Badarayana: Brahmasutra, Adhyaya 1
with Samkara's Sarirakamimamsabhasya


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!


REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







____________________________________________________________________________________________


prathamādhyāye prathamaḥ pādaḥ /

(atra pāde spaṣṭabrahmaliṅgayuktānāṃ vākyānāṃ vicāraḥ)

1 jijñāsādhikaraṇam / sū. 1

vedāntamīmāṃsāśāstrasya vyācikhyāsitasyedamādimaṃ sūtram-

athāto brahmajijñāsā | BBs_1,1.1 |

tatrāthābda ānantaryārthaḥ parigṛhyate nādhikārārthaḥ, brahmajijñāsāyāḥ anadhikāryatvāt /
maṅgalasya ca vākyārthe samanvayābhāvāt /
arthāntaraprayukta eva śrutyā maṅgalaprayojano bhavati /
pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt /
sati cānantaryārthatve yathā dharmajijñāsā pūrvavṛttaṃ vedādhyayanaṃ niyamenāpekṣata evaṃ brahmajijñāsāpi yatpūrvavṛttaṃ niyamenāpekṣate tadvaktavyam /
svādhyāyānantaryaṃ tu samānam /

nanviha karmāvabodhanārthaṃ viśeṣaḥ /

na /
dharmajijñāsāyāḥ prāgapyadhītavedāntasya brahmajijñāsopapatteḥ /
yathāca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvānna tatheha kramo vivakṣitaḥ, śeṣaśeṣitve 'dhikṛtādhikāre vā pramāṇābhāvāt, dharmabrahmajijñāsayoḥ phalajijñāsasyabhedācca /
abhyudayaphalaṃ dharmajñānaṃ taccānuṣṭhānāpekṣam /
niḥśreyasaphalaṃ tu brahmavijñānaṃ na cānuṣṭhānāntarāpekṣam /
bhavyaśca dharmo jijñāsyo na jñānakāle 'sti, puruṣavyāpāratantratvāt /
iha tu bhūtaṃ brahma jijñāsyaṃ nityatvānna puruṣavyāpāratantram /
codanāpravṛttibhedācca /
yā hi codanā dharmasya lakṣaṇaṃ sā svaviṣaye niyuñjānaiva puruṣamavabodhayati /
brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ, avabodhasya codanājanyatvānna puruṣo 'vabodhe niyujyate /
yathākṣārthasaṃnikarṣeṇārthāvabodhe tadvat /
tasmātkimapi vaktavyaṃ yadanantaraṃ brahmajijñāsopadiśyata iti /

ucyate- nityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasaṃpat, mumukṣutvaṃ ca /
teṣu hi satsu prāgapi dharmajijñāsāyā ūrdhvaṃ ca śakyate brahmajijñāsituṃ jñātuṃ ca na viparyaye /
tasmādathābdena yathoktasādhanasaṃpattyānantaryamupadiśyate /
ataḥśabdo hetvarthaḥ /
yasmādveda evāgnihotrādīnāṃ śreyaḥsādhanānāmanityaphalatāṃ darśayati- 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chāndo.8.1.6) ityādiḥ /
tathā brahmavijñānādapi paraṃ puruṣārthaṃ darśayati- 'brahmavidāpnoti param' ityādiḥ (taitti.2.1) tasmādyathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā kartavyā /
brahmaṇo jijñāsā brahmajijñāsā /
brahma ca vakṣyamāṇalakṣaṇaṃ 'janmādyasya yataḥ' iti /
ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam /

brahmaṇa iti karmaṇiṣaṣṭhī na śeṣe, jijñāsāpekṣyatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca /

nanu śeṣaṣaṣṭhīparigrahe 'pi brahmaṇo jijñāsākarmatvaṃ na virudhyate, saṃbandhasāmānyasya viśeṣaniṣṭhatvāt /
evamapi pratyakṣaṃ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṃ karmatvaṃ kalpayato vyartha prayāsaḥ syāt /

na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cenna, pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt /
brahma hi jñānenāptumiṣṭatamatvātpradhānam /
tasminpradhāne jijñāsākarmaṇi parigṛhīte yairjijñāsitairvinā brahma jijñāsitaṃ na bhavati tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni /
yathā rājāsau gacchatītyukte saparivārasya rājño gamanamuktaṃ bhavati tadvat /
śrutyanugamācca /
'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityādyāḥ śrutayaḥ, 'tadvijijñāsasva tadbrahma'

iti pratyakṣameva brahmaṇo jijñāsākarmatvaṃ darśayanti /
tacca karmaṇi ṣaṣṭhīparigrahe sūtreṇānugataṃ bhavati /
tasmādbrahmaṇa iti karmaṇiṣaṣṭhī //
jñātumicchā jijñāsā /
avagatiparyantaṃ jñānaṃ sanvācyāyā icchāyāḥ /
karmaphalaviṣayatvādicchāyāḥ /
jñānena hi pramāṇenāvagantumiṣṭaṃ brahma /
brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt /
tasmādbrahma vijijñāsitavyam //


tatpunarbrahma prasiddhamaprasddhaṃ vā syāt /
yadi prasiddhaṃ na jijñāsitavyam /
athāprasiddhaṃ naiva śakyaṃ jijñāsitumiti /

ucyate- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṃ, sarvajñaṃ, sarvaśaktisamanvitam /
brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayor'thāḥ pratīyante, bṛhaterdhātorarthānugamāt /
sarvasyātmatvācca brahmāstitvaprasiddhiḥ /
sarvo hyātmāstitvaṃ pratyeti, na nāhamasmīti /
yadi hi nātmāstitvaprasiddhiḥ syāt sarvo loko nāhamasmīti pratīyāt /
ātmā ca brahma /

yadi tarhi loke brahmātmatvena prasiddhamasti tato jñātamevetyajijñāsyatvaṃ punarāpannam /

na /
tadviśeṣaṃ prati vipratipatteḥ /
dehamātraṃ caitanyaviśiṣṭamātmeti prakṛtā janā laukāyatikāśca pratipannāḥ /
indriyāṇyeva cetanānyātmetyapare /
mana ityanye /
vijñānamātraṃ kṣaṇikamityeke /
śūnyamityapare /
asti dehādivyatiriktaḥ saṃsārī kartā, bhoktetyapare /
bhoktaiva kevalaṃ na kartetyeke /
asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvāktiriti kecit /
ātmā sa bhokturityapare /
evaṃ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ /
tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyetānarthaṃ ceyāt /
tasmātbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṃsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate // 1 //



----------------------

FN: adhikaraṇamiti- viṣayaḥ saṃdehaḥ saṃgatiḥ pūrvapakṣaḥ siddhānta ityekaikamadhikaraṇaṃ pañcāvayavaṃ jñeyam /
tataśca jñānajanyacikīrṣayā yatnesati yāgādidharmo bhavati /
brahmaṇo hi nivṛttāvaraṇatvena phalarūpatvaṃ tajjñānopayogitayā caturthisamāsa eṣitavyaḥ 'caturthī tadarthe' ityādineti kecit /
yaccāpnoti yadādatte yaccātti viṣayāniha /
yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate /
vipratipattṛparigaṇanam-śūnyavādo mādhyamikānāṃ, kṣaṇikijñānavādo yogācārāṇāṃ, jñānākārānumeyakṣaṇikabāhyārthavādaḥ sautrāntikānāṃ, kṣaṇikabāhyārthavādo vaibhāṣikāṇāṃ, dehārthavādaścārvākāṇāṃ, dehātiriktadehapariṇāmavādo digambarāṇāmityādyūhyam /

____________________________________________________________________________________________

2 janmādyādhikaraṇam / sū. 2.

brahmajijñāsitavyamityuktam /
kiṃlakṣaṇaṃ punastadbrahmetyata āha bhagavānsūtrakāraḥ-

janmādyasya yataḥ | BBs_1,1.2 |

janmotpattirādirasyeti tadguṇasaṃvijñāno bahuvrīhiḥ /
janmasthitibhaṅgaṃ samāsārthaḥ /
janmanaścāditvaṃ śrutinirdeśāpekṣaṃ vastuvṛttāpekṣaṃ ca /
śrutinirdeśastāvat 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityasminvākye janmasthitipralayānāṃ kramadarśanāt /
vastuvṛttamapi, janmanā labdhasattākasya dharmiṇaḥ sthitiprayasaṃbhavāt /
asyeti pratyakṣādisaṃnidhāpitasya dharmiṇa idamā nirdeśaḥ /
ṣaṣṭhī janmādidharmasaṃbandhārthā /
yata iti kāraṇanirdeśaḥ asya jagato nāmarūpābhyāṃ vyākṛtasyānekakartṛbhoktṛsaṃyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṃ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati tadbrahmeti vākyaśeṣaḥ /
anyeṣāmapi bhāvavikārāṇāṃ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam /
yāskaparipaṭhitānāṃ tu 'jāyate 'sti' ityādīnāṃ grahaṇe teṣāṃ jagataḥ sthitkāle saṃbhāvyamānatvānmūlakāraṇādutpattisthitināśāṃ jagato na gṛhītāḥ syurityāśaṅkyeta, tanmā śaṅkīti yotpattirbrahmastatraiva sthitiḥ pralayaśca ta eva gṛhyante //
na yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṃ muktvānyataḥ pradhānādacetanādaṇubhyo 'bhāvātsaṃsāriṇo vā utpattyādi saṃbhāvayituṃ śakyam /
naca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt /
etadevānumānaṃ saṃsārivyatirikteśvarāstitvādisādhanaṃ manyanta īśvarakāraṇinaḥ /

nanvihāpi tadevopanyastaṃ janmādisūtre /

na /
vedāntavākyakusumagrathanārthatvātsūtrāṇām /
vedāntavākyāni hi sūtrairudāhṛtya vicāryante /
vākyārthavicāraṇādhyavasānanivṛttā /
satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu tadarthagrahaṇadārḍhāyānumānamapi vedāntavākyāvirodhi pramāṇaṃ bhavanna nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt /
tathāhi- 'śrotavyo mantavyaḥ' (bṛha. 2.4.5) iti śrutiḥ 'paṇḍito medhāvī gandhārānevopasaṃpadyetaivamevehācāryavānpuruṣo veda' (chāndo.6.14.2) iti ca puruṣabuddhisāhāyyamātmanor dāyati /
na dharmajijñāsāyāmiva śrutyādayo 'nubhavādayaśca yathāsaṃbhavamiha pramāṇaṃ anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya /
kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṃ syātpuruṣādhīnātmalābhatvācca kartavyasya /
kartumakartumanyathā vā kartuṃ śakyaṃ laukikaṃ vaidikaṃ ca karma, yathāśvena gacchati, padbhyāmanyathā vā, na vā gacchatīti /
tathā 'atirātre ṣoḍaśinaṃ gṛhṇāti, nātirātre ṣoḍaśinaṃ gṛhṇāti', 'udite juhoti, anudite juhoti' iti vidhipratiṣedhāścātrārthavantaḥ syuḥ, vikalpotsargāpavādāśca /
natu vastvevaṃ naivamasti nāstīti vā vikalpyate /
vikalpanāstu puruṣabuddhyapekṣāḥ /
na vastuyāthātmyajñānaṃ puruṣabuddhyapekṣam /
kiṃ tarhi vastutantrameva tat /
nahi sthāṇāvekasmisthāṇurvā puruṣo 'nyo veti tattvajñānaṃ bhavati /
tatra puruṣo 'nyo veti mithyājñānam /
sthāṇureveti tattvajñānaṃ,vastutantratvāt /
evaṃ bhūtavastuviṣayāṇāṃ prāmāṇyaṃ vastutantram /
tatraivaṃ sati brahmajñānamapi vastutantrameva, bhūtavastu viṣayatvāt /

nanu bhūtavastutve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇānarthikaiva prāptā /

na /
indriyāviṣayatvena saṃbandhāgrahaṇāt /
svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi /
sati hīndriyaviṣayatve brahmaṇa-, idaṃ brahmaṇā saṃbaddhaṃ kāryamiti gṛhyeta /
kāryamātrameva tu gṛhyamāṇaṃ kiṃ brahmaṇā saṃbaddhaṃ kimanyena kenacidvā saṃbaddhamiti na śakyaṃ niścetum /
tasmājanmādisūtraṃ nānumānopanyāsārthaṃ, kiṃ tarhi vedāntavākyaprardānārtham /
kiṃ punastadvedāntavākyaṃ yatsūtreṇaiha lilakṣayiṣitam /
'bhṛgurvai vāruṇiḥ /
varuṇaṃ pitaramupasasāra /
adhīhi bhagavo brahmeti' /
ityupakramya- 'yato vā imāni bhūtāni jāyante /
yena jātāni jīvanti /
yatprayantyabhisaṃviśanti /
tadvijijñāsasva /
tadbrahmeti' /
(taitti. 3.1) /
tasya ca nirṇayavākyam- 'ānandāddhyeva khalvimāni bhūtāni jāyante /
ānandena jātāni jīvanti /
ānandaṃ prayantyabhisaṃviśanti' /
(taitti. 3.6) anyānyāpyevañjātīyakāni vākyāni nityāśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇyudāhartavyāni // 2 //



----------------------

FN: 'idaṃ sarvamasṛjata yadidaṃ kiñca' iti pratyakṣam /

____________________________________________________________________________________________


3 śāstrayonitvādhikaraṇam / sū. 3

jagatkāraṇatvaprardānena sarvajñaṃ brahmetyupakṣiptaṃ tadeva draḍhayannāha-

śāstrayonitvāt | BBs_1,1.3 |

mahata ṛgvedādeḥ śāstrasyānekavidyāsthānopabṛṃhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṃbrahma /
nahīdṛśasya śāstrasyargvedādikṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ saṃbhavo 'sti /
yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati, yathā vyākaraṇādi pāṇinyāderjñeyaikadeśārthamapi sa tato 'pyadhikataravijñāna iti prasiddhaṃ loke /
kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramadipravibhāgahetor ṛgvedādyākhyasya sarvajñānākarasyāprayatnenaiva līlānyayena puruṣaniḥśvāsavadyasmānmahato bhūtādyoneḥ saṃbhavaḥ, 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛha. 2.4.10) ityādiśruteḥ /
tasya mahato bhūtasya niratiśayaṃ sarvajñatvaṃ sarvaśaktimattvaṃ ceti /
athavā yathokta ṛgvedādiśāstraṃ yoniḥ kāraṇaṃ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame /
śāstrādeva praṇāṇājjagato janmādikāraṇaṃ brahmādhigamyata ityabhiprāyaḥ /
śāstramudāhṛtaṃ pūrvasūtre- 'yato vā imāni bhūtāni jāyante' ityādi /

kimarthaṃ tarhīdaṃ sūtraṃ, yāvatā pūrvasūtra evaivañjātīyakaṃ śāstramudāharatā śāstrayonitvaṃ brahmaṇo darśitam /

ucyate- tatra pūrvasūtrākṣareṇa spaṣṭaṃ śāstrasyānupādānājjanmādi kevalamanumānamupanyastamityāśaṅkyeta tāmāśaṅkāṃ nirvartayitumidaṃ sūtraṃ pravavṛte śāstrayonitvāditi // 3 //

----------------------

FN: upabṛṃhaṇīyāścatvāro vedāḥ tatra /
purāṇāni sṛṣṭyādipratipādakavākyāni parakṛtipurākalparūpānarthavādāṃśca prādhānyenopabṛṃhayanti prasaṅgādadvaitabhāgaṃ karmabhāgaṃ ca /
nyāyaśāstraṃ tu pramāṇaprameyalakṣaṇānirūpaṇena padārthānvivicya jñāpayadupabṛṃhayati /
pūrvottaramīmāṃse tu tātparyanirṇayadvāropayukte /
dharmaśāstraṃ śrutamanusmṛtiṃ vā vidhibhāgamupabṛṃhayati /
śikṣā sthānakaraṇādinirūpaṇadvārā svādhyāyo 'dhyetavya iti vidhyarthamupabṛṃhayati /
kalpāstu prayoganirūpaṇārthamupayuktāḥ /
vyākaraṇaṃ tāvadasminnarthe idaṃ padaṃ sādhviti padārthānvyākaroti /
niruktaṃ teṣu teṣu padeṣu yaugikamarthaṃ pradarśayati /
chandaḥśāstraṃ vedagatāngāyatryādichandān lakṣaṇamukhena viśadayati /
jyotiṣaṃ paurṇamāsyāṃ jayeddetāmāvāsyāyāmamāvāsyayā yajetetyādinopāttaṃ kālaviśeṣaṃ vyavasthāpayati /
tathāca tattaddeśavyākhyānāya bahavo maharṣayaḥ purāṇādinibandhapraṇetāro yatra pravṛttāstasya mahattvaṃ vyaktameva /

vistararūpor'tho dharmo yasyeti vigrahaḥ /
vistṛtamityarthaḥ /

____________________________________________________________________________________________
4 samanvayādhikaraṇam / sū. 4

kathaṃ punarbrahmaṇaḥ sāstrapramāṇakatvamucyate, yāvatā, ' āmnāyasya kriyārthatvādānarthakyamatadarthānām' /
(jai.sū. 1.2.1) iti kriyāparatvaṃ śāstrasya pradarśitim /
ato vedāntānāmānarthakyaṃ, akriyārthatvāt /

kartṛdevatādiprakāśanārthatvena vā kriyāvidhiśeṣatvaṃ, upāsanādikriyāntavidhānārthatvaṃ vā /
nahi pariniṣṭhitavastupratipādanaṃ saṃbhavati, pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ /
tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt /
ata eva 'so 'rodīt' ityevamādināmānarthakyaṃ mā bhūditi 'vidhinā tvekavākyatvātstutyarthena vidhinā syuḥ' /
(jai.sū. 1.2.7) iti stāvakatvenārthavattvamuktam /
mantrāṇāṃ ca 'iṣe tvā' ityādīnāṃ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam /
na Dvacidapi vedavākyānāṃ vidhisaṃsparśamantareṇārthavattā dṛṣṭopapannā vā /
na ca pariniṣṭhite vastusvarūpe vidhiḥ saṃbhavati, kriyāviṣayatvādvidheḥ /
tasmātkarmāpekṣitakartṛsvarūpadevatādiprakāśanena kriyāvidhiśeṣatvaṃ vedāntānām /
atha prakaraṇāntarabhayānnaitadabhyupagamyate tathāpi svavākyagatopāsanādikarmaparatvam /
tasāmānna brahmaṇaḥ śāstrayonitvamiti prāpte ucyate-

----------------------

FN: āmnāyasyeti pūrvapakṣam /
asyārthaḥ - āmnāyasya vedasya kriyāpratipādanaparatvādatadarthānāmakriyārthānāṃ 'so 'rodī' dityādivākyānāmānarthakatvaṃ /
tasmādanityamaniyataṃ vedānāṃ prāmāṇyamucyate /
tadbhūtānāṃ kriyārthena samanvaya iti siddhāntaḥ /
tatteṣu vedavākyeṣu bhūtānāṃ siddārthapratipādakavākyānāṃ kriyārthena kriyāpratipādakavākyena 'barhiṣi rajataṃ na deyaṃ, paśunā yajete' tyādinā sahānvayaḥ /
tathāca nindyatvādyarthapūraṇenānvaye kṛte kriyāparatvasiddhyā prāmāṇyaṃ siddham /
siddhavastujñānātphalabhāvādevetyarthaḥ /



tat tu samanvayāt | BBs_1,1.4 |



tu śabdaḥ pūrvapakṣavyāvṛttyarthaḥ /
tadbrahma sarvajñaṃ sarvaśakti jagadutpatti sthitilayakāraṇaṃ vedāntaśāstrādevāvagamyate /
katham, samanvayāt /
sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni /
'sadeva somyedamagra āsīt' /
'ekamevādvitāyam' /
(chāndo. 6.2.1) 'ātmāvā idameka evāgra āsīt' /
(aita. 2.1.1.1) 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' /

'ayamātamā brahma sarvānubhūḥ' /
(bṛha. 2.5.19) 'brahmaivedamamṛtaṃ purastāt' /
(muṇḍa. 2.2.11) ityādīni /
naca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye 'vagamyamāner'thāntarakalpanā yuktā, śrutihānanyaśrutakalpanāprasaṅgāt /
naca teṣāṃ kartṛsvarūpapratipādanaparatāvasīyate, 'tatkena kaṃ payet' (bṛha. 2.4.13) ityādi kriyākārakaphalanirīkaraṇaśruteḥ /
naca pariniṣṭhitavastusvarūpatve 'pi pratyakṣādiviṣayatvaṃ brahmaṇaḥ, 'tattvamasi' (chāndo. 6.8.7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt /
yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, heyopādeyāśūnyabrahmātmatāvagamādeva sarvakleśaprāhāṇātpuruṣārthasiddheḥ /
devatādipratipādanāsya tu svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ /
natu tathā brahmaṇa upāsanāvidhiśeṣitvaṃ saṃbhavati, ekatve heyopādeyāśūnyatayā kriyākārakādidvaitavijñānopamardepapatteḥ /
nahyekatvavijñānenonmathitasya dvaitavijñānasya punaḥ saṃbhavo 'sti, yenopāsanāvidhiśeṣitvaṃ brahmaṇaḥ pratipadyeta /
yadyapyanyatra vedavākyānāṃ vīdhisaṃsparśamantareṇa pramāṇatvaṃ na dṛṣṭaṃ, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṃ śakyaṃ pratyākhyātum /
na cānumānagamyaṃ śāstraprāmāṇyaṃ, yenānyatra dṛṣṭaṃ nidarśanamapekṣeta /
tasmātsiddhaṃ brahmaṇaḥ śāstrapramāṇakatvam /
atrāpare pratyavatiphaṣṭhante- yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayataiva śāstreṇa brahma samarpyate /
yathā yūpāhavahanīyādīnyalaukikānyapi vidhiśaṣatayā śāstreṇa samarpyante tadvat /
kuta etat /
pravṛttinivṛttiprayojanatvācchāstrasya /
tathāhi śāstratātparyavida āhuḥ- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' iti /
'codaneti kriyāyāḥ pravartakaṃ vacanam' /
'tasya jñānamupadeśaḥ'- (jai.sū. 1.1.5) 'tadbhūtānāṃ kriyārthena samāmnāyaḥ'- (jai.sū. 1.1.25) 'āmnāyasya kriyārthatvādānarthakyamatadarthānām-'

(jai.sū. 1.2.1) itica /
ataḥ puruṣaṃ Dvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram /
taccheṣatayā cānyadupayuktam /
tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt /
sati ca vidhiparatve yathā svargādikāmasyāgnihotrādisādhanaṃ vidhīyata evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam /

nanviha jijñāsyavailakṣaṇyamuktam- karmakāṇḍe bhavyo dharmo jijñāsya iha tu bhūtaṃ nityanivṛttaṃ brahma jijñāsyamiti /
tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitumarhati /
nārhatyevaṃ bhavitum /
kāryavidhiprayukttasyaiva brahmaṇaḥ pratipādyamānatvāt /
'ātmā vā are draṣṭavyaḥ' (bṛha. 2.4.5) iti /
'ya ātmāpahatapāpmā-so 'nvevyaḥ sa vijijñāsitavyaḥ' (chāndo. 8.7.1) 'ātmetyovopāsīta' (bṛha.1.4.7) 'ātmānameva lokamupāsata' (bṛha. 1.4.15) /
'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) ityādividhāneṣu satsu ko 'sāvātmā kiṃ tadbrahma ityākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ- 'nityaḥ sarvajñaḥ sarvagato nityatṛpto nityāśuddhabuddhamuktasvabhāvo vijñānamānandaṃ brahma. ityevamādayaḥ /
tadupāsanācca śāstradṛṣṭo 'pi mokṣaḥ phalaṃ bhaviṣyatīti /
kartavyavidhyananupraveśe vastumātrakathane hānopādānasaṃbhavāt, saptadvīpā vasumatī, rājāsau gacchatītyādivākyavadvedāntavākyānāmānarthakyameva syāt /

nanu vastumātrakathane 'pi rajuriyaṃ nāyaṃ sarpa ityādau bhrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt /
syādetadevaṃ, yadi rajusvarūpaśravaṇa iva sarpabhrāntiḥ, saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta /
natu nivartate, śrutabrahmaṇo 'pi yathāpūrvaṃ sukhaduḥkhādisaṃsāridharmadarśanāt, 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛha. 2.4.5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhirdarśanāt /
tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmābhyupagantavyamiti /

atrābhidhīyate- na /
karmabrahmavidyāphalayorvailakṣaṇyāt /
śārīraṃ vācikaṃ mānasaṃ ca karma śrutismṛtisiddhaṃ dharmākhyaṃ, yadviṣayā jijñāsā 'athāto dharmajijñāsā' (jai.sū. 1.1.1) iti sūtritā, adharmo 'pi hiṃsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya /
tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṃyogajanye brahmādiṣu sthāvarānteṣu prasiddhe /
manuṣyatvādārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate /
tataśca taddhetordharmasya tāratamyaṃ gamyate /
dharmatāratamyādadhikāritāratamyam /
prasiddhaṃ cārthitvasārmathyādikṛtamadhikāritāratamyam /
tathāca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanaṃ, kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanaṃ, tatrāpi sukhatāratamyaṃ tatsādhanatāratamyaṃ ca śāstrāt 'yāvatsaṃpātamuṣitvā' (chāndo. 5.10.5)

ityasmādgamyate /
tathā manuṣyādiṣu nārakasthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ /
tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyardānāttaddhetoradharmasya pratiṣedhacodanākṣaṇasya tadanuṣṭhāyināṃ ca tāratamye gamyate /
evamavidyādidoṣavatāṃ dharmādharmatāratamyanimittaṃ śarīropādānapūrvakaṃ sukhaduḥkhatāratamyanimittaṃ saṃsārarūpaṃ śrutismṛtinyāyaprasiddham /
tathāca smṛtiḥ- 'na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti' iti yathāvarṇitaṃ saṃsārarūpamanuvadati /
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate /
dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyate /
aśarīratvameva dharmakāryamiticenna, tasya svābhāvikatvāt /
'aśarīraṃ śarīreśvanavastheṣvavasthitam /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) 'asaṅgo hyayaṃ puruṣaḥ' (bṛha. 4.3.15) ityādiśrutibhyaḥ /
ata evānuṣṭheyakarmaphalavilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham /
tatra kiñcitpariṇāmi nityaṃ yasminvikriyamāṇe 'pi tadevedamiti buddhirna vihanyate /
yathā pṛthivyādijagannityatvavādinām /
yathā ca sāṃkhyānāṃ guṇāḥ /
idaṃ tu pāramārthikaṃ, kūṭasthanityaṃ, vyomavatsarvavyāpi, sarvavikriyārahitaṃ, nityatṛptaṃ, niravayavaṃ, svayañjyotiḥsvabhāvam /
yatra dharmādharmī saha kāryeṇa kālatrayaṃ ca nopāvartete /
tadedārīratvaṃ mokṣākhyam /
'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca' (ka. 2.14)

ityādiśrutibhyaḥ /
atastadbrahma yasyeyaṃ jijñāsā prastutā, tadyadi kartavyoṣatvenopadiyeta, tena ca kartavyena sādhyaścenmokṣo 'bhyupagamyeta, anitya eva syāt /
tatraivaṃ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta, nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate, ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ /
apica 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāpare' (muṇḍa. 2.2.8) /
'ānandaṃ brahmaṇo vidvān /
na bibheti kutaścayana' (taitti. 2.9) /
'abhayaṃ vai janaka prāpto 'si' (bṛha. 4.2.4) 'tadātmānamevāvedehaṃ brahmāsmīti tasmāttatsarvamabhavat' /
(vājasaneyabrāhmaṇopa. 1.4.10) 'tatra ko mohaḥ kaḥ śoka ekatvamanupayataḥ' (ī(?). 7) ityevamādyāḥ śrutayo brahmavidyānantaraṃ mokṣaṃ darśayantyo madhye kāryāntaraṃ vārayanti /
tathā 'tadvaitatpaśayannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛha. 1.4.10)iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryam /
yathā tiṣṭhangāyatīti tiṣṭhatigāyatyayormadhye tatkartṛkaṃ kāryāntaraṃ nāstīti gamyate /
'tvaṃ hi naḥ pitā yo 'smākamavidyāyāḥ paraṃ pāraṃ tārayasi' (pra. 6.8) 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi tvaṃ mā bhagavacchokasya pāraṃ tārayatu' (chāndo. 7.1.3) 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chāndo. 7.26.2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṃ darśayanti /
tathācāryapraṇītaṃ nyāyopabṛṃhitaṃ sūtram- 'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' (nyā. sū. 1.1.2) iti /
mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati /
nacedaṃ brahmātmaikatvavijñānaṃ saṃpadrūpam /
yathā 'anantaṃ vai mano 'nantā viśvedevā anantameva sa tena lokaṃ jayati' (bṛha. 3.1.9) iti /
na cādhyāsarūpam /
yathā 'mano brahmetyupāsīta' (chāndo. 3.18.1) 'ādityo brahmetyādeḥśaḥ' (chāndo. 3.19.1) iti ca mana ādityādiṣu brahmadṛṣṭadhyāsaḥ /
nāpi viśiṣṭakriyāyoganimittaṃ 'vāyurvāva saṃvargaḥ' 'prāṇo vāva saṃvargaḥ' (chāndo. 4.3.1) itivat /
nāṣvājyāvekṣaṇādikarmavatkarmāṅgasaṃskārarūpam /
saṃpadādirūpe hi brahmātmaikatvavijñāne 'bhyupagamyamāne 'tatvamasi' (chāndo. 6.8.7) 'ahaṃ brahmāsmi' (bṛha. 14.10) 'ayamātmā brahma' (bṛha. 2.5.19) ityevamādīnāṃ vākyānāṃ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta /
'bhidyate hṛdayagranthiśichadyante sarvasaṃśayāḥ' (muṇḍa. 2.2.8) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran /
'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) iti caivamādīni tadbhāvāpattivacanāni saṃpadādipakṣe na sāmañjasyenopapadyeran /
tasmānna saṃpadādirūpaṃ brahmātmaikatvavijñānam /
ato na puruṣavyāpāratantrā brahmavidyā /
kiṃ tarhi pratyakṣādipramāṇaviṣayavastujñānavadvastutantrā /
evaṃbhūtasya brahmaṇastaj jñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum /
naca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥ, 'anyadeva tadviditādatho aviditādadhi' (kena. 1.3) iti vidikriyākarmatvapratiṣedhāt, 'yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt' (bṛha. 2.4.13) iti ca /
tathopāstikriyākarmatvapratiṣedho 'pi bhavati- yadvācānabhyuditaṃ yena vāgabhyudyate ityaviṣayatvaṃ brahmaṇa upanyasya, 'tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate' (kena. 1.4) iti /
aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriticet /
na /
avidyākalpitabhedanivṛttiparatvācchāstrasya /
nahi śāstramidantayā viṣayabhūtaṃ brahma pratipipādayiṣati /
kiṃ tarhi, pratyagātmatvenāviṣayatayā pratipādayavidyākalpitaṃ vedya-veditṛ-vedanādibhedamapanayati /
tathāca śāstram- 'yasyāmataṃ tasya mataṃ, mataṃ yasya na veda saḥ /
avijñātaṃ vijānatāṃ vijñātamavijānatām' (kena. 2.3) 'na dṛṣṭerdraṣṭāraṃ paśyeḥ', 'na vijñātervijñātāraṃ vijānīyāḥ' (bṛha. 3.4.2) iti caivamādi /
ato 'vidyākalpitasaṃsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ /
yasya tūtpādyo mokṣastasya mānasaṃ, vācikaṃ, kāyikaṃ vā kāryamapekṣata iti yuktam /
tathā vikāryatve ca tayoḥ pakṣayormokṣasya dhruvamanityatvam /
nahi dadhyādi vikāryaṃ, utpādyaṃ vā dhaṭādi, nityaṃ dṛṣṭaṃ loke /
nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt /
svarūpavyatiriktatve 'pi brahmaṇo nāpyatvaṃ, sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇaḥ, ākāśasyeva /
nāpi saṃskāryo mokṣaḥ, yena vyāpāramapekṣeta /
saṃskāro hi nāma saṃskāryasya guṇādhānena vā syāddoṣāpanayanena vā /
na tāvadguṇādhānena saṃbhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya /
nāpi doṣāpanayanena, nityāśuddhabrahmasvarūpatvānmokṣasya /
svātmadharma eva saṃsthirobhīto mokṣaḥ kriyayātmani saṃskriyamāṇe 'bhivyajyate, yathā'darśe nigharṣaṇakriyayā saṃskrayamāṇe bhāsvaratvaṃ dharma iticet /
na /

kriyāśrayatvānupapatterātmanaḥ /
yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate /
yadyātmā kriyayā vikriyetānityatvamātmanaḥ prasajyeta /
'avikāryo 'yamucyate' iti caivamādīni vākyāni bādhyeran /
taccāniṣṭam /
tasmānna svāśrayā kriyā'tmānaḥ saṃbhavati /
anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate /

nanu dehāśrayayā snānācamanayajñopavītādikayā kriyayā dehī saṃskriyamāṇo dṛṣṭaḥ /

na /
dehādisaṃhatasyaivāvidyāgṛhītasyātmānaḥ saṃskriyamāṇatvāt /
pratyakṣaṃ hi snānācamanāderdehasamavāyitvam /
tayā dehāśrayayā tatsaṃhata eva kaścidavidyayātmatvena parigṛhītaḥ saṃskriyata iti yuktam /
yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṃhatasya tadabhimānina ārogyaphalaṃ, ahamaroga iti yatra buddhirutpadyate /
evaṃ snānācamanayajñopavītādinā ahaṃ śuddhaḥ saṃskṛta iti yatra buddhirutpadyate sa saṃskriyate /
sa ca dehena saṃhata eva /
tenaiva hyahaṅkartrāhaṃpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante /
tatphalaṃ ca sa evāśnāti, 'tayoranyaḥ pippalaṃ svādvattyanāśnannanyo abhicākāśīti' (muṇḍa. 3.1.1) iti mantravarṇāt /
'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca /
tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca' (śvetā. 6.11) iti /
sa paryagācchukramakāyamantraṇamastrāviraṃśuddhamapāpaviddham /
(ī(?). 8) iti ca /
etau mantrāvanādheyātiśayatāṃ nityaśuddhatāṃ ca brahmaṇo darśayataḥ /
brahmabhāvaśca mokṣaḥ /
tasmānna saṃskāryo 'pi mokṣaḥ /
ato 'nyanmokṣaṃ prati kriyānupraveśadvāraṃ na śakyaṃ kenaciddarśayitum /
tasmāt jñānamekaṃ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate /

nanu jñānaṃ nāma mānasī kriyā /

na /
vailakṣaṇyāt /
kriyā hi nāma sā yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca /
yathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvṣaṭkariṣyan iti /
'saṃdhyāṃ manasā dyāyet' (ai.brā. 3.8.1) iti caivamādiṣu /
dhyānaṃ cintanaṃ yadyapi mānasaṃ tathāpi puruṣeṇa kartumakartumanyathā vā kartuṃ śakyaṃ, puruṣatantratvāt /
jñānaṃ tu pramāṇajanyam /
pramāṇaṃ ca yathābhūtavastuviṣayamato jñānaṃ kartumakartumanyathā vā kartumaśakyaṃ, kevalaṃ vastutantrameva tat /
na codanātantram //
nāpi puruṣatantram /
tasmānmānasatve 'pi jñānasya mahadvailakṣaṇyam /
yathāca 'puruṣo vāva gautamāgniḥ', 'yoṣā vāva gautamāgniḥ (chāndo. 5.7,8.1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati /
kevacodanājanyatvātkriyaiva sā puruṣatantrā ca /
yā tu prasiddhe 'gnāvagnibuddhirna sā codanātantrā /
nāpi puruṣatantrā /
kiṃ tarhi pratyakṣavastutantraiveti jñānamevaitanna kriyā /
evaṃ sarvapramāṇaviṣayavastuṣu veditavyam /
tatraivaṃ sati yathābhūtabrahmātmaviṣayamapi jñānaṃ na codanātantram /
tadviṣaye liṅāgādayaḥ śrūyamāṇā apyaniyojyaviṣayatvātkuṇṭhībhavantyupalādiṣu prayuktakṣurataikṣṇyādivat, aheyānupādeyavastuviṣayatvāt /
kimarthāni tarhi 'ātmā vāre draṣyavyaḥ śrotavyaḥ' ityādīni vidhicchāyāni vacanāni /
svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ /
yo hi bahirmukhaḥ pravartate puruṣaḥ iṣṭaṃ me bhūyādadaniṣṭaṃ mābhūditi, naca tatrātyantikaṃ puruṣīrthaṃ labhate, tamātyantikapuruṣārthavāñchinaṃ svābhāvikakāryakaraṇasaṃghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayanti 'ātmā vā are draṣṭavyaḥ'

ityādīni /
tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṃ cātmatattvamupadiśyate /
'idaṃ sarvaṃ yadayamātmā' (bṛha. 2.4.6) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet kena kaṃ vijānīyāt vījñātāramare kena vijānīyāt' (bṛha. 4.5.15) 'ayamātmā brahma' (bṛha. 2.5.19) ityādibhiḥ /
yadapyakartavyapradhānamātmajñānaṃ hānāyopādānāya vā na bhavatīti, tattathaivetyabhyupagamyate /
alaṅkāro hyayamasmākaṃ yadbrahmātmāvagatau satyāṃ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti /
tathāca śrutiḥ- 'ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchankasya kāmāya śarīramanusaṃjvaret' //
(bṛha. 4.4.12) iti /
'etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' /
(bha.gī. 15.20) iti smṛtiḥ /
tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam /
yadapi kecidāhuḥ- 'pravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāsti' iti tanna, aupaniṣadasya puruṣasya puruṣasyānanyaśeṣatvāt /
yo 'sāvupaniṣatsvevādhigataḥ puruṣo 'saṃsārī brahma utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho 'nanyośeṣaḥ, nāsau nāsti nādhigamyata iti vā śakyaṃ vaditum, 'sa eṣa neti netyātmā' (bṛha. 3.9.26) ityāmaśabdāt, ātmanaśca pratyākhyātumaśakyatvāt, ya eva nirākartā tasyaivātmatvāt /

nanvātmāhaṃpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam /

na /
tatsākṣitvena pratyuktatvāt /
nahyahaṃpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye vā kenacidadhigataḥ sarvasyātmā, ataḥ sa na kenacitpratyākhyātuṃ śakyo vidhiśeṣatvaṃ vā netum /
asmatvādeva ca sarveṣāṃ na heyo nāpyupādeyaḥ /
sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati /
puruṣo vināśahetvābhāvādavināśī, vikriyāhetvabhāvācca, kūṭasthanityaḥ, ata eva nityāśuddhabuddhamuktasvabhāvaḥ /
tasmāt 'puruṣānna paraṃ kiñcitsā kāṣṭā sā parā gatiḥ' (kāṭha. 1.3.11) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛha. 3.9.23) iti caupaniṣadatvaviśeṣaṇaṃ puruṣasyopaniṣatsu prādhānyena prakāśyamānatva upapadyate /
ato bhūtavastuparo vedabhāgo nāstīti vacanaṃ sāhasamātram /
yadapi śāstratātparyavidāmanukramaṇam- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' ityevamādi, taddharmajijñāsāviṣayatvādvidhipratiṣedhāśāstrābhiprāyaṃ draṣṭavyam /
apica 'āmnāyasya kriyārthatvādānarthakyamatarthānām' ityetadekāntenābhyupagacchatāṃ bhūtopadeśānārthakyaprasaṅgaḥ /
pravṛtti nivṛttividhitaccheṣavyatirekeṇa bhūtaṃ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṃ bhūtaṃ nopadiśatīti ko hetuḥ /
nahi bhūtamupadiśyamānaṃ kriyā bhavati /
akriyātve 'pi bhūtasya kriyāsādhanatvātkriyārthaṃ eva bhūtopadeśa iti cet /
naiṣa doṣaḥ /
kriyārthatve 'pi kriyātivartanaśaktimadvastūpadiṣṭameva /
kriyārthatvaṃ tu prayojanaṃ tasya /
na caitāvatā vastvanupadiṣṭaṃ bhavati /
yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi /

ucyate- anavagatātmavastūpadeśaśca tathaiva bhavitumarhati /
tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyata ityavāśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena /
apica 'brāhmaṇo na hantavyaḥ' iti caivamādyā nivṛttirupadiśyate /
naca sā kriyā /
nāpi kriyāsādhanam /
akriyārthānāmupadeśo 'narthakaścet 'brāhmaṇo na hantavyaḥ' ityādinivṛttyupadeśānāmānarthakyaṃ prāptam /
taccāniṣṭam /
naca svābhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ, hananakriyānivṛttyaudāsīnyavyatirekeṇa /
nañaścaiṣa svabhāvo yatsvasaṃbandhino 'bhāvaṃ bodhayatīti /
abhāvabuddhiścaudāsīnyakāraṇam /
sā ca dagdhendhanāgnivatsvayamevopāśāmyati /
tasmātprasaktakriyānivṛttyaudāsīnyameva 'brāhmaṇo na hantavyaḥ' ityādiṣu pratiṣedhārthaṃ manyāmahe, anyatra prajāpatitrātādibhyaḥ /
tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṃ draṣṭavyam /
yadapyuktaṃ- kartavyavidhyanupraveśamantareṇa vastumātramucyamānamānarthakaṃ syāt 'saptadvīpā vasumatī' tyādivaditi, tatparihṛtam /
rajuriyaṃ nāyaṃ sarpa iti vastumātrakathane 'pi prayojanasya dṛṣṭatvāt /

nanu śrutabrahmaṇo 'pi yathāpūrvaṃ saṃsāritvardānānna rajusvarūpakathanavadarthavattvamityuktam /

atrocyate- nāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvaṃ śakyaṃ darśayituṃ va vedapramāṇajanitabrahmātmabhāvavirodhāt /
nahi śarīrādyātmābhimānino duḥkhabhayādimattvaṃ dṛṣṭamiti tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṃ duḥkhabhayādimattvaṃ bhavatīti śakyaṃ kalpayitum /
nahi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahranimittaṃ duḥkhaṃ bhavati /
naca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānanimittaṃ sukhaṃ bhavati /
taduktaṃ śrutyā- 'ārīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti /
śarīre patite 'śarīratvaṃ syāt, na jīvata iti cenna, saśarīratvasya mithyājñānanimittattvāt /
na hyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvānyataḥ saśarīratvaṃ śakyaṃ kalpayitum /
nityamaśarīratvamakarmanimittattvādityavocāma /
tatkṛtadharmādharmanimittaṃ saśarīratvamiti cenna, śarīrasaṃbandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ /
śarīrasaṃbandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaiṣānāditvakalpanā /

kriyāsamavāyābhāvāccāmtanaḥ kartṛtvānupapatteḥ /
saṃnidhānamātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartavyamiti cenna, dhanadānādyupārjitabhṛtyasaṃbandhatvātteṣāṃ kartṛtvopapatteḥ /
na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmisaṃbandhanimittaṃ kiñcicchakyaṃ kalpayitum /
mithyābhimānastu pratyakṣaḥ saṃbandhahetuḥ /
etena yajamānatvamātmano vyākhyātam /
atrāhuḥ- dehādivyatiriktasyātmana ātmīye dehādāvabhimāno gauṇo na mithyeti cenna, prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ /
yasya hi prasiddho vastubhedaḥ, yathā kesarādimānākṛtiviśeṣo 'nvayavyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo 'nyaḥ prasiddhaḥ tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ saṃpannaḥ siddhaḥ, tasya puruṣe siṃhaśabdapratyayau gauṇau bhavato nāprasiddhavastubhedasya /
tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavato na gauṇau /
yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathāvā śuktikāyāmakasmādrajatamiti niścitau śabdapratyayau, tadvaddehādisaṃghāte 'hamiti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṃ gauṇau śakyau vaditum /
ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ /
tasmāddehādivyatiriktātmāstitvavādināṃ dehādāvahaṃpratyayo mithyaiva na gauṇaḥ /
tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṃ jīvato 'pi viduṣo 'śarīratvam /
tathāca brahmavidviṣayā śrutiḥ- ' tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ śete /
athāyamaśarīro 'mṛtaḥ prāṇo brahmaiva teja eva' (bṛha. 4.4.7) iti /
'sacakṣuracakṣuriva sakarṇo 'karṇa iva savāgavāgiva samanā amanā iva saprāṇo 'prāṇa iva' iti ca /
smṛtirapi ca- 'sthitaprajñasyakā bhāṣā' (bha.gī. 2.54) ityādyā sthitaprajñalakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṃbandhaṃ darśayati /
tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvam /
yasya tu yathāpūrvaṃ saṃsāritvaṃ nāsāvavagatabrahmātmabhāva ityanavadyam /
yatpunaruktaṃ śravaṇātparācīnayormanananididhyāsanayordarśanādvadhiśeṣatvaṃ brahmaṇo na svarūpaparyavasāyitvamiti /

na /
avagatyarthatvānmanananididhyāsanayoḥ /
yadi hyavagataṃ brahmānyatra viniyujyeta bhavettadā vidhiśeṣitvam /
natu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt /
tasmānna pratapattividhiviṣayatayā śāstrapramāṇakatvaṃ brahmaṇaḥ saṃbhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṃ vedāntavākyasamanvayāditi siddham /
evañca sati 'athāto brahmajijñāsā' iti tadviṣayaḥ pṛthakśāstramārambha upapadyate /
pratipattividhiparatve hi 'athāto dharmajijñāse'tyevārabdhatvānna pṛthakśāstramārabhyeta /
ārabhyamāṇaṃ caivamārabhyeta - 'athātaḥ pariśiṣṭadharmajijñāseti' ' athātaḥ kratvarthapuruṣārthayorjijñāsā' (jai. 4.1.1) itivat /
brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ- 'athāto brahmajijñāsā' iti /

tasmādahaṃ brahmāsmītyetadavasānā eva sarve viṣayaḥ sarvāṇi cetarāṇi pramāṇāni /
nahyaheyānupādeyādvaitātmāvagatau nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti /
apicāhuḥ- 'gauṇamithyātmano 'sattve putradehādibādhanāt /
sadbrahmātmāhamityevaṃ bodhe kāryaṃ kathaṃ bhavet //
anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ /
anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ //
dehātmapratyayo yadvatpramāṇatvena kalpitaḥ /
laukikaṃ tadvadevedaṃ pramāṇaṃ tvā'tmaniścayāt'

iti // 4 //



iti catuḥsūtrī samāptā /

----------------------

FN: pūrvapakṣiṇā kriyāśeṣatayā brahma pratipādyata ityuktaṃ tadvyāvṛttyarthamiti bhāvaḥ /

pūrṇatayā juhūdvārā kratuśeṣatāvādātmano 'pi jñānadvārā karmaśeṣatvāttadarthā vedāntāstadvidhiśeṣā bhaviṣyantītyāśaṅkyāha tatkeneti /

pratipattikarma pradhānakarmaśeṣāṅgaṃ /
yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi /
yathāvā śrāddhe piṇḍapradānapūjottaraṃ piṇḍānāṃ gaṅgādipravāhe prakṣepaḥ /

anunapraveśo 'saṃbandhaḥ /

pratipattervidhirniyogastasya viṣayabhūtāṃ pratipattipratyavacchedakatvema viṣayatayetyarthaḥ /

agnyādidevatoddeśena puroḍāśādidravyotsargo yāgaḥ /

aśarīraṃ videhaṃ, priyāpriye sukhaduḥkhe /

kṛtākṛtāditi /
kṛtāt kāryāt, akṛtāt kāraṇāt /
tat brahma, avet viditavat /
valkalādivaccittarañjako rāgādikaṣāyo mṛditaḥ kṣālitaḥ vināśito yasya jñānavairāgyābhyāsakṣārajalena tasmai /
adhyāsaḥ śāstrato 'tasmiṃstaddhīḥ /
ādeśa upadeśaḥ /
pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvargaḥ /
tat viditājjñānaviṣayādanyadbhinnam /
atho api aviditādajñānaviṣayādapi adhi anyat /
yadvācā śabdenānabhyuditamaprakāśitaṃ, yena bhmaṇā sā vāgabhyadyate prakāśyate /
'nivṛttiviṣayatvāt' bhā.pā. /
svātmano dharmānāśrayatve 'pi nityo dharmo mokṣākhyo bhaviṣyatītyabhiprāyeṇa dharmaśabdaḥ, svarūpaparo vā /
anyo jīvātmā /
pippalaṅkarmaphalam /
abhicākaśīti prakāśate /
karmādhyakṣaḥ karmaphalapradātā /

śukramiti bāhyāśuddhiviraha uktaḥ /
avraṇamasnāviramityeva kāyaniṣedhe siddhe punastanniṣedho līlādhṛtaviṣaṇvādivigrahasyāpyanṛtatāpratipādanārthaḥ /
tathāca - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ maivaṃ māṃ draṣṭumarhasī' ti /
śarīropādānabhūtāvidyārāhityāya śuddhamiti /
tannimittarāhityāyāpāpaviddhamiti /

atrānupraveśaḥ saṃbandhaḥ /

mayedaṃ kāryamityavagatimān hi niyojyo bhavati /
kṛtisādhyaśca vidhiviṣayo bhavati /
jñānasya ca kṛtyasādhyatvānnobhayamātmajñānaṃ bhavatīti bhāvaḥ /
vidhicchāyāni prasiddhayāgādividhitulyāni /
pratyagātmani srotaścittavṛttipravāhaḥ /
'kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva tuṣyati' pañca. /
anusaṃjvaret śarīraṃ paritapyamānamanutapyeta /
pramāpramārūpadhīmātraviṣayaḥ pratipattiśabdaḥ /
ā. /
'yaccāpnoti yadādatte yaccātti viṣayāniha /
yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti /
ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ /
ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā tadvyatirekeṇa /
'ityevamādyā' bhā.pā. /

baṭorvratamityupakrāntaṃ 'nekṣetodyantamādityaṃ' ityādi prajāpativratam /
vidhyanupraveśo vidhisaṃbandhaḥ /
kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ /
śabdaḥ śābdavodhaścetyarthaḥ /
nirupacāreṇa guṇajñānaṃvinā /
śravaṇamananakuśalatāmātreṇa paṇḍitānāṃ anutpannasākṣātkārāṇāmitiyāvat /
ahinirlvayanī sarpatvak valmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartata evamityādyūhyam /
brahmasākṣātkāro 'vagatistadarthatvāt /
vidhiśeṣatvena brahmārpaṇe 'pi /
athāta iti tṛtīye śrutyādibhiḥ śeṣaśeṣitve siddhe satyanantaraṃ śeṣiṇaiva śeṣasya prayuktisaṃbhavātkonāma kratave kovā puruṣārtāyeti jijñāsā pravṛttā caturthādau /

tasmāt jñānasya prameyapramātṛbādhakatvābhāvāt /
gaumeti /
putradārādiṣvātmābhimāno gauṇaḥ tatra bhedānubhavāt /
dehendriyādiṣapa tvabhedānubhavānna gauṇaḥ kintu mithyā /
tadubhayātmano 'satve putradehādibādhanāt- gauṇātmano 'satve putrakalatrādibādhanaṃ, mithyātmano 'satve dehendriyādibādhanaṃ ca /
tathāca lokayātrakāryaṃ sadbrahmāhamiti bodhakāryaṃ- advaitasākṣātkāraśca kathaṃ bhavet /
anveṣṭavyātmavijñānāt- 'ya ātmāpahatapāpmā', so 'nveṣṭavyaḥ iti tadvijñānātpūrvamātmano mātṛtvaṃ pramāprameyapramāṇavibhāgaśca /
tena tadabhāve kāryaṃ notpadyata ityarthaḥ /
ātmaniścayāt ābrahmasvarūpasākṣātkārādityarthaḥ /

____________________________________________________________________________________________


5 īkṣatyadhikaraṇam / sū. 5 - 11

evaṃ tāvadvedāntavākyānāṃ brahmātmāvagatiprayojanānāṃ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṃ, brahmaṇi paryavasānamuktam /
brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇamityuktam /
sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti /
sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṃ lilakṣayiṣitam /
pradhānapuruṣasaṃyogā nityānumeyā iti sāṃkhyā manyante /
kāṇādāstvetebhya eva vākyebhya īśvaraṃ nimittakāraṇamanumimate aṇūṃśca samavāyikāraṇam /
evamanye 'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭante /
tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṃ brahmāvagatiparatvadarśanāya vākyābhāsayuktābhāsavipratipattayaḥ pūrvapakṣīkṛtya nirākriyante /
tatra sāṃkhyāḥ pradhānaṃ triguṇamacetanaṃ jagataḥ kāraṇamiti manyamānā āhuḥ- yāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṃ darśayantītyavocastāni pradhānakāraṇapakṣe 'pi yojayituṃ śakyante /
sarvaśaktitvaṃ tāvatpradhānasyāpi svavikāraviṣayamupapadyate /
evaṃ sarvajñatvamapyupapadyate /
katham /
yattu jñānaṃ manyase sa sattvadharmaḥ , 'sattvātsaṃjāyate jñānam' (gī. 14.17) iti smṛteḥ /
tena ca sattvadharmeṇa jñānena kāryakāraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ /
sattvasya hi niratiśayotkarṣe sarvajñatvaṃ prasiddham /
na kevalasyākāryakāraṇasya puruṣopalabdhimātrasya sarvajñatvaṃ kiñcijjñatvaṃ vā kalpayituṃ śakyam /
triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṃ sattvaṃ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate /
vedāntavākyeṣvavaśyaṃ ca tvayāpi sarvajñaṃ brahmābhyupagacchatā sarvajñānāktimattvenaiva sarvajñatvamupagantavyam /
nahi sarvaviṣayaṃ jñānaṃ kurvadeva brahma vartate /
tathāhi- jñānasya nityatve jñānakriyāṃ prati svātantryaṃ brahmaṇo hīyeta /
athānityaṃ taditi jñānakriyāyā uparametāpi brahma, tadā sarvajñānāktimattvenaiva sarvajñatvamāpatati /
apica prāgutpatteḥ sarvakārakāśūnyaṃ brahmeṣyate tvayā /
naca jñānasādhanānāṃ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā /
apica pradhānasyanekātmakasya pariṇāmāsaṃbhavātkāraṇatvopapattirmṛdādivat, nāsaṃhatasyaikātmakasya brahmaṇa ityevaṃ prāptaṃ idaṃ sūtramārabhyate-

----------------------

FN: kāryasaṃbandhaṃvināpi anumeyā iti /
buddhau yaḥ pratibimbaḥ sa tādṛśabimbapūrvakaḥ pratibimbatvāt /
darpaṇe mukhābhāsādityanumānam /
vyākaraṇamīmāṃsānyāyāḥ padavākyapramāṇāni /
vākyābhāseṣu yuktyābhāseṣu ca vipratipattiryeṣāṃ te /
jñānakriyāṃprati jñādhātvarthaṃprati, svātantryaṃ kartṛtvam /
ādipadena jñeyajñātrādisaṃgrahaḥ /
pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati /
brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /




