Aśvaghoṣa: Buddhacarita

Header

This file is an html transformation of sa_azvaghoSa-buddhacarita.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Schreiner

Contribution: Peter Schreiner

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from asvbc_3u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

ASVAGHOSA: BUDDHACARITA

Input by Peter Schreiner


Text analysis adapted to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -

Pada markers:
1: $
2: &
3: %
4: // n.n //

****************************************************************

{author} [A/svagho.sa]
{editor} Johnston, E. H.
{title} The Buddhacarita: Or, Acts of the Buddha. Part I -- Sanskrit Text
{imprint}
{publ.city} Calcutta
{publisher} Baptist Mission Press
{publ.date} 1935
{citn.detail} 21, 165 pp.
{series} Panjab University Oriental Publications No. 31
{\imprint}
{\source.description}

{source.description}
{author} [A/svagho.sa]
{editor} Cowell, Edward B.
{title} The Buddha--Karita or Live of Buddha by Asvaghosha,
Indian poet of the early second century after Christ. Sanskrit
text, edited from a Devanagari and two Nepalese manuscripts with
variant readings, a preface, notes and in index of names.
{imprint}
{publ.city} Amsterdam (orig. Oxford)
{publisher} Oriental Press NV (orig. Oxford University Press)
{publ.date} 1970 (orig. 1893)
{citn.detail} 16, 175 pp.
{series} Anecdota Oxoniensia, Aryan Series,Part VII


{editorial.notes}
Annotations, remarks etc. by the editor of the transliteration
are enclosed in square brackets.

Annotations by the editor(s) of the edition which served as
source of the transliteration (e..g. conjectures, markers for
lacunae etc.) which are part of the printed edition are enclosed
in pointed parentheses.
{\editorial.notes}

{colophons}
Colophons which are part of the printed edition are enclosed by
double square brackets.
{\colophons}

{variae.lectiones}
{variants}
The beginning of the passage for which a variant exists is marked
by opening parenthesis. In deciding about the extension of the
text thus marked, the changes generated for the text format had
to be taken into consideration. This meant that occasionally
words which are identical in the base text and in the variant are
included in the parentheses, since in the text format (sa.mhita)
the beginning of a variant could not be printed if that word is
joined to the preceding word in vowel sandhi. Thus we write "...
(mah-a+-atm-a Xmah-a+puru.sa.h) ...", even though the "mah-a+" is
identical in both versions.

The beginning of the variant is marked by a siglum, viz. by a
single capital letter (capital letters are used exclusively for
that purpose in the transliteration). Several sigla are separated
by a comma (no blank) -- which does not occur in this file of
course. There is no blank between the siglum and the variant.

If there are several variants for the same passage of the base
text, they are listed sequentially. The variant (or the last
variant if there is more than one) is closed by the closing
parenthesis. The blank before the next word is considered to
belong to the variant and is put inside the parentheses. The
continuation of the base text follows without intermediate blank.

Schematic pattern:
(... A... )...
(... A,B... )...
(... A... B... )...
{\variants}

{interpolations}
Interpolations are treated as "variants without base text", i..e.
siglum follows immediately upon the opening parenthesis. The
siglum is repeated before the closing parenthesis which marks the
end of the interpolation. This allows for the input of variants
within interpolations which are attested in more than one source.

Long interpolations may be entered as a sequence of separate
interpolations (e..g. verse by verse). Interpolated lines are
(may be) marked by "X" at the beginning of the line (which is
meant to mark "star"--passages as e..g. in the criticial edition
of the MBh).
{\interpolations}

{omissions}
Passages from the base text which are omitted in any of the
variant texts are marked by double parentheses plus siglum
enclosing the omitted passage (which may also be individual
words).

Schematic patterns:
((S... S))
... ((S... S))...
{\omissions}
{\variae.lectiones}
{\analysis}

{reference.system}
The full reference (chapter and verse) is given at the end of the
verse to which it refers. (While transliterating the full
reference needs to be typed only for the first verse of each
chapter.) The reference consists of two figures separated by a
(single) dot. The first number refers to the chapter, the second
number refers to the verse--number within the chapter.

The beginning of references is marked by double exclamation mark
(i..e. da.n.da) and the end is marked by a single exclamation
mark. Always after a reference a new line begins.


{revision.history}
{who} Peter Schreiner
{\who}
{date} October 1989 to February 1990
{\date}
{what} transliteration, entry of variants; cursory proof--reading
{\what}
{\revision.history}


{\TEI.header}

{text}
{\text}

{\TEI.1}

Revisions:


Text

X(C śriyaṃ parārdhyāṃ vidadhad vidhātṛjit tamo nirasyann abhibhūtabhānubhṛt
Xnudan nidāghaṃ jitacārucandramāḥ sa vandyate 'rhann iha yasya nopamā C) // BC_1.1

X(C śriyaṃ para-ardhyāṃ vidadhad vidhātṛ-jit tamo nirasyann abhibhūta-bhānu-bhṛt Xnudan nidāghaṃ jita-cāru-candra-māḥ sa vandyate 'rhann iha yasya na upamā C) //

X(Cāsīd viśālonnatasānulakṣmyā payodapaṅktyeva parītapārśvaṃ
Xudagradhiṣṇyāṃ gagane 'vagāḍhaṃ puraṃ mahar2ṣeḥ kapilasya vastu C) // BC_1.2

X(Cāsīd viśāla-unnata-sānu-lakṣmyā payo-da-paṅktya īva parīta-pārśvaṃ Xud-agra-dhiṣṇyāṃ gagane 'vagāḍhaṃ puraṃ mahar2ṣeḥ kapilasya vastu C) //

X(Csitonnateneva nayena hṛtvā kailāsaśailasya yad abhraśobhām
Xbhramād upetān vahadambuvāhān saṃbhāvanāṃ vā saphalīcakāra C) // BC_1.3

X(Csita-unnatena iva nayena hṛtvā kailāsa-śailasya yad abhra-śobhām Xbhramād upetān vahad-ambu-vāhān saṃbhāvanāṃ vā sa-phalī-cakāra C) //

X(Cratnaprabhodbhāsini yatra lebhe tamo na dāridryam ivāvakāśam
Xparārdhyapauraiḥ sahavāsatoṣāt kṛtasmitevātirarāja lakṣmīḥ C) // BC_1.4

X(Cratna-prabhā-udbhāsini yatra lebhe tamo na dāridryam iva avakāśam Xpara-ardhya-pauraiḥ saha-vāsa-toṣāt kṛta-smita īva atirarāja lakṣmīḥ C) //

tasmin vane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā
śayyāṃ vitānopahitāṃ prapede nārīsahasrair abhinandyamānā // BC_1.8

tasmin vane śrīmati rāja-patnī prasūti-kālaṃ samavekṣamāṇā śayyāṃ vitāna-upahitāṃ prapede nārī-sahasrair abhinandyamānā //

tataḥ prasannaś ca babhūva puṣyas tasyāś ca devyā vratasaṃskṛtāyāḥ
pārśvāt suto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca // BC_1.9

tataḥ prasannaś ca babhūva puṣyas tasyāś ca devyā vrata-saṃskṛtāyāḥ pārśvāt suto loka-hitāya jajñe nir-vedanaṃ ca eva nir-āmayaṃ ca //

[Verse 1.9 corresponds to 1.25 in ed. Cowell.]

ūror yathaurvasya pṛthoś ca hastān māndhātur indrapratimasya mūrdhnaḥ
kakṣīvataś caiva bhujāṃsadeśāt tathāvidhaṃ tasya babhūva janma // BC_1.10

ūror yathā aurvasya pṛthoś ca hastān māndhātur indra-pratimasya mūrdhnaḥ kakṣīvataś ca eva bhuja-aṃsa-deśāt tathā-vidhaṃ tasya babhūva janma //

X(Cprātaḥ payodād iva tigmabhānuḥ samudbhavan so 'pi ca matṛkukṣeḥ
Xsphuran mayūkhair vihatāndhakāraiś cakāra lokaṃ kanakāvadātam C) // BC_1.26

X(Cprātaḥ payo-dād iva tigma-bhānuḥ samudbhavan so 'pi ca ma-tṛ-kukṣeḥ Xsphuran mayūkhair vihata-andha-kāraiś cakāra lokaṃ kanaka-avadātam C) //

X(Ctaṃ jātamātram atha kāñcanayūpagauraṃ prītaḥ sahasranayaṇaḥ śanakair gṛhṇāt
Xmandārapuṣpanikaraiḥ saha tasya mūrdhni khān nirmale ca vinipetatur ambudhāre C) // BC_1.27

X(Ctaṃ jāta-mātram atha kāñcana-yūpa-gauraṃ prītaḥ sahasra-nayaṇaḥ śanakair gṛhṇāt Xmandāra-puṣpa-nikaraiḥ saha tasya mūrdhni khān nir-male ca vinipetatur ambu-dhāre C) //

X(Csurapradhānaiḥ paridhāryamāṇo dehāṃśujālair anurañjayaṃs tān
Xsaṃdhyābhrajāloparisaṃniviṣṭaṃ navoḍurājaṃ vijigāya lakṣmyā C) // BC_1.28

X(Csura-pradhānaiḥ paridhāryamāṇo deha-aṃśu-jālair anurañjayaṃs tān Xsaṃdhyā-abhra-jāla-upari-saṃniviṣṭaṃ nava-uḍu-rājaṃ vijigāya lakṣmyā C) //

krameṇa garbhād abhiniḥsṛtaḥ san babhau (cyutaḥ Cgataḥ )khād iva yonyajātaḥ
kalpeṣv an(ekeṣu ca Cekeṣv iva )bhāvitātmā yaḥ saṃprajānan suṣuve na mūḍhaḥ // BC_1.11

krameṇa garbhād abhiniḥsṛtaḥ san babhau (cyutaḥ Cgataḥ )khād iva yony-a-jātaḥ kalpeṣv an-(ekeṣu ca Cekeṣv iva )bhāvita-ātmā yaḥ saṃprajānan suṣuve na mūḍhaḥ //

dīptyā ca dhairyeṇa (ca yo Cśriyā )rarāja bālo ravir bhūmim ivāvatīrṇaḥ
tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ // BC_1.12

dīptyā ca dhairyeṇa (ca yo Cśriyā )rarāja bālo ravir bhūmim iva avatīrṇaḥ tatha āti-dīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśa-aṅkaḥ //

sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravan mumoṣa
mahārhajāmbūnadacāruvarṇo vidyotayām āsa diśaś ca sarvāḥ // BC_1.13

sa hi sva-gātra-prabhaya ūjjvalantyā dīpa-prabhāṃ bhās-karavan mumoṣa mahā-arha-jāmbūnada-cāru-varṇo vidyotayām āsa diśaś ca sarvāḥ //

(anākulānyubjaCanākulāny abja)samudgatāni (niṣpeṣavadvyāyataCniṣpeṣavanty āyata)vikramāṇi
tathaiva dhīrāṇi padāni sapta saptar1ṣitārāsadṛśo jagāma // BC_1.14

(an-ākula-a-nyubja-Can-ākulāny ab-ja-)samudgatāni (niṣpeṣavad-vyāyata-Cniṣpeṣavanty āyata-)vikramāṇi tatha aiva dhīrāṇi padāni sapta saptar1ṣi-tārā-sa-dṛśo jagāma //

bodhāya jāto 'smi jagaddhitārtham antyā (bhavotpattir Ctathotpattir )iyaṃ mameti
caturdiśaṃ siṃhagatir vilokya vāṇīṃ ca bhavyārthakarīm uvāca // BC_1.15

bodhāya jāto 'smi jagad-dhita-artham antyā (bhava-utpattir Ctatha ūtpattir )iyaṃ mama iti catur-diśaṃ siṃha-gatir vilokya vāṇīṃ ca bhavya-artha-karīm uvāca //

khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye
(śarīrasaṃsparśasukhāntarāya Cśarīrasaukhyārtham anuttarasya nipetatur mūrdhani tasya saumye // BC_1.16

khāt prasrute candra-marīci-śubhre dve vāri-dhāre śiśira-uṣṇa-vīrye (śarīra-saṃsparśa-sukha-antarāya Cśarīra-saukhya-artham an-uttarasya nipetatur mūrdhani tasya saumye //

śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam
yadgauravāt kāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ // BC_1.17

śrīmad-vitāne kanaka-ujjvala-aṅge vaiḍūrya-pāde śayane śayānam yad-gauravāt kāñcana-padma-hastā yakṣa-adhipāḥ saṃparivārya tasthuḥ //

(ca Cmāyātanūjasya )divaukasaḥ khe yasya prabhāvāt praṇataiḥ śirobhiḥ
ādhārayan pāṇdaram ātapatraṃ bodhāya jepuḥ paramāśiṣaś ca // BC_1.18

(ca Cmāyā-tanū-jasya )diva-okasaḥ khe yasya prabhāvāt praṇataiḥ śirobhiḥ ādhārayan pāṇdaram ātapa-traṃ bodhāya jepuḥ parama-āśiṣaś ca //

mahoragā dharmaviśeṣatarṣād buddheṣv atīteṣu kṛtādhikārāḥ
yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃś ca // BC_1.19

mahā-ura-gā dharma-viśeṣa-tarṣād buddheṣv atīteṣu kṛta-adhikārāḥ yam avyajan bhakti-viśiṣṭa-netrā mandāra-puṣpaiḥ samavākiraṃś ca //

tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāś ca viśuddhasattvāḥ
devā nanandur vigate 'pi rāge magnasya duḥkhe jagato hitāya // BC_1.20

tathā-gata-utpāda-guṇena tuṣṭāḥ śuddha-adhivāsāś ca viśuddha-sattvāḥ devā nanandur vigate 'pi rāge magnasya duḥkhe jagato hitāya //

(yasya prasūtau Cyasmin prasūte )girirājakīlā vātāhatā naur iva bhūś cacāla
sacandanā cotpalapadmagarbhā papāta vṛṣṭir (gaganād Cgagaṇād )anabhrāt // BC_1.21

(yasya prasūtau Cyasmin prasūte )giri-rāja-kīlā vāta-āhatā naur iva bhūś cacāla sa-candanā ca utpala-padma-garbhā papāta vṛṣṭir (gaganād Cgagaṇād )an-abhrāt //

vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsy avapātayantaḥ
sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ // BC_1.22

vātā vavuḥ sparśa-sukhā mano-jñā divyāni vāsāṃsy avapātayantaḥ sūryaḥ sa eva abhy-adhikaṃ cakāśe jajvāla saumya-arcir an-īrito 'gniḥ //

prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādur abhūt sitāmbuḥ
antaḥpurāṇy āgatavismayāni yasmin kriyās tīrthae iva pracakruḥ // BC_1.23

prāg-uttare ca avasatha-pradeśe kūpaḥ svayaṃ prādur abhūt sita-ambuḥ antaḥ-purāṇy āgata-vismayāni yasmin kriyās tīrthae iva pracakruḥ //

dharmārthibhir bhūtagaṇaiś ca divyais taddarśanārthaṃ (vanam āpupūre Cbalam āpa pūraḥ )
kautūhalenaiva ca pāda(pebhyaḥ Cpaiś ca ) (puṣpāṇy akāle 'pi <xxxxx> Cprapūjayām āsa sagandhapuṣ.paiḥ ) // BC_1.24

dharma-arthibhir bhūta-gaṇaiś ca divyais tad-darśana-arthaṃ (vanam āpupūre Cbalam āpa pūraḥ ) kautūhalena eva ca pāda-(pebhyaḥ Cpaiś ca ) (puṣpāṇy a-kāle 'pi xxxxx Cprapūjayām āsa sa-gandha-puṣ.paiḥ ) //

<xxxx>
nidarśanāny atra ca no nibodha // BC_1.40

xxxx nidarśanāny atra ca no nibodha //

yad rājaśāstraṃ bhṛgur aṅgirā vā na cakratur vaṃśakarāv ṛṣī tau
tayoḥ sutau saumya sasarjatus tat kālena śukraś ca bṛhaspatiś ca // BC_1.41

yad rāja-śāstraṃ bhṛgur aṅgirā vā na cakratur vaṃśa-karāv ṛṣī tau tayoḥ sutau saumya sasarjatus tat kālena śukraś ca bṛhas-patiś ca //

sārasvataś cāpi jagāda naṣṭaṃ vedaṃ punar yaṃ dadṛśur na pūrve
vyāsas tathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavān aśaktiḥ // BC_1.42

sārasvataś ca api jagāda naṣṭaṃ vedaṃ punar yaṃ dadṛśur na pūrve vyāsas tatha ainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavān a-śaktiḥ //

vālmīkir ādau ca sasarja padyaṃ jagrantha yan na cyavano mahar2ṣiḥ
cikitsitaṃ yac ca cakāra nātriḥ paścāt tad ātreya ṛṣir jagāda // BC_1.43

vālmīkir ādau ca sasarja padyaṃ jagrantha yan na cyavano mahar2ṣiḥ cikitsitaṃ yac ca cakāra na atriḥ paścāt tad ātreya ṛṣir jagāda //

yac ca dvijatvaṃ kuśiko na lebhe tad gādhinaḥ sūnur avāpa rājan
velāṃ samudre sagaraś ca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ // BC_1.44

yac ca dvi-jatvaṃ kuśiko na lebhe tad gādhinaḥ sūnur avāpa rājan velāṃ samudre sagaraś ca dadhre na ikṣvākavo yāṃ prathamaṃ babandhuḥ //

ācāryakaṃ yogavidhau dvijānām aprāptam anyair janako jagāma
khyātāni karmāṇi ca yāni śaureḥ śūrādayas teṣv abalā babhūvuḥ // BC_1.45

ācāryakaṃ yoga-vidhau dvi-jānām a-prāptam anyair janako jagāma khyātāni karmāṇi ca yāni śaureḥ śūra-ādayas teṣv a-balā babhūvuḥ //

tasmāt pramāṇaṃ na vayo na (vaṃśaḥ Ckālaḥ kaścit kvacic chraiṣṭhyam upaiti loke
rājñām ṛṣīṇāṃ ca (hi tāni Chitāni )tāni kṛtāni putrair akṛtāni pūrvaiḥ // BC_1.46

tasmāt pramāṇaṃ na vayo na (vaṃśaḥ Ckālaḥ kaś-cit kva-cic chraiṣṭhyam upaiti loke rājñām ṛṣīṇāṃ ca (hi tāni Chitāni )tāni kṛtāni putrair a-kṛtāni pūrvaiḥ //

evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaś cāpy abhinanditaś ca
śaṅkām aniṣṭāṃ vijahau manastaḥ praharṣam evādhikam āruroha // BC_1.47

evaṃ nṛ-paḥ pratyayitair dvi-jais tair āśvāsitaś ca apy abhinanditaś ca śaṅkām an-iṣṭāṃ vijahau manastaḥ praharṣam eva adhikam āruroha //

prītaś ca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni
bhūyād ayaṃ bhūmipatir yathokto yāyāj jarām etya vanāni ceti // BC_1.48

prītaś ca tebhyo dvi-ja-sattamebhyaḥ sat-kāra-pūrvaṃ pradadau dhanāni bhūyād ayaṃ bhūmi-patir yathā-ukto yāyāj jarām etya vanāni ca iti //

atho nimittaiś ca tapobalāc ca taj janma janmāntakarasya buddhvā
śākyeśvarasyālayam ājagāma saddharmatarṣād asito mahar2ṣiḥ // BC_1.49

atha u nimittaiś ca tapo-balāc ca taj janma janma-anta-karasya buddhvā śākya-īśvarasyā alayam ājagāma sad-dharma-tarṣād asito mahar2ṣiḥ //

taṃ brahmavidbrahma(vidaṃ Cvidāṃ )jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca
rājño gurur gauravasatkriyābhyāṃ praveśayām āsa narendrasadma // BC_1.50

taṃ brahma-vid-brahma-(vidaṃ Cvidāṃ )jvalantaṃ brāhmyā śriyā ca eva tapaḥ-śriyā ca rājño gurur gaurava-sat-kriyābhyāṃ praveśayām āsa nara-indra-sadma //

sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣa(vegaḥ Cvegaṃ )
viveśa dhīro (vanasaṃjñayeva Cbalasaṃjñayaiva tapaḥprakarṣāc ca jarāśrayāc ca // BC_1.51

sa pārthiva-antaḥ-pura-saṃnikarṣaṃ kumāra-janma-āgata-harṣa-(vegaḥ Cvegaṃ ) viveśa dhīro (vana-saṃjñaya īva Cbala-saṃjñaya aiva tapaḥ-prakarṣāc ca jarā-āśrayāc ca //

tato nṛpas taṃ munim āsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak
nimantrayām āsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ // BC_1.52

tato nṛ-pas taṃ munim āsana-sthaṃ pādya-arghya-pūrvaṃ pratipūjya samyak nimantrayām āsa yathā-upacāraṃ purā vasiṣṭhaṃ sa iva anti-devaḥ //

dhanyo 'smy anugrāhyam idaṃ kulaṃ me yan māṃ didṛkṣur bhagavān upetaḥ
ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti // BC_1.53

dhanyo 'smy anugrāhyam idaṃ kulaṃ me yan māṃ didṛkṣur bhagavān upetaḥ ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasi iti //

evaṃ nṛpeṇopamantritaḥ san sarveṇa bhāvena munir yathāvat
(sa vismayotphullaCsavismayotphulla)viśāladṛṣṭir gambhīradhīrāṇi vacāṃsy uvāca // BC_1.54

evaṃ nṛ-peṇa upamantritaḥ san sarveṇa bhāvena munir yathāvat (sa vismaya-utphulla-Csa-vismaya-utphulla-)viśāla-dṛṣṭir gambhīra-dhīrāṇi vacāṃsy uvāca //

mahātmani tvayy upapannam etat priyātithau tyāgini dharmakāme
sattvānvayajñānavayoanurūpā snigdhā yad evaṃ mayi te matiḥ syāt // BC_1.55

mahā-ātmani tvayy upapannam etat priya-atithau tyāgini dharma-kāme sattva-anvaya-jñāna-vayo-anu-rūpā snigdhā yad evaṃ mayi te matiḥ syāt //

etac ca tad yena nṛpar1ṣayas te dharmeṇa (sūkṣmeṇa dhanāny avāpya Csūkṣmāṇi dhanāny apāsya )
nityaṃ tyajanto vidhivad babhūvus tapobhir āḍhyā vibhavair daridrāḥ // BC_1.56

etac ca tad yena nṛ-par1ṣayas te dharmeṇa (sūkṣmeṇa dhanāny avāpya Csūkṣmāṇi dhanāny apāsya ) nityaṃ tyajanto vidhivad babhūvus tapobhir āḍhyā vibhavair daridrāḥ //

prayojanaṃ yat tu mamopayāne tan me śṛṇu prītim upehi ca tvam
divyā (mayādityaCmayādivya)pathe śrutā vāg bodhāya jātas tanayas taveti // BC_1.57

prayojanaṃ yat tu mama upayāne tan me śṛṇu prītim upehi ca tvam divyā (mayā āditya-Cmayādivya-)pathe śrutā vāg bodhāya jātas tanayas tava iti //

śrutvā vacas tac ca manaś ca yuktvā jñātvā nimittaiś ca tato 'smy upetaḥ
didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya // BC_1.58

śrutvā vacas tac ca manaś ca yuktvā jñātvā nimittaiś ca tato 'smy upetaḥ didṛkṣayā śākya-kula-dhvajasya śakra-dhvajasya iva samucchritasya //

ity etad evaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ
ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayām āsa tapodhanāya // BC_1.59

ity etad evaṃ vacanaṃ niśamya praharṣa-saṃbhrānta-gatir nara-indraḥ ādāya dhātry--aṅka-gataṃ kumāraṃ saṃdarśayām āsa tapo-dhanāya //

cakrāṅkapādaṃ sa (tato Ctathā )mahar2ṣir jālāvanaddhāṅgulipāṇipādam
sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa // BC_1.60

cakra-aṅka-pādaṃ sa (tato Ctathā )mahar2ṣir jāla-avanaddha-aṅguli-pāṇi-pādam sa-ūrṇa-bhruvaṃ vāraṇa-vasti-kośaṃ sa-vismayaṃ rāja-sutaṃ dadarśa //

dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭam ivāgnisūnum
babhūva (pakṣmāntavicañcitāśrur Cpakṣmāntar iva añcitāśrur niśvasya caiva tridivonmukho 'bhūt // BC_1.61

dhātry--aṅka-saṃviṣṭam avekṣya ca enaṃ devy--aṅka-saṃviṣṭam iva agni-sūnum babhūva (pakṣma-anta-vicañcita-aśrur Cpakṣma-antar iva añcita-aśrur niśvasya ca eva tri-diva-un-mukho 'bhūt //

dṛṣṭvāsitaṃ tv aśrupariplutākṣaṃ snehāt (tanūjasya Ctu putrasya )nṛpaś cakampe
sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha (sa Cca )prāñjalir ānatāṅgaḥ // BC_1.62

dṛṣṭva āsitaṃ tv aśru-paripluta-akṣaṃ snehāt (tanū-jasya Ctu putrasya )nṛ-paś cakampe sa-gadgadaṃ bāṣpa-kaṣāya-kaṇṭhaḥ papraccha (sa Cca )pra-añjalir ānata-aṅgaḥ //

alpāntaraṃ yasya vapuḥ (surebhyo Cmuneḥ syād bahvadbhutaṃ yasya ca janma dīptam
yasyottamaṃ bhāvinam āttha cārthaṃ taṃ prekṣya kasmāt tava dhīra bāṣpaḥ // BC_1.63

alpa-antaraṃ yasya vapuḥ (surebhyo Cmuneḥ syād bahv-adbhutaṃ yasya ca janma dīptam yasya uttamaṃ bhāvinam āttha ca arthaṃ taṃ prekṣya kasmāt tava dhīra bāṣpaḥ //

api sthirāyur bhagavan kumāraḥ kaccin na śokāya mama prasūtaḥ
(labdhā Clabdhaḥ )kathaṃcit salilāñjalir me na khalv imaṃ pātum upaiti kālaḥ // BC_1.64

api sthira-āyur bhagavan kumāraḥ kac-cin na śokāya mama prasūtaḥ (labdhā Clabdhaḥ )kathaṃ-cit salila-añjalir me na khalv imaṃ pātum upaiti kālaḥ //

apy akṣayaṃ me yaśaso nidhānaṃ kaccid dhruvo me kulahastasāraḥ
api prayāsyāmi sukhaṃ paratra (supto 'pi Csupte 'pi )putre 'nimiṣaikacakṣuḥ // BC_1.65

apy a-kṣayaṃ me yaśaso nidhānaṃ kac-cid dhruvo me kula-hasta-sāraḥ api prayāsyāmi sukhaṃ paratra (supto 'pi Csupte 'pi )putre 'nimiṣa-eka-cakṣuḥ //

kaccin na me jātam aphullam eva kula(pravālaṃ Cprabālaṃ )pariśoṣabhāgi
kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām // BC_1.66

kac-cin na me jātam a-phullam eva kula-(pravālaṃ Cprabālaṃ )pariśoṣa-bhāgi kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //

ity āgatāvegam aniṣṭabuddhyā buddhvā narendraṃ sa munir babhāṣe
mā bhūn matis te nṛpa kācid anyā niḥsaṃśayaṃ tad yad avocam asmi // BC_1.67

ity āgata-āvegam an-iṣṭa-buddhyā buddhvā nara-indraṃ sa munir babhāṣe mā bhūn matis te nṛ-pa kā-cid anyā niḥ-saṃśayaṃ tad yad avocam asmi //

nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi
kālo hi me yātum ayaṃ ca jāto jātikṣayasyāsulabhasya boddhā // BC_1.68

na asya anyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi kālo hi me yātum ayaṃ ca jāto jāti-kṣayasya a-su-labhasya boddhā //

vihāya rājyaṃ viṣayeṣv anāsthas tīvraiḥ prayatnair adhigamya tattvam
jagaty ayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ // BC_1.69

vihāya rājyaṃ viṣayeṣv an-āsthas tīvraiḥ prayatnair adhigamya tattvam jagaty ayaṃ moha-tamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ //

duḥkhārṇavād vyādhivikīrṇaphenāj jarātaraṅgān maraṇogravegāt
uttārayiṣyaty ayam uhyamānam (ārtaṃ Cārttaṃ )jagaj jñānamahāplavena // BC_1.70

duḥkha-arṇavād vyādhi-vikīrṇa-phenāj jarā-taraṅgān maraṇa-ugra-vegāt uttārayiṣyaty ayam uhyamānam (ārtaṃ Cārttaṃ )jagaj jñāna-mahā-plavena //

prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām
asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ // BC_1.71

prajñā-ambu-vegāṃ sthira-śīla-vaprāṃ samādhi-śītāṃ vrata-cakra-vākām asya uttamāṃ dharma-nadīṃ pravṛttāṃ tṛṣṇā-ārditaḥ pāsyati jīva-lokaḥ //

duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ
ākhyāsyati hy eṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ // BC_1.72

duḥkha-ārditebhyo viṣaya-āvṛtebhyaḥ saṃsāra-kāntāra-patha-sthitebhyaḥ ākhyāsyati hy eṣa vimokṣa-mārgaṃ mārga-pranaṣṭebhya iva adhva-gebhyaḥ //

vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena
prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte // BC_1.73

vidahyamānāya janāya loke rāga-agnina āyaṃ viṣaya-indhanena prahlādam ādhāsyati dharma-vṛṣṭyā vṛṣṭyā mahā-megha ivā atapa-ante //

tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānām apayānahetoḥ
vipāṭayiṣyaty ayam uttamena saddharmatāḍena durāsadena // BC_1.74

tṛṣṇā-argalaṃ moha-tamaḥ-kapāṭaṃ dvāraṃ- prajānām apayāna-hetoḥ vipāṭayiṣyaty ayam uttamena sad-dharma-tāḍena dur-āsadena //

svair mohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya
lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣam eṣaḥ // BC_1.75

svair moha-pāśaiḥ pariveṣṭitasya duḥkha-abhibhūtasya nir-āśrayasya lokasya saṃbudhya ca dharma-rājaḥ kariṣyate bandhana-mokṣam eṣaḥ //

tan mā kṛthāḥ śokam imaṃ prati tvam (asmin sa śocyo 'sti Ctat saumya śocye hi )manuṣyaloke
mohena vā kāmasukhair madād vā yo naiṣṭhikaṃ śroṣyati nāsya dharmam // BC_1.76

tan mā kṛthāḥ śokam imaṃ prati tvam (asmin sa śocyo 'sti Ctat saumya śocye hi )manuṣya-loke mohena vā kāma-sukhair madād vā yo naiṣṭhikaṃ śroṣyati na asya dharmam //

bhraṣṭasya tasmāc ca guṇād ato me dhyānāni labdhvāpy akṛtārthataiva
dharmasya tasyā śravaṇād ahaṃ hi manye vipattiṃ tridive 'pi vāsam // BC_1.77

bhraṣṭasya tasmāc ca guṇād ato me dhyānāni labdhva āpy a-kṛta-arthata aiva dharmasya tasyā a śravaṇād ahaṃ hi manye vipattiṃ tri-dive 'pi vāsam //

iti śrutārthaḥ sasuhṛt sadāras tyaktvā viṣādaṃ mumude narendraḥ
evaṃvidho 'yaṃ tanayo mameti mene sa hi svām api (sāravattām Csāramattām ) // BC_1.78

iti śruta-arthaḥ sa-su-hṛt sa-dāras tyaktvā viṣādaṃ mumude nara-indraḥ evaṃ-vidho 'yaṃ tanayo mama iti mene sa hi svām api (sāravattām Csāramattām ) //

(ārṣeṇa Cāryeṇa )mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra
na khalv asau na priyadharmapakṣaḥ saṃtānanāśāt tu bhayaṃ dadarśa // BC_1.79

(ārṣeṇa Cāryeṇa )mārgeṇa tu yāsyati iti cintā-vidheyaṃ hṛdayaṃ cakāra na khalv asau na priya-dharma-pakṣaḥ saṃtāna-nāśāt tu bhayaṃ dadarśa //

atha munir asito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe
sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma // BC_1.80

atha munir asito nivedya tattvaṃ suta-niyataṃ suta-viklavāya rājñe sa-bahu-matam udīkṣyamāṇa-rūpaḥ pavana-pathena yathā-āgataṃ jagāma //

kṛta(mitir Cmatir )anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca
bahuvidham anukampayā sa sādhuḥ priyasutavad viniyojayāṃ cakāra // BC_1.81

kṛta-(mitir Cmatir )anujā-sutaṃ ca dṛṣṭvā muni-vacana-śravaṇe ca tan-matau ca bahu-vidham anukampayā sa sādhuḥ priya-sutavad viniyojayāṃ cakāra //

narapatir api putrajanmatuṣṭo viṣaya(gatāni Cmatāni )vimucya bandhanāni
kulasadṛśam acīkarad yathāvat priya(tanayas Ctanayaṃ )tanayasya jātakarma // BC_1.82

nara-patir api putra-janma-tuṣṭo viṣaya-(gatāni Cmatāni )vimucya bandhanāni kula-sa-dṛśam acīkarad yathāvat priya-(tanayas Ctanayaṃ )tanayasya jāta-karma //

daśasu pariṇateṣv ahaḥsu (caiva Ccaivaṃ prayatamanāḥ parayā mudā parītaḥ
akuruta japahomamaṅgalādyāḥ (paramabhavāya Cparamatamāḥ sa )sutasya devatejyāḥ // BC_1.83

daśasu pariṇateṣv ahaḥsu (ca eva Cca evaṃ prayata-manāḥ parayā mudā parītaḥ akuruta japa-homa-maṅgala-ādyāḥ (parama-bhavāya Cparamatamāḥ sa )sutasya devatā-ijyāḥ //

api ca śatasahasrapūṛnasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ
anupagatajarāḥ payasvinīr gāḥ svayam adadāt sutavṛddhaye dvijebhyaḥ // BC_1.84

api ca śata-sahasra-pūṛna-saṃkhyāḥ sthira-balavat-tanayāḥ sa-hema-śṛṅgīḥ an-upagata-jarāḥ payasvinīr gāḥ svayam adadāt suta-vṛddhaye dvi-jebhyaḥ //

bahuvidhaviṣayās tato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya
guṇavati (niyate Cdivase )śive muhūrte matim akaron muditaḥ purapraveśe // BC_1.85

bahu-vidha-viṣayās tato yata-ātmā sva-hṛdaya-toṣa-karīḥ kriyā vidhāya guṇavati (niyate Cdivase )śive muhūrte matim akaron muditaḥ pura-praveśe //

dviradaradamayīm atho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām
abhajata śivikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ // BC_1.86

dvi-rada-radamayīm atha u mahā-arhāṃ sita-sita-puṣpa-bhṛtāṃ maṇi-pradīpām abhajata śivikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ //

puram atha purataḥ praveśya patnīṃ sthavirajanānugatām apatyanāthām
nṛpatir api jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ // BC_1.87

puram atha purataḥ praveśya patnīṃ sthavira-jana-anugatām apatya-nāthām nṛ-patir api jagāma paura-saṃghair divam a-marair maghavān iva arcyamānaḥ //

bhavanam atha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ
idam idam iti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta // BC_1.88

bhavanam atha vigāhya śākya-rājo bhava iva ṣaṇ-mukha-janmanā pratītaḥ idam idam iti harṣa-pūrṇa-vaktro bahu-vidha-puṣṭi-yaśas-karaṃ vyadhatta //

iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat
dhanadapuram ivāpsaraso 'vakīrṇaṃ muditam abhūn nala(kūbaraCkūvara)prasūtau // BC_1.89

iti nara-pati-putra-janma-vṛddhyā sa-jana-padaṃ kapila-āhvayaṃ puraṃ tat dhana-da-puram iva apsaraso 'vakīrṇaṃ muditam abhūn nala-(kūbara-Ckūvara-)prasūtau //