īkṣater nāśabdam | BBs_1,1.5 |



na sāṃkhyaparikalpitamacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedānteṣvāśrayitum /
aśabdaṃ hi tat /
kathamaśabdatvaṃ, īkṣateḥ- īkṣitṛtvaśravaṇātkāraṇasya /
katham /
evaṃhi śrūyate- 'sadeva somyedamagra āsīdekamevādvitīyam' /
(chāndo. 6.2.1) ityupakramya 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chāndo. 6.2.3) iti /
tatredaṃśabdavācyaṃ nāmarūpavyākṛtaṃ jagatprāgutpatteḥ sadātmanāvadhārya tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṃ tejaḥprabhṛteḥ sraṣṭṛtvaṃ darśayati /
tathānyatra- 'ātmā vā idameka evāgra āsīt /
nānyatkiñcana miṣat /
sa īkṣata lokānnu sṛjā iti /
sa imāṃlokānasṛjata' (aita. 1.1.1) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe /
Dvacicca ṣoḍaṣakalaṃ puruṣaṃ prastutyāha- 'sa īkṣāñcakre /
sa prāṇamasṛjata' (praśna. 6.3) iti /
īkṣateriti ca dhātvarthanirdeśo 'bhipretaḥ, yajateritivat /
na dhātunirdeśaḥ /
tena 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ /
tasmādetadbrahma nāma rūpamannaṃ na jāyate' (muṇḍa. 1.1.9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānudāhartavyāni /
yattūktaṃ sattvadharmeṇa jñānena sarvajñaṃ pradhānaṃ bhaviṣyatīti, tannopapadyate /
nahi pradhānāvasthāyāṃ guṇasāmyātsattvadharmo jñānaṃ saṃbhavati /

nanūktaṃ sarvajñānaśaktimattvena sarvajñaṃ bhaviṣyatīti /
tadapi nopapadyate /
yadi guṇasāmye sati sattvavyapāśrayāṃ jñānāktimāśritya sarvajñaṃ pradhānamucyeta kāmaṃ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta /
apica nāsākṣikā sattvavṛttirjānātinābhidhīyete /
na cācetanasya pradhānasya sākṣitvamasti /
tasmādanupapannaṃ pradhānasya sarvajñatvam /
yogināṃ tu cetanatvātsattvotkarṣanimittaṃ sarvajñatvamupapannamityanudāharaṇam /
atha punaḥ sākṣinimittamīkṣitṛtvaṃ kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam /
tathāsati yannimittamīkṣitṛtvaṃ pradhānasya tadeva sarvajñaṃ mukhyaṃ brahma jagataḥ kāraṇamiti yuktam /
yatpunaruktaṃ brahmaṇo 'pi na mukhyaṃ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṃprati svātantryāsaṃbhavāditi /

atrocyate- idaṃ tāvadbhavānpraṣṭavyaḥ, kathaṃ nityajñānakriyatve sarvajñatvahāniriti /
yasya hi sarvaviṣayāvabhāsanakṣamaṃ jñānaṃ nityamasti so 'sarvajña iti vipratiṣiddham /
anityatve hi jñānasya kadācijjānāti kadācinnajānātītyasarvajñatvamapi syāt /
nāsau jñānanityatve doṣo 'sti jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyata iti cenna, pratatauṣṇyaprakāśe 'pi savitari dahati prakāśayatīti svātantryavyapadeśadarśanāt /

nanu saviturdāhyaprakāśasaṃyoge sati dahati prakāśayatīti vyapadeśaḥ syāt, natu brahmaṇaḥ prāgutpatterjñānakarmasaṃyogo 'stīti viṣamo dṛṣṭāntaḥ /

na /
asatyapi karmaṇi savitā prakāśata iti kartṛtvavyapadeśadarśanāt /
evamasatyapi jñānakarmaṇi brahmaṇaḥ 'tadaikṣata' iti kartṛtvavyapadeśopapatterna vaiṣamyam /
karmāpekṣāyāṃ tu brahmaṇīkṣitṛtvaśrutayaḥ sutarāmupapannāḥ /
kiṃ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatīti /
tattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ /
yatprasādāddhi yogināmapyatītānāgataviṣayaṃ pratyakṣaṃ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṃ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṃhṛtiviṣayaṃ nityajñānaṃ bhavatīti /
yadapyuktaṃ prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati, savitṛprakāśavadbrahmaṇo jñānasvarūpanityatve jñānasādhanāpekṣānupapatteḥ /
apicāvidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syānna jñānapratibandhakāraṇarahitasyeśvarasya /
mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ- 'na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate /
parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca' (śvetā. 6.8) iti /
'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ /
sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam' (śvetā. 3.19) iti ca /

nanu nāsti tāvaj jñānapratibandhakāraṇavānīśvarādanyaḥ saṃsārī, 'nānyo 'stī draṣṭā nānyo 'to 'stī vijñātā' (bṛha. 3.7.23) iti śruteḥ /
tatra kimidamucyate saṃsāriṇaḥ śarīrādyapekṣā jñānotpattirneśvarasyeti /

atrocyate - satyaṃ, neśvarādanyaḥ saṃsārī /
tathāpi dehādisaṃghātopādhisaṃbandha ityata eva, ghaṭakarakagiriguhādyupādhisaṃbandha iva vyomnaḥ /
tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭo ghaṭacchidraṃ karakādicchidramityādirākāśāvyatireke 'pi tatkṛtā cākāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā /
tathehāpi dehādisaṃghātopādhisaṃbandhāvivekakṛteśvarasaṃsāribhedamithyābuddhiḥ /
dṛśyate cātmana eva sato dehādisaṃghāte 'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrveṇa /
sati caivaṃ saṃsāritve dehādyapekṣamīkṣitṛtvamupapannaṃ saṃsāriṇaḥ /
yadapyuktaṃ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṃhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam /
yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṃ nirvoḍhuṃ śakyate na pradhānādīnāṃ tathā prapañcayiṣyati- 'na vilakṣaṇatvādasya'- (bra. 2.1.4) ityevamādinā // 5 //


____________________________________________________________________________________________



atrāha- yaduktaṃ nācetanaṃ pradhānaṃ jagatkāraṇamīkṣitṛtvāditi tadanyathāpyupapadyate, acetane 'pi cetanavadupacāradarśanāt /
yathā pratyāsannapatanatāṃ nadyāḥ kūlasyālakṣya kūlaṃ pipātiṣatītyacetane 'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetano 'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyati 'tadaikṣata' iti /
yathā loke kaściccetanaḥ snātvā bhuktvā cāparāhne grāmaṃ rathena gamiṣyāmītīkṣitvānantaraṃ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate /
tasmāccetanavadupacaryate /
kasmātpunaḥ kāraṇādvihāya mukhyamīkṣitṛtvamaupacārikaṃ kalpyate, 'tatteja aikṣata', 'tā āpa aikṣanta' (chāndo. 6.2.3,4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt /
tasmātkartṛkamapīkṣaṇamaupacārikamiti gamyate, 'upacāraprāye vacanāt' iti /
evaṃ prāpta idaṃ sūtramārabhyate-

----------------------

FN: sāmānyataḥ sarve jānātīti sarvajñaḥ /
tattadviśeṣadharmaghaṭādipuraskāreṇa sarve vettīti sarvavit /
etadbrahma jāyamānaṃ hiraṇyagarbhākhyaṃ kāryam /
sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati- yattūktamiti /
acetanasyājñātṛtvaṃ tacchabdārthaḥ /
seśvarasāṃkhyamatamāha- atheti /
pratatetyasya saṃtatetyarthaḥ /
asatyapi avivakṣitepi /
prakṛtyarthavatpratyayārthasyāpi bādhābhāvātsutarāmityuktam /
kāryaṃ śarīram, karaṇamindriyajātam /
abhiniveśo mithyābhimānaḥ /



gauṇaścennātmaśabdāt | BBs_1,1.6 |


yaduktaṃ pradhānamacetanaṃ sacchabdavācyaṃ tasminnaupacārika īkṣatiḥ, aptejasoriveti, tadasat /
kasmāt, ātmaśabdāt /
'sadeva somyedamagra āsīt' ityupakramya 'tadaikṣata tattejo 'sṛjata' (chāndo. 6.2.1,3) iti ca tejo 'bannānāṃ sṛṣṭimuktvā tadeva prakṛtaṃ sadīkṣitṛ, tāni ca tejo 'bannāni, devatāśabdena parāmṛśyāha- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupravaśya nāmarūpe vyākaravāṇi' (chāndo. 6.3.2) iti /
tatra yadi pradhānamacetanaṃ guṇavṛttyekṣitṛ kalpyeta tadeva prakṛtatvātseyaṃ devateti parāmṛśyeta /
na tadā devatā jīvātmaśabdenābhidadhyāt /
jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṃ dhārayitā, tatprasiddhernirvacanācca /
sa kathamacetanasya pradhānasyātmā bhavet /
ātmā hi nāma svarūpam /
nācetanasya pradhānasya cetano jīvaḥ svarūpaṃ bhavitumarhati /
atha tu cetanaṃ brahma mukhyamīkṣitṛ parigṛhyate tasya jīvaviṣaya ātmaśabdaprayoga upapadyate /
tathā 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chāndo. 6.14.3) ityatra 'sa ātmā' iti prakṛtaṃ sadaṇimānamātmānamātmaśabdenopadiśya 'tattvamasi śvetaketo' iti cetanasya śvetaketorātmatvenopadiśati, aptejasostu viṣayatvādacetanatvaṃ, nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt, nacātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṃ kūlavadgauṇatvamīkṣitṛtvasya /
tayorapi ca sadadhiṣṭhitatvāpekṣamevekṣitṛtvam /
satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam // 6 //

____________________________________________________________________________________________


athocyetācetane 'pi pradhāne bhavatyātmābdaḥ, ātmanaḥ sarvārthakāritvāt, yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdo mamātmā bhadrasena iti /
pradhānaṃ hi puruṣasyātmano bhogāpavargo kurvadupakaroti, rājña iva bhṛtyaḥ saṃdhivigrahādiṣu vartamānaḥ /
athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati,

bhūtātmendriyātmeti ca prayogadarśanāt /
yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ /
tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṃ paṭhati-

----------------------

FN: anena pūrvasṛṣṭyanubhūtena prāṇadhṛtihetunāmātmanā sadrūpeṇa yathoktā devatāḥ sargānantaraṃ praviśya nāma rūpaṃ ceti vispaṣṭamāsamantātkaravāṇīti parā devatekṣitavatītyarthaḥ /
kūlasya guṇavṛttyā pipatiṣāvadyuktamaptejasorgauṇamīkṣitṛtvamityarthaḥ /


tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |


na pradhānamacetanamātmaśabdālambanaṃ bhavitumarhati, 'sa ātmā' iti prakṛtaṃ sadaṇimānamādāya 'tattvamasi śvetaketo' iti cetanasya śvetaketormokṣayitavyasya tanniṣṭhamupadiśya 'ācāryavānpuruṣo veda' 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti mokṣopadeśāt /
yadi hyacetanaṃ pradhānaṃ sacchabdavācyaṃ tadasīti grāhayenmumukṣuṃ cetanaṃ santamacetano 'sīti tadā viparītavādī śāstraṃ puruṣasyānarthāyetyapramāṇaṃ syāt /
natu nirdeṣaṃ śāstramapramāṇaṃ kalpayituṃ yuktam /
yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṃ śāstraṃ sa śraddhadhānatayāndhagolāṅgūlanyāyena tadātmadṛṣṭiṃ na parityajet, tadvyatiriktaṃ cātmānaṃ na pratipadyeta, tathā sati puruṣārthādvihanyetānarthaṃ na ṛcchet /
tasmādyathā svargādyarthino 'gnihotrādisādhanaṃ yathābhūtamupadiśati tathā mumukṣorapi 'sa ātmā tattvamasi śvetaketo' iti yathābhūtamevātmānamupaduśatīti yuktam /
evañca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate /
anyathā hyamukhye sadātmatattvopadeśe 'ahamukthamasmīti vidyāt' (ai. āra. 2.1.2.6) itivatsaṃpanmātramidamanityaphalaṃ syāt /
tatra mokṣopadeśo nopapadyeta /
tasmānna sadaṇimanyātmaśabdasya gauṇatvam /
bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdo mamātmā bhadrasena iti /
apica Dvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇaker'tho gauṇī kalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt /
yattūktaṃ cetanācetanayoḥ sādhāraṇa ātmābdaḥ kratujvalanayoriva jyotiḥśabda iti, tanna, anekārthatvāsyānyāyyatvāt /
tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate bhūtātmendriyātmeti ca /
sādhāraṇatve 'pyātmaśabdasya na prakaraṇamupapadaṃ vā kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṃ śakyate /
nacātrācetanasya niścāyakaṃ kiñcitkāraṇamasti /
prakṛtaṃ tu sadīkṣitṛ, saṃnihitaścetanaḥ śvetaketuḥ nahi cetanasya śvetaketoracetana ātmā saṃbhavatītyavocāma /
tasmāccetanaviṣaya ihātmaśabda iti niścīyate /
jyotiḥśabdo 'pi laukikena prayogeṇa jvalana eva rūḍhor'thavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ /
athavā pūrvasūtra evātmaśabdaṃ nirastasamastagauṇatvasādhāraṇatvaśaṅkatayā vyākhyāya tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ 'tanniṣṭhasya mokṣopadeśāt' iti /
tasmānnācetanaṃ pradhānaṃ sacchabdavācyam // 7 //


----------------------

FN: atrottamapuruṣastūbhayatra prathamapuruṣe chāndasavat /
tadā cetanaṃ santaṃ mumukṣumacetano 'sītibruvacchāstraṃ viparītavādibhūtvā puṃso 'narthāyetikṛtvā syādapramāṇamiti yojanā /
atra vihatirmuktibhāktvābhāvaḥ /
'yathā satyābhisaṃdhastaptaṃ paraśuṃ sa na dahyate 'tha mucyate' iti /
ukthaṃ prāṇaḥ /
mahāvākyotthaṃ jñānamidamucyate /


____________________________________________________________________________________________


kutaśca na pradhānaṃ sacchabdavācyam /


heyatvāvacanācca | BBs_1,1.8 |


yadyānātmaiva pradhānaṃ sacchabdavācyaṃ 'sa ātmā tattvamasi' itīhopadiṣṭaṃ syātsa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho mā bhūditi mukhyamātmānamupadidikṣustasya heyatvaṃ brūyāt /
yathārundhatīṃ didarśayiṣustatsamīpasthāṃ sthūlāṃ tārāmamukhyāṃ prathamamarundhatiti grāhayitvā tāṃ pratyākhyāya paścādarundhatīmeva grāhayati tadvannāyamātmeti brūyāt /
nacaivamavocat /
sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate /
caśabdaḥ


[pratijñāvirodhāt | BBs_1,1.8a |]


pratijñāvirodhābhyuccayapradarśanārthaḥ /
satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta /
kāraṇavijñānāddhi sarvaṃ vijñātamiti pratijñātam /
'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ sa ādeśo bhavatīti yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' /
'evaṃ somya sa ādeśo bhavati' (chāndo. 6.1.1,3) iti vākyopakrame śravaṇāt /
naca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vā vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya /
tasmānna pradhānaṃ sacchabdavācyam // 8 //


____________________________________________________________________________________________



kutaśca na pradhānaṃ sacchabdavācyam-


he śvetaketo, uta api ādisyata ityādeśastaṃ śāstrācāryoktigamyaṃ vastvaprākṣyaḥ pṛṣṭavānasyācāryam /
vācārabhyamāṇamuccāryamāṇaṃ nāmadheyameva vikāro na tu ghaṭaśarāvādināmātirikto mṛdi vikāro vastuto 'sti paramārthato mṛttikaiva tu satyaṃ vastvastīti /

svāpyayāt | BBs_1,1.9 |


tadeva sacchabdavācyaṃ kāraṇaṃ prakṛtya śrūyate- 'yatraitatpuruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati svamapīto bhavati tasmādenaṃ svapitītyācakṣate svaṃ hyapīto bhavati' (chāndo. 6.8.1) iti /
eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṃ nāma nirvakti /
svaśabdenehātmocyate /
yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ /
apipūrvasyaiterlaryārthatvaṃ prasiddhaṃ, prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt /
manaḥpracāropādhiviśeṣasaṃbandhādindriyārthāngṛhyaṃstadviśeṣāpanno jīvo jāgarti /
tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati /
sa upādhidvayoparame suṣuptāvasthāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti 'svaṃ hyapīto bhavati' ityucyate /
yathā hṛdayaśabdanirvacanaṃ śrutvā darśitam- 'sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti tasmādhṛdayamiti' (chāndo. 8.3.3) iti /
yathāvāśanāyodanyāśabdapravṛttimūlaṃ darśayati śrutiḥ- 'āpa eva tadaśitaṃ nayante' 'teja eva tatpītaṃ nayante' (chā. 6. 8. 3,5) iti ca /
evaṃ svamātmānaṃ sacchabdavācyamapīto bhavatītīmamarthaṃ svapitināmanirvacanena darśayati /
naca cetana ātmācetanaṃ pradhānaṃ svarūpatvena pratipadyeta /
yadi punaḥ pradhānamevātmīyātvātsvāśabdenaivocyeta, evamapi cetano 'cetanamapyetīti viruddhamāpadyeta /
śrutyantaraṃ ca - 'prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' /
(bṛha. 4.3.21) iti suṣuptāvasthāyāṃ cetane 'pyayaṃ darśayati /
ato yasminnapyayaḥ sarveṣāṃ cetanānāṃ taccetanaṃ sacchabdavācyaṃ jagataḥ kāraṇaṃ na pradhānam // 9 //

----------------------

FN: yatra suptau puṃsaḥ svapitītyetannāma bhavati tadā puruṣaḥ satā saṃpannastenaikībhūta iti yojanā /

____________________________________________________________________________________________


kutaśca na pradhānaṃ jagataḥ kāraṇam-


gatisāmānyāt | BBs_1,1.10 |

yadi tārkikasamaya iva vedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyatkvaciccetanaṃ brahma jagataḥ kāraṇaṃ Dvacidanyadeveti, tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat /
natvetadasti /
samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ /
'yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau. 3.3) iti /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti /
'ātmata evedaṃ sarvam' (chāndo. 7.26.1) iti /
'ātmana eṣa prāṇo jāyate' (pra. 3.3) iti cātmanaḥ kāraṇatvaṃ darśayanti sarve vedāntāḥ /

ātmaśabdaśca cetanavacana ityavocāma /
mahacca prāmāṇyakāraṇametadyadvedāntavākyānāṃ cetanakāraṇatve samānagatitvaṃ, cakṣurādīnāmiva rūpādiṣu /
ato gatisāmānyātsarvajñaṃ brahma jagataḥ kāraṇam // 10 //

----------------------

FN: gatiravagatiḥ /
vipratiṣṭheran nānāgatitvena diśo daśāpi prasṛtāḥ syurityarthaḥ /
ajñātajñāpakatvaṃ prāmāṇyam /

____________________________________________________________________________________________


kutaśca sarvajñaṃ brahma jagataḥ kāraṇam-


śrutatvāc ca | BBs_1,1.11 |

svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate śvetāśvatarāṇāṃ mantropaniṣadi sarvajñamīśvaraṃ prakṛtya 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti /
tasmāt sarvajñaṃ brahma jagataḥ kāraṇaṃ, nācetanaṃ pradhānamanyadveti siddham // 11 //


----------------------

FN: kāraṇādhipā jīvasteṣāmadhipaḥ /
vastutantraṃ bhavejjñānaṃ karmatantramupāsanam /
āvistarāmatiśayena prakaṭam /

____________________________________________________________________________________________

6 ānandamayādhikaraṇam / sū. 12-19

'janmādyasya yataḥ' ityārabhya 'śrutatvācca' ityevamantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni teṣāṃ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṃ nyāyapūrvakaṃ pratipāditam /
gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam /
ataḥ parasya granthasya kimutthānamiti /
ucyate- dvirūpaṃ hi brahmāvagamyate, nāmarūpavikārabhedopādhiviśiṣṭaṃ, tadviparītaṃ ca sarvopādhivivarjitam /
'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛha. 4.5.15) 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ vo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyam' (chāndo. 7.24.1) 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai.ā. 3.12.7) 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam /
amṛtasya paraṃ setuṃ dagdhendhanamivānalam' (śve. 6.19) 'neti neti' (bṛ. 2.3.6) iti 'asthūlamanaṇu' (bṛ. 3.8.8) 'nyūnamanyatsthānaṃ saṃpūrṇamanyat' iti caivaṃ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vākyāni /
tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādikṣaṇaḥ sarvo vyavahāraḥ /
tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni /
teṣāṃ guṇaviśeṣopādhibhedena bhedaḥ /
eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati tathāpi yathāguṇopāsanameva phalāni bhidyante /
'taṃ yathā yathopāsate tadeva bhavati' iti śruteḥ, 'yathākraturasmiṃloke puruṣo bhavati tathetaḥ pretya bhavati' (chā. 3.14.1) iti ca /
smṛteśca- 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //' (gī. 8.6) iti /
yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhastathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyate- 'tasya ya ātmānamāvistarāṃ veda' (ai.ā. 2.3.2.1) ityatra /
smṛtāvapi- 'yadyadvibhūtimatsarvaṃ śrīmadūrjitameva vā /
tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam /' (gī. 10.41) iti /
yatra yatra vibhūtyādyatiśayaḥ sa sa īśvara ityupāsyatayā codyate /
evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati /
evaṃ 'ākāśastalliṅgāt' (bra. 1.1.22) ityādiṣu draṣṭavyam /
evaṃ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisaṃbandhaviśeṣaṃ parāparaviṣayatvena saṃdihyamānaṃ vākyagatiparyālocanayā nirṇetavyaṃ bhavati /
yathehaiva tāvat 'ānandamayo 'bhyāsāt' iti /
evamekamapi brahmāpekṣitopādhisaṃbandhaṃ nirastopādhisaṃbandhaṃ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṃ paro grantha ārabhyate /
yacca 'gatisāmānyāt' ityacetanakāraṇanirākaraṇamuktaṃ tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate-


ānandamayo 'bhyāsāt | BBs_1,1.12 |

taittirīyake 'nnamayaṃ, prāṇamayaṃ, manomayaṃ, vijñānamayaṃ,cānukramyāmnāyate- 'tasmādvā etasmādvijñānamayāt /
anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti /
tatra saṃśayaḥ- kimihānandamayaśabdena parameva brahmocyate yatprakṛtam 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti, kiṃvānnamayādibrahmaṇor'thāntaramiti /
kiṃ tāvatprāptaṃ brahmaṇor'thāntaramamukhya ātmānandamayaḥ syāt /
kasmāt /
annamayādyamukhyātmapravāhapatitatvāt /
athāpi syātsarvāntaratvādānandamayo mukhya evātmeti /
na syātpriyādyavayavayogāccharīratvaśravaṇācca /
mukhyaścedātmānandamayaḥ syānna priyādisaṃsparśaḥ syāt /
iha tu 'tasya priyameva śiraḥ' ityādi śrūyate /
śārīratvaṃ ca śrūyate- 'tasyaiṣa eva śārīra ātmā /
yaḥ pūrvasya' iti /
tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ /
naca saśarīrasya sataḥ priyāpriyasaṃspārśo vārayituṃ śakyaḥ /
tasmātsaṃsāryevānandamaya ātmetyavaṃ prāpta idamucyate- 'ānandamayo 'bhyāsāt' /
para evātmānandamayo bhavitumarhati /
kutaḥ /
abhyāsāt /
parasminneva hyātmanyānandaśabdo bahukṛtvo 'bhyasyate /
ānandamayaṃ prastutya 'raso vai saḥ' iti tasyaiva rasatvamuktvocyate- 'rasaṃhyevāyaṃ labdhvā'nandī bhavati' iti, 'ko hyevānyātkaḥ prāṇyāt /
yadeṣa ākāśa ānando na syāt /
eṣa hyevānandayāti' /
(tai. 2.7) 'saiṣānandasya mīmāṃsā bhavati', ' etamānandamayamātmānamupasaṃkrāmati', 'ānandaṃ brahmaṇo vidvān na bibheti kutaścana' (tai. 2.8,9) iti /
'ānando brahmeti vyajānāt' (tai. 3.6) iti ca /
śrutyantare ca 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ /
evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate /
yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ /
ānandamayasya sarvāntaratvāt /
mukhyameva hyātmānamupadidikṣu śāstraṃ lokabuddhimanusarat, annamayaṃ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato 'nantaraṃ tato 'ntaramityevaṃ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat, pratipattisaukaryāpekṣayā sarvāntaraṃ mukhyamānandamayamātmānamupadideśeti śliṣṭataram /
yathārundhatīnidarśane barhvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu yāntyā pradarśyate sā mukhyaivārundhatī bhavati, evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam /
yattu brūṣe, priyādīnāṃ śirastvādikalpanānupapannā mukhyasyātmana iti, ātītānantaropādhijanitā sā na svābhāvikītyadoṣaḥ /
śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt, na punaḥ sākṣādeva śārīratvaṃ saṃsārivat, tasmādāndamayaḥ para evātmā // 12 //


----------------------

FN: tasya niṣkalatvaśrutyā niraṃśatvādityarthaḥ /
kovānyāccalet, ko vā viśiṣya prāṇyājjīvet /
ānandayāti ānandayatītyarthaḥ /
upasaṃkramaṇaṃ prāptiḥ brahmaṇaḥ svarūpamiti śeṣaḥ /
lokabuddheḥ sthūlagrāhitāmanusaradityarthaḥ /
ihāpi amukhyapravāhe patitasyāpi /

____________________________________________________________________________________________



vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |


atrāha- nānandamayaḥ para ātmā bhavitumarhati /
kasmāt, vikāraśabdāt /
prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥ, ānandamaya iti mayaṭo vikārthatvāt /
tasmādannamayādiśabdavadvikāraviṣaya evānandamayaśabda iticet, na /
prācuryārthe 'pi mayaṭaḥ smaraṇāt /
'tatprakṛtavacane mayaṭ' (pā. 5.4.21) iti hi pracuratāyāmapi mayaṭ smaryate /
yathā 'annamayo yajñaḥ' ityannapracura ucyate, evamānandapracuraṃ brahmānandamaya ucyate /
ānandapracuratvaṃ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt /
tasmātprācuryārthe mayaṭ // 13 //



____________________________________________________________________________________________


taddhetuvyapadeśāc ca | BBs_1,1.14 |

itaśca prācuryārthe mayaṭ /
yasmādānandahetutvaṃ brahmaṇo vyapadiśati śrutiḥ- 'eṣa hyevānandayāti' iti /
ānandayatītyarthaḥ /
yo hyanyānānandayati sa pracurānanda iti prasiddhaṃ bhavati /
yathā loke yo 'nyeṣāṃ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat /
tasmātprācuryārthe 'pi mayaṭaḥ saṃbhavādānandamayaḥ para evātmā // 14 //



____________________________________________________________________________________________


māntravarṇikameva ca gīyate | BBs_1,1.15 |

itaścānandamayaḥ para evātmā /
yasmāt 'brahmavidāpnoti param' ityupakramya 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1)

ityasminmantre yatprakṛtaṃ brahma satyajñānānantaviśeṣaṇairnirdharitaṃ, yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṃ, sarvāntaraṃ, yasya vijñānāya 'anyo 'ntara ātmānyo 'ntara ātmā' iti prakrāntaṃ tanmāntravarṇikameva brahmeha gīyate 'anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti /
mantrabrāhmaṇayoścaikārthatvaṃ yuktaṃ, avirodhāt /
anyathā hi prakṛtahānāprakṛtaprakriye syātām /
na cānnamayādibhya ivānandamayādanyo 'ntara ātmābhidhīyate /
etanniṣṭhaiva ca 'saiṣā bhārgavī vāruṇī vidyā' (tai. 3.6) tasmādānandamayaḥ para evātmā //15 //


----------------------

FN: yasmādityasya tasmāditi vyavahitena saṃbandhaḥ /
yannirdhāritaṃ tadeveha gīyata iti yojanā /
ekārthatvesatyupāyopeyatvayogādityarthaḥ /

____________________________________________________________________________________________


netaro 'nupapatteḥ | BBs_1,1.16 |

itaścānandamayaḥ para evātmā /
netaraḥ /
itara īśvarādanyaḥ saṃsārī jīva ityarthaḥ /
na jīva ānandamayaśabdenābhidhīyate /
kasmāt /
anupapatteḥ /
ānandamayaṃ hi prakṛtya śrūyate- 'so 'kāmayata /
bahu syāṃ prajāyeyeti /
sa tapo 'tapyata /
sa tapastaptvā /
idaṃsarvamasṛjata /
yadidaṃ kiñca' (tai. 2.6) iti /
tatra prākśarīrādyutpatterabhidhyānaṃ sṛjyamānānāṃ ca vikārāṇāṃ sraṣṭuravyatirekaḥ sarvavikārasṛṣṭiśca, na parasmādātmano 'nyatropapadyate // 16 //


____________________________________________________________________________________________


bhedavyapadeśāc ca | BBs_1,1.17 |

itaśca nānandamayaḥ saṃsārī /
yasmādānandamayādhikāre- 'raso vai saḥ /
rasaṃhyevāyaṃ labdhvānandī bhavati' (tai. 2.7) iti jīvānandamayau bhedena vyapadiśati /
nahi labdhaiva labdhavyo bhavati /
kathaṃ tarhi 'ātmānveṣṭavyaḥ', 'ātmalābhānna paraṃ vidyate' iti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam /
bāḍham /
tathāpyātmano 'pracyutātmabhāsyaiva satastatvānavabodhanimitto dehādiṣvanātmasvātmatvaniścayo laukiko dṛṣṭaḥ /
tena dehādibhūtasyātmano 'pyātmānanviṣṭo 'nveṣṭavyo 'labdho labdhavyo 'śrutaḥ śrotavyo 'mato mantavyo 'vijñāto vijñātavya ityādibhedavyapadeśa upapadyate /
pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā vā 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityādinā /
parameśvarastvavidyākalpitāccharīrātkartṛbhoktṛvijñānātmākhyādanyaḥ /
yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho 'nyaḥ /
yathāvā dhaṭākāśādupādhiparicchinnādanupādhiraparicchinna ākāśo 'nyaḥ /
īdṛśaṃ ca vijñānātmaparamātmabhedamāśritya 'netaro 'nupapatteḥ', 'bhedavyapadeśācca' ityuktam // 17 //


----------------------

FN: adhikāraḥ prakaraṇam /
sa ānandamayo rasaḥ sāraḥ /
akhaṇḍaikarasasya /
lokādanapeto laukiko 'prāmāṇikaḥ /

____________________________________________________________________________________________


kāmāc ca nānumānāpekṣā | BBs_1,1.18 |

ānandamayādhikāre ca 'so 'kāmayata bahusyāṃ prajāyeya' (tai. 2.6) iti kāmayitṛtvanirdeśānnānumānikamapi sāṃkhyaparikalpitamacetanaṃ pradhānamānandamayatvena kāraṇatvena vāpekṣitavyam /
'īkṣaternāśabdam' (bra. 1.1.5) iti nirākṛtamapi pradhānaṃ pūrvasūtrodāhṛtāṃ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya // 18 //

____________________________________________________________________________________________


asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

itaśca na pradhāne jīve vānandamayaśabdaḥ /
yasmādasminnānandamaye prakṛta ātmani pratibuddhasyāsya jīvasya tadyogaṃ śāsti /
tadātmanā yogastadyogaḥ, tadbhāvāpattiḥ /
muktirityarthaḥ /
tadyogaṃ śāsti śāstraṃ- 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate /
atha so 'bhayaṃ gato bhavati /
yadā hyevaiṣa etasminnudaramantaraṃ kurute /
atha tasya bhayaṃ bhavati' (tai. 2.7) iti /
etaduktaṃ bhavati-

yadaitasminnānandamaye 'lpamapyantaramatādātmyarūpaṃ paśyati tadā saṃsārabhayānna nivartate /
yadā tvetasminnānandamaye nirantaraṃ tādātmyena pratitiṣṭhati tadā saṃsārabhayānnivartata iti /
tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe vā /
tasmādānandamayaḥ paramātmeti sthitam /
idaṃ tviha vaktavyam- 'sa vā eṣa puruṣo 'nnarasamayaḥ' /
'tasmādvā etasmādannarasamayāt /
anyo 'ntara ātmā prāṇamayaḥ' tasmāt 'anyo 'ntara ātmā manomayaḥ' tasmāt 'anyo 'ntara ātmā vijñānamayaḥ' (tai. 2.1,2,3,4) iti ca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryarthātvaṃ brahmaviṣayatvaṃ cāśrīyata iti /
māntravarṇikabrahmādhikārāditi cet, na /
annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ /
atrāha- yuktamannamayādīnāmabrahmatvaṃ, tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ānandamayāttu na kaścidanya āntara ātmocyate, tenānandamayasya brahmatvam, anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi /

atrocyate- yadyapyannamayādibhya ivānandamayādanyo 'ntara ātmeti na śrūyate tathāpi nānandamayasya brahmatvaṃ, yata ānandamayaṃ prakṛtya śrūyate- 'tasya priyameva śiraḥ /
modo dakṣiṇaḥ pakṣaḥ /
pramoda uttaraḥ pakṣaḥ /
ānanda ātmā /
brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /
tatra yadbrahma mantravarṇe prakṛtam- 'satyaṃ jñānamanantaṃ brahma' iti, tadiha 'brahma pucchaṃ pratiṣṭhā' ityucyate /
tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante /
tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ /

nanvānandamayasyāvayavatvena 'brahma pucchaṃ pratiṣṭhā' ityucyate, annamayādīnāmiva 'idaṃ pucchaṃ pratiṣṭhā' ityādi /
tatra kathaṃ brahmaṇaḥ svapradhānatvaṃ śakyaṃ vijñātum /

prakṛtatvāditi brūmaḥ /

nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṃ hīyate, ānandamayasya brahmatvāditi /

atrocyate- tathā sati tadeva brahmānandamaya ātmāvayavī tadeva ca brahmapucchaṃ pratiṣṭhāvayava ityasāmañjasyaṃ syāt /
anyataraparigrahe tu yuktaṃ 'brahma pucchaṃ pratiṣṭhā' ityatraiva brahmanirdeśa āśrayituṃ, brahmaśabdasaṃyogāt /
nānandamayavākye brahmaśabdasaṃyogābhāvāditi /
apica brahma pucchaṃ pratiṣṭhā ityuktatvedamucyate- 'tadapyeṣa śloko bhavati /
asanneva sa bhavati /
asadbrahmeti veda cet /
asti brahmeti cedveda /
santamenaṃ tato viduriti' (tai. 2.6) asmiṃśca śloke 'nanukṛṣyānandamayaṃ, brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate 'brahma pucchaṃ pratiṣṭhā' ityatra brahmaṇa eva svapradhānatvamiti /
na cānandamayasyatmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt /
kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate- 'brahma pucchaṃ pratiṣṭhā' iti /

naiṣa doṣaḥ /
pucchavatpucchaṃ , pratiṣṭhā parāyaṇamekanīḍaṃ laukikasyānandajātasya brahmānanda ityetadanena vivakṣyate, nāvayavatvaṃ, 'etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛha. 4.3.32) iti śrutyantarāt /
apica ānandamayasya brahmatve priyādyavayavatvena saviśeṣaṃ brahmābhyupagantavyam /
nirviśeṣaṃ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānāt- ' yato vāco nivartante /
aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān /
na bibheti kutaścaneti' (tai. 2.9) /
apica ānandapracura ityukte duḥkhāstitvamapi gamyate prācuryasya loke pratiyogyalpatvāpekṣatvāt /
tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutirūparudhyeta /
pratiśarīraṃ ca priyādibhedādānandamayasyāpi bhinnatvam /
brahma tu na pratiśarīraṃ bhidyate, 'satyaṃ jñānamanantaṃ brahma' (taitti. 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti ca śrutyantarāt /
nacānandamayasyābhyāsaḥ śrūyate /
prātipadikārthamātrameva hi sarvatrābhyasyate- 'raso vai saḥ, rasaṃhyevāyaṃ labdhvānandī bhavati, ko hyevānyātkaḥ prāṇyāt, yadeṣa ākāśa ānando na syāt' /
'saiṣānandasya mīmāṃsā bhavati' /
'ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti' (tai.2.7.8.9) 'ānando brahmeti vyajānāt' (tai. 6.6) iti ca /
yadica ānandamayaśabdasya brahmaviṣayatvaṃ niścitaṃ bhavet, tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta /
na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma /
tasmācchrutyantare 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt, 'yadeṣa ākāśa ānando na syāt' ityādirbrahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam /
yatsvayaṃ mayaḍantasyaivānandaśabdasyābhyāsaḥ - 'etamānandamayātmānamupasaṃkrāmati' (tai. 2.8) iti, na tasya brahmaviṣayatvamasti, vikārātmanāmevānnamayādīnāmanātmanāmupasaṃkramitavyānāṃ pravāhe paṭhitatvāt /

nanvānandamayasyopasaṃkramitavyasyānnamayādivadbrahmatve sati naiva viduṣo brahmaprāptiphalaṃ nirdiṣṭaṃ bhavet /

naiṣa doṣaḥ /
ānandamayopasaṃkramaṇanirdeśenaiva pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasyanirdiṣṭatvāt /
'tadapyeṣa śloko bhavati /
yato vāco nivartante' ityadinā ca prapañcyamānatvāt /
yā tvānandamayasaṃnidhāne 'so 'kāmayata bahusyāṃ prajāyeyeti' iyaṃ śrutirudāhṛtā sā 'brahma pucchaṃ pratiṣṭhā' ityanena saṃnihitatareṇa brahmaṇā saṃbadhyamānā nānandamayasya brahmatāṃ pratibodhayati /
tadapekṣatvāccottarasya granthasya 'raso vai saḥ' ityādernānandamayaviṣayatā /

nanu 'so 'kāmayata' iti brahmaṇi puṃliṅganirdeśo nopapadyate /

nāyaṃ doṣaḥ /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' ityatra puṃliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt /
yā tu bhārgavī vāruṇī vidyā 'ānando brahmeti vyajānāt' iti tasyāṃ mayaḍaśravaṇāt, priyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam /
tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate /
naceha saviśeṣaṃ brahma pratipipādayiṣitaṃ, vāṅmanasagocarātikramaśruteḥ /
tasmādannamayādiṣvivānandamaye 'pi vikārārtha eva mayaḍvijñeyo na prācuryārthaḥ /
sūtrāṇi tvevaṃ vyākhyeyāni- 'brahma pucchaṃ pratiṣṭhā' ityatra kimānandamayāvayavatvena brahma vivakṣyata uta svapradhānatveneti /
pucchaśabdādavayavatveneti prāpta ucyate- 'ānandamayo 'bhyāsāt' ānandamaya ātmetyatra 'brahma pucchaṃ pratiṣṭhā' iti svapradhānameva brahmopadiśyate, abhyasāt /
'asanneva sa bhavati' ityasminnigamanāśloke brahmaṇa eva kevalasyābhyasyamānatvāt /
vikāraśabdānneti cenna prācuryāt /
vikāraśabdenāvayavaśabdo 'bhipretaḥ /
pucchamityavayavaśabdānna svapradhānatvaṃ brahmaṇa iti yaduktaṃ, tasya parihāro vaktavyaḥ /

atrocyate- nāyaṃ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ /
prācuryaṃ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ /
annamayādīnāṃ hi śiraādiṣu pucchāntevavayaveḥṣūkte tvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvāvayavaprāyāpattyā 'brahma pucchaṃ pratiṣṭhā' ityāha, nāvayavavivakṣayā /
yatkāraṇamabhyāsāditi svapradhānatvaṃ brahmaṇaḥ samarthitam /
'taddhetuvyapadeśācca' /
sarvasya vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyate- idaṃ sarvamasṛjata /
yadidaṃ kiñca (tai. 2.6) iti /
naca kāraṇaṃ sat brahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate /
aparāṇyapi sūtrāṇi yathāsaṃbhavaṃ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni // 19//


----------------------

FN: anātmye sasaṃbandhitayādhyastendriyajātenāpañcākṛtabhūtakāryeṇātmyena tādātmyādihīne, anirukte nikṛṣyocyanta iti niruktāni bhūtasūkṣmāṇi taiścābhedavarjite, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye /

udaramiti ut api aramalpam antaraṃ bhedam /
ānandamayāttviti brahmaṇyāntaratvamaśrutaṃ pucchatvaṃ tu śrutamityarthaḥ /
pucchamityādhāratvamātraṃ pratiṣṭheti /
ekanīḍamadhiṣṭhānaṃ sopādānasya jagataḥ /
yato yasmāt vācaḥ śaktivṛttyā tamaprakāśyaiva nivartante /
pratiyogī virodhī tasyātmatvamapekṣate /
yathā vipramayo grāma ityatra śūdralpatvam /
upakramaṇaṃ bādhaḥ /
upasaṃkratimitavyānāṃ vivekena tyājyānām /
prāyāpattiravayavakramasya buddhau prāptiḥ /

____________________________________________________________________________________________


antaradhikaraṇam /
20-21

antas taddharmopadeśāt | BBs_1,1.20 |

idamāmnāyate- 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarvaṃ eva suvarṇaḥ' 'tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda' 'ityadhidaivatam' ( chā. 1.6.7.8) /
'athādhyātmam' 'atha ya eṣo 'ntarapakṣiṇi puruṣo dṛśyate' (chā. 1.7.1.5) ityādi /
tatra saṃśayaḥ- kiṃ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṃsārī sūryamaṇḍale cakṣuṣi copāsyātvena śrūyate kiṃvā nityasiddhaḥ parameśvara iti /
kiṃ tāvatprāptaṃ, saṃsārīti /
kutaḥ rūpavattvaśravaṇāt /
ādityapuruṣe tāvat 'hiraṇyaśmaśruḥ' ityādi rūpamudāhṛtam /
akṣipuruṣe 'pi tadevātideśena prāpyate- 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpam' iti /
naca parameśvarasya rūpavattvaṃ yuktam, 'aśabdarmaspāmarūpamavyayam' (kā. 1.3.15) iti śruteḥ, ādhāraśravaṇācca- 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇi' iti /
nahyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti /
'ākāśavatsarvagataśca nityaḥ' iti ca śrutī bhavataḥ /

aiśvaryamaryādāśruteśca /
' sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chāṃ 1.6.8) ityādityapuruṣasyaiśvaryamaryādā /
'sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' ityakṣipuruṣasya /
naca parameśvarasya maryādāvadaiśvaryaṃ yuktam, 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) ityaviśeṣaśruteḥ /
tasmānnākṣyādityayorantaḥ parameśvara ityevaṃ prāpte brūmaḥ- 'antastaddharmopadeśāt' iti, 'ya eṣo 'ntarāditye' 'ya eṣo 'ntarakṣiṇi' iti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṃsārī /
kutaḥ, taddharmopadeśāt /
tasya hi parameśvarasya dharmā ihopadiṣṭāḥ /
tadyathā- 'tasyoditi nāma' iti śrāvayitvā asyādityapuruṣasya nāma 'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ' iti sarvapāpmāpagamena nirvakti /
tadeva ca kṛtanirvacanaṃ nāmākṣipuruṣasyāpyatidiśati- 'yannāma tannāma' iti /
sarvapāpmāpagamaśca paramātmana eva śrūyate- 'ya ātmāpahatapāpmā' (chāṃ. 8.7.1) ityādau /
tathā cākṣuṣe puruṣe 'saivarktatsamāsa tadukthaṃ tadyajustadbrahma' ityṛksamāsādyātmakatāṃ nirdhārayati /
sā ca parameśvarasyopapadyate,

sarvakāraṇatvātsarvātmakatvopapatteḥ /
pṛthivyagnyādyātmake cādhidaivataṃ ṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha- 'tasyarkca sāma ca geṣṇau' ityadhidaivatam /
tathādhyātmamapi- ' yāvamuṣya geṣṇau tau geṣṇau' iti /
tacca sarvātmana evopapadyate /
tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti tasmātte dhanasanayaḥ' (chā. 1.7.6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṃ darśayati /
tacca parameśvaraparigrahe dhaṭate, 'yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam /
(10.41) iti bhagavadgītādarśanāt /

lokakāmeśititṛtvamapi niraṅ kuśaṃ śrūyamāṇaṃ parameśvaraṃ gamayati /
yattūktaṃ hiraṇyaśmaśrutvādirūpaśravaṇaṃ parameśvare nopapadyata iti, atra brūmaḥ- syātparameśvarasyāpīcchāvaśānmāyāmayaṃ rūpaṃ sādhakānugrahārtham /
'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ maivaṃ māṃ jñātumarhasi' iti smaraṇāt /

apica yatra tu nirastasarvaviśeṣaṃ pārameśvaraṃ rūpamupadiśyate, bhavati tatra śāstram- 'śabdarmasparśamarūpamavyayam' ityādi /
sarvakāraṇattvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyate- 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chāṃ 3.14.2) ityādinā /
tathā hiraṇyaśmaśrutvādinirdeśo 'pi bhaviṣyati /
yadapyādhāraśravaṇānna parameśvara iti, atrocyate- svamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati, sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ /
aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva /
tasmātparameśvara evākṣyādityayorantarupadiśyate // 20 //



----------------------

FN: antarāditye ādityamaṇḍalamadhye /
hiraṇmayo jyotirmayaḥ /
aprāṇakhānnakhāgramabhivyāpya /
kapermarkaṭasyāsaḥ pṛṣṭa(puccha) bhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathātyantadīptimattathāsya devasyākṣiṇī prakṛṣṭadīptimatī, tasya uditīti udita udgataḥ sakāryasarvapāpāspṛṣṭa ityarthaḥ /
sa eṣa ityādhidaivikapuruṣoktiḥ /
amuṣmādādityādūrdhvagā ye lokāsteṣāmīśitā ye ca devānāṃ kāmā bhogāsteṣāṃ cetyarthaḥ /
yau sarvātmakaṛksāmātmakau tāvamuṣyādityarathasya geṣṇau pādaparvaṇī /
saniryāñcāyāṃ /

____________________________________________________________________________________________


bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |

asti cādityādiśarīrābhimānibhyo jīvebhyo 'nya īśvaro 'ntaryāmī, 'ya āditye tiṣṭhannādityāntaro yamādityo na veda yasyādityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.9) iti śrutyantare bhedavyapadeśāt /
tatra hi 'ādityādantaro yamādityo na veda' iti vediturādityādvijñānātmano 'ntaryāmī spaṣṭaṃ nirdiśyate /
sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt /
tasmātparameśvara evehopadiśyata iti siddham /

____________________________________________________________________________________________


8 ākāśādhikaraṇam / sū. 22

ākāśas talliṅgāt | BBs_1,1.22 |

idamāmananti- 'asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' (chāndo. 1.9.1) iti /
tatra saṃśayaḥ- kimākāśaśabdena paraṃ brahmābhidhīyata uta bhūtākāśamiti /
kutaḥ saṃśayaḥ, ubhayatra prayogadarśanāt /
bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ /
brahmaṇyapi kvacitprayujyamāno dṛśyate /
yatra vākyaśeṣavaśādasādhāraṇaśravaṇādvā nirdhāritaṃ brahma bhavati, yathā- 'yadeṣa ākāśa ānando na syāt' (tai. 2.7) iti 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti caivamādau /
ataḥ saṃśayaḥ /
kiṃ punaratra yuktaṃ, bhūtākāśamiti /
kutaḥ, taddhi prasiddhatareṇa prayogeṇa śīghraṃ buddhimārohati /
nacāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātuṃ, anekārthatvaprasaṅgāt /
tasmādbrahmaṇi gauṇa ākāśaśabdo bhavitumarhati /

vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati /
naca mukhyasaṃbhave gauṇor'tho grahaṇamarhati /
saṃbhavati ceha mukhyasyaivākāśasya grahaṇam /

nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' ityādiḥ /

naiṣa doṣaḥ /
bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ /
vijñāyate hi- 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ /
ākāśādvāyuḥ /
vāyoragniḥ' (tai. 2.1) ityādi /
jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi /
tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṃ prāpte brūmaḥ- 'ākāśastalliṅgāt' ākāśaśabdena brahmaṇo grahaṇaṃ yuktam /
kutaḥ, talliṅgāt /
parasya hi brahmaṇa idaṃ liṅgam- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' iti /
parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā /

nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṃ darśitam /

satyaṃ darśitam /
tathāpi mulakāraṇasya brahmaṇo 'parigrahādākāśādevetyavadhāraṇaṃ, sarvāṇīti ca bhūtaviśeṣaṇaṃ nānukūlaṃ syāt /
tathā 'ākāśaṃ pratyastaṃ yanti' iti brahmaliṅgaṃ 'ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' iti ca jyāyastvaparāyaṇatve /
jyāyastvaṃ hyānāpekṣikaṃ paramātmanyevaikasminnāmnātam- 'jyāyānpṛthivyā jyāyamantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ' (chāṃ 3.14.3) iti /
tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyevopapannataram /
śrutiśca bhavati- 'vijñānamānandaṃ brahma rāterdātuḥ parāyaṇam' (bṛ. 3.9.28) iti /
api cāntavattvadoṣeṇa śālāvatyasya pakṣaṃ ninditvā, anantaṃ kiñcidvaktukāmena jaivalinā ākāśaḥ parigṛhītaḥ, taṃ cākāśamudgīthe saṃpādyopasaṃharati- 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chāṃ 1.9.2) iti /
taccānantyaṃ brahmaliṅgam /
yatpunaruktaṃ bhūtākāśaṃ prasiddhibalena prathamataraṃ pratīyata iti, atra brūmaḥ- prathamataraṃ pratītamapi sat vākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate /
darśitaśca brahmaṇyapyākāśaśabdaḥ- 'ākāśo vai nāma nāmarūpayornirvahitā' ityādau /
tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyate- 'ṛco akṣare parame vyomandevā adhi viśve niṣeduḥ' (ṛ.saṃ 1.164.39) 'saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā' (tai. 3.6) 'oṃ kaṃ brahma khaṃbrahma' (chāṃ 4.10.5) 'khaṃ purāṇam' (bṛ. 5.1) iti caivamādau /
vākyopakrame 'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā /
'agniradhīte 'nuvākam' iti hi vākyopakramagato 'pyagniśabdo māṇavakaviṣayo dṛśyate /
tasmādākāśaśabdaṃ brahmeti siddham // 22 //



----------------------

FN: vedituḥ pramātuḥ, vijñānātmanaḥ antaḥkaraṇopahitāt /
asyeti śālāvatyo brāhmaṇo jaivarājaṃ pṛcchati /
nirvahitā utpattisthitihetuḥ, te nāmarūpe yadantarā yasmādanye yasya vā madhye staḥ tannāmarūpāspṛṣṭaṃ brahmeti vākyoṣādatrākāśo brahmetyarthaḥ /
rāterdhanasya dātuḥ yajamānasya /
deśato 'nantatvaṃ paratvaṃ, guṇata utkṛṣṭatvaṃ varīyastvaṃ, kālato vastutaścāparicchinnatvamānantyam /
parebhyaḥ svarādibhyo 'tiśayena śraiṣṭhyaṃ vā parovarīyastvam /
vyoman vyomni, parame prakṛṣṭe, aśrare kūṭasthe brahmaṇi, ṛco ṛgupakṣitāḥ sarve vedā jñāpakāḥ santi /
yasminnakṣare viśvedevā adhiniṣeduradhiṣṭhitāḥ /

____________________________________________________________________________________________

9 prāṇādhikaraṇam / sū. 23

ata eva prāṇaḥ | BBs_1,1.23 |

udgīthe- 'prastotaryā devatā prastāvamanvāyattā' ityupakramya śrūyate- katamā sā devateti prāṇā iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā' (chāṃ. 1.11.4,5) iti /
tatra saṃśayanirṇayau pūrvavadeva draṣṭavyau /
'prāṇabandhanaṃ hi somya manaḥ' (chāṃ. 6.8.2) 'prāṇasya prāṇam' (bṛ. 4.4.18)

iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate, vāyuvikāre tu prasiddhataro lokavedayoḥ, ata iha prāṇaśabdena katarasyopādānaṃ yuktamiti bhavati saṃśayaḥ /
kiṃ punaratra yuktam /
vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṃ yuktam /
tatra hi prasiddhataraḥ prāṇaśabda ityavocāma /

nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṃ yuktam /
ihāpi vākyaśeṣe bhūtānāṃ saṃveśanodgamanaṃ pārameśvaraṃ karma pratīyate /

na /
mukhyo 'pi prāṇe bhūtasaṃveśanodgamanasya darśanāt /
evaṃ hyāmnāyate- 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyete prāṇaṃ cakṣuḥ prāṇaṃ manaḥ sa yadā prabudhyate prāṇadevādhi punarjāyante' (śa.brā. 10.3.3.6) iti. pratyakṣaṃ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante prabodhakāle ca prādurbhavantīti /
indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe 'pi bhūtasaṃveśanodgamanavādī vākyaśeṣaḥ /
apicādityo 'nnaṃ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyantaraṃ nirdiśyete /
naca tayorbrahmatvamasti, tatsāmānyācca prāṇasyāpi na brahmatvamityevaṃ prāpte sūtrakāra āha- 'ata eva prāṇaḥ' iti /
'talliṅgāt' iti pūrvasūtre nirdiṣṭam /
ata eva talliṅgātprāṇaśabdamapi paraṃ brahma bhavitumarhati /
prāṇasyāpi hi brahmaliṅgasaṃbandhaḥ śrūyate- 'sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate' (chāṃ 1.115) iti /
prāṇanimittau sarveṣāṃ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṃ gamayataḥ /

nanūktaṃ mukhyaprāṇaparigrahe 'pi saṃveśanod gamanadarśanamaviruddhaṃ, svāpaprabodhayordarśanāditi /

atrocyate- svāpaprabodhayorindriyāṇāmeva kevalānāṃ prāṇāśrayaṃ saṃveśanodgamanaṃ dṛśyate, na sarveṣāṃ bhūtānām /
ihatu sendriyāṇāṃ saśarīrāṇāṃ ca jīvāviṣṭānāṃ bhūtānāṃ, 'sarvāṇi ha vā imāni bhūtāni' iti śruteḥ /
yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate tadāpi brahmaliṅgatvamaviruddham /

nanu sahāpi viṣayairindriyāṇāṃ svāpaprabodhayoḥ prāṇe 'pyayaṃ prāṇācca prabhavaṃ śṛṇumaḥ- 'yadā suptaḥsvapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṃ vāksarvairnāmabhiḥ sahāpyeti' (kau. 3.3) iti /
tatrāpi talliṅgātprāṇaśabdaṃ brahmaiva /
yatpunarannādityasaṃnidhānātprāṇasyābrahmatvamiti, tadayuktam /
vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāṃ pratīyamānāyāṃ saṃnidhānasyākiñcitkaratvāt /
yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvaṃ, tadākāśaśabdasyeva pratividheyam /
tasmātsiddhaṃ prastāvadevatāyāḥ prāṇasya brahmatvam /
atra kecidudāharanti- 'prāṇasya prāṇam', 'prāṇabandhanaṃ hi somya manaḥ' iti ca /
tadayuktam /
śabdabhedātprakaraṇācca saṃśayānupapatteḥ /
yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭīnirdiṣṭo 'nyaḥ prathamānirdiṣṭaḥ pituḥ piteti gamyate, tadvat 'prāṇasya prāṇam' iti śabdabhedātprasiddhātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate /
nahi sa eva tasyeti bhedanirdeśārhe bhavati /
yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate /
yathā jyotiṣṭomādhikāre- 'vasante vasante jyotiṣā yajeta' ityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇe 'prāṇabandhanaṃ hi somya manaḥ' iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet /
ataḥ saṃśayaviṣayatvānnaitadudāharaṇaṃ yuktam /
prastāvadevatāyāṃ tu prāṇe saṃśayapūrvapakṣanirṇayā upapāditāḥ // 23 //



----------------------

FN: cākrāyaṇarṣirdhanārthī rājño yajñaṃ gatvovāca- he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanvāyattānugatā /
saṃveśanodgamanaṃ layodayau /
tarhi tasyāmavasthāyāṃ, vāk anuktakarmendriyopalakṣaṇam, cakṣuḥśrotre tādṛgbuddhīndriyāṇāṃ, buddhirapi manasā lakṣyate /
bhūteṣvindriyāṇi sūkṣmatvādbhoktṛsāmīpyācca sārāṇi atasteṣāṃ layodayoktyetareṣāmapi tatsiddheḥ śeṣaghaṭanetyarthaḥ /
vākyātsaṃnidhānaṃ durlabhamityarthaḥ /
prāṇaḥ paramātmā bandhanamāśrayaḥ svarūpaṃ yasyeti vigrahaḥ /

____________________________________________________________________________________________


jyotiścaraṇādhikaraṇam / sū. 24-27

jyotiś caraṇābhidhānāt | BBs_1,1.24 |

idamāmananti- 'atha yadataḥ paro jyotirdīpyate viśvataḥpṛṣṭeṣu sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ' (chā. 3.13.7) iti /
tatra saṃśayaḥ-kimiha jyotiḥśabdenādityādi jyotirabhidhīyate kiṃvā paramātmeti /
arthāntaraviṣayasyāpi śabdasya talliṅgādabrahmaviṣayatvamuktam /
iha tu talliṅgamevāsti nāstīti vicāryate /
kiṃ tāvatprāptam /
ādityādikameva jyotiḥśabdena parigṛhyata iti /
kutaḥ, prasiddheḥ /
tamo jyotiriti hīmau śabdau parasparapratidvandvī vīṣayau prasiddhau /
cakṣurvṛtternirodhakaṃ śārvarādikaṃ tama ucyate /
tasyā evānugrāhakamādityādikaṃ jyotiḥ /
tathā 'dīpyate' itīyamapi śrutirādityādiviṣayā prasiddhā /
nahi rūpādihīnaṃ brahma 'dīpyate' iti mukhyāṃ śrutirmahati /
dyumaryādatvaśruteśca /
nahi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā /
kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt /
'paro divo jyotiḥ' iti ca brāhmaṇam /

nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam /
astu tarhyatrivṛtkṛtaṃ tejaḥ prathamajam /

na /
atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi /

idameva prayojanaṃ yadupāsyatvamiti cet /

na /
prayojanāntaraprayuktasyaivādityaderupāsyatvadarśanāt /
'tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' (chā. 6.3.3) iti cāviśeṣaśruteḥ /
nacātrivṛtkṛtasyāpi tejaso dyumaryādatvaṃ prasiddham /
astu tarhi trivṛtkṛtamevat tejo jyotiḥśabdam /

nanūktamarvāgapi divo 'vagamyate 'gnyādikaṃ jyotiriti /

naiṣa doṣaḥ /
sarvatrāpi gamyamānasya jyotiṣaḥ 'paro divaḥ' ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate /
natu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī /
'sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣu' iti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām /
'idaṃ vāva tadyadidamasminnāntaḥ puruṣe jyotiḥ' (chā. 3.13.7) iti ca kaukṣeye jyotiraṣi paraṃ jyotiradhyasyamānaṃ dṛśyate /
sārūpyanimittāścādhyasā bhavanti /
yathā- 'tasya bhūriti śira ekametadakṣaram' (bṛ. 5.5.3) iti /
kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam /
'tasyaiṣā dṛṣṭiḥ' (chā. 3.13.7) 'tasyaiṣā śrutiḥ' iti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt /
'tadetaddṛṣṭaṃ ca śrutaṃ cepyupāsīta' iti ca śruteḥ /
'cakṣuṣyaḥ śruto bhavati ya evaṃ veda' (chā. 3.13.8) iti cālpaphalaśravaṇādabrahmatvam /
mahate hi phalāya brahmopāsanamiṣyate /

nacānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo 'sti brahmaliṅgam /
naca pūrvasminnapi vākye brahma nirdiṣṭamasti, 'gāyatrī vā idaṃ sarvaṃ bhūtam' iti chandonirdeśāt /
athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṃ syādevamapi na tasyeha pratyabhijñānamasti /
tatra hi 'tripādasyāmṛtaṃ divi' (3.12.1,6) iti dyauradhikaraṇatvena śrūyate /
atra punaḥ 'paro divo jyotiḥ' iti dyaurmaryādātvena /
tasmātprākṛtaṃ jyotiriha grāhyamityevaṃ prāpte brūmaḥ-jyotiriha brahma grāhyam /
kutaḥ. caraṇābhidhānāt /
pādābhidhānādityarthaḥ /
pūrvasminhi vākye catuṣpādbrahma nirdiṣṭam- 'tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ /
pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) ityanena mantreṇa /
tatra yaccatuṣpādo brahmaṇastripādamṛtaṃ dyusaṃbandhirūpaṃ nirdiṣṭaṃ tadeveha dyusaṃbandhānnirdiṣṭamiti pratyabhijñāyate /
tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām /
na kevalaṃ pūrvavākyājjyotirvākya eva brahmānuvṛttiḥ, parasyāmapi śāṇḍilyavidyayāmanuvartiṣyate brahma /
tasmādiha jyotiriti brahma pratipattavyam /

yattūktam- 'jyotiradīpyate' iti caitau śabdau kārye jyotiṣi prasiddhāviti /

nāyaṃ doṣaḥ /
prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt /
dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasaṃbhavāt /
'yena sūryastapati tejaseddhaḥ' (tai.brā. 3.12.9.7) iti ca mantravarṇāt /
yadvā nāyaṃ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanāt /
'vācaivāyaṃ jyotiṣāste' (bṛ. 4.3.5), 'mano jyotirjuṣatām' (tai.brā. 1.6.3.3) iti ca, tasmādyadyatkasyacidavabhāsakaṃ tattajyotiḥśabdenābhidhīyate /
tathā sati brahmaṇo 'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ /
'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. 2.5.15) 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) ityādiśrutibhyaśca /
yadapyuktaṃ dyumaryādatvaṃ sarvagatasya brahmaṇo nopapadyata iti /
atrocyate- sarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate /

nanuktaṃ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti /

nāyaṃ doṣaḥ /
niṣpradeśasyāpi brahmaṇa upādhiviśeṣasaṃbandhātpradeśaviśeṣakalpanopapatteḥ /
tathāhi- ādityo, cakṣuṣi, hṛdaye, iti pradeśaviśeṣasaṃbandhāni brahmaṇa upāsanāni śrūyante /
etena 'viśvataḥpṛṣṭheṣu' ityādhārabahutvamupapāditam /
yadapyetaduktaṃ, auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryaṃ jyotireveti /
tadapyayuktam /
parasyāpi brahṇaṇo nāmādipratīkatvatkaukṣeyajyotiṣpratīkatvopapatteḥ /
'dṛṣṭaṃ ca śrutaṃ cetyupāsīta' iti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvaṃ ca bhaviṣyati /
yadapyalpaphalaśravaṇānna brahmeti, tadapyanupapannam /
nahīyate phalāya brahmāśrayaṇīyaṃ, iyate neti niyamaheturasti /
yatra hi nirastasarvaviśeṣasaṃbandhaṃ paraṃ brahmātmatvenopadiśyate, tatraikarūpameva phalaṃ mokṣa ityavagamyate /
yatra tu guṇaviśeṣasaṃbandhaṃ pratīkaviśeṣasaṃbandhaṃ vā brahmopadiśyate, tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante- 'annādo vasudāno vidante vasu ya evaṃ veda' (bṛ. 4.4.24) ityādyāsu śrutiṣu /
yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti tathāpi pūrvasminvākye dṛśyamānaṃ grahītavyaṃ bhavati /
taduktaṃ sūtrakāreṇa- 'jyotiścaraṇābhidhānāt' iti kathaṃ punarvākyāntaragatena brahmasaṃnidhānena jyotiḥśrutiḥ svaviṣayācchakyā pracyāvayitum /

naiṣa doṣaḥ /
'yadataḥ paro jyotiḥ' iti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusaṃbnandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmārthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ /
tasmādiha jyotiriti brahma pratipattavyam // 24 //


----------------------

FN: gāyatryupādhibrahmopāstyanantaramupāstyantaroktyartho 'thaśabdaḥ /
ato dyulokātparaḥparastādyajjyotirdīpyate tadidamiti jāṭhare jyotiṣyadhyasyate /
viśvasmātprāṇivargāt sarvasmādbhūrādilokācca pṛṣṭeṣūparītyarthaḥ /
nahīti rūpādimataḥ sāvayavasyaiva dīptiyogādityarthaḥ /
yattejobannābhyāmasaṃpṛktaṃ tadatrivatkṛtamucyate /
prayojanāntaraṃ tamonāśādikam /
tāsāṃ tejobannānāmekaikaṃ dvidhā vibhajya punaścekaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya trivṛtkaraṇaṃ saṃpadyate /
bhāginī yuktā /
ekatvasāmyādbhūrityasminnakṣare prajāpateḥ śirodṛṣṭiruktā tathātrāpi sārūpyaṃ vācyaṃ anyathādhyāsāsiddheḥ /
eṣā dṛṣṭiryadetaduṣṇimānaṃ sparśena vijānāti /
eṣā śrutiryatkarṇāvapidhāya ninadamiva śṛṇotīti śeṣaḥ /
cakṣuṣyo darśanīyaḥ /
śruto viśrutaḥ /
prākṛtaṃ prakṛterjātaṃ, kāryamiti yāvat /
brahmaṇo vyavacchidya tejaḥsamarpakatvaṃ viśeṣakatvaṃ tadabhāvo 'viśeṣakatvaṃ, aviśeṣakatvādbrahmavyāvartakatvādityarthaḥ /
pramityarthatvena upāstyarthatvena vā maryādāvattvam /
divaḥ paramapītyanvayaḥ /
kaukṣeyakaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ jīvābhāve dehasya śaithilyāt jīvataścauṣṇyājjāyate /
tasmātpratīkopāsanamupapannam /
jīvarūpeṇānnamattītyannādaḥ, annasyāsamantāddātā vā /
vasu hiraṇyaṃ karmaphalaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaḥ /
sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmartyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /

____________________________________________________________________________________________


chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

atha yaduktaṃ pūrvasminnapi vākye na brahmabhihitamiti, 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca' (chāṃ. 3.12.1) iti gāyatryākhyasya chandaso 'bhihitatvāditi, tatparihartavyam /
kathaṃ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktuṃ, yāvatā 'tāvānasya mahimā' ityetasyāmṛci catuṣpādbrahma darśitam /

naitadasti /
'gāyatrī vā idaṃ sarvam' iti gāyatrīmupakramya tāmeva bhūtapṛthivīśarīrahṛdayavākyapramāṇabhedairvyakhyāya 'saiṣā catuṣpādā ṣaḍvidhā gāyatrī tadetadṛcābhyanuktaṃ tāvānasya mahimā' iti tasyāmeva vyākhyātarūpāyāṃ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt /
yo 'pi tatra 'yadvai tadbrahma' (chā. 3.12.5,6) iti brahmaśabdaḥ so 'pi chandasaḥ prakṛtatvācchandoviṣaya eva 'ya etāmevaṃ brahmopaniṣadaṃ veda' (chāṃ 3.11.3) ityatra hi vedopaniṣadamiti vyācakṣate, tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiticet /

naiṣa doṣaḥ /
'tathā cetorpaṇanigahāt' tathā gāyatryākhyacchandodvāreṇa tadanugate brahmaṇi cetasor'paṇaṃ cittasamādhānamanena brahmaṇavākyena nigadyate- 'gāyatrī vā idaṃ sarvam' iti /
nahyakṣarasaṃniveśamātrāyā gāyatryāḥ sarvātmakatvaṃ saṃbhavati /
tasmādyādgāyatryākhyavikāre 'nugataṃ jagatkāraṇaṃ brahma tadiha sarvamityucyate /
yathā 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) iti /
kāryaṃ ca kāraṇādavyatiriktamiti vakṣyāmaḥ- 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. 2.1.14) ityatra /
tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṃ dṛśyate- 'etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ' (ai.ā. 3.23.12) iti /
tasmādasti chandobhidhāne 'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam /
tadeva jyotirvākye 'pi parāmṛśyata upāsanāntaravidhānāya /
apara āha- sākṣādeva gāyatrīśabdena brahma pratipādyate, saṃkhyāsāmānyāt /
yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaistathā brahma catuṣpāt /
tathānyatrāpi chandobhidhāyī śabdor'thāntare saṃkhyāsāmānyātprayujyamāno dṛśyate /
tadyathā- 'te vā ete pañcānye pañcānye daśa santastatkṛtam' ityupakramyāha 'saiṣā virāḍannādi' (chā. 4.3.8) iti /
asminpakṣe brahmaivābhihitamiti na chandobhidhānam /
sarvathāpyasti pūrvasminvākye prakṛtaṃ brahma // 25 //



----------------------

FN: ya etāṃ prakṛtāṃ brahmopaniṣadaṃ vedarahasyaṃ madhuvidyārūpaṃ veda tasyodayāstamayarahitabrahmaprāptirbhavatītyarthaḥ /
etamṛgvedino mahatyukthe śastre upāsate, adhvaryavo yajurvedinaḥ kratau chandogāḥ sāmavedino mahāvrate kratau /
saṃvargavidyāyāṃ adhidaivamagnisūryacandrāmbhāṃsi vāyau līyate /
adhyatmaṃ vāk cakṣuḥśrotramanasi prāṇamapiyanti /
te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśa santaḥ kṛtamityucyate /
kṛtaṃ dyūtam /

____________________________________________________________________________________________


bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

itaścaivamabhyupagantavyamiti, pūrvasminvākye prakṛtaṃ brahmeti /
yato bhūtādīnpādānvyapadiśati /
bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāha- 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' iti /
nahi brahmānāśrayaṇe kevalasya chandaso bhūtādayaḥ pādā upapadyante /
apica brahmānāśrayaṇe neyamṛksaṃbodhyeta- 'tāvānasya' iti /
anayā hi ṛcā svarasena brahmaivābhidhīyate, 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.5) iti sarvātmatvopapatteḥ /
puruṣasūkte 'pīyamṛgbrahmaparatayaiva samāmnāyate /
smṛtiśca brahmaṇa evaṃrūpatāṃ darśayati- 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat' (bhaga. 10.42) iti /
'yadvai tadbrahma' (chā. 3.12.7) iti ca nirdeśa evaṃ sati mukhyārtha upapadyate /
'pañca brahmapuruṣāḥ' (chā. 3.13.6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati /
tasmādasti pūrvasminvākye brahma prakṛtam /
tadeva brahma jyotirvākye dyusaṃbandhātpratyabhijñāyamānaṃ parāmṛśyata iti sthitam // 26 //



----------------------

FN: bhūtapṛthivīśarīrahṛdayavākprāṇa iti ṣaṭprakārā gāyatryākhyasya brahmaṇaḥ śrūyante /
suṣayaśchidrāṇi /

____________________________________________________________________________________________


upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

yadapyetaduktaṃ pūrvatra- 'tripādasyāmṛtaṃ divi' iti saptamyā dyaurādhāratvenopadiṣṭā iti, punaḥ 'atha yadataḥ paro divaḥ' iti pañcamyā maryādātvena, tasmādupadeśabhedānna tasyeha pratyabhijñānamasti, tatparihartavyam /
atrocyate- nāyaṃ doṣaḥ, ubhayasminnapyavirodhāt /
ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṃ virudhyate /
yathā loke vṛkṣāgrasaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca /
evaṃ divyeva sadbrahma divaḥ paramityupadiśyate /
apara āha- yathā loke vṛkṣāgreṇāsaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātpurataḥ śyena iti ca /
evaṃ ca divaḥ paramapi sadbrahma divītyupadiśyate /
tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam /
ataḥ parameva brahma jyotiḥśabdamiti siddham // 27 //



____________________________________________________________________________________________


pratardanādhikaraṇam / sū. 28-31

prāṇas tathānugamāt | BBs_1,1.28 |

asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikā- 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca' ityārabhyāmnātā /
tasyāṃ śrūyate- 'sa hovāca praṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' iti /
tathottaratrāpi 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (ko. 1.1,2,3) iti /
tathā 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi /
ante ca 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' (ko. 3.8) ityādi /
tatra saṃśayaḥ- kimiha prāṇaśabdena vāyumātramabhidhīyata upa devatātmeti, jīvo 'thavā paraṃ brahmeti /

nanu 'ata eva prāṇaḥ' ityatra varṇitaṃ prāṇaśabdasya brahmaparatvam /
ihāpi ca brahmaliṅgamasti- 'ānando 'jaro 'mṛtaḥ' ityādi /
kathamiha punaḥ saṃśayaḥ saṃbhavati /
anekaliṅgadarśanāditi brūmaḥ /

na kevalamiha brahmaliṅgamevopalabhyate /
santi hītaraliṅgānyapi /
'māmeva vijānīhi' (kau. 3.1) itīndrasya vacanaṃ devatātmaliṅgam /
idaṃ śarīraṃ parigṛhyotthāpayatīti prāṇaliṅgam /
'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi jīvaliṅgam /
ata upapannaḥ saṃśayaḥ /
tatra prasiddhervāyuḥ prāṇa iti prāpta ucyate-prāṇaśabdaṃ brahma vijñeyam /
kutaḥ, tathānugamāt /
tathāhi- paurvāparyeṇa paryalocyamāne vākye padārthānāṃ samanvayo brahmapratipādanapara upalabhyate /
upakrame tāvat, 'varaṃ vṛṇīṣva' itīndreṇoktaḥ pratardanaḥ paramaṃ puruṣārthaṃ varamupacikṣepa- 'tvameva me vṛṇīśva yaṃ tvaṃ manuṣyāya hitatamaṃ manyase' iti /
tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṃ paramātmā na syāt /
nahyanyatra paramātmajñānāddhitatamaprāptirasti /
'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) ityādiśrutibhyaḥ /
tathā 'sa yo māṃ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā' (kau. 3.1) ityādi ca brahmaparigrahe ghaṭate /
brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ- 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) ityādyāsu śrutiṣu /
prajñātmatvaṃ ca brahmapakṣa evopapadyate /
nahyacetanasya vāyoḥ prajñātmatvaṃ saṃbhavati /
tathopasaṃhāre 'pi 'ānando 'jaro 'mṛtaḥ' ityānandatvādīni na brahmaṇo 'nyatra samyak saṃbhavati /
'sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṃ yamebhyo lokasya unninīṣate /
eṣa u bhavāsādhu karma kārayati taṃ yamebhyo lokebhyo 'dho ninīṣate' iti, 'eṣa lokādhipatireṣa lokeśaḥ' (kau. 3.8) iti ca /
sarvametatparasmaninbrahmaṇyāśrīyamāṇe 'nugantuṃ śakyate na mukhye prāṇe /
tasmātprāṇo brahma // 28 //



----------------------

FN: brahmapratipādanaparatvenaiva padānāmanvayadṛṣṭerityarthaḥ /
sa netyādinā dharmādyaspṛṣṭatvaṃ tatkārayitṛtvaṃ tadīśitṛtvaṃ ca sarvamuktam /

____________________________________________________________________________________________


na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

yaduktaṃ prāṇo brahmeti, tadākṣipyate /
na paraṃ brahma prāṇaśabdam /
kasmāt, vakturātmopadeśāt /
vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṃ pratardanāyācacakṣe- 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā' ityahaṅkāravādena /
sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṃ brahma syāt /
nahi brahmaṇo vaktṛtvaṃ saṃbhavati 'avāgamanāḥ' (bṛha /
3.8.8) ityādiśrutibhyaḥ /
tathā vigrahasaṃbandhibhireva brahmaṇyasaṃbhavadbhirdharmairātmānaṃ tuṣṭāva- 'triśīrṣāṇaṃ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyaccham' ityevamādibhiḥ /
prāṇatvaṃ cendrasya balavatvādupapadyate /
'prāṇo vai balam' iti hi vijñāyate /
balasya cendro devatā prasiddhā /
'yā ca kācidbalakṛtirindrakarmaiva ta' diti hi vadanti /
prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ saṃbhavati /
apratihatajñānā devatā iti hi vadanti /
niścite caivaṃ devatātmopadeśe hitatamatvādivacanāni yathāsaṃbhavaṃ tadviṣayāṇyeva yojayitavyāni /
tasmādukturindrasyātmopadeśānna prāṇo brahmetyākṣipya pratisamādhīyate- 'adhyātmasaṃbhandhabhūmā hyasmin' iti /
adhyātmasaṃbandhaḥ pratyagātmasaṃbandhasya bhūmābāhulyasminnadhyāya upalabhyate /
'yāvaddhyasmiñsarīre prāṇo vasati tāvadāyuḥ' iti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣyapradhānopasaṃhārayoḥ svātantryaṃ darśayati na devatāviśeṣasya parācīnasya /
tathāstitve ca prāṇānāṃ niḥśreyasamityadhyātmamevendriyāśrayaṃ prāṇaṃ darśayati /
tathā 'prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (kau. 3.3) iti, 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' iti cepakramya 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' iti viṣayondriyavyavahārānabhibhūtaṃ pratyagātmānamevopasaṃharati /
'sa ma ātmeti vidyāt' iti copasaṃhāraḥ pratyagātmaparigrahe sādhurna parācīnaparigrahe /
'ayamātmā brahma sarvānabhūḥ' (bṛha. 2.5.19) iti ca śrutyantaram /
tasmādadhyātmasaṃbandhabāhulyādbrahmopadeśa evāyaṃ na devatātmopadeśaḥ // 29 //



kathaṃ tarhi vakturātmopadeśaḥ-

----------------------

FN: tvaṣṭṛputraṃ viśvarūpaṃ brāhmaṇaṃ ahanaṃ, arunmukhān rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhānyatīn sālāvṛkebhyo 'raṇyaśvabhyo dattavānasmi /
yasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhau cakrapiṇḍikāyāmarā arpitāḥ evaṃ bhūtāni pṛthivyādīni pañca mīyanta iti mātrā bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ /

____________________________________________________________________________________________


śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |

indro nāma devatātmānaṃ svamātmānaṃ paramātmatvenāhameva paraṃ brahmetyārṣeṇa darśanena yathāśāstraṃ paśyannupadiśati sma- 'māmeva vijānīhi' iti /
yathā 'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' iti tadvat /
'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavat' (bṛ. 1.4.10) iti śruteḥ /
yatpunaruktaṃ 'māmeva vijānīhi' ityuktvā vigrahadharmairindra ātmānaṃ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam /

atrocyate- na tvāṣṭravadhādīnāṃ vijñeyendrastutyarthatvenopanyāso yasmādevaṅkarmāhaṃ tasmānmāṃ vijānīhīti /
kathaṃ tarhi /
vijñānastutyarthatvena /
yatkāraṇaṃ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusaṃdadhāti- 'tasya me tatra lobha ca na mīyate sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate' ityādinā /
etaduktaṃ bhavati-

yasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṃsyate, sa yo 'nyo 'pi māṃ veda na tasya kenacidapi karmaṇā loko hiṃsyata iti /
vijñeyaṃ tu brahmaiva 'prāṇo 'smi prajñātmā' iti vakṣyamāṇam /
tasmādbrahmavākyametat // 30 //



____________________________________________________________________________________________


jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |

yadyapyadhyātmasaṃbandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ tathāpi na brahmavākyaṃ bhavitumarhati /
kutaḥ, jīvaliṅgānmukhyaprāṇaliṅgācca /
jīvasya tāvadasminvākye vispaṣṭaṃ liṅgamupalabhyate 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi /
atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate /

tathā mukhyaprāṇaliṅgamapi- 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' iti /
śarīradhāraṇaṃ ca mukhyaprāṇasya dharmaḥ, prāṇasaṃvāde vāgādīnprāṇānprakṛtya- 'tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadprāṇamavaṣṭabhya vidhārayāmi' (pra. 2.3) iti śravaṇāt /
ye tu imaṃ śarīraṃ parigṛhya iti paṭhanti teṣāmimaṃ jīvamindriyagrāmaṃ vā parigṛhya śarīramutthāpayatīti vyākhyeyam /
prajñātmatvamapi jīve tāvaccetanatvādupapannam /
mukhye 'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva /

jīvamukhyaprāṇaparigrahe ca prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ svarūpeṇa ca bhedanirdeśa ityubhayayā nirdeśa upapadyate- 'yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti /
brahmaparigrahe tu kiṃ kasmadbhidyeta /
tasmādihajīvamukhyaprāṇayorantara ubhau vā pratīyeyātāṃ na brahmeti cet, naitadevaṃ, upāsātraividyāt /
evaṃ sati trividhamupāsanaṃ prasajyeta- jīvopāsane mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti /
nacaitadekasminvākye 'bhyupagantuṃ yuktam /
upakramopasaṃhārābhyāṃ hi vākyaikatvamavagamyate /
'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityekarūpāvupakramopasaṃhārau dṛśyete /
tatrārthaikatvaṃ yuktamāśrayitum /
naca brahmaliṅgamanyaparatvena pariṇetuṃ śakyam /
daśānāṃ bhūtamātrāṇāṃ prajñāmātrāṇāṃ ca brahmaṇo 'nyatrārpaṇānupapatteḥ /
āśritatāvāccānyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ /
ihāpi ca hitatamopanyāsādibrahmaliṅgayogādbrahmopadeśa evāyamiti gamyate /
yattu mukhyaprāṇaliṅgaṃ darśitam- 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, tadasat /
prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṃ śakyatvāt /
'na prāṇena nāpānena martyo jīvati kaścana /
itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ /
yadapi na vācaṃ vijijñāsīta vaktāraṃ vidyāt ityādi jīvaliṅgaṃ darśitaṃ tadapi na brahmapakṣaṃ nivārayati /
nahi jīvo nāmātyantabhinno brahmaṇaḥ, 'tattvamasi', 'ahaṃ brahmāsmi' ityādiśrutibhyaḥ /
buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā cetyucyate /
tasyopādhikṛtaviśeṣaparityāgena svarūpaṃ brahma darśayituṃ 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārthamupadeśo na virudhyate /
'yadvācānabhyuditaṃ yena vāgabhyudyate /
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate //
' (ke. 1.4) ityādi ca śrutyantaraṃ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṃ darśayati /
yatpunaretaduktam- 'saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti prāṇaprajñātmanorbhedadarśanaṃ brahmavāde nopapadyata iti /

naiṣa doṣaḥ /
jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorabhedanirdeśopapatteḥ upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥ prāṇa eva prajñātmetyekīkaraṇamaviruddham /
athavā nopāsātraividhyādāśritatvādiha tadyogāt ityasyāyamanyor'thaḥ- na brahmavākyo 'pi jīvamukhyaprāṇaliṅgaṃ virudhyate /
katham, upāsātraividhyāt /
trividhamiha brahmopāsane vivakṣitaṃ prāṇadharmeṇa prajñādharmeṇa svadharmeṇa ca /
tatra 'āyuramṛtamupāḥsvāyuḥ prāṇaḥ' iti, 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, 'tasmādetadevokthamupāsīta' iti ca prāṇadharmaḥ /
'atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgevāsyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti' ityādiḥ prajñādharmaḥ /
tā vā etā daśaiva bhūtamātrā adhiprajñaṃ daśa prajñāmātrā adhibhūtam /
yaddhi bhūtamātrā na syurna prajñāmātrāḥ syuḥ /
yaddhi prajñāmātrā na syurna bhūtamātrāḥ syuḥ /
nahyantarato rūpaṃ kiñcana siddhyet /
no etannānā /
'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmā' ityādirbrahmadharmaḥ /
tasmādbrahma evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṃ trividhaṃ vivakṣitam /

anyatrāpi 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam /
ihāpi tadyujyate vākyasyopakramopasaṃhārābhyāmekārthatvāvagamātprāṇaprajñābrahmaliṅgāvagamācca /
tasmādbrahmavākyametaditi siddham // 31 //

iti śrīmacchārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau prathamādhyāyasya prathamaḥ pādaḥ // 1 //



----------------------

FN: yathāyogaṃ kiñcidatra jīvavākyaṃ kiñcinmukhyaprāṇavākyaṃ kiñcidbrahmavākyamityarthaḥ /
prāṇasaṃvāde- vāgādayaḥ sarve pratyekamātmanaḥ śraiṣṭhyaṃ manyamānāstannirdidhārayiṣayā prajāpatimupajagmuḥ /
sa tānuvāca yasminnutkrānte śarīraṃ pāpiṣṭhataramiva bhavati sa vaḥ śreṣṭha iti /
tataḥ krameṇa vāgādiṣūtkrānteṣvapi śarīraṃ svasthamasthat /
mukhyaprāṇasyoccikramiṣāyāṃ sarveṣāṃ vyākulatve /
variṣṭhaḥ prāṇo 'bravīdahameva pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadbhāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśrityeti /
pañca śabdādayaḥ pañca pṛthivyādaya iti daśa bhūtamātrāḥ /
pañca buddhīndriyāṇi pañca buddhaya iti daśa prajñāmātrāḥ /
anyatra 'ata eva prāṇa' ityādau /
yena caitanyena vāgabhyudyate preryate vadanasāmarthyamāpadyate tadeva vāgāderagamyaṃ brahma /
upāseti svatantrāṇāṃ trayāṇāmupāstau vākyabhedaḥ, natvekasyaiva brahmaṇastaddharmeṇetyarthaḥ /
tasyāyuṣṭvaṃ jīvanasya tadadhīnatvāt /
utthāpayatītyukthamiti prāṇadharmaḥ /
atheti jīvadharmaḥ /

____________________________________________________________________________________________ ____________________________________________________________________________________________


prathamādhyāye dvitīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgayuktavākyānāmupāsyabrahmaviṣayāṇāṃ vicāraḥ] /

1 sarvatra prasiddhyadhikaraṇam / sū. 1-8

prathame pāde 'janmādyasya yataḥ' ityākāśādeḥ samastasya jagato janmādikāraṇaṃ brahmetyuktam /
tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṃ, nityatvaṃ, sarvajñatvaṃ, sarvaśaktitvaṃ, sarvātmatvamityevañjātīyakā dharmā uktā eva bhavanti /
arthāntaraprasiddhānāṃ ca keṣāñcicchabdānāṃ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni saṃdihyamānāni brahmaparatayā nirṇītīni /
punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni saṃdihyante- kiṃ paraṃ brahma pratipādayantyāhosvidarthāntaraṃ kiñcidasti /
tannirṇayāya dvitīyatṛtīyau pādāvārabhyete /

____________________________________________________________________________________________


sarvatra prasiddhopadeśāt | BBs_1,2.1 |

idamāmnāyate- 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta /
atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta', 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.1,2) ityādi /
tatra saṃśayaḥ- kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyata āhosvitparaṃ brahmeti /
kiṃ tāvatprāptam /
śārīra iti /
kutaḥ, tasya hi kāryakaraṇādhipateḥ prasiddho manaādibhiḥ saṃbandho na parasya brahmaṇaḥ, 'aprāṇo hyamanāḥ śubhraḥ' (mu. 2.1.2) ityādiśrutibhyaḥ /

nanu 'sarvaṃ khalvidaṃ brahma' iti svaśabdenaiva brahmopāttaṃ, kathamiha śārīra ātmopāsya āśaṅkyate /

naiṣa doṣaḥ /
nedaṃ vākyaṃ brahmopāsanāvidhiparaṃ kiṃ tarhi śamavidhiparam /
yatkāraṇaṃ 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta' ityāha /
etaduktaṃ bhavati- yasmātsarvamidaṃ vikārajātaṃ brahmaiva, tajjatvāttallatvāttadanatvācca /
naca sarvasyaikātmatve rāgādayaḥ saṃbhavanti, tasmācchānta upāsīteti /
naca śamavidhiparatve satyanena vākyena brahmopāsanaṃ niyantuṃ śakyate /
upāsanaṃ tu 'sa kratuṃ kurvīta' ityanena vidhīyate /
kratuḥ saṃkalpo dhyānamityarthaḥ /
tasya ca viṣayatvaṃna śrūyate- 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgam /
ato brūmo jīvaviṣayametadupāsanamiti /
'sarvakarmā sarvakāmaḥ' ityādyapi śrūyamāṇaṃ paryāyeṇa jīvaviṣayamupapadyate /
'eṣa ma ātmāntarhṛdaye 'ṇīyānvrīhervā yavādvā' iti ca hṛdayāyatanatvamaṇīyastvaṃ cārāgramātrasya jīvasyāvakalpate nāparicchinnasya brahmaṇaḥ /

nanu 'jyāyānpṛthivyā' ityādyapi na paricchinne 'vakalpata iti /

atra brūmaḥ- na tāvadaṇīyastvaṃ jyāyastvaṃ cobhayamekasminsamāśrayituṃ śakyaṃ, virodhāt /
anyatarāśrayaṇe ca prathamaśrutatvādaṇīyastvaṃ yuktamāśrayituṃ, jyāyastvaṃ tu brahmabhāvāpekṣayā bhaviṣyatīti /
niścite ca jīvaviṣayatve yadante brahmasaṃkīrtanaṃ 'etadbrahma' (chā. 3.14.4) iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayameva /
tasmānmanomayatvādibhirdharmairupāsyam /
kutaḥ, sarvatra prasiddhopadeśāt /
yatsarveṣu vedānteṣu prasiddhaṃ brahmaśabdasyālambanaṃ jagatkāraṇaṃsa iha ca 'sarvaṃ khalvidaṃ brahma' iti vākyopakrame śrute, tadeva manomayatvādidharmairviśiṣṭamupadiśyata iti yuktam /
evañca prakṛtahānāprakṛtaprakriye na bhaviṣyataḥ /

nanu vākyopakrame śamavidhivivakṣayā brahma nirdiṣṭaṃ na svavivakṣayetyuktam /

atrocyate- yadyapi śamavidhivivakṣayā brahma nirdiṣṭaṃ tathāpi manomayatvādiṣūpadiśyamāneṣu tadeva brahma saṃnihitaṃ bhavati /
jīstu na saṃnihito naca svaśabdenopātta iti vaiṣamyam // 1 //



----------------------
FN.:tasmin jāyata iti tajjaṃ, tasmin iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ tajjaṃ catallaṃ ca tadanaṃ ceti tajjalān /
śākapārthivādinyāyena madhyamasya tacchabdasya lopaḥ /
tajjalānamiti vaktavye chāndaso 'vayavalopaḥ /
vibhaktivyatyayena manomayaṃ prāṇaśarīraṃ bhārūpaṃ dhyāyedityarthaḥ /
yata evamāha tasmācchamavidhiparamityarthaḥ /
totraprotāyaḥśalākāgraparimāṇasyetyarthaḥ /
prāṇaḥ śarīramasyeti samāsagatasarvanāmnā saṃnihitārthena prakṛtaṃ brahma hitvā jīvamaprakṛtamicchataḥ prakṛtahāniraprakṛtaprakriyācetyarthaḥ /
vaiṣamyaṃ jīvabrahmaṇoriti śeṣaḥ /

____________________________________________________________________________________________


vivakṣitaguṇopapatteś ca | BBs_1,2.2 |

vaktumiṣṭā vivakṣitāḥ /
yadyapyapauruṣeye vede vakturabhāvānneccārthaḥ saṃbhavati tathāpyupādānena phalenopacaryate /
loke hi yacchabdābhihitamupādeyaṃ bhavati tadvivakṣitamityucyate, yadanupādeyaṃ tadavivakṣitamiti /
tadamavede 'pyupādeyatvenābhihitaṃ vivakṣitaṃ bhavati, itaradavivakṣitam /
upādānānupādāne tu vedavākyatātparyābhyāmavagamyate /
tadiha ye vivakṣitā guṇā upāsanāyāmupādeyatvenopadiṣṭāḥ satyasaṃkalpaprabhṛtayaste parasminbrahmaṇyupapadyante /
satyasaṃkalpatvaṃ hi sṛṣṭisthitisaṃhāreṣvapratibaddhaśaktitvātparamātmana evāvakalpate /
paramātmaguṇatvena ca 'ya ātmāpahṛtapāpmā' (chā. 8.7.1) ityatra 'satyakāmaḥ satyasaṃkalpa' iti śrutam /
ākāśātmetyādinākāśavadātmāsyetyarthaḥ /
sarvagatatvādibhirdharṇaiḥ saṃbhavatyākāśena sāmyaṃ brahmaṇaḥ /
'jyāyānpṛthivyāḥ' ityādinā caitadeva darśayati /
yadāpyākāśa ātmā yasyeti vyākhyāyacate, tadapi saṃbhavati sarvajagatkāraṇasya sarvātmano brahma ākāśātmatvam /

ata eva 'sarvakarmā' ityādi /
evamihopāsyatayā vivakṣitā guṇā brahmaṇyupapadyante /
yattūktaṃ 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgaṃ na tadbrahmaṇyupapadyata iti, tadapi brahmaṇyupapadyata iti brūmaḥ /
sarvātmatvāddhi brahmaṇo jīvasaṃbandhīni manomayatvādīni brahmasaṃbandhīni bhavanti /
tathāca brahmaviṣaye śrutismṛtī bhavataḥ- 'tvaṃ strī tvaṃ kumāra uta vā kumārī /
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti, sarvataḥpāṇipādaṃ tatsarvatokṣiśiromukham /
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati (gī. 13.13) iti ca /
'aprāṇo hyamanāḥ śubhraḥ' iti śrutiḥ śuddhabrahmaviṣayā, iyaṃ tu 'manomayaḥ prāṇaśarīraḥ' iti saguṇabrahmaviṣayeti viśeṣaḥ /
ato vivakṣitaguṇopapatteḥ parameva brahmehopāsyatvenopadiṣṭamiti gamyate // 2 //



----------------------

FN: upādānānupādāne parigrahaparityāgau /
tāttaryaṃ nāma phalavadarthapratītyanukūtvaṃ śabdadharmaḥ /
upakramādinā jñānāttayoravagama ityarthaḥ /
jīrṇaḥ sthaviro bhūtvā yodaṇḍena vañcati gacchati, tathā yo jātaḥ bālaḥ so 'pi tvameva /

____________________________________________________________________________________________


anupapattes tu na śārīraḥ | BBs_1,2.3 |

pūrveṇa sutreṇa brahmaṇi vivakṣitānāṃ guṇānāmupapattiruktā /
anena tu śārīre teṣāmanupapattirucyate /
tuśabdo 'vadhāraṇārthaḥ /
brahmaivoktena nyāyena manomayatvādiguṇaṃ, natu śārīro jīvo manomayatvādiguṇaḥ /
yatkāraṇaṃ 'satyasaṃkalpaḥ, ākāśātmā, avākī, anādaraḥ, jyāyānpṛthivyā' iti caivañjātīyakā guṇā na śārīra āñjasyenopapadyante /
śārīra iti śarīre bhava ityarthaḥ /

nanvīśvaro 'pi śarīre bhavati /

satyam /
śarīre bhavati natu śarīra eva bhavati, 'jyāyānpṛthivyā jyāyānantarikṣāt', 'ākāśavatsarvagataśca nityaḥ' iti ca vyāpitatvaśravaṇāt /
jīvastu śarīra eva bhavati, tasya bhogādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt // 3 //



----------------------

FN: vāgeva vākaḥ so 'syāstīti vākī na vākī avākī vāgādisarvendriyarahitaḥ /
āptakāmatvānna kutracitadādaro 'stītyanādaraḥ /

____________________________________________________________________________________________


karmakartṛvyapadeśāc ca | BBs_1,2.4 |

itaśca na śārīro manomayatvādiguṇaḥ, yasmātkarmakartṛvyapadeśo bhavati 'etamitaḥ pretyābhisaṃbhavitāsmi' (chā. 3.14.4) iti /
etamiti prakṛtaṃ manomayatvādiguṇamupāsyamātmānaṃ karmatvena prāpyatvena vyapadiśati /
abhisaṃbhavitāsmīti śārīramupāsakaṃ kartṛtvena prāpakatvena /
abhisaṃbhavitāsmīti /
prāptāsmītyarthaḥ /
naca satyāṃ gatāvekasya karmakartṛvyapadeśo yuktaḥ /
tathopāsyopāsakabhāvo 'pi bhedādhiṣṭhāna eva /
tasmādapi na śārīro manomayatvādiviśiṣṭaḥ // 4 //



----------------------

FN: etamiti prāpakatvena vyapadiśatīti saṃbandhaḥ /


____________________________________________________________________________________________


śabdaviśeṣāt | BBs_1,2.5 |

itaśca śārīrādanyo manomayatvādiguṇaḥ, yasmācchabdaviśeṣo bhavati samānaprakaraṇe śrutyantari- 'yathāvrīhirvā yavo vā śyamako vā śyamākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayaḥ' (śata. brā. 10.6.3.2) iti /
śārīrasyatno yaḥ śabdo 'bhidhāyakaḥ saptamyanto 'ntarātmanniti tasmādviśiṣṭo 'nyaḥ prathamāntaḥ puruṣaśabdo manomayatvādiviśiṣṭasyātmano 'bhidhāyakaḥ /
tasmāttayorbhedo 'dhigamyate // 5 //



----------------------

FN: samānaprakaraṇatvamekavidyāviṣayatvām /
antarātmanniti chāndaso vibhaktilopaḥ /
antarātmanītyarthaḥ /

____________________________________________________________________________________________


smṛteś ca | BBs_1,2.6 |

smṛtiśca śārīraparamātmanorbhedaṃ darśayati- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭati /
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' /
(gī. 18.61) ityādyā /
atrāha- kaḥ punarayaṃ śārīro nāma paramātmano 'nyaḥ, yaḥ pratiṣidhyate 'anupapattestu na śārīraḥ' ityādinā /
śrutistu- 'nānyo 'to 'sti draṣṭā śrotā' (bṛha. 3.7.23) ityevañjātīyakā paramātmano 'nyamātmānaṃ vārayati /
tathā smṛtirapi- 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2) ityevañjātīyaketi /
atrocyate- satyametat /
para evātmā dehendriyamanobuddhyupādhibhiḥ paricchidyamāno bālaiḥ śārīra ityupacaryate /
yathā ghaṭakarakādyupādhivaśādaparicchinnamapi nabhaḥ paricchinnavadavabhāsate, tadvat /
tadapekṣayā ca karmakartṛtvādibhedavyavahāro na virudhyate prāk 'tattvamasi' ityātmaikatvopadeśaghaṇāt /
gṛhīte tvātmaikatve bandhamokṣādisarvavyavahāraparisamāptireva syāt // 6 //



----------------------

FN: tadapekṣayā aupādhikabhedāpekṣayā /

____________________________________________________________________________________________


arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |

arbhakamalpamoko nīḍaṃ, 'eṣa ma ātmāntarhṛdaye' iti paricchinnāyatanatvāt, svaśabdena ca 'aṇīyānvrīhervā yavādvā' ityaṇīyastvavyapadeśāt, śārīra evārāgramātro jīva ihopadiśyate, na karvagataḥ paramātmeti yaduktaṃ tatparihartavyam /

atrocyate- nāyaṃ doṣaḥ /
na tāvatparicchinnadeśasya sarvagatatvavyapadeśaḥ kathamapyupapadyate /
sarvagatasya tu sarvadeśeṣu vidyamānatvātparicchinnadeśavyapadeśo 'pi kayācidapekṣayā saṃbhavati /
yathā samastavasudhādhipatirapi hi sannayodhyādhipatiriti vyapadiśyate kayā punarapekṣayā sarvagataḥ sannīśvaror'bhakaukā aṇīyāṃśca vyapadiśyata iti /
nicāyyatvādevamiti brūmaḥ /
evamaṇīyastvādiguṇagaṇopeta īśvarastatra hṛdayapuṇḍarīke nicāyyo draṣṭavya upadiśyate /

yathā śālagrāme hariḥ /
tatrāsya buddhivijñānaṃ grāhakam /
sarvagato 'pīśvarastatropāsyamānaḥ prasīdati /
vyomavaccaitaddraṣṭavyam /
yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣāyārbhakauko 'ṇīyaśca vyapadiśyate, evaṃ brahmāpi /
tadevaṃ nicāyyatvāpekṣaṃ brahmaṇor'bhakaukastvamaṇīyastvaṃ ca na pāramārthikam /
tatra yadaśaṅkyate, hṛdayāyatanatvādbrahmaṇo hṛdayāyatanānāṃ ca pratiśarīraṃ bhinnatvādbhinnāyatanānāṃ ca śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo 'pi tatprasaṅga iti, tadapi parihṛtaṃ bhavati // 7 //



----------------------

FN: arbhakaśabdasya śiśuviṣayatvaniṣedhārthamalpamiti paryāyatvokti /
kathamapi brahmabhāvapekṣe 'pi /
nicāyyatvāddraṣṭavyatvāt /

____________________________________________________________________________________________


saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |

vyemavatsarvagatasya brahmaṇaḥ sarvaprāṇihṛdayasaṃbandhāt, cidrūpatayā ca śārīrādaviśiṣṭatvāt, sukhaduḥkhādisaṃbhogo 'pyaviśiṣṭaḥ prasajyeta /
ekatvācca /
nahi parasmādātmano 'nyaḥ kaścidātmā saṃsārī vidyate, 'nānyo 'to 'sti vijñātā' (bṛ. 3.7.23) ityādiśrutibhyaḥ /
tasmātparasyeva saṃsārasaṃbhogaprāptiriti cet, na vaiśeṣyāt /
na tāvatsarvaprāṇihṛdayasaṃbandhāccharīravadbrahṇaḥ saṃbhogaprasaṅgaḥ, vaiśeṣyāt /
viśeṣo hi bhavati śārīraparameśvarayoḥ /
ekaḥ kartā bhoktā dharmādharmasādhanaḥ sukhaduḥkhādimāṃśca /
ekastadviparīto 'pahatapāpmatvādiguṇaḥ /
etasmādanayorviśeṣādekasya bhogo netarasya /
yadi ca saṃnidhānamātreṇa vastuśaktimanāśritya kāryasaṃbandho 'bhyupagamyeta, ākāśādīnāmapi dāhādiprasaṅgaḥ /
sarvagatānekātmavādināmapi samāvetau codyaparihārau /
yadapyekatvādbrahmaṇa ātmāntarābhāvāccharīrasya bhogena brahṇo bhogaprasaṅga iti /
atra vadāmaḥ- idaṃ tāvaddevānāṃpriyaḥ praṣṭavyaḥ /
kathamayaṃ tvayātmāntarābhāvo 'dhyavasita iti /
'tattavamasi' 'ahaṃ brahmāsmi' 'nānyo 'to 'sti vijñātā' ityādiśāstrebhya iti cet, yathāśāstraṃ tarhi śāstrīyor'thaḥ pratipattavyo na tatrārdhajaratīyaṃ labhyam /
śāstraṃ ca tattvamasi ityapahatapāpmatvādiviśeṣaṇaṃ brahma śārīrasyātmatvenopadiśacchārīrasyaiva tāvadupabhoktṛtvaṃ vārayati /
kutastadupabhogena brahmaṇa upabhogaprasaṅgaḥ /
athāgṛhītaṃ śārīrasya brahmaṇaikatvaṃ tadā mithyājñānanimittaḥ śārīrasyopabhogaḥ, na tena paramārtharūpasya brahmaṇaḥ saṃsparśaḥ /
nahi bālaistalamalinatādibhirvyomni vikalpyamāne talamalitādiviśiṣṭameva paramārthato vyoma bhavati /
tadāha- na vaiśeṣyāditi /
naikatve 'pi śārīrasyopabhogena brahmaṇa upabhogaprasaṅgaḥ, vaiśeṣyāt /
viśeṣo hi bhavati mithyājñānasamyagjñanayoḥ /
mithyājñānakalpita upabhogaḥ, samyagjñānadṛṣṭamekatvam /
naca mithyājñānakalpitenopabhogena samyagjñānadṛṣṭaṃ vastu saṃspṛśyate /
tasmānnopabhogagandho 'pi śakya īśvarasya kalpayitum // 8 //



----------------------

FN: dharmādharmattvamupādhirityarthaḥ /
ayameva viśeṣo vaiśeṣyaṃ /
svārthe ṣyañ pratyayaḥ /
viśeṣasyātiśayārtho vā /
dharmādeḥ svāśraye phalahetutvamatiśayastasmāditi sutrārthaḥ /
vibhavo bahavaścātmana iti vādinām /
ardheti /
ardhaṃmukhamātraṃ jaratyā buddhāyāḥ kāmayate nāṅāgānīti so 'yamardhajaratīnyāyaḥ /
manomayatvādiviśiṣṭasyaiveśvarasya dhyānārthaṃ hārdatve 'pi nirdeṣatvāttasminneva śāṇḍilyavidyāvidye sarvaṃ ityādivākyaṃ samanvitamityarthaḥ /

____________________________________________________________________________________________


2 antradhikaraṇam /
9-10

attā carācaragrahaṇāt | BBs_1,2.9 |

kaṭhavallīṣu paṭhyate- 'yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ /
mṛtyūryasyopasevanaṃ ka ityā veda yatra saḥ' (1.2.24) iti /
atra kaścidodanopasecanasūcito 'ttā pratīyate /
tatra kimagnirattā syāt, uta jīvaḥ, athavā paramātmeti saṃśayaḥ /
viśeṣānavadhāraṇāt /
trayāṇāṃ cāgnijīvaparamātmanāmasmingranthe praśnopanyāsopalabdheḥ /
kiṃ tāvatprāptam /
agniratteti /
kutaḥ, 'agnirannādaḥ' (bṛ. 1.4.6) iti śrutiprasiddhibhyām /
jīvo vāttā syāt, 'tayoranyaḥ pippalaṃ svādvatti' iti darśanāt /
na paramātmā, 'anaśnannanyo 'abhicākaśīti' (muṇḍa. 3.1.1) iti darśanādityevaṃ prāpte brūmaḥ- attātra paramātmā bhavitumarhati /
kutaḥ, carācaragrahaṇāt /
carācaraṃ hi sthāvarajaṅgamaṃ mṛtyupasecanamihādyātvena pratīyate, tādṛśasya cādyasya na paramātmano 'nyaḥ kārtsyenāttā saṃbhavati /
paramātmā tu vikārajātaṃ saṃharansarvamattītyupapadyate /

nanviha carācaragrahaṇaṃ nopalabhyate, kathaṃ siddhavaccarācaragrahaṇaṃ hetutvenopādīyate /

naiṣa doṣaḥ /
mṛtyupasecanatvena sarvasya prāṇinikāyasya pratīyamānatvāt, brahmakṣatrayośca prādhānyātpradarśanārthatvopapatteḥ /
yattu paramātmano 'pi nāttṛtvaṃ saṃbhavati, 'anaśnannanyo 'abhicākaśīti' iti darśanāditi /

atrocyate- karmaphalabhogasyapratiṣedhakametaddarśanaṃ, tasya saṃnihitatvāt /
na vikārasaṃhārasya pratiṣedhakaṃ,

sarvavedānteṣu sṛṣṭisthitisaṃhārakāraṇatvena brahmaṇaḥ prasiddhatvāt /
tasmātparamātmātmaivehāttā bhavitumarhati // 9 //


FN: yasya paramātmano brahma kṣatraṃ cobhe jātī prasiddhānnavadodanau bhavataḥ, yasya mṛtyuḥ sarvamārakaḥ sannupasecanamodanamiśraghṛvattiṣṭhati, yatra so 'ttā kāraṇātmā vartate, taṃ nirviśeṣamātmānaṃ 'nāvirato duścaritāt' iti mantroktopāyavānyathā veda itthā itthamanyastadrahito na vedetyarthaḥ /

pradarśanamupalakṣaṇam /
naca brahkṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt /
prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ /

____________________________________________________________________________________________


prakaraṇāc ca | BBs_1,2.10 |

itaśca paramātmaivehāttā bhavitumarhati, yatkāraṇaṃ prakaraṇamidaṃ paramatmanaḥ, 'na jāyate mriyate vā vipaścit' (kāṭha. 1.2.18) ityādi prakṛtagrahaṇaṃ ca nyāyyam /
'ka itthā veda yatra saḥ' iti ca durvijñānatvaṃ paramātmaliṅgam // 10 //



____________________________________________________________________________________________

3 guhāpraviṣṭādhikaraṇam / sū. 11-12

guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |

kaṭhavallīṣveva paṭhyate- 'ṛtaṃ pibantau loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañṭagnayo ye ca triṇāciketāḥ' (kāṭha. 1.3.1) iti /
tatra saṃśayaḥ, kimiha buddhijīvau nirdiṣṭāvuta jīvaparamātmānāviti /
yadi buddhijīvau, tato buddhipradhānātkāryakaraṇasaṃghātādvilakṣaṇo jīvaḥ pratipādito bhavati /
tadapīha pratipāditavyaṃ, 'yeyaṃ prete vicikitsā manuṣye 'stītyeke nāyamastīti caike /
etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti pṛṣṭatvāt /
atha jīvaparamātmānau tato jīvādvilakṣaṇaḥ paramātmā pratipādito bhavati /
tadapīha pratipādayitavyaṃ, 'anyatra dharmādanyatrādharmadanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kāṭha. 1.2.14) iti pṛṣṭatvāt /
atrāhākṣeptā- ubhāpyetau pakṣau na saṃbhavataḥ /
kasmāt, ṛtapānaṃ karmaphalopabhogaḥ, sukṛtasya loke, iti ca dvivacanena dvayoḥ pānaṃ darśayati śrutiḥ /
ato buddhikṣetrajñapakṣastāvanna saṃbhavati /
ata eva kṣetrajñaparamātmapakṣo 'pi na saṃbhavati, cetane 'pi paramātmani ṛtapānāsaṃbhavāt /
'anaś nannanyo 'abhicākaśīti' iti mantravarṇāditi /

atrocyate- naiṣa doṣaḥ /
chatriṇo gacchantītyekenāpi chatriṇā bahūnāṃ chatritvopacāradarśanāt /
evamekenāpi pibatā dvau pibantāvucyete /
yadvā jīvastāvatpibati, īśvarastu pāyayati /
pāyayannapi pibatītyucyate /
pācayitaryapi praktṛtvaprasiddhidarśanāt /
buddhikṣetrajñaparigraho 'pi saṃbhavati, karaṇe kartṛtvopacārāt /
edhāṃsi pacantīti prayogadarśanāt /
nacādhyatmādhikāre 'nyau kaucidhāvṛtaṃ pibantau saṃbhavataḥ /
tasmādbuddhijīvau syātāṃ, jīvaparamātmānau veti saṃśayaḥ /
kiṃ tāvatprāptaṃ. buddhikṣetrajñāviti /
kutaḥ, 'guhāṃ praviṣṭau' iti viśeṣaṇāt /
yadi śarīraṃ guhā, yadi vā hṛdayaṃ, ubhayathāpi buddhikṣetrajñau guhāṃ praviṣṭāvupapadyete /
naca sati saṃbhavesarvagatasya brahmaṇo viśiṣṭadeśatvaṃ yuktaṃ kalpayitum /
'sukṛtasya loke' iti ca karmagocarānatikramaṃ darśayati /
paramātmā tu na sukṛtasya vā duṣkṛtasya vā gocare vartate, 'na karmaṇā vardhate no kanīyān' iti śruteḥ /
'chāyātapau' iti ca tetanācetanayornirdeśa upapadyate /
chāyātapavatparasparavilakṣaṇatvāt /
tasmādbuddhikṣetrajñāvihocyeyātāmityevaṃ prāpte brūmaḥ- vijñānātmaparamātmānāvihocyeyātām /
kasmāt, ātmānau hi tāvubhāvapi cetanau samānasvabhāvau /
saṃkhyāśravaṇe ca samānasvabhāveṣveva loke pratītirdṛśyate /
asya gordvitīyo 'nveṣṭavya ityukte gaureva dvitīyo 'nviṣyate, nāśvaḥ puruṣo vā /
tadiha ṛtapānena liṅgena niścite vijñānātmani dvitīyānveṣaṇāyāṃ samānasvabhāvaścetanaḥ paramātmaiva pratīyate /

nanūktaṃ guhāhitatvadarśanānna paramātmā pratyetavya iti /

guhāhitatvadarśanādeva paramātmāpratyetavya iti vadāmaḥ /
guhāhitatvaṃ tu śrutismṛtiṣvasakṛtparamātmana eva dṛśyate- 'guhāhitaṃ gahvareṣṭhaṃ purāṇam' (kāṭha. 1.2.12) 'yo veda nihitaṃ guhāyāṃ parame vyoman' (tai. 2.1) 'ātmānamanviccha guhāṃ praviṣṭam' ityādyāsu /
sarvagatasyāpi brahmaṇa upalabdhyartho deśaviśeṣopadeśo na virudhyata ityedapyuktameva /
sukṛtalokavartitvaṃ tu chatritvavadekasminnapi vartamānamubhayoraviruddham /
chāyātapāvityapyaviruddham /
chāyātapavatparasparavilakṣaṇatvātsaṃsāritvāsaṃsāritvayoḥ /
avidyākṛtatvātsaṃsāritvasya /
pāramārthikatvāccāsaṃsāritvasya /
tasmādvijñānātmaparamātamānau guhāṃ praviṣṭau gṛhyete // 11//

kutaśca vijñānātmaparamātmānau gṛhyete-

----------------------

FN: ṛtaṃ satyaṃ karmaphalaṃ pibantau, bhuñjānau sukṛtasya loke samyagarjitasyādṛṣṭasya kārye dehe vartamāno parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ tasminparame śreṣṭhe yā guhā nabhokṣaṇā tāṃ praviśya sathitau chāyātapavanmitho viruddhau, tau ca brahmavidaḥ karmiṇaśca vadanti /
trirnāciketo 'gniścito yaiste 'pi vadanti /
manuṣye prete mṛtesati yeyaṃ vicikitsā saṃśayaḥ /
paralokabhoktāstītyeke nāstīti cānye /
tvayopadiṣṭo 'hametattatvaṃ jñātumicchāmītyarthaḥ /
anyatra dharmādharmābhyāmanyatra, asmātkṛtākṛtāt dharmādharmāspṛṣṭaṃ, kṛtākṛtāt kāryakāraṇādbhinnaṃ yat tadbrahma /
yadveti /
svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā /
ataevāhuryaḥ kārayati so 'pi karteti /
guhāhitaṃ buddhau sthitaṃ gahvare 'nekānarthasaṃkule dehe sthitaṃ, purāṇamādipuruṣam /
parame vyoman śreṣṭhe hārdākāśe tatra guhāyāṃ buddau /
anviccha vicāraya /