[[iti (Cśrī-C)buddha-carite mahā-kāvye bhagavat-prasūtir nāma prathamaḥ sargaḥ -- 1 --]]

ā janmano janma(jarāntagasya Cjarāntakasya tasyātmajasyātmajitaḥ sa rājā
ahany ahany arthagajāśvamitrair vṛddhiṃ yayau sindhur ivāmbuvegaiḥ // BC_2.1

ā janmano janma-(jarā-anta-gasya Cjarā-antakasya tasya atma-jasyā atma-jitaḥ sa rājā ahany ahany artha-gaja-aśva-mitrair vṛddhiṃ yayau sindhur iva ambu-vegaiḥ //

dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya
tadā hi (naikān sa nidhīn avāpa Cnaikātmanidhīn avāpi manorathasyāpy atibhārabhūtān // BC_2.2

dhanasya ratnasya ca tasya tasya kṛta-a-kṛtasya eva ca kāñcanasya tadā hi (na ekān sa nidhīn avāpa Cna eka-ātma-nidhīn avāpi mano-rathasya apy ati-bhāra-bhūtān //

ye padmakalpair api ca dvipendrair na maṇḍalaṃ śakyam ihābhinetum
madotkaṭā haimavatā gajās te vināpi yatnād upatasthur enam // BC_2.3

ye padma-kalpair api ca dvi-pa-indrair na maṇḍalaṃ śakyam iha abhinetum mada-utkaṭā haimavatā gajās te vina āpi yatnād upatasthur enam //

nānāṅkacihnair navahemabhāṇḍair (vibhūṣitair Cabhūṣitair )lambasaṭais tathānyaiḥ
saṃcukṣubhe cāsya puraṃ turaṃgair balena maitryā ca dhanena cāptaiḥ // BC_2.4

nānā-aṅka-cihnair nava-hema-bhāṇḍair (vibhūṣitair Ca-bhūṣitair )lamba-saṭais tatha ānyaiḥ saṃcukṣubhe ca asya puraṃ turaṃ-gair balena maitryā ca dhanena cā aptaiḥ //

puṣṭāś ca tuṣṭāś ca (tathāsya Ctadāsya )rājye sādhvyo 'rajaskā guṇavatpayaskāḥ
udagravatsaiḥ sahitā babhūvur bahvyo bahukṣīraduhaś ca gāvaḥ // BC_2.5

puṣṭāś ca tuṣṭāś ca (tatha āsya Ctada āsya )rājye sādhvyo 'rajaskā guṇavat-payaskāḥ ud-agra-vatsaiḥ sahitā babhūvur bahvyo bahu-kṣīra-duhaś ca gāvaḥ //

madhyasthatāṃ tasya ripur jagāma madhya(sthaCsva)bhāvaḥ prayayau suhṛttvam
viśeṣato dārḍhyam iyāya mitraṃ dvāv asya pakṣāv aparas tu (nāsa Cnāśam ) // BC_2.6

madhya-sthatāṃ tasya ripur jagāma madhya-(stha-Csva-)bhāvaḥ prayayau su-hṛttvam viśeṣato dārḍhyam iyāya mitraṃ dvāv asya pakṣāv a-paras tu (nā asa Cnāśam ) //

tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍala(maṇḍitābhraḥ Cmaṇḍitāṅgaḥ )
vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ // BC_2.7

tatha āsya manda-anila-megha-śabdaḥ saudāminī-kuṇḍala-(maṇḍita-abhraḥ Cmaṇḍita-aṅgaḥ ) vina āśma-varṣa-aśani-pāta-doṣaiḥ kāle ca deśe pravavarṣa devaḥ //

ruroha (sasyaṃ Csaṃyak )phalavad yathar2tu tadākṛtenāpi kṛṣiśrameṇa
tā eva (cāsyauṣadhayo Ccaivauṣadhayo )rasena sāreṇa caivābhyadhikā babhūvuḥ // BC_2.8

ruroha (sasyaṃ Csaṃyak )phalavad yathar2tu tada ā-kṛtena api kṛṣi-śrameṇa tā eva (ca asya oṣadhayo Cca eva oṣadhayo )rasena sāreṇa ca eva abhy-adhikā babhūvuḥ //

śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmardae iva pravṛtte
svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire (kālavaśena Cgarbhadharāś ca )nāryaḥ // BC_2.9

śarīra-saṃdeha-kare 'pi kāle saṃgrāma-saṃmardae iva pravṛtte sva-sthāḥ sukhaṃ ca eva nir-āmayaṃ ca prajajñire (kāla-vaśena Cgarbha-dharāś ca )nāryaḥ //

(pṛthag vratibhyo Cyac ca pratibhvo )vibhave 'pi (garhye Cśakye na prārthayanti sma narāḥ parebhyaḥ
abhyarthitaḥ sūkṣmadhano 'pi (cāryas Ccāyaṃ tadā na kaścid vimukho babhūva // BC_2.10

(pṛthag vratibhyo Cyac ca pratibhvo )vibhave 'pi (garhye Cśakye na prārthayanti sma narāḥ parebhyaḥ abhyarthitaḥ sūkṣma-dhano 'pi (cā aryas Cca ayaṃ tadā na kaś-cid vi-mukho babhūva //

(nāgauravo Cnāśa vadho )bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ
āsīt tadā kaścana tasya rājye rājño yayāter iva nāhus.asya // BC_2.11

(na a-gauravo Cnāśa vadho )bandhuṣu na apy a-dātā na eva a-vrato na an-ṛtiko na hiṃsraḥ āsīt tadā kaś-cana tasya rājye rājño yayāter iva nāhus.asya //

udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām
cakruḥ kriyās tatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya // BC_2.12

udyāna-deva-āyatana-āśramāṇāṃ kūpa-prapā-puṣkariṇī-vanānām cakruḥ kriyās tatra ca dharma-kāmāḥ praty-akṣataḥ svargam iva upalabhya //

muktaś ca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ (svargae Csvargam )ivābhireme
patnīṃ patir vā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuś ca // BC_2.13

muktaś ca dur-bhikṣa-bhaya-āmayebhyo hṛṣṭo janaḥ (svargae Csvargam )iva abhireme patnīṃ patir vā mahiṣī patiṃ vā paras-paraṃ na vyabhiceratuś ca //

kaścit siṣeve rataye na kāmaṃ kāmārtham arthaṃ na jugopa kaścit
kaścid dhanārthaṃ na cacāra dharmaṃ dharmāya kaścin na cakāra hiṃsām // BC_2.14

kaś-cit siṣeve rataye na kāmaṃ kāma-artham arthaṃ na jugopa kaś-cit kaś-cid dhana-arthaṃ na cacāra dharmaṃ dharmāya kaś-cin na cakāra hiṃsām //

steyādibhiś cāpy (aribhiś Cabhitaś )ca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam
kṣemaṃ subhikṣaṃ ca babhūva tasya (purānaraṇyasya Cpurāṇy araṇyāni )yathaiva rāṣṭre // BC_2.15

steya-ādibhiś ca apy (aribhiś Cabhitaś )ca naṣṭaṃ sva-sthaṃ sva-cakraṃ para-cakra-muktam kṣemaṃ su-bhikṣaṃ ca babhūva tasya (pura ān-araṇyasya Cpurāṇy araṇyāni )yatha aiva rāṣṭre //

tadā hi tajjanmani tasya rājño manor ivādityasutasya rājye
cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma // BC_2.16

tadā hi taj-janmani tasya rājño manor ivā aditya-sutasya rājye cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma //

evaṃvidhā rāja(kulasya saṃpat Csutasya tasya sarvārthasiddhiś ca yato babhūva
tato nṛpas tasya sutasya nāma sarvārthasiddho 'yam iti pracakre // BC_2.17

evaṃ-vidhā rāja-(kulasya saṃpat Csutasya tasya sarva-artha-siddhiś ca yato babhūva tato nṛ-pas tasya sutasya nāma sarva-artha-siddho 'yam iti pracakre //

devī tu māyā vibudhar1ṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam
jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato (nivāsāya Cavināśāya )divaṃ jagāma // BC_2.18

devī tu māyā vibudhar1ṣi-kalpaṃ dṛṣṭvā viśālaṃ tanaya-prabhāvam jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato (nivāsāya Ca-vināśāya )divaṃ jagāma //

tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam
mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva // BC_2.19

tataḥ kumāraṃ sura-garbha-kalpaṃ snehena bhāvena ca nir-viśeṣam mātṛ-ṣvasā mātṛ-sama-prabhāvā saṃvardhayām ātma-javad babhūva //

tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena
krameṇa samyag vavṛdhe kumāras tārādhipaḥ pakṣae ivātamaske // BC_2.20

tataḥ sa bāla-arka iva udaya-sthaḥ samīrito vahnir iva anilena krameṇa samyag vavṛdhe kumāras tāra-adhipaḥ pakṣae iva a-tamaske //

tato mahārhāṇi ca candanāni ratnāvalīś cauṣadhibhiḥ sagarbhāḥ
mṛgaprayuktān rathakāṃś ca haimān ācakrire 'smai suhṛdālayebhyaḥ // BC_2.21

tato mahā-arhāṇi ca candanāni ratna-āvalīś ca oṣadhibhiḥ sa-garbhāḥ mṛga-prayuktān rathakāṃś ca haimān ācakrire 'smai su-hṛd-ālayebhyaḥ //

vayoanurūpāṇi ca bhūṣaṇāni (hiraṇmayān Chiraṇmayā )hasti(mṛgāśvakāṃś Cmṛgāśvakāś )ca
(rathāṃś Crathāś )ca (goputrakasaṃprayuktān Cgāvo vasanaprayuktā (putrīś Cgantrīś )ca cāmīkararūpyacitrāḥ // BC_2.22

vayo-anu-rūpāṇi ca bhūṣaṇāni (hiraṇmayān Chiraṇmayā )hasti-(mṛga-aśvakāṃś Cmṛga-aśvakāś )ca (rathāṃś Crathāś )ca (go-putraka-saṃprayuktān Cgāvo vasana-prayuktā (putrīś Cgantrīś )ca cāmīkara-rūpya-citrāḥ //

evaṃ sa tais tair viṣayopacārair vayoanurūpair upacaryamāṇaḥ
bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca // BC_2.23

evaṃ sa tais tair viṣaya-upacārair vayo-anu-rūpair upacaryamāṇaḥ bālo 'py a-bāla-pratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //

vayaś ca kaumāram atītya (samyak Cmadhyaṃ saṃprāpya (kāle pratipattikarma Cbālaḥ sa hi rājasūnuḥ )
alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ // BC_2.24

vayaś ca kaumāram atītya (samyak Cmadhyaṃ saṃprāpya (kāle pratipatti-karma Cbālaḥ sa hi rāja-sūnuḥ ) alpair ahobhir bahu-varṣa-gamyā jagrāha vidyāḥ sva-kula-anu-rūpāḥ //

naiḥśreyasaṃ tasya tu bhavyam arthaṃ śrutvā purastād asitān mahar2ṣeḥ
kāmeṣu saṅgaṃ janayāṃ babhūva (vanāni yāyād iti śākyarājaḥ Cvṛddhir bhavacchākyakulasya rājñaḥ ) // BC_2.25

naiḥśreyasaṃ tasya tu bhavyam arthaṃ śrutvā purastād asitān mahar2ṣeḥ kāmeṣu saṅgaṃ janayāṃ babhūva (vanāni yāyād iti śākya-rājaḥ Cvṛddhir bhavac-chākya-kulasya rājñaḥ ) //

kulāt tato 'smai sthiraśīla(yuktāt Csaṃyutāt sādhvīṃ vapurhrīvinayopapannām
yaśodharāṃ nāma yaśoviśālāṃ (vāmābhidhānaṃ Ctulyābhidhānaṃ )śriyam ājuhāva // BC_2.26

kulāt tato 'smai sthira-śīla-(yuktāt Csaṃyutāt sādhvīṃ vapur-hrī-vinaya-upapannām yaśo-dharāṃ nāma yaśo-viśālāṃ (vāma-abhidhānaṃ Ctulya-abhidhānaṃ )śriyam ājuhāva //

(vidyotamāno vapuṣā pareṇa Cathāparaṃ bhūmipateḥ priyo 'yaṃ sanatkumārapratimaḥ kumāraḥ
sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme // BC_2.27

(vidyotamāno vapuṣā pareṇa Catha a-paraṃ bhūmi-pateḥ priyo 'yaṃ sanat-kumāra-pratimaḥ kumāraḥ sa-ardhaṃ tayā śākya-nara-indra-vadhvā śacyā sahasra-akṣa iva abhireme //

kiṃcin manaḥkṣobhakaraṃ pratīpaṃ (kathaṃ na Ckathaṃca )paśyed iti so 'nucintya
vāsaṃ nṛpo (vyādiśati Chy ādiśati )sma tasmai harmyodareṣv eva na bhūpracāram // BC_2.28

kiṃ-cin manaḥ-kṣobha-karaṃ pratīpaṃ (kathaṃ na Ckathaṃ-ca )paśyed iti so 'nucintya vāsaṃ nṛ-po (vyādiśati Chy ādiśati )sma tasmai harmya-udareṣv eva na bhū-pracāram //

tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣv iva rāñjiteṣu
harmyeṣu sarvar1tusukhāśrayeṣu strīṇām udārair vijahāra tūryaiḥ // BC_2.29

tataḥ śarat-toya-da-pāṇḍareṣu bhūmau vimāneṣv iva rāñjiteṣu harmyeṣu sarvar1tu-sukha-āśrayeṣu strīṇām udārair vijahāra tūryaiḥ //

kalair hi cāmīkarabaddhakakṣair nārīkarāgrābhihatair mṛdaṅgaiḥ
varāpsaronṛtyasamaiś ca nṛtyaiḥ kailāsavat tad bhavanaṃ rarāja // BC_2.30

kalair hi cāmīkara-baddha-kakṣair nārī-kara-agra-abhihatair mṛd-aṅgaiḥ vara-apsaro-nṛtya-samaiś ca nṛtyaiḥ kailāsavat tad bhavanaṃ rarāja //

vāgbhiḥ kalābhir lalitaiś ca (hāvair Chārair madaiḥ sakhelair madhuraiś ca hāsaiḥ
taṃ tatra nāryo ramayāṃ babhūvur bhrūvañcitair ardhanirīkṣitaiś ca // BC_2.31

vāgbhiḥ kalābhir lalitaiś ca (hāvair Chārair madaiḥ sa-khelair madhuraiś ca hāsaiḥ taṃ tatra nāryo ramayāṃ babhūvur bhrū-vañcitair ardha-nirīkṣitaiś ca //

(tataḥ sa Ctataś ca )kāmāśrayapaṇḍitābhiḥ strībhir gṛhīto ratikarkaśābhiḥ
vimānapṛṣṭhān na mahīṃ jagāma vimānapṛṣthād iva puṇyakarmā // BC_2.32

(tataḥ sa Ctataś ca )kāma-āśraya-paṇḍitābhiḥ strībhir gṛhīto rati-karkaśābhiḥ vimāna-pṛṣṭhān na mahīṃ jagāma vimāna-pṛṣthād iva puṇya-karmā //

nṛpas tu tasyaiva vivṛddhihetos tadbhāvinārthena ca codyamānaḥ
śame 'bhireme virarāma pāpād bheje damaṃ saṃvibabhāja sādhūn // BC_2.33

nṛ-pas tu tasya eva vivṛddhi-hetos tad-bhāvina ārthena ca codyamānaḥ śame 'bhireme virarāma pāpād bheje damaṃ saṃvibabhāja sādhūn //

nādhīravat kāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām
dhṛtyendriyāśvāṃś capalān vijigye bandhūṃś ca paurāṃś ca guṇair jigāya // BC_2.34

na a-dhīravat kāma-sukhe sasañje na saṃrarañje vi-ṣamaṃ jananyām dhṛtya īndriya-aśvāṃś capalān vijigye bandhūṃś ca paurāṃś ca guṇair jigāya //

nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yat tu tad adhyagīṣṭa
svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivam āśaśaṃse // BC_2.35

na adhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yat tu tad adhyagīṣṭa svābhyaḥ prajābhyo hi yathā tatha aiva sarva-prajābhyaḥ śivam āśaśaṃse //

(bhaṃ Ctaṃ )bhāsuraṃ cāṅgirasādhidevaṃ yathāvad ānarca tadāyuṣe saḥ
juhāva havyāny akṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāś ca // BC_2.36

(bhaṃ Ctaṃ )bhāsuraṃ ca aṅgirasa-adhi-devaṃ yathāvad ānarca tad-āyuṣe saḥ juhāva havyāny a-kṛśe kṛśānau dadau dvi-jebhyaḥ kṛśanaṃ ca gāś ca //

sasnau śarīraṃ pavituṃ manaś ca tīrthāmbubhiś caiva guṇāmbubhiś ca
vedopadiṣṭaṃ samam ātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam // BC_2.37

sasnau śarīraṃ pavituṃ manaś ca tīrtha-ambubhiś ca eva guṇa-ambubhiś ca veda-upadiṣṭaṃ samam ātma-jaṃ ca somaṃ papau śānti-sukhaṃ ca hārdam //

sāntvaṃ babhāṣe na ca nārthavad yaj jajalpa tattvaṃ na ca vipriyaṃ yat
sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakan nātmana eva vaktum // BC_2.38

sāntvaṃ babhāṣe na ca na arthavad yaj jajalpa tattvaṃ na ca vi-priyaṃ yat sāntvaṃ hy a-tattvaṃ paruṣaṃ ca tattvaṃ hriya āśakan nā atmana eva vaktum //

iṣṭeṣv aniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede
śivaṃ siṣeve (vyavahāraśuddhaṃ Cavyavahāralabdhaṃ yajñaṃ hi mene na tathā (yathā tat Cyathāvat ) // BC_2.39

iṣṭeṣv an-iṣṭeṣu ca kāryavatsu na rāga-doṣa-āśrayatāṃ prapede śivaṃ siṣeve (vyavahāra-śuddhaṃ Ca-vyavahāra-labdhaṃ yajñaṃ hi mene na tathā (yathā tat Cyathāvat ) //

āśāvate cābhigatāya sadyo deyāmbubhis tarṣam (acechidiṣṭa Cacecchidiṣṭa )
yuddhād ṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa // BC_2.40

āśāvate ca abhigatāya sadyo deya-ambubhis tarṣam (acechidiṣṭa Cacecchidiṣṭa ) yuddhād ṛte vṛtta-paraśvadhena dviḍ-darpam udvṛttam abebhidiṣṭa //

ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca
prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam // BC_2.41

ekaṃ vininye sa jugopa sapta sapta eva tatyāja rarakṣa pañca prāpa tri-vargaṃ bubudhe tri-vargaṃ jajñe dvi-vargaṃ prajahau dvi-vargam //

kṛtāgaso 'pi pratipādya vadhyān nājīghanan nāpi ruṣā dadarśa
babandha sāntvena phalena caitāṃs tyāgo 'pi teṣāṃ hy (anayāya dṛṣṭaḥ Canapāyadṛṣṭaḥ ) // BC_2.42

kṛta-agaso 'pi pratipādya vadhyān na ajīghanan na api ruṣā dadarśa babandha sāntvena phalena ca etāṃs tyāgo 'pi teṣāṃ hy (a-nayāya dṛṣṭaḥ Can-apāya-dṛṣṭaḥ ) //

ārṣāṇy acārīt paramavratāni vairāṇy ahāsīc cirasaṃbhṛtāni
yaśāṃsi cāpadguṇagandhavanti rajāṃsy (ahārṣīn Cahāsīn )malinīkarāṇi // BC_2.43

ārṣāṇy acārīt parama-vratāni vairāṇy ahāsīc cira-saṃbhṛtāni yaśāṃsi cā apad-guṇa-gandhavanti rajāṃsy (ahārṣīn Cahāsīn )malinī-karāṇi //

na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām
na cāvivakṣīd dviṣatām adharmaṃ na (cāvivakṣīd Ccādidhakṣīd )dhṛdayena manyum // BC_2.44

na ca ajihīrṣīd balim a-pravṛttaṃ na ca acikīrṣīt para-vastv-abhidhyām na ca avivakṣīd dviṣatām a-dharmaṃ na (ca avivakṣīd Cca adidhakṣīd )dhṛdayena manyum //

tasmiṃs tathā bhūmipatau pravṛtte bhṛtyāś ca paurāś ca tathaiva ceruḥ
śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi // BC_2.45

tasmiṃs tathā bhūmi-patau pravṛtte bhṛtyāś ca paurāś ca tatha aiva ceruḥ śama-ātmake cetasi viprasanne prayukta-yogasya yathā-indriyāṇi //

kāle tataś cārupayodharāyāṃ yaśodharāyāṃ (svaCsu)yaśodharāyām
śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā // BC_2.46

kāle tataś cāru-payo-dharāyāṃ yaśo-dharāyāṃ (sva-Csu-)yaśo-dharāyām śauddhodane rāhu-sapatna-vaktro jajñe suto rāhula eva nāmnā //

atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ
yathaiva putraprasave nananda tathaiva pautraprasave nananda // BC_2.47

atha iṣṭa-putraḥ parama-pratītaḥ kulasya vṛddhiṃ prati bhūmi-pālaḥ yatha aiva putra-prasave nananda tatha aiva pautra-prasave nananda //

(putrasya Cpautrasya )me putragato (mameva Cmamaiva snehaḥ kathaṃ syād iti jātaharṣaḥ
kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargam ivārurukṣan // BC_2.48

(putrasya Cpautrasya )me putra-gato (mama iva Cmama eva snehaḥ kathaṃ syād iti jāta-harṣaḥ kāle sa taṃ taṃ vidhim ālalambe putra-priyaḥ svargam ivā arurukṣan //

sthitvā pathi prāthamakalpikānāṃ rājar1ṣabhāṇāṃ yaśasānvitānām
śuklāny amuktvāpi tapāṃsy atapta (yajñaiś Cyajñe )ca hiṃsārahitair ayaṣṭa // BC_2.49

sthitvā pathi prāthamakalpikānāṃ rājar1ṣabhāṇāṃ yaśasa ānvitānām śuklāny a-muktva āpi tapāṃsy atapta (yajñaiś Cyajñe )ca hiṃsā-rahitair ayaṣṭa //

ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca
kulena vṛttena dhiyā ca dīptas tejaḥ sahasrāṃśur ivotsisṛkṣuḥ // BC_2.50

ajājvaliṣṭa atha sa puṇya-karmā nṛ-pa-śriyā ca eva tapaḥ-śriyā ca kulena vṛttena dhiyā ca dīptas tejaḥ sahasra-aṃśur iva utsisṛkṣuḥ //

svāyaṃbhuvaṃ cārcikam arcayitvā jajāpa putrasthitaye sthitaśrīḥ
cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle // BC_2.51

svāyaṃbhuvaṃ cā arcikam arcayitvā jajāpa putra-sthitaye sthita-śrīḥ cakāra karmāṇi ca duṣ-karāṇi prajāḥ sisṛkṣuḥ ka ivā adi-kāle //

tatjyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe
vaśīva kaṃcid viṣayaṃ na bheje piteva sarvān viṣayān dadarśa // BC_2.52

tatjyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe vaśi īva kaṃ-cid viṣayaṃ na bheje pita īva sarvān viṣayān dadarśa //

babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu
svargāya śabdaṃ divam ātmahetor dharmārtham ātmasthitim ācakāṅkṣa // BC_2.53

babhāra rājyaṃ sa hi putra-hetoḥ putraṃ kula-arthaṃ yaśase kulaṃ tu svargāya śabdaṃ divam ātma-hetor dharma-artham ātma-sthitim ācakāṅkṣa //

evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaś ca siddham
dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyād iti nāthamānaḥ // BC_2.54

evaṃ sa dharmaṃ vi-vidhaṃ cakāra sadbhir nipātaṃ śrutitaś ca siddham dṛṣṭvā kathaṃ putra-mukhaṃ suto me vanaṃ na yāyād iti nāthamānaḥ //

rirakṣiṣantaḥ śriyam ātma(saṃsthāṃ Csaṃsthā rakṣanti putrān bhuvi bhūmipālāḥ
putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmād (viṣayeṣu muñcan Cviṣayeṣv amuñcat ) // BC_2.55

rirakṣiṣantaḥ śriyam ātma-(saṃsthāṃ Csaṃsthā rakṣanti putrān bhuvi bhūmi-pālāḥ putraṃ nara-indraḥ sa tu dharma-kāmo rarakṣa dharmād (viṣayeṣu muñcan Cviṣayeṣv amuñcat ) //

vanam anupamasattvā bodhisattvās tu sarve viṣayasukharasajñā jagmur utpannaputrāḥ
ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim (āpan na yāvat Cāpannayāvat ) // BC_2.56

vanam an-upama-sattvā bodhi-sattvās tu sarve viṣaya-sukha-rasa-jñā jagmur utpanna-putrāḥ ata upacita-karmā rūḍha-mūle 'pi hetau sa ratim upasiṣeve bodhim (āpan na yāvat Cāpanna-yāvat ) //

[[iti (Cśrī-C)buddha-carite mahā-kāvye 'ntaḥ-pura-vihāro nāma dvitīyaḥ sargaḥ -- 2 --]]

tataḥ kadācin mṛduśādvalāni puṃskokilonnāditapādapāni
śuśrāva padmākaramaṇḍitāni (gītair Cśīte )nibaddhāni sa kānanāni // BC_3.1

tataḥ kadā-cin mṛdu-śādvalāni puṃs-kokila-unnādita-pāda-pāni śuśrāva padma-ākara-maṇḍitāni (gītair Cśīte )nibaddhāni sa kānanāni //

śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām
bahiḥprayāṇāya cakāra buddhim antargṛhe nāga ivāvaruddhaḥ // BC_3.2

śrutvā tataḥ strī-jana-vallabhānāṃ mano-jña-bhāvaṃ pura-kānanānām bahiḥ-prayāṇāya cakāra buddhim antar-gṛhe nāga iva avaruddhaḥ //

tato nṛpas tasya niśamya bhāvaṃ putrābhidhānasya manorathasya
snehasya lakṣmyā vayasaś ca yogyām ājñāpayām āsa vihārayātrām // BC_3.3

tato nṛ-pas tasya niśamya bhāvaṃ putra-abhidhānasya mano-rathasya snehasya lakṣmyā vayasaś ca yogyām ājñāpayām āsa vihāra-yātrām //

nivartayām āsa ca rājamārge saṃpātam ārtasya pṛthagjanasya
mā bhūt kumāraḥ sukumāracittaḥ saṃvignacetā (iti Civa )manyamānaḥ // BC_3.4

nivartayām āsa ca rāja-mārge saṃpātam ārtasya pṛthag-janasya mā bhūt kumāraḥ su-kumāra-cittaḥ saṃvigna-cetā (iti Civa )manyamānaḥ //

pratyaṅgahīnān vikalendriyāṃś ca jīrṇāturādīn kṛpaṇāṃś ca (dikṣu Cbhikṣūn )
tataḥ samutsārya pareṇa sāmnā śobhāṃ (parāṃ Cparā )rājapathasya cakruḥ // BC_3.5

praty-aṅga-hīnān vikala-indriyāṃś ca jīrṇa-ātura-ādīn kṛpaṇāṃś ca (dikṣu Cbhikṣūn ) tataḥ samutsārya pareṇa sāmnā śobhāṃ (parāṃ Cparā )rāja-pathasya cakruḥ //

tataḥ kṛte śrīmati rājamārge śrīmān vinītānucaraḥ kumāraḥ
prāsādapṛṣṭhād avatīrya kāle kṛtābhyanujño nṛpam abhyagacchat // BC_3.6

tataḥ kṛte śrīmati rāja-mārge śrīmān vinīta-anucaraḥ kumāraḥ prāsāda-pṛṣṭhād avatīrya kāle kṛta-abhyanujño nṛ-pam abhyagacchat //

atho narendraḥ sutam āgatāśruḥ śirasy upāghrāya ciraṃ nirīkṣya
gaccheti cājñāpayati sma vācā snehān na cainaṃ manasā mumoca // BC_3.7

atha u nara-indraḥ sutam āgata-aśruḥ śirasy upāghrāya ciraṃ nirīkṣya gaccha iti cā ajñāpayati sma vācā snehān na ca enaṃ manasā mumoca //

tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhir nibhṛtais turaṃgaiḥ
aklība(vidvacCvidyuc)chuciraśmidhāraṃ hiraṇmayaṃ syandanam āruroha // BC_3.8

tataḥ sa jāmbūnada-bhāṇḍa-bhṛdbhir yuktaṃ caturbhir nibhṛtais turaṃ-gaiḥ a-klība-(vidvac-Cvidyuc-)chuci-raśmi-dhāraṃ hiraṇmayaṃ syandanam āruroha //

tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam
mārgaṃ prapede sadṛśānuyātraś candraḥ sanakṣatra ivāntarīkṣam // BC_3.9

tataḥ prakīrṇa-ujjvala-puṣpa-jālaṃ viṣakta-mālyaṃ pracalat-patākam mārgaṃ prapede sa-dṛśa-anuyātraś candraḥ sa-nakṣatra iva antarīkṣam //

kautūhalāt sphītataraiś ca netrair (nīlotpalārdhair Cnīlotpalābhair )iva (kīryamāṇam Ckīryamāṇaḥ )
śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantād abhivīkṣyamāṇaḥ // BC_3.10

kautūhalāt sphītataraiś ca netrair (nīla-utpala-ardhair Cnīla-utpala-ābhair )iva (kīryamāṇam Ckīryamāṇaḥ ) śanaiḥ śanai rāja-pathaṃ jagāhe pauraiḥ sam-antād abhivīkṣyamāṇaḥ //

taṃ tuṣṭuvuḥ saumyaguṇena kecid vavandire dīptatayā tathānye
saumukhyatas tu śriyam asya kecid vaipulyam āśaṃsiṣur āyuṣaś ca // BC_3.11

taṃ tuṣṭuvuḥ saumya-guṇena ke-cid vavandire dīptatayā tatha ānye saumukhyatas tu śriyam asya ke-cid vaipulyam āśaṃsiṣur āyuṣaś ca //

niḥsṛtya kubjāś ca mahākulebhyo vyūhāś ca kairātakavāmanānām
nāryaḥ kṛśebhyaś ca niveśanebhyo devānuyānadhvajavat praṇemuḥ // BC_3.12

niḥsṛtya kubjāś ca mahā-kulebhyo vyūhāś ca kairātaka-vāmanānām nāryaḥ kṛśebhyaś ca niveśanebhyo deva-anuyāna-dhvajavat praṇemuḥ //

tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanāt pravṛttim
didṛkṣayā harmyatalāni jagmur janena mānyena kṛtābhyanujñāḥ // BC_3.13

tataḥ kumāraḥ khalu gacchati iti śrutvā striyaḥ preṣya-janāt pravṛttim didṛkṣayā harmya-talāni jagmur janena mānyena kṛta-abhyanujñāḥ //

tāḥ srastakāñcīguṇavighnitāś ca suptaprabuddhākulalocanāś ca
vṛttāntavinyastavibhūṣaṇāś ca (kautūhalenānibhṛtāḥ Ckautūhalenāpi bhṛtāḥ )parīyuḥ // BC_3.14

tāḥ srasta-kāñcī-guṇa-vighnitāś ca supta-prabuddha-ākula-locanāś ca vṛtta-anta-vinyasta-vibhūṣaṇāś ca (kautūhalena a-nibhṛtāḥ Ckautūhalena api bhṛtāḥ )parīyuḥ //

prāsādasopānatalapraṇādaiḥ kāñcīravair nūpuranisvanaiś ca
(vitrāsayantyo Cvibhrāmayantyo )gṛhapakṣisaṃghān anyoanyavegāṃś ca samākṣipantyaḥ // BC_3.15

prāsāda-sopāna-tala-praṇādaiḥ kāñcī-ravair nūpura-nisvanaiś ca (vitrāsayantyo Cvibhrāmayantyo )gṛha-pakṣi-saṃghān anyo-anya-vegāṃś ca samākṣipantyaḥ //

kāsāṃcid āsāṃ tu varāṅganānāṃ jātatvarāṇām api sotsukānām
gatiṃ gurutvāj jagṛhur viśālāḥ śroṇīrathāḥ pīnapayodharāś ca // BC_3.16

kāsāṃ-cid āsāṃ tu vara-aṅganānāṃ jāta-tvarāṇām api sa-utsukānām gatiṃ gurutvāj jagṛhur viśālāḥ śroṇī-rathāḥ pīna-payo-dharāś ca //

śīghraṃ samarthāpi tu gantum anyā gatiṃ nijagrāha yayau na tūrṇam
(hriyāpragalbhā vinigūhamānā Chriyā pragalbhāni nigūhamānā (rahaḥprayuktāni Crahaḥ prayuktāni )vibhūṣaṇāni // BC_3.17