____________________________________________________________________________________________


viśeṣaṇāc ca | BBs_1,2.12 |

viśeṣaṇaṃ ca vijñānātmaparamātmanoreva bhavati /
'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu' (kā. 1.3.3) ityādinā pareṇa granthena rathirathādirūpakakalpanayā vijñānātnāṃ rathinaṃ saṃsāramokṣayorgantāraṃ kalpayati /
'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' /
(kā. 1.3.9) iti ca paramātmānaṃ gantavyam /
tathā 'taṃ durdarśa gūḍhamanupraviṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti' (kā. 1.2.12) iti pūrvasminnapi granthe mantṛmantavyatvenaitāveva viśeṣitau /
prakaraṇaṃ ceda paramātmanaḥ /
brahmavido vadanti iti ca vaktṛviśeṣopādanaṃ paramātmaparigrahe ghaṭate /
tasmādiha jīvaparamātmānāvucyeyātām /
eṣa eva nyāyaḥ 'dvā suparṇā sayujā sakhāyā' (muṇḍa. 3.1.1) ityevamādiṣvapi /
tatrāpi hyadhyātmādhikārānna prākṛtau suparṇāvucyete /
tayoranyaḥ pippalaṃ svāditti ityadanaliṅgādvijñānātmā bhavati /
anaś nannanyo 'bhicākaśīti ityanaśanacetanābhyāṃ paramātmā /

anantare ca mantre tāveva draṣṭṛdraṣṭavyabhāvena viśinaṣṭi- 'samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ /
juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ' (muṇḍa. 3.1.2) iti /
apara āha- 'dvā suparṇā' iti neyamṛgasyādhikaraṇasya siddhāntaṃ bhajate, paiṅgirahasyabrāhmaṇenānyathā vyākhyātatvāt /
'tayoranyaḥ pippalaṃ svādittīti sattvamanaś nannanyo 'bhicākaśītītyanaś nannanyo 'bhipaśyati jñastāvetau sattvakṣetrajñau' iti /
sattvaśabdotītyanaś nannanyo 'bhipaśyati yaducyate, tanna, sattvakṣetrajñaśabdayorantaḥkaraṇaśarīraparatayā prasiddhatvāt /
tatraiva ca vyākhyātatvāt- 'tadetatsattvaṃ yena svapnaṃ paśyati, atha yo 'yaṃ śārīra upadraṣṭā sa kṣetrajñastāvetau sattvakṣetrajñau' iti /
nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajate /
nahyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṃsāradharmeṇopeto vivakṣyate /
kathaṃ tarhi sarvasaṃsāradharmātīto brahmabhāvaścaitanyamātrasvarūpaḥ 'anaś nannanyo 'bhicākaśīti', 'anaś nannanyo 'bhicākaśīti jñaḥ' iti vacanāt /
'tattvamasi' 'kṣetrajñaṃ cāpi māṃ viddhi' (gī. 13.2) ityādiśrutismṛtibhyaśca /
tāvatā ca vidyopasaṃhāradarśanamelamevāvakalpate, tāvetau sattvakṣetrajñau na ha vā evaṃvidi kiñcana raca ādhvaṃsate ityādi /
kathaṃ punarasminpakṣe tayoranyaḥ pippalaṃ svādittīti sattvam ityacetane sattve bhoktṛtvāvacanamti /
ucyate- neyaṃ śrutiracetanasya sattvasya bhoktṛtvaṃ vakṣyāmīti pravṛttā /
kiṃ tarhi cetanasya kṣetrajñasyābhoktṛtvaṃ brahmasbhāvatāṃ ca vakṣyāmīti /
tadarthaṃ sukhādivikriyāvati sattve bhoktṛtvamadhyāropayati /
idaṃ hi kartṛtvaṃ bhoktṛtvaṃ ta sattvakṣetrajñayoritaretisvabhāvāvivekakṛtaṃ kalpyate /
paramārthatastu nānyatarasyāpi saṃbhavati, acetanatvātsattvasya, avikriyatvācca kṣetrajñasya /
avidyāpratyupasthāpitasvabhāvatvācca sattvasya sutarāṃ na saṃbhavati /
tathāca śrutiḥ- 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' ityādinā svapnadṛṣṭahastyādivyavahāravadavidyāviṣaya eva kartṛtvādivyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā ca vivekinaḥ kartṛtvādivyavaharābhāvam darśayati // 12 //



----------------------

FN: sa iti jīvaḥ sarvanāmārthaḥ /
adhvanaḥ saṃsāramārgasya /

durdarśe durjñānaṃ, tata eva gūḍhamanupraviṣṭaṃ gahanatāṃ gatamīśvaram adhyātmaprayogaḥ pratyagātmanyeva cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ /

sahaiva yujyete niyamyaniyāmakatveneti sayujau /

anīśayā svasyeśvaratvāpratītyā /
juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ pasyati /

sattvaṃ buddhiḥ /

tāvatā mantravyākhyāmātreṇa /

rajaḥ avidyā, ādhvaṃsate, saṃśliṣati /

anyadivābhāsabhūtaṃ nānātvaṃ dṛṣṭaṃ syāttatra avidyakabuddhyādisaṃbandhādanyo bhūtvānyacakṣuṣā paśyet /
tatrāvidyāyām /

yatra tu vidyāvasthāyām /

____________________________________________________________________________________________


4 antaradhikaraṇam / sū. 13-17

antara upapatteḥ | BBs_1,2.13 |

'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti /
etadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' (chā. 4.15.1) ityādi śra8yate /
tatra saṃśayaḥ kimayaṃ pratibimbātmakṣyadhikaraṇo nirdiśyate 'thavā vijñānātmā uta devatātmendriyasyādhiṣṭhātāthaveśvara iti /
kiṃ tāvatprāptam, chāyātmā puruṣapratirūpā iti /
kutaḥ, tasya dṛśyamānatvaprasiddheḥ /
'ya eṣo 'kṣiṇi puruṣo dṛśyate' iti ca prasiddavadupadeśāt /
vijñānātmano vāyaṃ nirdeśa iti yuktam /
sa hi cakṣuṣā rūpaṃ paśyaṃścakṣuṣi saṃnihito bhavati /
ātmaśabdaścāsminpakṣe 'nukūlo bhavati /
ādityapuruṣo vā cakṣuṣo 'nugrāhakaḥ pratīyate, 'raśmibhireṣo 'sminpratiṣṭhitaḥ' (bṛ. 5.5.2) iti śruteḥ /
amṛtatvādīnāṃ ca devatātnyapi kathañcitsaṃbhavāt /
neśvaraḥ, sthānaviśeṣanirdeśādityevaṃ prāpte brūmaḥ /
parameśvara evākṣiṇyabhyantaraḥ puruṣa ihopadiṣṭa iti /
kasmāt, upapatteḥ /
upapadyate hi parameśvare guṇajātamihopadiśyamānam /
ātmatvaṃ tāvanmukhyayā vṛttyā parameśvara upapadyate /
'sa ātmā tattvamasi' iti śruteḥ /
amṛtatvābhayatve ca tasminnasakṛcchrutau śrūyete /
tathā parameśvarānurūpametadakṣisthānam /
yathāhi parameśvaraḥ sarvadoṣairaliptaḥ, apahatapāpmatvādiśravaṇāt /
tathākṣisthānaṃ sarvaleparahimupadiṣṭaṃ, 'tadyadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' iti śruteḥ /
saṃyadvāmatvādiguṇopadeśaśca tasminnavakalpate /
'etaṃ saṃyaddhāma ityācakṣate etaṃ hi sarvāṇi vāmānyabhisaṃyanti' /
'eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati' /
' eṣa u eva bhāmānīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.2,3,4) iti ca /
ata upapatterantaraḥ parameśvaraḥ // 13 //



----------------------

FN: vartmani pakṣmasthāne /

prasiddhavadupadeśaścakṣuṣatvoktireva /

ihetyakṣipuruṣoktiḥ /

saṃyaddhāmeti /
vāmāni karmaphalānyetamakṣipuruṣaṃ hetumāśritya abhisaṃyantyutpadyante /
vāmanīrvāmāni śobhanāni lokaṃ prāpayati /
bhāmanīrbhāmāni bhānāni sarvatra nayatīti /

____________________________________________________________________________________________


sthānādivyapadeśāc ca | BBs_1,2.14 |

kathaṃ punarākaśavatsarvagatasya brahmaṇo 'kṣyalpasthānamupapadyata iti /

atrocyate- bhavedeṣānavakḷptiḥ, yadyetadevaikaṃ sthānamasya nirdiṣṭaṃ bhavet /
santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāni- 'yaḥ pṛthivyāṃ tiṣṭhan' (bṛ. 3.7.3) ityādinā /
teṣu hi cakṣurapi nirdiṣṭam- 'yaścakṣuṣi tiṣṭhan' iti /
'sthānādivyapadeśāt' ityādigrahaṇenaitaddarśayati- na kevalaṃ sthānamevaikamanucitaṃ brahmaṇo nirdiśyamānaṃ dṛśyate, kiṃ tarhi nāmarūpamityevañjātīyakamapyanāmarūpasya brahmaṇo 'nucitaṃ nirdiśyamānaṃ dṛśyate- 'tasyoditi nāma' 'hiraṇyaśmaśruḥ' (chā. 1.6.7,6) ityādi /
nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṃ tatra tatropadiśyata ityetadapyuktameva /
sarvagatasyāpi brahmaṇa upalabdhyarthaṃ sthānaviśeṣo na virudhyate, śālagrāma iva viṣṇorityetadapyuktameva // 14 //



----------------------

FN: sthānādanyādayo yeṣāṃ te sthānādayo nāmarūpaprakārāsteṣāṃ vyapadeśātsarvaṅgatasyaikasthānaniyamo nāvakalpate /

____________________________________________________________________________________________


sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |

apica naivātra vivaditavyaṃ, kiṃ brahmāsminvākye 'bhidhīyate na veti /
sukhaviśiṣṭābhidhānameva brahmatvaṃ siddham /
sukhaviśiṣṭaṃ hi brahma yadvākyopakrame prakrāntaṃ 'prāṇo brahma kaṃ brahma khaṃ brahma' iti tadevehābhihitaṃ, prakṛtaparigrahasya nyāyyatvāt /
'ācāryastu te gatiṃ vaktā' (chā. 4 14.1) iti ca gatimātrābhidhānapratijñānāt /

kathaṃ punarvākyopakrame sukhaviśiṣṭaṃ brahma vijñāyata iti /

ucyate- 'prāṇo brahma kaṃ brahma khaṃ brahma' ityetadagnīnāṃ vacanaṃ śrutvopakosala uvāca- 'vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na vijānāmi' iti /
tatredaṃ prativacanam- 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kaṃ' (chā. 4.10.5)
iti /
tatra khaṃśabdo bhūtākāśe nirūḍho loke /
yadi tasya viśeṣaṇatvena kaṃśabdaḥ sukhavācī nopādīyeta /
tathā sati kevale bhūtākāśe brahmaśabdo nāmādiṣviva pratīkābhiprāyeṇa prayukta iti pratītiḥ syāt /
tathā kaṃśabdasya viṣayendriyasaṃparkajanite sāmaye sukhe prasiddhatvāt, yadi tasya khaṃśabdo viśeṣaṇatvena nopādīyeta, laukikaṃ sukhaṃ brahmeti pratītiḥ syāt /
itaretaraviśeṣatau tu kaṅkhaṃśabdau sukhātmakaṃ brahma gamayataḥ /
tatra dvitīye brahmaśabde 'nupādīyamāne kaṃ khaṃ brahmetyevocyamāne kaṃśabdasya viśeṣaṇatvenaivopayuktatvātasukhasya guṇasyādhyeyatvaṃ syāt, tanmā bhūdityubhayoḥ kaṅkhaṃśabdayorbrahmaśabdaśirastvaṃ 'kaṃ brahma khaṃ brahma' iti /
iṣṭaṃ hi sukhasyāpi guṇasya guṇavaddhyeyatvam /
tadevaṃ vākyopakrame sukhaviśiṣṭaṃ brahmopadiṣṭam /
pratyekaṃ ca gārhapatyādayo 'gnayaḥ svaṃ svaṃ mahimānamupadiśya 'eṣā somya te 'smadvidyātmavidyā ca' ityupasaṃharantaḥ pūrvatra brahma nirdiṣṭamiti jñāpayanti /
'ācāryastu te gatiṃ vaktā' iti ca gatimātrābhidhānapratijñānamarthāntaravivakṣāṃ vārayati /
'yathā puṣkarapalāśā āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā. 4.14.3) iti cākṣisthānaṃ puruṣaṃ vijānataḥ pāpenānupaghātaṃ bruvannakṣisthānasya puruṣasya brahmatvaṃ darśayati /
tasmātprakṛtasyaiva brahmaṇo 'kṣisthānatāṃ saṃyadvāmatvādiguṇatāṃ coktvārcirādikāṃ tadvido gatiṃ vakṣyāmītyupakramate- 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca' (chā. 4.15.1) iti // 15 //



----------------------

FN: pratīko nāmāśrayāntarapratyayasyāśrayāntare prakṣepaḥ /
kṣayitā pāratantryādirvā āmayastatsahita ityarthaḥ /
tadarthayorviśeṣitatvātchabdāvapi viśeṣitāvucyete /
viśeṣaṇatvena svasya bhūtatvavyāvartakatvena /
brahmapadaṃ śiro yayoste brahmaśirasī tayorbhāvo brahmaśirastvam /

____________________________________________________________________________________________


śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 |

itaścākṣisthānaḥ puruṣaḥ parameśvaraḥ, yasmācchrutopaniṣatkasya śrutarahasyavijñānasya brahmavido yā gatirdevayānākhyā prasiddhā śrutau- 'athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayanta etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartante' (praśna. 1.10) iti /
smṛtāvapi- 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
tatra prayātā gacchanti brahma brahmavido janāḥ' (gī. 8.24) iti /
saivāhākṣipuruṣavido 'bhidhīyamānā dṛśyate /
'atha yadu caivāsmiñchavyaṃ kurvanti yadi ca nārciṣamevābhisaṃbhavanti' ityupakramya 'ādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa enānbrahma gamayatyeva devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvarte nāvartante' (chā. 4.17.5) iti /
tadiha brahmavidviṣayā prasiddhayā gatyākṣisthānasya brahmatvaṃ niścīyate // 16 //



----------------------

FN: dehapātānantaryamathaśabdārthaḥ /
etat vyaṣṭisamaṣṭikāraṇātmakaṃ hairaṇyagarbhaṃ padam /
asminnupāsake mṛte putrādayaḥ śavyaṃ śavasaṃbandhi saṃskārādikarma kurvanti /
mānavaṃ manoḥ sarge, āvarte janmamaraṇādyāvṛttiyuktam /

____________________________________________________________________________________________


anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |

yatpunaruktaṃ chāyātmā, vijñānātmā, devatātmā vā syādakṣisthāna iti /
atrocyate- na chāyātmādiritara iha grahaṇamarhati /
kasmāt, anavasthiteḥ /
na tāvacchāyātmanaścakṣuṣi nityamavasthānaṃ saṃbhavati /
yadaiva hi kaścitpuruṣaścakṣurāsīdati tadā cakṣuṣi puruṣacchāyā dṛśyate, apagate tasminna dṛśyate /
'ya eṣo 'kṣiṇi puruṣaḥ' iti ca śrutiḥ saṃnidhānātsvacakṣuṣi dṛśyamānaṃ puruṣamupāsyatvenopadiśati /
nacopāsanākāle chāyākaraṃ kañcitpuruṣaṃ cakṣuḥsamīpe saṃnidhāpyopāsta iti yuktaṃ kalpayitum /
'asyaiva śarīrasya nāśamanveṣa naśyati' (chā. 8.9.1) iti śrutiśchāyātmano 'pyanavasthitatvaṃ darśayati /
asaṃbhavācca tasminnamṛtatvādīnāṃ guṇānāṃ na chāyātmani pratītiḥ /
tathā vijñānātmano 'pi sādhāraṇe kṛtsnaśarīrendriyasaṃbandhe sati cakṣuṣyevāvasthitatvaṃ vaktuṃ na śakyam /
brahmaṇastu vyāpino 'pi dṛṣṭa upalabdhyartho hṛdayādideśaviśeṣasaṃbandhaḥ /
samānaśca vijñānātmanyapyamṛtatvādīnāṃ guṇānāmasaṃbandhaḥ /
yadyapi vijñānātmā paramātmano 'nanya eva, tathāpyavidyākāmakarmakṛtaṃ tasminmartyatvamadhyaropitaṃ bhayaṃ cetyamṛtatvābhayatve nopapadyete /
saṃyadvāmatvādayaścaitasminnanaiśvaryādanupapannā eva /
devatātmanastu 'raśmibhireṣo 'sminpratiṣṭhitaḥ' iti śruteryadyapi cakṣuṣyavasthānaṃ syāttathāpyātmatvaṃ tāvanna saṃbhavati, parāgrūpatvāt /
amṛtatvādayo 'pi na saṃbhavanti, utpattipralayaśravaṇāt /
amaratvamapi devānāṃ cirakālāvasthānāpekṣam /
aiśvaryamapi parameśvarāyattaṃ na svābhāvikam /
bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ /
bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcamaḥ' (tai. 2.8) iti mantravarṇāt /
tasmātparameśvara evāyamakṣisthānaḥ pratyetavyaḥ /
asmiṃśca pakṣe dṛśyata iti prasiddhavadupādānaṃ śāstrādyapekṣaṃ vidvadviṣayaṃ prarocanārthamiti vyākhyeyam // 17 //



----------------------

FN.:asya chāyākarasya bimbasya /
parāk bāhyaṃ jagat /
bhīṣā bhayena, asmāt brahmaṇaḥ, pavate calati /
uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ /

____________________________________________________________________________________________


5 antaryāmyadhikaraṇam / sū. 18-20

antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |

'ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo 'ntaro yamayati' ityupakramya śrūyate- 'yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛha. 3.7.1,2) ityādi /
atrādhidaivatamadhilokamadhivedamadhiyajñamadhibhūtamadhyātmaṃ ca kaścidantaravasthito yamayitāntaryāmīti śrūyate /
sa kimadhidaivādyabhimānī devatātmā kaścitkiṃvā prāptāṇimādyaiśvaryaḥ kaścidyogī kiṃvā paramātmā kiṃvārthāntaraṃ kiñcidityapūrvasaṃjñādarśanātmasaṃśayaḥ /
kiṃ tāvannaḥ pratibhāti, saṃjñayā aprasiddhatvātsaṃjñino 'pyasiddhenārthāntareṇa kenacidbhavitavyamiti /
athavā nānirūpitarūpamarthāntaraṃ śakyamastyabhyupagantum /
antaryāmiśabdaścāntaryamanayogena pravṛtto nātyantamaprasiddhaḥ /
tasmātpṛthivyādyabhimānī kaściddevo 'ntaryāmī syāt /
tathāca śrūyate- 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ' (bṛ. 3.9.10) ityādi /
sa ca kāryakāraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṃ devatātmano yamayitṛtvam /
yogino vā kasyacitsiddhasya sarvānupraveśena yamayitṛtvaṃ syāt, natu paramātmā pratīyeta, akāryakaraṇatvādityevaṃ prāpta idamucyate- yo 'ntaryāmyadhidaivādiṣu śrūyate sa paramātmaiva syānnānya iti /
kutaḥ, taddharmavyapadeśāt /
tasya hi paramātmano dharmā iha nirdiśyamānā dṛśyante /
pṛthivyādi tāvadadhidaivatādibhedabhinnaṃ samastaṃ vikārajātamantastiṣṭanyamayatīti paramātmano yamayitṛtvaṃ dharma upapadyate /
sarvavikārakāraṇatve sati sarvaśaktyupapatteḥ /
eṣa ta 'ātmāntaryāmyamṛtaḥ' iti cātmatvāmṛtatve mukhye paramātmana upapadyete /
'yaṃ pṛthivī na veda' iti ca pṛthivīdevatāyā avijñeyamantaryāmiṇaṃ bruvandevatātmano 'nyamantaryāmiṇaṃ darśayati /
'pṛthivī devatā hyahamasmi pṛthivītyatmānaṃ vijānīyāt' /
tathā 'adṛṣṭo 'śrutaḥ' ityādivyapadeśo rūpādivihīnatvātparamātmana upapadyata iti /
yattvakāryakaraṇasya paramātmano yamayitṛtvaṃ nopapadyata iti /

naiṣa doṣaḥ /
yānniyacchati tatkāryakaraṇaireva, tasya kāryakaraṇattvopapatteḥ /
tasyāpyanyo niyantetyanavasthādoṣaśca na saṃbhavati, bhedābhāvāt /
bhede hi satyanavasthādoṣopapattiḥ /
tasmātparamātmaivāntaryāmī // 18 //



----------------------

FN: āyatanaṃ śarīraṃ, lokyate 'neneti lokacakṣuḥ, jyotirmanaḥ /

____________________________________________________________________________________________


na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 |

syādetat /
adṛṣṭatvādayo dharmāḥ sāṃkhyasmṛtikalpitasya pradhānasyāpyupapadyante, rūpādihīnatayā tasya tairabhyupagamāt /
'apratarkyamavijñeyaṃ prasuptamiva sarvataḥ' (manu. 1.5) iti hi smaranti, tasyāpi niyantṛtvaṃ sarvavikārakāraṇatvādupapadyate /
tasmātpradhānamantaryāmiśabdaṃ syāt /
'īkṣaternāśabdam' (bra. 1.1.5) ityatra nirākṛtamapi satpradhānamihādṛṣṭatvādivyapadeśasaṃbhavena punarāśaṅkyate /
ata uttaramucyate- naca smārte pradhānamantaryāmiśabdaṃ bhavitumarhati /
kasmāt,ataddharmābhilāpāt /
yadyapyadṛṣṭatvādivyapadeśaḥ pradhānasyasaṃbhavati tathāpi na draṣṭṛtvādivyapeśaḥ saṃbhavati, pradhānasyācetanatvena tairabhyupagamāt /
'adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā' (bṛha. 3.7.23) iti hi vākyaśeṣa iha bhavati /
ātmatvamapi na pradhānasyopapadyate /
19 //


yadi pradhānamātmatvadraṣṭṛtvādyasaṃbhavānnāntaryāmyabhyupagamyate, śārīrastarhyantaryāmī bhavatu /
śārīro hi cetanatvāddraṣṭā śrotā mantā vijñātā ca bhavati, ātmā ca pratyaktvāt /
amṛtaśca, dharmādharmaphalopabhogopapatteḥ /
adṛṣṭatvādayaśca dharmāḥ śārīre parasiddhāḥ darśanādikriyāyāḥ kartari pravṛttivirodhāt /
'na dṛṣṭerdraṣṭāraṃ paśyeḥ' (bṛ. 3.4.2) ityādiśrutibhyaśca /
tasya ca kāryakaraṇasaṃghātamantaryamayituṃ śīlaṃ, bhoktṛtvāt /
tasmācchārīro 'ntaryāmītyata uttaraṃ paṭhati-

----------------------

FN: amṛtaśceti vināśino dehāntarabhogānupapatterityarthaḥ /

kartarīti kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ /

____________________________________________________________________________________________


śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 |

neti pūrvasūtrādanuvartate /
śārīraśca nāntaryāmīṣyate /
kasmāt /
yadyapi draṣṭṛtvādayo dharmastasya saṃbhavanti tathāpi ghaṭākāśavadupādhiparicchinnatvānna kārtsyena pṛthivyādiṣvantaravasthātuṃ niyantuṃ ca śaknoti /
apicobhaye 'pi hi śākhinaḥ kāṇvā mādhyandinānāścāntaryāmiṇo bhedenainaṃ śārīraṃ pṛthivyādivadadhiṣṭhānatvena niyamyatvena cādhīyate- 'yo vijñāne tiṣṭhan' (bṛ. 3.7.22) iti kāṇvāḥ /
'ya ātmani tiṣṭhan' iti mādhyandināḥ /
'ya ātmani tiṣṭhan' ityasminstāvatpāṭhe bhavatyātmaśabdaḥ śārīrasya vācakaḥ /
'yo vijñāne tiṣṭhan' ityasminnapi pāṭhe vijñānaśabdena śārīra ucyate /
vijñānamayo hi śārīraḥ /
tasmācchārīradanya īśvaro 'ntaryāmīti siddham /
kathaṃ punarekasmindehe dvau draṣṭāravupapadyete, yaścāyamīśvaro 'ntaryāmī yaścāyamitaraḥ śārīraḥ /
kā punarihānupapattiḥ /
'nānyo 'to 'sti draṣṭā' ityādi śrutivacanaṃ virudhyeta /
atra hi prakṛtādantaryāmiṇo 'nyaṃ draṣṭāraṃ, śrotāraṃ, mantāraṃ, vijñātāraṃ cātmānaṃ pratiṣedhati /
niyantrantarapratiṣedhārthametadvacanamiticet, na, niyantrantarāprasaṅgādaviśeṣaśravaṇācca /
atrocyate-

avidyāpratyupasthāpitakāryakaraṇopādhinimitto 'yaṃ śārīrāntaryāmiṇorbhedavyapadeśo na pāramārthikaḥ /
eko hi pratyagātmā bhavati, na dvau pratyagātmānau saṃbhavataḥ /
ekasyaiva tu bhedavyavahāra upādhikṛto yathā ghaṭākāśo mahākāśa iti /
tataśca jñātṛjñeyādibhedaśrutayaḥ pratyakṣādīni ca pramāṇāni saṃsārānubhavo vidhipratiṣedhaśāstraṃ ceti sarvametadupapadyate /
tathāca śrutiḥ 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' itvavidyāviṣaye sarve vyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' iti vidyāviṣaye sarve vyavahāraṃ vārayati // 20 //



____________________________________________________________________________________________


adṛśyatvādhikaraṇam / sū. 21-23

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |

'atha parā yayā tadakṣaramadhigamyate', 'yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādaṃ nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ' (muṇḍa. 1.1.5,6) iti śrūyate /
tatra saṃśayaḥ- kimayamadreśyatvādiguṇako bhūtayoniḥ pradhānaṃ syāduta śārīra āhosvitparameśvara iti /
tatra pradhānamacetanaṃ bhūtayoniriti yuktaṃ, acetanānāmeva taddṛṣṭāntatvenopādānāt /
'yathorṇanābhiḥ sṛjate gṛhyate ca yathā pṛthivyāmoṣadhaḥ saṃbhavanti /
yathā sataḥ puruṣotkeśalomāni tathākṣarātsaṃbhavatīha viśvam' (muṇḍa. 1.1.7) iti /

nanūrṇanābhiḥ puruṣaśca cetanāviha dṛṣṭāntatvenopāttau /

neti brūmaḥ /
nahi kevalasya cetanasya tatra sūtrayonitvaṃ keśalomayonitvaṃ cāsti /
cetanādhiṣṭhitaṃ hyacetanamūrṇanābhiśarīraṃ sūtrasya yoniḥ, puruṣaśarīraṃ ca keśalomnāmiti prasiddham /
apica pūrvatrādṛṣṭatvādyabhilāṣasaṃbhave 'pi draṣṭṛtvādyabhilāṣāsaṃbhavānna pradhānamabhyupagatam /
iha tvadṛśyatvādayo dharmāḥ pradhāne saṃbhavanti /
nacātra virudhyamāno dharmaḥ kaścidabhilapyate /

nanu 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9) ityayaṃ vākyaśeṣo 'cetane pradhāne na saṃbhavanti, kathaṃ pradhānaṃ bhūtayoniḥ pratijñāyata iti /

atrocyate- 'yayā tadakṣaramadhigamyate' 'yattadadreśyam' ityakṣaraśabdenādṛśyatvādiguṇakaṃ bhūtayoniṃ śrāvayitvā punarante śrāvayiṣyati- 'akṣarātparataḥ paraḥ' (muṇḍa. 2.1.2) iti /
tatra yaḥ paro 'kṣarācchrutaḥ sa sarvajñaḥ sarvavitsaṃbhaviṣyati /
pradhānameva tvakṣaraśabdanirdiṣṭaṃ bhūtayoniḥ /
yadā tu yoniśabdo nimittavācī tadā śārīro 'pi bhūtayoniḥ syāt, dharmādharmābhyāṃ bhūtajātasyopārjanāditi /
evaṃ prāpte 'bhidhīyate- yoyamadṛśyatvādiguṇako bhūtayoniḥ sa parameśvara eva syānnānya iti /
kathametadavagamyate /
dharmokteḥ /
parameśvarasya hi dharma ihocyamāno dṛśyate- 'yaḥ sarvajñaḥ sarvavit' iti /
nahi pradhānasyācetanasya śārīrasya vopādhiparicchinnadṛṣṭeḥ sarvajñatvaṃ sarvavittvaṃ vā saṃbhavati /

nanvakṣaraśabdanirdiṣṭādbhūtayoneḥ parasyaiva tatsarvajñatvaṃ ca na bhūtayoniviṣayamityuktam /

atrocyate- naivaṃ saṃbhavati /
yatkāraṇaṃ 'akṣarātsaṃbhavatīha viśvam' iti prakṛtaṃ bhūtayonimiha jāyamānaprakṛtitvena nirdiśyānantaramapi jāyamānaprakṛtitvenaiva sarvajñaṃ nirdiśati- 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ /
tasmādetadbrahma nāma rūpamannaṃ ca jāyate' iti /
tasmānnirdeśasāmyena pratyabhijñāyamānatvātprakṛtasyaivākṣarasya bhūtayoneḥ sarvajñatvaṃ sarvavittvaṃ ca dharma ucyata iti gamyate /
'akṣarātparataḥ paraḥ' ityatrāpi na prakṛtādbhūtayonerakṣarātparaḥ kaścidabhidhūyate /
kathametadavagamyate /
'yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām' (muṇḍa. 1.2.13) iti prakṛtya tasyaivākṣarasya bhūtayoneradṛśyatvādiguṇakasya vaktavyatvena pratijñātatvāt /
kathaṃ tarhi 'akṣarātparataḥ paraḥ' iti vyapadiśyata iti, uttarasūtre tadvakṣyāmaḥ /
apicātra dve vidye veditavye ukte- 'parā caivāparā ca' iti /
tatrāparāmṛgvedādilakṣaṇāṃ vidyāmuktvā bravīti- 'atha parā yayā tadakṣaramadhigamyate ityādi /
tatra parasyā vidyāyā viṣayatvenākṣaraṃ śrutam /
yadi punaḥ parameśvarādanyadadṛśyatvādiguṇakamakṣaraṃ parikalpyeta neyaṃ parā vidyā syāt /
parāparavibhāgo hyayaṃ vidyayorabhyudayaniḥśreyasaphalatayā parikalpyate /
naca pradhānavidyā niḥśreyasaphalā kenacidabhyupagamyate /
tisraśca vidyāḥ pratijñāyeran, tvatpakṣe 'kṣarādbhūtayoneḥ parasya paramātmanaḥ pratipādyamānatvāt /
dve eva tu vidye veditavye iha nirdiṣṭe /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti caikavijñānena sarvavijñānāpekṣaṇaṃ sarvātmake brahmaṇi vivakṣyamāṇe 'vakalpyate, nācetanamātraikāyatane pradhāne, bhogyavyatirikte vā bhoktari /
apica 'sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha' (muṇḍa. 1.1.1) iti brahmavidyāṃ prādhānyenopakramya parāparavibhāgena parāṃ vidyāmakṣarādhigamanīṃ darśayaṃstayā brahmavidyātvaṃ darśayati /
sā ca brahmavidyāsamākhyā tadadhigamyasyākṣarasyābrahmatve bādhitā syāt /
aparargvedādilakṣaṇā karmavidyā brahmavidyopakrama upanyasyate brahmavidyāpraśaṃsāyai /
'plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma /
etacchreyo yo 'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpiyanti' (muṇḍa. 1.2.7) ityevamādinindāvacanāt /
ninditvā cāparāṃ vidyāṃ tato viraktasya paravidyādhikāraṃ darśayati- 'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena /
tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śretriyaṃ brahmaniṣṭham' (muṇḍa. 1.2.12) iti /
yattūktamacetanānāṃ pṛthivyādīnāṃ dṛṣṭāntatvenopādānāddārṣṭāntikenāpyacetanena bhūtayoninā bhavitavyamiti /
tadayuktam /
nahi dṛṣṭāntadārṣṭāntikayoratyantasāmyena bhavitavyamiti niyamo 'sti /
apica sthūlāḥ pṛthivyādayo dṛṣṭāntatvenopāttā iti na sthūla eva dārṣṭāntiko bhūtayonirabhyupagamyate /
tasmādadṛśyatvādiguṇako bhūtayoniḥ parameśvara eva // 21 //



----------------------

FN: adreśyamadṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ /

ūrṇanābhirlūtākīṭaḥ /

pūrvatra pūrvasminnadhikaraṇe /

nahīti /
'aktāḥ śarkarā upadadhātī' tyatra 'tejo vai ghṛtaṃ' iti śeṣānnirṇayavadatrāpi adṛśyavādeḥ śeṣānnirṇayaḥ /

yena jñānenākṣaraṃ prakṛtaṃ bhūtayoniṃ puruṣaṃ satyaṃ veda /

sarvavidyānāṃ pratiṣṭhā samāptiryasyām /

plavante gacchanti asthāyina iti plavāḥ /
aṣṭādaśeti ṣoḍaśārtvijaḥ yajamānaḥ patnī cetyaṣṭādaśa /
yeṣūktaṃ avaramanityaṃ karma yajñaḥ /
apiyanti prāpnuvanti /

pratyakṣādinā karmasādhyāṃllokānanityatayā jñātvā nirvedaṃ vairāgyaṃ gacchet /
kutaḥ, kṛtena karmaṇā akṛto mokṣo nāsti /

____________________________________________________________________________________________


viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |

itaśca parameśvara eva bhūtayonirnetarau śārīraḥ pradhānaṃ vā /
kasmāt /
viśeṣaṇabhedavyapadeśābhyām /
viśinaṣṭi hi prakṛtaṃ bhūtayoniṃ śārīrādvilakṣaṇatvena- ' divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ /
aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) iti /
nahyetaddivyādiviśeṣaṇamavidyāpratyupasthāpitanāmarūpaparicchedābhimāninastaddharmānsvātmani kalpayataḥ śārīrasyopapadyate /
tasmātsākṣādaupaniṣadaḥ puruṣa ihocyate /
tathā pradhānādapi prakṛtaṃ bhūtayoniṃ bhedena vyapadiśati- 'akṣarātparataḥ paraḥ' iti /
akṣaramavyākṛtaṃ nāmarūpabījaśaktirūpaṃ bhūtasūkṣmamīśvarāśrayaṃ tasyaivopādhibhūtaṃ sarvasmādvikārātparo yo 'vikārastasmātparataḥ para iti bhedena vyapadeśātparamātmānamiha vivakṣitaṃ darśayati /
nātra pradhānaṃ nāma kiñcitsvatantraṃ tattvamabhyupagamya tasmādbhedavyapadeśa ucyate /
kiṃ tarhi yadi pradhānamapi kalpyamānaṃ śrutyavirodhenāvyākṛtādiśabdavācyaṃ bhūtasūkṣmaṃ parikalpyeta parikalpyatām /
tasmādbhedavyapadeśātparameśvaro bhūtayonirityetadiha pratipādyate // 22 //



kutaśca parameśvaro bhūtayoniḥ-

----------------------

FN: aśnoti vyāpnoti svavikārajātamityakṣaram /
avyākṛtamavyaktam /
nāmarūpayorbījamīśvarastasya śaktirūpam /

____________________________________________________________________________________________


rūpopanyāsāc ca | BBs_1,2.23 |

apica 'akṣarātparataḥ paraḥ' ityasyānantaram 'etasmājjāyate prāṇaḥ' iti prāṇaprabhṛtīnāṃ pṛthivīparyantānāṃ tatvānāṃ sargamuktvā tasyaiva bhūtayoneḥ sarvavikārātmakaṃ rūpamupanyasyamānaṃ paśyāmaḥ- 'agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ /
vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā' (muṇḍa. 2.1.4) iti /
tacca parameśvarasyaivocitaṃ, sarvavikārakāraṇatvāt /
na śārīrasya tanumahimnaḥ /
nāpi pradhānasyāyaṃ rūpopanyāsaḥ saṃbhavati, sarvabhūtāntarātmatvāsaṃbhavāt /
tasmātparameśvara eva bhūtayonirnetarāviti gamyate /
kathaṃ punarbhūtayonerayaṃ rūpopanyāsa iti gamyate, prakaraṇāt, 'eṣaḥ' iti ca prakṛtānukarṣaṇāt /
bhūtayoniṃ hi prakṛtya 'etasmājjāyate prāṇaḥ', 'eṣa sarvabhūtāntarātmā' iti vacanaṃ bhūtayoniviṣayameva bhavati /
yathopādhyāyaṃ prakṛtyaitasmādadhīṣvaiṣa vedavedāṅgapāraga iti vacanamupādhyāyaviṣayaṃ bhavati tadvat /
kathaṃ punaradṛśyatvādiguṇakasya bhūtayonervigrahavadrūpaṃ saṃbhavati /
sarvātmatvavivakṣayedamucyate natu vigrahavattvavivakṣayetyadoṣaḥ /
'ahamannamahamannādaḥ' (tai. 3.10.6) ityādivat /
anye punarmanyante- nāyaṃ bhūtayone rūpopanyāsaḥ, jāyamānatvenopanyāsāt /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' iti hi pūrvatra prāṇādipṛthivyantaṃ tattvajātaṃ jāyamānatvena niradikṣat /
uttaratrāpi ca 'tasmādagniḥ samidho yaśca sūryaḥ' ityevamādi, 'ataśca sarvā oṣadhayo rasāśca' ityevamantaṃ jāyamānatvenaiva nirdekṣyati /
ihaiva kathamakasmādantarāle bhūtayone rūpamupanyaset /
sarvātmatvamapi sṛṣṭiṃ parisamāpyopadekṣyati- 'puruṣa evedaṃ viśvaṃ karma' (muṇḍa. 2.1.10) ityādinā /
śrutismṛtyośca trailokyaśarīrasya prajāpaterjanmādi nirdiśyamānamupalabhāmahe- 'hiraṇyagarbhaḥ samavartatāgne bhūtasya jātaḥ patireka āsīt /
sa dādhāra pṛthivī dyāmutemāṃ kasmai devāya haviṣā vidhema' (ṛ.sa. 10.121.1) iti /
samavartatetyajāyatetyarthaḥ /
tathā 'sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti ca /
vikārapuruṣasyāpi sarvabhūtāntarātmatvaṃ saṃbhavati, prāṇātmanā sarvabhūtānāmadhyātmamavasthānāt /
asminpakṣe 'puruṣa evedaṃ viśvaṃ karma' ityādi sarvarūpopanyāsaḥ parameśvarapratipattiheturiti vyākhyeyam // 23 //



----------------------

FN: agnirdyulokaḥ vivṛtā veda vāk, padbhyāṃ pādau /

tanumahimno 'lpaśakteḥ /

yaśca sūryo dyulokāgneḥ samidha iva bhāsakaḥ /

hiraṇyagarbhaḥ agre samavartata /
jātaḥ san bhūtagrāmasyaikaḥ patirbabhūveti śeṣaḥ /
kasmai prajāpataye /
vidhema paricarema /

____________________________________________________________________________________________


vaiśvānarādhikaraṇam / sū. 24-32

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

'ko na ātmā kiṃ brahma' iti, 'ātmānamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi tameva no brūhi' (chā. 5.11.1,6) iti copakramya dyusūryavāyvākāśavāripṛthivīnāṃ sutejastvādiguṇayogamekaikopāsananindayā ca vaiśvānaraṃ pratyeṣāṃ mūrdhādibhāvamupadiśyāmnāyate-

'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāḥse sa sarveṣu lokeṣu bhūteṣu sarveṣvātmasvannamatti tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāvahanīyaḥ' (chā. 5.18.2) ityādi /
tatra saṃśayaḥ- kiṃ vaiśvānaraśabdena jāṭharo 'gnirupadiśyata uta bhūtāgniratha tadabhimāninī devatā athavā śārīra āhosvitparameśvara iti /
kiṃ punaratra saṃśayakāraṇam /
vaiśvānara iti jāṭharabhūtāgnidevatānāṃ sādhāraṇaśabdaprayogādātmeti ca śārīraparameśvarayoḥ /
tatra kasyopādānaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ /
kiṃ tāvatprāptam, jāṭharo 'gniriti /
kutaḥ /
tatra hi viśeṣaṇa kvacitprayogo dṛśyate- 'ayamagnirvaiśvānaro yo 'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate' (bṛha. 5.9) ityādau /
agnimātraṃ vā syāt, sāmānyenāpi prayogadarśanāt 'viśvasmā agniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan' (ṛ.saṃ. 10.88.12) ityādau /
agniśarīrā vā devatā syāt, tasyāmapi prayogadarśanāt 'vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ' (ṛ.saṃ. 1.18.1) ityevamādyāyāḥ śruterdevatāyāmaiśvaryādyupetāyāṃ saṃbhavāt /
athātmaśabdasāmānādhikaraṇyādupakrame ca 'ko na ātmā kiṃ brahma' iti kevalātmaśabdaprayogādātmaśabdavaśena ca vaiśvānaraśabdaḥ pariṇeya ityucyate, tathāpi śārīra ātmā syāt, tasya bhauktṛtvena vaiśvānarasaṃnikarṣāt /
prādeśamātramiti ca viśeṣaṇasya tasminnupādhiparicchinne saṃbhavāt /
tasmānneśvaro vaiśvānara ityevaṃ prāpte tata idamucyate- vaiśvānaraḥ paramātmā bhavitumarhatīti /
kutaḥ, sādhāraṇaśabdaviśeṣāt /
sādhāraṇaśabdayorviśeṣaḥ sādhāraṇaśabdaviśeṣaḥ /
yadyapyetāvubhāvapyātmavaiśvānaraśabdau sādhāraṇaśabdau, vaiśvānaraśabdastu trayasya sādhāraṇaḥ, ātmaśabdaśca dvayasya tathāpi viśeṣo dṛśyate, yena parameśvaraparatvaṃ tayorabhyupagamyate, 'tasya ha vā etasyāmātmano vaiśvānarasya mūrdhaiva sutejāḥ' ityādi /
atra hi parameśvara eva dyumūrdhatvādiviśiṣṭo 'vasthāntaragataḥ pratyagātmatvenopanyasta ādhyānāyeti gamyate, kāraṇatvāt /
kāraṇasya hi sarvābhiḥ kāryagatābhiravasthābhiravasthāvattvāddyulokādyavayavatvamupapadyate /
'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' iti ca sarvalokādyāśrayaṃ phalaṃ śrūyamāṇaṃ paramakāraṇaparigrahe saṃbhavati /
'evaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti ca tadvidaḥ sarvapāpmapradāhaśravaṇam /
'ko na ātmā kiṃ brahma' iti cātmabrahmaśabdābhyāmupakrama ityevametāni liṅgāni parameśvaramevāvagamayanti /
tasmātparameśvara eva vaiśvānaraḥ // 24 //



----------------------

FN: ko na iti /
prācīnaśālasatyayajñendradyumnajanabuḍilāḥ sametyetthaṃ mīmāṃsāṃ cakruḥ kekayarājaṃ gatvā /
adhyeṣi smarasi /

ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānastam /
saṃdeho dehasya madhyabhāgaḥ /
rayirdhanam /

viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryamakṛṇvandevāḥ /
tadudaye dinavyavahārāt /

vaiśvānarasya devasya sumatau śobhanabuddhau vayaṃ syāma bhavema /
tasyāsmadvaṣayā sumatirbhavatvityarthaḥ /

avasthāntaramadhyātmamadhidaivamityevaṃrūpam /

yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣaḥ /

____________________________________________________________________________________________


smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 |

itaśca parameśvara eva vaiśvānaraḥ, yasmātparameśvarasyaivāgnirāsyaṃ dyaurmūrdhetīdṛśaṃ trailokyātmakaṃ rūpaṃ smaryate- 'yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
sūryaścakṣurdiśaḥ śrotraṃ tasmai lokātmane namaḥ //
' iti /
etatsmaryamāṇaṃ rūpaṃ mūlabhūtāṃ śrutimanumāpayadasya vauśvānaraśabdasya parameśvaraparatve 'numānaṃ liṅgaṃ gamakaṃ syādityarthaḥ /
itiśdo hetvarthaḥ /
yasmādidaṃ gamakaṃ tasmādapi vaiśvānaraḥ paramātmaivetyarthaḥ /
yadyapi stutiriyaṃ 'tasmai lokātmane namaḥ' iti /
stutitvamapi nāsati mūlabhūte vedavākye samāyagīdṛśena rūpeṇa saṃbhavati /
'dyāṃ mūrdhānaṃ yasya viprā vadanti khaṃ vai nābhiṃ candrasūryau ca netre /
diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā //
' ityevañjātīyakā ca smṛtirihodāhartavyā // 25 //



____________________________________________________________________________________________


śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 |

atrāha- na parameśvaro vaiśvanaro bhavitumarhati /
kutaḥ, śabdādibhyo 'ntaḥpratiṣṭhānācca /
śabdastāvadvaiśvānaraśabdo na parameśvare saṃbhavati, arthāntare rūḍhatvāt /
tathāgniśabdaḥ 'sa eṣo 'gnirvaiśvānaraḥ' iti /
ādiśabdāt 'hṛdayaṃ gārhapatyaḥ' (chā. 5.18.2) ityādyagnitretāprakalpanam /
'tadyadbuktaṃ prathamamāgacchettaddhomīyam' (chā. 5.10.1) ityādinā ca prāṇāhutyadhikaraṇatāsaṃkīrtanam /
etebhyo hetubhyo jāṭharo vaiśvānaraḥ pratyetavyaḥ /
tathāntaḥpratiṣṭhānamapi śrūyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
tacca jāṭhare saṃbhavati /
yadapyuktaṃ- mūrdhaiva sutejā ityāderviśeṣātkāraṇātparamātmā vaiśvānara iti /
atra brūmaḥ- kuto hyeṣa nirṇayaḥ, yadubhayathāpi viśeṣapratibhāne sati parameśvaraviṣaya eva viśeṣa āśrayaṇīyo na jāṭharaviṣaya iti /
athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati /
tasyāpi hi dyulokādisaṃbandho mantravarṇādavagamyate- 'yo bhānunā pṛthivī dyāmutemāmātatāna rodasī antarikṣam' (ṛ.sa. 10.88.3) ityādau /
athavā taccharīrāyā devatāyā aiśvaryayogāddyulokādyavayavatvaṃ bhaviṣyati /
tasmānna parameśvaro vaiśvānara iti /
atrocyate- na tathādṛṣṭyupadeśāditi /
na śabdādibhyaḥ kāraṇebhyaḥ parameśvarasya pratyākhyānaṃ yuktam /
kutaḥ, tathā jāṭharāparityāgena dṛṣṭyupadeśāt /
parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadiśyate, 'mano brahmetyupāsīta' (chā. 3.18.1) ityādivat /
athavā jāṭharavaiśvānaropādhibhiḥ parameśvara iha draṣṭavyatvenopadiśyate, 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādivat /
yadi ceha parameśvaro na vivakṣyeta kevala eva jāṭharo 'gnirvivakṣyeta tato mūrdhaiva sutejā ityādirviśeṣasyāsaṃbhava eva syāt /
yathā tu devatābhūtāgnivyapāśrayeṇāpyayaṃ viśeṣa upapādayituṃ na śakyate tathottarasūtre vakṣyāmaḥ /
yadi ca kevala eva jāṭharo vivakṣyeta, puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ tasya syānna tu puruṣatvam /
puruṣamapi cainamadhīyate vājasaneyinaḥ- 'sa eṣo 'gnirvaiśvānaro yatpuruṣaḥ sa yo haitamevamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' (śa.brā. 10.6.1.11) iti /
parameśvarasya tu sarvātmatvātpuruṣatvaṃ puruṣe 'ntaḥpratiṣṭhitatvaṃ cobhayamupapadyate /
ye tu 'puruṣavidhamapi cainamadhīyate' iti sūtrāvayavaṃ paṭhanti, teṣāmeṣor'thaḥ- kevalajāṭharaparigrahe puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ syānna puruṣavidhatvam /
puruṣavidhamapi cainamadhīyate vājasaneyinaḥ- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
puruṣavidhatvaṃ ca prakaraṇādyadadhidaivataṃ dyumūrdhatvādi pṛthivīpratiṣṭhitatvāntaṃ, yaccādhyātmaṃ prasiddhaṃ mūrdhatvādi cubukapratiṣṭhitatvāntaṃ tatparigṛhyate // 26 //



----------------------

FN: bhaktamannaṃ homīyaṃ homasādhanaṃ tena prāṇāgnihotraṃ kāryamityarthaḥ /

imāṃ pṛthivīmuta dyāmapi dyāvāpṛthivyāveva rodasī yo bhānurūpeṇātatāna vyāptavān /
antarikṣaṃ ca tayormadhyamātatāna sa devo dyulokādyavayavo dhyeya ityarthaḥ /

yat yaḥ /
puruṣaḥ pūrṇaḥ /
yo veda sa sarvatra bhuṅkte /

____________________________________________________________________________________________


ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |

yatpunaruktaṃ bhūtāgnerapi mantravarṇe dyulokādisaṃbandhadarśanānmūrdhaiva sutejā ityādyavayavakalpanaṃ tasyaiva bhaviṣyatīti, yaccharīrāyā devatāyā vaiśvaryayogāditi, tatparihartavyam /
atrocyate- ata evoktebhyo hetubhyo na devatā vaiśvānaraḥ /
tathābhūtāgnirapi na vaiśvānaraḥ /
nahi bhūtāgnerauṣṇyaprakāśamātrātmakasya dyumūrdhatvādikalpanopapadyate, vikārasya vikārāntarātmatvāsaṃbhavāt /
tathā devatāyāḥ satyapyaiśvaryayoge na dyumūrdhatvādikalpanā saṃbhavati /
akāraṇatvātparameśvarādhīnaiśvaryatvācca /
ātmaśabdāsaṃbhavaśca sarveṣveṣu pakṣeṣu sthita eva // 27 //



____________________________________________________________________________________________


sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 |

pūrve jāṭharāgnipratīko jāṭharāgnyupādhiko vā parameśvara upāsya ityuktamantaḥpratiṣṭhitatvādyanurodhena /
idānīṃ tu vinaiva pratīkopādhikalpanābhyāṃ sākṣādapi parameśvaropāsanaparigrahe na kaścidvirodha iti jaiminirācāryo manyante /

nanu jāṭharāgnyaparigrahe 'ntaḥpratiṣṭhitatvavacanaṃ śabdadīni ca kāraṇāni virudhyeranniti /

atrocyate- antaḥpratiṣṭhitatvavacanaṃ tāvanna virudhyate /
nahīha 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti jāṭharāgnyabhiprāyeṇedamucyate /
tasyāprakṛtatvādasaṃśabditatvācca /
kathaṃ tarhi yatprakṛtaṃ mūrdhādicubukānteṣu puruṣāvayaveṣu puruṣavidhitvaṃ kalpitaṃ tadabhiprāyeṇedamucyate- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /

yathā vṛkṣe śākhāṃ pratiṣṭhitāṃ paśyatīti tadvat /
athavā yaḥ prakṛtaḥ paramātmādhyātmamadhidaivataṃ ca puruṣavidhitvopādhistasya yatkevalaṃ sākṣirūpaṃ tadabhiprāyeṇedamucyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
niścite ca pūrvāparālocanavaśena paramātmaparigrahe tadviṣaya eva vaiśvānaraśabdaḥ kenacidyogena vartiṣyate /
viśvaścāyaṃ naraśceti, viśveṣāṃ vāyaṃ naraḥ, viśve vā narā asyeti viśvānaraḥ, paramātmā, sarvātmatvāt /
viśvānara eva vaiśvānaraḥ /
taddhito 'nanyārthaḥ, rākṣasavāyasādivat /
agniśabdo 'pyagraṇītvādiyogāśrayaṇena paramātmaviṣaya eva bhaviṣyati /
gārhapatyādikalpanaṃ prāṇāhutyadhikaraṇatvaṃ ca paramātmano 'pi sarvātmatvādupapadyate // 28 //



kathaṃ punaḥ parameśvaraparigrahe prādeśamātraśrutirupapadyata iti tāṃ vyākhyātumārabhate-

----------------------

FN: antaḥpratiṣṭhitatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ /

atra nare 'saṃjñāyā' miti pūrvapadasya dīrghatvam /

ananyārthatvaṃ prakṛtyarthātiriktārthaśūnyatvam /

____________________________________________________________________________________________


abhivyakter ity āśmarathyaḥ | BBs_1,2.29 |

atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṃ syāt /
abhivyajyate kila prādeśamātraparimāṇaḥ parameśvara upāsakānāṃ kṛte /
pradeśeṣu vā hṛdayādiṣūpalabdhisthāneṣu viśeṣaṇābhivyajyate /
ataḥ parameśvare 'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryo manyate // 29 //



----------------------

FN: atikrāntā mātrāḥ parimāṇaṃ yasya tasyeti yāvat /

pradeśeṣu vā mīyata iti prādeśamātraḥ /

____________________________________________________________________________________________


anusmṛter bādariḥ | BBs_1,2.30 |

prādeśamātrahṛdayapratiṣṭhena vāyaṃ manasānusmaryate tena prādeśamātra ityucyate /
yathā prasthamitāyavāḥ prasthā ityucyante tadvat /
yadyapi ca yaveṣu svagatameva parimāṇaṃ prasthasaṃbandhādvyajyate /
naceha parameśvaragataṃ kiñcitparimāṇamasti yaddhṛdayasaṃbandhādvyajyate /
tathāpi prayuktāyāḥ pradeśamātraśruteḥ saṃbhavati yathākathañcidanusmaraṇamālambanamityucyate /
prādeśamātratvena vāyamaprādeśamātro 'pyanusmaraṇīyaḥ prādeśamātraśrutyarthavattāyai /
evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti bādarirācāryo manyate // 30 //



----------------------

FN: prādeśena manasā mīyata iti vā /
prayuktāyāstadarthe vartamānāyāḥ /

____________________________________________________________________________________________


saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 |

saṃpattinimittā vā syātprādeśamātraśrutiḥ /
kutaḥ /
tathāhi- samānaprakaraṇaṃ vājasaneyibrāhmaṇaṃ dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyanteṣu dehāvayaveṣu saṃpādayatprādeśamātrasaṃpattiṃ parameśvarasya darśayati- 'prādeśamātramiva ha vai devāḥ suviditā abhisaṃpannāstathā nu va etānvakṣyāmi yathā prādeśamātramevābhisaṃpādayiṣyāmīti /
sa hovāca mūrdhānamupadiśannuvācaiṣa vā atiṣṭhā vaiśvānara iti /
cakṣuṣī upadiśannuvācaiṣa vai sutejā vaiśvānara iti /
nāsike upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti /
mukhyamākāśamupadiśannuvācaiṣa vai bahulo vaiśvanara iti /
mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara iti /
cubukamupadiśannuvācaiṣa vai pratiṣṭhā' iti /
cubukamityadharaṃ mukhaphalakamucyate /
yadyapi vājasaneyake dyauratiṣṭhātvaguṇāsamāmnāyata ādityaśca sutejastvaguṇaḥ /
chāndogye punardyaiḥ sutejastvaguṇā samāmnāyata ādityaśca viśvarūpaguṇaḥ /
tathāpi naitāvatā viśeṣeṇa kiñciddhīyate, prādeśamātraśruteraviśeṣāt /
sarvaśākhāpratyayatvācca /
saṃpattinimittāṃ prādeśamātraśrutiṃ yuktatarāṃ jaimnirācāryo manyate // 31 //



____________________________________________________________________________________________


āmananti cainam asmin | BBs_1,2.32 |

āmananti cainaṃ parameśvaramasminmūrdhacubukāntarāle jābālāḥ- 'ya eṣo 'nto 'vyakta ātmā so 'vimukte pratiṣṭhita iti /
so 'vimuktaḥ kasminpratiṣṭhita iti /
varaṇāyāṃ nāsyāṃ ca madhye pratiṣṭhita iti /
kā vai varaṇā kā ca nāsīti' /
tatra cemāmeva nāsikāṃ varaṇā nāsīti nirucya yā sarvāṇīndriyakṛtāni pāpāni vārayatīti sā varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti sā nāsīti /
punarāmananti- 'ka tamaccāsya sthānaṃ bhavatīti /
bhruvordhāraṇasya ca yaḥ saṃdhiḥ sa eṣa dyulokasya parasya ca saṃdhirbhavatīti' (jābā. 1) /
tasmādupapannā parameśvare prādeśamātraśrutiḥ /
abhivimānaśrutiḥ pratyagātmatvābhiprāyā /
pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhimānaḥ /

abhigato vāyaṃ pratyagātmatvādvimānaśca mānaviyogādityabhivimānaḥ /
abhivimimīyate vā sarve jagatkāraṇatvādityabhivimānaḥ /

tasmātparameśvaro vaiśvānara iti siddham // 32 //

iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ // 2 //



----------------------

FN: avimukte avidyopādhikalpitāvacchede jīvātmi bhedakalpanayā pratiṣṭhita upāsyaḥ /

varaṇā bhrūḥ /

vimīyate jñāyate /

abhivimīmīte nirmimīte /

____________________________________________________________________________________________ ____________________________________________________________________________________________


prathamādhyāye tṛtīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgānāṃ prāyo jñeyabrahmaviṣayāṇāṃ vicāraḥ /
evaṃ pādatrayeṇāpi vākyavicāraḥ]

1 dyubhvādyadhikaraṇam / sū. 1-7

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |

idaṃ śrūyate- 'yasmindyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ /
tamevaikaṃ jānatha ātmānamanyā vāco vimucyathāmṛtasyaiṣa setuḥ' (muṇḍa. 2.2.5) iti /
atra yadetaddyuprabhṛtīnāmotatvavacanādāyatanaṃ kiñcidavagamyate, tatkiṃ paraṃ brahma syādāhosvidarthāntaramiti saṃdihyate /
tatrārthāntaraṃ kimapyāyatanaṃ syāditi prāptam /
kasmāt, 'amṛtasyaiṣa setuḥ' iti śravaṇāt /
pāravānhi loke setuḥ prakhyātaḥ /
naca parasya brahmaṇaḥ pāravattvaṃ śakyamabhyupagantuṃ, 'anantamapāram' (bṛha. 2.4.12) iti śravaṇāt /
arthāntare cāyatane parigṛhyamāṇe smṛtiprasiddhaṃ pradhānaṃ parigrahītavyaṃ, tasya kāraṇatvādāyatanatvopapatteḥ /
śrutiprasiddho vā vāyuḥ syāt, 'vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti' (bṛha. 3.7.2) iti vāyorapi vidhāraṇatvaśravaṇāt /
śārīro vā syāt /
tasyāpi bhoktṛtvādbhogyaṃ prapañcaṃ pratyāyatanatvopapatterityevaṃ prāpta idamāha- dyubhvādyāyatanamiti /
dyauśca bhūśca dyubhuvau dyubhuvāvādī yasya tadidaṃ dyubhvādi /
yadetadasminvākye dyauḥ pṛthivyantarikṣaṃ manaḥ prāṇā ityevamasmākaṃ jagadotatvena nirdiṣṭaṃ tasyāyatanaṃ paraṃ brahma bhavitumarhati /
kutaḥ /
svaśabdāt, ātmaśabdādityarthaḥ /
ātmaśabdo hīha bhavati- 'tamevaikaṃ jānatha ātmānam' iti /
ātmaśabdaśca paramātmaparigrahe samyagavakalpate nārthāntaraparigrahe /
kvacicca svaśabdenaiva brahmaṇa āyatanatvaṃ śrūyate-' sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ' (chā. 6.8.4) iti /
svaśabdenaiva ceha purastādupariṣṭācca brahma saṃkīrtyate- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' iti /
'brahmaivedamamṛtaṃ purastādbrahma paścādbrahma dakṣiṇaścottareṇa' (muṇḍa. 2.2.11) iti ca /
tatra tvāyatanāyatanayadbhāvaśravaṇāt /
sarvaṃ brahmeti ca sāmānādhikaraṇyāt /
yathānekātmako vṛkṣaḥ śākhā skandho mūlaṃ cetyevaṃ nānāraso vicitra ātmetyāśaṅkā saṃbhavati, tāṃ nivartayituṃ sāvadhāraṇamāha- 'tamevaikaṃ jānatha ātmānam' iti /
etaduktaṃ bhavati- na kāryaprapañcaviśiṣṭo vicitra ātmā vijñeyaḥ /
kintarhyavidyākṛtaṃ kāryaprapañcaṃ vidyayā pravilāpayantastamevaikamāyatanabhūtamātmānaṃ jānathaikarasamiti /
yathā yasmānnāste devadattastadānayetyukta āsanamevānayati na devadattam /
tadvadāyatanabhūtasyaivaikarasasyātmano vijñeyatvamupadiśyate /
vikārānṛtābhisaṃdhasya cāpavādaḥ śrūyate- 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (kā. 2.4.11) iti /
sarvaṃ brahmeti tu sāmānādhikaraṇyaṃ prapañcapravilāpanārthaṃ nānekarasatāpratipādanārtham /
'sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛha. 4.5.13) ityekarasatāśravaṇāt /
tasmāddyubhvādyāyatanaṃ paraṃ brahma /
yattūktaṃ, setuśruteḥ setośca pāravattvopapatterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhavitavyamiti /
atrocyate- vidhāraṇatvamātramatra setuśrutyā vivakṣyate na pāravattvādi /
nahi mṛddārumayo loke seturdṛṣṭa ityatrāpi mṛddārumaya evaseturabhyupagamyate /
setuśabdārtho 'pi vidhāraṇatvamātrameva na pāravattvādi ṣiño bandhanakarmaṇaḥ setuśabdavyutpatteḥ /
apara āha- 'tamevaikaṃ jānatha ātmānam' iti yadetatsaṃkīrtitamātmajñānaṃ, yaccaitat 'anyā vāco vimuñcatha' iti vāgvimocanaṃ, tadatrāmṛtatvasādhanatvāt, 'amṛtasyaiṣa setuḥ' iti setuśrutyā saṃkīrtyate na tu dyubhvādyāyatanam /
tatra yaduktaṃ setuśruterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhāvyamityetadayuktam // 1 //



----------------------

FN: amṛtasyeti śravaṇāt seturiti śravaṇāditi yojanā /

seturiti śravaṇāditi vyācaṣṭhe- pāravānhīti /

saṃdṛbdhani saṃgrathitāni /
sāmānādhikaraṇyāt vicitra ātmeti saṃbandhaḥ /
vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya /
sinoti badhnātīti setuḥ /
padārthaikadeśo vidhāraṇamityarthaḥ /

____________________________________________________________________________________________


muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |

itaśca parameva brahma dyubhvādyāyatanam /
yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate /
muktairupasṛpyam muktopasṛpyam /
dehādiṣvanātmasvahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgastatparibhavādau dveṣastaducchedadarśanādbhayaṃ mohaścetyevamayamanantabhedo 'narthavrātaḥ saṃtataḥ sarveṣāṃ naḥ pratyakṣaḥ /
tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyaṃ gamyametaditi dyubhvādyāyatanaṃ prakṛtya vyapadeśo bhavati /
katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā bravīti- 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.7) iti /
brahmaṇaśca muktopasṛpyatvaṃ prasiddhaṃ śāstre- 'yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavatyatra brahma samaśnute' (bṛha. 4.4.7) ityevamādau /
pradhānādīnāṃ tu na kvacinmuktopasṛpyamasti prasiddham /
apica 'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiva setuḥ' iti vāgvimokapūrvakaṃ vijñeyatvamiha dyubhvādyāyatanasyocyate /
tacca śrutyantare brahmaṇo dṛṣṭam- 'tameva dhīro vijñāya prajñāṃ kurvati brāhmaṇaḥ /
nānudhyāyādvahūñśabdānvāco viglāpanaṃ hi tat' (bṛha. 4.4.21) iti /
tasmādapi dyubhvādyāyatanaṃ paraṃ brahma // 2 //



----------------------

FN: prajñā vākyārthadhīḥ /
brāhmaṇapadamanuktadvijopalakṣaṇam /


____________________________________________________________________________________________


nānumānam atacchabdāt | BBs_1,3.3 |

yathā brahmaṇaḥ pratipādakaḥ vaiśeṣiko heturukto naivamarthāntarasya vaiśeṣiko hetuḥ pratipādako 'stītyāha /
nānumānikaṃ sāṃkhyasmṛtiparikalpitaṃ pradhānamiha dyubhvādyāyatanatvena pratipattavyam /
kasmāt, atacchabdāt /
tasyācetanasya pradhānasya pratipādakaḥ śabdastacchabdaḥ, na tacchabdo 'tacchabdaḥ /
na hyatrācetanasya pradhānasya pratipādakaḥ kaścicchabdo 'sti, yenācetanaṃ pradhānaṃ kāraṇatvenāyatanatvena vāvagamyeta /
tadviparītasya cetanasya pratipādakaśabdo 'trāsti- 'yaḥ sarvajñaḥ sarvavit' (muṇḍa.1.1.9) ityādiḥ /
ata eva na vāyurapīha dyubhvādyātanatvenāśrīyate // 3 //



____________________________________________________________________________________________


prāṇabhṛc ca | BBs_1,3.4 |

yadyapi prāṇabhṛto vijñānātmana ātmatvaṃ cetanatvaṃ ca saṃbhavati tathāpyupādhiparicchinnajñānasya sarvajñatvādyasaṃbhave satyasmādevātacchabdātprāṇabhṛdapi na dyubhvādyāyatanāśrayitavyaḥ /
nacopādhiparicchinnasyāvibhoḥ prāṇabhṛto dyubhvādyāyatanatvamapi samyaksaṃbhavati /
pṛthagyogakaraṇamuttarārtham // 4 //



____________________________________________________________________________________________


kutaśca na prāṇabhṛddyabhvādyāyatanatvenāśritavyaḥ-

bhedavyapadeśāt | BBs_1,3.5 |

bhedavyapadeśaśceha bhavati- 'tamevaikaṃ jānatha ātmānam' iti jñeyajñātṛbhāvena /
tatra prāṇabhṛttāvanmumukṣutvāj jñātā, pariśeṣādātmaśabdavācyaṃ brahma dyubhvādyāyatanamiti gamyate, na prāṇabhṛt // 5 //



kutaśca na prāṇabhṛddyubhvādyāyatanatvenāśrayitavyaḥ-

____________________________________________________________________________________________


prakaraṇāt | BBs_1,3.6 |

prakaraṇaṃ cedaṃ paramātmanaḥ /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (mu. 1.1.3) ityekavijñānena sarvavijñānāpekṣaṇāt /
paramātmani hi sarvātmake vijñāte sarvamidaṃ vijñātaṃ syānna kevale prāṇabhṛti // 6 //



kutaśca na prāṇabhṛḍyubhvādyāyatanatvenāśrayitavyaḥ-

____________________________________________________________________________________________

sthityadanābhyāṃ ca | BBs_1,3.7 |

dyubhvādyāyatanaṃ ca prakṛtya 'dvā supraṇā sayujā sakhāyā' (mu. 3.1.1) ityatra sthityadane nirdiśyete /
'tayoranyaḥ pippalaṃ svādvatti' itikarmaphalāśanaṃ, 'anaśnannanyo 'bhicākaśīti' ityaudāsīnyenāvasthānaṃ ca /
tābhyāṃ ca sthityadanābhyāmīśvarakṣetrajñau tatra gṛhyete /
yadi ceśvaro dyubhvādyāyatanatvena vivakṣitastatastasya prakṛtasyeśvarasya kṣetrajñātpṛthagvacanamavakalpate /
anyathā hyaprakṛtavacanamākasmikamasaṃbaddhaṃ syāt /

nanu tavāpi kṣetrajñasyeśvarātpṛthagvacanamākasmikameva prasajyeta /

na /
tasyāvivakṣitatvāt /
kṣetrajñau hi kartṛtvena bhoktṛtvena ca pratiśarīraṃ buddhyādyupādhisaṃbaddho lokata eva prasijaddho nāsau śrutyā tātparyeṇa vivakṣyate /
īśvarastu lokato 'prasiddhatvācchrutyā tātparyeṇa vivakṣyata iti na tasyākasmikaṃ vacanaṃ yuktam /
'guhāṃ praviṣṭāvātmānau hi' ityatrāpyetaddarśitaṃ 'dvā suparṇā' ityasyāmṛcīśvarakṣetrajñāvucyete iti /
yadāpi paiṅgyupaniṣatkṛtena vyākhyānenāsyāmṛci sattvakṣetrajñāvucyete tadāpi na virodhaḥ kaścit /
katham /
prāṇabhṛddhīha ghaṭādicchidravatsattvādyupādhyabhimānitvena pratiśarīraṃ gṛhyamāṇo dyubhvādyāyatanaṃ na bhavatīti niṣidhyate /
yastu sarvaśarīreṣūpādhibhirvinopalakṣyate na bhavatīti niṣidhyate /
yastu sarvaśarīreṣūpādhibhirvinopalakṣyate paramātmaiva sa bhavati /
yathā ghaṭādicchidrāṇi ghaṭādibhirupādhibhirvinopalakṣyamāṇāni mahākāśa eva bhavanti, tadvatprāṇabhṛtaḥ parasmādanyatvānupapatteḥ pratiṣedho nopapadyate /
tasmātsattvādyupādhyabhimānina eva dyubhvādyāyatanatvapratiṣedhaḥ /

tasmātparameva brahma dyubhvādyāyatanam /
tadetat 'adṛśyatvādiguṇako dharmokteḥ' ityanenaiva siddham /
tasyaiva hi bhūtayonivākyasya madhya idaṃ paṭhitam 'yasmindyauḥ pṛthivī cāntarikṣam' iti /
prapañcārthaṃ tu punarupanyastam // 7 //



____________________________________________________________________________________________


2 bhūmādhikaraṇam / sū. 8-9

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

idaṃ samāmananti- 'bhūmā tveva vidijñāsitavya iti bhūmānaṃ bhagavo vijijñāsa iti /
yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam' (chā. 7.23,24) ityādi /
tatra saṃśayaḥ /
bhūmeti tāvadbahutvamabhidhīyate, 'bahorlopo bhū ca bahoḥ' (pā. 6.4.158) iti bhūmaśabdasya bhāvapratyayāntatāsmāraṇāt /
kimātmakaṃ punastadbahutvamiti viśeṣākāṅkṣāyāṃ 'prāṇo vā āśābhūyān' (chā. 7.15.1) iti saṃnidhānātprāṇo bhūmeti pratibhāti /
tathā 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chāṃ. 7.1.3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti /
tatra kasyopādanaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ /
kiṃ tāvatprāptam /
prāṇo bhūmeti /
kasmāt /

bhūyaḥ praśnaprativacanaparaṃparādarśanāt /
yathā hi 'asti bhagavo nāmno bhūyaḥ' iti, 'vāgvāva nāmno bhūyasī' iti /
tathā 'asti bhagavo nāmno bhūyaḥ' iti, mano vāva vāco bhūyaḥ' iti ca nāmādibhyo hyā prāṇādbhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ /
naivaṃ prāṇātparaṃ bhūyaḥpraśnaprativacanaṃ dṛśyate 'sti bhagavaḥ prāṇādbhūya ityādo vāva prāṇādbhūya iti /
prāṇameva tu nāmādibhya āśāntebhyo bhūyāsaṃ 'prāṇo vā āśāyā bhūyān' ityādinā saprapañcamuktvā prāṇadarśinaścātivāditvam- 'ativādyasītyativādyasmīti brūyānnāpahnuvīta' ityabhyanujñāya 'eṣa tu vā ativadati yaḥ satyenātivadati' iti prāṇavratamativāditvamanukṛṣyāparityajyaiva prāṇaṃ satyādiparamparayā bhūmānamavatārayanprāṇameva bhūmānaṃ manyanta iti gamyate /
kathaṃ punaḥ prāṇe bhūmani vyākhyāyamāne 'yatra nānyatpaśyati' ityetadbhūmno lakṣaṇaparaṃ vacanaṃ vyākhyāyeteti /
ucyate- suṣuptyavasthāyāṃ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsaṃbhavati prāṇasyāpi 'yatra nānyatpaśyati' ityetallakṣaṇam /
tathāca śrutiḥ 'na śṛṇoti na paśyati' ityādinā sarvakaraṇavyāpārapratyastamayarūpāṃ suṣuptyavasthāmuktvā 'prāṇāgnaya evaitasminpure jāgrati' (pra. 4.2.3) iti tasyāmevāvasthāyāṃ pañcavṛtteḥ prāṇasya jāgaraṇaṃ bruvatī prāṇapradhānāṃ suṣuptyavasthāṃ darśayati /
yaccaitadbhūmnaḥ sukhatvaṃ śrutam- 'yo vai bhūmā tatsukham' (chā. 7.23) iti, tadapyaviruddham /
'atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṃ bhavati' (pra. 4.6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt /
yacca 'yo vai bhūmā tadamṛtam' (chā. 7.24.1) iti tadapi prāṇasyāviruddhaṃ, 'prāṇo vā amṛtam' (kau. 3.2) iti śruteḥ /
kathaṃ punaḥ prāṇaṃ bhūmānaṃ manyamānasya tarati śokamātmavit ityātmavividiṣayā prakaraṇasyotthānamupapadyate /
prāṇa evehātmā vivakṣita iti brūmaḥ /
tathāhi-' prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ' (chā. 7.15.1) iti prāṇameva sarvātmānaṃ karoti /
'yathā vā arā nābhau samarpitā evamasminprāṇe sarvaṃ samarpitam' iti ca sarvātmatvāranābhinidarśanābhyāṃ ca saṃbhavati vaipulyātmikā bhūmarūpatā prāṇasya /
tasmātprāṇo bhūmetyevaṃ prāptam /
tata idamucyate- paramātmaiveha bhūmā bhavitumarhati na prāṇaḥ /
kasmāt /
saṃprasādādadhyupadeśāt /
saṃprasāda iti suṣuptaṃ sthānamucyate, samyakprasīdatyasminniti nirvacanāt /
bṛhadāraṇyake ca svapnajāgaritasthānābhyāṃ saha pāṭhāt tasyāṃ ca saṃprasādāvasthāyāṃ prāṇo jāgartīti prāṇo 'tra saṃprasādo 'bhipreyate /
prāṇādūrdhvaṃ bhūmna upadiśyamānatvādityarthaḥ /
prāṇa eva cedbhūmāsyātsa eva tasmādūrdhvamupadiśyetetyaśliṣṭamevaitatsyāt /
nahi nāmaiva nāmno bhūya iti nāmna ūrdhvamupadiṣṭam /
kiṃ tarhi nāmno 'nyadarthāntaramupadiṣṭaṃ vāgākhyam- 'vāgvāva nāmno bhūyasī' iti /
tathā vāgādibhyo 'pyā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam /
tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati /

nanviha nāsti praśno 'sti bhagavaḥ prāṇādbhūya iti, nāpi prativacanamasti prāṇādvāva bhūyo 'stīti, kathaṃ prāṇādadhi bhūmopadiśyate /
prāṇaviṣayameva cātivāditvāmuttaratrānukṛṣyamāṇaṃ paśyāmaḥ- 'eṣa tu vā ativadati yaḥ satyenātivadati' iti /
tasmānnāsti prādadhyupadeśa iti /

atrocyate- na tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṃ vaktuṃ, viśeṣavādāt 'yaḥ satyenātivadati' iti /

nanu viśeṣavādo 'pyayaṃ prāṇaviṣaya eva bhaviṣyati /
katham /
yathaiṣo 'gnihotrī yaḥ satyaṃ vadatītyukte na satyavadanenāgnihotritvaṃ, kena tarhi, agnihotreṇaiva /
satyavadanaṃ tvagnihotriṇo viśeṣa ucyate /
tathā 'eṣa tu vā ativadati yaḥ satyenātivadati' ityukte na satyavadanenātivāditvam, kena tarhi, prakṛtena prāṇavijñānenaiva /
satyavadanaṃ tu prāṇavido viśeṣo vivakṣyata iti /

neti brūmaḥ /
śrutyarthaparityāgaprasaṅgāt /
śrutyā hyatra satyavadanenātivāditvaṃ pratīyate- 'yaḥsatyenātivadati so 'tivadati' iti /
nātra prāṇavijñānasya saṃkīrtanamasti /
prakaraṇāttu prāṇavijñānaṃ saṃbadhyeta /
tatra prakaraṇānurodhena śrutiḥ parityaktā syāt /
prakṛtavyāvṛttyarthaśca tuśabdo na saṃgacchate 'eṣa tu vā ativadati' iti /
'satyaṃ tveva vijijñāsitavyam' (chā. 7.16) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṃ sūcayati /
tasmādyathaikavedapraśaṃsāyāṃ prakṛtāyāmeṣa tu mahābrāhmaṇo yaścaturo vedānadhīta ityekavedebhyor'thāntarabhūtaścaturvedaḥ praśasyate tādṛgetaddraṣṭavyam /
naca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo 'sti /
prakṛtasaṃbandhāsaṃbhavakāritatvādarthāntaravivakṣāyāḥ /
tatra prāṇāntamanuśāsanaṃ śrutvā tūṣṇībhūtaṃ nāradaṃ svayameva sanatkumāro vyutpādayati /
yatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat 'eṣa tu vā ativadati yaḥ satyenātivadati' iti /
tatra satyamiti paraṃ brahmocyate, paramārtharūpatvāt /
'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti ca śrutyantarāt /
tathā vyutpāditāya nāradāya 'so 'haṃ bhagavaḥ satyenātivadāni' ityevaṃ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati /
tatra yatprāṇādadhi satyaṃ vaktavyaṃ pratijñātaṃ tadeveha bhūmetyucyata iti gamyate /
tasmādasti prāṇādadhi bhūmna upadeśa ityataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhati /
evañcehātmavividiṣayā prakaraṇasyotthānamupapannaṃ bhaviṣyati /
prāṇa evehātmā vivakṣita ityetadapi nopapadyate /
nahi prāṇasya mukhyayā vṛttyātmatvamasti /
nacānyatra paramātmajñānācchokavinivṛttirasti, 'nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti śrutyantarāt /
'taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chā. 7.1.3) iti copakramyopasaṃharati- 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chā. 7.26.2) iti /
tama iti śokādikāraṇamavidyocyate /
prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta /
'ātmataḥ prāṇaḥ' (chā. 7.26.2) iti ca brāhmaṇam /
prakaraṇānte paramātmavivakṣā bhaviṣyati, 'bhūmā tu prāṇa eveti cet' na /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) ityādinā bhūmna evā prakaraṇasamāpteranukarṣaṇāt /
vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate // 8//



----------------------

FN: vyavahārātitaṃ pūrṇaṃ vastu bhūmā /
bhagavaddṛśebhyo yuṣmatsadṛśebhyaḥ /
devaḥ buddhyādyupādhiko jīvaḥ /
prakaraṇāttu saṃbadhyeta ativāditve hetutveneti śeṣaḥ /
prayatnāntaraṃ vicāraḥ /
vijñānamatra nididhyāsanādi /

____________________________________________________________________________________________


dharmopapatteś ca | BBs_1,3.9 |

apica ye bhūmni śrūyante dharmāste paramātmanyupapadyante /
'yatra nānyatpaśyati nānyacchṛṇoti nānyadvajānāti sa bhūmā' iti darśanādivyavahārābhāvaṃ bhūmānyavagamayati /
paramātmani cāyaṃ darśanādivyavahārābhāvo 'vagataḥ /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutyantarāt /
yo 'pyasau suṣuptāvasthāyāṃ darśanādivyavahārābhāva uktaḥ so 'pyātmana evāsaṅgatvavivakṣayokto na prāṇasvabhāvavivakṣayā, paramātmaprakaraṇāt /
yadapi tasyāmavasthāyāṃ sukhamuktaṃ, tadapyātmana eva sukharūpatvavivakṣayoktam /
yata āha- 'eṣo 'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛ. 4.3.32) iti /
ihāpi 'yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukham' iti sāmayasukhanirākaraṇena brahmaiva sukhaṃ bhūmānaṃ darśayati /
'yo vai bhūmā tadamṛtam' ityamṛtatvamapīha śrūyamāṇaṃ paramakāraṇaṃ gamayati /
vikārāṇāmṛtatvasyāpekṣikatvāt, 'ato 'nyadārtam' (bṛ. 3.4.2) iti ca śrutyantarāt /
tathāca satyatvaṃ svamahimapratiṣṭhitatvaṃ sarvagatatvaṃ sarvāttmatvamiti caite dharmāḥ śrūyamāṇāḥ paramātmanyevopapadyante nānyatra /
tasmādbhūmeti siddham // 9 //



----------------------

FN: ukto na śṛṇotītyādinā /
āmayena duḥkhena sahitaṃ sāmayam /
ārte naśvaram /

____________________________________________________________________________________________


3 akṣarādhikaraṇam / sū. 10-12

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

'kasminnu khalvākāśa otaśca protaśceti /
sa hovācaitadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇu' (bṛ. 3.8.7,8)ityādi śrūyate /
tatra saṃśayaḥ- kimakṣaraśabdena varṇa ucyate kiṃvā parameśvara iti /
tatrākṣarasamāmnāya ityādāvakṣaraśabdasya varṇe prasiddhatvāt prasiddhyatikramasya cāyuktatvāt 'oṅkāra evedaṃ sarvam' (chā. 2.23.3) ityādau ca śrutyantare varṇasyāpyupāsyatvena sarvātmakatvāvadhāraṇāt, varṇa evākṣaraśabda iti, evaṃ prāpta ucyate- para evātmākṣaraśabdavācyaḥ /

kasmāt /
ambarāntadhṛteḥ- pṛthivyāderākāśāntasya vikārajātasya dhāraṇāt /
tatra hi pṛthivyādeḥ samastavikārajātasya kālatrayavibhaktasya 'ākāśa eva tadotaṃ ca protaṃ ca' ityākāśe pratiṣṭhitatvamuktvā 'kasminnu khalvākāśa otaśca protaśca' ityanena praśnenedamakṣaramavatāritam /
tathācopasaṃhṛtam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' iti /
naceyamambarāntadhṛtirbrahmaṇo 'nyatra saṃbhavati /
yadapi 'oṅkāra evedaṃ sarvam' iti tadapi brahmapratipattisādhanatvātstutyarthaṃ draṣṭavyam /
tasmānna kṣaratyaśnute ceti nityatvāvyāpitatvābhyāmakṣaraṃ parameva brahma // 10 //



'syādetat kāryasya cetkāraṇādhīnatvamambarāntadhṛtirabhyupagamyate, pradhānakāraṇavādino 'pīyamupapadyate /
kathamambarāntadhṛterbrahmatvapratipattiḥ' /
ata uttaraṃ paṭhati-

----------------------

FN: 'rūḍhiryogamapaharati' iti nyāyenāha- prasiddhīti /

____________________________________________________________________________________________


sā ca praśāsanāt | BBs_1,3.11 |

sā cāmbarāntadhṛtiḥ parameśvarasyaiva karma /
kasmāt /
praśāsanāt /
praśāsanaṃ hīha śrūyate- 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityādi /
praśāsanaṃ ca pārameśvaraṃ karma /
nācetanasya pradhānasya praśāsanaṃ bhavati /
na hyacetanānāṃ ghaṭādikāraṇānāṃ mṛdādīnāṃ ghaṭādiviṣayaṃ praśāsanamasti // 11 //



____________________________________________________________________________________________


anyabhāvavyāvṛtteśca | BBs_1,3.12 |
anyabhāvavyāvṛtteśca kāraṇādbrahmaivākṣaraśabdavācyam /
tasyaivāmbarāntadhṛtiḥ karma nānyasya kasya cit /
kimidamanyabhāvavyāvṛtteriti /
anyasya bhāvo 'nyabhāvasyasmādvyāvṛttiranyabhāvavyāvṛttiriti /
etaduktaṃ bhavati-

yadanyadbrahmaṇo 'kṣaraśabdavācyamihāśaṅkyate tadbhāvādidamambarāntavidhāraṇamakṣaraṃ vyāvartayati śrutiḥ- 'tadvā etadakṣaraṃ gārgyadṛṣṭaṃ daṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ' (bṛ. 3.8.11) iti /
tatrādṛṣṭatvādivyapadeśaḥ pradhānasyāpi saṃbhavati /
draṣṭṛtvādivyapadeśastu na saṃbhavatyacenatvāt /
tathā 'nānyadato 'sti draṣṭṛ nānyadatosti śrotṛ nānyadato 'sti mantṛ nānyadato 'sti vijñātṛ' ityātmabhedapratiṣedhāt na śārīrasyāpyupādhimato 'kṣaraśabdavācyatvam /
'acakṣuṣkamaśrotramavāgamanaḥ' (bṛ. 3.8.8) iti copādhimattāpratiṣedhāt /
nahi nirupādhikaḥ śārīro nāma bhavati /
tasmātparameva brahmākṣaramiti niścayaḥ // 12 //



____________________________________________________________________________________________


4 īkṣatikarmavyapadeśādhikaraṇam / sū. 13

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |

'etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkārastasmādvidvānetenaivāyatanenaikataramanveti iti prakṛtya śrūyate- 'yaḥ punaretaṃ trimātreṇomithyetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta' (pra. 5.2,5) iti /
kimasminvākye paraṃ brahmābhidhyātavyamudiśyata āhosvidaparamiti /
etenaivāyatanena paramaparaṃ caikataramanvetīti prakṛtatvātsaṃśayaḥ /
tatrāparamidaṃ brahmeti prāptam /
kasmāt /
'sa tejasi sūrye saṃpannaḥ'' 'sa sāmabhirunnīyate brahmalokam' iti ca tadvido deśaparicchinnasya phalasyocyamānatvāt /
nahi parabrahmaviddeśaparicchinnaṃ phalamaśnuvīteti yuktam, sarvagatatvātparasya brahmaṇaḥ /

nanvāparabrahmaparigrahe paraṃ puruṣamiti viśeṣaṇaṃ nopapadyate /

naiṣa doṣaḥ /
piṇḍāpekṣayā prāṇasya paratvopapatteḥ /
ityevaṃ prāpte 'bhidhīyate- parameva brahmehābhidhyātavyamupadiśyate /
kasmāt /
īkṣatikarmavyapadeśāt /
īkṣatirdarśanam /
darśanavyāpyamīkṣatikarmā /
īkṣatikarmatvenāsyābhidhyātavyasya puruṣasya vākyaśeṣe vyapadeśo bhavati- 'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puraṣamīkṣate' iti /
tatrābhidhyāyateratathābhūtamapi vastu karma bhavati /
manorathakalpitasyāpyabhidhyāyatikarmatvāt /
īkṣatestu tathābhūtameva vastu loke karma dṛṣṭamityataḥ paramātmaivāyaṃ samyagdarśanaviṣayabhūta īkṣatikarmatvena vyadiṣṭa iti gamyate /
sa eva ceha parapuruṣaśabdābhyāmabhidhyātavyaḥ pratyabhijñāyate /

nanvabhidhyāne paraḥ puruṣa uktaḥ, īkṣaṇe tu parātparaḥ, kathamitara itaratra pratyabhijñāyata iti /

atrocyate- parapuruṣaśabdau tāvadubhayatra sādhāraṇau /
nacātra jīvanaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate, yena tasmātparātparo 'yamīkṣitavyaḥ puruṣo 'nyaḥ syāt /
kastarhi jīvaghana iti /
ucyate- ghano mūrtiḥ /
jīvalakṣaṇo ghano jīvaghanaḥ /
saindhavakhilyavadyaḥ paramātmano jīvarūpaḥ khilyabhāva upādhikṛtaḥ paraśca viṣayendriyebhyaḥ so 'tra jīvaghana iti /
apara āha- 'sa sāmabhirunnīyate brahmalokam' ityatītānantaravākyanirdiṣṭo yo brahmalokaḥ paraśca lokāntarebhyaḥ so 'trajīvaghana ityucyate /
jīvānāṃ hi sarveṣāṃ karaṇaparivṛtānāṃ sarvakaraṇātmani hiraṇyagarbhe brahmalokanivāsini saṃghātopapatterbhavati brahmaloko jīvaghanaḥ /
tasmātparo yaḥ paramātmekṣaṇakarmabhūtaḥ sa evābhidhyāne 'pi karmabhūta iti gamyate /
paraṃ puruṣamiti ca viśeṣaṇaṃ paramātmaparigraha evāvakalpate /
paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṃ kiñcidanyannāsti, 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' iti ca śrutyantarāt /
'paraṃ cāparaṃ ca brahma yadoṅkāraḥ' iti ca vibhajyānantaramoṅkāreṇa paraṃ puruṣamabhidhyātavyaṃ bruvanparameva brahmaparaṃ puruṣaṃ gamayati /
'yathā pādodarastvacā vinirmucyata evaṃ ha vai sa pāpmanā vinirmucyate' iti pāpmavinirmokaphalavacanaṃ paramātmānamihābhidhyātavyaṃ sūcayati /
atha yaduktaṃ paramātmābhidhyāyino na deśaparicchinnaphalaṃ yujyata iti /
atrocyate- trimātreṇoṅkāreṇālambanena paramātmānamabhidhyāyataḥ phalaṃ brahmalokaprāptiḥ krameṇa ca samyagdarśanotpattiriti kramamuktyabhiprāyametadbhaviṣyatītyadoṣaḥ // 13 //



----------------------

FN: paraṃ nirviśeṣam, aparaṃ kāryaṃ, āyatanena prāptisādhanena, anveti prāpnoti /
aparaṃ brahma hiraṇyagarbhaḥ /
piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamti samādhyarthaḥ /
vyāpyaṃ viṣayaḥ /
saindhavākhilyo lavaṇapiṇḍaḥ, khilyabhāvo 'lpatvam /
pādodaraḥ sarpaḥ /

____________________________________________________________________________________________


5 daharādhikaraṇam / sū. 14-21

dahara uttarebhyaḥ | BBs_1,3.14 |

'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadbhāva vijijñāsitavyam' /
(chā. 8.1.1) ityādivākyaṃ samāmnāyate /
tatra yo 'yaṃ dahare hṛdayapuṇrīke dahara ākāśaḥ śrutaḥ sa kiṃ bhūtākāśo 'thavā vijñānātmā'thavā paramātmeti saṃśayyate /
kutaḥ saṃśayaḥ /
ākāśabrahmapuraśabdābhyām /
ākāśaśabdo hyayaṃ bhūtākāśe parasmiṃśca prayujyamāno dṛśyate /
tatra kiṃ bhūtākāśa eva daharaḥ syātkiṃvā para iti saṃśayaḥ /
tathā brahmapuramiti kiṃ jīvo 'tra brahmanāmā tasyedaṃ puraṃ śarīraṃ brahmapuramathavā parasyaiva brahmaṇaḥ puraṃ brahmapuramiti /
tatra jīvasya parasya vānyatarasya purasvāmino daharākāśatve saṃśayaḥ /
tatrākāśaśabdasya bhūtākāśe rūḍhatvādbhūtākāśa eva daharaśabda iti prāptam /
tasya ca daharāyatanāpekṣayā daharatvam /
'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' iti ca bāhyāyantarabhāvakṛtabhedasyopamānopameyabhāvaḥ dyāvāpṛthivyādi ca tasminnantaḥ samāhitaṃ, avakāśātmanākāśasyaikatvāt /
athavā jīvo dahara iti prāptam, brahmapuraśabdāt /
jīvasya hīdaṃ puraṃ saccharīraṃ brahmapuramityucyate /
tasya svakarmaṇopārjitatvāt /
bhaktyā ca tasya brahmaśabdavācyatvam /
nahi parasya brahmaṇaḥ śarīreṇa svasvāmibhāvaḥ saṃbandho 'sti /
tatra purasvāminaḥ puraikadeśe 'vasthānaṃ dṛṣṭaṃ yathā rājñaḥ /
manaupādhikaśca jīvaḥ, manaśca prāyeṇa hṛdaye pratiṣṭhitamityato jīvasyaivedaṃ hṛdaye 'ntaravasthānaṃ syāt /
daharatvamapi tasyaiva ārāgropamitatvādavakalpate /
ākāśopamitatvādi ca brahmābhedavivakṣayā bhaviṣyati /
nacātra daharasyākāśasyānveṣyatvaṃ vijijñāsitavyatvaṃ ca śrūyate /
'tasminyadantaḥ' iti paraviśeṣaṇatvenopādānāditi /
ata uttaraṃ brūmaḥ- parameśvara evātra daharākāśo bhavitumarhati na bhūtākāśo jīvo vā /
kasmāt /
uttarebhyo vākyaśeṣagatebhyo hetubhyaḥ /
tathāhi- anveṣṭavyatayā vihitasya daharasyākāśasya 'taṃ cedbrūyuḥ' ityupakramya 'kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityevamākṣepapūrvakaṃ pratisamādhānavacanaṃ bhavati /
'sa brūyādyavānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityādi /
tatra puṇḍarīkadaharatvena prāptadaharatvasyākāśasya prasiddhākāśaupamyena daharatvaṃ nivartayanbhūtākāśatvaṃ daharasyākāśasya nivartayatīti gamyate /
yadyapyākāśaśabdo bhūtākāśe rūḍhastathāpi tenaiva tasyopamā nopapadyata iti bhūtākāśaśaṅkā nivartitā bhavati /

nanvekasyāpyākāśasya bāhyābhyantaratvakalpitena bhedenopamānopameyabhāvaḥ saṃbhavatītyuktam /

naivaṃ saṃbhavati /
agatikā hīyaṃ gatiḥ, yatkālpanikabhedāśrayaṇam /
apica kalpayitvāpi bhedamupamānopameyabhāvaṃ varṇayataḥ paricchinnatvādabhyantarākāśasya na bāhyākāśaparimāṇatvamupapadyeta /

nanu parameśvarasyāpi 'jyāyānākāśāt' (śata. brā. 10.6.6.2) iti śrutyantarānnaivākāśaparimāṇatvamupapadyate /

naiṣa doṣaḥ /
puṇḍarīkaveṣṭanaprāptadaharatvanivṛttiparatvādvākyasya na tāvattvapratipādanaparatvam /
ubhayapratipādane hi vākyaṃ bhidyeta /
naca kalpitabhede piṇḍarīkaveṣṭita ākāśaikadeśe dyāvāpṛthivyādīnāmantaḥsamādhānamupapadyate /
'eṣa ātmāpahatapāpmā vijaro vimṛtyurvīśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' iti cātmatvāpahatapāpmatvādayaśca guṇā na bhūtākāśe saṃbhavanti /
yadyapyātmaśabdo jīve saṃbhavati tathāpītarebhyaḥ kāraṇebhyo jīvāśaṅkāpi nivartitā bhavati /
nahyupādhiparicchinnasyārāgropamitasya jīvasya puṇḍarīkaveṣṭhanakṛtaṃ daharatvaṃ śakyaṃ nivartayitum /
brahmābhedavivakṣayā jīvasya sarvagatatvādi vivakṣyeteti cet /
yadātmatayā jīvasya sarvagatatvādi vivakṣyeta tasyaiva brahmaṇaḥ sākṣātsarvagatatvādivivakṣyatāmiti yuktam /
yadapyuktaṃ brahmapuramiti jīvena parasyopalakṣitatvādrājña iva jīvasyaivedaṃ purasvāminaḥ puraikadeśavartitvamastviti /
atra brūmaḥ- parasyaivedaṃ brahmaṇaḥ puraṃ saccharīraṃ brahmapuramityucyate, brahmaśabdasya tasminmukhyatvāt /
tasyāpyasti pureṇānena saṃbandhaḥ, upalabdhyadhiṣṭhānatvāt /
'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate' (praṃ 5.5) 'sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ' (bṛ. 2.5.18) ityādiśrutibhyaḥ /
athavā jīvapura evāsminbrahma saṃnihitamupalakṣyate /
yathā śālagrāme viṣṇaḥ saṃnihita iti tadvat /
'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chā. 8.1.6) iti ca karmaṇāmantavatphalamuktvā 'atha ya ihātmānamanuvidya vrajatyetāṃśca satyānkāmānsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' iti prakṛtadaharākāśavijñānasyānantaphalatvaṃ vadanparamātmatvamasya sūcayati /
yadapyetaduktaṃ, na daharasyākāśasyānveṣṭavyatvaṃ vijijñāsitavyaṃ ca śrutaṃ, paraviśeṣaṇatvenopādānāditi atra brūmaḥ- yadyākāśo nānveṣṭavyatvenoktaḥ syāt 'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' ityādyākāśasvarūpapradarśanaṃ nopayujyate /

nanvetadapyantarvartivastusadbhāvapradarśanāyaiva pradarśyate /
'taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityākṣipya parihārāvasara ākāśaupamyopakrameṇa dyāvāpṛthivyādīnāmantaḥsamāhitatvadarśanāt /

naitadevam /
evaṃ hi sati yadantaḥsamāhitaṃ dyāvāpṛthivyādi tadanveṣṭavyaṃ vijijñāsitavyaṃ cokta syāt /
tatra vākyaśeṣo nopapadyeta /
'asminkāmāḥ samāhitāḥ' 'eṣa ātmāpahatapāpmā' iti hi prakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' iti samuccayārthena caśabdenātmānaṃ kāmādhārāśritāṃśca kāmānvijñeyānvākyaśeṣo darśayati /
tasmādvākyopakrame 'pi dahara evākāśo hṛdayapuṇḍarīkādhiṣṭhānaḥ sahāntaḥsthaiḥ samāhitaiḥ pṛthivyādibhiḥ satyaiśca kāmairvijñeya ukta iti gamyate /
sa coktebhyo hetubhyaḥ parameśvara iti // 14 //



----------------------

FN: brahmapuraṃ śarīraṃ, daharaṃ sūkṣmaṃ, puṇḍarīkaṃ tadākāratvātprakṛtaṃ hṛdayameva /
tatra parasya saṃnidherveśmaśabdaḥ /
bhaktyā caitanyaguṇayogena /
vigatā jighatsā jagdhumicchā yasya /
babhukṣāśūnya ityarthaḥ /
daharatvaṃ alpatvam /
ādipadaṃ sarvādhāratvādisaṃgrahārtham /
pūrṣu śarīreṣu, puri hṛdaye vā śete iti puruṣaḥ /
anuvidya dhyāyenānubhūya /
samāhitāḥ pratiṣṭhitāḥ /

____________________________________________________________________________________________


gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |

daharaḥ parameśvara uttarebhyo hetubhya ityuktam /
ta evottare hetava idānīṃ prapañcyante /
itaśca parameśvara eva daharaḥ, yasmāddaharavākyaśeṣe parameśvarasyaiva pratipādakau gatiśabdau bhavataḥ- 'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) iti /
tatra prakṛtaṃ daharaṃ brahmalokaśabdenābhidhāya tadviṣayā gatiḥ prajāśabdavācyānāṃ jīvānāmabhidhīyamānā daharasya brahmatāṃ gamayati /
tathā hyaharaharjīvānāṃ suṣuptavasthāyāṃ brahmaviṣayaṃ gamanaṃ dṛṣṭaṃ śrutyantare- 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) ityevamādau /
loke 'pi kila gāḍhaṃ suṣuptamācakṣate brahmībhūto brahmatāṃ gata iti /
tathā brahmalokaśabdo 'pi prakṛte dahare prayujyamāno jīvabhūtākāśaśaṅkāṃ nivartayanbrahmatāmasya gamayati /

nanu kamalāsanalokamapi brahmalokaśabdo gamayet /

gamayedyadi brahmaṇo loka iti ṣaṣṭhīsamāsavṛttyā vyutpādyeta /
sāmānādhikaraṇavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti parameva brahma gamayiṣyati /
etadeva cāhararbrahmalokagamanaṃ dṛṣṭaṃ brahmaśabdasya sāmānādhikaraṇyavṛttiparigrahe liṅgam /
nahyaharaharimāḥ prajāḥ kāryabrahmalokaṃ satyalokākhyaṃ gacchantīti śakyaṃ kalpayitum // 15 //



____________________________________________________________________________________________


dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 |

dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ /
katham /
'daharo 'sminnantarākāśaḥ' iti hi prakṛtyākāśaupamyapūrvakaṃ tasminsarvasamādhānamuktvā tāṃ sminneva cātmaśabdaṃ prayujyāpahatapāpmatvādiguṇayogaṃ copaduśya tamevānativṛttaprakaraṇaṃ nirdiśati- 'atha ya ātmā sa seturvidhṛtireṣalokānāmasaṃbhedāya' (chā. 8.4.1) iti /
tatra vidhṛtirityātmaśabdasāmānādhikaraṇyādvidhārayitocyate, kticaḥ kartari smaraṇāt /
yathodakasaṃtānasya vidhārayitā loke setuḥ kṣetrasaṃpadāmasaṃbhedāya, evamayamātmātmaiṣāmadhyātmādibhedabhinnānāṃ lokānāṃ varṇāśramādīnāṃ ca vidhāritā seturasaṃbhedāyāsaṃkarāyeti /
evamiha prakṛte dahare vidhāraṇalakṣaṇaṃ mahimānaṃ darśayati /
ayaṃ ca mahimā parameśvara eva śrutyantarādupalabhyate 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' ityādeḥ /
tathānyatrāpi niścite parameśvaravākye śrūyate- 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' iti /
evaṃ dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ // 16 //



----------------------

FN: seturasaṃkarahetuḥ /

____________________________________________________________________________________________


prasiddheś ca | BBs_1,3.17 |

itaśca parameśvara eva 'daharo 'sminnantarākāśaḥ' ityucyate /
yatkāraṇamākāśaśabdaḥ parameśvare prasiddhaḥ /
'ākāśo vai nāma nāmarūpayornirvahitā' (chā. 8.1.4), 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' (chā. 1.9.1) ityādiprayogadarśanāt /
jīve tu na kvacidākāśaśabdaḥ prayujyamāno dṛśyate /
bhūtākāśastu satyāmapyākāśaśabdaprasiddhāvupamānopameyabhāvādyasaṃbhavānna grahītavya ityuktam // 17 //



----------------------

FN: ā samāntātkāśate dīpyata ityākāśaḥ svayañjyotirīśvaraḥ /

____________________________________________________________________________________________


itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 |

yadi vākyaśeṣabalena dahara iti parameśvaraḥ parigṛhyetāstītarasyāpi jīvasya vākyaśeṣe parāmarśaḥ - 'atha ya eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirūpasaṃpadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovāca' (chā. 8.3.4) iti /
atra hi saṃprasādaśabdaḥ śrutyantare suṣuptāvasthāyāṃ dṛṣṭatvāttadavasthāvantaṃ jīvaṃ śaknotyupasthāpayituṃ nārthāntaram /
tathā śarīravyapāśrayasyeva jīvasya śarīrātsamutthānaṃ saṃbhavati /
yathākāśavyapāśrayāṇāṃ vāyvādīnāmākāśātsamutthānaṃ tadvat /
yathā cādṛṣṭo 'pi loke parameśvaraviṣaya ākāśaśabdaḥ parameśvaradharmasamabhivyāhārāt 'ākāśo vai nāma nāmarūpayornirvahitā' ityevamādau parameśvaraviṣayo 'bhyupagata evaṃ jīvaviṣayo 'pi bhaviṣyati /

tasmāditaraparāmarśāt 'daharo 'sminnantarākāśa' ityatra sa eva jīva ucyate iti cet /

naitadevaṃ syāt /
kasmāt. asaṃbhavāt /
nahi jīvo buddhyādyupādhiparicchedābhimānī sannākāśenopamīyeta /
nacopādhidharmānabhimanyamānasyāpahatapāpmatvādayo dharmāḥ saṃbhavanti /
prapañcitaṃ caitatprathamasūtre /
atirekāśaṅkāparihārāyātra tu punarupanyastam /
paṭhiṣyati copariṣṭāt 'anyārthaśca parāmarśaḥ' (bra. 1.3.20) iti // 18 //


----------------------

FN: samyakprasīdatyasmiñjīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābhedaḥ /

'saṃprasāde ratvā caritvā' iti bṛhadāraṇyakasthaṃ śrutyantaram /

upādhidharmāḥ pāpmādayaḥ /

____________________________________________________________________________________________


uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 |

itaraparāmarśādyā jīvāśaṅkā jātā sāsaṃbhavānnirākṛtā /
athedānīṃ mṛtasyevāmṛtasekātpunaḥ samutthānaṃ jīvāśaṅkāyāḥ kriyate uttarasmātprajāpatyādvākyāt /
tatrahi 'ya ātmāpahatapāpmā' ityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṃ vijijñāsitavyaṃ ca pratijñāya 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmā'

(chā. 8.7.4) iti bruvannakṣisthaṃ draṣṭāraṃ jīvamātmānaṃ nirdiśati /
'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti ca tameva punaḥ punaḥ parāmṛśya 'ya eṣa svapne mahīyamānaścaratyeṣa ātmā' (chā. 8.10.1) iti 'tadyatraitatsuptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmā' iti ca jīvamevāvasthāntaragataṃ vyācaṣṭe /
tasyaiva cāpahatapāpmatvādi darśayati- 'etadamṛtamabhayametadbrahma' iti /

nāhaṃ khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni' (chā. 8.11.1,2) iti ca suṣuptāvasthāyāṃ doṣamupalabhya 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt iti copakramya śarīrasaṃbandhanindāpūrvakaṃ 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' iti jīvameva śarīrātsamutthitamuttamapuruṣaṃ darśayati /
tasmādasti saṃbhavo jīve pārameśvarāṇāṃ dharmāṇām /
ataḥ 'daharo 'sminnantarākāśaḥ' iti jīva evokta iti cetkaścidbrūyāt, taṃ prati brūyāt- 'āvirbhūtasvarūpastu' iti /
tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ /
nottarasmādapi vākyādiha jīvasyāśaṅkā saṃbhavatītyarthaḥ /

kasmāt /
yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate /
āvirbhūtaṃ svarūpamasyetyāvirbhūtasvarūpaḥ /
bhūtapūrvagatyā jīvavacanam /
etaduktaṃ bhavati- 'ya eṣo 'kṣiṇi ityakṣilakṣitaṃ draṣṭāraṃ nirdiśyodaśarāvabrāhmaṇenainaṃ śarīrātmatāyā vyutthāpya 'etaṃ tveva te' iti punaḥpunastameva vyākhyāyeyatvenākṛṣya svapnasuṣuptopanyāsakrameṇa 'paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' iti yadasya pāramārthikaṃ svarūpaṃ paraṃ brahma tadrūpatayainaṃ jīvaṃ vyācaṣṭe na jaivena rūpeṇa /
yatparaṃ jyotirūpasaṃpattavyaṃ śrutaṃ tatparaṃ brahma /
taccāpahatapāpmatvādidharmakaṃ, tadeva ca jīvasya pāramārthikaṃ svarūpaṃ 'tattvamasi' ityādiśāstrebhyaḥ, netaradupādhikalpitam /
yāvadeva hi sthāṇāviva puruṣabuddhiṃ dvaitalakṣaṇāmavidyāṃ nivartayankūṭasthanityadṛksvarūpamātmānamahaṃ brahmāsmīti na pratipadyate tāvajjīvasya jīvatvam /
yadā tu dehendriyamanobuddhisaṃghātādvyutthāpya śrutyā pratibodhyate, nāsi tvaṃ dehendriyamanobuddhisaṃghātaḥ, nāsi saṃsārī, kiṃ tarhi tadyatsatyaṃ sa ātmā caitanyamātrasvarūpastattvamasīti, tadā kūcasthanityadṛksvarūpamātmānaṃ pratibudadhyāsmāccharīrādyabhimānātsamuttiṣṭhansa eva kūṭasthanityadṛksvarūpa ātmā bhavati /
'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (muṇḍa. 3.2.1) ityādiśrutibhyaḥ /
tadeva cāsya pāramārthikaṃ svarūpaṃ yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate /
kathaṃ punaḥ svaṃ ca rūpaṃ svenaiva niṣpadyata iti saṃbhavati kūṭasthanityasya suvarṇādīnāṃ tu dravyāntarasaṃparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṃ kṣāraprakṣepādibhiḥ śodhyamānānāṃ svarūpeṇābhiniṣpattiḥ syāt /
tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt /
natu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ saṃbhavatyasaṃsargitvādvyomna iva, dṛṣṭavirodhācca /
dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam /
tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate /
sarvo hi jīvaḥ paśyanśṛṇvanmanvāno vijānanvyavaharatyanyathā vyavahārānupapatteḥ /
tacceccharīrātsamutthitasya niṣpadyeta prāksamutthānāddṛṣṭo vyavahāro virudhyeta /
ataḥ kimātmakamidaṃ śarīrātsamutthānaṃ, kimātmikā vā svarūpeṇābhiniṣpattiriti /

atrocyate- prāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṃ bhavati /
yathā śuddhasya sphaṭikasya svācchyaṃ śauklyaṃ ca svarūpaṃ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati /
pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svenarūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san /
tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṃ vivekavijñānaṃ śarīrātsamutthānaṃ vivekavijñānaphalaṃ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ /
tathā vivekāvivekamātreṇaivātmano 'śarīratvaṃ saśarīratvaṃ ca, mantravarṇāt 'aśarīraṃ śarīreṣu' (kā. 1.2.22) iti, 'śarīrastho 'pi kaunteya na karoti na lipyate' (gī.13.31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt /
tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ sanvivekavijñānādāvirbhūtasvarūpa ityucyate /
natvānyādṛśāvāvirbhāvānāvirbhāvau svarūpasya saṃbhavataḥ svarūpatvādeva /
evaṃ mithyājñānakṛta eva jīvaparameśvarayorbhedo na vastukṛtaḥ, vyomavadasaṅgatvāviśeṣāt /
kutaścidevaṃ pratipattavyam /
yato 'ya eṣo 'kṣiṇi puruṣo dṛśyate' ityupadiśya 'etadamṛtamabhayametadbrahma' ityupadiśati /
yo 'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate so 'mṛtābhayalakṣaṇādbrahmaṇo 'nyaścetsyāttato 'mṛtābhayabrahmasāmānādh ikaraṇyaṃ na syāt /
nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt /
tathā dvitīye 'pi paryāye 'ya eṣaḥ svapne mahīyamānaścarati' iti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' ityupakramāt /
kiñcāhamadya svapne hastinamadrākṣaṃ nedānīṃ taṃ paśyāmīti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe /
draṣṭāraṃ tu tameva pratyabhijānāti ya evāhaṃ svapnamadrākṣaṃ sa evāhaṃ jāgaritaṃ paśyamīti /
tathā tṛtīye 'pi paryāye 'nahi khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni iti suṣuptāvasthāyāṃ viśeṣavijñānābhāvameva darśayati na vijñātāraṃ pratiṣedhati /
yattu tatra 'vināśamevāpīto bhavati' iti tadapi viśeṣavijñānavināśābhiprāyameva na vijñātṛvināśābhiprāyam /
'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt' (bṛ. 4.3.30) iti śrutyantarāt /
tathā caturthe 'pi paryāye 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt' ityupakramya 'maghavanmartyaṃ vā idaṃ śarīram' ityādinā prapañcena śarīrādupādhisaṃbandhapratyākhyānena saṃprasādaśabdoditaṃ jīvaṃ 'svena rūpeṇābhiniṣpadyate' iti brahmasvarūpāpannaṃ darśayanna parasmādbrahmaṇo 'mṛtābhayasvarūpādanyaṃ jīvaṃ darśayati /
kecittu paramātmavivakṣāyāṃ 'etaṃ tveva te' iti jīvākarṣaṇamanyāyyaṃ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṃ te bhūyo 'nuvyākhyāsyāmīti kalpayanti /
teṣāmetamiti saṃnihitāvalambinī sarvanāmaśrutirviprakṛṣyeta /
bhūyaḥśrutiścoparudhyeta, paryāyāntarābhihitasya paryāyāntare 'nabhidhīyamānatvāt /
'etaṃ tveva te' iti ca pratijñāya prākcaturthātparyāyādanyamanyaṃ vyācakṣāṇasya prajāpateḥ pratārakatvaṃ prasajyeta /
tasmādyadavidyāpratyupasthāpitapāramārthikaṃ jaivaṃ rūpaṃ kartṛbhoktṛrāgadveṣādidoṣakaluṣitamanekānarthayogi tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṃ pārameśvaraṃ svarūpaṃ vidyayā pratipādyate, sarpādivilayaneneva rajjvādīn /
apare tu vādinaḥ pāramārthikameva jaivaṃ rūpamiti manyante 'smadīyāśca kecit /
teṣāṃ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṃ pratibodhāyedaṃ śārīrakamārabdham /
eka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā māyayā māyāvivadanekadhā vibhāvyate nānyo vijñānadhāturastīti /
yattvidaṃ parameśvaravākye jīvamāśaṅkhya pratiṣedhati sūtrakāraḥ - 'nāsaṃbhavāt' (bra.1.3.18) ityādinā /
tatrāyamabhiprāyaḥ - nityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṃ jaivaṃ rūpaṃ vyomnīva talamalādiparikalpitam /
tadātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmīti paramātmano jīvādanyatvaṃ draḍhayati /
jīvasya tu na parasmādanyatvaṃ pratipipādayiṣati kiṃ tvanuvadatyevāvidyākalpitaṃ lokaprasiddhaṃ jīvabhedam /
evaṃ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate /
pratipādyaṃ tu śāstrārthamātmaikatvameva darśayati- 'śāstradṛṣṭyā tūpadeśo vāmadevavat' (bra. 1.1.30) ityādināvarṇiścāsmābhirvidvadbhedena karmavidhivirodhaparihāraḥ // 19 //