śīghraṃ sam-artha āpi tu gantum anyā gatiṃ nijagrāha yayau na tūrṇam (hriya ā-pragalbhā vinigūhamānā Chriyā pragalbhāni nigūhamānā (rahaḥ-prayuktāni Crahaḥ prayuktāni )vibhūṣaṇāni //

parasparotpīḍanapiṇḍitānāṃ saṃmarda(saṃkṣobhitaCsaṃśobhita)kuṇḍalānām
tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣv apraśamo babhūva // BC_3.18

paras-para-utpīḍana-piṇḍitānāṃ saṃmarda-(saṃkṣobhita-Csaṃśobhita-)kuṇḍalānām tāsāṃ tadā sa-svana-bhūṣaṇānāṃ vāta-ayaneṣv a-praśamo babhūva //

vātāyanebhyas tu viniḥsṛtāni paras(parāyāsitaCparopāsita)kuṇḍalāni
strīṇāṃ virejur mukhapaṅkajāni saktāni harmyeṣv iva paṅkajāni // BC_3.19

vāta-ayanebhyas tu viniḥsṛtāni paras-(para-āyāsita-Cpara-upāsita-)kuṇḍalāni strīṇāṃ virejur mukha-paṅka-jāni saktāni harmyeṣv iva paṅka-jāni //

tato vimānair yuvatī(karālaiḥ Ckalāpaiḥ kautūhalodghāṭitavātayānaiḥ
śrīmat samantān nagaraṃ babhāse viyadvimānair iva sāpsarobhiḥ // BC_3.20

tato vimānair yuvatī-(karālaiḥ Ckalāpaiḥ kautūhala-udghāṭita-vāta-yānaiḥ śrīmat sam-antān nagaraṃ babhāse viyad-vimānair iva sa-apsarobhiḥ //

vātāyanānām aviśālabhāvād anyoanyagaṇḍārpitakuṇḍalānām
mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām // BC_3.21

vāta-ayanānām a-viśāla-bhāvād anyo-anya-gaṇḍa-arpita-kuṇḍalānām mukhāni rejuḥ pramada-uttamānāṃ baddhāḥ kalāpā iva paṅka-jānām //

(taṃ tāḥ Ctasmin )kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ
ūrdhvonmukhāś cainam udīkṣamāṇā narā babhur dyām iva gantukāmāḥ // BC_3.22

(taṃ tāḥ Ctasmin )kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantu-kāmāḥ ūrdhva-un-mukhāś ca enam udīkṣamāṇā narā babhur dyām iva gantu-kāmāḥ //

dṛṣṭvā ca taṃ rājasutaṃ striyas tā jājvalyamānaṃ vapuṣā śriyā ca
dhanyāsya bhāryeti śanair avocañ śuddhair manobhiḥ khalu nānyabhāvāt // BC_3.23

dṛṣṭvā ca taṃ rāja-sutaṃ striyas tā jājvalyamānaṃ vapuṣā śriyā ca dhanya āsya bhārya īti śanair avocañ śuddhair manobhiḥ khalu na anya-bhāvāt //

ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣād iva puṣpaketuḥ
tyaktvā śriyaṃ dharmam upaiṣyatīti tasmin (hi tā Chitā )gauravam eva cakruḥ // BC_3.24

ayaṃ kila vyāyata-pīna-bāhū rūpeṇa sa-akṣād iva puṣpa-ketuḥ tyaktvā śriyaṃ dharmam upaiṣyati iti tasmin (hi tā Chitā )gauravam eva cakruḥ //

kīrṇaṃ tathā rājapathaṃ kumāraḥ paurair vinītaiḥ śucidhīraveṣaiḥ
tat pūrvam ālokya jaharṣa kiṃcin mene punarbhāvam ivātmanaś ca // BC_3.25

kīrṇaṃ tathā rāja-pathaṃ kumāraḥ paurair vinītaiḥ śuci-dhīra-veṣaiḥ tat pūrvam ālokya jaharṣa kiṃ-cin mene punar-bhāvam ivā atmanaś ca //

puraṃ tu tat svargam iva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ
jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya // BC_3.26

puraṃ tu tat svargam iva prahṛṣṭaṃ śuddha-adhivāsāḥ samavekṣya devāḥ jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodana-arthaṃ kṣiti-pa-ātma-jasya //

tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam
uvāca saṃgrāhakam āgatāsthas tatraiva niṣkampaniviṣṭadṛṣṭiḥ // BC_3.27

tataḥ kumāro jaraya ābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthag-ākṛtiṃ tam uvāca saṃgrāhakam āgata-āsthas tatra eva niṣkampa-niviṣṭa-dṛṣṭiḥ //

ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitair yaṣṭiviṣaktahastaḥ
bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtir yadṛcchā // BC_3.28

ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitair yaṣṭi-viṣakta-hastaḥ bhrū-saṃvṛta-akṣaḥ śithila-ānata-aṅgaḥ kiṃ vikriya aiṣā prakṛtir yad-ṛcchā //

ity evam uktaḥ sa rathapraṇetā nivedayām āsa nṛpātmajāya
saṃrakṣyam apy artham adoṣadarśī tair eva devaiḥ kṛtabuddhimohaḥ // BC_3.29

ity evam uktaḥ sa ratha-praṇetā nivedayām āsa nṛ-pa-ātma-jāya saṃrakṣyam apy artham a-doṣa-darśī tair eva devaiḥ kṛta-buddhi-mohaḥ //

rūpasya (hantrī Chartrī )vyasanaṃ balasya śokasya yonir nidhanaṃ ratīnām
nāśaḥ smṛtīnāṃ ripur indriyāṇām eṣā jarā nāma yayaiṣa bhagnaḥ // BC_3.30

rūpasya (hantrī Chartrī )vyasanaṃ balasya śokasya yonir nidhanaṃ ratīnām nāśaḥ smṛtīnāṃ ripur indriyāṇām eṣā jarā nāma yaya aiṣa bhagnaḥ //

pītaṃ hy anenāpi payaḥ śiśutve kālena bhūyaḥ (parisṛptam Cparimṛṣṭam )urvyām
krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarām upetaḥ // BC_3.31

pītaṃ hy anena api payaḥ śiśutve kālena bhūyaḥ (parisṛptam Cparimṛṣṭam )urvyām krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tena eva jarām upetaḥ //

ity evam ukte calitaḥ sa kiṃcid rājātmajaḥ sūtam idaṃ babhāṣe
kim eṣa doṣo bhavitā mamāpīty asmai tataḥ sārathir abhyuvāca // BC_3.32

ity evam ukte calitaḥ sa kiṃ-cid rāja-ātma-jaḥ sūtam idaṃ babhāṣe kim eṣa doṣo bhavitā mama api ity asmai tataḥ sārathir abhyuvāca //

āyuṣmato 'py eṣa vayaḥ(prakarṣo Cprakarṣān niḥsaṃśayaṃ kālavaśena bhāvī
evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati (caiva Ccaiṣa )lokaḥ // BC_3.33

āyuṣmato 'py eṣa vayaḥ-(prakarṣo Cprakarṣān niḥ-saṃśayaṃ kāla-vaśena bhāvī evaṃ jarāṃ rūpa-vināśayitrīṃ jānāti ca eva icchati (ca eva Cca eṣa )lokaḥ //

tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā
śrutvā jarāṃ saṃvivije mahātmā mahāśaner ghoṣam ivāntike gauḥ // BC_3.34

tataḥ sa pūrva-āśaya-śuddha-buddhir vistīrṇa-kalpa-ācita-puṇya-karmā śrutvā jarāṃ saṃvivije mahā-ātmā mahā-aśaner ghoṣam iva antike gauḥ //

niḥśvasya dīrghaṃ (svaśiraḥ Csa śiraḥ )prakampya tamiṃś ca jīrṇe viniveśya cakṣuḥ
tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa (saṃvigna Csaṃvignam )idaṃ jagāda // BC_3.35

niḥśvasya dīrghaṃ (sva-śiraḥ Csa śiraḥ )prakampya tamiṃś ca jīrṇe viniveśya cakṣuḥ tāṃ ca eva dṛṣṭvā janatāṃ sa-harṣāṃ vākyaṃ sa (saṃvigna Csaṃvignam )idaṃ jagāda //

evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca
na caiva saṃvegam upaiti lokaḥ pratyakṣato 'pīdṛśam īkṣamāṇaḥ // BC_3.36

evaṃ jarā hanti ca nir-viśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca na ca eva saṃvegam upaiti lokaḥ praty-akṣato 'pī i-dṛśam īkṣamāṇaḥ //

evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇy eva bhavān prayātu
udyānabhūmau hi kuto ratir me jarā(bhaye Cbhave )cetasi vartamāne // BC_3.37

evaṃ gate sūta nivartaya aśvān śīghraṃ gṛhāṇy eva bhavān prayātu udyāna-bhūmau hi kuto ratir me jarā-(bhaye Cbhave )cetasi vartamāne //

athājñayā bhartṛsutasya tasya nivartayām āsa rathaṃ niyantā
tataḥ kumāro bhavanaṃ tad eva cintāvaśaḥ śūnyam iva prapede // BC_3.38

athā ajñayā bhartṛ-sutasya tasya nivartayām āsa rathaṃ niyantā tataḥ kumāro bhavanaṃ tad eva cintā-vaśaḥ śūnyam iva prapede //

yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ
tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahir jagāma // BC_3.39

yadā tu tatra eva na śarma lebhe jarā jara īti praparīkṣamāṇaḥ tato nara-indra-anumataḥ sa bhūyaḥ krameṇa tena eva bahir jagāma //

athāparaṃ vyādhiparītadehaṃ tae eva devāḥ sasṛjur manuṣyam
dṛṣṭvā ca taṃ sārathim ābabhāṣe śauddhodanis tadgatadṛṣṭir eva // BC_3.40

atha a-paraṃ vyādhi-parīta-dehaṃ tae eva devāḥ sasṛjur manuṣyam dṛṣṭvā ca taṃ sārathim ābabhāṣe śauddhodanis tad-gata-dṛṣṭir eva //

sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇdugātraḥ
ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ (samāśritya Csamāśliṣya )naraḥ ka eṣaḥ // BC_3.41

sthūla-udaraḥ śvāsa-calac-charīraḥ srasta-aṃsa-bāhuḥ kṛśa-pāṇdu-gātraḥ amba īti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ (samāśritya Csamāśliṣya )naraḥ ka eṣaḥ //

tato 'bravīt sārathir asya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ
rogābhidhānaḥ sumahān anarthaḥ (śakto Cśakro )api yenaiṣa kṛto 'svatantraḥ // BC_3.42

tato 'bravīt sārathir asya saumya dhātu-prakopa-prabhavaḥ pravṛddhaḥ roga-abhidhānaḥ su-mahān an-arthaḥ (śakto Cśakro )api yena eṣa kṛto 'sva-tantraḥ //

ity ūcivān rājasutaḥ sa bhūyas taṃ sānukampo naram īkṣamāṇaḥ
asyaiva (jāto Cjātaḥ [sic; wrong sandhi in EHJ])pṛthag eṣa doṣaḥ sāmānyato rogabhayaṃ prajānām // BC_3.43

ity ūcivān rāja-sutaḥ sa bhūyas taṃ sa-anukampo naram īkṣamāṇaḥ asya eva (jāto Cjātaḥ [sic; wrong sandhi in EHJ])pṛthag eṣa doṣaḥ sāmānyato roga-bhayaṃ prajānām //

tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ
evaṃ hi rogaih paripīḍyamāno rujāturo harṣam upaiti lokaḥ // BC_3.44

tato babhāṣe sa ratha-praṇetā kumāra sādhāraṇa eṣa doṣaḥ evaṃ hi rogaih paripīḍyamāno rujā-āturo harṣam upaiti lokaḥ //

iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva
idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa // BC_3.45

iti śruta-arthaḥ sa viṣaṇṇa-cetāḥ prāvepata-ambu-ūrmi-gataḥ śaśi īva idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃ-cin-mṛdunā svareṇa //

idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃś ca viśrambham upaiti lokaḥ
(vistīrṇam ajñānam Cvistīrṇavijñānam )aho narāṇāṃ hasanti ye rogabhayair amuktāḥ // BC_3.46

idaṃ ca roga-vyasanaṃ prajānāṃ paśyaṃś ca viśrambham upaiti lokaḥ (vistīrṇam a-jñānam Cvistīrṇa-vijñānam )aho narāṇāṃ hasanti ye roga-bhayair a-muktāḥ //

nivartyatāṃ sūta (bahiḥCvahiḥ)prayāṇān narendrasadmaiva rathaḥ prayātu
śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ // BC_3.47

nivartyatāṃ sūta (bahiḥ-Cvahiḥ-)prayāṇān nara-indra-sadma eva rathaḥ prayātu śrutvā ca me roga-bhayaṃ ratibhyaḥ pratyāhataṃ saṃkucati iva cetaḥ //

tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa (veśma Csadma )
taṃ dvis tathā prekṣya ca saṃnivṛttaṃ (paryeṣaṇaṃ Cpury āgamaṃ )bhūmipatiś cakāra // BC_3.48

tato nivṛttaḥ sa nivṛtta-harṣaḥ pradhyāna-yuktaḥ praviveśa (veśma Csadma ) taṃ dvis tathā prekṣya ca saṃnivṛttaṃ (paryeṣaṇaṃ Cpury āgamaṃ )bhūmi-patiś cakāra //

śrutvā nimittaṃ tu nivartanasya saṃtyaktam ātmānam anena mene
mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // BC_3.49

śrutvā nimittaṃ tu nivartanasya saṃtyaktam ātmānam anena mene mārgasya śauca-adhikṛtāya ca eva cukrośa ruṣṭo 'pi ca na ugra-daṇḍaḥ //

bhūyaś ca tasmai vidadhe sutāya viśeṣayuktaṃ viṣaya(pracāram Cprakāram )
calendriyatvād api (nāma sakto Cnāpi śakto nāsmān vijahyād iti nāthamānaḥ // BC_3.50

bhūyaś ca tasmai vidadhe sutāya viśeṣa-yuktaṃ viṣaya-(pracāram Cprakāram ) cala-indriyatvād api (nāma sakto Cna api śakto na asmān vijahyād iti nāthamānaḥ //

yadā ca śabdādibhir indriyārthair antaḥpure naiva suto 'sya reme
tato (bahir Cvahir )vyādiśati sma yātrāṃ rasāntaraṃ syād iti manyamānaḥ // BC_3.51

yadā ca śabda-ādibhir indriya-arthair antaḥ-pure na eva suto 'sya reme tato (bahir Cvahir )vyādiśati sma yātrāṃ rasa-antaraṃ syād iti manyamānaḥ //

snehāc ca bhāvaṃ tanayasya buddhvā (sa rāgaCsaṃvega)doṣān avicintya kāṃścit
yogyāḥ samājñāpayati sma tatra kalāsv abhijñā iti vāramukhyāḥ // BC_3.52

snehāc ca bhāvaṃ tanayasya buddhvā (sa rāga-Csaṃvega-)doṣān a-vicintya kāṃś-cit yogyāḥ samājñāpayati sma tatra kalāsv abhijñā iti vāra-mukhyāḥ //

tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca
(vyatyasya Cvyatyāsya )sūtaṃ ca rathaṃ ca rājā prasthāpayām āsa bahiḥ kumāram // BC_3.53

tato viśeṣeṇa nara-indra-mārge sv-alaṃkṛte ca eva parīkṣite ca (vyatyasya Cvyatyāsya )sūtaṃ ca rathaṃ ca rājā prasthāpayām āsa bahiḥ kumāram //

tatas tathā gacchati rājaputre tair eva devair vihito gatāsuḥ
taṃ caiva mārge mṛtam uhyamānaṃ sūtaḥ kumāraś ca dadarśa nānyaḥ // BC_3.54

tatas tathā gacchati rāja-putre tair eva devair vihito gata-asuḥ taṃ ca eva mārge mṛtam uhyamānaṃ sūtaḥ kumāraś ca dadarśa na anyaḥ //

athābravīd rājasutaḥ sa sūtaṃ naraiś caturbhir hriyate ka eṣaḥ
dīnair manuṣyair anugamyamāno (<x> bhūṣitaś cāpy Cyo bhūṣito 'śvāsy )avarudyate ca // BC_3.55

atha abravīd rāja-sutaḥ sa sūtaṃ naraiś caturbhir hriyate ka eṣaḥ dīnair manuṣyair anugamyamāno (x bhūṣitaś ca apy Cyo bhūṣito 'śvāsy- )avarudyate ca //

tataḥ sa śuddhātmabhir eva devaiḥ śuddhādhivāsair abhibhūtacetāḥ
avācyam apy artham imaṃ niyantā (pravyājahārārthavadīśvarāya Cpravyājahārārthavid īśvarāya ) // BC_3.56

tataḥ sa śuddha-ātmabhir eva devaiḥ śuddha-adhivāsair abhibhūta-cetāḥ a-vācyam apy artham imaṃ niyantā (pravyājahāra arthavad-īśvarāya Cpravyājahāra artha-vid īśvarāya ) //

buddhīndriyaprāṇaguṇair viyuktaḥ supto visaṃjñas tṛṇakāṣṭhabhūtaḥ
(saṃvardhya Csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ (priyapriyais Cpriyāpriyais )tyajyatae eṣa ko 'pi // BC_3.57

buddhi-indriya-prāṇa-guṇair viyuktaḥ supto vi-saṃjñas tṛṇa-kāṣṭha-bhūtaḥ (saṃvardhya Csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ (priya-priyais Cpriya-a-priyais )tyajyatae eṣa ko 'pi //

iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃcid uvāca cainam
kiṃ (kevalo 'syaiva Ckevalasyaiva )janasya dharmaḥ sarvaprajānām ayam īdṛśo 'ntaḥ // BC_3.58

iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃ-cid uvāca ca enam kiṃ (kevalo 'sya eva Ckevalasya eva )janasya dharmaḥ sarva-prajānām ayam ī-dṛśo 'ntaḥ //

tataḥ praṇetā vadati sma tasmai sarvaprajānām (idam Cayam )anta(karma Ckarmā )
hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ // BC_3.59

tataḥ praṇetā vadati sma tasmai sarva-prajānām (idam Cayam )anta-(karma Ckarmā ) hīnasya madhyasya mahā-ātmano vā sarvasya loke niyato vināśaḥ //

tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ
aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa // BC_3.60

tataḥ sa dhīro 'pi nara-indra-sūnuḥ śrutva aiva mṛtyuṃ viṣasāda sadyaḥ aṃsena saṃśliṣya ca kūbara-agraṃ provāca nihrādavatā svareṇa //

iyaṃ ca niṣṭhā (niyatā Cniyataṃ )prajānāṃ pramādyati tyaktabhayaś ca lokaḥ
manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthās tathā hy adhvani vartamānāḥ // BC_3.61

iyaṃ ca niṣṭhā (niyatā Cniyataṃ )prajānāṃ pramādyati tyakta-bhayaś ca lokaḥ manāṃsi śaṅke kaṭhināni nṝṇāṃ sva-sthās tathā hy adhvani vartamānāḥ //

tasmād (rathaḥ Crathaṃ )sūta nivartyatāṃ no vihāra(bhūmer Cbhūmau )na hi deśakālaḥ
jānan vināśaṃ katham (ārtiCārtti)kāle sacetanaḥ syād iha hi pramattaḥ // BC_3.62

tasmād (rathaḥ Crathaṃ )sūta nivartyatāṃ no vihāra-(bhūmer Cbhūmau )na hi deśa-kālaḥ jānan vināśaṃ katham (ārti-Cārtti-)kāle sa-cetanaḥ syād iha hi pramattaḥ //

iti bruvāṇe 'pi narādhipātmaje nivartayām āsa sa naiva taṃ ratham
viśeṣayuktaṃ tu narendraśāsanāt sa padmaṣaṇḍaṃ vanam eva niryayau // BC_3.63

iti bruvāṇe 'pi nara-adhipa-ātma-je nivartayām āsa sa na eva taṃ ratham viśeṣa-yuktaṃ tu nara-indra-śāsanāt sa padma-ṣaṇḍaṃ vanam eva niryayau //

tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam
vimānavat (sa kamalaCsakamala)cārudīrghikaṃ dadarśa tad vanam iva nandanaṃ vanam // BC_3.64

tataḥ śivaṃ kusumita-bāla-pāda-paṃ paribhramat-pramudita-matta-kokilam vimānavat (sa kamala-Csa-kamala-)cāru-dīrghikaṃ dadarśa tad vanam iva nandanaṃ vanam //

varāṅganāgaṇakalilaṃ nṛpātmajas tato balād vanam (atinīyate Cabhinīyate )sma tat
varāpsaro(vṛtam Cnṛtyam )alakādhipālayaṃ navavrato munir iva vighnakātaraḥ // BC_3.65

vara-aṅganā-gaṇa-kalilaṃ nṛ-pa-ātma-jas tato balād vanam (atinīyate Cabhinīyate )sma tat vara-apsaro-(vṛtam Cnṛtyam )alakā-adhipa-ālayaṃ nava-vrato munir iva vighna-kātaraḥ //

[[iti (Cśrī-C)buddha-carite mahā-kāvye saṃvego1tpattir nāma tṛtīyaḥ sargaḥ -- 3 --]]

tatas tasmāt purodyānāt kautūhalacalekṣaṇāḥ $
pratyujjagmur nṛpasutaṃ prāptaṃ varam iva striyaḥ // BC_4.1

tatas tasmāt pura-udyānāt kautūhala-cala-īkṣaṇāḥ $ pratyujjagmur nṛ-pa-sutaṃ prāptaṃ varam iva striyaḥ //

abhigamya ca tās tasmai vismayotphullalocanāḥ
cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ // BC_4.2

abhigamya ca tās tasmai vismaya-utphulla-locanāḥ cakrire samudācāraṃ padma-kośa-nibhaiḥ karaiḥ //

tasthuś ca parivāryainaṃ manmathākṣiptacetasaḥ
niścalaiḥ pritivikacaiḥ pibantya iva locanaiḥ // BC_4.3

tasthuś ca parivārya enaṃ manmatha-ākṣipta-cetasaḥ niś-calaiḥ priti-vikacaiḥ pibantya iva locanaiḥ //

taṃ hi tā menire nāryaḥ kāmo vigrahavān iti
śobhitaṃ lakṣaṇair dīptaiḥ sahajair bhūṣaṇair iva // BC_4.4

taṃ hi tā menire nāryaḥ kāmo vigrahavān iti śobhitaṃ lakṣaṇair dīptaiḥ saha-jair bhūṣaṇair iva //

saumyatvāc caiva dhairyāc ca kāścid enaṃ prajajñire
avatīrṇo mahīṃ sākṣād (gūḍhāṃśuś Csudhāṃśuś )candramā (iti Civa ) // BC_4.5

saumyatvāc ca eva dhairyāc ca kāś-cid enaṃ prajajñire avatīrṇo mahīṃ sa-akṣād (gūḍha-aṃśuś Csudhā-aṃśuś )candra-mā (iti Civa ) //

tasya tā vapuṣākṣiptā (nigṛhītaṃ Cnirgrahītuṃ )jajṛmbhire
anyoanyaṃ dṛṣṭibhir (hatvā Cgatvā śanaiś ca viniśaśvasuḥ // BC_4.6

tasya tā vapuṣā ākṣiptā (nigṛhītaṃ Cnirgrahītuṃ )jajṛmbhire anyo-anyaṃ dṛṣṭibhir (hatvā Cgatvā śanaiś ca viniśaśvasuḥ //

evaṃ tā dṛṣṭimātreṇa nāryo dadṛśur eva tam
na vyājahrur na jahasuḥ prabhāveṇāsya yantritāḥ // BC_4.7

evaṃ tā dṛṣṭi-mātreṇa nāryo dadṛśur eva tam na vyājahrur na jahasuḥ prabhāveṇa asya yantritāḥ //

tās tathā tu nirārambhā dṛṣṭvā praṇayaviklavāḥ
purohitasuto dhīmān udāyī vākyam abravīt // BC_4.8

tās tathā tu nir-ārambhā dṛṣṭvā praṇaya-viklavāḥ puro-hita-suto dhīmān udāyī vākyam abravīt //

sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ
rūpacāturyasaṃpannāḥ svaguṇair mukhyatāṃ gatāḥ // BC_4.9

sarvāḥ sarva-kalā-jñāḥ stha bhāva-grahaṇa-paṇḍitāḥ rūpa-cāturya-saṃpannāḥ sva-guṇair mukhyatāṃ gatāḥ //

(śobhayeta Cśobhayeta )guṇair ebhir api tān uttarān kurūn
kuverasyāpi (cākrīḍaṃ Cca krīḍaṃ prāg eva vasudhām imām // BC_4.10

(śobhayeta Cśobhayeta )guṇair ebhir api tān uttarān kurūn kuverasya api (cā akrīḍaṃ Cca krīḍaṃ prāg eva vasu-dhām imām //

śaktāś cālayituṃ yūyaṃ vītarāgān ṛṣīn api
apsarobhiś ca kalitān grahītuṃ vibudhān api // BC_4.11

śaktāś cālayituṃ yūyaṃ vīta-rāgān ṛṣīn api apsarobhiś ca kalitān grahītuṃ vibudhān api //

bhāvajñānena hāvena (rūpacāturyaCcāturyā rūpa)saṃpadā
strīṇām eva ca śaktāḥ stha saṃrāge kiṃ punar nṛṇām // BC_4.12

bhāva-jñānena hāvena (rūpa-cāturya-Ccāturyā rūpa-)saṃpadā strīṇām eva ca śaktāḥ stha saṃrāge kiṃ punar nṛṇām //

tāsām evaṃvidhānāṃ vo (viyuktānāṃ Cniyuktānāṃ )svagocare
iyam evaṃvidhā ceṣṭā na tuṣṭo 'smy ārjavena vaḥ // BC_4.13

tāsām evaṃ-vidhānāṃ vo (viyuktānāṃ Cniyuktānāṃ )sva-go-care iyam evaṃ-vidhā ceṣṭā na tuṣṭo 'smy ārjavena vaḥ //

idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām
sadṛśaṃ ceṣṭitaṃ hi syād api vā gopayoṣitām // BC_4.14

idaṃ nava-vadhūnāṃ vo hrī-nikuñcita-cakṣuṣām sa-dṛśaṃ ceṣṭitaṃ hi syād api vā go-pa-yoṣitām //

(yad Cyady )api syād ayaṃ (dhīraḥ Cvīraḥ śrīprabhāvān mahān iti
strīṇām api mahat teja itaḥ kāryo 'tra niścayaḥ // BC_4.15

(yad Cyady )api syād ayaṃ (dhīraḥ Cvīraḥ śrī-prabhāvān mahān iti strīṇām api mahat teja itaḥ kāryo 'tra niścayaḥ //

purā hi kāśisundaryā veśavadhvā mahān ṛṣiḥ
tāḍito 'bhūt (padā vyāso Cpadanyāsād durdharṣo (devatair Cdaivatair )api // BC_4.16

purā hi kāśi-sundaryā veśa-vadhvā mahān ṛṣiḥ tāḍito 'bhūt (padā vyāso Cpada-nyāsād dur-dharṣo (devatair Cdaivatair )api //

manthālagautamo bhikṣur jaṅghayā (vāraCbāla)mukhyayā
piprīṣuś ca tadarthārthaṃ vyasūn niraharat purā // BC_4.17

manthāla-gautamo bhikṣur jaṅghayā (vāra-Cbāla-)mukhyayā piprīṣuś ca tad-artha-arthaṃ vy-asūn niraharat purā //

gautamaṃ dīrghatapasaṃ mahar2ṣiṃ dīrghajīvinam
yoṣit saṃtoṣayām āsa varṇasthānāvarā satī // BC_4.18

gautamaṃ dīrgha-tapasaṃ mahar2ṣiṃ dīrgha-jīvinam yoṣit saṃtoṣayām āsa varṇa-sthāna-avarā satī //

ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣv apaṇḍitam
upāyair vividhaiḥ śāntā jagrāha ca jahāra ca // BC_4.19

ṛṣyaśṛṅgaṃ muni-sutaṃ tatha aiva strīṣv a-paṇḍitam upāyair vi-vidhaiḥ śāntā jagrāha ca jahāra ca //

viśvāmitro mahar2ṣiś ca vigāḍho 'pi (mahat tapaḥ Cmahattapāḥ )
(daśa varṣāṇy ahar mene Cdaśavarṣāṇy araṇyastho ghṛtācyāpsarasā hṛtaḥ // BC_4.20

viśvā-mitro mahar2ṣiś ca vigāḍho 'pi (mahat tapaḥ Cmahat-tapāḥ ) (daśa varṣāṇy ahar mene Cdaśa-varṣāṇy araṇya-stho ghṛtācya āpsarasā hṛtaḥ //

evamādīn ṛṣīṃs tāṃs tān anayan vikriyāṃ striyaḥ
lalitaṃ pūrvavayasaṃ kiṃ punar nṛpateḥ sutam // BC_4.21

evam-ādīn ṛṣīṃs tāṃs tān anayan vikriyāṃ striyaḥ lalitaṃ pūrva-vayasaṃ kiṃ punar nṛ-pateḥ sutam //

tad evaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā
iyaṃ nṛpasya vaṃśaśrīr ito na syāt parāṅmukhī // BC_4.22

tad evaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā iyaṃ nṛ-pasya vaṃśa-śrīr ito na syāt parāṅ-mukhī //

yā hi kāścid yuvatayo haranti sadṛśaṃ janam
nikṛṣṭotkṛṣṭayor bhāvaṃ yā gṛhṇanti (tā tu [Wrong sandhi in EHJ??] Ctu tāḥ )striyaḥ // BC_4.23

yā hi kāś-cid yuvatayo haranti sa-dṛśaṃ janam nikṛṣṭa-utkṛṣṭayor bhāvaṃ yā gṛhṇanti (tā tu [Wrong sandhi in EHJ??] Ctu tāḥ )striyaḥ //

ity udāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ
samāruruhur ātmānaṃ kumāragrahaṇaṃ prati // BC_4.24

ity udāyi-vacaḥ śrutvā tā viddhā iva yoṣitaḥ samāruruhur ātmānaṃ kumāra-grahaṇaṃ prati //

tā bhrūbhiḥ prekṣitair (hāvair Cbhāvair hasitair (laḍitair Clalitair )gataiḥ
cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ // BC_4.25

tā bhrūbhiḥ prekṣitair (hāvair Cbhāvair hasitair (laḍitair Clalitair )gataiḥ cakrur ākṣepikāś ceṣṭā bhīta-bhītā iva aṅganāḥ //

rājñas tu viniyogena kumārasya ca mārdavāt
(jahuḥ Cjahruḥ )kṣipram aviśrambhaṃ madena madanena ca // BC_4.26

rājñas tu viniyogena kumārasya ca mārdavāt (jahuḥ Cjahruḥ )kṣipram a-viśrambhaṃ madena madanena ca //

atha nārījanavṛtaḥ kumāro vyacarad vanam
vāsitāyūthasahitah karīva himavad vanam // BC_4.27

atha nārī-jana-vṛtaḥ kumāro vyacarad vanam vāsitā-yūtha-sahitah kari īva himavad vanam //

sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ
ākrīḍae iva (vibhrāje Cbabhrāje vivasvān apsarovṛtaḥ // BC_4.28

sa tasmin kānane ramye jajvāla strī-puraḥ-saraḥ ākrīḍae iva (vibhrāje Cbabhrāje vivasvān apsaro-vṛtaḥ //

madenāvarjitā nāma taṃ kāścit tatra yoṣitaḥ
kaṭhinaiḥ paspṛśuḥ pīnaiḥ (saṃhatair Csaṃghaṭṭair )valgubhiḥ stanaiḥ // BC_4.29

madena a-varjitā nāma taṃ kāś-cit tatra yoṣitaḥ kaṭhinaiḥ paspṛśuḥ pīnaiḥ (saṃhatair Csaṃghaṭṭair )valgubhiḥ stanaiḥ //

srastāṃsakomalālambamṛdubāhulatābalā
anṛtaṃ skhalitaṃ kācit kṛtvainaṃ sasvaje balāt // BC_4.30

srasta-aṃsa-komala-ālambamṛdu-bāhu-lata ā-balā an-ṛtaṃ skhalitaṃ kā-cit kṛtva ainaṃ sasvaje balāt //

kācit tāmrādharauṣṭhena mukhenāsavagandhinā
viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatām iti // BC_4.31

kā-cit tāmra-adhara-oṣṭhena mukhenā asava-gandhinā viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatām iti //

kācid ājñāpayantīva provācārdrānulepanā
iha bhaktiṃ kuruṣveti (hastasaṃśleṣalipsayā Chastaṃ saṃśliṣya lipsayā ) // BC_4.32

kā-cid ājñāpayanti īva provācā ardra-anulepanā iha bhaktiṃ kuruṣva iti (hasta-saṃśleṣa-lipsayā Chastaṃ saṃśliṣya lipsayā ) //

muhur muhur madavyājasrastanīlāṃśukāparā
ālakṣyaraśanā reje sphuradvidyud iva kṣapā // BC_4.33

muhur muhur mada-vyājasrasta-nīla-aṃśuka ā-parā ālakṣya-raśanā reje sphurad-vidyud iva kṣapā //

kāścit kanakakāñcībhir mukharābhir itas tataḥ
babhramur darśayantyo 'sya śroṇīs tanvaṃśukāvṛtāḥ // BC_4.34

kāś-cit kanaka-kāñcībhir mukharābhir itas tataḥ babhramur darśayantyo 'sya śroṇīs tanv-aṃśuka-āvṛtāḥ //

cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire
suvarṇakalaśaprakhyān darśayantyaḥ payodharān // BC_4.35

cūta-śākhāṃ kusumitāṃ pragṛhya anyā lalambire su-varṇa-kalaśa-prakhyān darśayantyaḥ payo-dharān //

kācit padmavanād etya sapadmā padmalocanā
padmavaktrasya pārśve 'sya padmaśrīr iva tasthuṣī // BC_4.36

kā-cit padma-vanād etya sa-padmā padma-locanā padma-vaktrasya pārśve 'sya padma-śrīr iva tasthuṣī //

madhuraṃ gītam anvarthaṃ kācit sābhinayaṃ jagau
taṃ svasthaṃ codayantīva vañcito 'sīty avekṣitaiḥ // BC_4.37

madhuraṃ gītam anv-arthaṃ kā-cit sa-abhinayaṃ jagau taṃ sva-sthaṃ codayanti īva vañcito 'si ity avekṣitaiḥ //