----------------------

mahīyamāno vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, tadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ /

aheti nipātaḥ khede /

etasmātprakṛtādātmano 'nyatra anyam /

udaśarāveti udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ svasyājñātaṃ yattanmahyaṃ vācyamityuktaḥ śrutyarthaḥ /

vyutthāpya vicārya /

abhiniṣpadyata ityatra etaduktaṃ bhavatīti saṃbandhaḥ /

abhibhāvakaḥ saurālokāstadviyoge /

vedanā harṣaśokādayaḥ /

vivekavijñānaṃ tvaṃpadārthaśodhanam /

anyādṛśau satyau /

aṃśādiśūnyatvamasaṅgatvam /

ayaṃ suṣuptaḥ, saṃprati suṣuptau, ahaṃ ātmānaṃ ahaṅkārāspadamātmānaṃ na jānāti /

nahīti ātmānaḥ svabhāvabhūtavijñāpternānyathābhāvo yogyatvādityarthaḥ /

vilayanena śodhanena /

vidyayā mahāvākyena /

vākyāni tattvamasyādīni jīvabrahmaṇoścaitanyāviśeṣāttadākāreṇākārāntareṇa vā bhedāyogo nyāyaḥ /
nehanānenetyādayo dvaitavādaniṣedhāḥ /

____________________________________________________________________________________________


anyārthaś ca parāmarśaḥ | BBs_1,3.20 |

atha yo daharavākyaśeṣe jīvaparāmarśo darśitaḥ - 'atha ya eṣa saṃprasādaḥ' (chā. 8.3.4) ityādi, sa dahare parameśvare vyākhyāyamāne na jīvopāsanopadeśo na prakṛtaviśeṣopadeśa ityarthakatvaṃ prāpnotīti /
ata āha- anyārtho 'yaṃ jīvaparāmarśau na jīvasvarūpaparyavasāyī kiṃ tarhi parameśvarasvarūpaparyavasāyī /
katham /
saṃprasādaśabdodito jīvo jāgaritavyavahāre dehendriyapañjarādhyakṣo bhūtvā tadvāsanānirmitāṃśca svapnānnāḍīcaro 'nubhūya śrāntaḥ śaraṇaṃ prepsurubhayarūpādapi śarīrābhimānātsamutthāya suṣuptāvasthāyāṃ paraṃ jyotirākāśaśabditaṃ paraṃ brahmopasaṃpadya viśeṣavijñānavattvaṃ ca parityajya svena rūpeṇābhiniṣpadyate /
yadasyopasaṃpattavyaṃ paraṃ jyotiryena svena rūpeṇāyamabhiniṣpadyate sa eṣa ātmāpahatapāpmatvādiguṇa upāsya ityevamartho 'yaṃ jīvaparāmarśaḥ parameśvaravādino 'pyupapadyate // 20 //



____________________________________________________________________________________________


alpaśruter iti cet tad uktam | BBs_1,3.21 |

yadapyuktam, 'daharo 'sminnantarākāśaḥ' ityākāśasyālpatvaṃ śrūyamāṇaṃ parameśvare nopapadyate, jīvasya tvārāgropanimitasyālpatvamavakalpata iti tasya parihāro vaktavyaḥ /
ukto hyasya parihāraḥ parameśvarasyāpekṣikamalpatvamavakalpata iti 'arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṃ vyomavacca' (bra. 1.2.7) ityatra /
sa eveha parihāro 'nusaṃdhātavya iti sūcayati /
śrutyaiva cedamalpatvaṃ pratyuktaṃ prasiddhenākāśenopamimānayā 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' iti // 21 //



____________________________________________________________________________________________

6 anukṛtyadhikaraṇam. sū. 22-23

anukṛtes tasya ca | BBs_1,3.22 |

'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ /
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (mu. 2.210) iti samāmananti /
yatra yaṃ bhāntamanubhāti sarvaṃ yasya ca bhāsā sarvamidaṃ vibhāti sa kiṃ tejodhātuḥ kaściduta prājña ātmeti vicikitsāyāṃ tejodhāturiti tāvatprāptam /
kutaḥ, tejodhātūnāmeva suryādīnāṃ bhānapratiṣedhāt /
tejaḥsvabhāvakaṃ hi candratārakādi tejaḥsvabhāvaka eva suryo bhāsamāne 'hani na bhāsata iti prasiddham /
tathā saha sūryeṇa sarvamidaṃ candratārakādi yasminna bhāsate so 'pi tejaḥsvabhāva eva kaścidityavagamyate /
anubhānamapi tejaḥsvabhāvaka evo 'papadyate, samānasvabhāvakeṣvanukāradarśanāt /
gacchantamanugacchatītivat /
tasmāttejodhātuḥ kaścidityevaṃ prāpte brūmaḥ - prājña evātmā bhavitumarhati /
kasmāt /
anukṛteḥ /
anukaraṇamanukṛtiḥ /
yadetat 'tameva bhāntamanubhāti sarvam' ityanubhānaṃ, tatprājñaparigrahe 'vakalpate /
'bhārūpaḥ satyasaṃkalpaḥ' (chā.

3.14.2) iti hi prājñamātmānamāmananti /
na tu tejodhātuṃ kañcitsūryādayo 'nubhāntīti prasiddham /
samatvācca tejodhātūnāṃ sūryādīnāṃ na tejodhātumanyaṃ pratyapekṣāsti yaṃ bhāntamanubhāyuḥ /
nahi pradīpaḥ pradīpāntaramanubhāti /
yadapyuktaṃ samānasvabhāvakeṣvanukāro dṛśyata iti /
nāyamekānto niyamaḥ /
bhinnasvabhāvakeṣvapi hyanukāro dṛśyate /
yathā sutapto 'yaḥpiṇḍo 'gnyanukṛtiragniṃ dahantamanudahati, bhaumaṃ vā rajo vāyuṃ vahantamanuvahantīti /
anukṛterityanubhānamasūsucat /
tasya ceti caturthaṃ pādamasya ślokasya sūcayati /
'tasya bhāsā sarvamidaṃ vibhāti' iti tadhetukaṃ bhānaṃ sūryāderucyamānaṃ prājñamātmānaṃ gamayati /
'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) iti hi prājñamātmānamāmananti /
tejontareṇa suryāditejo vibhātītyaprasiddhaṃ viruddhaṃ ca, tejontareṇa tejontarasya pratidhātāt /
athavā na sūryādīnameva ślokaparipaṭhitānāmidaṃ taddhetukaṃ vibhānamucyate /
kiṃ tarhi 'sarvamidam' ityaviśeṣaśruteḥ sarvasyaivāsya nāmarūpakriyākārakaphalajātasya yābhivyaktiḥ sā brahmajyotiḥsattānimittā /
yathā sūryādijyotiḥsattānimittā sarvasya rūpajātasyābhivyaktistadvat /
'na tatra sūryo bhāti' iti ca tatraśabdamāharanprakṛtagrahaṇaṃ darśayati /
prakṛtaṃ ca brahma 'yasmindyauḥ pṛthivī cāntarikṣamotam' (mu. 2.2.5) ityādinā /
anantaraṃ ca 'hiraṇmaye pare kośe virajaṃ brahma niṣphalam /
tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ' iti /
kathaṃ tajjyotiṣāṃ jyotirityata idamutthitam-'na tatra sūryo bhāti' iti /
yadapyuktaṃ sūryādīnāṃ tejasāṃ bhānapratiṣedhastejodhātāvevanyasminnavakalpate sūrya ivetareṣāmiti /
tatra tu sa eva tejodhāturanyo na saṃbhavatītyupapāditam /
brahmaṇyapi caiṣāṃ bhānapratiṣedho 'vakalpate /
yato yadupalabhante tatsarvaṃ brahmaṇaiva jyotiṣopalabhyate, brahma tu nānyena jyotiṣopalabhyate svayaṃ jyotiḥsvarūpatvāt, yena sūryādayastasminbhāyuḥ /
brahma hyānyadvyanakti natu brahmānyena vyajyate /
'ātmanaivāyaṃ jyotiṣāste' (bṛ. 4.3.6), 'āgṛhyo nahi gṛhyate' (bṛ. 4.2.4) ityādiśrutibhyaḥ // 22 //



----------------------

FN: tatra tārakāntarāṇi candrādi ca na bhāti taṃ na bhāsayatīti yāvat /

prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam /

anukāraḥ anubhānam /

virajaṃ āgantukamalaśūnyam /
śubhraṃ naisargikamalaśūnyam /

____________________________________________________________________________________________

api ca smaryate | BBs_1,3.23 |

apicedṛgrūpatvaṃ prājñasyaivaitmanaḥ smaryate bhagavadgītāsu- 'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ /
yadgatvā na nivartante taddhāma paramaṃ mama' (15.6) iti, 'yadādityagataṃ tejo jagadbhāsayate 'khilam /
yaccandramasi yaccāgnau tattejo viddhi māmakam' (15.12) iti ca // 23 //



____________________________________________________________________________________________


7 pramitādhikaraṇam / sū. 24-25

śabdād eva pramitaḥ | BBs_1,3.24 |

'aṅguṣṭamātraḥ puruṣaḥ madhya ātmani tiṣṭhati' iti śrūyate /
tathā aṅguṣṭamātraḥ puruṣo jyotirivādhūmakaḥ /
īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca /
tatra yo 'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate sa kiṃ vijñānātmā kiṃvā paramātmeti saṃśayaḥ /
tatra parimāṇopadeśāttāvadvijñānātmeti prāptam /
nahyanantāyāmavistārasya paramātmano 'ṅguṣṭhaparimāṇamupapadyate /
vijñānātmananastūpādhimattvātsaṃbhavati kayācitkalpanayāṅguṣṭhamātratvam /
smṛteśca- 'atha satyavataḥ kāyātpāśabaddhaṃ vaśaṃ gatam /
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣaṃ yamo balāt' //
(ma.bhā. 3.297.17)

iti /
nahi parameśvaro balādyamena niṣkraṣṭuṃ śakyastena tatra saṃsāryaṅguṣṭhamātro niścitaḥ sa evehāpītyevaṃ prāpte brūmaḥ - paramātmaivāyamaṅguṣṭhamātraparimitaḥ puruṣo bhavitumarhati /
kasmāt, śabdāt, 'īśāno bhūtabhavyasya' iti /
nahyanyaḥ parameśvarādbhūtabhavyasya niraṅ kuśamīśitā /
'etadvai tat' iti ca prakṛtaṃ pṛṣṭamihānusaṃdadhāti /
etadvai tadyatpṛṣṭaṃ brahmetyarthaḥ /
pṛṣṭaṃ ceha brahma 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kā. 1.2.14) iti śabdādevetyabhidhānaśrutereveśāna iti parameśvaro 'yaṃ gamyata ityarthaḥ // 24 //


kathaṃ punaḥ sarvagatasya paramātmanaḥ parimāṇopadeśa ityatra brūmaḥ -

----------------------

FN: ātmani dehe madhye hṛdayasapranītyarthaḥ /

bhūtabhavyagrahaṇaṃ bhavato 'pi pradarśanārtham kālatrayaniyantetyarthaḥ /

kayāciditi hṛdayakamalakośasya jīvopalabdhisthānasyāṅguṣṭhamātratayetyarthaḥ /

____________________________________________________________________________________________


hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |

sarvagatasyāpi paramātmano hṛdaye 'vasthānamapekṣyāṅguṣṭhamātratvamidamucyate /
ākāśasyeva vaṃśaparvāpekṣamaratrimātratvam /
nahyañjasātimātrasya paramātmano 'ṅguṣṭhamātratvamupapadyate /
na cānyaḥ paramātmana iha grahaṇamarhatīśānaśabdādibhya ityuktam /

nanu pratiprāṇibhedaṃ hṛdayānāmanavasthitatvādapekṣamapyaṅguṣṭhamātratvaṃ nopapadyata ityata uttaramucyate- manuṣyādhikāratvāditi /
śāstraṃ hyaviśeṣapravṛttamapi manuṣyānevādhikaroti,

śaktatvādarthitvādaparyudastatvādupanayanādiśāstrācceti varṇitametadadhikāralakṣaṇe (jai. 6.1) /
manuṣyāṇāṃ ca niyataparimāṇaḥ kāyaḥ /
aucityena niyataparimāṇameva caiṣāmaṅguṣṭhamātraṃ hṛdayam /
ato manuṣyādhikāratvācchāstrasya manuṣyahṛdayāvasthānāpekṣamaṅguṣṭhamātratvamupapannaṃ paramātmanaḥ /
yadapyuktaṃ parimāṇopadeśātsmṛteśca saṃsāryevāyamaṅguṣṭamātraḥ pratyetavya iti, tatpratyucyate- 'sa ātmā tattvamasi' ityādivatsaṃsāriṇa eva sato 'ṅguṣṭhamātrasya brahmatvamidamupadiśyata iti /
dvirūpā hi vedāntavākyānāṃ pravṛttiḥ, kvacitparamātmasvarūpanirūpaṇaparā kvacidvijñānātmanaḥ paramātmaikatvopadeśaparā /
tadatra vijñānātmanaḥ paramātmanaikatvamupadiśyate nāṅguṣṭhamātratvaṃ kasyacit /
etamevārthaṃ pareṇa sphuṭīkariṣyati- 'aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
taṃ svāccharīrātpravṛhenmuñjādiveṣikāṃ dhairyeṇa /
taṃ vidyācchukramamṛtam' (kā. 2.6.17) iti //25 //



----------------------

FN: sakaniṣṭhaḥ karo 'ratniḥ /

atra manuṣyaśabdastraivarṇikaparaḥ /

'śūdro yajñe 'navakḷptaḥ' iti paryudāsāt, upanīyata, tamadhyāpayīta, iti śūdrādhikāravāraṇam /

śarīrātsthūlātsūkṣmācca taṃ jīvaṃ pravṛhetpṛthakkaryāt /
dhairyeṇa śamādineti yāvat /

____________________________________________________________________________________________


8 devatādhikaraṇam / sū. 26-33

tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 |

aṅguṣṭhamātraśrutirmanuṣyahṛdayāpekṣayā manuṣyādhikāratvācchāstrasyetyuktaṃ, tatprasaṅgenedamucyate /
bāḍhaṃ manuṣyādhikāreti śāstram /
natu manuṣyānevetīha brahmajñāne niyamo 'sti /
teṣāṃ manuṣyāṇāmupariṣṭādye devādayastānapyadhikaroti śāstramiti bādarāyaṇa ācāryo manyante /
kasmāt /
saṃbhavāt /
saṃbhavati hi teṣāmapyarthitvādyadhikārakāraṇam /
tatrārthitvaṃ tāvanmokṣaviṣayaṃ devādīnāmapi saṃbhavati vikāraviṣayavibhūtyanityatvālocanādinimittam /
tathā sāmarthyamapi teṣāṃ saṃbhavati, mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt /
naca teṣāṃ kaścitpratiṣedho 'sti /
nacopanayanaśāstreṇaiṣāmadhikāro nivartyeta, upanayanasya vedādhyayanārthatvāt /
teṣāṃ ca svayaṃpratibhātavedatvāt /
apicaiṣāṃ vidyāgrahaṇārthaṃ brahmacaryādi darśayati- 'ekaśataṃ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa' (chā. 8.11.3), 'bhṛgurvai vāruṇiḥ /
varuṇaṃ pitaramupasasāra /
adhīhi bhagavo brahma' (tai. 3.1) ityādi /
yadapi karmasvanadhikārakāraṇamuktam- 'na devānāṃ devatāntarābhāvāt' iti, 'na ṛṣīṇāmārṣeyāntarābhāvāt' (jai.6.1.6,7) iti /
na tadvidyāsvasti /
nahīndrādīnāṃ vidyāsvadhakriyamāṇānāmindrādyuddeśena kiñcitkṛtyamasti /
naca bhṛgvādīnāṃ bhṛgvādisagotratayā /
tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryate /
devādyadhikāre 'pyaṅguṣṭamātraśrutiḥ svāṅguṣṭhāpekṣayā na virudhyate // 26 //



----------------------

FN: devānāṃ karmasu nādhikāraḥ, devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ /

ṛṣīṇāmapi na, ṛṣyāntarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ /

tat asāmarthyarūpaṃ kāraṇam /


____________________________________________________________________________________________


virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 |

syādetat, yadi vigrahavattvādyabhyupagamena devādīnāṃ vidyāsvadhikāro varṇyeta vigrahavattvādṛtvigādindrādīnāmapi svarūpasaṃnidhānena karmāṅgabhāvo 'bhyupagamyeta /
tadā ca virodhaḥ karmaṇi syāt /
nahīndrādīnāṃ svarūpasaṃnidhānena yāge 'ṅgabhāvo dṛśyate /
naca saṃbhavati /
bahuṣu yāgeṣu yugapadekasyendrasya svarūpasaṃnidhānatānupapatteriti cet /
nāyamasti virodhaḥ /
kasmāt /
anekapratipatteḥ /
ekasyāpi devatātmano yugapadanekasvarūpapratipattiḥ saṃbhavati /
kathametadavagamyate /
darśanāt /
tathāhi-'kati devāḥ' ityupakramya 'trayaśca trī ca śatā trayaśca trī ca sahasrā' iti nirucya 'katama te' ityasyāṃ pṛcchāyām 'mahimāna evaiṣāmete trayastriṃśattveva devāḥ' (bṛ. 3.9.1,2) iti nirbruvatī śrutirekaikasya devatātmano yugapadanekarūpatāṃ darśayati /
tathā trayastriṃśato 'pi ṣaḍādyantarbhāvakrameṇa 'katama eko deva iti prāṇaḥ' iti prāṇaikarūpatāṃ devānāṃ darśayantī tasyaikasya prāṇasya yugapadanekarūpatāṃ darśayati /
tathā smṛtirapi- 'ātmano vai śarīrāṇi bahūni bharatarṣabha //
yogī kuryādbalaṃ prāpya taiśca sarvairmahīṃ caret //
prāpnuyādviṣayānkaiścidugraṃ tapaścaret //
saṃkṣipecca punastāni sūryo raśmigaṇāniva' //
ityevañjātīyakā prāptāṇimādyaiśvaryāṇāṃ yogināmapi yugapadanekaśarīrayogaṃ darśayati /
kimu vaktavyamājānasiddhānāṃ devānām /
anekarūpapratipattisaṃbhavāccaikaikā devatā bahubhī rūpairātmānaṃ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṃ gacchatīti /
paraiśca na dṛśyate 'ntardhānādikriyāyogādityupapadyate //


anekapratipatterdarśanādityasyāparā vyākhyā- vigrahavatāmapi karmāṅgabhāvacodanāsvanekā pratipattirdṛśyate /
kvacideko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ na gacchati, yathā bahubhirbhojayadbhirnaiko brāhmaṇo yugapadbhojyate /
kvaciccaiko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate /
tadvadihoddeśaparityāgātmakatvādyāgasya vigrahavatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃ svaṃ dravyaṃ yugapatparityakṣyantīti vigrahavattve 'pi devatānāṃ na kiñcitkarmaṇi virudhyate // 27//



----------------------

FN: darśanāt śrutiprāmāṇyāt /

vaiśvadevaśāstrasya hi nividi kati devā ityupakramya śākalyāya yājñavalkyena trayaścettyuttaram /
nivinnāma śasyamānadevatāsaṃkhyāvācakāni mantrapadāni /

balaṃ yogasiddhim /

'aṇimā mahimā caiva garimā prāptirīśitā /
prākamyaṃ ca vaśitvaṃ ca tatra kāmāvasāyitā' ityaṇimādyāḥ /

ājānasiddhānāṃ janmanaiva prāptiśayānām /

____________________________________________________________________________________________


śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 |

mā nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji /
śabde tu virodhaḥ prasajyeta /
katham /
autpattikaṃ hi śabdasyārthena saṃbandhamāśritya 'anapekṣatvāt' iti vedasya prāmāṇyaṃ sthāpitam /
idānīṃ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasaṃbandhīni havīṃṣi bhuñjīta tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti nityasya śabdasya nityenārthena nitye saṃbandhepratīyamāne yadvaidike śabde prāmāṇyaṃ sthitaṃ tasya virodhaḥ syāditi cet /
nāyamapyasti virodhaḥ /
kasmāt /
ataḥ prabhavāt /
ata eva hi vaidikācchabdādevādikaṃ jagatprabhavati /

nanu janmādyasya yataḥ (bra. 1.1.2) ityatra brahmaprabhavatvaṃ jagato 'vadhāritaṃ, kathamiha śabdaprabhavatvamucyate /
apica yadi nāma vaidikācchabdādasya prabhavo 'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ yāvatā vasavo rudrā ādityā viśvedevā maruta ityeter'thā anityā evotpattimattvāt /
tadanityatve ca tadvācināṃ vaidikānāṃ vasvādiśabdānāmanityatvaṃ kena nivāryate /
prasiddhaṃ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti /
tasmādvirodha eva śabda iti cet /

na /
gavādiśabdārthasaṃbandhanityatvadarśanāt /
nahi gavādivyaktīnāmutpattimattve tadākṛtīnīmapyutpattimattvaṃ syāt /
dravyaguṇakarmaṇāṃ hi vyaktaya evotpadyante nākṛtayaḥ /
ākṛtibhiśca śabdānāṃ saṃbandho na vyaktibhiḥ /
vyaktīnāmānantyātsaṃbandhagrahaṇānupapatteḥ /
vyaktiṣūtpadyamānāsvapyākṛtīnāṃ nityatvācca gavādiśabdeṣu kaścidvirodho dṛśyate /
tathā devādivyaktiprabhavābhyupagame 'pyākṛtinityatvānna kaścidvasvādiśabdeṣu virodha iti draṣṭavyam /
ākṛtiviśeṣastu devādīnāṃ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ /
sthānaviśeṣasaṃbandhanimittāścendrādiśabdāḥ senāpatyādiśabdavat /
tataśca yo yastattatsthānamadhirohati sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati /
nacedaṃ śabdaprabhavatvaṃ brahmaprabhavatvavadupādānakāraṇābhiprāyeṇocyate /
kathaṃ tarhi sthite vācakātmanā nitye śabde nityārthasaṃbandhini śabdavyavahārayogyārthavyaktiniṣpattirataḥ prabhava ityucyate kathaṃ punaravagamyate śabdātprabhavati jagaditi /
pratyakṣānumānābhyām /
pratyakṣaṃ śrutiḥ, prāmāṇyaṃ pratyanapekṣatvāt /
anumānaṃ smṛtiḥ, prāmāṇyaṃ prati sāpekṣatvāt /
te hi śabdapūrvo sṛṣṭiṃ darśayataḥ /
'ete iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṛṃstiraḥ pavitramiti grahānāśava iti stotraṃ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥ' iti śrutiḥ /
tathānyatrāpi 'sa manasā vācaṃ mithunaṃ samabhavat' (bṛ. 1.2.4) ityādinā tatratatra śabdapūrvikā sṛṣṭiḥ śrāvyate /
smṛtirapi- 'anādinidhanā nityā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī divyā yataḥ sarvā pravṛttayaḥ' //
iti /
utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsaṃbhavāt /
tathā 'nāma rūpaṃ ca bhūtānāṃ karmaṇāṃ ca pravartanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ' //
(manu. 1.21) iti /
' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak /
vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame' //
iti ca /
apica cikīrṣitamarthamanutiṣṭhaṃstasya vācakaṃ śabdaṃ pūrvaṃ smṛtvā paścāttamarthamanuṣṭhatīti sarveṣāṃ naḥ pratyakṣametat /
tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṃ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate /
tathāca śrutiḥ - 'sa bhūriti vyāhāratsa bhūmimasṛjata' (tai.brā. 2.2.4.2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati /
kimātmakaṃ punaḥ śabdamabhipretyedaṃ śabdaprabhavatvamucyate /
sphoṭamityāha /
varṇapakṣe hi teṣāmutpannapradhvaṃsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityanupapannaṃ syāt /
utpannadhvaṃsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt /
tathāhi- adṛśyamāno 'pi puruṣaviśeṣo 'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate devadatto 'yamadhīte yajñadatto 'yamadhīte iti /
nacāyaṃ varṇaviṣayo 'nyathātvapratyayo mithyājñānaṃ, bādhakapratyayābhāvāt /
naca varṇebhyor'thāvagatiryuktā /
na hyekaiko varṇor'thaṃ pratyāyayet, vyabhicārāt /
naca varṇasamudāyapratyayo 'sti, kramavattvādvarṇānām /

pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇor'thaṃ pratyāyayiṣyatīti yadyucyeta /
tanna /
saṃbandhagrahaṇāpekṣo hi śabdaḥ svayaṃ pratīyamānor'thaṃ pratyāyayeddhūmādivat /
naca pūrvapūrvavarṇānubhavajanitasaṃskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṃskārāṇām /
kāryapratyāyitaiḥ saṃskāraiḥ sahito 'ntyo varṇorthaṃ pratyāyayiṣyatīti cet /

na /
saṃskārakāryasyāpi smaraṇasya kramavartitvāt /
tasmātsphoṭa eva śabdaḥ /
sa caicaikavarṇapratyayāhitasaṃskārabīje 'ntyavarṇapratyayajanitapari pāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate /
nacāyamekapratyayo varṇaviṣayā smṛtiḥ /
varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ /
tasya ca pratyuccāraṇaṃ pratyabhijñāyamānatvānnityatvam /
bhedapratyayasya varṇaviṣayatvāt /
tasmānnityācchabdasphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṃ jagadabhidheyabhūtaṃ prabhavatīti /
varṇā eva tu na śabdaḥ iti bhagavānupavarṣaḥ.

nanūtpannapradhvaṃsitvaṃ varṇānmuktaṃ, tanna /
ta eveti pratyabhijñānāt /
sādṛśyātpratbhijñānaṃ keśādiṣviveti cet /

na /
pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ /

pratyabhijñānamākṛtinimittamiti cet /

na /
vyaktipratyabhijñānāt /
yadi hi pratyuccāraṇaṃ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeraṃstata ākṛtinimittaṃ pratyabhijñānaṃ syāt /
natvetadasti /
varṇavyaktaya eva hi pratyuccāraṇaṃ pratyabhijñāyante /
dvirgośabda uccārita iti hi pratipattirna tu dvau gośabdāviti /

nanu varṇā apyuccāraṇabhedena bhinnaḥ pratīyante devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam /

atrābhidhīyate- sati varṇaviṣaye niścite pratyabhijñāne saṃyogavibhāgābhivyaṅgyatvādvarṇānāmabhivyañjakavaicitryanimitto 'yaṃ varṇaviṣayo vicitraḥ pratyayo na svarūpanimittaḥ /
apica varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ /
tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam /
tadvaraṃ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ svarūpanimittaṃ ca pratyabhijñānamiti kalpanālāghavam /
eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayo yatpratyabhijñānam /
kathaṃ hyekasminkālaṃ bahūnāmuccārayatāmeka eva sangakāro yugapadanekarūpaḥ syāt /
udāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti /
athavā dhvanikṛto 'yaṃ pratyayabhedo na varṇakṛta ityadoṣaḥ /
kaḥ punarayaṃ dhvanirnāma /
yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati /
pratyāsīdataśca paṭumaṭutvādibhedaṃ varṇeṣvāsañjayati /

tannibandhanāścodāttādayo viśeṣā na varṇasvarūpanibandhanāḥ, varṇānāṃ pratyuccārāṇaṃ pratyabhijñāyamānatvāt /
evañca sati sālambanā udāttādipratyayā bhaviṣyanti /
itaradhā hi varṇānāṃ pratyabhijñāyamānānāṃ nirbhedatvātsaṃyogavibhāgakṛtā udāttādiviśeṣāḥ kalperan /
saṃyogavibhāgānāṃ cāpratyakṣatvācca tadāśrayā viśeṣā varṇeṣvadhyavasituṃ śakyanta ityato nirālambanā evaita udāttādipratyayāḥ syuḥ /
apica naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṃ pratyabhijñāyamānānāṃ bhedo bhavediti /
nahyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati /
nahi vyaktibhedena jātiṃ bhinnāṃ manyante /
varṇebhyaścārthapratīteḥ saṃbhavātsphoṭakalpanānarthikā /
na kalpayāmyahaṃ sphoṭaṃ pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṃskārāyāṃ buddhau jhaṭiti pratyava ūbhāsanāditi cet /

na /
asyā api buddhervarṇaviṣayatvāt /
ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā nārthāntaraviṣayā /
kathametadavagamyate /
yato 'syāmapi buddhau gakārādayo varṇā anuvartante natu dakārādayaḥ /
yadi hyasyā buddhergakārādibhyor'thāntaraṃ sphoṭo viṣayaḥ syāttato dakārādaya iva gakārādayo 'pyasyā buddhervyāvarteran /
natu tathāsti /
tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ /

nanvanekatvādvarṇānāṃ naikabuddhiviṣayatopapadyata ityuktaṃ, tatpratibrūmaḥ - saṃbhavatyanekasyāpyekabuddhiviṣayatvaṃ, paṅ ktirvanaṃ senā daśa śataṃ sahasramityādidarśanāt /
yā tu gaurityeko 'yaṃ śabda iti buddhiḥ, sā bahuṣveva varṇeṣvekārthāvacchedanibandhanaupacārikī vanasenādibuddhivadeva /

atrāha- yadi varṇā eva sāmastyenaikabuddhiviṣayatāmāpadyamānāḥ padaṃ syustato jārā rājā kapiḥ pikaḥ ityādiṣu padaviśeṣapratipattirna syāt /
ta eva hi varṇā itaratra cetaratra ca pratyavabhāsanta iti /
atra vadāmaḥ - satyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅ ktibuddhimārohanti, evaṃ kramānurodhana eva varṇāḥ padabuddhimārokṣyanti /
tatra varṇānāmaviśeṣe 'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate /
vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasaṃbandhāḥ santaḥ svavyavahāro 'pyekaikavarṇagrahaṇānantaraṃ samastapratyavamarśinyāṃ buddhau tādṛśā eva pratyavabhāsamānāstaṃ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā /
sphoṭavādinastu dṛṣṭahāniradṛṣṭakalpanā ca /
varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṃ vyañjayanti sa sphoṭor'thaṃ vyanaktīti garīyasī kalpanā syāt, athāpi nāma pratyuccāraṇamanye 'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvādyā varṇeṣvarthapratipādanaprakriyā racitā sā sāmānyeṣu saṃcārayitavyā /
tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityaviruddham // 28 //



----------------------

FN: autpattikaṃ svābhāvikaṃ /
vasutvādijātivācakācchabdāttajjātīyāṃ cikīrṣitāṃ vyakti buddhāvālikhya tasyāḥ prabhavanaṃ, tadidaṃ tatprabhavatvam /
ākṛtīnāṃ jātīnām /
'ete asṛgramindavastiraḥ pavitramāśavaḥ /
viśvānyabhisaubhagā' iti /
etanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjata /
tatra saṃnihitavācakaitacchabdo devānāṃ karaṇeṣvanugrāhakatvena saṃnihitānāṃ smārakaḥ /
asṛk rudhiraṃ tatpradhānadeharamaṇānmanuṣyāṇāmagraśabdasmārakaḥ /
candrasthānāṃ pitṛṇāminduśabdaḥ smārakaḥ /
pavitraṃ somaṃ svāntavistaraskurvatāṃ grahāṇāṃ tiraḥpavitraśabdaḥ smārakaḥ /
ṛ.(?).ucośnuvatāṃ stotrāṇāmāśuśabdaḥ stotrānantaraṃ prayogaṃ viśatāṃ śastrāṇāṃ viśvaśabdaḥ /
saṃpradāyo guruśiṣyaparaṃparādhyayanam /
saṃsthā avasthāḥ /
varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ /
sphuṭate varṇairvyajyata iti sphoṭo varṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ /
vyabhicārādekasmādvarṇādarthapratītyadarśanāt varṇāntaravaiyarthyapratītyadarśanāccetyarthaḥ /
ekaiketi yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakārādyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāro yasminpratyayini citte ekaṃ gauriti padamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ /
vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktam, bhedadhīvirodhāt /
tālvādideśaiḥkoṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ /
yo 'vatarati sa dhvaniriti śeṣaḥ /
varṇātiriktaḥ śabdaḥ dhvanirityarthaḥ /
pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bhedaḥ /
apratyakṣatvaṃ aśrāvaṇatvam /
yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ /
udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā /
arthāvacchedor'thaṃ niścayaḥ /
pratyavamarśaḥ smṛtiḥ /
vyutpattidaśā vṛddhavyavahāraḥ /
kramādityādiśabdena saṃkhyā gṛhyate /
svasvavyavahāro madhyamavṛddhasya pravṛttyavasthā /
tādṛśatvaṃ vyutpattidaśādṛṣṭakramādyanugṛhītatvam /
dṛṣṭaṃ varṇānāmarthabodhakatvaṃ, adṛṣṭaḥ sphoṭaḥ /

____________________________________________________________________________________________


ata eva ca nityatvam | BBs_1,3.29 |

svatantrasya karturasmaraṇādibhiḥ sthite vedasya nityatve devādivyaktiprabhavābhyupagamena tasya virodhamāśaṅkya 'ataḥ prabhavāt' iti parihṛtyedānīṃ tadeva vedanityatvaṃ sthitaṃ draḍhayati- ata eva ca nityatvamiti /
ata eva niyatākṛterdevāderjagato vedaśabdaprabhavatvādvedaśabde nityatvamapi pratyetavyam /
tathāca mantravarṇaḥ - 'yajñena vācaḥ padavīyamāyāntāmanvavindannṛṣiṣu praviṣṭām (ṛ.sa. 10.71.3) iti sthitāmeva vācamanuvinnāṃ darśayati /
vedavyāsaścaivameva smarati- 'yugānte 'ntarhitānvedānsetihāsānmaharṣayaḥ /
lebhire tapasā pūrvamanujñātāḥ svayaṃbhuvā' iti // 29 //



----------------------

FN: yajñena pūrvasukṛtena karmaṇā vāco vedasya padavīyaṃ mārgayogyatāṃ grahaṇayogyatāṃ āyannāptavantaḥ, tataḥstāṃ vācamṛṣiṣu praviṣṭāṃ vidyamānāṃ anvavindannanulabdhavanto yājñikā itiyāvat /

anuvinānnāmupalabdhām /

pūrvamavāntarakalpādau /

____________________________________________________________________________________________


samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 |

athāpi syāt /
yadi paśvādivyaktivaddevādivyaktayo 'pi saṃtatyaivotpadyerannirudhyeraṃśca tato 'bhidhānābhidheyābhidhātṛvyavahārāvicchedātsaṃbandhanityatvena virodhaḥ śabde parihriyeta /
yadā tu khalu sakalaṃ trailokyaṃ parityaktanāmarūpaṃ nirlepaṃ pralīyate prabhavati cābhinavamiti śrutismṛtivādā vadanti tadā kathamavirodha iti /
tatredamabhidhīyate- samānanāmarūpatvāditi tadāpi saṃsārasyānāditvaṃ tāvadabhyupagantavyam /
pratipādayiṣyati cācāryaḥ saṃsārasyānāditvaṃ - 'upapadyate cāpyupalabhyate' ca (bra. 2.1.36) iti /
anādau ca saṃsāre yathā svāpaprabodhayoḥ pralayaprabhavaśravaṇe 'pi pūrvaprabodhavaduktaprabodhe 'pi vyavahārānna kaścidvirodhaḥ, evaṃ kalpāntaraprabhavapralayayoriti draṣṭavyam /

svāpaprabodhayośca pralayaprabhavau śrūyete- 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadenaṃ vāksarvairnābhiḥ sahāpyeti cakṣuḥ sarvai rūpaiḥ sahāpyeti śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti manaḥ sarvairdhyānaiḥ sahāphayeti sa yadā pratibudhyate yathāgnerjjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathātanaṃ vipratiṣṭante prāṇebhyo devā devebhyo lokāḥ (kau. 3.3) iti /
syādetat /
svāpe puruṣāntaravyavahārāvicchedātsvayaṃ ca suptaprabuddhasya pūrvaprabodhavyavahārānusaṃdhānasaṃbhavādaviruddham /
mahāpralaye tu sarvavyavahārocchedājjanmāntaravyavahāravacca kalpāntaravyavahārasyānusaṃdhātumaśakyatvādvaiṣamyamiti /

naiṣa doṣaḥ /
satyapi sarvavyavahārocchedini mahāpralaye parameśvarānugrahādīśvarāṇāṃ hiraṇyagarbhādīnāṃ kalpāntaravyavahārānusaṃdhānopapatteḥ /
yadyapi prākṛtāḥ prāṇino na janmāntaravyavahāramanusamadadhānā dṛśyanta iti, tathāpi na prākṛtavadīśvarāṇāṃ bhavitavyam /
tathāhi prāṇitvāviśeṣe 'pi manuṣyādistambaparyanteṣu jñānaiśvaryādipratibandhaḥ pareṇa pareṇa bhūyānbhavandṛśyate, tathā manuṣyādistambaparyanteṣu hiraṇyagarbhaparyanteṣu jñānaiśvaryādyabhivyaktirapi pareṇa pareṇa bhūyasī bhavatītyetacchrutismṛtivādeṣvasakṛdanuśrūyamāṇaṃ na śakyaṃ vaditum /
tataścātītakalpānuṣṭhitaprakṛṣṭajñānakarmaṇāmīśvarāṇāṃ hiraṇyagarbhādīnāṃ vartamānakalpādau prādurbhavatāṃ parameśrānugṛhītānāṃ suptapratibuddhatvakalpāntaravyavahārānusaṃdhānopapattiḥ /
tathāca śrutiḥ - 'yo brahmaṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai /
taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye' (śve, 6.18) iti /
smaranti ca śaunakādayaḥ 'madhucchandaḥprabhṛtibhirṛṣibhirdarśitayyo dṛṣṭāḥ' iti /
prativedaṃ caivameva kāṇḍarṣyādayaḥ smaryante /

śrutirapyṛṣijñānapūrvakameva mantreṇānuṣṭhānaṃ darśayati- 'yo havā aviditārṣeyacchandodaivatabrāhmaṇena mantreṇa yajayati vādhyāpayati vā sthāṇuṃ vacrchati gartaṃ vā pratipadyate'' (sarvānu. pari.) ityupakramya tasmādetāni mantre mantre vidyāt' iti /
prāṇināṃ ca sukhaprāptaye dharmo vidhīyate /
duḥkhaparihārāya cādharmaḥ pratiṣidhyate /
dṛṣṭānuśravikasukhaduḥkhaviṣayau ca rāgadveṣau bhavato na vilakṣaṇaviṣayāvityato dharmādharmaphalabhūtottarā sṛṣṭirniṣpadyamānā pūrvasṛṣṭisadṛśyeva niṣpadyate /
smṛtiśca bhavati- 'teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate' //
iti /
pralīyamānamapi cedaṃ jagacchaktyaśeṣameva pralīyate /
śaktimūlameva ca prabhavati /
itarathākasmikatvaprasaṃṅāt /
nacānekākārāḥ śaktayaḥ śakyāḥ kalpayitum /
tataśca vicchidya vicchidyāpyudbhavatāṃ bhūrādilokapravāhāṇāṃ, devatiryaṅmanuṣyalakṣaṇānāṃ ca prāṇinikāyapravāhāṇāṃ, varṇāśramadharmaphalavyavasthānāṃ cānādau saṃsāre niyatatvamindriyaviṣayasaṃbandhaniyatatvavatpratyetavyam /
nahīndriyaviṣayasaṃbandhādervyavahārasya pratisargamanyathātvaṃ ṣaṣṭhendriyaviṣayakalpaṃ śakyamutprekṣitum /
ataśca sarvakalpānāṃ tulyavyavahāratvātkalpāntavyavahārānusaṃdhānakṣamatvācceśvarāṇāṃ samānanāmarūpā eva pratisargaṃ viśeṣāḥ prādurbhavanti /
samānanāmarūpatvāccāvṛttāvapi mahāsargamahāpralayakṣaṇāyāṃ jagato 'bhyupagamyamānāyāṃ na kaścicchabdaprāmāṇyādivirodhaḥ /
samānanāmarūpatāṃ ca śrutismṛtī darśayataḥ - 'sūryācandramasau dhātā yathāpūrvamakalpayat /
divaṃ ca pṛthivī cāntarikṣamatho svaḥ' (ṛ.saṃ. 10. 190.3) iti /
yathā pūrvasminkalpe sūryācandramaḥprabhṛti jagatkḷptaṃ tathāsminnapi kalpe parameśvaro 'kalpayadityarthaḥ /
tathā 'agnirvā akāmayata annādo devānāṃsyāmiti /
sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṃ niravapat' (tai.brā. 3.1.4.1) iti nakṣatreṣṭividhau yo 'gnirniravapadyasmai vāgnaye niravapattayoḥ samānanāmarūpatāṃ darśayatītyevañjātīyakā śrutirihodāhartavyā /
smṛtirapi- 'ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
yathābhimānino 'tītāstulyaste sāṃpratairiha /
devā devairatātairhi rūpairnāmabhireva ca //
' ityevajātīyakā draṣṭavyā // 30 //



----------------------

FN: abhidhātṛśabdenādhyāpakādhyetārāvuktau /

tadāpi mahāpralayamahāsargāṅgīkāre 'pīti yāvat /

yadepyupakramādathaśabdaḥ tadetyarthaḥ /
prāṇaḥ paramātmā tatra jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ /

tasmāt prāṇātmanaḥ, āyatanaṃ golakam /

itiśabdo yadyapītyanena saṃbadhyate /

'hiraṇyagarbhaḥ samavartate'tyādayaḥ śrutivādāḥ, 'jñānamapratimaṃ yasye'tyādayaḥ smṛtivādāḥ /

prahiṇoti gamayati tasya buddhau vedanāvirbhāvayati /

ṛgvedo daśamaṇḍalātmakaḥ maṇḍalānāṃ daśatayamātrāstīti tatra bhavā ṛco dāśatayyaḥ /

arṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatagnyādi, brāhmaṇaṃ viniyogaḥ etānyaviditāni yasminmantre, sthāṇuṃ sthāvaraṃ, gartaṃ narakam /

teṣāṃ prāṇināṃ madhye /
tānyeva tajjātīyānyeva /

ṣaṣṭhendriyaṃ manaḥ 'manaḥṣaṣṭhānīndriyāṇī'ti smṛteḥ /

nakṣatrabahutvādbahuvacanam kṛttikādevāyāgnaye, aṣṭasu kapāleṣu pacanīyaṃ havirniruptavān /

deveṣviti viṣayasaptamī /
śarvaryante pralayānte /
ṛturliṅgāni navapallavādīni /
paryaye ghaṭīyantravadāvṛttau /

bhāvāḥ padārthāḥ /

____________________________________________________________________________________________


madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 |

iha devādīnāmapi brahmavidyāyāmastyadhikāra iti yatpratijñātaṃ tatparyāvartyate /
devādīnāmanadhikāraṃ jaiminirācāryo manyante /
kasmāt /
madhvādiṣvasaṃbhavāt /
brahmavidyāyāmadhikārābhyupagame hi vidyātvāviśeṣānmadhvādividyāsvapyadhikāro 'bhyupagamyeta /
nacaivaṃ saṃbhavati /
katham /
'asau vā ādityo devamadhu' (chā. 3.1.1) ityatra manuṣyā ādityaṃ madhvadhyāsenopasīran /
devādiṣu hyupāsakeṣyabhyupagamyamāneṣvādityaḥ kamanyamādityamupāsīta /
punaścādityavyapāśrayāṇi pañca rohitādīnyamṛtānyupakramya vasavo rudrā ādityā marutaḥ sādhyāśca pañca devagaṇāḥ krameṇa tattatamṛtamupajīvantītyupadiśya 'sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati' ityādinā vasvādyupajīvyānyamṛtāni vijānatāṃ vasvādimahimaprāptiṃ darśayati /
vasvādayastu kānanyānvasvādīnamṛtopajīvino vijānīyuḥ /
kaṃ vānyaṃ vasvādimahimānaṃ prepseyuḥ /
'tathā agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ' (chā. 3.18.2), 'vāyurvāva saṃvargaḥ'' (chā. 4.3.1) 'ādityo brahmetyādeśaḥ' (chā. 3.11.1) ityādiṣu devatātmopāsaneṣu na teṣāmeva devatātmānamadhikāraḥ saṃbhavati /
tathā 'imāveva gotamabharadvājā vayameva gotamo 'yaṃ bharadvājaḥ' (bṛ. 2.2.4) ityādiṣvipyṛṣisaṃbandheṣūpāsaneṣu na teṣāmevarṣīṇāmadhikāraḥ saṃbhavati // 31 //



kutaśca devādīnāmadhikāraḥ -

----------------------

FN: pañceti caturvedokarmāṇi praṇavaścati pañca kusumāni tebhyaḥ somājyādidravyāṇi hutāni rohitādīni lohitaṃ, śuklaṃ, kṛṣṇaṃ, paraṃ kṛṣṇaṃ, madhye kṣobhata iva, ityuktāni pañca rohitādīnyamṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntapañcadigavasthitābhirādityaraśmināḍībhirmadhvaṣūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirupajīvyānīti dhyāyanto vasvādiprāptiruktetyarthaḥ /

____________________________________________________________________________________________


jyotiṣi bhāvāc ca | BBs_1,3.32 |

yadidaṃ jyotirmaṇḍalaṃ dyusthānamahorātrābhyāṃ bambhramajjagadavabhāsayati tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante /
lokaprasiddharvākyaśeṣaprasiddheśca /
naca jyotirmaṇḍalasya hṛdayādinā vigraheṣu cetanayārthitvādinā vā yogo 'vagantuṃ śakyate mṛtādivadacetanatvāvagamāt /
etenāgnyādayo vyākhyātāḥ /
syādetat /
mantrārthavādetihāsapurāṇalokebhyo devādānāṃ vigrahavattvādyavagamādayamadoṣa iti /

netyucyate /
nahi tāvalloko nāma kiñcitsvatantraṃ pramāṇamasti /
pratyakṣādibhya eva hyavicāritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddhyanartho lokātprasidhyatītyucyate /
nacātra pratyakṣādīnāmanyatamaṃ pramāṇamasti /
itihāsapurāṇamapi pauruṣeyatvātpramāṇāntaramūlamākāṅkṣati /
arthavādā api vidhinaikavākyatvātstutyarthāḥ santo na pārthagarthyena devādīnāṃ vigrahādisadbhāve kāraṇabhāvaṃ pratipadyante /
mantrā api śrutyādiviniyuktāḥ prayogasamavāyino 'bhidhānārthā na kasyacidarthasya pramāṇamityācakṣate /
tasmādabhāvo devādīnāmadhikārasya // 32 //


----------------------

FN: 'vajrahastaḥ purandaraḥ' ityādayo mantrāḥ 'so 'rodīt' ityādayor'thavādāḥ, 'iṣṭānbhogānhi vo devā' ityādītihāsapurāṇāni, loke 'pi yamaṃ daṇḍahastaṃ, indraṃ vajrahastaṃ, likhantīti vigrahādipañcakasadbhāvādanadhikāradoṣo nāstītyarthaḥ /
'vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā /
phalapradānamityetatpañcakam vigrahādikam' iti /

____________________________________________________________________________________________


bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |

tuśabdaḥ pūrvapakṣaṃ vyavartayati /
bādarāyaṇastvācāryo bhāvamadhikārasya devādīnāmapi manyante /
yadyapi madhvādividyāsu devatādivyāmiśrāsvāsaṃbhavo 'dhikārasya tathāpyasti hi śuddhāyāṃ brahmavidyāyāṃ saṃbhavaḥ /
arthitvasāmarthyapratiṣedhādyapekṣatvādadhikārasya /
naca kvacidasaṃbhava ityetāvatā yatra saṃbhavastatrāpyadhikāro 'podyeta /
manuṣyāṇāmapi na sarveṣāṃ brāhmaṇādīnāṃ sarveṣu rājasūyādiṣvadhikāraḥ saṃbhavati /
tatra yo nyāyaḥ so 'trāpi bhaviṣyati /
brahmavidyāṃ ca prakṛtya bhavati darśanaṃ śrautaṃ devādyadhikārasya sūcakam- 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti /
'te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmān' iti /
'indro ha vai devānāmabhipravrāja virocana'surāṇām' (chā. 8.7.2) ityādi ca /
samārtamapi gandharvayājñavalkyasaṃvādādi /
yadapyuktaṃ jyotiṣi bhāvācceti /
atra brūmaḥ jyotirādiviṣayā api ādityādayo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṃ taṃ taṃ devatātmānaṃ samarpayanti, mantrārthavādādiṣu tathā vyavahārāt /
asti hyaiśvaryayogāddevatānāṃ jyotirādyātmabhiścāvasthātuṃ yatheṣṭaṃ ca taṃ taṃ vigrahaṃ grahītuṃ sāmarthyam /
tathāhi śrūyate subrahmaṇyārthavāde- medhātithermeṣeti /
'medhātithiṃ ha kāṇvāyanamindro meṣo bhūtvā jahāra' (ṣaḍviṃśa. brā. 1.1) iti /
smaryate ca- 'ādityaḥ puruṣo bhūtvā kuntīmupajagāma ha' iti /
mṛdādiṣvapi cetanā adhiṣṭhitāro 'bhyupagamyante- mṛdabravīdāpobruvannityādidarśanāt /
jyotirādestu bhūtadhātorādityādiṣvacetanatvamabhyupagamyate /
cetanāstvadhiṣṭhitāro devatātmano mantrārthavādādivyavahārādityuktam /
yadapyuktaṃ mantrārthavādayoranyāyārthatvānna devatāvigrahādiprakāśanasāmarthyamiti /
atra brūmaḥ - pratyayāpratyayau hi sadbhāvāsadbhāvayoḥ kāraṇaṃ, nānyarthatvamananyārthatvaṃ vā /
tathāhyanyārthamapi prasthitaḥ pathi patitaṃ tṛṇaparṇādyastītyeva pratipadyate /
atrāha- viṣama upanyāsaḥ /
tatra hi tṛṇaparṇādiviṣayaṃ pratyakṣaṃ pravṛttamasti yena tadastitvaṃ pratipadyate /
atra punarvidhyuddeśaikavākyabhāvena stutyarther'thavādena pārthagarthyena vṛttāntaviṣayā pravṛttiḥ śakyādhyavasātum /
nahi 'na surāṃ pibet' iti nañvati vākye padatrayasaṃbandhātsurāpānapratiṣedha evaikor'tho 'vagamyate /
na punaḥ surāṃ pibediti padadvayasaṃbandhātsurāpānavidhirapīti /
atrocyate- viṣama upanyāsaḥ /
yuktaṃ yatsurāpānapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇam /
vidhyuddeśārthavādayostvarthavādasthāni padāni pṛthaganvayavṛttāntaviṣayaṃ pratipadyānantaraṃ kaimarthyavaśena kāmaṃ vidheḥ stāvakatvaṃ pratipadyante /
yathāhi- 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' ityatra vidhyuddeśavartināṃ vāyavyādipadānāṃ vidhinā saṃbandhaḥ, naivaṃ 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati' ityeṣāmarthavādagatānāṃ padānām /
nahi bhavati vāyurvā ālabheteti kṣepiṣṭhā devatā vā ālabhetetyādi /
vāyusvabhāvasaṃkīrtanena tvavāntaramanvayaṃ pratipadyaivaṃ viśiṣṭadaivatyamidaṃ karmeti vidhiṃ stuvanti /
tadyatra so 'vāntaravākyārthaḥ pramāṇāntaragocaro bhavati tatra tadanuvādenarthavādaḥ pravartate /
yatra pramāṇāntaraviruddhastatra guṇavādena /
yatra tu tadubhayaṃ nāsti tatra kiṃ pramāṇāntarābhāvādguṇavādaḥ syādāhosvitpramāṇāntarāvirodhādvidyamānavāda iti pratītiśaraṇairvidyamānavāda āśrayaṇīyo na guṇavādaḥ /
etena mantro vyākhyātaḥ /
apica vidhibhirevendrādidaivatyāni havīṃṣi codayadbhirapekṣitamindrādīnāṃ svarūpam /
nahi svarūparahitā indrādayaścetasyāropayituṃ śakyante /
naca cetasyanārūḍhāyai tasyai tasyai devatāyai haviḥ pradātuṃ śakyate /
śrāvayati ca- 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan' (ai.brā. 3.8.1) iti /
naca śabdamātramarthasvarūpaṃ saṃbhavati, śabdārthayorbhedāt /
tatra yādṛśaṃ mantrārthavādayorindrādīnāṃ svarūpamavagataṃ na tattādṛśaṃ śabdapramāṇakena pratyākhyatuṃ yuktam /
itihāsapurāṇamapi vyākhyātena mārgeṇa saṃbhavanmantrārthavādamūlatvātprabhavati devatāvigrahādi sādhayitim /
pratyakṣādimūlamapi saṃbhavati /
bhavati hyasmākamapratyakṣamapi cirantanānāṃ pratyakṣam /
tathāca vyāsādayo devādibhiḥ pratyakṣaṃ vyavaharantīti smaryate /
yastu brūyādidānīntanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṃ sāmarthyamiti sa jagadvaicitryaṃ pratiṣedhet /
idānīmiva ca nānyadapi sārvabhaumaḥ kṣatriyo 'stīti brūyāt /
tataśca rājasūyādicodanoparundhyāt /
idānīmiva ca kālāntare 'pyavyavasthitaprāyānvarṇāśramadharmānpratijānīta /
tataśca vyavasthāvidhāyi śāstramanarthakaṃ syāt /
tasmāddharmotkarṣavaśāccirantanā devādibhiḥ pratyakṣaṃ vyavajahnuriti śliṣyate /
apica smaranti- 'svādhyāyādiṣṭadevatāsaṃprayogaḥ' (yo.sū. 2.44) ityādi /
yogo 'pyaṇimādyaiśvaryarprāptiphalaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum /
śrutiśca yogamāhātmyaṃ prakhyāpayati- 'pṛthivyaptejo 'nilakhe samutthite pañcātmake yogaguṇe pravṛtte /
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram'' (śvaṃ. 2.12) iti /
ṛṣīṇāmapi mantrabrāhmaṇadarśināṃ sāmarthyaṃ nāsmadīyena sāmarthyenopamātuṃ yuktam /
tasmātsamūlamitihāsapurāṇam /
lokaprasiddhirapi na sati saṃbhave nirālambanādhyavasātuṃ yuktā /
tasmādupapanno mantrādibhyo devādīnāṃ vigrahavattvādyavagamaḥ /
tataścārthitvādisaṃbhavādupapanno devādīnāmapi brahmavidyāyāmadhikāraḥ /
kramamuktidarśanānyapyevamevopapadyante // 33 //