śubhena vadanenānyā bhrūkārmukavikarṣiṇā
prāvṛtyānucakārāsya ceṣṭitaṃ (dhīraCvīra)līlayā // BC_4.38

śubhena vadanena anyā bhrū-kārmuka-vikarṣiṇā prāvṛtya anucakāra asya ceṣṭitaṃ (dhīra-Cvīra-)līlayā //

pīnavalgustanī kācid (dhāsāghūrṇitaCvātāghūrṇita)kuṇḍalā
uccair avajahāsainaṃ samāpnotu bhavān iti // BC_4.39

pīna-valgu-stanī kā-cid (dhāsa-āghūrṇita-Cvāta-āghūrṇita-)kuṇḍalā uccair avajahāsa enaṃ samāpnotu bhavān iti //

apayāntaṃ tathaivānyā babandhur mālyadāmabhiḥ
kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ // BC_4.40

apayāntaṃ tatha aiva anyā babandhur mālya-dāmabhiḥ kāś-cit sa-ākṣepa-madhurair jagṛhur vacana-aṅkuśaiḥ //

pratiyogārthinī kācid gṛhītvā cūtavallarīm
idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā // BC_4.41

pratiyoga-arthinī kā-cid gṛhītvā cūta-vallarīm idaṃ puṣpaṃ tu kasya iti papraccha mada-viklavā //

kācit puruṣavat kṛtvā gatiṃ saṃsthānam eva ca
uvācainaṃ jitaḥ strībhir jaya bho pṛthivīm imām // BC_4.42

kā-cit puruṣavat kṛtvā gatiṃ saṃsthānam eva ca uvāca enaṃ jitaḥ strībhir jaya bho pṛthivīm imām //

atha loleksaṇā kācij jighrantī nīlam utpalam
kiṃcinmadakalair vākyair nṛpātmajam abhāṣata // BC_4.43

atha lola-īksaṇā kā-cij jighrantī nīlam utpalam kiṃ-cin-mada-kalair vākyair nṛ-pa-ātma-jam abhāṣata //

paśya bhartaś citaṃ cūtaṃ kusumair madhugandhibhiḥ
hemapañjararuddho vā kokilo yatra kūjati // BC_4.44

paśya bhartaś citaṃ cūtaṃ kusumair madhu-gandhibhiḥ hema-pañjara-ruddho vā kokilo yatra kūjati //

aśoko dṛśyatām eṣa kāmiśokavivardhanaḥ
ruvanti bhramarā yatra dahyamānā ivāgninā // BC_4.45

a-śoko dṛśyatām eṣa kāmi-śoka-vivardhanaḥ ruvanti bhramarā yatra dahyamānā iva agninā //

cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ
śuklavāsā iva naraḥ striyā pītāṅgarāgayā // BC_4.46

cūta-yaṣṭyā samāśliṣṭo dṛśyatāṃ tilaka-drumaḥ śukla-vāsā iva naraḥ striyā pīta-aṅga-rāgayā //

phullaṃ (kurubakaṃ Ckuruvakaṃ )paśya (nirbhuktālaktakaCnirmuktālaktaka)prabham
yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ // BC_4.47

phullaṃ (kurubakaṃ Ckuruvakaṃ )paśya (nirbhukta-alaktaka-Cnirmukta-alaktaka-)prabham yo nakha-prabhayā strīṇāṃ nirbhartsita ivā anataḥ //

bālāśokaś ca nicito dṛśyatām eṣa pallavaiḥ
yo 'smākaṃ hastaśobhābhir lajjamāna iva sthitaḥ // BC_4.48

bāla-a-śokaś ca nicito dṛśyatām eṣa pallavaiḥ yo 'smākaṃ hasta-śobhābhir lajjamāna iva sthitaḥ //

dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ
pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadām iva // BC_4.49

dīrghikāṃ prāvṛtāṃ paśya tīra-jaiḥ sindu-vārakaiḥ pāṇḍura-aṃśuka-saṃvītāṃ śayānāṃ pramadām iva //

dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hy asau jale
pṛṣṭhataḥ preṣyavad bhāryām anuvarty anugacchati // BC_4.50

dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hy asau jale pṛṣṭhataḥ preṣyavad bhāryām anuvarty- anugacchati //

mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ
aparaḥ kokilo (anvakṣaṃ pratiśrutkeva Canutkaḥ pratiśrutyeva )kūjati // BC_4.51

mattasya para-puṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ a-paraḥ kokilo (anv-akṣaṃ pratiśrutka īva Can-utkaḥ pratiśrutya iva )kūjati //

api nāma vihaṃgānāṃ (vasantenāhṛto Cvasantenāhito )madaḥ
na tu (cintayato 'cintyaṃ Ccintayataś cittaṃ janasya prājñamāninaḥ // BC_4.52

api nāma vihaṃ-gānāṃ (vasantenā ahṛto Cvasantenā ahito )madaḥ na tu (cintayato 'cintyaṃ Ccintayataś cittaṃ janasya prājña-māninaḥ //

ity evaṃ tā yuvatayo manmathoddāmacetasaḥ
kumāraṃ vividhais tais tair upacakramire nayaiḥ // BC_4.53

ity evaṃ tā yuvatayo manmatha-uddāma-cetasaḥ kumāraṃ vi-vidhais tais tair upacakramire nayaiḥ //

evam ākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ
martavyam iti sodvego na jaharṣa na (vivyathe Csismiye ) // BC_4.54

evam ākṣipyamāṇo 'pi sa tu dhairya-āvṛta-indriyaḥ martavyam iti sa-udvego na jaharṣa na (vivyathe Csismiye ) //

tāsāṃ (tattve 'navasthānaṃ Ctattvena vasthānaṃ dṛṣṭvā sa puruṣottamaḥ
(samaṃ vignena Csasaṃvignena )dhīreṇa cintayām āsa cetasā // BC_4.55

tāsāṃ (tattve 'n-avasthānaṃ Ctattvena vasthānaṃ dṛṣṭvā sa puruṣa-uttamaḥ (samaṃ vignena Csa-saṃvignena )dhīreṇa cintayām āsa cetasā //

kiṃ (v imā Cvinā )nāvagacchanti capalaṃ yauvanaṃ striyaḥ
yato rūpeṇa (saṃmattaṃ jarā yan Csaṃpannaṃ jareyaṃ )nāśayiṣyati // BC_4.56

kiṃ (v imā Cvinā )na avagacchanti capalaṃ yauvanaṃ striyaḥ yato rūpeṇa (saṃmattaṃ jarā yan Csaṃpannaṃ jara īyaṃ )nāśayiṣyati //

nūnam etā na paśyanti kasyacid rogasaṃplavam
tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi // BC_4.57

nūnam etā na paśyanti kasya-cid roga-saṃplavam tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhi-dharmiṇi //

anabhijñāś ca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ
(tataḥ Ctathā )svasthā nir(udvignāḥ Cudvegāḥ krīḍanti ca hasanti ca // BC_4.58

an-abhijñāś ca su-vyaktaṃ mṛtyoḥ sarva-apahāriṇaḥ (tataḥ Ctathā )sva-sthā nir-(udvignāḥ Cudvegāḥ krīḍanti ca hasanti ca //

jarāṃ (vyādhiṃ ca mṛtyuṃ Cmṛtyuṃ ca vyādhiṃ )ca ko hi jānan sacetanaḥ
svasthas tiṣṭhen niṣīded vā (śayed Csuped )vā kiṃ punar haset // BC_4.59

jarāṃ (vyādhiṃ ca mṛtyuṃ Cmṛtyuṃ ca vyādhiṃ )ca ko hi jānan sa-cetanaḥ sva-sthas tiṣṭhen niṣīded vā (śayed Csuped )vā kiṃ punar haset //

yas tu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtam eva ca
svastho bhavati nodvigno yathācetās tathaiva saḥ // BC_4.60

yas tu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtam eva ca sva-stho bhavati na udvigno yatha ā-cetās tatha aiva saḥ //

viyujyamāne (hi Capi )tarau puṣpair api phalair api
patati cchidyamāne vā tarur anyo na śocate // BC_4.61

viyujyamāne (hi Capi )tarau puṣpair api phalair api patati cchidyamāne vā tarur anyo na śocate //

iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham
udāyī nītiśāstrajñas tam uvāca suhṛttayā // BC_4.62

iti dhyāna-paraṃ dṛṣṭvā viṣayebhyo gata-spṛham udāyī nīti-śāstra-jñas tam uvāca su-hṛttayā //

ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila
yasmāt tvayi vivakṣā me tayā praṇayavattayā // BC_4.63

ahaṃ nṛ-patinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila yasmāt tvayi vivakṣā me tayā praṇayavattayā //

ahitāt pratiṣedhaś ca hite cānupravartanam
vyasane cāparityāgas trividhaṃ mitralakṣaṇam // BC_4.64

a-hitāt pratiṣedhaś ca hite ca anupravartanam vyasane ca a-parityāgas tri-vidhaṃ mitra-lakṣaṇam //

so 'haṃ maitrīṃ pratijñāya puruṣārthāt parāṅ(mukhaḥ Cmukham )
yadi (tvā samupekṣeya Ctvāṃ samupekṣeyaṃ na bhaven mitratā mayi // BC_4.65

so 'haṃ maitrīṃ pratijñāya puruṣa-arthāt parāṅ-(mukhaḥ Cmukham ) yadi (tvā samupekṣeya Ctvāṃ samupekṣeyaṃ na bhaven mitratā mayi //

tad bravīmi suhṛd bhūtvā taruṇasya vapuṣmataḥ
idaṃ na pratirūpaṃ te strīṣv adākṣiṇyam īdṛśam // BC_4.66

tad bravīmi su-hṛd bhūtvā taruṇasya vapuṣmataḥ idaṃ na prati-rūpaṃ te strīṣv a-dākṣiṇyam ī-dṛśam //

anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam
tadvrīḍāparihārārtham ātmaratyartham eva ca // BC_4.67

an-ṛtena api nārīṇāṃ yuktaṃ samanuvartanam tad-vrīḍā-parihāra-artham ātma-raty-artham eva ca //

saṃnatis cānuvṛttiś ca strīṇāṃ hṛdayabandhanam
snehasya hi guṇā yonir mānakāmāś ca yoṣitaḥ // BC_4.68

saṃnatis ca anuvṛttiś ca strīṇāṃ hṛdaya-bandhanam snehasya hi guṇā yonir māna-kāmāś ca yoṣitaḥ //

tad arhasi viśālākṣa hṛdaye 'pi parāṅmukhe
rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum // BC_4.69

tad arhasi viśāla-akṣa hṛdaye 'pi parāṅ-mukhe rūpasya asya anu-rūpeṇa dākṣiṇyena anuvartitum //

dākṣiṇyam auṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param
dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpam iva kānanam // BC_4.70

dākṣiṇyam auṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param dākṣiṇya-rahitaṃ rūpaṃ niṣ-puṣpam iva kānanam //

kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ
viṣayān durlabhāṃl labdhvā na hy avajñātum arhasi // BC_4.71

kiṃ vā dākṣiṇya-mātreṇa bhāvena astu parigrahaḥ viṣayān dur-labhāṃl labdhvā na hy avajñātum arhasi //

kāmaṃ param iti jñātvā devo 'pi hi puraṃdaraḥ
gautamasya muneḥ patnīm ahalyāṃ cakame purā // BC_4.72

kāmaṃ param iti jñātvā devo 'pi hi puraṃ-daraḥ gautamasya muneḥ patnīm ahalyāṃ cakame purā //

agastyaḥ prārthayām āsa somabhāryāṃ ca rohiṇīm
tasmāt tatsa(dṛśīṃ Cdṛśaṃ )lebhe lopāmudrām iti śrutiḥ // BC_4.73

agastyaḥ prārthayām āsa soma-bhāryāṃ ca rohiṇīm tasmāt tat-sa-(dṛśīṃ Cdṛśaṃ )lebhe lopā-mudrām iti śrutiḥ //

(utathyasya Cautathyasya )ca bhāryāyāṃ mamatāyāṃ mahā(tapaḥ Ctapāḥ )
mārutyāṃ janayām āsa bharadvājaṃ (bṛhasCvṛhas)patiḥ // BC_4.74

(utathyasya Cautathyasya )ca bhāryāyāṃ mamatāyāṃ mahā-(tapaḥ Ctapāḥ ) mārutyāṃ janayām āsa bharad-vājaṃ (bṛhas-Cvṛhas-)patiḥ //

(bṛhasCvṛhas)pater mahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ
budhaṃ vibudha(karmāṇaṃ Cdharmāṇaṃ janayām āsa candramāḥ // BC_4.75

(bṛhas-Cvṛhas-)pater mahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ budhaṃ vibudha-(karmāṇaṃ Cdharmāṇaṃ janayām āsa candra-māḥ //

kālīm caiva purā kanyāṃ jalaprabhavasaṃbhavām
jagāma yamunātīre jātarāgaḥ parāśaraḥ // BC_4.76

kālīm ca eva purā kanyāṃ jala-prabhava-saṃbhavām jagāma yamunā-tīre jāta-rāgaḥ parāśaraḥ //

mātaṅgyām akṣamālāyāṃ garhitāyāṃ riraṃsayā
kapiñjalādaṃ tanay.am vasiṣṭho 'janayan muniḥ // BC_4.77

mātaṅgyām akṣa-mālāyāṃ garhitāyāṃ riraṃsayā kapiñjala-adaṃ tanay.am vasiṣṭho 'janayan muniḥ //

yayātiś caiva rājar1ṣir vayasy api vinirgate
viśvācyāpsarasā sārdhaṃ reme caitrarathe vane // BC_4.78

yayātiś ca eva rājar1ṣir vayasy api vinirgate viśvācya āpsarasā sa-ardhaṃ reme caitrarathe vane //

strīsaṃsargaṃ vināśāntaṃ pāṇḍur jñātvāpi kauravaḥ
mādrīrūpaguṇākṣiptaḥ siṣeve kāmajam sukham // BC_4.79

strī-saṃsargaṃ vināśa-antaṃ pāṇḍur jñātva āpi kauravaḥ mādrī-rūpa-guṇa-ākṣiptaḥ siṣeve kāma-jam sukham //

karālajanakaś caiva hṛtvā brāhmaṇakanyakām
avāpa bhraṃśam apy (evaṃ Ceva na tu (seje na Ctyajec ca )manmatham // BC_4.80

karāla-janakaś ca eva hṛtvā brāhmaṇa-kanyakām avāpa bhraṃśam apy (evaṃ Ceva na tu (seje na Ctyajec ca )manmatham //

evamādyā mahātmāno viṣayān garhitān api
ratihetor bubhujire prāg eva guṇasaṃhitān // BC_4.81

evam-ādyā mahā-ātmāno viṣayān garhitān api rati-hetor bubhujire prāg eva guṇa-saṃhitān //

tvaṃ punar nyāyataḥ prāptān balavān rūpavān yuvā
viṣayān avajānāsi yatra saktam idaṃ jagat // BC_4.82

tvaṃ punar nyāyataḥ prāptān balavān rūpavān yuvā viṣayān avajānāsi yatra saktam idaṃ jagat //

iti śrutvā vacas tasya ślakṣṇam āgamasaṃhitam
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata // BC_4.83

iti śrutvā vacas tasya ślakṣṇam āgama-saṃhitam megha-stanita-nirghoṣaḥ kumāraḥ pratyabhāṣata //

upapannam idaṃ vākyaṃ sauhārdavyañjakaṃ tvayi
atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase // BC_4.84

upapannam idaṃ vākyaṃ sauhārda-vyañjakaṃ tvayi atra ca tva ānuneṣyāmi yatra mā duṣṭhu manyase //

nāvajānāmi (viṣayān Cviṣayāñ jāne lokaṃ tadātmakam
anityaṃ tu jagan matvā nātra me ramate manaḥ // BC_4.85

na avajānāmi (viṣayān Cviṣayāñ jāne lokaṃ tad-ātmakam a-nityaṃ tu jagan matvā na atra me ramate manaḥ //

jarā vyādhiś ca mṛtyuś ca yadi na syād idaṃ trayam
mamāpi hi manojñeṣu viṣayeṣu ratir bhavet // BC_4.86

jarā vyādhiś ca mṛtyuś ca yadi na syād idaṃ trayam mama api hi mano-jñeṣu viṣayeṣu ratir bhavet //

nityaṃ yady api hi strīṇām etad eva vapur bhavet
(doṣavatsv api Csasaṃvitkasya )kāmeṣu (kāmaṃ rajyeta me manaḥ Ctathāpi na ratiḥ kṣamā ) // BC_4.87

nityaṃ yady api hi strīṇām etad eva vapur bhavet (doṣavatsv api Csa-saṃvitkasya )kāmeṣu (kāmaṃ rajyeta me manaḥ Ctatha āpi na ratiḥ kṣamā ) //

yadā tu (jarayāpītaṃ Cjarayā pītaṃ rūpam āsāṃ bhaviṣyati
ātmano 'py anabhipretaṃ mohāt tatra ratir bhavet // BC_4.88

yadā tu (jarayā āpītaṃ Cjarayā pītaṃ rūpam āsāṃ bhaviṣyati ātmano 'py an-abhipretaṃ mohāt tatra ratir bhavet //

mṛtyuvyādhijarā(dharmā Cdharmo mṛtyuvyādhijarātmabhiḥ
ramamāṇo (hy Capy )asaṃvignaḥ samāno mṛgapakṣibhiḥ // BC_4.89

mṛtyu-vyādhi-jarā-(dharmā Cdharmo mṛtyu-vyādhi-jarā-ātmabhiḥ ramamāṇo (hy Capy )a-saṃvignaḥ samāno mṛga-pakṣibhiḥ //

yad apy āttha mahātmānas te 'pi kāmātmakā iti
saṃvego (atraiva Catra na )kartavyo yadā teṣām api kṣayaḥ // BC_4.90

yad apy āttha mahā-ātmānas te 'pi kāma-ātmakā iti saṃvego (atra eva Catra na )kartavyo yadā teṣām api kṣayaḥ //

māhātmyaṃ na ca tan manye yatra sāmānyataḥ kṣayaḥ
viṣayeṣu prasaktir vā yuktir vā nātmavattayā // BC_4.91

māhātmyaṃ na ca tan manye yatra sāmānyataḥ kṣayaḥ viṣayeṣu prasaktir vā yuktir vā nā atmavattayā //

yad apy ātthānṛtenāpi strījane vartyatām iti
anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana // BC_4.92

yad apy āttha an-ṛtena api strī-jane vartyatām iti an-ṛtaṃ na avagacchāmi dākṣiṇyena api kiṃ-cana //

na cānuvartanaṃ tan me rucitaṃ yatra nārjavam
sarvabhāvena saṃparko yadi nāsti dhig astu tat // BC_4.93

na ca anuvartanaṃ tan me rucitaṃ yatra nā arjavam sarva-bhāvena saṃparko yadi na asti dhig astu tat //

(adhrṭeḥ Canṛte )śraddadhānasya saktasyādoṣadarśinaḥ
kiṃ hi vañcayitavyaṃ syāj jātarāgasya cetasaḥ // BC_4.94

(a-dhrṭeḥ Can-ṛte )śraddadhānasya saktasya a-doṣa-darśinaḥ kiṃ hi vañcayitavyaṃ syāj jāta-rāgasya cetasaḥ //

vañcayanti ca yady (evaṃ Ceva jātarāgāḥ parasparam
nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇām striyaḥ // BC_4.95

vañcayanti ca yady (evaṃ Ceva jāta-rāgāḥ paras-param nanu na eva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇām striyaḥ //

tad evaṃ sati duḥkhārtaṃ jarāmaraṇa(bhāginam Cbhoginam )
na māṃ kāmeṣv anāryeṣu pratārayitum arhasi // BC_4.96

tad evaṃ sati duḥkha-ārtaṃ jarā-maraṇa-(bhāginam Cbhoginam ) na māṃ kāmeṣv an-āryeṣu pratārayitum arhasi //

aho 'tidhīraṃ balavac ca te manaś caleṣu kāmeṣu ca sāradarśinaḥ
bhaye (atitīvre Capi tīvre )viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ // BC_4.97

aho 'ti-dhīraṃ balavac ca te manaś caleṣu kāmeṣu ca sāra-darśinaḥ bhaye (ati-tīvre Capi tīvre )viṣayeṣu sajjase nirīkṣamāṇo maraṇa-adhvani prajāḥ //

ahaṃ punar bhīrur atīvaviklavo jarāvipadvyādhibhayaṃ vicintayan
labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayan dīptam ivāgninā jagat // BC_4.98

ahaṃ punar bhīrur ati-iva-viklavo jarā-vipad-vyādhi-bhayaṃ vicintayan labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayan dīptam iva agninā jagat //

asaṃśayaṃ mṛtyur iti prajānato narasya rāgo hṛdi yasya jāyate
ayomayīṃ tasya paraimi cetanāṃ mahābhaye (rajyati Crakṣati )yo na roditi // BC_4.99

a-saṃśayaṃ mṛtyur iti prajānato narasya rāgo hṛdi yasya jāyate ayomayīṃ tasya paraimi cetanāṃ mahā-bhaye (rajyati Crakṣati )yo na roditi //

atho kumāraś ca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām
janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstam iyāya bhāskaraḥ // BC_4.100

atha u kumāraś ca viniścaya-ātmikāṃ cakāra kāma-āśraya-ghātinīṃ kathām janasya cakṣur-gamanīya-maṇḍalo mahī-dharaṃ ca astam iyāya bhās-karaḥ //

tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiś ca praṇayaiś ca niṣphalaiḥ
svae eva bhāve vinigṛhya manmathaṃ puraṃ yayur bhagnamanorathāḥ striyaḥ // BC_4.101

tato vṛthā-dhārita-bhūṣaṇa-srajaḥ kalā-guṇaiś ca praṇayaiś ca niṣ-phalaiḥ svae eva bhāve vinigṛhya manmathaṃ puraṃ yayur bhagna-mano-rathāḥ striyaḥ //

tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ
anityatāṃ sarvagatāṃ vicintayan viveśa dhiṣṇyaṃ kṣitipālakātmajaḥ // BC_4.102

tataḥ pura-udyāna-gatāṃ jana-śriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ a-nityatāṃ sarva-gatāṃ vicintayan viveśa dhiṣṇyaṃ kṣiti-pālaka-ātma-jaḥ //

tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva
atha śrānto mantre bahuvividhamārge sasacivo na so 'nyat kāmebhyo niyamanam apaśyat sutamateḥ // BC_4.103

tataḥ śrutvā rājā viṣaya-vi-mukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdaya-gata-śalyo gaja iva atha śrānto mantre bahu-vi-vidha-mārge sa-sacivo na so 'nyat kāmebhyo niyamanam apaśyat suta-mateḥ //

[[iti (Cśrī-C)buddha-carite mahā-kāvye strī-vighātano nāma caturthaḥ sargaḥ -- 4 --]]

sa tathā viṣayair vilobhyamānaḥ (paramārhair Cparamohair )api śākyarājasūnuḥ
na jagāma (dhṛtiṃ Cratiṃ )na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ // BC_5.1

sa tathā viṣayair vilobhyamānaḥ (parama-arhair Cpara-mohair )api śākya-rāja-sūnuḥ na jagāma (dhṛtiṃ Cratiṃ )na śarma lebhe hṛdaye siṃha iva ati-digdha-viddhaḥ //

atha mantrisutaiḥ kṣamaiḥ kadācit sakhibhiś citrakathaiḥ kṛtānuyātraḥ
vanabhūmididṛkṣayā śamepsur naradevānumato (bahiḥ Cvahiḥ )pratasthe // BC_5.2

atha mantri-sutaiḥ kṣamaiḥ kadā-cit sakhibhiś citra-kathaiḥ kṛta-anuyātraḥ vana-bhūmi-didṛkṣayā śama-īpsur nara-deva-anumato (bahiḥ Cvahiḥ )pratasthe //

navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam
abhiruhya sa (kanthakaṃ Ckaṇṭhakaṃ )sadaśvaṃ prayayau ketum iva drumābjaketuḥ // BC_5.3

nava-rukma-khalīna-kiṅkiṇīkaṃ pracalac-cāmara-cāru-hema-bhāṇḍam abhiruhya sa (kanthakaṃ Ckaṇṭhakaṃ )sad-aśvaṃ prayayau ketum iva druma-ab-ja-ketuḥ //

sa (vikṛṣṭatarāṃ Cnikṛṣṭatarāṃ )vanāntabhūmiṃ vanalobhāc ca yayau mahī(guṇāc ca Cguṇecchuḥ )
salilourmivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām // BC_5.4

sa (vikṛṣṭatarāṃ Cnikṛṣṭatarāṃ )vana-anta-bhūmiṃ vana-lobhāc ca yayau mahī-(guṇāc ca Cguṇa-icchuḥ ) salilo-urmi-vikāra-sīra-mārgāṃ vasu-dhāṃ ca eva dadarśa kṛṣyamāṇām //

halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimi(kīṭaCkāṇḍa)jantukīrṇām
samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva (vadhe Cbadhe )bhṛśaṃ śuśoca // BC_5.5

hala-bhinna-vikīrṇa-śaṣpa-darbhāṃ hata-sūkṣma-krimi-(kīṭa-Ckāṇḍa-)jantu-kīrṇām samavekṣya rasāṃ tathā-vidhāṃ tāṃ sva-janasya iva (vadhe Cbadhe )bhṛśaṃ śuśoca //

kṛṣataḥ puruṣāṃś ca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān
vahanaklamaviklavāṃś ca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra // BC_5.6

kṛṣataḥ puruṣāṃś ca vīkṣamāṇaḥ pavana-arka-aṃśu-rajo-vibhinna-varṇān vahana-klama-viklavāṃś ca dhuryān parama-āryaḥ paramāṃ kṛpāṃ cakāra //

avatīrya tatas turaṃgapṛṣṭhāc chanakair gāṃ (vyacarac chucā Cvyacarat śucā )parītaḥ
jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalv idam ity uvāca (cārtaḥ Ccārttaḥ ) // BC_5.7

avatīrya tatas turaṃ-ga-pṛṣṭhāc chanakair gāṃ (vyacarac chucā Cvyacarat śucā )parītaḥ jagato janana-vyayaṃ vicinvan kṛpaṇaṃ khalv idam ity uvāca (cā artaḥ Ccā arttaḥ ) //

manasā ca viviktatām abhīpsuḥ suhṛdas tān anuyāyino nivārya
(abhitaś calaCabhitārala)cāruparṇavatyā vijane mūlam upeyivān sa jambvāḥ // BC_5.8

manasā ca viviktatām abhīpsuḥ su-hṛdas tān anuyāyino nivārya (abhitaś cala-Cabhitārala-)cāru-parṇavatyā vi-jane mūlam upeyivān sa jambvāḥ //

niṣasāda (sa yatra śaucavatyāṃ Cca patrakhoravatyāṃ bhuvi (vaiḍūryaCvaidūrya)nikāśaśādvalāyām
jagataḥ prabhavavyayau (vicinvan Cvicintya manasaś ca sthitimārgam ālalambe // BC_5.9

niṣasāda (sa yatra śaucavatyāṃ Cca patra-khoravatyāṃ bhuvi (vaiḍūrya-Cvaidūrya-)nikāśa-śādvalāyām jagataḥ prabhava-vyayau (vicinvan Cvicintya manasaś ca sthiti-mārgam ālalambe //

samavāptamanaḥsthitiś ca sadyo viṣayecchādibhir ādhibhiś ca muktaḥ
savitarkavicāram āpa śāntaṃ prathamaṃ dhyānam an(āsravaCāśrava)prakāram // BC_5.10

samavāpta-manaḥ-sthitiś ca sadyo viṣaya-icchā-ādibhir ādhibhiś ca muktaḥ sa-vitarka-vicāram āpa śāntaṃ prathamaṃ dhyānam an-(āsrava-Cāśrava-)prakāram //

adhigamya tato vivekajaṃ tu paramaprītisukhaṃ ((CmanaḥC))samādhim
idam eva tataḥ paraṃ pradadhyau manasā lokagatiṃ (niśāmya Cniśamya )samyak // BC_5.11

adhigamya tato viveka-jaṃ tu parama-prīti-sukhaṃ ((Cmanaḥ-C))samādhim idam eva tataḥ paraṃ pradadhyau manasā loka-gatiṃ (niśāmya Cniśamya )samyak //

kṛpaṇaṃ (bata Cvata )yaj janaḥ svayaṃ sann a(vaśo Craso )vyādhijarāvināśa(dharmā Cdharmaḥ )
jarayārditam āturaṃ mṛtaṃ vā param ajño vijugupsate madāndhaḥ // BC_5.12

kṛpaṇaṃ (bata Cvata )yaj janaḥ svayaṃ sann a-(vaśo Craso )vyādhi-jarā-vināśa-(dharmā Cdharmaḥ ) jarayā ārditam āturaṃ mṛtaṃ vā param a-jño vijugupsate mada-andhaḥ //

iha ced aham īdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam
na bhavet sadṛśaṃ hi tat kṣamaṃ vā paramaṃ dharmam imaṃ vijānato me // BC_5.13

iha ced aham ī-dṛśaḥ svayaṃ san vijugupseya paraṃ tathā-sva-bhāvam na bhavet sa-dṛśaṃ hi tat kṣamaṃ vā paramaṃ dharmam imaṃ vijānato me //

iti tasya vipaśyato yathāvaj jagato vyādhijarāvipattidoṣān
balayauvanajīvita(pravṛtto Cpravṛttau vijagāmātmagato madaḥ kṣaṇena // BC_5.14

iti tasya vipaśyato yathāvaj jagato vyādhi-jarā-vipatti-doṣān bala-yauvana-jīvita-(pravṛtto Cpravṛttau vijagāmā atma-gato madaḥ kṣaṇena //

na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre
na ca kāmaguṇeṣu saṃrarañje na (vididveṣa Cca didveṣa )paraṃ na cāvamene // BC_5.15

na jaharṣa na ca api ca anutepe vicikitsāṃ na yayau na tandri-nidre na ca kāma-guṇeṣu saṃrarañje na (vididveṣa Cca didveṣa )paraṃ na ca avamene //

iti buddhir iyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā
puruṣair aparair adṛśyamānaḥ puruṣaś copasasarpa bhikṣu(veṣaḥ Cveśaḥ ) // BC_5.16

iti buddhir iyaṃ ca nīrajaskā vavṛdhe tasya mahā-ātmano viśuddhā puruṣair a-parair a-dṛśyamānaḥ puruṣaś ca upasasarpa bhikṣu-(veṣaḥ Cveśaḥ ) //

naradevasutas tam abhyapṛcchad vada ko 'sīti śaśaṃsa so 'tha tasmai
(narapuṃCsa ca puṃ)gava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ // BC_5.17

nara-deva-sutas tam abhyapṛcchad vada ko 'si iti śaśaṃsa so 'tha tasmai (nara-puṃ-Csa ca puṃ-)gava janma-mṛtyu-bhītaḥ śramaṇaḥ pravrajito 'smi mokṣa-hetoḥ //

jagati kṣayadharmake mumukṣur mṛgaye 'haṃ śivam akṣayaṃ padaṃ tat
sva(jane 'nyajane ca tulyaCjano 'nyajanair atulya)buddhir viṣayebhyo vini.vrttarāgadoṣaḥ // BC_5.18

jagati kṣaya-dharmake mumukṣur mṛgaye 'haṃ śivam a-kṣayaṃ padaṃ tat sva-(jane 'nya-jane ca tulya-Cjano 'nya-janair a-tulya-)buddhir viṣayebhyo vini.vrtta-rāga-doṣaḥ //

nivasan kvacid eva vṛkṣamūle vijane vāyatane girau vane vā
vicarāmy aparigraho nirāśaḥ paramārthāya yathopapanna(bhaikṣaḥ Cbhikṣuḥ ) // BC_5.19

nivasan kva-cid eva vṛkṣa-mūle vi-jane vā āyatane girau vane vā vicarāmy a-parigraho nir-āśaḥ parama-arthāya yathā-upapanna-(bhaikṣaḥ Cbhikṣuḥ ) //

iti paśyata eva rājasūnor idam uktvā sa nabhaḥ samutpapāta
sa hi tadvapur anya(buddhaCbuddhi)darśī smṛtaye tasya sameyivān divaukāḥ // BC_5.20

iti paśyata eva rāja-sūnor idam uktvā sa nabhaḥ samutpapāta sa hi tad-vapur anya-(buddha-Cbuddhi-)darśī smṛtaye tasya sameyivān diva-okāḥ //

gaganaṃ khagavad gate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca
upalabhya tataś ca dharmasaṃjñām abhiniryāṇavidhau matiṃ cakāra // BC_5.21

gaganaṃ kha-gavad gate ca tasmin nṛ-varaḥ saṃjahṛṣe visismiye ca upalabhya tataś ca dharma-saṃjñām abhiniryāṇa-vidhau matiṃ cakāra //

tata indrasamo (jitendriyāśvaḥ Cjitendriyaś ca pravivikṣuḥ (puram aśvam Cparamāśvam )āruroha
(parivārajanaṃ Cparivartya janaṃ )tv avekṣamāṇas tata evābhimataṃ vanaṃ na bheje // BC_5.22

tata indra-samo (jita-indriya-aśvaḥ Cjita-indriyaś ca pravivikṣuḥ (puram aśvam Cparama-aśvam )āruroha (parivāra-janaṃ Cparivartya janaṃ )tv avekṣamāṇas tata eva abhimataṃ vanaṃ na bheje //

sa jarāmaraṇakṣayaṃ cikīrṣur vanavāsāya matiṃ smṛtau nidhāya
praviveśa punaḥ puraṃ na kāmād vanabhūmer iva maṇḍalaṃ dvipendraḥ // BC_5.23

sa jarā-maraṇa-kṣayaṃ cikīrṣur vana-vāsāya matiṃ smṛtau nidhāya praviveśa punaḥ puraṃ na kāmād vana-bhūmer iva maṇḍalaṃ dvi-pa-indraḥ //

sukhitā (bata Cvata )nirvṛtā ca sā strī patir ī(dṛkṣa ihāyatākṣa Cdṛk tvam ivāyatākṣa )yasyāḥ
iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalir jagāda // BC_5.24

sukhitā (bata Cvata )nirvṛtā ca sā strī patir ī-(dṛkṣa ihā ayata-akṣa Cdṛk tvam ivā ayata-akṣa )yasyāḥ iti taṃ samudīkṣya rāja-kanyā praviśantaṃ pathi sa-añjalir jagāda //

atha ghoṣam imaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe
(śrutavān sa Cśrutavāṃś ca )hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra // BC_5.25

atha ghoṣam imaṃ mahā-abhra-ghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe (śrutavān sa Cśrutavāṃś ca )hi nirvṛta īti śabdaṃ parinirvāṇa-vidhau matiṃ cakāra //

atha kāñcanaśailaśṛṅgavarṣmā gajameghar1ṣabhabāhunisvanākṣaḥ
kṣayam akṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede // BC_5.26

atha kāñcana-śaila-śṛṅga-varṣmā gaja-meghar1ṣabha-bāhu-nisvana-akṣaḥ kṣayam a-kṣaya-dharma-jāta-rāgaḥ śaśi-siṃha-ānana-vikramaḥ prapede //

mṛgarājagatis tato 'bhyagacchan nṛpatiṃ mantrigaṇair upāsyamānam
samitau marutām iva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ // BC_5.27

mṛga-rāja-gatis tato 'bhyagacchan nṛ-patiṃ mantri-gaṇair upāsyamānam samitau marutām iva jvalantaṃ maghavantaṃ tri-dive sanat-kumāraḥ //

praṇipatya ca sāñjalir babhāṣe diśa mahyaṃ naradeva sādhv anujñām
parivivrajiṣāmi mokṣahetor niyato hy asya janasya viprayogaḥ // BC_5.28

praṇipatya ca sa-añjalir babhāṣe diśa mahyaṃ nara-deva sādhv anujñām parivivrajiṣāmi mokṣa-hetor niyato hy asya janasya viprayogaḥ //

iti tasya vaco niśamya rājā kariṇevābhihato drumaś cacāla
kamalapratime 'ñjalau gṛhītvā vacanaṃ cedam uvāca (bāṣpaCvāṣpa)kaṇṭhaḥ // BC_5.29

iti tasya vaco niśamya rājā kariṇa īva abhihato drumaś cacāla kamala-pratime 'ñjalau gṛhītvā vacanaṃ ca idam uvāca (bāṣpa-Cvāṣpa-)kaṇṭhaḥ //

pratisaṃhara tāta buddhim etāṃ na hi kālas tava dharmasaṃśrayasya
vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām // BC_5.30

pratisaṃhara tāta buddhim etāṃ na hi kālas tava dharma-saṃśrayasya vayasi prathame matau calāyāṃ bahu-doṣāṃ hi vadanti dharma-caryām //

viṣayeṣu kutūhalendriyasya vratakhedeṣv asamarthaniścayasya
taruṇasya manaś calaty araṇyād anabhijñasya viśeṣato (viveke Cavivekam ) // BC_5.31

viṣayeṣu kutūhala-indriyasya vrata-khedeṣv a-sam-artha-niścayasya taruṇasya manaś calaty araṇyād an-abhijñasya viśeṣato (viveke Ca-vivekam ) //

mama tu priyadharma dharmakālas tvayi lakṣmīm avasṛjya (lakṣmaClakṣya)bhūte
sthiravikrama vikrameṇa dharmas tava hitvā tu guruṃ bhaved adharmaḥ // BC_5.32

mama tu priya-dharma dharma-kālas tvayi lakṣmīm avasṛjya (lakṣma-Clakṣya-)bhūte sthira-vikrama vikrameṇa dharmas tava hitvā tu guruṃ bhaved a-dharmaḥ //

tad imaṃ vyavasāyam utsṛja tvaṃ bhava tāvan nirato gṛhasthadharme
puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ // BC_5.33

tad imaṃ vyavasāyam utsṛja tvaṃ bhava tāvan nirato gṛha-stha-dharme puruṣasya vayaḥ-sukhāni bhuktvā ramaṇīyo hi tapo-vana-praveśaḥ //

iti vākyam idaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe
yadi me pratibhūś caturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye // BC_5.34

iti vākyam idaṃ niśamya rājñaḥ kalaviṅka-svara uttaraṃ babhāṣe yadi me pratibhūś caturṣu rājan bhavasi tvaṃ na tapo-vanaṃ śrayiṣye //

na bhaven maraṇāya jīvitaṃ me viharet svāsthyam idam ca me na rogaḥ
na ca yauvanam ākṣipej jarā me na ca saṃpattim (imāṃ hared Capāhared )vipattiḥ // BC_5.35

na bhaven maraṇāya jīvitaṃ me viharet svāsthyam idam ca me na rogaḥ na ca yauvanam ākṣipej jarā me na ca saṃpattim (imāṃ hared Capāhared )vipattiḥ //

iti durlabham artham ūcivāṃsaṃ tanay.am vākyam uvāca śākyarājaḥ
tyaja buddhim (imām atiCimāṃ gati)pravṛttām avahāsyo 'timano(ratho 'Cratha)kramaś ca // BC_5.36

iti dur-labham artham ūcivāṃsaṃ tanay.am vākyam uvāca śākya-rājaḥ tyaja buddhim (imām ati-Cimāṃ gati-)pravṛttām avahāsyo 'ti-mano-(ratho 'Cratha-)kramaś ca //

atha merugurur guruṃ babhāṣe yadi nāsti krama eṣa (nāsmi Cnāsti )vāryaḥ
śaraṇāj jvalanena dahyamānān na hi (niścikramiṣuḥ Cniścikramiṣuṃ )kṣamaṃ grahītum // BC_5.37

atha meru-gurur guruṃ babhāṣe yadi na asti krama eṣa (na asmi Cna asti )vāryaḥ śaraṇāj jvalanena dahyamānān na hi (niścikramiṣuḥ Cniścikramiṣuṃ )kṣamaṃ grahītum //

jagataś ca (yadā Cyathā )dhruvo viyogo (nanu Cna tu )dharmāya varaṃ (svayaṃviyogaḥ Ctv ayaṃ viyogaḥ )
avaśaṃ nanu viprayojayen mām akṛtasvārtham atṛptam eva mṛtyuḥ // BC_5.38

jagataś ca (yadā Cyathā )dhruvo viyogo (nanu Cna tu )dharmāya varaṃ (svayaṃ-viyogaḥ Ctv ayaṃ viyogaḥ ) a-vaśaṃ nanu viprayojayen mām a-kṛta-sva-artham a-tṛptam eva mṛtyuḥ //

iti bhūmipatir niśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ
abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇam uttamāṃś ca kāmān // BC_5.39

iti bhūmi-patir niśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ abhidhāya na yāsyati iti bhūyo vidadhe rakṣaṇam uttamāṃś ca kāmān //

sacivais tu nidarśito yathāvad bahumānāt praṇayāc ca śāstrapūrvam
guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan // BC_5.40

sacivais tu nidarśito yathāvad bahu-mānāt praṇayāc ca śāstra-pūrvam guruṇā ca nivārito 'śru-pātaiḥ praviveśa avasathaṃ tataḥ sa śocan //

calakuṇdalacumbitānanābhir ghananiśvāsavikampitastanībhiḥ
vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ // BC_5.41

cala-kuṇdala-cumbita-ānanābhir ghana-niśvāsa-vikampita-stanībhiḥ vanitābhir a-dhīra-locanābhir mṛga-śāvābhir iva abhyudīkṣyamāṇaḥ //

sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām
śravanāṅgavilocanātmabhāvān vacanasparśavapurguṇair jahāra // BC_5.42

sa hi kāñcana-parvata-avadāto hṛdaya-unmāda-karo vara-aṅganānām śravana-aṅga-vilocana-ātma-bhāvān vacana-sparśa-vapur-guṇair jahāra //

vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ
timiraṃ vijighāṃsur ātmabhāsā ravir udyann iva merum āruroha // BC_5.43

vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ timiraṃ vijighāṃsur ātma-bhāsā ravir udyann iva merum āruroha //

kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham
adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanam āsanaṃ siṣeve // BC_5.44

kanaka-ujjvala-dīpta-dīpa-vṛkṣaṃ vara-kāla-aguru-dhūpa-pūrṇa-garbham adhiruhya sa vajra-bhakti-citraṃ pravaraṃ kāñcanam āsanaṃ siṣeve //

tata uttamam (uttamāṅganās taṃ Cuttamāś ca nāryo niśi tūryair upatasthur indrakalpam
himavacchirasīva candragaure draviṇendrātmajam apsarogaṇaughāḥ // BC_5.45

tata uttamam (uttama-aṅganās taṃ Cuttamāś ca nāryo niśi tūryair upatasthur indra-kalpam himavac-chirasi iva candra-gaure draviṇa-indra-ātma-jam apsaro-gaṇa-oghāḥ //

paramair api divyatūryakalpaiḥ sa tu tair naiva ratiṃ yayau na harṣam
paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme // BC_5.46

paramair api divya-tūrya-kalpaiḥ sa tu tair na eva ratiṃ yayau na harṣam parama-artha-sukhāya tasya sādhor abhiniścikramiṣā yato na reme //

atha tatra surais tapovariṣṭhair akaniṣṭhair vyavasāyam asya buddhvā
yugapat pramadājanasya nidrā vihitāsīd vikṛtāś ca gātraceṣṭāḥ // BC_5.47

atha tatra surais tapo-variṣṭhair a-kaniṣṭhair vyavasāyam asya buddhvā yugapat pramadā-janasya nidrā vihitā āsīd vikṛtāś ca gātra-ceṣṭāḥ //

abhavac chayitā hi tatra kācid viniveśya pracale kare kapolam
dayitām api rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām // BC_5.48

abhavac chayitā hi tatra kā-cid viniveśya pracale kare kapolam dayitām api rukma-pattra-citrāṃ kupita īva aṅka-gatāṃ vihāya vīṇām //

vibabhau karalagnaveṇur anyā stanavisrastasitāṃśukā śayānā
ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva // BC_5.49

vibabhau kara-lagna-veṇur anyā stana-visrasta-sita-aṃśukā śayānā ṛju-ṣaṭ-pada-paṅkti-juṣṭa-padmā jala-phena-prahasat-taṭā nadi īva //

navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām
svapiti sma (tathāparā Ctathā purā )bhujābhyāṃ parirabhya priyavan mṛdaṅgam eva // BC_5.50

nava-puṣkara-garbha-komalābhyāṃ tapanīya-ujjvala-saṃgata-aṅga-dābhyām svapiti sma (tatha ā-parā Ctathā purā )bhujābhyāṃ parirabhya priyavan mṛd-aṅgam eva //

navahāṭakabhūṣaṇās tathānyā vasanaṃ pītam anuttamaṃ vasānāḥ
avaśā (ghananidrayā Cvata nidrayā )nipetur gajabhagnā iva karṇikāraśākhāḥ // BC_5.51

nava-hāṭaka-bhūṣaṇās tatha ānyā vasanaṃ pītam an-uttamaṃ vasānāḥ a-vaśā (ghana-nidrayā Cvata nidrayā )nipetur gaja-bhagnā iva karṇikāra-śākhāḥ //

avalambya gavākṣapārśvam anyā śayitā cāpavibhugnagātrayaṣṭiḥ
virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva // BC_5.52

avalambya gava-akṣa-pārśvam anyā śayitā cāpa-vibhugna-gātra-yaṣṭiḥ virarāja vilambi-cāru-hārā racitā toraṇa-śāla-bhañjika īva //

maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ
śatapattram ivārdha(vakraCcakra)nāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe // BC_5.53

maṇi-kuṇḍala-daṣṭa-pattra-lekhaṃ mukha-padmaṃ vinataṃ tatha ā-parasyāḥ śata-pattram iva ardha-(vakra-Ccakra-)nāḍaṃ sthita-kāraṇḍava-ghaṭṭitaṃ cakāśe //

aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ
upaguhya parasparaṃ virejur bhujapāśais tapanīyapārihāryaiḥ // BC_5.54

a-parāḥ śayitā yathā-upaviṣṭāḥ stana-bhārair avanamyamāna-gātrāḥ upaguhya paras-paraṃ virejur bhuja-pāśais tapanīya-pārihāryaiḥ //

mahatīṃ parivādinīṃ ca kācid vanitāliṅgya sakhīm iva prasuptā
vijughūrṇa calatsuvarṇa(sūtrā Csūtrāṃ vadanenākula(yoktrakeṇa Ckarṇikojjvalena ) // BC_5.55

mahatīṃ parivādinīṃ ca kā-cid vanitā āliṅgya sakhīm iva prasuptā vijughūrṇa calat-su-varṇa-(sūtrā Csūtrāṃ vadanenā akula-(yoktrakeṇa Ckarṇika-ujjvalena ) //

paṇavaṃ yuvatir bhujāṃsadeśād avavisraṃsitacārupāśam anyā
savilāsaratāntatāntam ūrvor vivare kāntam ivābhinīya śiśye // BC_5.56

paṇavaṃ yuvatir bhuja-aṃsa-deśād avavisraṃsita-cāru-pāśam anyā sa-vilāsa-rata-anta-tāntam ūrvor vivare kāntam iva abhinīya śiśye //

aparā babhur nimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ
pratisaṃkucitāravindakośāḥ savitary astam ite yathā nalinyaḥ // BC_5.57

a-parā babhur nimīlita-akṣyo vipula-akṣyo 'pi śubha-bhruvo 'pi satyaḥ pratisaṃkucita-aravinda-kośāḥ savitary astam ite yathā nalinyaḥ //

śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā
aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā (pratiyātanāṅganeva Cpratipātitāṅganeva ) // BC_5.58

śithila-ākula-mūrdha-jā tatha ānyā jaghana-srasta-vibhūṣaṇa-aṃśuka-antā aśayiṣṭa vikīrṇa-kaṇṭha-sūtrā gaja-bhagnā (pratiyātana-aṅgana īva Cpratipātita-aṅgana īva ) //

aparās tv avaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇair upetāḥ
viniśaśvasur (ulbaṇaṃ Culvaṇaṃ )śayānā (vikṛtāḥ kṣiptaCvikṛtākṣipta)bhujā jajṛmbhire ca // BC_5.59

a-parās tv a-vaśā hriyā viyuktā dhṛtimatyo 'pi vapur-guṇair upetāḥ viniśaśvasur (ulbaṇaṃ Culvaṇaṃ )śayānā (vikṛtāḥ kṣipta-Cvikṛta-ākṣipta-)bhujā jajṛmbhire ca //

vyapaviddhavibhūṣaṇasrajo 'nyā (visṛtāgranthanaCvisṛtāgranthana)vāsaso visaṃjñāḥ
animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ // BC_5.60

vyapaviddha-vibhūṣaṇa-srajo 'nyā (visṛta-āgranthana-Cvisṛta-a-granthana-)vāsaso vi-saṃjñāḥ a-nimīlita-śukla-niś-cala-akṣyo na virejuḥ śayitā gata-asu-kalpāḥ //

vivṛtāsyapuṭā vivṛddha(gātrī Cgātrā prapatadvaktrajalā prakāśaguhyā
aparā madaghūrṇiteva śiśye na (babhāse Cbabhāṣe )vikṛtaṃ vapuḥ pupoṣa // BC_5.61

vivṛta-āsya-puṭā vivṛddha-(gātrī Cgātrā prapatad-vaktra-jalā prakāśa-guhyā a-parā mada-ghūrṇita īva śiśye na (babhāse Cbabhāṣe )vikṛtaṃ vapuḥ pupoṣa //

iti sattva(kulānvayānurūpaṃ Ckulānurūparūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ
sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjita(rugnaCrugṇa)puṣkarasya // BC_5.62

iti sattva-(kula-anvaya-anu-rūpaṃ Ckula-anu-rūpa-rūpaṃ vi-vidhaṃ sa pramadā-janaḥ śayānaḥ sarasaḥ sa-dṛśaṃ babhāra rūpaṃ pavana-āvarjita-(rugna-Crugṇa-)puṣkarasya //

samavekṣya (tathā tathā Ctataś ca tāḥ )śayānā vikṛtās tā yuvatīr adhīraceṣṭāḥ
guṇavadvapuṣo 'pi valgu(bhāṣā Cbhāso nṛpasūnuḥ sa vigarhayāṃ babhūva // BC_5.63

samavekṣya (tathā tathā Ctataś ca tāḥ )śayānā vikṛtās tā yuvatīr a-dhīra-ceṣṭāḥ guṇavad-vapuṣo 'pi valgu-(bhāṣā Cbhāso nṛ-pa-sūnuḥ sa vigarhayāṃ babhūva //

aśucir vikṛtaś ca jīvaloke vanitānām ayam īdṛśaḥ svabhāvaḥ
vasanābharaṇais tu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgam eti // BC_5.64

a-śucir vikṛtaś ca jīva-loke vanitānām ayam ī-dṛśaḥ sva-bhāvaḥ vasana-ābharaṇais tu vañcyamānaḥ puruṣaḥ strī-viṣayeṣu rāgam eti //

vimṛśed yadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāram īdṛśaṃ ca
dhruvam atra na vardhayet pramādaṃ guṇasaṃkalpahatas tu rāgam eti // BC_5.65

vimṛśed yadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapna-vikāram ī-dṛśaṃ ca dhruvam atra na vardhayet pramādaṃ guṇa-saṃkalpa-hatas tu rāgam eti //

iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva
avagamya manas tato 'sya devair bhavanadvāram apāvṛtaṃ babhūva // BC_5.66

iti tasya tad-antaraṃ viditvā niśi niścikramiṣā samudbabhūva avagamya manas tato 'sya devair bhavana-dvāram apāvṛtaṃ babhūva //

atha so 'vatatāra harmyapṛṣṭhād yuvatīs tāḥ śayitā vigarhamāṇaḥ
avatīrya tataś ca nirviśaṅko gṛhakakṣyāṃ (prathamāṃ Cprathamaṃ )vinirjagāma // BC_5.67

atha so 'vatatāra harmya-pṛṣṭhād yuvatīs tāḥ śayitā vigarhamāṇaḥ avatīrya tataś ca nir-viśaṅko gṛha-kakṣyāṃ (prathamāṃ Cprathamaṃ )vinirjagāma //

turagāvacaraṃ sa bodhayitvā javinaṃ chandakam ittham ity uvāca
hayam ānaya kanthakaṃ tvarāvān amṛtaṃ prāptum ito 'dya ma yiyāsā // BC_5.68

tura-ga-avacaraṃ sa bodhayitvā javinaṃ chandakam ittham ity uvāca hayam ānaya kanthakaṃ tvarāvān a-mṛtaṃ- prāptum ito 'dya ma yiyāsā //

hṛdi yā mama tuṣṭir adya jātā vyavasāyaś ca yathā (matau Cdhṛtau )niviṣṭaḥ
vijane 'pi ca nāthavān ivāsmi dhruvam artho 'bhimukhaḥ (sameta Csa me ya )iṣṭaḥ // BC_5.69

hṛdi yā mama tuṣṭir adya jātā vyavasāyaś ca yathā (matau Cdhṛtau )niviṣṭaḥ vi-jane 'pi ca nāthavān iva asmi dhruvam artho 'bhi-mukhaḥ (sameta Csa me ya )iṣṭaḥ //

hriyam eva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ
vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātum (ato mamādya Canāmayāya )kālaḥ // BC_5.70

hriyam eva ca saṃnatiṃ ca hitvā śayitā mat-pra-mukhe yathā yuvatyaḥ vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātum (ato mama adya Can-āmayāya )kālaḥ //

pratigṛhya tataḥ sa bhartur ājñāṃ viditārtho 'pi narendraśāsanasya
manasīva pareṇa codyamānas turagasyānayane matiṃ cakāra // BC_5.71

pratigṛhya tataḥ sa bhartur ājñāṃ vidita-artho 'pi nara-indra-śāsanasya manasi iva pareṇa codyamānas tura-gasyā anayane matiṃ cakāra //

atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham
balasattva(javānvayopapannaṃ Cjavatvaropapannaṃ sa varāśvaṃ tam upānināya bhartre // BC_5.72

atha hema-khalīna-pūrṇa-vaktraṃ laghu-śayya-āstaraṇa-upagūḍha-pṛṣṭham bala-sattva-(java-anvaya-upapannaṃ Cjava-tvarā-upapannaṃ sa vara-aśvaṃ tam upānināya bhartre //

pratatatrikapucchamūlapārṣṇiṃ (nibhṛtahrasvaCnibhṛtaṃ hrasva)tanūja(pucchaCpṛṣṭha)karṇam
vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭhyuraskam // BC_5.73

pratata-trika-puccha-mūla-pārṣṇiṃ (nibhṛta-hrasva-Cnibhṛtaṃ hrasva-)tanū-ja-(puccha-Cpṛṣṭha-)karṇam vinata-unnata-pṛṣṭha-kukṣi-pārśvaṃ vipula-protha-lalāṭa-kaṭhy-uraskam //

upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa
madhurākṣarayā girā śaśāsa dhvajinīmadhyam iva praveṣṭukāmaḥ // BC_5.74

upaguhya sa taṃ viśāla-vakṣāḥ kamala-ābhena ca sāntvayan kareṇa madhura-a-kṣarayā girā śaśāsa dhvajinī-madhyam iva praveṣṭu-kāmaḥ //

bahuśaḥ (kila śatravo Ckaliśatravo )nirastāḥ samare tvām adhiruhya pārthivena
aham apy amṛtaṃ (padaṃ Cparaṃ )yathāvat turagaśreṣṭha labheya tat kuruṣva // BC_5.75

bahuśaḥ (kila śatravo Ckali-śatravo )nirastāḥ samare tvām adhiruhya pārthivena aham apy a-mṛtaṃ (padaṃ Cparaṃ )yathāvat tura-ga-śreṣṭha labheya tat kuruṣva //

sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā
puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā // BC_5.76

su-labhāḥ khalu saṃ-yuge sahāyā viṣaya-avāpta-sukhe dhana-arjane vā puruṣasya tu dur-labhāḥ sahāyāḥ patitasyā apadi dharma-saṃśraye vā //

iha caiva bhavanti ye sahāyāḥ kaluṣe (karmaṇi Cdharmaṇi )dharmasaṃśraye vā
avagacchati me yathāntarātmā niyataṃ te 'pi janās tadaṃśabhājaḥ // BC_5.77

iha ca eva bhavanti ye sahāyāḥ kaluṣe (karmaṇi Cdharmaṇi )dharma-saṃśraye vā avagacchati me yatha āntar-ātmā niyataṃ te 'pi janās tad-aṃśa-bhājaḥ //

tad idaṃ parigamya dharmayuktaṃ mama niryāṇam (ito Cato )jagaddhitāya
turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca // BC_5.78

tad idaṃ parigamya dharma-yuktaṃ mama niryāṇam (ito Cato )jagad-dhitāya tura-ga-uttama vega-vikramābhyāṃ prayatasvā atma-hite jagad-dhite ca //

iti suhṛdam ivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ
sitam asitagatidyutir vapuṣmān ravir iva śāradam abhram āruroha // BC_5.79

iti su-hṛdam iva anuśiṣya kṛtye tura-ga-varaṃ nṛ-varo vanaṃ yiyāsuḥ sitam asita-gati-dyutir vapuṣmān ravir iva śāradam abhram āruroha //

atha sa pariharan niśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ
vigatahanuravaḥ praśāntaheṣaś cakitavimuktapada(kramo Ckramā )jagāma // BC_5.80

atha sa pariharan niśītha-caṇḍaṃ parijana-bodha-karaṃ dhvaniṃ sad-aśvaḥ vigata-hanu-ravaḥ praśānta-heṣaś cakita-vimukta-pada-(kramo Ckramā )jagāma //

kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ (kamalān iva Ckamalāni ca )pravidhya
avanatatanavas tato 'sya yakṣāś cakita(gatair Cgater )dadhire khurān karāgraiḥ // BC_5.81

kanaka-valaya-bhūṣita-prakoṣṭhaiḥ kamala-nibhaiḥ (kamalān iva Ckamalāni ca )pravidhya avanata-tanavas tato 'sya yakṣāś cakita-(gatair Cgater )dadhire khurān kara-agraiḥ //

guruparighakapāṭasaṃvṛtā yā na sukham api dviradair apāvriyante
vrajati nṛpasute gatasvanās tāḥ svayam abhavan vivṛtāḥ puraḥ pratolyaḥ // BC_5.82

guru-parigha-kapāṭa-saṃvṛtā yā na sukham api dvi-radair apāvriyante vrajati nṛ-pa-sute gata-svanās tāḥ svayam abhavan vivṛtāḥ puraḥ pratolyaḥ //

pitaram abhimukhaṃ sutaṃ ca bālaṃ janam anuraktam anuttamāṃ ca lakṣmīm
kṛtamatir apahāya nirvyapekṣaḥ pitṛnagarāt sa tato vinirjagāma // BC_5.83

pitaram abhi-mukhaṃ sutaṃ ca bālaṃ janam anuraktam an-uttamāṃ ca lakṣmīm kṛta-matir apahāya nir-vyapekṣaḥ pitṛ-nagarāt sa tato vinirjagāma //

atha sa (vimalaCvikaca)paṅkajāyatākṣaḥ puram avalokya nanāda siṃhanādam
jananamaraṇayor adṛṣṭapāro na (puram Cpunar )ahaṃ kapilāhvayaṃ (praveṣṭā Cpraviṣṭā ) // BC_5.84

atha sa (vi-mala-Cvikaca-)paṅka-ja-āyata-akṣaḥ puram avalokya nanāda siṃha-nādam janana-maraṇayor a-dṛṣṭa-pāro na (puram Cpunar )ahaṃ kapila-āhvayaṃ (praveṣṭā Cpraviṣṭā ) //

iti vacanam idaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ
pramuditamanasaś ca devasaṅghā vyavasitapāraṇam āśaśaṃsire 'smai // BC_5.85

iti vacanam idaṃ niśamya tasya draviṇa-pateḥ pariṣad-gaṇā nananduḥ pramudita-manasaś ca deva-saṅghā vyavasita-pāraṇam āśaśaṃsire 'smai //

hutavahavapuṣo divaukaso 'nye vyavasitam asya (suduṣCca duṣ)karaṃ viditvā
(akṛṣata Cakuruta )tuhine pathi prakāśaṃ ghanavivarapraṣrtā ivendupādāḥ // BC_5.86

huta-vaha-vapuṣo diva-okaso 'nye vyavasitam asya (su-duṣ-Cca duṣ-)karaṃ viditvā (akṛṣata Cakuruta )tuhine pathi prakāśaṃ ghana-vivara-praṣrtā iva indu-pādāḥ //

aruṇaparuṣa(tāram antarikṣaṃ Cbhāram antarīkṣaṃ (sa ca subahūni Csarasabahūni )jagāma yojanāni // BC_5.87

aruṇa-paruṣa-(tāram antarikṣaṃ Cbhāram antarīkṣaṃ (sa ca su-bahūni Csarasa-bahūni )jagāma yojanāni //

[[iti (Cśrī-C)buddha-carite mahā-kāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ -- 5 --]]

tato (muhūrtābhyudite Cmuhūrte 'bhyudite jagaccakṣuṣi bhāskare
bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ // BC_6.1

tato (muhūrta-abhyudite Cmuhūrte 'bhyudite jagac-cakṣuṣi bhās-kare bhārgavasyā aśrama-padaṃ sa dadarśa nṛṇāṃ varaḥ //

suptaviśvastahariṇaṃ svasthasthitavihaṃgamam
viśrānta iva yad (dṛṣṭvā Cdṛṣṭā [sic] kṛtārtha iva cābhavat // BC_6.2

supta-viśvasta-hariṇaṃ sva-stha-sthita-vihaṃ-gamam viśrānta iva yad (dṛṣṭvā Cdṛṣṭā [sic] kṛta-artha iva ca abhavat //

sa vismayanivṛttyarthaṃ tapaḥpūjārtham eva ca
svāṃ cānuvartitāṃ rakṣaṇn aśvapṛṣṭhād avātarat // BC_6.3

sa vismaya-nivṛtty-arthaṃ tapaḥ-pūjā-artham eva ca svāṃ ca anuvartitāṃ rakṣaṇn aśva-pṛṣṭhād avātarat //

avatīrya ca pasparśa nistīrṇam iti vājinam
chandakaṃ cābravīt prītaḥ snāpayann iva cakṣuṣā // BC_6.4

avatīrya ca pasparśa nistīrṇam iti vājinam chandakaṃ ca abravīt prītaḥ snāpayann iva cakṣuṣā //

imaṃ tārkṣyopamajavaṃ turaṃgam anugacchatā
darśitā saumya madbhaktir vikramaś cāyam ātmanaḥ // BC_6.5

imaṃ tārkṣya-upama-javaṃ turaṃ-gam anugacchatā darśitā saumya mad-bhaktir vikramaś ca ayam ātmanaḥ //

sarvathāsmy anyakāryo 'pi gṛhīto bhavatā hṛdi
bhartṛsnehaś ca yasyāyam īdṛśaḥ (śaktir Cśakta )eva ca // BC_6.6

sarvatha āsmy anya-kāryo 'pi gṛhīto bhavatā hṛdi bhartṛ-snehaś ca yasya ayam ī-dṛśaḥ (śaktir Cśakta )eva ca //

asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān
bhaktimāṃs caiva śaktaś ca durlabhas tvadvidho bhuvi // BC_6.7

a-snigdho 'pi sam-artho 'sti niḥ-sāmarthyo 'pi bhaktimān bhaktimāṃs ca eva śaktaś ca dur-labhas tvad-vidho bhuvi //

tat prīto 'smi tavānena mahābhāgena karmaṇā
(yasya te Cdṛśyate )mayi bhāvo 'yaṃ phalebhyo 'pi parāṅ(mukhaḥ Cmukhe ) // BC_6.8

tat prīto 'smi tava anena mahā-bhāgena karmaṇā (yasya te Cdṛśyate )mayi bhāvo 'yaṃ phalebhyo 'pi parāṅ-(mukhaḥ Cmukhe ) //

ko janasya phalasthasya na syād abhimukho janaḥ
janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye // BC_6.9

ko janasya phala-sthasya na syād abhi-mukho janaḥ janī-bhavati bhūyiṣṭhaṃ sva-jano 'pi viparyaye //

kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā
(āśayāc chliṣyati Cāśayāśliṣyati )jagan nāsti niṣ(kāraṇā svatā Ckāraṇāsvatā ) // BC_6.10

kula-arthaṃ dhāryate putraḥ poṣa-arthaṃ sevyate pitā (āśayāc chliṣyati Cāśayā āśliṣyati )jagan na asti niṣ-(kāraṇā svatā Ckāraṇa-a-svatā ) //

kim uktvā bahu saṃkṣepāt kṛtaṃ me sumahat priyam
nivartasvāśvam ādāya saṃprāpto 'smīpsitaṃ (padam Cvanam ) // BC_6.11

kim uktvā bahu saṃkṣepāt kṛtaṃ me su-mahat priyam nivartasva aśvam ādāya saṃprāpto 'smī ipsitaṃ (padam Cvanam ) //

ity uktvā sa mahābāhur anuśaṃsacikīrṣayā
bhūṣaṇāny avamucyāsmai saṃtaptamanase dadau // BC_6.12

ity uktvā sa mahā-bāhur anuśaṃsa-cikīrṣayā bhūṣaṇāny avamucya asmai saṃtapta-manase dadau //

(mukuṭād dīpaCmukuṭoddīpta)karmāṇaṃ maṇim ādāya bhāsvaram
bruvan vākyam idaṃ tasthau sāditya iva mandaraḥ // BC_6.13

(mukuṭād dīpa-Cmukuṭa-uddīpta-)karmāṇaṃ maṇim ādāya bhāsvaram bruvan vākyam idaṃ tasthau sa-āditya iva mandaraḥ //

anena maṇinā chanda praṇamya bahuśo nṛpaḥ
vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye // BC_6.14

anena maṇinā chanda praṇamya bahuśo nṛ-paḥ vijñāpyo 'mukta-viśrambhaṃ saṃtāpa-vinivṛttaye //

(janmaCjarā)maraṇanāśārthaṃ praviṣṭo 'smi tapovanam
na khalu svargatarṣeṇa nāsnehena na manyunā // BC_6.15

(janma-Cjarā-)maraṇa-nāśa-arthaṃ praviṣṭo 'smi tapo-vanam na khalu svarga-tarṣeṇa na a-snehena na manyunā //

tad evam abhiniṣkrāntaṃ na māṃ śocitum arhasi
bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati // BC_6.16

tad evam abhiniṣkrāntaṃ na māṃ śocitum arhasi bhūtva āpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //

dhruvo yasmāc ca viśleṣas tasmān mokṣāya me matiḥ
viprayogaḥ kathaṃ na syād bhūyo 'pi sva(janād iti Cjanādibhiḥ ) // BC_6.17

dhruvo yasmāc ca viśleṣas tasmān mokṣāya me matiḥ viprayogaḥ kathaṃ na syād bhūyo 'pi sva-(janād iti Cjana-ādibhiḥ ) //

śokatyāgāya niṣkrāntaṃ na māṃ śocitum arhasi
śokahetuṣu kāmeṣu saktāḥ śocyās tu rāgiṇaḥ // BC_6.18