----------------------

FN: yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetetyanvayaḥ /

tadbrahma yo devānāṃ madhye pratyaktvenābudhyata /

ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante /

vidhyuddeśo vidhivākyaṃ tadekavākyatayā /

vṛttānto bhūtārthaḥ /

śliṣyate yujyate /

mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ /

____________________________________________________________________________________________

apaśūdrādhikaraṇam / sū. 34-38

śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 |

yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktastathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṃ nivartayitumidamadhikaraṇamārabhyate /
tatra śūdrasyāpyadhikāraḥ syādasti tāvatprāptam /
arthitvasāmarthyayoḥ saṃbhavāt /
'tasmācchūdroyajñe 'navakḷptaḥ' (tai.saṃ. 8.1.1.6) itivat 'śūdro vidyāyāmanavakḷptaḥ' iti ca niṣedhāśravaṇāt /
yacca karmasvanadhikārakāraṇaṃ śūdrasyānagnitvaṃ na tadvidyāsvavikārasyāpavādakaṃ liṅgam /
nahyāhavanīyādirahitena vidyā vedituṃ na śakyate /
bhavati ca liṅgaṃ śūdrādhikārasyopoddhalakam /
saṃvargavidyāyāṃ hi jānaśrutiṃ pautrāyaṇaṃ śuśrūṣuṃ śūdraśabdena parāmṛśati- 'aha hāretvā śūdra tavaiva saha gobhirastu' (chāṃ 4.2.3) iti /
viduraprabhṛtayaśca śūdrayoniprabhavā api viśiṣṭavijñānasaṃpannāḥ smaryante /
tasmādadhikriyate śūdro vidyāsviti /

evaṃ prāpte brūmaḥ - na śūdrasyādhikāraḥ, vedādhyayanābhāvāt /
adhītavedo hi viditavedārtho vedārtheṣvadhikriyate /
naca śūdrasya vedādhyayanamasti, upanayanapūrvakatvādvedādhyayanasya /
upanayanasya ca varṇatrayaviṣayatvāt /
yattvarthitvaṃ na tadasati sāmarthye 'dhikārakāraṇaṃ bhavati /
sāmarthyamapi na lokikaṃ kevalamadhikārakāraṇaṃ bhavati /
śāstrīyer'the śāstrīyasya sāmarthyasyāpekṣitatvāt /
śāstrīyasya ca sāmarthyasyādhyayananirākaraṇena nirākṛtatvāt /
yaccedaṃ 'śūdro yajñe 'navakḷptaḥ' iti tannyāyapūrvakatvādvidyāyāmapyanavakḷptatvaṃ dyotayati, nyāyasya sādhāraṇatvāt /
yatpunaḥ saṃvargavidyāyāṃ śūdraśabdaśravaṇaṃ liṅgaṃ manyase, na talliṅgaṃ nyāyābhāvāt /
nyāyokte hi liṅgadarśanaṃ dyotakaṃ bhavati /
nacātra nyāyo 'sti /
kāmaṃ cāyaṃ śūdraśabdaḥ saṃvargavidyāyāmevaikasyāṃ śūdramadhikuryāt, tadviṣayatvāt, na sarvāsu vidyāsu /
arthavādasthāttu na kvacidapyayaṃ śūdramadhikartumutsahate /
śakyate cāyaṃ śūdraśabdo 'dhikṛtavaṣayo yojayitum /
kathamityucyate- 'kambara enametatsantaṃ sayugvānamiva raikvamāttha'' (chā. 4.1.3) ityasmāddhaṃsavākyādātmano 'nādaraṃ śrutavato jānaśruteḥ pautrāyaṇasya śugutpede, tāmṛṣīraikvaḥ śūdraśabdenānena sūcayaṃbabhūvātmanaḥ parokṣajñatākhyāpanāyeti gamyate /
jātiśūdrasyānadhikārāt /

kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti /

ucyate- tadādravaṇāt /
śucamabhidudrāva, śucā vābhidudruve, śucā vā raikvamabhidudrāveti śūdraḥ /
avayavārthasaṃbhavādrūḍhārthasya cāsaṃbhavāt /
dṛśyate cāyamartho 'syāmākhyāyikāyām // 34 //



----------------------

FN: anavakḷpto 'samarthaḥ tasmādanagnitvāt /

aheti nipātaḥ khedārthaḥ /
hāreṇa niṣkeṇa itvāgantā ratho hāretvā saca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhyasthyānupayogineti bhāvaḥ /

yajñetyupalakṣaṇaṃ vidyāyāmanavakḷpta ityasya /

'niṣādasthapatiṃ yājayet' iti niṣādasthapatiścodyate, śūdraḥ saṃvargavidyāyām /

kaṃ u are iti padacchedaḥ /
u śabdopyarthaḥ /
yugvā gantrī śakaṭī tathā saha sthitaṃ raikvamivaitadvacanamāttha /

____________________________________________________________________________________________

kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 |

itaśca na jātiśūdro jānaśrutiḥ /
yatkāraṇaṃ prakaraṇanirūpaṇena kṣatriyatvamasyottaratra caitrarathenābhipratāriṇā kṣatriyeṇa samabhivyāhārādgamyate /
uttaratra hi saṃvargavidyāvākyaśeṣe caitrarathirabhipratārī kṣatriyaḥ saṃkīrtyate- ' atha ha śaunakaṃ ca kapoyamabhipratāraṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī vibhikṣe' (chā. 4.3.5) iti /
caitrarathitvaṃ cābhipratāriṇaḥ kāpeyayogādavagantavyam /
kāpeyayogo hi citrarathasyāvagataḥ 'etena vai citrarathaṃ kāpeyā ayājayan' (tāṇḍa.brā. 20.12.5) iti /
samānānvayānāṃ ca prāyeṇa samānānvayā yājakā bhavanti /
'tasmāccaitrarathirnāmakaḥ kṣatrapatirajāyata' iti ca kṣatrapatitvāvagamātkṣatriyatvamasyāvagantavyam /
tena kṣatriyeṇābhipratāriṇā saha samānāyāṃ vidyayāyāṃ saṃkīrtanaṃ jānaśruterapi kṣatriyatvaṃ sūcayati /
samānānāmeva hi prāyeṇa samabhivyāhārā bhavanti /
kṣattṛpreṣaṇādyaiśvaryayogācca jānaśruteḥ kṣatriyatvāvagatiḥ /
ato na śūdrasyādhikāraḥ // 35 //



----------------------

FN: saṃvargavidyāvidhyanantaramarthavādārambhārtho 'thābdaḥ /
ha śabdo vṛttāntāvadyotī /
śunakaputraṃ kapigotraṃ purohitamabhipratārināmakam /

kṣattā sūtastasya raikvānveṣaṇāya preṣaṇam /

____________________________________________________________________________________________


saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |

itaśca na śūdrasyādhikāraḥ, yadvidyāpradeśeṣūpanayanādayaḥ saṃskārāḥ parāmṛśyante- 'taṃ hopaninye' (śa.brā. 11.5.3.13) /
' adhīhi bhagava iti hopasasāda' (chā. 7.1.1) ' brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ' (pra. 1.1) iti ca /
' tānhānupanīyaiva' (chā. 5.11.7) ityapi pradarśitaivopanayanaprāptirbhavati /
śūdrasya saṃskārābhāvo 'bhilapyate, 'śūdraścaturtho varṇa ekajātiḥ' (manu. 10.4)

ityekajātitvasmaraṇāt /
'na śūdro pātakaṃ kiñcinna ca saṃskāramarhati' (manu. 10.12.6) ityādibhiśca // 36 //



----------------------

FN: adhīhi upadiśeti yāvat /

brahmaparā vedapāragāḥ /
paraṃ nirguṇaṃ brahma /
upāsannā upāgatāḥ /

anupanīyaiveti hīnavarṇenottamavarṇā anupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ /

ekajātiranupanītaḥ /

____________________________________________________________________________________________


tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

itaśca na śūdrasyādhikāraḥ /
yatsatyavacanena śūdratvābhāve nirdhārite jābālaṃ gautama upanetumanuśāsituṃ ca pravavṛte 'naitadbrāhmaṇo vivaktumarhati samidhaṃ somyāharopa tvā neṣye na satyādagāḥ' (chā. 4.4.5) iti śrutiliṅgāt // 37 //



----------------------

FN: nāhaṃ gotraṃ vedmi na mātā vetti parantu tathoktam upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhītyanena satyavacanena /

____________________________________________________________________________________________


śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 |

itaśca na śūdrasyādhikāraḥ /
yadasya smṛteḥ śravaṇādhyayanārthapratiṣedho bhavati /
vedaśravaṇapratiṣedho vedādhyayanapratiṣedhastadarthajñānānuṣṭhānayośca pratiṣedhaḥ śūdrasya smaryate /
śravaṇapratiṣedhastāvat 'athāsya vedamupaśṛṇvatastrapujatubhyāṃ śrotrapratipūraṇam' iti /
'padyu ha vā etacchmaśānaṃ yacchūdrastasmācchūdrasamīpe nādhyetavyam' iti ca /
ata evādhyayanapratiṣedhaḥ /
yasya hi samīpe 'pi nādhyetavyaṃ bhavati sa kathamaśrutamadhīyīta /
bhavati ca vedoccāraṇe jihvācchedo dhāraṇe śarīrabheda iti /
ata eva cārthādarthajñānānuṣṭhānayoḥ pratiṣedho bhavati 'na śūdrasya matiṃ dadyāt' iti, 'dvijātīnāmadhyayanamijyā dānam' iti ca /
yeṣāṃ punaḥ pūrvakṛtasaṃskāravaśādviduradharmavyādhaprabhṛtīnāṃ jñānotpattisteṣāṃ na śakyate phalaprāptiḥ pratiṣeddhuṃ, jñānasyaikāntikaphalatvāt /
'śrāvayeccaturo varṇān' iti cetihāsapurāṇādhigame cāturvarṇyasyādhikārasmaraṇāt /
vedapūrvakastu nāstyadhikāraḥ śūdrāṇāmiti sthitam // 38//



----------------------

FN: trapujatubhyāṃ saṃtāpadrutābhyāṃ sīsalākṣābhyām /

padyu pādayuktaṃ /
saṃcārasamarthamiti yāvat /

matirvedārthajñānam /

____________________________________________________________________________________________

10 kampanādhikaraṇam / sū. 39

kampanāt | BBs_1,3.39 |

avasitaḥ prāsaṅgiko 'dhikāravicāraḥ /
prakṛtāmevedānīṃ vākyārthavicāraṇāṃ pravartayiṣyāmaḥ /
'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam /
mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti' (kā. 2.6.2) iti /
etadvākyaṃ 'ejṛ kampane' iti dhātvarthānugamāllakṣitam /
asminvākye sarvamidaṃ jagatprāṇāśrayaṃ spandate, mahacca kiñcidbhayakāraṇaṃ vajraśabditamudyataṃ, tadvijñānāccāmṛtatvaprāptiriti śrūyate /
tatra ko 'sau prāṇaḥ kiṃ tadbhayānakaṃ vajramityapratipattervicāre kriyamāṇe prāptaṃ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti /
prasiddhereva cāśanirvajraṃ syāt /
vāyoścedaṃ māhātmyaṃ saṃkīrtyate /
katham /
sarvamidaṃ jagatpañcavṛttau vāyau prāṇaśabdite pratiṣṭhāyaijati /
vāyunimittameva ca mahadbhayānakaṃ vajramudyamyate /
vāyau hi parjanyabhāvena vivartamāne vidyutstanayitruvṛṣṭyaśanayo vivartanta ityācakṣate /
vāyuvijñānādeva cedamamṛtatvam /
tathāhi śrutyantaram- 'vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda' iti /

tasmādvāyurayamiha pratipattavya iti /
evaṃ prāpte brūmaḥ- brahmaivedamiha pratipattavyam /
kutaḥ /
pūrvottarālocanāt /
pūrvottarayorhi granthabhāgayorbrahmaivanirdiśyamānamupalabhāmahe /
ihaiva kathamakasmādantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahi /
pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma nirdiṣṭaṃ, tadevehāpi saṃnidhānāt jagatsarvaṃ prāṇa ejatīti ca lokāśrayavattvapratyabhijñānānnirdiṣṭamiti gamyate /
prāṇaśabdo 'pyayaṃ prayuktaḥ, 'prāṇasya prāṇam' (bṛ. 4.4.18) iti darśanāt /
ejayitṛtvamapīdaṃ paramātmana evopapadyate na vāyumātrasya /
tathācoktam- 'na prāṇena nāpānena martyo jīvati kaścana /
itareṇa tu jīvanti yasminnetāvupāśritau' (kā. 2.5.5) iti /
uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ /
bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva nirdekṣyate na vāyuḥ /
savāyukasya jagato bhayahetutvābhidhānāt /
tadevehāpi saṃnidhānānmahadbhayaṃ, vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate /
vajraśabdo 'pyayaṃ bhayahetutvasāmānyātprayuktaḥ /
yathāhi vajramudyataṃ mamaiva śirasi nipatedyadyahamasya śāsanaṃ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartata evamidamagnivāyusūryādikaṃ jagadasmādeva brahmaṇo bibhyanniyamena svavyāpāre pravartata iti bhayānakaṃ vajropamitaṃ brahma /
tathāca brahmaviṣayaṃ śrutyantaram- 'bhīṣāsmādvātaḥ pavate /
bhīṣodeti sūryaḥ /
bhīṣāsmādagniścendraśca /
mṛtyurdhāvati pañcamaḥ' (tai. 8.1) iti /
amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate /
brahmajñānāddhyamṛtatvaprāptiḥ /
'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti mantravarṇāt /

yattu vāyuvijñānātkvacidamṛtatvamabhihitaṃ tadāpekṣikam /
tatraiva prakaṇāntarakaraṇena paramātmānamabhidhāya 'anto 'nyadārtam' (bṛ. 3.4) iti vāyvāderārtatvābhidhānāt /
prakaraṇādapyatra paramātmaniścayaḥ /
anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada (kā. 1.2.14) iti paramātmanaḥ pṛṣṭatvāt // 39 //



----------------------

FN: bhīṣā bhītyā /
asmādbrahmaṇo nimittāditi yāvat /
pañcānāṃ grahaṇaṃ brahmādistambāntacarācaropalakṣaṇārtham /

'apapunarmṛtyuṃ jayati' iti śrutyā hyapamṛtyorvijaya ukto na tu paramamṛtyuvijaya ityāpekṣikatvam /

____________________________________________________________________________________________


11 jyotiradhikaraṇam / sū. 40

jyotir darśanāt | BBs_1,3.40 |

'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti śrūyate /
tatra saṃśayyate, kiṃ jyotiḥśabdaṃ cakṣurviṣayatamopahaṃ tejaḥ kiṃvā paraṃ brahmeti /
kiṃ tāvatprāptam /
prasiddhameva tejo jyotiḥśabdamiti /
kutaḥ /
tatra jyotiḥśabdasya rūḍhatvāt /
'jyotiḥścaraṇābhidhānāt' (bra.sū /
1.1.24) ityatra hi prakaraṇājyotiḥśabdaḥ svārthaṃ parityajya brahmaṇi vartate /
naceha tadvatkiñcitsvārthaparityāge kāraṇaṃ dṛśyate /
tathāca nāḍīkhaṇḍe- 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti mumukṣorādityaprāptirabhihitā /
tasmātprasiddhameva tejo jyotiḥśabdamiti /
evaṃ prāpte brūmaḥ - parameva brahma jyotiḥśabdam /
kasmāt /
darśanāt /
tasya hīha prakaraṇe vaktavyatvenānuvṛttirdṛśyate, ' ya ātmāpahatapāpmā' (chā. 8.7.1) ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanveṣṭavyatvena vijijñāsitavyatvena ca pratijñānāt /
'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti cānusaṃdhānāt /
'aśarīraṃ vāvasantaṃ na priyāpriye spṛśataḥ'(chā. 8.12.1) iti cāśarīratāyai jyotiḥsaṃpatterasyābhidhānāt /
brahmabhāvāccānyatrāśarīratānupapatteḥ 'paraṃ jyotiḥ' 'sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca viśeṣaṇāt /
yattūktaṃ mumukṣorādityaprāptirabhihiteti /
nāsāvātyantiko mokṣo gatyutkrāntisaṃbandhāt /
nahyātyantike mokṣe gatyutkrāntī sta iti vakṣyāmaḥ // 40 //



----------------------

FN: 'atha yā etā hṛdayasya nāḍyaḥ' ityādi nāḍīkhaṇḍaḥ /
tatrādityagrahānurodhena mumukṣostatprāptirabhihiteti saṃbandhaḥ /

____________________________________________________________________________________________


12 arthāntaratvavyapadeśādhikaraṇam / sū. 41

ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 |

'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14.1) iti śrūyate /
tatkimākāśasabdaṃ paraṃ brahma kiṃvā prasiddhameva bhūtākāśamiti vicāre bhūtaparigraho yuktaḥ /
ākāśaśabdasya tasminrūḍhatvāt, nāmarūpanirvahaṇasya cāvakāśādānadvāreṇa tasminyojayituṃ śakyatvāt, sraṣṭṛtvādeśca spaṣṭasya brahmaliṅgasyāśravaṇāditi /
evaṃ prāpta idamucyate- parameva brahmehākāśaśabdaṃ bhavitumarhati /
kasmāt /
arthāntaratvādivyapadeśāt /
'te yadantarā tadbrahma' iti hi nāmarūpābhyāmarthāntarabhūtamākāśaṃ vyapadiśati /
naca brahmaṇo 'nyannāmarūpābhyāmarthāntaraṃ saṃbhavati' sarvasya vikārajātasya nāmarūpābhyāmeva vyākṛtatvāt /
nāmarūpayorapi nirvahaṇaṃ niraṅ kuśaṃ na brahmaṇo 'nyatra saṃbhavati /
'anena jīvenātmanānupraviśyanāmarūpe vyākaravāṇi' (chā. 6.3.2) ityādibrahmakartṛtvaśravaṇāt /

nanu jīvasyāpi pratyakṣaṃ nāmarūpaviṣayaṃ nirvoḍhutvamasti /

bāḍhamasti /
abhedastviha vivakṣitaḥ /
nāmarūpanirvahaṇābhidhānādeva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṃ bhavati /
'tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14) iti ca brahmavādasya liṅgāni /
'ākāśastalliṅgāt' (bra. 1.1.22) ityasyaivāyaṃ prapañcaḥ // 41 //



----------------------

FN: nāmarūpe śabdāthā tadantaḥpātinastadbhinnatvaṃ tatkartṛtvaṃ cāyuktamityarthaḥ /

____________________________________________________________________________________________


13 suṣuptyutkrāntyadhikaraṇam / sū. 42-43

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |

vyapadeśādityanuvartate /
bṛhadāraṇyake ṣaṣṭe prapāṭhake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ /
tatkiṃ saṃsārisvarūpamātrānvākhyānaparaṃ vākyamutāsaṃsārisvarūpapratipādanaparamiti saṃśayaḥ /
kiṃ tāvatprāptam /
saṃsārisvarūpamātraviṣayameveti /
kutaḥ /
upakramopasaṃhārābhyām /
upakrame 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti śārīraliṅgāt /
upasaṃhāre ca sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti tadaparityāgāt, madhye 'pi buddhāntādyavasthopanyāsena tasyaiva prapañcanāditi /
evaṃ prāpte brūmaḥ - parameśvaropadeśaparamevedaṃ vākyaṃ na śārīramātrānvākhyānaparam /
kasmāt /
suṣuptāvutkrāntau ca śarīrādbhedena parameśvarasya vyapadeśāt /
suṣuptau tāvat 'ayaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti śārīrādbhedena parameśvaraṃ vyapadiśati /
tatra puruṣaḥ śārīraḥ syāttasya veditṛtvāt /
bāhyābhyantaravedanaprasaṅge sati tatpratiṣedhasaṃbhavāt /
prājñaḥ parameśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyogāt /
tathotkrāntāvapi 'ayaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti' (bṛ. 4.3.35) iti jīvādbhedena parameśvaraṃ vyapadiśati /
tatrāpi śārīro jīvaḥ syāccharīrasvāmitvāt /
prājñastu sa eva parameśvaraḥ /
tasmātsuṣuptyutkrāntyorbhedena vyapadeśātparameśvara evātra vivakṣata iti gamyate /
yaduktamādyantamadhyeṣu śārīraliṅgāttatparatvamasya vākyasyeti /
atra brūmaḥ - upakrametāvat 'yo 'yaṃ vijñānamayaḥ prāṇeṣu iti na saṃsārisvarūpaṃ vivakṣitaṃ kiṃ tarhyanūdya saṃsārisvarūpaṃ pareṇa brahmaṇāsyaikatāṃ vivakṣati /
yato 'dhyāyatīva lelāyatīva' ityevamādyuttaragranthapravṛttiḥ saṃsāridharmanirākaraṇaparā lakṣyate /
tathopasaṃhāre 'pi yathopakramamevopasaṃharati- 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti /
yo 'yaṃ vijñānamayaḥ prāṇeṣu saṃsārī lakṣyate sa vā eṣa mahānaja ātmā parameśvara evāsmābhiḥ pratipādita ityarthaḥ /
yastu madhye buddhāntādyavasthopanyāsātsaṃsārisvarūpavivakṣāṃ manyante, na prācīmapi diśaṃ prasthāpitaḥ pratīcīmapi diśaṃ pratiṣṭheta /
yato na buddhāntādyavasthopanyāsenāvasthāvattvaṃ saṃsāritvaṃ vā vivakṣati, kiṃ tarhyavasthārahitatvasaṃsāritvaṃ ca /
kathametadavagamyate /
yat 'ata ūrdhve vimokṣāyaiva brūhi' iti pade pade pṛcchati /
yacca 'ananvāgatastena bhavatyasaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.14,15) iti pade pade prativakti /
'ananvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñśokānhṛdayasya bhavati' (bṛ. 43.22) iti ca /
tasmādasaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam // 42 //



----------------------

FN: vijñānaṃ buddhistanmayastatprāyaḥ /
prāṇeṣviti saptamī vyatirekārthā /
prāṇabuddhibhyāṃ bhinna ityarthaḥ /

buddhānto jāgradavasthā /

anvārūḍho 'dhiṣṭhitaḥ /
utsarjanghorāñśabdanmuñcan /

buddhau dhyāyantyāmātmā dhyāyatīva, calantyāṃ calatīva /

bhavatīti yasmātprativakti tasmādavagamyata iti yojanā /
tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati asattvāt /

ata urdhvaṃ kāmādivivekānantaram /


____________________________________________________________________________________________


patyādiśabdebhyaḥ | BBs_1,3.43 |

itaścāsaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam /
yadasminvākye patyādayaḥ śabdā asaṃsārisvarūpapratipādanaparāḥ saṃsārisvabhāvapratiṣedhanāśca bhavanti /
'sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ' ityevañjātīyakā asaṃsārisvabhāvapratipādanaparāḥ /
'sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyān' ityevañjātīyakāḥ saṃsārisvabhāvapratiṣedhanāḥ /
tasmādasaṃsārī parameśvara ihokta ityavagamyate // 43 //



iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ // 3 //



----------------------

FN: vaśī svatantraḥ /
īśāno niyamanaśaktimān /


____________________________________________________________________________________________ ____________________________________________________________________________________________


prathamādhyāye caturthaḥ pādaḥ /

[atra pradhānaviṣayatvena saṃduhyamānānāmavyaktājādipadānāṃ cintanam]

1 ānumānikādhikaraṇam / sū. 1-7

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |


brahmajijñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam- 'janmādyasya yataḥ' (bra. 1.1.2) iti /
tallakṣaṇaṃ pradhānasyāpi samānamityāśaṅkya tadaśabdatvena nirākṛtam- 'īkṣaternāśabdam' (bra. 1.1.5) iti /
gatismānyaṃ ca vedāntavākyānāṃ brahmakāraṇavādaṃ prati vidyate na pradhānakāraṇavādaṃ pratīti prapañcitaṃ gatena granthena /
idaṃ tvidānīmavaśiṣṭamāśaṅkṣyate- yaduktaṃ pradhānasyāśabdatvaṃ tadasiddhaṃ, kāsucicchāsvāsu pradhānasamarpaṇābhāsānāṃ śabdanāṃ śrūyamāṇatvāt /
ataḥ pradhānasya kāraṇatvaṃ vedasiddhameva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyate /
tadyāvatteṣāṃ śabdānāmanyaparatvaṃ na pratipādyate tāvatsarvajñaṃ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavet /
atasteṣāmanyaparatvaṃ darśayituṃ paraḥ saṃdarbhaḥ pravartate /
ānumānikamapyanumānanirūpitamapi pradhānamekeṣāṃ śākhināṃ śabdavadupalabhyate /
kāṭhake hi paṭhyate- 'mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ' (1.3.11) iti /
tatra ya eva yannāmāno yatkramācca mahadavyaktapuruṣāḥ smṛtiprasiddhāsta eveha pratyabhijñāyante /
tatrāvyaktamiti smṛtiprasiddheḥ, śabdādihīnatvācca na vyaktamavyaktamiti vyutpattisaṃbhavāt, smṛtiprasiddhaṃ pradhānamabhidhīyate /
tasya śabdavattvādaśabdatvamanupapannam /
tadeva ca jagataḥ kāraṇaṃ śrutismṛtinyāyaprasiddhibhya iti cet /

naitadevam /
nahyetatkāṭakaṃ vākyaṃ smṛtinyāyaprasiddhayormahadavyaktayorastitvaparam /
nahyatra yādṛśaṃ smṛtiprasiddhaṃ svatantraṃ kāraṇaṃ triguṇaṃ pradhānaṃ tādṛśaṃ pratyabhijñāyate /
śabdamātraṃ hyatrāvyaktamitipratyabhijñāyate /
sa ca śabdo na vyaktamavyaktamiti yaugikatvādanyasminnapi sūkṣme sudurlakṣye ca prayujyate /
nacāyaṃ kasmiṃścidrūḍhaḥ /
yā tu pradhānavādināṃ rūḍhiḥ sā teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṃ pratipadyate /
naca kramamātrasāmānyātsamānārthapratipattirbhavatyasati tadrūpapratyabhijñāne /
nahyaśvasthāne gāṃ paśyannaśvo 'yamityamūḍho 'dhyavasyati /
prakaraṇanirūpaṇāyāṃ cātra na paraparikalpitaṃ pradhānaṃ pratīyate /
śarīrarūpakavinyasgṛhīteḥ /
śarīraṃ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate /
kutaḥ /
prakaraṇātpariśeṣācca /
tathāhyanantarātīto grantha ātmaśarīravādināṃ rathirathādirūpakakḷptiṃ darśayati- 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca //
indriyāṇi hayānāhurviṣayāṃsteṣu gocarān /
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ //
' (kā. 1.3.3,4) iti /
taiścendriyādibhirasaṃyataiḥ saṃsāramadhigacchati /
saṃyataistvadhvanaḥ pāraṃ tadviṣṇoḥ paramaṃ padamāpnoti darśayitvā, kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāṃ, tebhya eva prakṛtebhya indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padaṃ darśayati- 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ /
manasastu parā buddhirbuddherātmā mahānparaḥ /
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ /
puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (kā. 1.3.10,11) iti /
tatra ya evendriyādayaḥ pūrvasyāṃ ratharūpakakalpanāyāmaśvādibhāvena prakṛtāsta eveha parigṛhyante prakṛtahānāprakṛtaprakriyāparihārāya /
tatrendriyamanobuddhayastāvatpūrvatreha ca samānaśabdā eva /
arthā ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāsteṣāṃ cendriyebhyaḥ paratvam /
'indriyāṇāṃ grahatvaṃ viṣayāṇāmatigrahatvam' (bṛ. 3.2) iti śrutiprasiddheḥ /
viṣayebhyaśca manasaḥ paratvaṃ, manomūlatvādviṣayendriyavyavahārasya /
manasastu parā buddhiḥ /
buddhiṃ hyāruhya bhogyajātaṃ bhoktāramupasarpati /
buddherātmā mahānparaḥ, yaḥ sa 'ātmānaṃ rathinaṃ viddhi' iti rathitvenopakṣiptaḥ /
kutaḥ /
ātmaśabdāt /
bhoktuśca bhogopakaraṇātparatvopapatteḥ /
mahattvaṃ cāsya svāmitvādupapannam /
athavā 'mano mahāntamatirbrahmā pūrbuddhiḥ khyatirīśvaraḥ /
prajñā saṃviccitiścaiva smṛtiśca paripaṭhyate //
' iti smṛteḥ, 'yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai' (śve. /
6.18) iti ca śruteryā prathamajasya hiraṇyagarbhasya buddhiḥ sā sarvāsāṃ buddhīnāṃ parā pratiṣṭhā /
seha mahānātmetyucyate /
sā ca pūrvatra buddhigrahaṇenaiva gṛhītā satī hirugīhopadiśyate /
tasyā apyasmādīyābhyo buddhibhyaḥ paratvopapatteḥ /
etasmiṃstu pakṣe paramātmaviṣayeṇaiva pareṇa puruṣagrahaṇena rathina ātmano grahaṇaṃ draṣṭavyam /
paramārthataḥ paramātmavijñānātmanorbhedābhāvāt /
tadevaṃ śarīramevaikaṃ pariśiṣyate /
itarāṇīndriyādīni prakṛtānyeva paramapadadidarśayiṣayā samanukrāmanpariśiṣyamāṇenehāntyenāvyaktaśabdena pariśiṣyamāṇaṃ prakṛtaṃ śarīraṃ darśayatīti gamyate /

śarīrendriyamanobuddhiviṣayavedanāsaṃyuktasya hyavidyāvato bhoktuḥ śarīrādīnāṃ rathādirūpakakalpanayā saṃsāramokṣagatinirūpaṇena pratyagātmabrahmāvagatiriha vivakṣitā /
tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' //
(kā. 1.3.12) iti vaiṣṇavasya paramapadasya duravagamatvamuktvā tadavagamārthaṃ yogaṃ darśayati- 'yacchedvāṅmanasī prājñastadyacchejjñāna ātmani /
jñānamātmani mahati niyacchettadyacchecchānta ātmani' //
(kā. 1.3.13) iti /
etaduktaṃ bhavati- vācaṃ manasi saṃyacchet vāgādibāhyendriyavyāpāramutsṛjya manomātreṇāvatiṣṭheta /
mano 'pi viṣayavikalpābhimikhaṃ vikalpadoṣadarśanena jñānaśabdoditāyāṃ buddhāvadhyavasāyasvabhāvāyāṃ dhārayet /
tāmapi buddhiṃ mahatyātmani bhoktaryagryāyāṃ vā buddhau sūkṣmatāpādanena niyacchet /
mahāntaṃ tvātmānaṃ śānta ātmani prakaraṇavati parasminpuruṣe parasyāṃ kāṣṭhāyāṃ pratiṣṭhāpayediti ca /
tadevaṃ pūrvāparālocanāyāṃ nāstyatra paraparikalpitasya pradhānasyāvakāśaḥ // 1 //



----------------------

FN: pradhānasya vaidikaśabdaśūnyatvena /

avaśiṣṭamanāśaṅkitamanirākṛtaṃ ca /

pratītyā pradhānārpakatve 'pi vastuto neti vaktumābhāsapadam /

apiśabdādekaśabdācca brahmāṅgīkāreṇa pūrvapakṣo vicāraścāyaṃ kvācitka iti sūcitam /

smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ /

ajāmekāṃ ityādyā śrutiḥ /
'hetuḥ prakṛtirucyate' ityādyā smṛtiḥ /
'yadalpaṃ tajjaḍaprakṛtikaṃ' iti nyāyaḥ /
tato brahmaiva jagatkāraṇamiti matakṣatiriti bhāvaḥ /

rūpakakḷptiḥ sādṛśyakalpanā /
pragraho 'śvaraśanā /
teṣu hayeṣu /
gocarān mārgān /
ātmā dehaḥ /
gṛhṇanti puruṣapaśuṃ badhnātīti grahā indriyāṇi /
tebhyaḥ śreṣṭhā atigrahā viṣayāḥ /
paratvaṃ śraiṣṭhyābhiprāyaṃ natvāntaratveneti bhāvaḥ /
buddheḥ paraḥ pratyabhijñāyata iti śeṣaḥ /
hiruk pṛthak /
vedanā sukhādyanubhavaḥ /
vāgityatra dvitīyālopaśchāndasaḥ manasī iti dīrghaśca /
agryā samādhiparipākajā /

____________________________________________________________________________________________


sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |


uktametatprakaraṇaparīśeṣābhyāṃ śarīramavyaktaśabdaḥ na pradhānamiti /
idamidānīmāśaṅkyate- kathamavyaktaśabdārhatvaṃ śarīrasya, yāvatā sthūlatvātspṛṣṭataramidaṃ śarīraṃ vyaktaśabdārhamaspaṣṭavacanastvavyaktaśabda iti /
ata uttaramucyate- sūkṣmaṃ tviha kāraṇātmanā śarīraṃ vivakṣyate sūkṣmasyāvyaktaśabdārhatvāt /
yadyapi sthūlamidaṃ śarīraṃ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṃ bhūtasūkṣmamavyaktaśabdamarhati /
prakṛtiśabdaśca vikāre dṛṣṭaḥ /
yathā 'gobhiḥ śrīṇīta matsaram' (ṛ.sa. 9.46.4) iti śrutiśca- 'tadbhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) itīdameva vyākṛtanāmarūpavibhinnaṃ jagatprāgavasthāyāṃ parityaktavyākṛtanāmarūpaṃ bījaśaktyavasthamavyaktaśabdayogaṃ darśayati // 2 //



----------------------

FN: prakṛtervikārāṇāmananyatvātprakṛteravyaktatvaṃ vikāre upacaryate /

gobhirgovikāraiḥ payobhiḥ matsaraṃ somaṃ śrīṇīta miśritaṃ kuryāt /

tat ha kila tarhi prāgavasthāyāmidaṃ jagadavyākṛtaṃ avyaktamāsīt /

____________________________________________________________________________________________


tadadhīnatvād arthavat | BBs_1,4.3 |


atrāha- yadi jagadidamanabhivyaktanāmarūpaṃ bījātmakaṃ prāgavasthamavyaktaśabdārhamabhyupagamyeta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṃ pratijñāyeta, sa eva tarhi pradhānakāraṇavāda evaṃ satyāpadyeta /
asyaiva jagataḥ prāgavasthāyāḥ pradhānatvenābhyupagamāditi /

atrocyate- yadi vayaṃ svatantrāṃ kāñcitprāgavasthāṃ jagataḥ kāraṇatvenābhyupagacchema, prasañjyema tadā pradhānakāraṇavādam /

parameśvarādhīnā tviyamasmābhiḥ prāgavasthā jagato 'bhyupagamyate na svatantrā /
sā cāvaśyābhyupagantavyā /
arathavatī hi sā /
nahi tayā vinā parameśvarasya sraṣṭṛtvaṃ siddhayati /
śaktirahitasya tasya pravṛttyanupapatteḥ /

muktānāṃ ca punaranutpattiḥ /
kutaḥ /
vidyayā tasyā bījaśakterdāhāt /
avidyātmikā hi bījaśaktiravyaktaśabdanirdeśyā parameśvarāśrayā māyāmayī mahāsuptiḥ, yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvāḥ /
tadetadavyaktaṃ kvacidākāśaśabdanirdiṣṭam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' (bṛ. 3.8.11) iti śruteḥ /
kvacidakṣaraśabdoditam- 'akṣarātparataḥ paraḥ' (mu. 2.1.2) iti śruteḥ /
kvacinmāyeti sūcitam- 'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram' (śve. 4.10) iti mantravarṇāt /
avyaktā hi sā māyā, tattvānyatvanirūpaṇasyāśakyatvāt /
tadidaṃ 'mahataḥ paramavyaktam' ityuktamavyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān /
yadā tu jīvo mahāṃstadāpyavyaktādhīnatvājjīvabhāvasya mahataḥ paramavyaktamityuktam /
avidyā hyavyaktam /
avidyāvattvenaiva jīvasya sarvaḥ saṃvyavahāraḥ saṃtato vartate /
mahataḥ paratvamabhedopacārāttadvikāre śarīre parikalpyate /
satyapi śarīravadindriyādīnāṃ tadvikāratvāviśeṣe śarīrasyaivābhedopacārādavyaktaśabdena grahaṇaṃ, indriyādīnāṃ svaśabdaireva gṛhītatvātpariśiṣṭatvācca śarīrasya /

anye tu varṇayanti- dvividhaṃ hi śarīraṃ sthūlaṃ sūkṣmaṃ ca /
sthūlaṃ yadidamupalabhyate /
sūkṣmaṃ yaduttaratra vakṣyate- 'tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām' (bṛ. 3.1.1) iti /
taccobhayamapi śarīramaviśeṣātpūrvatra rathatvena saṃkīrtitam /
iha tu sūkṣmamavyaktaśabdena parigṛhyate /
sūkṣmasyāvyaktaśabdārhatvāt /
tadadhīnatvācca bandhamokṣavyavahārasya jīvāttasya paratvam /
yathārthādhīnatvādindriyavyāpārasyendriyebhyaḥ paratvamarthānāmiti /
taistvetadvaktavyaṃ, aviśeṣeṇa śarīradvayasya pūrvatra rathatvena saṃkīrtitatvātsamānayoḥ prakṛtapariśiṣṭatvayoḥ kathaṃ sūkṣmameva śarīramiha gṛhyate na punaḥ sthūlamapīti /
āmnātasyārthaṃ pratipattuṃ prabhavāmo nāmnātaṃ paryanuyoktum /
āmnātaṃ cāvyaktapadaṃ sūkṣmameva pratipādayituṃ śaknoti netaradvyaktatvāttasyeti cet /

na /
ekavākyatādhīnatvādarthapratipatteḥ /
nahīme pūrvottare āmnāte ekavākyatāmanāpadya kañcidarthaṃ pratipādayataḥ, parakṛtahānāprakṛtaprakriyāprasaṅgāt /
nacākāṅkṣāmantareṇaikavākyatāpratipattirasti /
tatrāvaśiṣṭāyāṃ śarīradvayasya grāhyatvākāṅkṣāyāṃ yathākāṅkṣaṃ saṃbandhe 'nabhyupagamyamāna ekavākyataiva bādhitā bhavati kuta āmnātasyārthapratipattiḥ /
nacaivaṃ mantavyaṃ duḥśodhatvātsūkṣmasyaiva śarīrasyeha grahaṇaṃ, sthūlasya tu dṛṣṭabībhatsatayā suśodhatvādagrahaṇamiti /
yato naiveha śodhanaṃ kasyacidvivakṣyate /
nahyatra śodhanavidhāyi kiñcidākhyātamasti /
anantaranirdiṣṭatvāttu kiṃ tadviṣṇoḥ paramaṃ padamitīdamiha vivakṣyate /
tathāhīdamasmātparamidamasmātparamityuktvā 'puruṣānna paraṃ kiñcit' ityāha /
sarvathāpi tvānumānikanirakaraṇopapattestathā nāmāstu, na naḥ kiñcicchidyate // 3 //



----------------------

FN: tarhi tadā /

māyāmayī prasiddhamāyopamitā /

buddhyādyupādhibhedājjīvā iti bahūktiḥ /

anavacchinnatvādākāśatvaṃ, tattvajñānaṃ vinānivṛtterakṣaratvaṃ, vicitrakāryatvānmāyātvamiti bhedaḥ /

tat avyaktam /

gobalīvardapadavadetaddraṣṭavyam /

ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣyaikasyāṃ buddhāvarūḍhatvamekavākyatā /

grāhyatvākāṅkṣā ekavākyatā /

dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ /

sarvathā sthūlasūkṣmayoranyataragrahe 'pīti yāvat /

____________________________________________________________________________________________


jñeyatvāvacanāc ca | BBs_1,4.4 |


jñeyatvena ca sāṃkhyaiḥ pradhānaṃ smaryate guṇapuruṣāntarajñānātkaivalyamitivadbhiḥ /
nahi guṇasvarūpamajñātvā guṇebhyaḥ puruṣasyāntaraṃ śakyaṃ jñātumiti /
kvacicca vibhūtiviśeṣaprāptaye pradhānaṃ jñeyamiti smaranti /
nacedagihāvyaktaṃ jñeyatvenocyate /
padamātraṃ hyavyaktaśabdaḥ /
nehāvyaktaṃ jñātavyamupāsitavyaṃ ceti vākyamasti /
nacānupadiṣṭapadārthajñānaṃ puruṣārthamiti śakyaṃ pratipattum /
tasmādapi nāvyaktaśabdena pradhānamabhidhīyate /
asmākaṃ tu ratharūpakakḷptaśarīrādyanusaraṇena viṣṇoreva paramaṃ padaṃ darśayitumayamupanyāsa ityanavadyam // 4 //



____________________________________________________________________________________________


vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |


atrāha sāṃkhyaḥ - jñeyatvāvacanāt ityasiddham /
katham /
śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanam- 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat /
anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhātpramucyate' //
(kā. 2.3.15) iti /
atra hi yādṛśaṃ śabdādihīnaṃ pradhānaṃ mahataḥ paraṃ smṛtau nirūpitaṃ tādṛśameva nicāyyatvena nirdiṣṭaṃ, tasmātpradhānamevedaṃ, tadeva cāvyaktaśabdanirdiṣṭamiti /

atra brūmaḥ - neha pradhānaṃ nicāyyatvena nirdiṣṭam /
prājño hīha paramātmā nicāyyatveta nirdiṣṭaṃ iti gamyate /
kutaḥ /
prakaraṇāt /
prājñasya hi prakaraṇaṃ vitataṃ vartate /
'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' ityādinirdeśāt, 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate' iti ca durjñātatvavacanena tasyaiva jñeyatvākāṅkṣaṇāt /
'yacchedvāṅmanasī prājñaḥ' iti ca tajjñānāyaiva vāgādisaṃyamasya vihitatvāt /
mṛtyumukhapramokṣaṇaphalatvācca /
nahi pradhānamātraṃ nicāyya mṛtyumukhātpramucyata iti sāṃkhyairiṣyate /
cetanātmavijñānāddhi mṛtyumukhātpramucyate iti teṣāmabhyupagamaḥ /
sarveṣu vedānteṣu prājñasyaivātmano 'śabdādidharmatvamabhilapyate /
tasmānna pradhānasyātra jñeyatvamavyaktaśabdanirdiṣṭatvaṃ vā // 5 //



----------------------

FN: aśabdamityādiṣu pratyekaṃ nityaśabdaḥ saṃbadhyate /

____________________________________________________________________________________________


trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |


itaśca na pradhānasyāvyaktaśabdavācyatvaṃ jñeyatvaṃ vā /
yasmāntrayāṇāmeva padārthānmagnijīvaparamātmanāmasmingranthe kaṭhavallīṣu varapradhānasāmarthyādvaktavyatopanyāso dṛśyate /
tadviṣaya eva ca praśnaḥ /
nāto 'nyasya praśna upanyāso vāsti /
tatra tāvat 'sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam' (kā. 1.1.13) ityagniviṣayaḥ praśnaḥ /
'yeyaṃ prete' vicikitsā manuṣye 'stītyeke nāyamastīti caike /
etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ //
' (kā. 1.1.20) iti jīvaviṣayaḥ praśnaḥ /
'anyatra dharmādantrādharmānyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada //
' (kā. 1.2.14) iti paramātmaviṣayaḥ /
prativacanamapi 'lokādimamagniṃ tamuvāca tasmai yā iṣṭakāyāvatīrvā yathā vā' (kā. 1.1.15) ityagniviṣayam /
'hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
yathā ca maraṇaṃ prāpya ātmā bhavati gautama /
yonimanye prapadyante śarīratvāya dehinaḥ /
sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti /
vyavahitaṃ jīvaviṣayam /
'na jāyate mriyate vā vipaścit' (kā. 1.2.18) ityādibahuprapañcaṃ paramātmaviṣayam /
naivaṃ pradhānaviṣayaḥ praśno 'sti /
apṛṣṭatvāccānupanyasanīyatvaṃ tasyeti /

atrāha- yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, kiṃ sa evāyam 'anyatra dharmādanyatrādharmāt' iti punaranukṛṣyate, kiṃvā tato 'nyo 'yamapūrvaḥ praśna utthāpyata iti /
kicātaḥ /
sa evāyaṃ praśnaḥ punaranukṛṣyata iti yadyucyeta, dvayorātmaviṣayayoḥ praśnayorekatāpatteragniviṣaya ātmaviṣayaśca dvāveva praśnāvityato na vaktavyaṃ trayāṇāṃ praśnopanyāsāviti /
athānyo 'yamapūrvaḥ praśnaḥ utthāpyata ityucyeta tato yathaiva varapradānavyatirekeṇa praśnakalpanāyāmadoṣa evaṃ praśna vyatirekeṇāpi pradhānopanyāsakalpanāyāmadoṣaḥ syāditi /

atrocyate- naivaṃ vayamiha varapradānavyatirekeṇa praśnaṃ kañcitkalpayāmo vākyopakramasāmarthyāt /
varapradānopakramā hi mṛtyunaciketaḥsaṃvādarūpā vākyapravṛttirāsamāpteḥ kaṭhavallīnāṃ lakṣyate /
mṛtyuḥ kila nāciketase pitrā prahitāya trīnvarānpradadau /
naciketāḥ kila teṣāṃ prathamena vareṇa saumanasyaṃ vavre /
dvitīyenāgnividyām, tṛtīyenātmavidyām, 'yeyaṃ prete' iti 'varāṇāmeva varastṛtīyaḥ' (kā. 1.1.20) iti liṅgāt /
tatra yadyanyatra dharmādityanyo 'yamapūrvaḥ praśna utthāpyeta tato varapradānavyatirekeṇāpi praśnakalpanādvākyaṃ bādhyetha /

nanu praṣṭhavyabhedādapūrvo 'yaṃ praśno bhavitumarhati /
pūrvo hi praśno jīvaviṣayaḥ /
yoyaṃ prete vicikitsā manuṣye 'sti nāstīti vicikitsābhidhānāt /
jīvaśca dharmādigocaratvānnānyatra dharmāditi praśnamarhati /
prājñastu dharmādyatītatvādanyatra anyatra dharmāditi praśnamarhati /
praśnacchāyā ca na samānā lakṣyate /
pūrvasyāstitvanāstitvaviṣayatvāduttarasya dharmādyatītavastuviṣayatvāt /
tasmātpratyabhijñānābhāvātpraśnabhedaḥ /
na pūrvasyaivottaratrānukarṣaṇamiti cet /
na /
jīvaprājñayorekatvābhyupagamāt /
bhavetpraṣṭavyabhedātpraśnabhedo yadyanyo jīvaḥ prājñātsyāt /
na tvanyatvamasti /
tattvamasītyādiśrutyantarebhyaḥ /
iha cānyatra dharmādityasya praśnasya prativacanaṃ 'na jāyate mriyate vā vipaścit' iti janmamaraṇapratiṣedhena pratipādyamānaṃ śārīraparameśvarayorabhedaṃ darśayati /
sati hi prasaṅge pratiṣedho bhāgī bhavati /
prasaṅgaśca janmamaraṇayoḥ śarīrasaṃsparśācchārīrasya bhavati na parameśvarasya /
tathā- 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati //
(kā. 2.4.4) iti svapnajāgaritadṛśo jīvasyaiva mahattvavibhutvaviśeṣaṇasya mananena śokavicchedaṃ darśayanna prājñādanyo jīva iti darśayati /
prājñavijñānāddhi śokaviccheda iti vedāntasiddhāntaḥ /
tathāgre- 'yadeveha tadamutra yadamutra tadanviha /
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati /
' (kā.2.4.10) iti jīvaprājñabhedadṛṣṭimapavadati /
tathā jīvavīṣayasyāstitvanāstitvapraśnasyānantaram 'anyaṃ varaṃ naciketo vṛṇīṣva' ityārabhya mṛtyunā taistaiḥ kāmaiḥ pralobhyamāno 'pi naciketā yadā na cacāla, tadainaṃ mṛtyurabhyudayanīḥśreyasavibhāgapradarśanena vidyāvidyāvibhāgapradarśanena ca 'vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta' (kā.1.2.4) iti praśasya praśnamapi tadīyaṃ praśaṃsanyaduvāca- 'taṃ durdarśaṃ gūḍhamanupraviṣṭhaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //
' (kā.1.2.12) iti, tenāpi jīvaprājñayorabheda eveha vivakṣata iti gamyate /
yatpraśnanimittāṃ ca praśaṃsāṃ mahatīṃ mṛtyoḥ pratyapadyata naciketā yadi taṃ vihāya praśaṃsānantaramanyameva praśnamupakṣipedasthāna eva sā sarvā praśaṃsā prasāritā syāt /
tasmāt 'yeyaṃ prete' ityasyaiva praśnasyaitadanukarṣaṇam 'anyatra dharmāt' iti /
yattu praśnacchāyāvailakṣaṇyamuktaṃ tadadūṣaṇam /
tadīyasyaiva viśeṣasya punaḥ pṛcchyamānatvāt /
pūrvatra hi dehādivyatiriktasyātmano 'stitvaṃ pṛṣṭamuttaratra tu tasyaivāsaṃsāritvaṃ pṛcchyata iti yāvaddhyavidyā na nivartate tāvaddharmādigocaratvaṃ jīvasya jīvatvaṃ ca na nivartate /
tannivṛttau tu prājña eva tattvamasīti śrutyā pratyāyyate /
nacāvidyāvattve tadapagame ca vastunaḥ kaścidviśeṣo 'sti /
yathā kaścitsaṃtamase patitāṃ kāñcidrajjumahiṃ manyamāno bhīto vepamānaḥ palāyate, taṃ cāparo brūyānmā bhaṣīrnāyamahī rajjureveti /
sa ca tadupaśrutyāhikṛtaṃ bhayamutsṛjedvepathuṃ palāyanaṃ ca /
natvahibuddhikāle tadapagamakāle ca vastunaḥ kaścidviśeṣaḥ syāt /
tathaivaitadapi draṣṭavyam /
tataśca 'na jāyate mriyate vā' ityevamādyapi bhavatyastitvapraśnasya prativacanam /
sūtraṃ tvavidyākalpitajīvaprājñabhedāpekṣayā yojayitavyam /
ekatve 'pi hyātmaviṣayasya praśnasya prāyaṇāvasthāyāṃ dehavyatiriktāstitvamātravicikitsānātkartṛtvādisaṃsārasvabhāvānapohanācca pūrvasya paryāyasya jīvaviṣayatvamutprekṣyate /
uttarasya tu dharmādyatyayasaṃkīrtanātprājñaviṣayatvamiti /
tataśca yuktāgnijīvaparamātmakalpanā /
pradhānakalpanāyāṃ tu na varapradānaṃ na praśno na prativacanamiti vaiṣamyam // 6 //



----------------------

FN: mṛtyunā naciketasaṃprati trīnvarānavṛṇīṣvetyuktestrayāṇāmeva praśno naciketasā kṛtaḥ /
upanyāsaśca mṛtyunā kṛtaḥ /

he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagnimadhyeṣi smarasi /

prete mṛte /
dehādanyo 'sti naveti saṃśayo.'sti ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ /

śrutamupanyāsam /

varapradhānamupakramo yasyāḥ sā /

prahitāya yamalokaṃ prati preṣitāya /

gocaratvādaśrayatvāt /

bhāgī yuktaḥ /

anto 'vasthā /
yena sākṣiṇā pramātā paśyati tamātmānamiti saṃbandhaḥ /

iha dehe yaccaitanyaṃ tadevāmutra sūryādau /

yasmin praśno yatpraśnastaṃ vihāyetyarthaḥ /

viśeṣoktisamāptāvitiśabdaḥ /


____________________________________________________________________________________________


mahadvac ca | BBs_1,4.7 |


yathā mahacchabdaḥ sāṃkhyaiḥ sattāmātre 'pi prathamaje prayukte na tameva vaidike 'pi prayoge 'bhidhatte /
'buddherātmā mahānparaḥ' (kā. 1.3.10), 'mahāntaṃ vibhumātmānam' (kā. 1.2.22) 'vedāhametaṃ puruṣaṃ mahāntam' (śve. 3.8)

ityevamādāvātmaśabdaprayogādibhyo hetubhyaḥ /
tathāvyaktaśabdo 'pi na vaidike prayoge pradhānamabhidhātumarhati /
ataśca nāsyānumānikasya śabdavattvam // 7 //



____________________________________________________________________________________________


2 camasādhikaraṇam / sū. 8-10

camasavadaviśeṣāt | BBs_1,4.8 |


punarapi pradhānavādyaśabdatvaṃ pradhānasyāsiddhamityāha /
kasmāt /
mantravarṇāt- 'ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ' (śve. 4.5) iti /
atra hi mantre lohitaśuklakṛṣṇaśabdai rajaḥsattvatamāṃsyabhidhīyante /
lohitaṃ rajo rañjanātmakatvāt /
śuklaṃ sattvaṃ prakāśātmakatvāt /
kṛṣṇaṃ tama āvaraṇātkatvāt /
teṣāṃ sāmyāvasthāvayavadharmairvyapadiśyate lohitaśuklakṛṣṇamiti /
na jāyata iti cājā syāt, 'mūlaprakṛtiravikṛtiḥ' ityabhyupagamāt /

nanvajāśabdaśchāgāyāṃ rūḍhaḥ /
bāḍham /
sā tu rūḍhiriha nāśrayituṃ śakyā, vidyāprakaraṇāt /
sā ca vahnīḥ prajāstraiguṇyānvitā janayati /
tāṃ prakṛtimaja ekaḥ puruṣo juṣamāṇaḥ prīyamāṇaḥ sevamāno vānuśete /
tāmevāvidyāyātmatvenopagamya sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati /
anyaḥ punarajaḥ puruṣe utpannavivekajñāno virakto jahātyenāṃ prakṛtiṃ bhuktabhogāṃ kṛtabhogāpavargāṃ parityajati /
mucyata ityarthaḥ /
tasmācchrutimūlaiva pradhānādikalpanāmiti /

evaṃ prāpte brūmaḥ - nānena mantreṇa śrutimattva sāṃkhyavādasya śakyamāśrayitum /
nahyayaṃ mantraḥ svātantryeṇa kañcidapi vādaṃ samarthayitumutsahate /
sarvatrāpi yayā kayācitkalpanayājātvādisaṃpādanopapatteḥ /
sāṃkhyavāda evehābhipreta iti viśeṣāvadhāraṇakāraṇābhāvāt /
camasavat /
yathāhi arvāgbalaścamasa ūrdhvabudhnaḥ (bṛ. 2.2.3) ityasminamantre svātantryeṇāyaṃ nāmāsau camaso 'bhipreta iti na śakyate nirūpayitum /
sarvatrāpi yathākathañcidarvāgbilatvādikalpanopapatteḥ /
evamihāpyaviśeṣo 'jāmekāmityasya mantrasya /
nāsminmantre pradhānamevājābhipreteti śakyate niyantum // 8 //



tatra tu 'idaṃ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ' iti vākyaśeṣāccamasaviśeṣapratipattirbhavati /
iha punaḥ keyamajā pratipattavyeti /
atra brūmaḥ -

----------------------

FN: ajāmekāṃ- na jāyata ityajā tāṃ mulaprakṛtiṃ lohitaśuklakṛṣṇāṃ rajaḥsatvamoguṇāṃ sarūpāstriguṇātmikāḥ prajā janayantīṃ eko 'jo jīvastāṃ śabdādiviṣayarūpatāpannāṃ juṣamāṇaḥ sannanuśete nirantaraṃ muhyati /
jīvena bhukto bhogo yasyāṃ yasyā vā tāṃ jīvena bhujyamānāmanyaḥ paramātmā jahāti nāsyāmāsaktiṃ karoti /

avayavāḥ pradhānasya raja ādayasteṣāṃ dharmā rañjakatvādayastaiḥ /

prajāyanta iti prajā mahadādayaḥ /
traiguṇyaṃ sukhaduḥkhamohāḥ /

atrātmatvaṃ tādātmyam /

śabdādyupalabdhirbhogaḥ /
guṇapuruṣānyatādhīrapavṛjyate 'nenetyapavargaḥ /

____________________________________________________________________________________________


jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |


parameśvarādutpannā jyotiḥpramukhā tejobannalakṣaṇā caturvidhasya bhūtagrāmasya prakṛtibhūteyamajā pratipattavyā /
tuśabdo 'vadhāṇārthaḥ /
bhūtatrayalakṣaṇaiveyamajā vijñeyā na guṇatrayalakṣaṇā /
kasmāt /
tathāhyeke śākhinastejobannānāṃ parameśvarādutpattimāmnāya teṣāmeva rohitādirūpatāmāmananti- 'yadagre rohitaṃ rūpaṃ tejastadrūpaṃ yacchukraṃ tadapāṃ yatkṛṣṇaṃ tadannasya' iti /
tānyeveha tejobannāni pratyabhijñāyante rohitādiśabdasāmānyāt /
rohitādīnāṃ ca śabdānāṃ rūpaviśeṣeṣu mukhyatvādbhāktatvācca guṇaviṣayatvasya /
asaṃdigdhena ca saṃdigdhasya nigamanaṃ nyāyyaṃ manyante /
tathehāpi 'brahmavādino vadanti /
kiṅkāraṇaṃ brahma' (śve. 1.1) ityupakramya 'te dyānayogānugatā apaśyandevātmaśaktiṃ svaguṇairnigūḍhām' (śve.

1.3) iti pārameśvaryāḥ śakteḥ samastajagadvidhāyinyā vākyopakrame 'vagamāt /
vākyaśeṣe 'pi 'māyāṃ tu prakṛti vidyānmāyinaṃ tu maheśvaram' iti 'yo yoniṃ yonimadhitiṣṭhatyekaḥ' (śve. 4.10,11) iti ca tasyā evāvagamānna svatantrā kācitprakṛtiḥ pradhānaṃ nāmajāmantreṇāmnāyata iti śakyate vaktum /
prakaraṇāttu saiva daivī śaktiravyākṛtanāmarūpā nāmarūpayoḥ prāgavasthānenāpi mantreṇāmnāyata ityucyate /
tasyāśca svavikāraviṣayeṇa trairūpyeṇa trairūpyamuktam // 9 //



kathaṃ punastejobannātmanā trairūpyeṇa trirūpājā pratipattuṃ śakyate /
yāvatā na tāvattejobanneṣvajākṛtirasti /
naca tejobannānāṃ jātiśravaṇādajātinimitto 'pyajāśabdaḥ saṃbhavatīti /
ata uttaraṃ paṭhati-

----------------------

FN: śākhinaśchandogāḥ /
te brahmavādino 'nayā rītyā vimṛśya dyānayogenānugatāḥ paramātmānamanu praviṣṭāḥ /
avidyāśaktiryoniḥ sā ca pratijīvaṃ nānetyuktamato vīpsopapannā /

____________________________________________________________________________________________


kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |


nāyamajākṛtinimitto 'jāśabdaḥ /
nāpi yaugikaḥ /
kiṃ tarhi kalpanopadeśo 'yam /
ajārūpakakḷptistejobannalakṣaṇāyāścarācarayonerupadiśyate /
yathāhi loke yadṛcchayā kācidajā rohitaśuklakṛṣṇaṇavarṇā syādbahubarkarā sarūpabarkarā ca tāṃ ca kaścidajo juṣamāṇo 'nuśayīta, kaściccaināṃ bhuktabhogāṃ juhyāt, evamiyamapi tejobannalakṣaṇā bhūtaprakṛtistrivarṇā bahu sarūpaṃ carācaralakṣaṇaṃ vikārajātaṃ janayati aviduṣā ca kṣetrajñenopabhujyate viduṣā ta parityajata iti /
nacedamāśaṅkitavyamekaḥ kṣetrajño 'nuśete 'nyo jahātītyataḥ kṣetrajñabhedaḥ pāramārthikaḥ pareṣāmiṣṭaḥ prāpnotīti /
nahīyaṃ kṣetrajñabhedapratipipādayiṣā kintu bandhamokṣavyavasthāpratipipādayiṣā tveṣā /
prasiddhaṃ tu bhedamanudya bandhamokṣavyavasthā pratipādyate /
bhedastūpādhinimitto mithyājñānakalpito na pāramārthikaḥ /
'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' ityādiśrutibhyaḥ /
madhvādivat /
yathā 'ādityasyāmadhuno madhutvam' (chā. 3.1), 'vācāścādhenordhenutvam (bṛ. 5.8), 'dyulokādīnāṃ cānagnīnāmagnitvam' (bṛ. 8.2.9) ityevañjātīyakaṃ kalpyate, evamidamanajāyā ajātvaṃ kalpyata ityarthaḥ /
tasmādavirodhastejobanneṣvajāśabdaprayogasya // 10 //



----------------------

FN: bahubarkarā bahuśāvā /
barkaro bālapaśuḥ /

____________________________________________________________________________________________


3 sāṃkhyopasaṃgrahādikaraṇam / sū. 11-13

na saṃkhyopasaṃgrahādapi nānābhāvād atirekāc ca | BBs_1,4.11 |


evaṃ parigṛhīte 'pyajāmantre punaranyasmānmantrātsāṃkhyaḥ pratyavatiṣṭhate /
'yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ /
tameva manya ātmānaṃ vidvānbrahmāmṛto 'mṛtam' (bṛ. 4.4.17) iti /
asminmantre pañca pañcajanā iti pañcasaṃkhyāviṣayāparā pañcasaṃkhyā śrūyate pañcadvayaśabdadarśanāt /
ta ete pañcapañcakāḥ pañcaviṃśatiḥ saṃpadyante /
tathā pañcaviṃśatisaṃkhyayā yāvantaḥ saṃkhyeyā ākāṅkṣyantelatāvantyeva ca tattvāni sāṃkhyaiḥ saṃkhyāyante- 'mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ' (sāṃkhyakā. 3) iti /
tayā śrutiprasiddhayā pañcaviṃśatisaṃkhyayā teṣāṃ smṛtiprasiddhānāṃ pañcaviṃśatitattvānāmupasaṃgrahātprāptaṃ punaḥ śrutimattvameva pradhānādīnām /
tato brūmaḥ - na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvaṃ pratyāśā kartavyā /
kasmāt /
nānābhāvāt /
nānā hyetāni pañcaviṃśatistattvāni /
naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo 'sti, yena pañcaviṃśaterantarāle parāḥ pañca pañcasaṃkhyā niveśeran /

nahyekanibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṃkhyā niviśante /
athocyeta pañcaviṃśatisaṃkhyaiveyamavayavadvāreṇa lakṣyate, yathā 'pañca sapta ca varṣāṇi na vavarṣa śatakratuḥ' iti dvādaśavārṣikīmanāvṛṣṭiṃ kathayanti tadvaditi /
tadapi nopapadyate /
ayamevāsminpakṣe doṣo yallakṣaṇāśrayaṇīyā syāt /

paraścātra pañcaśabdo janaśabdena samastaḥ pañcajanā iti, pāribhāṣikeṇa svareṇaikapadatvaniścayāt /
prayogāntare ca 'pañcānāṃ tvā pañcajanānām' (tai. 1.6.2.2) ityaikapadyaikasvaryaikavibhaktikatvāvagamāt /
samastasya na vīpsā pañca pañceti /
naca pacakadvayagrahaṇaṃ pañca pañceti /
naca pañcasaṃkhyāyā ekasyāḥ pañcasaṃkhyayā parayā viśeṣaṇaṃ pañca pañcakā iti /
upasarjanasya viśeṣaṇenāsaṃyogāt /

nanvāpannapañcasaṃkhyakā janā eva punaḥ pañcasaṃkhyayā viśeṣyamāṇāḥ pañcaviṃśatiḥ pratyeṣyante /
yathā pañca pañcapūlya iti pañcavaṃśatipūlāḥ pratīyante tadvat /

neti brūmaḥ /
yuktaṃ yatpañcapūlīśabdasya samāhārābhiprāyatvātkatīti satyāṃ bhedākāṅkṣāyāṃ pañca pañcapūlya iti viśeṣaṇam /
iha tu pañca pañca janā ityādita eva bhedopādānātkatītyasatyāṃ bhedākāṅkṣāyāṃ na pañca pañcajanā iti viśeṣaṇaṃ bhavet /
bhavadapīdaṃ viśeṣaṇaṃ pañcasaṃkhyāyā eva bhavet, tatra cokto doṣaḥ /
tasmātpañca pañcajanā iti na pañcaviṃśatitattvābhiprāyam /
atirekācca na pañcaviṃśatitattvābhiprāyam /
atirekācca na pañcaviṃśatitattvābhiprāyam /
atireko hi bhavatyātmākāśābhyāṃ pañcaviṃśatisaṃkhyāyāḥ /
ātmā tāvadiha pratiṣṭhāṃ pratyādhāratvena nirdiṣṭaḥ /
yasminniti saptamisūcitasya ''tameva manya ātmānam' ityātmatvenānukarṣaṇāt /
ātmā ca cetanaḥ puruṣaḥ /
sa ca pañcaviṃśatāvantargata eveti na tasyaivādhāratvamādheyatvaṃ ca yujyate /
arthāntaraparigrahe ca tattvasaṃkhyātirekaḥ siddhāntaviruddhaḥ prasajyeta /
tathā 'ākāśaśca pratiṣṭhitaḥ' ityākāśasyāpi pañcaviṃśatavantargatasya na pṛthagupādānaṃ nyāyyam /
arthāntaraparigrahe coktaṃ dūṣaṇam /
kathaṃ ca saṃkhyāmātraśravaṇe satyaśrutānāṃ pañcaviṃśatitattvānāmupasaṃgrahaḥ pratīyate /
janaśabdasya tatveṣvarūḍhatvāt /
arthāntaropasaṃgrahe 'pi saṃkhyopapatteḥ /
kathaṃ tarhi pañca pañcajanā iti /
ucyate- 'diksaṃkhye saṃjñāyām' (pā. sū. 2.1.50) iti viśeṣaṇasmaraṇātsaṃjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ tataśca rūḍhatvābhiprāyeṇaiva kecitpañcajanā nāma vivakṣyante na sāṃkhyatattvābhiprāyeṇa /
te katītyasyāmākāṅkṣāyāṃ punaḥ pañceti prayujyate /
pañcajanā nāma ye kecitte ca pañcaivetyarthaḥ /
saptarṣayaḥ sapteti yathā // 11 //



ke punaste pañcajanā nāmeti, taducyate-

----------------------

FN: mūlaprakṛtiravikṛtiḥ anyasya kasyacidvikāro na /
mahadahaṅkārapañcatanmātrāṇi sapta prakṛtivikṛtayaḥ /
mahānahaṅkārasya prakṛtirmūlaprakṛtervikṛtiḥ /
ahaṅkāro 'pi tāmasastanmātrāṇāṃ prakṛtiḥ /
sāttvikastvekādaśendriyāṇāṃ tanmātrāṇyākāśādīnāṃ sthūlānāṃ prakṛtayaḥ /
pañcabhūtānyekādaśendriyāṇi ṣoḍaśako gaṇo vikāra eva /
pṛthivyādīnāṃ ghaṭādiprakṛtitve 'pi tattvāntarāprakṛtitvādvikṛtaya eva /
puruṣastu kauṭasthyātprakṛtivikṛtitvavirahītyarthaḥ /

bhedo viśeṣaṇam /

atireka ādhikyam /

uktadoṣaḥ saṃkhyādhikyam /

____________________________________________________________________________________________


prāṇādayo vākyaśeṣāt | BBs_1,4.12 |


'yasminapañca pañcajanāḥ' ityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ - 'prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṃ manaso ye mano viduḥ' iti /
te 'tra vākyaśeṣagatāḥ saṃnidhānātpañcajanā vivakṣyante /
kathaṃ punaḥ prāṇādiṣu janaśabdaprayogaḥ /
tattveṣu vā kathaṃ janaśabdaprayogaḥ /
samāne tu prasiddhyatikrame vākyaśeṣavaśātprāṇādaya eva gpahītavyā bhavanti /
janasaṃbandhācca prāṇādayo janaśabdabhājo bhavanti /
janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥ 'te vā ete pañca brahmapuruṣāḥ' (chā. 3.13.6) ityatra /
'prāṇo ha pitā prāṇo ha mātā' (chā.7.15.1) ityādi ca brāhmaṇam /
samāsabalācca masudāyasya rūḍhatvamaviruddham /
kathaṃ punarasati prathamprayoge rūḍhiḥ śakyāśrayitum /
śakyodbhidādivadityāha /
prasiddhārthasaṃnidhāne hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāttadviṣayo niyamyate, yathā 'udbhidā yajeta' 'yūpaṃ chinatti' 'vediṃ karoti' iti /
tathāyamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṃjñābhāvaḥ saṃjñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate /
kaiścittu devāḥ pitaro gandharvā asurā rakṣāṃsi ca pañca pañcajanā vyākhyātāḥ /
anyaiśca catvāro varṇā niṣādapañcamāḥ parigṛhītāḥ /
kvacicca 'yatpāñcajanyayā viśā' (ṛ.saṃ. 8.53.7) iti prajāparaḥ prayogaḥ pañcajanaśabdasya dṛśyate /
tatparigpahe 'pīha na kaścidvarodhaḥ /
ācāryastu na pañcaviśatestattvānamiha pratītirastītyevaṃparatayā 'prāṇādayo vākyaśeṣāt' iti jagāda // 12 //



bhaveyustāvatprāṇādayaḥ pañcajanā mādhyandinānāṃ ye 'nnaṃ prāṇādiṣvāmananti /
kāṇvānāṃ tu kathaṃ prāṇādayaḥ pañcajanā bhaveyurye 'nnaṃ prāṇādiṣu nāmanantīti /
ata uttaraṃ paṭhati-

----------------------

FN: utaśabdoṣapyarthaḥ /
ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ /
janavācakaḥ śabdo janaśabdaḥ pañcajanaśabda iti yāvat /
śūdrāyāṃ brāhmaṇājjāto niṣādaḥ /

____________________________________________________________________________________________


jyotiṣaikeṣām asatyanne | BBs_1,4.13 |


asatyapi kāṇvānāmanne jyotiṣā teṣāṃ pañcasaṃkhyā pūryeta /
te 'pi hi 'yasminpañca pañcajanāḥ ityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyate- 'taddevā jyotiṣāṃ jyotiḥ' iti /
kathaṃ punarubhayeṣāmapi tulyavadidaṃ jyotiḥ paṭhyamānaṃ samānamantragatayā pañcasaṃkhyayā keṣāñcidgrṛhyate keṣāñcinneti /
apekṣābhedādityāha /
mādhyandinānāṃ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣvapekṣā bhavati /
tadalābhāttu kāṇvānāṃ bhavatyapekṣā /
apekṣābhedācca samāne 'pi mantre jyotiṣo grahaṇāgrahaṇe /
yathā samāne 'pyatirātre vacanabhedātṣoḍaṣino grahaṇāgrahaṇe tadvat /
tadevaṃ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti /
smṛtinyāyaprasiddhī tu parihariṣyete // 13 //



----------------------

FN: atra ṣoḍaśigrahaṇāgrahaṇavadvākyabhedājjyotiṣo vikalpaḥ /

____________________________________________________________________________________________


4 kāraṇatvādhikaraṇam. sū. 14-15

kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |


pratipāditaṃ brahmaṇo lakṣaṇam /
pratipāditaṃ ca brahmaviṣayaṃ gatisāmānyaṃ vedāntavākyānām /
pratipāditaṃ ca pradhānasyāśabdatvam /
tatredamaparamāśaṅkate- na janmādikaraṇatvaṃ brahmaṇo brahmaviṣayaṃ vā gatisāmānyaṃ vedāntavākyānāṃ pratipattuṃ śakyam /
kasmāt /
vigānadarśanāt /
prativedāntaṃ hyanyānyā sṛṣṭirupalabhyate kramādivaicitryāt /
tathāhi- kvacit 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityākāśādikāsṛṣṭarāmnāyate /
kvacittejādikā- 'tattejo 'sṛjata' (chā. 6.2.3) iti /
kvacitprāṇādikā- 'sa prāṇamasṛjata prāṇācchraddhām' (pra. 6.4) iti kvacidakrameṇaiva lokānāmutpattirāmnāyate- sa imāṃllokānasṛjata /
ambho marīcīrmaramāpaḥ (ai. u. 4.2.1) iti /
tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyate- 'asadvā idamagra āsīttato vai sadājayata' (tai. 2.7) iti /
asadevedamagra āsīttatsadāsīttatsamabhavat (chā. 3.19.1) iti ca /
kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyate- 'taddhaika āhurasadevedamagra āsīt' ityupakramya 'kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ sajjāyeteti sattveva somyedamagra āsīt' (chā. 6.2.1,2) iti /
kvacitsvayaṅkartṛkaiva vyākriyā jagato nigadyate- 'taddhedaṃ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata' (bṛ. 1.4.7) iti /
evamanekadhā vipratipattirvastuni ca vikalpasyānupapatterna vedāntavākyānāṃ jagatkāraṇāvadhāraṇaparatā nyāyyā /
smṛtinyāyaprasiddhāyāṃ tu kāraṇāntaraparigraho nyāyya iti /
evaṃ prāpte brūmaḥ - satyapi prativedāntaṃ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne na sraṣṭari kiñcidvigānamasti /
kutaḥ /
yathā vyapadiṣṭokteḥ /
yathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko 'dvitīyaḥ kāraṇatvena vyapadiṣṭastathābhūta eva vedāntāntareṣvapi vyapadiśyate /
tadyathā- 'satyaṃ jñānamanantaṃ brahma' (tai.2.1) iti /
atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṃ brahma nyarūpayadaparaprayojyatveneśvaraṃ kāraṇamabravīt /
tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparaṃparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṃ niradhārayat /
'bahu syā prajāyeya'(tai. 2.6) iti cātmaviṣayeṇa bahubhavanānuśaṃsanena sṛjyamānānāṃ vikārāṇāṃ sraṣṭurabhedamabhāṣata /
tathā 'idaṃ sarvamasṛjata yadidaṃ kiñca' (tai.2.6) iti samastajagatsṛṣṭinirdeśena prākhsṛṣṭeradvitīyaṃ sraṣṭāramācaṣṭe /
tadatra yallakṣaṇaṃ brahma kāraṇatvena vijñātaṃ tallakṣaṇamevānyatrāpi vijñāyate- 'sadeva semyedamagra āsīdekamevādvitīyam' 'tadaikṣata bahu syāṃ prajāyeyeti /
tattejo 'sṛjata' (chā. 6.2.1,3) iti /
tathā 'ātmā vā idameka evāgra āsīnnānyakiñcana miṣat /
sa īkṣata lokānnu sṛjai' (ai.u. 4.1.1,2) iti ca /
evañjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt /
kāryaviṣayaṃ tu vigānaṃ dṛśyate kvacidākāśādikā sṛṣṭiḥ kvacittejādiketyevañjātīyakam /
naca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṃ bhavitumarhatīti śakyate vaktum /
atiprasaṅgāt /
samādhasyati cācāryaḥ kāryaviṣayamapi vigānaṃ 'na viyadaśruteḥ' (bra.sū. 2.3.1) ityārabhya bhavedapi kāryasya vigītatvamapratipādyatvāt /
nahyayaṃ sṛṣṭyādiprapañcaḥ pratipādayiṣitaḥ /
nahi tatpratibaddhaḥ kvacitpuruṣārtho dṛśyate śrūyate vā /
naca kalpayituṃ śakyate, upakramopasaṃhārābhyāṃ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt /
darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatām- 'annena somya śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mulamanviccha tejasā somya śuṅgena sanmūlamanviccha' (chā.6.8.4) iti /
mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṃ vadituṃ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate /
tathāca saṃpradāyavido vadanti- 'mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā /
upāyaḥ so 'vatārāya nāsti bhedaḥ kathañcana //
' (māṇḍū. 3.15) iti /
brahmapratipattipratibaddhaṃ tu phalaṃ śrūyate- 'brahmavidāpnoti param' (tai. 2.1) 'tarati śokamātmavit' (chā. 7.1.3) 'tameva viditvātimṛtyumeti'' (śvaṃ. 3.8) iti /
pratyakṣāvagamaṃ cedaṃ phalam /
'tattvamasi' ityasaṃsāryātmatvapratipattau satyāṃ saṃsāryātmatvavyāvṛtteḥ // 14 //



yatpunaḥ kāraṇaviṣayaṃ vigānaṃ darśitam- 'asadvā idamagra āsīt' ityādi tatparihartavyam /
atrocyate-

----------------------

FN: ādigrahaṇādakramo 'pi gṛhyate /

aṃmayaśarīrapracurasvargaloko 'mbhaḥśabdārthaḥ /
sūryaraśmivyāpto 'ntarikṣaloko marīcayaḥ /
maro maraṇadharmā martyaḥ /
abbahulāḥ pātālaloka āpa iti śrutyarthaḥ /

prakriyā sṛṣṭiḥ /

tat tatra kāraṇe /
eke bāhyāḥ /

tadviṣayeṇa brahmaviṣayeṇa /
miṣat savyāpāram /

aviruddhārthakatvāt /

śuṅgena kāryeṇa /
anyathānyatheti vīpsā draṣṭavyā /
avatārāya brahmadhījanmane /
atastadanyathātve 'pi brahmaṇi na bhedaḥ /
jñeye vigānaṃ na /

____________________________________________________________________________________________


samākarṣāt | BBs_1,4.15 |


'asadvā idamagra āsīt' (tai. 2.7) iti nātrāsannirātmakaṃ kāraṇatvena śrāvyate /
yataḥ 'asanneva sa bhavati /
asadbrahmeti veda cet /
asti brahmeti cedveda /
santamenaṃ tato viduḥ' ityasadvādāpavādenāstitvalakṣaṇaṃ brahmānnamayādikośaparamparayā pratyagātmānaṃ nirdhārya 'so 'kāmayata' iti tameva prakṛtaṃ samākṛṣya saprapañcāṃ sṛṣṭiṃ tasmācchrāvayitvā 'tatsatyamityācakṣate' iti copasaṃhṛtya 'tadapyeṣa śloko bhavati' iti tasminneva prakṛter'the ślokamimamudāharati- 'asadvā idamagra āsīt' iti /
yadi tvasannirātmakamasmiñchloke 'bhipreyeta tato 'nyasamākarṣaṇe 'nyasyodāharaṇādasaṃbaddhaṃ vākyamāpadyeta /
tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate /
eṣaiva 'asadevedamagra āsīt' (chā. 3.19.1) ityatrāpi yojanā /
'tatsadāsīt' iti samākarṣaṇāt /
atyantābhāvābhyupagame hi tatsadāsīditi kiṃ samākṛṣyeta /
'taddhaika āhurasadevedamagra āsīt' (chā. 6.2.1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ /
kriyāyāmiva vastuni vikalpasyāsaṃbhavāt /
tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṃ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam /
'taddhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṃ kathyate, 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' ityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt /
niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambanā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta /
cetanasya cāyāmātmanaḥ śarīre 'nupraveśaḥ śrūyate /
praviṣṭasya cetanatvaśravaṇāt 'paśyaṃścakṣuḥ śṛṇvañśrotraṃ manvāno manaḥ' iti /
apica yādṛśamidamadyatve nāmarūpābhyāṃ vyākriyamāṇaṃ jagatsādhyakṣaṃ vyākriyata evamādisarge 'pīti gamyate /
dṛṣṭaviparītakalpanānupapatteḥ /
śrutyantaramapi 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6. 3.2) iti sādhyakṣāmeva jagato vyākriyāṃ darśayati /
vyākriyata ityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥ /
yathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari /
yadvā karmaṇyevaiṣa lakāror'thākṣiptaṃ kartāramapekṣya draṣṭavyaḥ /
yathā gamyate grāma iti // 15 //



----------------------

FN: tat tatra brahmaṇi /
śloko mantraḥ /

adhyakṣaḥ kartā /

cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyate /

adyatve idānīm /

____________________________________________________________________________________________


5 bālakyādhikaraṇam / sū. 16-18

jagadvācitvāt | BBs_1,4.16 |


kauṣītakibrāhmaṇe bālākyajātaśatrusaṃvāde śrūyate- 'yo vai bālāka eteṣāṃ kartā yasya vai tatkarma sa veditavyaḥ' (kau. brā. 4.19) iti /
tatra kiṃ jīvo veditavyatvenopadiśyata uta mukhyaḥ prāṇa uta paramātmeti viśayaḥ /
kiṃ tāvatprāptam /
prāṇa iti /
kutaḥ /
'yasya vaitatkarma' iti śravaṇāt /
parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt /
vākyaśeṣe ca 'athāsminprāṇa evaikadhā bhavati' iti prāṇaśabdadarśanāt /
prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt /
ye caite purastāddhālākinā 'āditye puruṣaścandramasi puruṣaḥ' ityevamādayaḥ puruṣā nirdiṣṭāsteṣāmapi bhavati prāṇaḥ kartā prāṇāvasthāviśeṣatvādityādidevatātmanām /
'katama eko deva iti prāṇa iti sa brahma tyadityācakṣate (bṛ. 3.9.9) iti śrutyantaraprasiddheḥ /
jīvo vāyamiha veditavyatayopadiśyate /
tasyāpi dharmādharmalakṣaṇaṃ karma śakyate śrāvayitum 'yasya vaitatkarma' iti /
so 'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṃ puruṣāṇāṃ kartopapadyate /
vākyaśeṣe ca jīvaliṅgamavagamyate /
yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālākiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṃ pratibodhya yaṣṭighātotthānātprāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ pratibodhayati /
tathā parastādapi jīvaliṅgamavagamyate- 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhina bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṃ bhuñjanti' (kau. brā. 4.20) iti /
prāṇabhṛttvācca jīvasyopapannaṃ prāṇaśabdatvam /
tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyo na parameśvaraḥ, talliṅgānavagamāditi /
evaṃ prāpte brūmaḥ - parameśvara evāyameteṣāṃ puruṣāṇāṃ kartā syāt /
kasmāt /
upakramasāmarthyāt /
iha hi bālākirajātaśatruṇā saha 'brahma te bravāṇi' iti saṃvaditumupacakrame /
sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṃ babhūva /
tamajātaśatruḥ 'mṛṣā vai khalu mā saṃvadiṣṭā brahma te bravāṇi' ityamukhya brahmavāditayāpodya tatkartāramanyaṃ veditavyatayopacikṣepa /
yadi so 'pyamukhyabrahmadṛṣṭibhāk syādupakramo bādhyeta /
tasmātparameśvara evāyaṃ bhavitumarhati /
kartṛtvaṃ caiteṣāṃ puruṣāṇāṃ na parameśvarādanyasya svātantryeṇāvakalpate /
'yasya vaitatkarma' ityapi nāyaṃ parispandalakṣaṇasya dharmādharmalakṣaṇasya vā karmaṇo nirdeśaḥ /
tayoranyatarasyāpyaprakṛtatvāt /
asaṃśabditatvācca /
nāpi puruṣāṇāmayaṃ nirdeśaḥ /
eteṣāṃ puruṣāṇāṃ kartetyeva teṣāṃ nirdiṣṭatvāt /
liṅgavacanavigānācca nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṃ nirdeśaḥ, kartṛśabdenaiva tayorapapāttatvāt /
pāriśeṣyātpratyakṣasaṃnihitaṃ jagatsarvanāmnaitacchabdena nirdiśyate /
kriyata iti ca tadaiva jagatkarma /

nanu jagadapyaprakṛtamasaṃśabditaṃ ca /

satyametat /
tathāpyasati viśeṣopādāne sādhāraṇenārthena saṃnidhānena saṃnihitavastumātrasyāyaṃ nirdeśa iti gamyate na viśiṣṭasya kasyacit /
viśeṣasaṃnidhānābhāvāt /
pūrvatra ca jagadekadeśabhūtānāṃ puruṣāṇāṃ viśeṣopādānadaviśeṣitaṃ jagadevehopādīyata iti gamyate /
etaduktaṃ bhavati- ya eteṣāṃ puruṣāṇāṃ jagadekadeśabhūtānāṃ kartā, kimanena viśeṣeṇa, yasya kṛtsnameva jagadaviśeṣitaṃ karmeti /
vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ /
ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāsteṣāmabrahmatvakhyāpanāya viśeṣopādānam /
evaṃ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṃ jagataḥ kartā veditavyatayopadiśyate /
parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ // 16 //



----------------------

FN.:etajjagadyasya karma /
kriyata iti vyutpattyā kāryamityarthaḥ /

sa prāṇaḥ /
tyat parokṣam /

yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā /

brāhmaṇa bhojayitavyāḥ parivrājakaścetyukte sāmānyaviśeṣābhyāṃ saṃnihitasarvabrāhmaṇavat /

____________________________________________________________________________________________


jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |


ata yaduktaṃ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṃ nyāyyaṃ na parameśvarasyeti /

tatparihartavyam /
yatrocyate- parihṛtaṃ caitat 'nopāsātraividhyādāśritatvādiha tadyogāt' (bra. sū. 1.1.31) ityatra /
trividhaṃ hyatropāsanamevaṃ sati prasajjyeta jīvopāsanaṃ mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti /
na caitannyāyyam /
upakramopasaṃhārābhyāṃ hi brahviṣayatvamasya vākyasyāvagamyate /
tatropakramasya tāvadbrahmaviṣayatvaṃ darśitam /
upasaṃhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṃ dṛśyate- 'sarvānpāpmano 'pahṛtya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyamādhipatyaṃ paryeti ya evaṃ veda' iti /

nanvevaṃ sati pratardanavākyanirṇayenaivedamapi vākyaṃ nirṇīyeta /
na nirṇīyate /
'yasya caitatkarma' ityasya brahmaviṣayatvena tatrānirdhāritatvāt /
tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nirvartyate /
prāṇaśabdo 'pi brahmaviṣayo dṛṣṭaḥ 'prāṇabandhanaṃ hi somya manaḥ' (chā. 6.8.2) ityatra /
jīliṅgamapyupakramopasaṃhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam // 17 //



----------------------

FN.:śraiṣṭhyaṃ guṇādhikyam, ādhipatyaṃ niyanitṛtvam, svārājyamaniyamyatvamiti bhedaḥ /

____________________________________________________________________________________________


anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |


apica naivātra vivaditavyaṃ jīvapradhānaṃ vedaṃ vākyaṃ syādbrahmapradhānaṃ veti /
yato 'nyārthaṃ jīvaparāmarśaṃ brahmapratipattyarthamasminvākye jaiminirācāryo manyante /
kasmāt /
praśnavyākhyānābhyām /

praśnastāvatsuṣuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyate- 'kvaiṣa etadbālāke puruṣo 'śayiṣṭa kva vā etadabhūtkuta etadāgāt' (kau.brā. 4.19) iti /
prativacanamapi 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' ityādi 'etasmādātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau.brā. 4.20) iti ca /
suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṃ gacchati /
parasmācca brahmaṇaḥ prāṇādikaṃ jagajjāyata iti vedāntamaryādā /
tasmādyatrāsya jīvasya niḥsaṃbodhatāsvacchatārūpaḥ svāpa upādhijanitaviśeṣavijñānarahitaṃ svarūpaṃ, yatastaddhaṃśarūpamāgamanaṃ, so 'tra paramātmā veditavyatayā śrāvita iti gamyate /
apicaivameke śākhino vājasaneyino 'sminneva bālākyajātaśatrusaṃvāde spaṣṭaṃ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṃ paramātmānamāmananti- 'ya eṣa vijñānamayapuruṣaḥ kvaiṣa tadābhūtkuta etadāgāt' (bṛ. 2.1.16) iti praśne /
prativacane 'pi 'ya eṣo 'ntarhṛdaya ākāśastasmiñśete' iti /
ākāśaśabdaśca paramātmani prayuktaḥ 'daharo 'sminnantarākāśaḥ' (chā. 8.1.1) ityatra /
'sarva eta ātmano vyuccaranti' iti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate /
prāṇanarākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo 'bhyuccayaḥ // 18 //



----------------------

FN: niḥsaṃbodhatā viśeṣadhīśūnyatā /
svacchatā vikṣepamalaśūnyatvam /

____________________________________________________________________________________________


6 vākyānvayādhikaraṇam / sū. 19-22

vākyānvayāt | BBs_1,4.19 |


bṛhadāraṇyake maitreyībrāhmaṇe 'dhīyate- 'na vā are patyuḥ kāmāya' ityupakramya 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' /
(bṛ. 4.5.6) iti, tatraitadvicikitsyate- kiṃ vijñānātmaivāyaṃ draṣṭavyaśrotavyatvādirūpeṇopadiśyata āhosvitparamātmeti /
kutaḥ punareṣā vicikitsā /
priyasaṃsūcitenātmanā bhokatropakramādvijñānatmopadeśa iti /
kiṃ tāvatprāptam /
vijñānātmopadeśa iti /
kasmāt /
upakramasāmarthyāt /
patijāyāputravittādikaṃ hi bhogyabhūtaṃ sarvaṃ jagadātmārthatayā priyaṃ bhavatīti priyasaṃsūcitaṃ bhoktāramātmānamukramyānantaramidamātmano darśanādyupadiśyamānaṃ kasyānyasyātmanaḥ syāt /
madhye 'pi 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena bruvanvijñānātmanaṃ evedaṃ draṣṭavyatvaṃ darśayati /
tathā 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃharanvijñānātmānamevehopadiṣṭaṃ darśayati /
tasmādātmavijñānena sarvavijñānaṃ bhoktrarthatvādbhogyajātasyaupacārikaṃ draṣṭavyamiti /
evaṃ prāpte brūmaḥ paramātmopadeśa evāyam /
kasmāt /
vākyānvayāt /
vākyaṃ hīdaṃ paurvāparyeṇāvekṣyamāṇaṃ paramātmānaṃprati anvitāvayavaṃ lakṣyate /
kathamiti, tadupapādyate- 'amṛtatvasya tu nāśāsti vittena' iti yājñavalkyādupaśrutya 'yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda tadeva me brūhi' ityamṛtatvamāśāsānāya maitreyyā yājñavalkya ātmavijñānamidamupadiśati /

nacānyatra paramātmavijñānādamṛtvamastīti śrutismṛtivādā vadanti /
tathā cātmavijñānena sarvavijñānamucyamānaṃ nānyatra paramakāraṇavijñānānmukhyamavakalpate /
nacaitadaupacārikamāśrayituṃ śakyaṃ, yatkāraṇamātmavijñānena sarvavijñānaṃ pratijñāyānantareṇa granthena tadevopapādayati- 'brahma taṃ parādādyo 'nyatrātmano brahma veda' ityādinā /
yo hi brahmakṣatrādikaṃ jagadātmanonyatra svātantryeṇa labdhasadbhāvaṃ paśyati taṃ mithyādarśinaṃ tadeva mithyādṛṣṭaṃ brahmakṣatrādikaṃ jagatparākarotīti bhedadṛṣṭimapodya 'idaṃ sarvaṃ yadayamātmā' iti sarvasya vastujātasyātmāvyatirekamavatārayati /
dundubhyādidṛṣṭāntaiśca (bṛ. 4.5.8) tamevāvyatirekaṃ draḍhayati /
'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' ( bṛ. 4.5.11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tathaivaikāyanaprakriyāyāmapi (bṛ. 4.5.12) saviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṃ kṛtsnaṃ prajñānaghanaṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tasmātparamātmana evāyaṃ darśanādyupadeśa iti gamyate // 19 //



yatpunaruktaṃ priyasaṃsūcitopakramādvijñānātmana evāyaṃ darśanādyupadeśa iti, atra brūmaḥ -

----------------------

FN: idaṃ pratyak /
mahadaparicchinnam /
bhūtaṃ satyam /
anantaṃ nityam /
apāraṃ sarvagataṃ cedekarasam /

vijñātāraṃ vijñānakartāram /

na vittena tatsādhyena karmaṇetyarthaḥ /

'nānyaḥ panthā', 'na karmaṇā' ityādayaḥ śrutivādāḥ /
'jñānādeva tu kaivalyaṃ' ityādayaḥ smṛtivādāḥ /

parākaroti śreyomārgāndbhraṃśayati /

ṛgvedādikaṃ nāma, iṣṭaṃ hutamiti karma, ayaṃ ca loka iti rūpam /

prakriyā prakaraṇam /

____________________________________________________________________________________________


pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |

astyatra pratijñā 'ātmani vijñāte sarvamidaṃ vijñātaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' iti ca /
tasyāḥ pratijñāyāḥ siddhiṃ sūcayatyetalliṅgaṃ yatpriyasaṃsūcitasyātmano draṣṭavyatvādisaṃkīrtanam /
yadi hi vijñānātmā paramātmano 'nyaḥ syāttataḥ paramātmavijñāne 'pi vijñānātmā na vijñāta ityekavijñānena sarvavijñānaṃ yatpratijñātaṃ taddhīyeta /
tasmātpratijñāsiddhyarthaṃ vijñānātmaparamātmanorabhedāṃśenopakramaṇamityāśmarathya ācāryo manyate // 20 //



____________________________________________________________________________________________


utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |


vijñānātmana eva dehendriyamanobuddhisaṃghātopādhisaṃparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānāsaṃprasannasya dehādisaṃghātādutkramiṣyataḥ paramātmaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate /
śrutiścaivaṃ bhavati- 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti /
kvacicca jīvāśrayamapi nāmarūpaṃ nadīnidarśanena jñāpayati- 'yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
yathā loke nadyaḥ svāśrayameva nāmarūpaṃ vihāya samudramupayantyevaṃ jīvo 'pi svāśrayameva nāmarūpaṃ vihāya paraṃ puruṣamupaitīti hi tatrārthaḥ pratīyate dṛṣṭāntadārṣṭāntikayostulyatāyai // 21 //



----------------------

FN: samutthānamutkrāntiḥ /

____________________________________________________________________________________________


avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |


asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate /
tathāca brāhmaṇam- 'anena jīvenātmanāmupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) ityevañjātīyakaṃ parasyaivātmano jīvabhāvenāvasthānaṃ darśayati /
mantravarṇaśca- 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste (tai.ā. 3.12.7) ityevañjātīyakāḥ /
naca tejaḥ prabhṛtīnāṃ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ, śrutā, yena parasmādātmano 'nyastadvikāro jīvaḥ syāt /
kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvo nānya iti matam /

āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretaṃ, tathāpi pratijñāsiddheriti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate /
auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete tatra kāśakṛtsnīyaṃ mataṃ śrutyanusārīti gamyate, pratipādayiṣitārthānusārāt 'tattvamasi' ityādiśrutibhyaḥ /
evañca sati tajjñānādamṛtatvamavakalpate /
vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisaṃbandhe pralayaprasaṅgānna tajjñānādamṛtamavakalpeta /
ataśca svāśrayasya nāmarūpasyāsaṃbhavādupādhyāśrayaṃ nāmarūpaṃ jīva upacaryate /
ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇopādhyāśrayaiva veditavyā /
yadapyuktaṃ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena darśayanvijñānātmana evedaṃ draṣṭavyatvaṃ darśayatīti, tatrāpiyameva trisūtrī yojayitavyā /
'pratijñāsiddherliṅgamāśmarathyaḥ' /
idamatra pratijñātam- 'ātmani vidite sarvaṃ viditaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) iti ca /
upapāditaṃ ca, sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt /
tasyā eva pratijñāyāḥ siddhiṃ sūcatyetalliṅgaṃ yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena kathitamityāśmarathya ācāryo manyate /
abhede hi satyekavijñānena sarvavijñānaṃ pratijñātamavakalpayata iti /
'utkramiṣyata evaṃbhāvādityauḍulomiḥ' /
utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsaṃprasannasya pareṇātmanaikyasaṃbhavādidamabhedābhidhānamityauḍulomirācāryo manyate /
'avasthiteriti kāśakṛtsnaḥ' /
asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate /

nanūcchedābhidhānametat 'etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' (bṛ. 2.4.12) iti, kathamedabhedābhidhānam /

naiṣa doṣaḥ /
viśeṣavijñānavināśābhiprāyametadvināśābhidhānaṃ nātmocchedābhiprāyam /
'atraiva mā bhagavānamūmuhanna pretya saṃjñāsti' iti paryanuyujya svayameva śrutyārthāntarasya darśitatvāt- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' iti /
etaduktaṃ bhavati- kūṭasthanitya evāyaṃ vijñānaghana ātmā nāsyocchedaprasaṅgo 'sti /
mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṃsargo vidyayā bhavati /
saṃsargābhāve ca prakṛtasya viśeṣavijñānasyābhāvānna pretya saṃjñāstītyuktamiti /
yadapyuktam- 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃhārādvijñānātmana evedaṃ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena parihapaṇīyam /
apica 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.13) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṃ viśeṣajñānaṃ prapañcya 'yatra tvasya sarvāmātmaivābhūttatkena kaṃ paśyet' ityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti /
punaśca viṣayābhāve 'pi ātmānaṃ vijānīyāt ityāśaṅkya 'vijñātāramare kena vijānīyāt' ityāha /
tataśca viśeṣavijñānābhāvopapādānaparatvādvākyasya vijñānadhātureva kevalaḥ saṃnbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate /
darśitaṃ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam /
ataśca vijñānātparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinim itto bhedo na pāramārthika ityeṣor'thaḥ sarvairvedāntavādibhirabhyupagantavyaḥ /
'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2),' brahmaivedaṃ sarvam' (muṇḍa. 2.2.11), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'nānyo 'to 'sti draṣṭā'

(bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ' (bṛ. 3.8.11) ityevaṃrūpābhyaḥ śrutibhyaḥ /
smṛtibhyaśca 'vāsudevaḥ sarvamiti' (gī. 7.19), 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2), 'samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram' (gī. 13.27) ityevaṃrūpābhyaḥ /
bhedadarśanāpavādācca 'anyo 'sāvanyo 'hamasmīti na sa veda yathā paśuḥ' (bṛ. 1.4.10), 'mṛtyoḥ sa mṛtyumāpnoti ca iha nāneva paśyati' (bṛ. 4.4.19) ityevañjātīyakāt /
'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti cātmani sarvavikriyāpratiṣedhāt /
anyathā ca mumukṣūṇāṃ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca /
nirapavādaṃ hi vijñānaṃ sarvākāṅkṣānivartakamātmaviṣayamiṣyate, 'vedāntavijñānasunuścitārthāḥ' (muṇḍa. 3.2.6) iti ca śruteḥ /
'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) iti ca /
śthitaprajñalakṣaṇasmṛteśca (gī. 2.54) /
sthite ca kṣetrajñaparamātmaikatvaviṣaya samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhaidāt, kṣetrajño 'yaṃ paramātmano bhinnaḥ paramātmāyaṃ kṣetrajñādbhinna ityevañjātīyaka ātmabhaidaviṣayo nirbandho nirarthakaḥ /
eko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti /
nahi 'satyaṃ jñānamantaṃ brahma /
yo veda nihitaṃ guhāyām' (tai. 2.1) iti kāñcidevaikāṃ guhāmadhikṛtyaitaduktam /
naca brahmaṇo 'nyo guhāyāṃ nihito 'sti, 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭureva praveśaśravaṇāt /
ye tu nirbandhaṃ kurvanti te vedāntārthaṃ bādhamānāḥ śreyodvāraṃ samyagdarśanameva bādhante /
kṛtakamanityaṃ ca mokṣaṃ kalpayanti /
nyāyena ca na saṃgacchanta iti // 22 //



----------------------

FN: dhīro sarvajñaḥ /
rūpāṇi carācarāṇi śarīrāṇi /
vicitya nirmāya teṣāṃ nāmāni kṛtvā tatrānupraviśyābhivadannabhivadanādi kurvan /

mohaṃ mohakaraṃ vākyam /

ucchittirnāśastadvānna bhavitītyanucchittidharmā /

kāñcit jīvasthānādanyām /

ye tu āśmarathyaprabhṛtayaḥ /

____________________________________________________________________________________________


prakṛtyadhikaraṇam / sū. 23-27

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |


yathābhyudayahetutvāddharmo jijñāsya evaṃ niḥśreyasahetutvādbrahma jijñāsyamityuktam /
brahma ca 'janmādyasya yataḥ' (bra. 1.1.2) iti lakṣitam /
tacca lakṣaṇaṃ ghaṭarucakādīnāṃ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥ, kimātmakaṃ punarbrahmaṇaḥ kāraṇatvaṃ syāditi /
tatra nimittakāraṇameva tāvatkevalaṃ syāditi pratibhāti /
kasmāt /
īkṣāpūrvakakartṛtvaśravaṇāt /
īkṣāpūrvakaṃ hi brahmaṇaḥ kartṛtvamavagamyate- 'sa īkṣāñcakre' (pra. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) ityadiśrutibhyaḥ /
īkṣāpūrvakaṃ ca kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam /
anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā /
sa ca nyāya ādikartaryapi yuktaḥ saṃkramayitum /
īśvaratvaprasiddheśca /
īśvarāṇāṃ hi rājavaivasvatādīnāṃ nimittakāraṇatvameva kevalaṃ pratīyate tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṃ pratipattum /
kāryaṃ cedaṃ jagatsāvayavamacetanamaśuddhaṃ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyaṃ, kāryakāraṇayoḥ sārūpyadarśanāt /
brahma ca naivaṃlakṣaṇamavagamyate 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19) ityādiśrutibhyaḥ /
pāriśeṣyādbrahmaṇo 'nyadupādānakāraṇamaśuddhyādiguṇakaṃ smṛtiprasiddhamabhyupagantavyam /
brahmakāraṇatvaśruternimittatvamātre paryavasānāditi /
evaṃ prāpte brūmaḥ prakṛtiścopādānakāraṇaṃ ca brahmābhyupagantavyaṃ nimittakāraṇaṃ ca /
na kevalaṃ nimittakāraṇameva /
kasmāt /
pratijñādṛṣṭāntānuparodhāt /
evaṃ pratijñādṛṣṭāntau śrautau noparudhyete /
pratijñā tāvat- 'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.2) iti /
tatra caikena vijñātena sarvamandavijñātamapi vijñātaṃ bhavatīti pratīyate /
taccopādānakāraṇavijñāne sarvavijñānaṃ saṃbhavatyupādānakāraṇavyatirekātkāryasya /
nimittakāraṇāvyatirekāstu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt /
dṛṣṭānto 'pi yathā 'somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' ityupādānakāraṇagocara evamāmnāyate /
tathā 'ekena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt' 'ekena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt' (chā. 6.1.4,5,6) iti ca /
tathānyatrāpi 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati (muṇḍa. 1.1.2) iti pratijñā /
'yathā pṛthivyāmoṣadhayaḥ saṃbhavanti' ( muṇḍa. 1.1.7) iti dṛṣṭāntaḥ /
tathā 'ātmani kalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' iti pratijñā /
'sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ' (bṛ. 4.5.6,7) iti dṛṣṭāntaḥ /
evaṃ yathāsaṃbhavaṃ prativedāntaṃ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau /
yata itīyaṃ pañcamī 'yato vā imāni bhūtāni jāyante' ityatra 'janikartuḥ prakṛtiḥ' (pā.sū. 1.4.30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā /
nimittatvaṃ tvadhiṣṭhātrantarābhāvādadhigantavyam /
yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṃ kulālasuvarṇakārādīnadhiṣṭhātṛnapekṣya pravartate naivaṃ brahmaṇa upādānakāraṇasya sato 'nyo 'dhiṣṭhātāpekṣyo 'sti, prāgutpatterekamevādvitīyamityavadhāraṇāt /
adhiṣṭhātrantarābhāvo 'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥ /
adhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsaṃbhavātpratijñādṛṣṭāntoparodha eva syāt /
tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam // 23 //



kutaścātmanaḥ kartṛtvaprakṛtitve-

----------------------

FN: vimarśaḥ saṃśayaḥ /

niṣkalaṃ niravayavam, niṣkriyamacalam, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam /

lohaṃ suvarṇam /

nakhanikṛntanaṃ kārṣṇāyasakṛtanakhalavanaśastraṃ lohapiṇḍo vā /

dundubhyāghātasya janakasya janyatayā saṃbandhī vā śabdo viśeṣaśabda ityarthaḥ /

____________________________________________________________________________________________


abhidhyopadeśāc ca | BBs_1,4.24 |


abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati 'so 'kāmayata bahu syāṃ prajāyeyeti' 'tadaikṣata bahu syāṃ prajāyeya' iti ca /
tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate /
bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasyaprakṛtirityapi gamyate // 24 //



----------------------

FN: abhidhyā sṛṣṭisaṃkalpaḥ /

____________________________________________________________________________________________


sākṣāc cobhayāmnānāt | BBs_1,4.25 |


prakṛtitvasyāyamabhyuccayaḥ /
itaśca prakṛtirbrahma, yatkāraṇaṃ sākṣādbrahmaiva kāraṇamupādāyobhau prabhavapralayāvāmnāyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante /
ākāśaṃ pratyastaṃ yanti' (chā. 1.9.1) iti /
yaddhi yasmātprabhavati yasmiṃśca pralīyate tattasyopādānaṃ prasiddham /
yathā vrīhiyavādīnāṃ pṛthivī /
sākṣādite sākṣāditi copādānāntarānupādānaṃ darśayatyākāśādeveti /
pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ // 25 //



----------------------

FN: abhyuccayo hetvantaram /

____________________________________________________________________________________________


ātmakṛteḥ pariṇāmāt | BBs_1,4.26 |


itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaprakriyāyām 'tadātmānaṃ svayamakuruta' (tai. 2.7) ityātmanaḥ karmatvaṃ kartṛtvaṃ ta darśayati /
ātmānamiti karmatvaṃ, svayamakuruteti kartṛtvam /
kathaṃ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṃ śakyaṃ saṃpādayitum /
pariṇāmāditi brūmaḥ /
pūrvasiddho 'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti /
vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ /
svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate /
pariṇāmāditi vā pṛthaksūtram /
tasyaiṣor'thaḥ - itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate 'sacca tyaccābhavat /
niruktaṃ cāniruktaṃ ca' (tai. 2.6) ityādineti // 26 //



----------------------

FN: sat pratyakṣaṃ bhūtatrayam, tyat parokṣaṃ bhūtadvayam, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikam /

____________________________________________________________________________________________


yoniś ca hi gīyate | BBs_1,4.27 |


itaśca prakṛtirbrahma yonirityapi paṭhyate vedānteṣu 'kartāramīśaṃ puruṣaṃ brahmayonim' (muṇḍa. 3.1.3) iti, 'yadbhūtayoni paripaśyanti dhīrāḥ' (muṇḍa. 1.16) iti ca /
yoniśabdaśca prakṛtivacanaḥ samadhigato loke 'pṛthivī yoniroṣadhivanaspatīnām' iti /
strīyonerapyastyevāyavadvāreṇa garbhaṃ pratyupādānakāraṇatvam /
kacitsthānavacano 'pi yoniśabdo dṛṣṭaḥ - 'yoniṣṭa indra niṣade akāri' (ṛ.saṃ. 1.104.1) iti /
vākyaśeṣāttvatra prakṛtivacanatā parigṛhyate 'yathorṇanābhiḥ sṛjate gṛhyate ca' (muṇḍa. 1.1.7) ityevañjātīyakāt /
evaṃ prakṛtitvaṃ brahmaṇaḥ prasiddham /
yatpunaridamuktamīkṣāpūrvakaṃ kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭaṃ nopādāneṣvityādi, tatpratyucyate- na lokavadiha bhavitavyam /
nahyayamanumānagamyor'thaḥ /
śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam /
śabdaścekṣiturīśvarasya prakṛtitvaṃ pratidayatātyavocāma /
punaścaitatsarvaṃ vistareṇa prativakṣyāmaḥ // 27 //



----------------------

FN: kartāraṃ kriyāśaktimantam, īśaṃ niyantāram, puruṣaṃ pratyañcam, brahma pūrṇam, yoniṃ prakṛtim /

he indra, te tava niṣade upaveśanāya yoniḥ sthānaṃ mayā akāri kṛtam /

____________________________________________________________________________________________


8 sarvavyākhyānādhikaraṇam / sū. 28

etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |


'īkṣaternāśabdam' (bra.sū. 1.1.5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥ,

tasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnpratibhāntīti /
sa ca kāryakāraṇananyatvābhyupagamātpratyāsanno vedāntavādasya /
devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe yatno 'tīva kṛto nāṇvādikāraṇavādapratiṣedhe /
te 'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ /
teṣāmapyupodvalakaṃ vaidikaṃ kiñcilliṅgamāpātena mandamatīnprati bhāyāditi /
ataḥ pradhānamallanibarhaṇanyāyenātidiśati- etena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve 'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ /
teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti /
vyākhyātā vyākhyātā iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 28 //

____________________________________________________________________________________________



iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya caturthaḥ pādaḥ samāptaḥ // 4 //



iti śrīmadbrahmasūtraśāṅ karabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // 1 //