śoka-tyāgāya niṣkrāntaṃ na māṃ śocitum arhasi śoka-hetuṣu kāmeṣu saktāḥ śocyās tu rāgiṇaḥ //

ayaṃ ca kila pūrveṣām asmākaṃ niścayaḥ sthiraḥ
iti (dāyādyaCdāyāda)bhūtena na śocyo 'smi pathā vrajan // BC_6.19

ayaṃ ca kila pūrveṣām asmākaṃ niścayaḥ sthiraḥ iti (dāyādya-Cdāya-āda-)bhūtena na śocyo 'smi pathā vrajan //

bhavanti hy arthadāyādāḥ puruṣasya viparyaye
pṛthivyāṃ dharmadāyādāḥ durlabhās tu na santi vā // BC_6.20

bhavanti hy artha-dāya-ādāḥ puruṣasya viparyaye pṛthivyāṃ dharma-dāya-ādāḥ dur-labhās tu na santi vā //

yad api syād asamaye yāto vanam asāv iti
akālo nāsti dharmasya jīvite cañcale sati // BC_6.21

yad api syād a-samaye yāto vanam asāv iti a-kālo na asti dharmasya jīvite cañcale sati //

tasmād adyaiva me śreyaś cetavyam iti niścayaḥ
jīvite ko hi viśrambho mṛtyau pratyarthini sthite // BC_6.22

tasmād adya eva me śreyaś cetavyam iti niścayaḥ jīvite ko hi viśrambho mṛtyau praty-arthini sthite //

evamādi tvayā saumya vijñāpyo vasudhādhipaḥ
prayatethās tathā caiva yathā māṃ na smared api // BC_6.23

evam-ādi tvayā saumya vijñāpyo vasu-dhā-adhipaḥ prayatethās tathā ca eva yathā māṃ na smared api //

api nairguṇyam asmākaṃ vācyaṃ narapatau tvayā
nairguṇyāt tyajyate snehaḥ snehatyāgān na śocyate // BC_6.24

api nairguṇyam asmākaṃ vācyaṃ nara-patau tvayā nairguṇyāt tyajyate snehaḥ sneha-tyāgān na śocyate //

iti vākyam idaṃ śrutvā chandaḥ saṃtāpaviklavaḥ
(bāṣpaCvāṣpa)grathitayā vācā pratyuvāca kṛtāñjaliḥ // BC_6.25

iti vākyam idaṃ śrutvā chandaḥ saṃtāpa-viklavaḥ (bāṣpa-Cvāṣpa-)grathitayā vācā pratyuvāca kṛta-añjaliḥ //

anena tava bhāvena bāndhavāyāsadāyinā
bhartaḥ sīdati me ceto nadīpaṅkae iva dvipaḥ // BC_6.26

anena tava bhāvena bāndhava-āyāsa-dāyinā bhartaḥ sīdati me ceto nadī-paṅkae iva dvi-paḥ //

kasya notpādayed (bāṣpaṃ Cvāṣpaṃ niścayas te 'yam īdṛśaḥ
ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave // BC_6.27

kasya na utpādayed (bāṣpaṃ Cvāṣpaṃ niścayas te 'yam ī-dṛśaḥ ayomaye 'pi hṛdaye kiṃ punaḥ sneha-viklave //

vimānaśayanārhaṃ hi saukumāryam idaṃ kva ca
kharadarbhāṅkuravatī tapovanamahī kva ca // BC_6.28

vimāna-śayana-arhaṃ hi saukumāryam idaṃ kva ca khara-darbha-aṅkuravatī tapo-vana-mahī kva ca //

śrutvā tu vyavasāyaṃ te yad aśvo 'yaṃ (mayāhṛtaḥ Cmayā hṛtaḥ )
balātkāreṇa tan nātha daivenaivāsmi kāritaḥ // BC_6.29

śrutvā tu vyavasāyaṃ te yad aśvo 'yaṃ (mayā āhṛtaḥ Cmayā hṛtaḥ ) balāt-kāreṇa tan nātha daivena eva asmi kāritaḥ //

kathaṃ hy ātmavaśo jānan vyavasāyam imaṃ tava
upānayeyaṃ turagaṃ śokaṃ kapila(vāstunaḥ Cvastunaḥ ) // BC_6.30

kathaṃ hy ātma-vaśo jānan vyavasāyam imaṃ tava upānayeyaṃ tura-gaṃ śokaṃ kapila-(vāstunaḥ Cvastunaḥ ) //

tan nārhasi mahābāho vihātuṃ putralālasam
snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmam iva nāstikaḥ // BC_6.31

tan na arhasi mahā-bāho vihātuṃ putra-lālasam snigdhaṃ vṛddhaṃ ca rājānaṃ sad-dharmam iva nāstikaḥ //

saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram
(devīṃ Cdeva )nārhasi vismartuṃ kṛtaghna iva satkriyām // BC_6.32

saṃvardhana-pariśrāntāṃ dvitīyāṃ tāṃ ca mātaram (devīṃ Cdeva )na arhasi vismartuṃ kṛta-ghna iva sat-kriyām //

bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām
devīm arhasi na tyaktuṃ (klībaḥ Cklīvaḥ )prāptām iva śriyam // BC_6.33

bāla-putrāṃ guṇavatīṃ kula-ślāghyāṃ pati-vratām devīm arhasi na tyaktuṃ (klībaḥ Cklīvaḥ )prāptām iva śriyam //

putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ (varam Cvaraḥ )
bālam arhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ // BC_6.34

putraṃ yāśodharaṃ ślāghyaṃ yaśo-dharma-bhṛtāṃ (varam Cvaraḥ ) bālam arhasi na tyaktuṃ vyasani īva uttamaṃ yaśaḥ //

atha bandhuṃ ca rājyaṃ ca tyaktum eva kṛtā matiḥ
māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatir mama // BC_6.35

atha bandhuṃ ca rājyaṃ ca tyaktum eva kṛtā matiḥ māṃ na arhasi vibho tyaktuṃ tvat-pādau hi gatir mama //

nāsmi yātuṃ puraṃ śakto dahyamānena cetasā
tvām araṇye parityajya su(mantra Cmitra )iva rāghavam // BC_6.36

na asmi yātuṃ puraṃ śakto dahyamānena cetasā tvām araṇye parityajya su-(mantra Cmitra )iva rāghavam //

kiṃ hi vakṣyati (māṃ rājā Crājā māṃ tvadṛte nagaraṃ gatam
vakṣyāmy ucitadarśitvāt kiṃ tavāntaḥpurāṇi vā // BC_6.37

kiṃ hi vakṣyati (māṃ rājā Crājā māṃ tvad-ṛte nagaraṃ gatam vakṣyāmy ucita-darśitvāt kiṃ tava antaḥ-purāṇi vā //

yad apy ātthāpi nairguṇyaṃ vācyaṃ narapatāv iti
kiṃ tad vakṣyāmy abhūtaṃ te nirdoṣasya muner iva // BC_6.38

yad apy āttha api nairguṇyaṃ vācyaṃ nara-patāv iti kiṃ tad vakṣyāmy a-bhūtaṃ te nir-doṣasya muner iva //

hṛdayena salajjena jihvayā sajjamānayā
ahaṃ yadyapi vā brūyāṃ kas tac chraddhātum arhati // BC_6.39

hṛdayena sa-lajjena jihvayā sajjamānayā ahaṃ yady-api vā brūyāṃ kas tac chraddhātum arhati //

yo hi candramasas (taikṣṇyaṃ Ctaikṣṇya [sic] kathayec chraddadhīta vā
sa doṣāṃs tava doṣajña kathayec chraddadhīta vā // BC_6.40

yo hi candra-masas (taikṣṇyaṃ Ctaikṣṇya [sic] kathayec chraddadhīta vā sa doṣāṃs tava doṣa-jña kathayec chraddadhīta vā //

sānukrośasya satataṃ nityaṃ karuṇavedinaḥ
snigdhatyāgo na sadṛśo nivartasva prasīda me // BC_6.41

sa-anukrośasya satataṃ nityaṃ karuṇa-vedinaḥ snigdha-tyāgo na sa-dṛśo nivartasva prasīda me //

iti śokābhibhūtasya śrutvā chandasya bhāṣitam
svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ // BC_6.42

iti śoka-abhibhūtasya śrutvā chandasya bhāṣitam sva-sthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ //

madviyogaṃ prati cchanda saṃtāpas tyajyatām ayam
nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu // BC_6.43

mad-viyogaṃ prati cchanda saṃtāpas tyajyatām ayam nānā-bhāvo hi niyataṃ pṛthag-jātiṣu dehiṣu //

svajanaṃ yadyapi snehān na (tyajeyam ahaṃ svayam Ctyajeyaṃ mumukṣayā )
mṛtyur anyoanyam avaśān asmān saṃtyājayiṣyati // BC_6.44

sva-janaṃ yady-api snehān na (tyajeyam ahaṃ svayam Ctyajeyaṃ mumukṣayā ) mṛtyur anyo-anyam a-vaśān asmān saṃtyājayiṣyati //

mahatyā tṛṣṇayā duḥkhair garbheṇāsmi yayā dhṛtaḥ
tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama // BC_6.45

mahatyā tṛṣṇayā duḥkhair garbheṇa asmi yayā dhṛtaḥ tasyā niṣ-phala-yatnāyāḥ kva ahaṃ mātuḥ kva sā mama //

vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ
niyataṃ viprayogāntas tathā bhūtasamāgamaḥ // BC_6.46

vāsa-vṛkṣe samāgamya vigacchanti yatha āṇḍa-jāḥ niyataṃ viprayoga-antas tathā bhūta-samāgamaḥ //

sametya ca yathā bhūyo vyapayānti (balāhakāḥ Cvalāhakāḥ )
saṃyogo viprayogaś ca tathā me prāṇināṃ mataḥ // BC_6.47

sametya ca yathā bhūyo vyapayānti (balāhakāḥ Cvalāhakāḥ ) saṃyogo viprayogaś ca tathā me prāṇināṃ mataḥ //

yasmād yāti ca loko 'yaṃ vipralabhya paraṃparam
mamatvaṃ na kṣamaṃ tasmāt svapnabhūte samāgame // BC_6.48

yasmād yāti ca loko 'yaṃ vipralabhya paraṃ-param mamatvaṃ na kṣamaṃ tasmāt svapna-bhūte samāgame //

sahajena viyujyante parṇarāgeṇa pādapāḥ
anyenānyasya viśleṣaḥ kiṃ punar na bhaviṣyati // BC_6.49

saha-jena viyujyante parṇa-rāgeṇa pāda-pāḥ anyena anyasya viśleṣaḥ kiṃ punar na bhaviṣyati //

tad evaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām
lambate yadi tu sneho gatvāpi punar āvraja // BC_6.50

tad evaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām lambate yadi tu sneho gatva āpi punar āvraja //

brūyāś (cāsmatkṛtāpekṣaṃ Ccāsmāsv anākṣepaṃ janaṃ kapila(vāstuni Cvastuni )
tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ // BC_6.51

brūyāś (ca asmat-kṛta-apekṣaṃ Cca asmāsv an-ākṣepaṃ janaṃ kapila-(vāstuni Cvastuni ) tyajyatāṃ tad-gataḥ snehaḥ śrūyatāṃ ca asya niścayaḥ //

kṣipram eṣyati vā kṛtvā janmamṛtyukṣayaṃ kila
akṛtārtho nir(ārambho Cālambo nidhanaṃ yāsyatīti vā // BC_6.52

kṣipram eṣyati vā kṛtvā janma-mṛtyu-kṣayaṃ kila a-kṛta-artho nir-(ārambho Cālambo nidhanaṃ yāsyati iti vā //

iti tasya vacaḥ śrutvā kanthakas turagottamaḥ
jihvayā lilihe pādau (bāṣpam Cvāṣpam )uṣṇaṃ mumoca ca // BC_6.53

iti tasya vacaḥ śrutvā kanthakas tura-ga-uttamaḥ jihvayā lilihe pādau (bāṣpam Cvāṣpam )uṣṇaṃ mumoca ca //

jālinā svastikāṅkena (cakraCvakra)madhyena pāṇinā
āmamarśa kumāras taṃ babhāṣe ca vayasyavat // BC_6.54

jālinā svastika-aṅkena (cakra-Cvakra-)madhyena pāṇinā āmamarśa kumāras taṃ babhāṣe ca vayasyavat //

muñca kanthaka mā (bāṣpaṃ Cvāṣpaṃ darśiteyaṃ sadaśvatā
mṛṣyatāṃ saphalaḥ śīghraṃ śramas te 'yaṃ bhaviṣyati // BC_6.55

muñca kanthaka mā (bāṣpaṃ Cvāṣpaṃ darśita īyaṃ sad-aśvatā mṛṣyatāṃ sa-phalaḥ śīghraṃ śramas te 'yaṃ bhaviṣyati //

maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā
kośād asiṃ kāñcanabhakticitraṃ (bilād Cvilād )ivāśīviṣam udbabarha // BC_6.56

maṇit-saruṃ chandaka-hasta-saṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā kośād asiṃ kāñcana-bhakti-citraṃ (bilād Cvilād )ivā aśī-viṣam udbabarha //

niṣkāsya taṃ cadutpalapattranīlaṃ ciccheda citraṃ mukuṭaṃ sakeśam
vikīryamāṇāṃśukam antarīkṣe cikṣepa cainaṃ sarasīva haṃsam // BC_6.57

niṣkāsya taṃ cadutpala-pattra-nīlaṃ ciccheda citraṃ mukuṭaṃ sa-keśam vikīryamāṇa-aṃśukam antarīkṣe cikṣepa ca enaṃ sarasi iva haṃsam //

pūjābhilāṣeṇa ca bāhumānyād divaukasas taṃ jagṛhuḥ praviddham
yathāvad enaṃ divi devasaṅghā divyair viśeṣair mahayāṃ ca cakruḥ // BC_6.58

pūjā-abhilāṣeṇa ca bāhumānyād diva-okasas taṃ jagṛhuḥ praviddham yathāvad enaṃ divi deva-saṅghā divyair viśeṣair mahayāṃ ca cakruḥ //

muktvā tv alaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaś ca kṛtvā
dṛṣṭvāṃśukaṃ kāñcanahaṃsa(cihnaṃ Ccitram vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // BC_6.59

muktvā tv alaṃkāra-kalatravattāṃ śrī-vipravāsaṃ śirasaś ca kṛtvā dṛṣṭva āṃśukaṃ kāñcana-haṃsa-(cihnaṃ Ccitram vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //

tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ
kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca // BC_6.60

tato mṛga-vyādha-vapur diva-okā bhāvaṃ viditva āsya viśuddha-bhāvaḥ kāṣāya-vastro 'bhiyayau samīpaṃ taṃ śākya-rāja-prabhavo 'bhyuvāca //

śivaṃ ca kāṣāyam ṛṣidhvajas te na yujyate hiṃsram idaṃ dhanuś ca
tat saumya yady asti na saktir atra mahyaṃ prayacchedam idaṃ gṛhāṇa // BC_6.61

śivaṃ ca kāṣāyam ṛṣi-dhvajas te na yujyate hiṃsram idaṃ dhanuś ca tat saumya yady asti na saktir atra mahyaṃ prayaccha idam idaṃ gṛhāṇa //

vyādho 'bravīt kāmada kāmam ārād anena viśvāsya mṛgān (nihanmi Cnihatya )
arthas tu śakropama yady anena hanta pratīcchānaya śuklam etat // BC_6.62

vyādho 'bravīt kāma-da kāmam ārād anena viśvāsya mṛgān (nihanmi Cnihatya ) arthas tu śakra-upama yady anena hanta pratīcchā anaya śuklam etat //

pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukam utsasarja
vyādhas tu divyaṃ vapur eva bibhrat tac chuklam ādāya divaṃ jagāma // BC_6.63

pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukam utsasarja vyādhas tu divyaṃ vapur eva bibhrat tac chuklam ādāya divaṃ jagāma //

tataḥ kumāraś ca sa cāśvagopas tasmiṃs tathā yāti visismiyāte
āraṇyake vāsasi caiva bhūyas tasminn akārṣṭāṃ bahumānam āśu // BC_6.64

tataḥ kumāraś ca sa ca aśva-go-pas tasmiṃs tathā yāti visismiyāte āraṇyake vāsasi ca eva bhūyas tasminn akārṣṭāṃ bahu-mānam āśu //

chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāya(saṃbhṛd dhṛtiCsaṃvid vṛta)kīrtibhṛt saḥ
yenāśramas tena yayau mahātmā saṃdhyābhrasaṃvīta (ivoḍuCivādri)rājaḥ // BC_6.65

chandaṃ tataḥ sa-aśru-mukhaṃ visṛjya kāṣāya-(saṃbhṛd dhṛti-Csaṃvid vṛta-)kīrti-bhṛt saḥ yenā aśramas tena yayau mahā-ātmā saṃdhyā-abhra-saṃvīta (iva uḍu-Civa adri-)rājaḥ //

tatas tathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi
bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau // BC_6.66

tatas tathā bhartari rājya-niḥ-spṛhe tapo-vanaṃ yāti vi-varṇa-vāsasi bhujau samutkṣipya tataḥ sa vāji-bhṛd bhṛśaṃ vicukrośa papāta ca kṣitau //

vilokya bhūyaś ca ruroda sasvaraṃ hayaṃ bhujābhyām upaguhya kanthakam
tato nirāśo vilapan muhur muhur yayau śarīreṇa puraṃ na cetasā // BC_6.67

vilokya bhūyaś ca ruroda sa-svaraṃ hayaṃ bhujābhyām upaguhya kanthakam tato nir-āśo vilapan muhur muhur yayau śarīreṇa puraṃ na cetasā //

kvacit pradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit
ato vrajan bhaktivaśena duḥkhitaś cacāra bahvīr (avasaḥ Cavaśaḥ )pathi kriyāḥ // BC_6.68

kva-cit pradadhyau vilalāpa ca kva-cit kva-cit pracaskhāla papāta ca kva-cit ato vrajan bhakti-vaśena duḥkhitaś cacāra bahvīr (avasaḥ Ca-vaśaḥ )pathi kriyāḥ //

[[iti (Cśrī-C)buddha-carite mahā-kāvye chandaka-(nivartano Cnivartanaṃ )nāma ṣaṣṭhaḥ sargaḥ -- 6 --]]

tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ
sarvārthasiddho vapuṣābhibhūya tam āśramaṃ (siddha Csiddham )iva prapede // BC_7.1

tato visṛjya aśru-mukhaṃ rudantaṃ chandaṃ vana-cchandatayā nir-āsthaḥ sarva-artha-siddho vapuṣa ābhibhūya tam āśramaṃ (siddha Csiddham )iva prapede //

sa rājasūnur mṛgarājagāmī mṛgājiraṃ tan mṛgavat praviṣṭaḥ
lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra // BC_7.2

sa rāja-sūnur mṛga-rāja-gāmī mṛga-ajiraṃ tan mṛgavat praviṣṭaḥ lakṣmī-viyukto 'pi śarīra-lakṣmyā cakṣūṃṣi sarva-āśramiṇāṃ jahāra //

sthitā hi hastasthayugās tathaiva kautūhalāc cakradharāḥ sadārāḥ
tam indrakalpaṃ dadṛśur na jagmur dhuryā ivārdhāvanataiḥ śirobhiḥ // BC_7.3

sthitā hi hasta-stha-yugās tatha aiva kautūhalāc cakra-dharāḥ sa-dārāḥ tam indra-kalpaṃ dadṛśur na jagmur dhuryā iva ardha-avanataiḥ śirobhiḥ //

viprāś ca gatvā bahir idhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ
tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭum īyur na maṭhān abhīyuḥ // BC_7.4

viprāś ca gatvā bahir idhma-hetoḥ prāptāḥ samit-puṣpa-pavitra-hastāḥ tapaḥ-pradhānāḥ kṛta-buddhayo 'pi taṃ draṣṭum īyur na maṭhān abhīyuḥ //

hṛṣṭāś ca kekā mumucur mayūrā dṛṣṭvāmbudaṃ nīlam (ivonnamantaḥ Civonnamantaṃ )
śaṣpāṇi hitvābhimukhāś ca tasthur mṛgāś calākṣā mṛgacāriṇaś ca // BC_7.5

hṛṣṭāś ca kekā mumucur mayūrā dṛṣṭva āmbu-daṃ nīlam (iva unnamantaḥ Civa unnamantaṃ ) śaṣpāṇi hitva ābhi-mukhāś ca tasthur mṛgāś cala-akṣā mṛga-cāriṇaś ca //

dṛṣṭvā tam ikṣvākukulapradīpaṃ jvalantam udyantam ivāṃśumantam
kṛte 'pi dohe janitapramodāḥ prasusruvur homaduhaś ca gāvaḥ // BC_7.6

dṛṣṭvā tam ikṣvāku-kula-pradīpaṃ jvalantam udyantam iva aṃśumantam kṛte 'pi dohe janita-pramodāḥ prasusruvur homa-duhaś ca gāvaḥ //

kaścid vasūnām ayam aṣṭamaḥ syāt syād aśvinor anyataraś cyuto (vā Catra )
uccerur uccair iti tatra vācas taddarśanād vismayajā munīnām // BC_7.7

kaś-cid vasūnām ayam aṣṭamaḥ syāt syād aśvinor anyataraś cyuto (vā Catra ) uccerur uccair iti tatra vācas tad-darśanād vismaya-jā munīnām //

lekhar1ṣabhasyeva vapur dvitīyaṃ dhāmeva lokasya carācarasya
sa dyotayām āsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ // BC_7.8

lekhar1ṣabhasya iva vapur dvitīyaṃ dhāma īva lokasya cara-a-carasya sa dyotayām āsa vanaṃ hi kṛtsnaṃ yad-ṛcchayā sūrya iva avatīrṇaḥ //

tataḥ sa tair āśramibhir yathāvad abhyarcitaś copanimantritaś ca
pratyarcayāṃ dharmabhṛto babhūva svareṇa (sāmbhoambuCbhādrāmbu)dharopamena // BC_7.9

tataḥ sa tair āśramibhir yathāvad abhyarcitaś ca upanimantritaś ca pratyarcayāṃ dharma-bhṛto babhūva svareṇa (sa-ambho-ambu-Cbhādra-ambu-)dhara-upamena //

kīrṇaṃ (tathā Ctataḥ )puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ
tam āśramaṃ so 'nucacāra dhīras tapāṃsi citrāṇi nirīkṣamāṇaḥ // BC_7.10

kīrṇaṃ (tathā Ctataḥ )puṇya-kṛtā janena svarga-abhikāmena vimokṣa-kāmaḥ tam āśramaṃ so 'nucacāra dhīras tapāṃsi citrāṇi nirīkṣamāṇaḥ //

tapovikārāṃś ca nirīkṣya saumyas tapovane tatra tapodhanānām
tapasvinaṃ kaṃcid anuvrajantaṃ tattvaṃ vijijñāsur idaṃ babhāṣe // BC_7.11

tapo-vikārāṃś ca nirīkṣya saumyas tapo-vane tatra tapo-dhanānām tapasvinaṃ kaṃ-cid anuvrajantaṃ tattvaṃ vijijñāsur idaṃ babhāṣe //

tatpūrvam adyāśramadarśanaṃ me yasmād imaṃ dharmavidhiṃ na jāne
tasmād bhavān arhati bhāṣituṃ me yo niścayo (yat Cyaṃ )prati vaḥ pravṛttaḥ // BC_7.12

tat-pūrvam adyā aśrama-darśanaṃ me yasmād imaṃ dharma-vidhiṃ na jāne tasmād bhavān arhati bhāṣituṃ me yo niścayo (yat Cyaṃ )prati vaḥ pravṛttaḥ //

tato dvijātiḥ sa tapovihāraḥ śākyar1ṣabhāyar7ṣabhavikramāya
kram.ena tasmai kathayāṃ cakāra tapo(viśeṣāṃs Cviśeṣaṃ )tapasaḥ phalaṃ ca // BC_7.13

tato dvi-jātiḥ sa tapo-vihāraḥ śākyar1ṣabhāyar7ṣabha-vikramāya kram.ena tasmai kathayāṃ cakāra tapo-(viśeṣāṃs Cviśeṣaṃ )tapasaḥ phalaṃ ca //

agrāmyam annaṃ salile prarūḍhaṃ parṇāni toyaṃ phalamūlam eva
yathāgamaṃ vṛttir iyaṃ munīnāṃ bhinnās tu te te tapasāṃ vikalpāḥ // BC_7.14

a-grāmyam annaṃ salile prarūḍhaṃ parṇāni toyaṃ phala-mūlam eva yathā-āgamaṃ vṛttir iyaṃ munīnāṃ bhinnās tu te te tapasāṃ vikalpāḥ //

uñchena jīvanti khagā ivānye tṛṇāni kecin mṛgavac caranti
kecid bhujaṃgaiḥ saha vartayanti valmīkabhūtā (vanamārutena Civa mārutena ) // BC_7.15

uñchena jīvanti kha-gā iva anye tṛṇāni ke-cin mṛgavac caranti ke-cid bhujaṃ-gaiḥ saha vartayanti valmīka-bhūtā (vana-mārutena Civa mārutena ) //

aśmaprayatnārjitavṛttayo 'nye kecit svadantāpahatānnabhakṣāḥ
kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣam asti // BC_7.16

aśma-prayatna-arjita-vṛttayo 'nye ke-cit sva-danta-apahata-anna-bhakṣāḥ kṛtvā para-arthaṃ śrapaṇaṃ tatha ānye kurvanti kāryaṃ yadi śeṣam asti //

kecij jalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam
mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ // BC_7.17

ke-cij jala-klinna-jaṭā-kalāpā dviḥ pāvakaṃ juhvati mantra-pūrvam mīnaiḥ samaṃ ke-cid apo vigāhya vasanti kūrma-ullikhitaiḥ śarīraiḥ //

evaṃvidhaiḥ kālacitais tapobhiḥ parair divaṃ yānty aparair nṛlokam
duḥkhena mārgeṇa sukhaṃ (hy upaiti Ckṣiyanti (sukhaṃ Cduḥkhaṃ )hi dharmasya vadanti mūlam // BC_7.18

evaṃ-vidhaiḥ kāla-citais tapobhiḥ parair divaṃ yānty a-parair nṛ-lokam duḥkhena mārgeṇa sukhaṃ (hy upaiti Ckṣiyanti (sukhaṃ Cduḥkhaṃ )hi dharmasya vadanti mūlam //

ity evamādi dvipendravatsaḥ śrutvā vacas tasya tapodhanasya
adṛṣṭatattvo 'pi na saṃtutoṣa śanair idaṃ cātmagataṃ (babhāṣe Cjagāda ) // BC_7.19

ity evam-ādi dvi-pa-indra-vatsaḥ śrutvā vacas tasya tapo-dhanasya a-dṛṣṭa-tattvo 'pi na saṃtutoṣa śanair idaṃ cā atma-gataṃ (babhāṣe Cjagāda ) //

duḥkhātmakaṃ naikavidhaṃ tapaś ca svargapradhānaṃ tapasaḥ phalaṃ ca
lokāś ca sarve pariṇāmavantaḥ svalpe śramaḥ khalv ayam āśramāṇām // BC_7.20

duḥkha-ātmakaṃ na eka-vidhaṃ tapaś ca svarga-pradhānaṃ tapasaḥ phalaṃ ca lokāś ca sarve pariṇāmavantaḥ sv-alpe śramaḥ khalv ayam āśramāṇām //

(priyāṃś Cśriyaṃ )ca bandhūn viṣayāṃś ca hitvā ye svarga(hetor Chetau )niyamaṃ caranti
te viprayuktāḥ khalu gantukāmā mahattaraṃ (bandhanam Csvaṃ vanam )eva bhūyaḥ // BC_7.21

(priyāṃś Cśriyaṃ )ca bandhūn viṣayāṃś ca hitvā ye svarga-(hetor Chetau )niyamaṃ caranti te viprayuktāḥ khalu gantu-kāmā mahattaraṃ (bandhanam Csvaṃ vanam )eva bhūyaḥ //

kāyaklamair yaś ca tapoabhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ
saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkham eva // BC_7.22

kāya-klamair yaś ca tapo-abhidhānaiḥ pravṛttim ākāṅkṣati kāma-hetoḥ saṃsāra-doṣān a-parīkṣamāṇo duḥkhena so 'nvicchati duḥkham eva //

trāsaś ca nityaṃ maraṇāt prajānāṃ yatnena cecchanti (punaḥprasūtim Cpunaḥ prasūtim )
satyāṃ pravṛttau niyataś ca mṛtyus tatraiva (magnā Cmagno )yata eva (bhītāḥ Cbhītaḥ ) // BC_7.23

trāsaś ca nityaṃ maraṇāt prajānāṃ yatnena ca icchanti (punaḥ-prasūtim Cpunaḥ prasūtim ) satyāṃ pravṛttau niyataś ca mṛtyus tatra eva (magnā Cmagno )yata eva (bhītāḥ Cbhītaḥ ) //

ihārtham eke praviśanti khedaṃ svargārtham anye śramam āpnuvanti
sukhārtham āśākṛpaṇo 'kṛtārthaḥ pataty anarthe khalu jīvalokaḥ // BC_7.24

iha artham eke praviśanti khedaṃ svarga-artham anye śramam āpnuvanti sukha-artham āśā-kṛpaṇo 'kṛta-arthaḥ pataty an-arthe khalu jīva-lokaḥ //

na khalv ayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī
prājñaiḥ samānena pariśrameṇa kāryaṃ tu tad yatra punar na kāryam // BC_7.25

na khalv ayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣa-gāmī prājñaiḥ samānena pariśrameṇa kāryaṃ tu tad yatra punar na kāryam //

śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavaty adharmaḥ
dharmeṇa cāpnoti sukhaṃ paratra tasmād adharmaṃ phalatīha dharmaḥ // BC_7.26

śarīra-pīḍā tu yadi iha dharmaḥ sukhaṃ śarīrasya bhavaty a-dharmaḥ dharmeṇa cā apnoti sukhaṃ paratra tasmād a-dharmaṃ phalati iha dharmaḥ //

yataḥ śarīraṃ manaso vaśena pravartate (cāpi Cvāpi )nivartate (ca Cvā )
yukto damaś cetasa eva tasmāc cittād ṛte kāṣṭhasamaṃ śarīram // BC_7.27

yataḥ śarīraṃ manaso vaśena pravartate (ca api Cva āpi )nivartate (ca Cvā ) yukto damaś cetasa eva tasmāc cittād ṛte kāṣṭha-samaṃ śarīram //

āhāraśuddhyā yadi puṇyam iṣṭaṃ tasmān mṛgāṇām api puṇyam asti
ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅ(mukhārthāḥ Cmukhatvāt ) // BC_7.28

āhāra-śuddhyā yadi puṇyam iṣṭaṃ tasmān mṛgāṇām api puṇyam asti ye ca api bāhyāḥ puruṣāḥ phalebhyo bhāgya-aparādhena parāṅ-(mukha-arthāḥ Cmukhatvāt ) //

duḥkhe 'bhisaṃdhis tv atha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ
atha pramāṇaṃ na sukhe 'bhisaṃdhir duḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ // BC_7.29

duḥkhe 'bhisaṃdhis tv atha puṇya-hetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ atha pramāṇaṃ na sukhe 'bhisaṃdhir duḥkhe pramāṇaṃ nanu na abhisaṃdhiḥ //

tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrtham iti pravṛttāḥ
tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayis.yanti hi pāpam āpaḥ // BC_7.30

tatha aiva ye karma-viśuddhi-hetoḥ spṛśanty apas tīrtham iti pravṛttāḥ tatra api toṣo hṛdi kevalo 'yaṃ na pāvayis.yanti hi pāpam āpaḥ //

spṛṣṭaṃ hi yad yad guṇavadbhir ambhas tat tat pṛthivyāṃ yadi tīrtham iṣṭam
tasmād guṇān eva paraimi tīrtham āpas tu niḥsaṃśayam āpa eva // BC_7.31

spṛṣṭaṃ hi yad yad guṇavadbhir ambhas tat tat pṛthivyāṃ yadi tīrtham iṣṭam tasmād guṇān eva paraimi tīrtham āpas tu niḥ-saṃśayam āpa eva //

iti sma tat tad bahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān
tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa // BC_7.32

iti sma tat tad bahu-yukti-yuktaṃ jagāda ca astaṃ ca yayau vivasvān tato havir-dhūma-vi-varṇa-vṛkṣaṃ tapaḥ-praśāntaṃ sa vanaṃ viveśa //

abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekar1ṣijanāvakīrṇam
jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntam iva pravṛttam // BC_7.33

abhyuddhṛta-prajvalita-agni-hotraṃ kṛta-abhiṣekar1ṣi-jana-avakīrṇam jāpya-svana-ākūjita-deva-koṣṭhaṃ dharmasya karma-antam iva pravṛttam //

kāścin niśās tatra niśākarābhaḥ parīkṣamāṇaś ca tapāṃsy uvāsa
sarvaṃ parikṣepya tapaś ca matvā tasmāt tapaḥkṣetratalāj jagāma // BC_7.34

kāś-cin niśās tatra niśā-kara-ābhaḥ parīkṣamāṇaś ca tapāṃsy uvāsa sarvaṃ parikṣepya tapaś ca matvā tasmāt tapaḥ-kṣetra-talāj jagāma //

anvavrajann āśramiṇas tatas taṃ tadrūpamāhātmyagatair manobhiḥ
deśād anāryair abhibhūyamānān mahar2ṣayo dharmam ivāpayāntam // BC_7.35

anvavrajann āśramiṇas tatas taṃ tad-rūpa-māhātmya-gatair manobhiḥ deśād an-āryair abhibhūyamānān mahar2ṣayo dharmam iva apayāntam //

tato jaṭāvalkalacīrakhelāṃs tapodhanāṃś caiva sa tān dadarśa
tapāṃsi caiṣām (anurudhyamānas Canubudhyamānas tasthau śive śrīmati (vṛkṣamūle Cmārgavṛkṣe ) // BC_7.36

tato jaṭā-valkala-cīra-khelāṃs tapo-dhanāṃś ca eva sa tān dadarśa tapāṃsi ca eṣām (anurudhyamānas Canubudhyamānas tasthau śive śrīmati (vṛkṣa-mūle Cmārga-vṛkṣe ) //

athopasṛtyāśramavāsinas taṃ manuṣyavaryaṃ parivārya tasthuḥ
vṛddhaś ca teṣāṃ bahumānapūrvaṃ kalena sāmnā giram ity uvāca // BC_7.37

atha upasṛtyā aśrama-vāsinas taṃ manuṣya-varyaṃ parivārya tasthuḥ vṛddhaś ca teṣāṃ bahu-māna-pūrvaṃ kalena sāmnā giram ity uvāca //

tvayy āgate pūrṇa ivāśramo 'bhūt saṃpadyate śūnya iva prayāte
tasmād imaṃ nārhasi tāta hātuṃ jijīviṣor deham iveṣṭam āyuḥ // BC_7.38

tvayy āgate pūrṇa ivā aśramo 'bhūt saṃpadyate śūnya iva prayāte tasmād imaṃ na arhasi tāta hātuṃ jijīviṣor deham iva iṣṭam āyuḥ //

brahmar1ṣirājar1ṣisurar1ṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ
tapāṃsi tāny eva tapodhanānāṃ yatsaṃnikarṣād bahulībhavanti // BC_7.39

brahmar1ṣi-rājar1ṣi-surar1ṣi-juṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ tapāṃsi tāny eva tapo-dhanānāṃ yat-saṃnikarṣād bahulī-bhavanti //

tīrthāni puṇyāny abhitas tathaiva sopānabhūtāni nabhastalasya
juṣṭāni dharmātmabhir ātmavadbhir devar1ṣibhiś caiva mahar2ṣibhiś ca // BC_7.40

tīrthāni puṇyāny abhitas tatha aiva sopāna-bhūtāni nabhas-talasya juṣṭāni dharma-ātmabhir ātmavadbhir devar1ṣibhiś ca eva mahar2ṣibhiś ca //

itaś ca bhūyaḥ kṣamam uttaraiva dik sevituṃ dharmaviśeṣahetoḥ
na (tu Chi )kṣamaṃ dakṣiṇato budhena padaṃ bhaved ekam api prayātum // BC_7.41

itaś ca bhūyaḥ kṣamam uttara aiva dik sevituṃ dharma-viśeṣa-hetoḥ na (tu Chi )kṣamaṃ dakṣiṇato budhena padaṃ bhaved ekam api prayātum //

tapovane 'sminn atha niṣkriyo vā saṃkīrṇa(dharmāpatito Cdharmā patito )aśucir vā
dṛṣṭas tvayā yena na te vivatsā tad brūhi yāvad rucito 'stu vāsaḥ // BC_7.42

tapo-vane 'sminn atha niṣ-kriyo vā saṃkīrṇa-(dharma-āpatito Cdharmā patito )a-śucir vā dṛṣṭas tvayā yena na te vivatsā tad brūhi yāvad rucito 'stu vāsaḥ //

ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam
vāsas tvayā hīndrasamena sārdhaṃ bṛhaspater abhyudayāvahaḥ syāt // BC_7.43

ime hi vāñchanti tapaḥ-sahāyaṃ tapo-nidhāna-pratimaṃ bhavantam vāsas tvayā hi indra-samena sa-ardhaṃ bṛhas-pater abhyudaya-āvahaḥ syāt //

ity evam ukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ
bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe // BC_7.44

ity evam ukte sa tapasvi-madhye tapasvi-mukhyena manīṣi-mukhyaḥ bhava-praṇāśāya kṛta-pratijñaḥ svaṃ bhāvam antar-gatam ācacakṣe //

ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām
evaṃvidhair māṃ prati bhāvajātaiḥ prītiḥ (parā me Cparātmā )janitaś ca (mānaḥ Cmārgaḥ ) // BC_7.45

ṛjv-ātmanāṃ dharma-bhṛtāṃ munīnām iṣṭa-atithitvāt sva-jana-upamānām evaṃ-vidhair māṃ prati bhāva-jātaiḥ prītiḥ (parā me Cpara-ātmā )janitaś ca (mānaḥ Cmārgaḥ ) //

snigdhābhir ābhir hṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ
ratiś ca me dharmanavagrahasya vispanditā saṃprati bhūya eva // BC_7.46

snigdhābhir ābhir hṛdayaṃ-gamābhiḥ samāsataḥ snāta iva asmi vāgbhiḥ ratiś ca me dharma-nava-grahasya vispanditā saṃ-prati bhūya eva //

evaṃ pravṛttān bhavataḥ śaraṇyān atīva saṃdarśitapakṣapātān
yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃs tyajatas tathaiva // BC_7.47

evaṃ pravṛttān bhavataḥ śaraṇyān ati-iva saṃdarśita-pakṣa-pātān yāsyāmi hitva īti mama api duḥkhaṃ yatha aiva bandhūṃs tyajatas tatha aiva //

svargāya yuṣmākam ayaṃ tu dharmo mamābhilāṣas tv apunarbhavāya
asmin vane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ // BC_7.48

svargāya yuṣmākam ayaṃ tu dharmo mama abhilāṣas tv a-punar-bhavāya asmin vane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛtti-dharmaḥ //

tan nāratir me na parāpacāro vanād ito yena parivrajāmi
dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi mahar2ṣikalpāḥ // BC_7.49

tan na a-ratir me na para-apacāro vanād ito yena parivrajāmi dharme sthitāḥ pūrva-yuga-anu-rūpe sarve bhavanto hi mahar2ṣi-kalpāḥ //

tato vacaḥ sūnṛtam arthavac ca suślakṣṇam ojasvi ca garvitaṃ ca
śrutvā kumārasya tapasvinas te viśeṣayuktaṃ bahumānam īyuḥ // BC_7.50

tato vacaḥ sūnṛtam arthavac ca su-ślakṣṇam ojasvi ca garvitaṃ ca śrutvā kumārasya tapasvinas te viśeṣa-yuktaṃ bahu-mānam īyuḥ //

kaścid dvijas tatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ
āpiṅgalākṣas tanudīrghaghoṇaḥ (kuṇḍaikaCkuṇḍoda)hasto giram ity uvāca // BC_7.51

kaś-cid dvi-jas tatra tu bhasma-śāyī pra-aṃśuḥ śikhī dārava-cīra-vāsāḥ ā-piṅgala-akṣas tanu-dīrgha-ghoṇaḥ (kuṇḍa-eka-Ckuṇḍa-uda-)hasto giram ity uvāca //

dhīmann udāraḥ khalu niścayas te yas tvaṃ yuvā janmani dṛṣṭadoṣaḥ
svargāpavargau hi vicārya samyag yasyāpavarge matir asti so 'sti // BC_7.52

dhīmann udāraḥ khalu niścayas te yas tvaṃ yuvā janmani dṛṣṭa-doṣaḥ svarga-apavargau hi vicārya samyag yasya apavarge matir asti so 'sti //

yajñais tapobhir niyamaiś ca tais taiḥ svargaṃ yiyāsanti hi rāgavantaḥ
rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ // BC_7.53

yajñais tapobhir niyamaiś ca tais taiḥ svargaṃ yiyāsanti hi rāgavantaḥ rāgeṇa sa-ardhaṃ ripuṇa īva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //

tadbuddhir eṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyākoṣṭham
asau munis tatra vasaty arāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ // BC_7.54

tad-buddhir eṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyā-koṣṭham asau munis tatra vasaty arāḍo yo naiṣṭhike śreyasi labdha-cakṣuḥ //

tasmād bhavāñ chroṣyati tattvamārgaṃ satyāṃ rucau saṃpratipatsyate ca
yathā tu paśyāmi matis (tathaiṣā Ctavaiṣā tasyāpi yāsyaty avadhūya buddhim // BC_7.55

tasmād bhavāñ chroṣyati tattva-mārgaṃ satyāṃ rucau saṃpratipatsyate ca yathā tu paśyāmi matis (tatha aiṣā Ctava eṣā tasya api yāsyaty avadhūya buddhim //

(spaṣṭoccaCpuṣṭāśva)ghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram
idaṃ hi vaktraṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnam eva // BC_7.56

(spaṣṭa-ucca-Cpuṣṭa-aśva-)ghoṇaṃ vipula-āyata-akṣaṃ tāmra-adhara-oṣṭhaṃ sita-tīkṣṇa-daṃṣṭram idaṃ hi vaktraṃ tanu-rakta-jihvaṃ jñeya-arṇavaṃ pāsyati kṛtsnam eva //

gambhīratā yā bhavatas tv agādhā yā dīptatā yāni ca lakṣaṇāni
ācāryakaṃ prāpsyasi tat prṭhivyāṃ yan nar7ṣibhiḥ pūrvayuge 'py avāptam // BC_7.57

gambhīratā yā bhavatas tv a-gādhā yā dīptatā yāni ca lakṣaṇāni ācāryakaṃ prāpsyasi tat prṭhivyāṃ yan nar7ṣibhiḥ pūrva-yuge 'py avāptam //

paramam iti tato nṛpātmajas tam ṛṣijanaṃ pratinandya niryayau
vidhivad anuvidhāya te 'pi taṃ praviviśur āśramiṇas tapovanam // BC_7.58

paramam iti tato nṛ-pa-ātma-jas tam ṛṣi-janaṃ pratinandya niryayau vidhivad anuvidhāya te 'pi taṃ praviviśur āśramiṇas tapo-vanam //

[[iti (Cśrī-C)buddha-carite mahā-kāvye tapo-vana-praveśo nāma saptamaḥ sargaḥ -- 7 --]]

tatas turaṃgāvacaraḥ sa durmanās tathā vanaṃ bhartari nirmame gate
cakāra yatnaṃ pathi śoka(nigrahe Cvigrahe tathāpi caivāśru na tasya (cikṣiye Ccikṣipe ) // BC_8.1

tatas turaṃ-ga-avacaraḥ sa dur-manās tathā vanaṃ bhartari nir-mame gate cakāra yatnaṃ pathi śoka-(nigrahe Cvigrahe tatha āpi ca eva aśru na tasya (cikṣiye Ccikṣipe ) //

yam ekarātreṇa tu bhartur ājñayā jagāma mārgaṃ saha tena vājinā
iyāya bhartur virahaṃ vicintayaṃs tam eva panthānam ahobhir aṣṭabhiḥ // BC_8.2

yam eka-rātreṇa tu bhartur ājñayā jagāma mārgaṃ saha tena vājinā iyāya bhartur virahaṃ vicintayaṃs tam eva panthānam ahobhir aṣṭabhiḥ //

hayaś ca (saujā vicacāra Csaujasvi cacāra )kanthakas tatāma bhāvena babhūva nirmadaḥ
alaṃkṛtaś cāpi tathaiva bhūṣaṇair abhūd gataśrīr iva tena varjitaḥ // BC_8.3

hayaś ca (sa-ojā vicacāra Csa-ojasvi cacāra )kanthakas tatāma bhāvena babhūva nir-madaḥ alaṃkṛtaś ca api tatha aiva bhūṣaṇair abhūd gata-śrīr iva tena varjitaḥ //

nivṛtya caivābhimukhas tapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhur muhuḥ
kṣudhānvito 'py adhvani śaṣpam ambu vā yathā purā nābhinananda nādade // BC_8.4

nivṛtya ca eva abhi-mukhas tapo-vanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhur muhuḥ kṣudhā-anvito 'py adhvani śaṣpam ambu vā yathā purā na abhinananda nā adade //

tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā
krameṇa tau śūnyam ivopajagmatur divākareṇeva vinākṛtaṃ nabhaḥ // BC_8.5

tato vihīnaṃ kapila-āhvayaṃ puraṃ mahā-ātmanā tena jagad-dhita-ātmanā krameṇa tau śūnyam iva upajagmatur divā-kareṇa iva vinā-kṛtaṃ nabhaḥ //

sapuṇḍarīkair api śobhitaṃ jalair alaṃkṛtaṃ puṣpadharair nagair api
tad eva tasyopavanaṃ vanopamaṃ gatapraharṣair na rarāja nāgaraiḥ // BC_8.6

sa-puṇḍarīkair api śobhitaṃ jalair alaṃkṛtaṃ puṣpa-dharair nagair api tad eva tasya upa-vanaṃ vana-upamaṃ gata-praharṣair na rarāja nāgaraiḥ //

tato bhramadbhir diśi dīnamānasair anujjvalair (bāṣpaCvāṣpa)hatekṣaṇair naraiḥ
nivāryamāṇāv iva tāv ubhau puraṃ (śanair apasnātam Cśanai rajaḥsnātam )ivābhijagmatuḥ // BC_8.7

tato bhramadbhir diśi dīna-mānasair an-ujjvalair (bāṣpa-Cvāṣpa-)hata-īkṣaṇair naraiḥ nivāryamāṇāv iva tāv ubhau puraṃ (śanair apasnātam Cśanai rajaḥ-snātam )iva abhijagmatuḥ //

(niśāmya Cniśamya )ca srastaśarīragāminau vināgatau śākyakular1ṣabheṇa tau
mumoca (bāṣpaṃ Cvāṣpaṃ )pathi nāgaro janaḥ purā rathe dāśarather ivāgate // BC_8.8

(niśāmya Cniśamya )ca srasta-śarīra-gāminau vinā āgatau śākya-kular1ṣabheṇa tau mumoca (bāṣpaṃ Cvāṣpaṃ )pathi nāgaro janaḥ purā rathe dāśarather ivā agate //

atha bruvantaḥ samupetamanyavo janāḥ pathi cchandakam āgatāśravaḥ
kva rājaputraḥ (puraCkula)rāṣṭra(nandano Cvardhano ) hṛtas tvayāsāv iti pṛṣṭhato 'nvayuḥ // BC_8.9

atha bruvantaḥ samupeta-manyavo janāḥ pathi cchandakam āgata-aśravaḥ kva rāja-putraḥ (pura-Ckula-)rāṣṭra-(nandano Cvardhano ) hṛtas tvaya āsāv iti pṛṣṭhato 'nvayuḥ //

tataḥ sa tān bhaktimato 'bravīj janān narendraputraṃ na parityajāmy aham
rudann ahaṃ tena tu nirjane vane gṛhasthaveśaś ca visarjitāv iti // BC_8.10

tataḥ sa tān bhaktimato 'bravīj janān nara-indra-putraṃ na parityajāmy aham rudann ahaṃ tena tu nir-jane vane gṛha-stha-veśaś ca visarjitāv iti //

idaṃ vacas tasya niśamya te janāḥ suduṣkaraṃ khalv iti niścayaṃ yayuḥ
patad (dhi jahruḥ Cvijahruḥ )salilaṃ na netrajaṃ mano nininduś ca (phalottham Cphalārtham )ātmanaḥ // BC_8.11

idaṃ vacas tasya niśamya te janāḥ su-duṣ-karaṃ khalv iti niścayaṃ yayuḥ patad (dhi jahruḥ Cvijahruḥ )salilaṃ na netra-jaṃ mano nininduś ca (phala-uttham Cphala-artham )ātmanaḥ //

athocur adyaiva viśāma tad vanaṃ gataḥ sa yatra dviparājavikramaḥ
jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām // BC_8.12

athā ucur adya eva viśāma tad vanaṃ gataḥ sa yatra dvi-pa-rāja-vikramaḥ jijīviṣā na asti hi tena no vinā yatha īndriyāṇāṃ vigame śarīriṇām //

idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tat tena samanvitaṃ puram
na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam // BC_8.13

idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tat tena samanvitaṃ puram na śobhate tena hi no vinā puraṃ marutvatā vṛtra-vadhe yathā divam //

punaḥ kumāro vinivṛtta ity atho gavākṣamālāḥ pratipedire 'ṅganāḥ
viviktapṛṣṭhaṃ ca (niśāmya Cniśamya )vājinaṃ punar gavākṣāṇi pidhāya cukruśuḥ // BC_8.14

punaḥ kumāro vinivṛtta ity atha u gava-akṣa-mālāḥ pratipedire 'ṅganāḥ vivikta-pṛṣṭhaṃ ca (niśāmya Cniśamya )vājinaṃ punar gava-akṣāṇi pidhāya cukruśuḥ //

praviṣṭadīkṣas tu sutopalabdhaye vratena śokena ca khinnamānasaḥ
jajāpa devāyatane narādhipaś cakāra tās tāś ca (yathāśayāḥ Cyathāśrayāḥ )kriyāḥ // BC_8.15

praviṣṭa-dīkṣas tu suta-upalabdhaye vratena śokena ca khinna-mānasaḥ jajāpa deva-āyatane nara-adhipaś cakāra tās tāś ca (yathā-āśayāḥ Cyathā-āśrayāḥ )kriyāḥ //

tataḥ sa (bāṣpaCvāṣpa)pratipūrṇalocanas turaṃgam ādāya turaṃ(gamānugaḥ Cgamānasaḥ )
viveśa śokābhihato nṛ(pakṣayaṃ Cpālayaṃ (yudhāpinīte Ckṣayaṃ vinīte )ripuṇeva bhartari // BC_8.16

tataḥ sa (bāṣpa-Cvāṣpa-)pratipūrṇa-locanas turaṃ-gam ādāya turaṃ-(gama-anugaḥ Cga-mānasaḥ ) viveśa śoka-abhihato nṛ-(pa-kṣayaṃ Cpa-ālayaṃ (yudha āpinīte Ckṣayaṃ vinīte )ripuṇa īva bhartari //

vigāhamānaś ca narendramandiraṃ vilokayann aśruvahena cakṣuṣā
svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayann iva // BC_8.17

vigāhamānaś ca nara-indra-mandiraṃ vilokayann aśru-vahena cakṣuṣā svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayann iva //

tataḥ khagāś ca kṣayamadhyagocarāḥ samīpabaddhās turagāś ca satkṛtāḥ
hayasya tasya pratisasvanuḥ svanaṃ narendrasūnor upayāna(śaṅkinaḥ Cśaṅkitāḥ ) // BC_8.18

tataḥ kha-gāś ca kṣaya-madhya-go-carāḥ samīpa-baddhās tura-gāś ca sat-kṛtāḥ hayasya tasya pratisasvanuḥ svanaṃ nara-indra-sūnor upayāna-(śaṅkinaḥ Cśaṅkitāḥ ) //

janāś ca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ
yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire // BC_8.19

janāś ca harṣa-atiśayena vañcitā jana-adhipa-antaḥ-pura-saṃnikarṣa-gāḥ yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśati iti menire //

atipraharṣād atha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ
gṛhād viniścakramur āśayā striyaḥ śaratpayodād iva vidyutaś calāḥ // BC_8.20

ati-praharṣād atha śoka-mūrchitāḥ kumāra-saṃdarśana-lola-locanāḥ gṛhād viniścakramur āśayā striyaḥ śarat-payo-dād iva vidyutaś calāḥ //

vilamba(keśyo Cveśyo )malināṃśukāmbarā nirañjanair (bāṣpaCvāṣpa)hatekṣaṇair mukhaiḥ
(striyo na rejur mṛjayā Ckṛṣṇā vivarṇāañjanayā )vinākṛtā divīva tārā rajanīkṣayāruṇāḥ // BC_8.21

vilamba-(keśyo Cveśyo )malina-aṃśuka-ambarā nir-añjanair (bāṣpa-Cvāṣpa-)hata-īkṣaṇair mukhaiḥ (striyo na rejur mṛjayā Ckṛṣṇā vi-varṇāañjanayā )vinā-kṛtā divi iva tārā rajanī-kṣaya-aruṇāḥ //

araktatāmraiś caraṇair anūpurair akuṇḍalair ārjava(kandharair Ckarṇikair )mukhaiḥ
svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitair iva stanaiḥ // BC_8.22

a-rakta-tāmraiś caraṇair a-nūpurair a-kuṇḍalair ārjava-(kandharair Ckarṇikair )mukhaiḥ sva-bhāva-pīnair jaghanair a-mekhalair a-hāra-yoktrair muṣitair iva stanaiḥ //

(nirīkṣya tā bāṣpaCnirīkṣitā vāṣpa)parīta(locanā Clocanaṃ nirāśrayaṃ chandakam aśvam eva ca
(viṣaṇṇaCvivarṇa)vaktrā rurudur varāṅganā vanāntare gāva ivar7ṣabhojjhitāḥ // BC_8.23

(nirīkṣya tā bāṣpa-Cnirīkṣitā vāṣpa-)parīta-(locanā Clocanaṃ nir-āśrayaṃ chandakam aśvam eva ca (viṣaṇṇa-Cvi-varṇa-)vaktrā rurudur vara-aṅganā vana-antare gāva ivar7ṣabha-ujjhitāḥ //

tataḥ sa(bāṣpā Cvāṣpā )mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā
pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī // BC_8.24

tataḥ sa-(bāṣpā Cvāṣpā )mahiṣī mahī-pateḥ pranaṣṭa-vatsā mahiṣi īva vatsalā pragṛhya bāhū nipapāta gautamī vilola-parṇā kadali īva kāñcanī //

hatatviṣo 'nyā (śithilāṃsaCśithilātma)bāhavaḥ striyo viṣādena vicetanā iva
na cukruśur nāśru jahur na śaśvasur na (celur āsur likhitā Ccetanā ullikhitā )iva sthitāḥ // BC_8.25

hata-tviṣo 'nyā (śithila-aṃsa-Cśithila-ātma-)bāhavaḥ striyo viṣādena vi-cetanā iva na cukruśur na aśru jahur na śaśvasur na (celur āsur likhitā Ccetanā ullikhitā )iva sthitāḥ //

adhīram anyāḥ patiśokamūrchitā vilocanaprasravaṇair mukhaiḥ striyaḥ
siṣiñcire proṣitacandanān stanān dharādharaḥ prasravaṇair ivopalān // BC_8.26

a-dhīram anyāḥ pati-śoka-mūrchitā vilocana-prasravaṇair mukhaiḥ striyaḥ siṣiñcire proṣita-candanān stanān dharā-dharaḥ prasravaṇair iva upalān //

mukhaiś ca tāsāṃ nayanāmbu(tāḍitai Ctāḍitaiḥ rarāja tad rājaniveśanaṃ tadā
navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalais tāmarasair yathā saraḥ // BC_8.27

mukhaiś ca tāsāṃ nayana-ambu-(tāḍitai Ctāḍitaiḥ rarāja tad rāja-niveśanaṃ tadā nava-ambu-kāle 'mbu-da-vṛṣṭi-tāḍitaiḥ sravaj-jalais tāmarasair yathā saraḥ //

suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirair varāṅganāḥ
urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavair vātacalā latā iva // BC_8.28

su-vṛtta-pīna-aṅgulibhir nir-antarair a-bhūṣaṇair gūḍha-sirair vara-aṅganāḥ urāṃsi jaghnuḥ kamala-upamaiḥ karaiḥ sva-pallavair vāta-calā latā iva //

karaprahārapracalaiś ca tā (babhus Cbabhur (tathāpi Cyathāpi )nāryaḥ sahitonnataiḥ stanaiḥ
vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunair ivāpagāḥ // BC_8.29

kara-prahāra-pracalaiś ca tā (babhus Cbabhur (tatha āpi Cyatha āpi )nāryaḥ sahita-unnataiḥ stanaiḥ vana-anila-āghūrṇita-padma-kampitai ratha-aṅga-nāmnāṃ mithunair ivā apagāḥ //

yathā ca vakṣāṃsi karair apīḍayaṃs tathaiva vakṣobhir apīḍayan karān
akārayaṃs tatra parasparaṃ vyathāḥ karāgravakṣāṃsy abalā dayālasāḥ // BC_8.30

yathā ca vakṣāṃsi karair apīḍayaṃs tatha aiva vakṣobhir apīḍayan karān akārayaṃs tatra paras-paraṃ vyathāḥ kara-agra-vakṣāṃsy a-balā dayā-a-lasāḥ //

tatas tu roṣapraviraktalocanā viṣāda(saṃbandhiCsaṃbandha)kaṣāyagadgadam
uvāca (niśvāsaCniḥśvāsa)calatpayodharā vigāḍhaśokāśrudharā yaśodharā // BC_8.31

tatas tu roṣa-pravirakta-locanā viṣāda-(saṃbandhi-Csaṃbandha-)kaṣāya-gadgadam uvāca (niśvāsa-Cniḥśvāsa-)calat-payo-dharā vigāḍha-śoka-aśru-dharā yaśo-dharā //

niśi prasuptām avaśāṃ vihāya māṃ gataḥ kva sa cchandaka manmanorathaḥ
upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ // BC_8.32

niśi prasuptām a-vaśāṃ vihāya māṃ gataḥ kva sa cchandaka man-mano-rathaḥ upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //

anāryam asnidgham amitrakarma me nṛśaṃsa kṛtvā kim ihādya rodiṣi
niyaccha (bāṣpaṃ Cvāṣpaṃ )bhava tuṣṭamānaso na saṃvadaty aśru ca tac ca karma te // BC_8.33

an-āryam a-snidgham a-mitra-karma me nṛ-śaṃsa kṛtvā kim iha adya rodiṣi niyaccha (bāṣpaṃ Cvāṣpaṃ )bhava tuṣṭa-mānaso na saṃvadaty aśru ca tac ca karma te //

priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā
gato 'ryaputro hy apunarnivṛttaye ramasva diṣṭyā saphalaḥ śramas tava // BC_8.34

priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathā-artha-kāriṇā gato 'rya-putro hy a-punar-nivṛttaye ramasva diṣṭyā sa-phalaḥ śramas tava //

varaṃ manuṣyasya vicakṣaṇo ripur na mitram aprājñam ayogapeśalam
suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahān upaplavaḥ // BC_8.35

varaṃ manuṣyasya vicakṣaṇo ripur na mitram a-prājñam a-yoga-peśalam su-hṛd-bruveṇa hy a-vipaścitā tvayā kṛtaḥ kulasya asya mahān upaplavaḥ //

imā hi śocyā vyavamuktabhūṣaṇāḥ prasakta(bāṣpāvilaCvāṣpāvila)raktalocanāḥ
sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ // BC_8.36

imā hi śocyā vyavamukta-bhūṣaṇāḥ prasakta-(bāṣpa-āvila-Cvāṣpa-āvila-)rakta-locanāḥ sthite 'pi patyau himavan-mahī-same pranaṣṭa-śobhā vidhavā iva striyaḥ //

imāś ca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ
vinākṛtās tena (sahāvarodhanair Csahaiva rodhanair bhṛśaṃ rudantīva vimānapaṅktayaḥ // BC_8.37

imāś ca vikṣipta-viṭaṅka-bāhavaḥ prasakta-pārāvata-dīrgha-nisvanāḥ vinā-kṛtās tena (saha avarodhanair Csaha eva rodhanair bhṛśaṃ rudanti iva vimāna-paṅktayaḥ //

anarthakāmo 'sya janasya sarvathā turaṃgamo 'pi dhruvam eṣa kanthakaḥ
jahāra sarvasvam itas tathā hi me jane prasupte niśi ratnacauravat // BC_8.38

an-artha-kāmo 'sya janasya sarvathā turaṃ-gamo 'pi dhruvam eṣa kanthakaḥ jahāra sarva-svam itas tathā hi me jane prasupte niśi ratna-cauravat //

yadā samarthaḥ khalu soḍhum āgatān iṣuprahārān api kiṃ punaḥ kaśāḥ
gataḥ kaśāpātabhayāt kathaṃ (nv Ctv )ayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam // BC_8.39

yadā sam-arthaḥ khalu soḍhum āgatān iṣu-prahārān api kiṃ punaḥ kaśāḥ gataḥ kaśā-pāta-bhayāt kathaṃ (nv Ctv )ayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //

anāryakarmā bhṛśam adya heṣate narendradhiṣṇyaṃ pratipūrayann iva
yadā tu nirvāhayati sma me priyaṃ tadā hi mūkas turagādhamo 'bhavat // BC_8.40

an-ārya-karmā bhṛśam adya heṣate nara-indra-dhiṣṇyaṃ pratipūrayann iva yadā tu nirvāhayati sma me priyaṃ tadā hi mūkas tura-ga-adhamo 'bhavat //

yadi hy aheṣiṣyata (bodhayan Cbodhayañ )janaṃ khuraiḥ kṣitau vāpy akariṣyata dhvanim
hanusvanaṃ vājaniṣyad uttamaṃ na cābhaviṣyan mama duḥkham īdṛśam // BC_8.41

yadi hy aheṣiṣyata (bodhayan Cbodhayañ )janaṃ khuraiḥ kṣitau va āpy akariṣyata dhvanim hanu-svanaṃ va ājaniṣyad uttamaṃ na ca abhaviṣyan mama duḥkham ī-dṛśam //

itīha devyāḥ paridevitāśrayaṃ niśamya (bāṣpaCvāṣpa)grathitākṣaraṃ vacaḥ
adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanair idaṃ chandaka uttaraṃ jagau // BC_8.42

iti iha devyāḥ paridevita-āśrayaṃ niśamya (bāṣpa-Cvāṣpa-)grathita-a-kṣaraṃ vacaḥ adho-mukhaḥ sa-aśru-kalaḥ kṛta-añjaliḥ śanair idaṃ chandaka uttaraṃ jagau //

vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartum arhasi
anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat // BC_8.43

vigarhituṃ na arhasi devi kanthakaṃ na ca api roṣaṃ mayi kartum arhasi an-āgasau svaḥ samavehi sarvaśo gato nṛ-devaḥ sa hi devi devavat //

ahaṃ hi jānann api rājaśāsanaṃ balāt kṛtaḥ kair api daivatair iva
upānayaṃ tūrṇam imaṃ turaṃgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // BC_8.44

ahaṃ hi jānann api rāja-śāsanaṃ balāt kṛtaḥ kair api daivatair iva upānayaṃ tūrṇam imaṃ turaṃ-gamaṃ tatha ānvagacchaṃ vigata-śramo 'dhvani //

vrajann ayaṃ vājivaro 'pi nāspṛśan mahīṃ khurāgrair vidhṛtair ivāntarā
tathaiva daivād iva saṃyatānano hanusvanaṃ nākṛta nāpy aheṣata // BC_8.45

vrajann ayaṃ vāji-varo 'pi na aspṛśan mahīṃ khura-agrair vidhṛtair iva antarā tatha aiva daivād iva saṃyata-ānano hanu-svanaṃ na akṛta na apy aheṣata //

(yato bahir Cyadā vahir )gacchati pārthivātma(je Cjas tadābhavad dvāram apāvṛtaṃ svayam
tamaś ca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.46

(yato bahir Cyadā vahir )gacchati pārthiva-ātma-(je Cjas tada ābhavad dvāram apāvṛtaṃ svayam tamaś ca naiśaṃ raviṇa īva pāṭitaṃ tato 'pi daivo vidhir eṣa gṛhyatām //

(yad aCyadā)pramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ
tadā sa nābudhyata nidrayā hṛtas tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.47

(yad a-Cyada ā-)pramatto 'pi nara-indra-śāsanād gṛhe pure ca eva sahasraśo janaḥ tadā sa na abudhyata nidrayā hṛtas tato 'pi daivo vidhir eṣa gṛhyatām //

yataś ca vāso vanavāsasaṃmataṃ (nisṛṣṭam Cvisṛṣṭam )asmai samaye divaukasā
divi praviddhaṃ mukuṭaṃ ca tad dhṛtaṃ tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.48

yataś ca vāso vana-vāsa-saṃmataṃ (nisṛṣṭam Cvisṛṣṭam )asmai samaye diva-okasā divi praviddhaṃ mukuṭaṃ ca tad dhṛtaṃ tato 'pi daivo vidhir eṣa gṛhyatām //

tad evam āvāṃ naradevi doṣato na tat prayātaṃ (prati gantum Cpratigantum )arhasi
na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatair gataḥ // BC_8.49

tad evam āvāṃ nara-devi doṣato na tat prayātaṃ (prati gantum Cpratigantum )arhasi na kāma-kāro mama na asya vājinaḥ kṛta-anuyātraḥ sa hi daivatair gataḥ //

iti prayāṇaṃ (bahudevam Cbahudhaivam )adbhutaṃ niśamya tās tasya mahātmanaḥ striyaḥ
pranaṣṭaśokā iva vismayaṃ yayur manojvaraṃ pravrajanāt tu lebhire // BC_8.50

iti prayāṇaṃ (bahu-devam Cbahudha aivam )adbhutaṃ niśamya tās tasya mahā-ātmanaḥ striyaḥ pranaṣṭa-śokā iva vismayaṃ yayur mano-jvaraṃ pravrajanāt tu lebhire //

viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā
vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca // BC_8.51

viṣāda-pāriplava-locanā tataḥ pranaṣṭa-potā kurari īva duḥkhitā vihāya dhairyaṃ virurāva gautamī tatāma ca eva aśru-mukhī jagāda ca //

mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthak(pṛthaṅCpṛthag)mūlaruhāḥ samudgatāḥ
(praveritās Cpraceritās )te bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ // BC_8.52

mahā-urmimanto mṛdavo 'sitāḥ śubhāḥ pṛthak-(pṛthaṅ-Cpṛthag-)mūla-ruhāḥ samudgatāḥ (praveritās Cpraceritās )te bhuvi tasya mūrdha-jā nara-indra-maulī-pariveṣṭana-kṣamāḥ //

pralambabāhur mṛgarājavikramo mahar2ṣabhākṣaḥ kanakojjvaladyutiḥ
viśālavakṣā ghanadundubhisvanas tathāvidho 'py āśramavāsam arhati // BC_8.53

pralamba-bāhur mṛga-rāja-vikramo mahar2ṣabha-akṣaḥ kanaka-ujjvala-dyutiḥ viśāla-vakṣā ghana-dundubhi-svanas tathā-vidho 'py āśrama-vāsam arhati //

abhāginī nūnam iyaṃ vasuṃdharā tam āryakarmāṇam anuttamaṃ (patim Cprati )
gatas tato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate // BC_8.54

a-bhāginī nūnam iyaṃ vasuṃ-dharā tam ārya-karmāṇam an-uttamaṃ (patim Cprati ) gatas tato 'sau guṇavān hi tā-dṛśo nṛ-paḥ prajā-bhāgya-guṇaiḥ prasūyate //

sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau (bisaCviṣa)puṣpakomalau
vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ // BC_8.55

su-jāta-jāla-avatata-aṅgulī mṛdū nigūḍha-gulphau (bisa-Cviṣa-)puṣpa-komalau vana-anta-bhūmiṃ kaṭhināṃ kathaṃ nu tau sa-cakra-madhyau caraṇau gamiṣyataḥ //

vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam
kathaṃ nu śītoṣṇajalāgameṣu tac charīram ojasvi vane bhaviṣyati // BC_8.56

vimāna-pṛṣṭhe śayana-āsana-ucitaṃ mahā-arha-vastra-aguru-candana-arcitam kathaṃ nu śīta-uṣṇa-jala-āgameṣu tac charīram ojasvi vane bhaviṣyati //

kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ
pradātum (evābhyucito Cevābhyudito )na yācituṃ kathaṃ sa bhikṣāṃ parataś cariṣyati // BC_8.57

kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ pradātum (eva abhyucito Ceva abhyudito )na yācituṃ kathaṃ sa bhikṣāṃ parataś cariṣyati //

śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ
kathaṃ (bata Cvata )svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale // BC_8.58

śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūrya-nisvanaiḥ kathaṃ (bata Cvata )svapsyati so 'dya me vratī paṭa-eka-deśa-antarite mahī-tale //

imaṃ (pralāpaṃ Cvilāpaṃ )karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ
vilocanebhyaḥ salilāni tatyajur madhūni puṣpebhya iveritā latāḥ // BC_8.59

imaṃ (pralāpaṃ Cvilāpaṃ )karuṇaṃ niśamya tā bhujaiḥ pariṣvajya paras-paraṃ striyaḥ vilocanebhyaḥ salilāni tatyajur madhūni puṣpebhya ivā iritā latāḥ //

tato dharāyām apatad yaśodharā vicakravākeva rathāṅgasāhvayā
śanaiś ca tat tad vilalāpa viklavā muhur muhur gadgadaruddhayā girā // BC_8.60

tato dharāyām apatad yaśo-dharā vi-cakra-vāka īva ratha-aṅga-sa-āhvayā śanaiś ca tat tad vilalāpa viklavā muhur muhur gadgada-ruddhayā girā //

sa mām anāthāṃ sahadharmacāriṇīm apāsya dharmaṃ yadi kartum icchati
kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktum icchati // BC_8.61

sa mām a-nāthāṃ saha-dharma-cāriṇīm apāsya dharmaṃ yadi kartum icchati kuto 'sya dharmaḥ saha-dharma-cāriṇīṃ vinā tapo yaḥ paribhoktum icchati //

śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān
vanāni patnīsahitān upeyuṣas tathā (hi Csa )dharmaṃ madṛte cikīrṣati // BC_8.62

śṛṇoti nūnaṃ sa na pūrva-pārthivān mahā-su-darśa-prabhṛtīn pitā-mahān vanāni patnī-sahitān upeyuṣas tathā (hi Csa )dharmaṃ mad-ṛte cikīrṣati //

makheṣu vā vedavidhānasatkṛtau na daṃpatī paśyati dīkṣitāv ubhau
samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ // BC_8.63

makheṣu vā veda-vidhāna-sat-kṛtau na daṃ-patī paśyati dīkṣitāv ubhau samaṃ bubhukṣū parato 'pi tat-phalaṃ tato 'sya jāto mayi dharma-matsaraḥ //

dhruvaṃ sa jānan mama dharmavallabho manaḥ (priyerṣyākalahaṃ Cpriye 'py ākalahaṃ )muhur mithaḥ
sukhaṃ vibhīr mām apahāya rosaṇāṃ mahendraloke 'psaraso jighṛkṣati // BC_8.64

dhruvaṃ sa jānan mama dharma-vallabho manaḥ (priya-īrṣyā-kalahaṃ Cpriye 'py ā-kalahaṃ )muhur mithaḥ sukhaṃ vi-bhīr mām apahāya rosaṇāṃ mahā-indra-loke 'psaraso jighṛkṣati //

iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ
vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktim eva ca // BC_8.65

iyaṃ tu cintā mama kī-dṛśaṃ nu tā vapur-guṇaṃ bibhrati tatra yoṣitaḥ vane yad-arthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktim eva ca //

na khalv iyaṃ svargasukhāya me spṛhā na taj janasyātmavato 'pi durlabham
sa tu priyo mām iha vā paratra vā kathaṃ na jahyād iti me manorathaḥ // BC_8.66

na khalv iyaṃ svarga-sukhāya me spṛhā na taj janasyā atmavato 'pi dur-labham sa tu priyo mām iha vā paratra vā kathaṃ na jahyād iti me mano-rathaḥ //

abhāginī yady aham āyatekṣaṇaṃ śucismitaṃ bhartur udīkṣituṃ mukham
na mandabhāgyo 'rhati rāhulo 'py ayaṃ kadācid aṅke parivartituṃ pituḥ // BC_8.67

a-bhāginī yady aham āyata-īkṣaṇaṃ śuci-smitaṃ bhartur udīkṣituṃ mukham na manda-bhāgyo 'rhati rāhulo 'py ayaṃ kadā-cid aṅke parivartituṃ pituḥ //

aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ
kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yas tyajatīdṛśaṃ (bata Csvataḥ ) // BC_8.68

aho nṛ-śaṃsaṃ su-kumāra-varcasaḥ su-dāruṇaṃ tasya manasvino manaḥ kala-pralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yas tyajatī i-dṛśaṃ (bata Csvataḥ ) //

mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpy (ayaso 'pi Cayasāpi )vā kṛtam
anāthavac chrīrahite sukhocite vanaṃ gate bhartari yan na dīryate // BC_8.69

mama api kāmaṃ hṛdayaṃ su-dāruṇaṃ śilāmayaṃ va āpy (ayaso 'pi Cayasa āpi )vā kṛtam a-nāthavac chrī-rahite sukha-ucite vanaṃ gate bhartari yan na dīryate //

itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt
svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam // BC_8.70

iti iha devī pati-śoka-mūrchitā ruroda dadhyau vilalāpa ca a-sakṛt sva-bhāva-dhīra āpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra na u hriyam //

tatas tathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām
mahāravindair iva vṛṣṭitāḍitair mukhaiḥ sa(bāṣpair Cvāṣpair )vanitā vicukruśuḥ // BC_8.71

tatas tathā śoka-vilāpa-viklavāṃ yaśo-dharāṃ prekṣya vasuṃ-dharā-gatām mahā-aravindair iva vṛṣṭi-tāḍitair mukhaiḥ sa-(bāṣpair Cvāṣpair )vanitā vicukruśuḥ //

samāptajāpyaḥ kṛtahomamaṅgalo nṛpas tu devāyatanād viniryayau
janasya tenārtaraveṇa cāhataś cacāla vajradhvanineva vāraṇaḥ // BC_8.72

samāpta-jāpyaḥ kṛta-homa-maṅgalo nṛ-pas tu deva-āyatanād viniryayau janasya tenā arta-raveṇa cā ahataś cacāla vajra-dhvanina īva vāraṇaḥ //

niśāmya ca cchandakakanthakāv ubhau sutasya saṃśrutya ca niścayaṃ sthiram
papāta śokābhihato mahīpatiḥ śacīpater vṛtta ivotsave dhvajaḥ // BC_8.73

niśāmya ca cchandaka-kanthakāv ubhau sutasya saṃśrutya ca niścayaṃ sthiram papāta śoka-abhihato mahī-patiḥ śacī-pater vṛtta iva utsave dhvajaḥ //

tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ
nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ // BC_8.74

tato muhūrtaṃ suta-śoka-mohito janena tulya-abhijanena dhāritaḥ nirīkṣya dṛṣṭyā jala-pūrṇayā hayaṃ mahī-tala-stho vilalāpa pārthivaḥ //

bahūni kṛtvā samare priyāṇi me mahat tvayā kanthaka vipriyaṃ kṛtam
guṇapriyo yena vane sa me priyaḥ priyo 'pi sann apriyavat (praveritaḥ Cpraceritaḥ ) // BC_8.75

bahūni kṛtvā samare priyāṇi me mahat tvayā kanthaka vi-priyaṃ kṛtam guṇa-priyo yena vane sa me priyaḥ priyo 'pi sann a-priyavat (praveritaḥ Cpraceritaḥ ) //

tad adya māṃ vā naya tatra yatra sa vraja drutaṃ vā punar enam ānaya
ṛte hi tasmān mama nāsti jīvitaṃ vigāḍharogasya sadauṣadhād iva // BC_8.76

tad adya māṃ vā naya tatra yatra sa vraja drutaṃ vā punar enam ānaya ṛte hi tasmān mama na asti jīvitaṃ vigāḍha-rogasya sad-auṣadhād iva //

suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yan na mamāra (saṃjayaḥ Csṛñjayaḥ )
ahaṃ punar dharmaratau sute gate (mumukṣur Camumukṣur )ātmānam anātmavān iva // BC_8.77

su-varṇa-niṣṭhīvini mṛtyunā hṛte su-duṣ-karaṃ yan na mamāra (saṃjayaḥ Csṛñjayaḥ ) ahaṃ punar dharma-ratau sute gate (mumukṣur Ca-mumukṣur )ātmānam an-ātmavān iva //

vibhor daśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ
priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyed dhi mano manor api // BC_8.78

vibhor daśa-kṣatra-kṛtaḥ prajā-pateḥ para-a-para-jñasya vivasvad-ātmanaḥ priyeṇa putreṇa satā vinā-kṛtaṃ kathaṃ na muhyed dhi mano manor api //

ajasya rājñas tanayāya dhīmate narādhipāyendrasakhāya me spṛhā
gate vanaṃ yas tanaye divaṃ gato na mogha(bāṣpaḥ Cvāṣpaḥ )kṛpaṇaṃ jijīva ha // BC_8.79

a-jasya rājñas tanayāya dhīmate nara-adhipāya indra-sakhāya me spṛhā gate vanaṃ yas tanaye divaṃ gato na mogha-(bāṣpaḥ Cvāṣpaḥ )kṛpaṇaṃ jijīva ha //

pracakṣva me bhadra tadāśramājiraṃ hṛtas tvayā yatra sa me jalāñjaliḥ
ime parīpsanti hi (taṃ Cte )pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ // BC_8.80

pracakṣva me bhadra tad-āśrama-ajiraṃ hṛtas tvayā yatra sa me jala-añjaliḥ ime parīpsanti hi (taṃ Cte )pipāsavo mamā asavaḥ preta-gatiṃ yiyāsavaḥ //

iti tanayaviyogajāta(duḥkhaḥ Cduḥkhaṃ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam
daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ // BC_8.81

iti tanaya-viyoga-jāta-(duḥkhaḥ Cduḥkhaṃ kṣiti-sa-dṛśaṃ saha-jaṃ vihāya dhairyam daśa-ratha iva rāma-śoka-vaśyo bahu vilalāpa nṛ-po visaṃjña-kalpaḥ //

śrutavinayaguṇānvitas tatas taṃ matisacivaḥ pravayāḥ purohitaś ca
(samadhṛtam Cavadhṛtam )idam ūcatur yathāvan na ca paritaptamukhau na cāpy aśokau // BC_8.82

śruta-vinaya-guṇa-anvitas tatas taṃ mati-sacivaḥ pra-vayāḥ puro-hitaś ca (sama-dhṛtam Cavadhṛtam )idam ūcatur yathāvan na ca paritapta-mukhau na ca apy a-śokau //

tyaja naravara śokam ehi dhairyaṃ kudhṛtir ivārhasi dhīra nāśru moktum
srajam iva mṛditām apāsya lakṣmīṃ bhuvi bahavo (ChiC) nṛpā vanāny atīyuḥ // BC_8.83

tyaja nara-vara śokam ehi dhairyaṃ ku-dhṛtir iva arhasi dhīra na aśru moktum srajam iva mṛditām apāsya lakṣmīṃ bhuvi bahavo (ChiC) nṛ-pā vanāny atīyuḥ //

api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tad ṛṣeḥ purāsitasya
na hi sa divi na cakravartirājye kṣaṇam api vāsayituṃ sukhena śakyaḥ // BC_8.84

api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tad ṛṣeḥ pura āsitasya na hi sa divi na cakra-varti-rājye kṣaṇam api vāsayituṃ sukhena śakyaḥ //

yadi tu nṛvara kārya eva yatnas tvaritam udāhara yāvad atra yāvaḥ
bahuvidham iha yuddham astu tāvat tava tanayasya vidheś ca tasya tasya // BC_8.85

yadi tu nṛ-vara kārya eva yatnas tvaritam udāhara yāvad atra yāvaḥ bahu-vidham iha yuddham astu tāvat tava tanayasya vidheś ca tasya tasya //

narapatir atha tau śaśāsa tasmād drutam ita eva yuvām abhiprayātam
na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuner iva putralālasasya // BC_8.86

nara-patir atha tau śaśāsa tasmād drutam ita eva yuvām abhiprayātam na hi mama hṛdayaṃ prayāti śāntiṃ vana-śakuner iva putra-lālasasya //

paramam iti narendraśāsanāt tau yayatur amātyapurohitau vanaṃ tat
kṛtam iti savadhūjanaḥ sadāro nṛpatir api pracakāra śeṣakāryam // BC_8.87

paramam iti nara-indra-śāsanāt tau yayatur amātya-puro-hitau vanaṃ tat kṛtam iti sa-vadhū-janaḥ sa-dāro nṛ-patir api pracakāra śeṣa-kāryam //

[[iti (Cśrī-C)buddha-carite mahā-kāvye 'ntaḥ-pura-vilāpo nāmā7ṣṭamaḥ sargaḥ -- 8 --]]

tatas tadā mantripurohitau tau (bāṣpapratodābhihitau Cvāṣpapratodābhihatau )nṛpeṇa
viddhau sadaśvāv iva sarvayatnāt sauhārdaśīghraṃ yayatur vanaṃ tat // BC_9.1

tatas tadā mantri-puro-hitau tau (bāṣpa-pratoda-abhihitau Cvāṣpa-pratoda-abhihatau )nṛ-peṇa viddhau sad-aśvāv iva sarva-yatnāt sauhārda-śīghraṃ yayatur vanaṃ tat //

tam āśramam jātapariśramau tāv upetya kāle sadṛśānuyātrau
rājar1ddhim utsṛjya vinītaceṣṭāv upeyatur bhārgavadhiṣṇyam eva // BC_9.2

tam āśramam jāta-pariśramau tāv upetya kāle sa-dṛśa-anu-yātrau rājar1ddhim utsṛjya vinīta-ceṣṭāv upeyatur bhārgava-dhiṣṇyam eva //

tau nyāyatas taṃ pratipūjya vipraṃ tenārcitau tāv api cānurūpam
kṛtāsanau bhārgavam āsanasthaṃ chittvā kathām ūcatur ātmakṛtyam // BC_9.3

tau nyāyatas taṃ pratipūjya vipraṃ tena-arcitau tāv api ca anu-rūpam kṛta-āsanau bhārgavam āsana-sthaṃ chittvā kathām ūcatur ātma-kṛtyam //

śuddhaujasaḥ śuddhaviśālakīrter ikṣvākuvaṃśaprabhavasya rājñaḥ
imaṃ janaṃ vettu bhavān (adhītaṃ Cadhīraṃ śrutagrahe mantraparigrahe ca // BC_9.4

śuddha-ojasaḥ śuddha-viśāla-kīrter ikṣvāku-vaṃśa-prabhavasya rājñaḥ imaṃ janaṃ vettu bhavān (adhītaṃ Ca-dhīraṃ śruta-grahe mantra-parigrahe ca //

tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ
ihābhyupetaḥ kila tasya hetor āvām upetau bhagavān avaitu // BC_9.5

tasya indra-kalpasya jayanta-kalpaḥ putro jarā-mṛtyu-bhayaṃ titīrṣuḥ iha abhyupetaḥ kila tasya hetor āvām upetau bhagavān avaitu //

tau so 'bravīd asti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ
dharmo 'yam āvartaka ity avetya yātas tv arāḍābhimukho mumukṣuḥ // BC_9.6

tau so 'bravīd asti sa dīrgha-bāhuḥ prāptaḥ kumāro na tu na-avabuddhaḥ dharmo 'yam āvartaka ity avetya yātas tv arāḍa-abhi-mukho mumukṣuḥ //

tasmāt tatas tāv upalabhya tattvaṃ taṃ vipram (āmantrya Cāmanttya )tadaiva sadyaḥ
khinnāv akhinnāv iva rāja(bhaktyā Cputraḥ prasasratus tena yataḥ sa yātaḥ // BC_9.7

tasmāt tatas tāv upalabhya tattvaṃ taṃ vipram (āmantrya Cāmanttya )tada aiva sadyaḥ khinnāv a-khinnāv iva rāja-(bhaktyā Cputraḥ prasasratus tena yataḥ sa yātaḥ //

yāntau tatas tau (mṛjayā Csṛjayā )vihīnam apaśyatāṃ taṃ (vapuṣojjvalantam Cvapuṣā jvalantam )
(upopaviṣṭaṃ Cnṛpopaviṣṭaṃ )pathi vṛkṣamūle sūryaṃ ghanābhogam iva praviṣṭam // BC_9.8

yāntau tatas tau (mṛjayā Csṛjayā )vihīnam apaśyatāṃ taṃ (vapuṣa ūjjvalantam Cvapuṣā jvalantam ) (upopaviṣṭaṃ Cnṛ-pa-upaviṣṭaṃ )pathi vṛkṣa-mūle sūryaṃ ghana-ābhogam iva praviṣṭam //

yānaṃ vihāyopayayau tatas taṃ purohito mantradhareṇa sārdham
yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ // BC_9.9

yānaṃ vihāya upayayau tatas taṃ puro-hito mantra-dhareṇa sa-ardham yathā vana-sthaṃ saha-vāma-devo rāmaṃ didṛkṣur munir aurvaśeyaḥ //

tāv arcayām āsatur arhatas taṃ divīva śukrāṅgirasau mahendram
pratyarcayām āsa sa cārhatas tau divīva śukrāṅgirasau mahendraḥ // BC_9.10

tāv arcayām āsatur arhatas taṃ divi iva śukra-āṅgirasau mahā-indram pratyarcayām āsa sa ca arhatas tau divi iva śukra-āṅgirasau mahā-indraḥ //

kṛtābhyanujñāv abhitas tatas tau (niṣedatuḥ Cniṣīdatuḥ )śākyakuladhvajasya
virejatus tasya ca saṃnikarṣe punarvasū yogagatāv ivendoḥ // BC_9.11

kṛta-abhyanujñāv abhitas tatas tau (niṣedatuḥ Cniṣīdatuḥ )śākya-kula-dhvajasya virejatus tasya ca saṃnikarṣe punar-vasū yoga-gatāv iva indoḥ //

taṃ vṛkṣamūlastham abhijvalantaṃ purohito rājasutaṃ babhāṣe
yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam // BC_9.12

taṃ vṛkṣa-mūla-stham abhijvalantaṃ puro-hito rāja-sutaṃ babhāṣe yathā-upaviṣṭaṃ divi pārijāte bṛhas-patiḥ śakra-sutaṃ jayantam //

tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam
kumāra rājā nayanāmbuvarṣo yat tvām avocat tad idaṃ nibodha // BC_9.13

tvac-choka-śalye hṛdaya-avagāḍhe mohaṃ gato bhūmi-tale muhūrtam kumāra rājā nayana-ambu-varṣo yat tvām avocat tad idaṃ nibodha //

jānāmi dharmaṃ prati niścayaṃ te paraimi te (bhāvinam Cacyāvinam )etam artham
ahaṃ tv akāle vanasaṃśrayāt te śokāgnināgnipratimena dahye // BC_9.14

jānāmi dharmaṃ prati niścayaṃ te paraimi te (bhāvinam Ca-cyāvinam )etam artham ahaṃ tv a-kāle vana-saṃśrayāt te śoka-agnina āgni-pratimena dahye //

tad ehi dharmapriya matpriyārthaṃ dharmārtham eva tyaja buddhim etām
ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlam ivābhihanti // BC_9.15

tad ehi dharma-priya mat-priya-arthaṃ dharma-artham eva tyaja buddhim etām ayaṃ hi mā śoka-rayaḥ pravṛddho nadī-rayaḥ kūlam iva abhihanti //

meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām
tāṃ vṛttim asmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ // BC_9.16

megha-ambu-kakṣa-adriṣu yā hi vṛttiḥ samīraṇa-arka-agni-mahā-aśanīnām tāṃ vṛttim asmāsu karoti śoko vikarṣaṇa-ucchoṣaṇa-dāha-bhedaiḥ //

tad bhuṅkṣva tāvad vasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe
aniṣṭabandhau kuru (mayy apekṣāṃ Cmāpy upekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ // BC_9.17

tad bhuṅkṣva tāvad vasu-dhā-ādhipatyaṃ kāle vanaṃ yāsyasi śāstra-dṛṣṭe an-iṣṭa-bandhau kuru (mayy apekṣāṃ Cma āpy upekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //

na caiṣa dharmo vanae eva siddhaḥ pure 'pi siddhir niyatā yatīnām
buddhiś ca yatnaś ca nimittam atra vanaṃ ca liṅgaṃ ca hi bhīrucihnam // BC_9.18

na ca eṣa dharmo vanae eva siddhaḥ pure 'pi siddhir niyatā yatīnām buddhiś ca yatnaś ca nimittam atra vanaṃ ca liṅgaṃ ca hi bhīru-cihnam //

maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdha(bhujair Csrajair )narendraiḥ
lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthair api mokṣadharmaḥ // BC_9.19

maulī-dharair aṃsa-viṣakta-hāraiḥ keyūra-viṣṭabdha-(bhujair Csrajair )nara-indraiḥ lakṣmy--aṅka-madhye parivartamānaiḥ prāpto gṛha-sthair api mokṣa-dharmaḥ //

dhruvānujau yau balivajrabāhū vaibhrājam āṣāḍham athāntidevam
videharājaṃ janakaṃ tathaiva (<xx> drumaṃ Cpākadrumaṃ )senajitaś ca rājñaḥ // BC_9.20

dhruva-anujau yau bali-vajra-bāhū vaibhrājam āṣāḍham atha anti-devam videha-rājaṃ janakaṃ tatha aiva (xx drumaṃ Cpāka-drumaṃ )sena-jitaś ca rājñaḥ //

etān gṛhasthān nṛpatīn avehi naiḥśreyase dharmavidhau vinītān
(ubhau Cubhe )api tasmād yugapad bhajasva (vittādhipatyaṃ Ccittādhipatyaṃ )ca nṛpaśriyaṃ ca // BC_9.21

etān gṛha-sthān nṛ-patīn avehi naiḥśreyase dharma-vidhau vinītān (ubhau Cubhe )api tasmād yuga-pad bhajasva (vitta-ādhipatyaṃ Ccitta-ādhipatyaṃ )ca nṛ-pa-śriyaṃ ca //

icchāmi hi tvām upaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdram eva
(dhṛtātapattraṃ Cdhṛtātapatraṃ. )samudīkṣamāṇas tenaiva harṣeṇa vanaṃ praveṣṭum // BC_9.22

icchāmi hi tvām upaguhya gāḍhaṃ kṛta-abhiṣekaṃ salila-ārdram eva (dhṛta-ātapattraṃ Cdhṛta-ātapatraṃ. )samudīkṣamāṇas tena eva harṣeṇa vanaṃ praveṣṭum //

ity abravīd bhūmipatir bhavantaṃ vākyena (bāṣpaCvāṣpa)grathitākṣareṇa
śrutvā bhavān arhati tatpriyārthaṃ snehena tatsneham anuprayātum // BC_9.23

ity abravīd bhūmi-patir bhavantaṃ vākyena (bāṣpa-Cvāṣpa-)grathita-a-kṣareṇa śrutvā bhavān arhati tat-priya-arthaṃ snehena tat-sneham anuprayātum //

śokāmbhasi tvatprabhave hy agādhe duḥkhārṇave majjati śākyarājaḥ
tasmāt tam uttāraya nāthahīnaṃ nirāśrayaṃ magnam ivārṇave (nauḥ Cgām ) // BC_9.24

śoka-ambhasi tvat-prabhave hy a-gādhe duḥkha-arṇave majjati śākya-rājaḥ tasmāt tam uttāraya nātha-hīnaṃ nir-āśrayaṃ magnam iva arṇave (nauḥ Cgām ) //

bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa
śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitus tvam apy arhasi kartum iṣṭam // BC_9.25

bhīṣmeṇa gaṅgā-udara-saṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa śrutvā kṛtaṃ karma pituḥ priya-arthaṃ pitus tvam apy arhasi kartum iṣṭam //

saṃvardhayitrīṃ (samavehi Cca samehi )devīm agastyajuṣṭāṃ diśam aprayātām
pranaṣṭavatsām iva vatsalāṃ gām ajasram ārtāṃ karuṇaṃ rudantīm // BC_9.26

saṃvardhayitrīṃ (samavehi Cca samehi )devīm agastya-juṣṭāṃ diśam a-prayātām pranaṣṭa-vatsām iva vatsalāṃ gām ajasram ārtāṃ karuṇaṃ rudantīm //

haṃsena haṃsīm iva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum
(ārtāṃ Cārttāṃ )sanāthām api nāthahīnāṃ trātuṃ vadhūm arhasi darśanena // BC_9.27

haṃsena haṃsīm iva viprayuktāṃ tyaktāṃ gajena iva vane kareṇum (ārtāṃ Cārttāṃ )sa-nāthām api nātha-hīnāṃ trātuṃ vadhūm arhasi darśanena //

ekaṃ sutaṃ bālam anarhaduḥkhaṃ (saṃtāpam antargatam udvahantam Csaṃtāpasaṃtapta)
taṃ rāhulaṃ mokṣaya bandhuśokād rāhūpasargād iva pūrṇacandram // BC_9.28

ekaṃ sutaṃ bālam an-arha-duḥkhaṃ (saṃtāpam antar-gatam udvahantam Csaṃtāpa-saṃtapta) taṃ rāhulaṃ mokṣaya bandhu-śokād rāhu-upasargād iva pūrṇa-candram //

śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena
tvad(darśanāmbv icchati dahyamānam Cdarśanāyar7chati dahyamānaḥ (antaḥCso 'ntaḥ)puraṃ caiva puraṃ ca kṛtsnam // BC_9.29

śoka-agninā tvad-viraha-indhanena niḥśvāsa-dhūmena tamaḥ-śikhena tvad-(darśana-ambv icchati dahyamānam Cdarśanāyar7chati dahyamānaḥ (antaḥ-Cso 'ntaḥ)-puraṃ ca eva puraṃ ca kṛtsnam //

sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacas tasya purohitasya
dhyātvā muhūrtaṃ guṇavad guṇajñaḥ pratyuttaraṃ praśritam ity uvāca // BC_9.30

sa bodhi-sattvaḥ paripūrṇa-sattvaḥ śrutvā vacas tasya puro-hitasya dhyātvā muhūrtaṃ guṇavad guṇa-jñaḥ praty-uttaraṃ praśritam ity uvāca //

avaimi bhāvaṃ (tanaye pitṝṇāṃ Ctanayaprasaktaṃ viśeṣato yo mayi bhūmipasya
jānann api vyādhijarāvipadbhyo bhītas tv agatyā svajanaṃ tyajāmi // BC_9.31

avaimi bhāvaṃ (tanaye pitṝṇāṃ Ctanaya-prasaktaṃ viśeṣato yo mayi bhūmi-pasya jānann api vyādhi-jarā-vipadbhyo bhītas tv a-gatyā sva-janaṃ tyajāmi //

draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchen (nānte Cnāsau )yadi syāt priyaviprayogaḥ
yadā tu bhūtvāpi (ciraṃ Cbhaved )viyogas tato guruṃ snigdham api tyajāmi // BC_9.32

draṣṭuṃ priyaṃ kaḥ sva-janaṃ hi na icchen (na ante Cna asau )yadi syāt priya-viprayogaḥ yadā tu bhūtva āpi (ciraṃ Cbhaved )viyogas tato guruṃ snigdham api tyajāmi //

maddhetukaṃ yat tu narādhipasya śokaṃ bhavān (āha na tat Carhati na )priyaṃ me
yat svapnabhūteṣu samāgameṣu saṃtapyate bhāvini (viprayoge Cviprayogaiḥ ) // BC_9.33

mad-dhetukaṃ yat tu nara-adhipasya śokaṃ bhavān (āha na tat Carhati na )priyaṃ me yat svapna-bhūteṣu samāgameṣu saṃtapyate bhāvini (viprayoge Cviprayogaiḥ ) //

evaṃ ca te niścayam etu buddhir dṛṣṭvā vicitraṃ (jagataḥ pracāram Cvividhapracāram )
saṃtāpahetur na suto na bandhur ajñānanaimittika eṣa tāpaḥ // BC_9.34

evaṃ ca te niścayam etu buddhir dṛṣṭvā vicitraṃ (jagataḥ pracāram Cvi-vidha-pracāram ) saṃtāpa-hetur na suto na bandhur a-jñāna-naimittika eṣa tāpaḥ //

(yathādhvaCyadādhva)gānām (iha Civa )saṃgatānāṃ kāle viyogo niyataḥ prajānām
prājño janaḥ ko nu bhajeta śokaṃ bandhu(pratijñātajanair vihīnaḥ Cpriyaḥ sann api bandhuhīnaḥ ) // BC_9.35

(yatha ādhva-Cyada ādhva-)gānām (iha Civa )saṃgatānāṃ kāle viyogo niyataḥ prajānām prājño janaḥ ko nu bhajeta śokaṃ bandhu-(pratijñāta-janair vihīnaḥ Cpriyaḥ sann api bandhu-hīnaḥ ) //

ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti
gatvāpi tatrāpy aparatra gacchaty evaṃ (jane tyāgini Cjano yogini )ko 'nurodhaḥ // BC_9.36

iha eti hitvā sva-janaṃ paratra pralabhya ca iha api punaḥ prayāti gatva āpi tatra apy a-paratra gacchaty evaṃ (jane tyāgini Cjano yogini )ko 'nurodhaḥ //

yadā ca garbhāt prabhṛti (pravṛttaḥ Cprajānāṃ (sarvāsv avasthāsu vadhāya C<xx> nubadhāya )mṛtyuḥ
kasmād akāle vanasaṃśrayaṃ me putrapriyas (tatrabhavān Ctatra bhavān )avocat // BC_9.37

yadā ca garbhāt prabhṛti (pravṛttaḥ Cprajānāṃ (sarvāsv avasthāsu vadhāya Cxx nubadhāya )mṛtyuḥ kasmād a-kāle vana-saṃśrayaṃ me putra-priyas (tatra-bhavān Ctatra bhavān )avocat //

bhavaty akālo viṣayābhipattau kālas (tathaivārthavidhau Ctathaivābhividhau )pradiṣṭaḥ
kālo jagat karṣati sarvakālān (nirvāhake Carcārhake )śreyasi (nāsti kālaḥ Csarvakālaḥ ) // BC_9.38

bhavaty a-kālo viṣaya-abhipattau kālas (tatha aiva artha-vidhau Ctatha aiva abhividhau )pradiṣṭaḥ kālo jagat karṣati sarva-kālān (nirvāhake Carca-arhake )śreyasi (na asti kālaḥ Csarva-kālaḥ ) //

rājyaṃ mumukṣur mayi yac ca rājā tad apy udāraṃ sadṛśaṃ pituś ca
pratigrahītuṃ mama na kṣamaṃ tu lobhād apathyānnam ivāturasya // BC_9.39

rājyaṃ mumukṣur mayi yac ca rājā tad apy udāraṃ sa-dṛśaṃ pituś ca pratigrahītuṃ mama na kṣamaṃ tu lobhād a-pathya-annam ivā aturasya //

kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa
sodvegatā yatra madaḥ śramaś ca (parāpacāreṇa Cparopacāreṇa )ca dharmapīḍā // BC_9.40

kathaṃ nu moha-āyatanaṃ nṛ-patvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa sa-udvegatā yatra madaḥ śramaś ca (para-apacāreṇa Cpara-upacāreṇa )ca dharma-pīḍā //

jāmbūnadaṃ harmyam iva pradīptaṃ viṣeṇa saṃyuktam ivottamānnam
grāhākulaṃ (cāmbv iva sāravindaṃ Cca sthitaṃ <xx> ((Crājyaṃ hi ramyaṃ vyasanāśrayaṃ ca C)) // BC_9.41

jāmbūnadaṃ harmyam iva pradīptaṃ viṣeṇa saṃyuktam iva uttama-annam grāha-ākulaṃ (ca ambv iva sāra-vindaṃ Cca sthitaṃ xx ((Crājyaṃ hi ramyaṃ vyasana-āśrayaṃ ca C)) //

((Citthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ C) ((Cpūrve yathā jātaghṛṇā narendrāḥ
((Cvayaḥprakarṣe 'parihāryaduḥkhe C) ((Crājyāni muktvā vanam eva jagmuḥ C)) // BC_9.42

((Citthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ C) ((Cpūrve yathā jāta-ghṛṇā nara-indrāḥ ((Cvayaḥ-prakarṣe 'parihārya-duḥkhe C) ((Crājyāni muktvā vanam eva jagmuḥ C)) //

((Cvaraṃ hi bhuktāni tṛṇāny araṇye C) ((Ctoṣaṃ paraṃ ratnam ivopaguhya C))
((Csahoṣitaṃ śrīsulabhair na caiva C) ((Cdoṣair adṛśyair iva kṛṣṇasarpaiḥ C)) // BC_9.43

((Cvaraṃ hi bhuktāni tṛṇāny araṇye C) ((Ctoṣaṃ paraṃ ratnam iva upaguhya C)) ((Csaha-uṣitaṃ śrī-su-labhair na ca eva C) ((Cdoṣair a-dṛśyair iva kṛṣṇa-sarpaiḥ C)) //

((Cślāghyaṃ hi rājyāni vihāya rājñāṃ C) ((Cdharmābhilāṣeṇa vanaṃ praveṣṭum C))
((Cbhagnapratijñasya na tūpapannaṃ C) ((Cvanaṃ parityajya gṛhaṃ praveṣṭum C)) // BC_9.44

((Cślāghyaṃ hi rājyāni vihāya rājñāṃ C) ((Cdharma-abhilāṣeṇa vanaṃ praveṣṭum C)) ((Cbhagna-pratijñasya na tu upapannaṃ C) ((Cvanaṃ parityajya gṛhaṃ praveṣṭum C)) //

((Cjātaḥ kule ko hi naraḥ sasattvo C) ((Cdharmābhilāṣeṇa vanaṃ praviṣṭaḥ C))
((Ckāṣāyam utsṛjya vimuktalajjaḥ C) ((Cpuraṃdarasyāpi puraṃ śrayeta C)) // BC_9.45

((Cjātaḥ kule ko hi naraḥ sa-sattvo C) ((Cdharma-abhilāṣeṇa vanaṃ praviṣṭaḥ C)) ((Ckāṣāyam utsṛjya vimukta-lajjaḥ C) ((Cpuraṃ-darasya api puraṃ śrayeta C)) //

((Clobhād dhi mohād athavā bhayena C) ((Cyo vāntam annaṃ punar ādadīta C))
((Clobhāt sa mohād athavā bhayena C) ((Csaṃtyajya kāmān punar ādadīta C)) // BC_9.46

((Clobhād dhi mohād atha-vā bhayena C) ((Cyo vāntam annaṃ punar ādadīta C)) ((Clobhāt sa mohād atha-vā bhayena C) ((Csaṃtyajya kāmān punar ādadīta C)) //

((Cyaś ca pradīptāc charaṇāt kathaṃcin C) ((Cniṣkramya bhūyaḥ praviśet tad eva C))
((Cgārhasthyam utsṛjya sa dṛṣṭadoṣo C) ((Cmohena bhūyo 'bhilaṣed grahītum C)) // BC_9.47

((Cyaś ca pradīptāc charaṇāt kathaṃ-cin C) ((Cniṣkramya bhūyaḥ praviśet tad eva C)) ((Cgārhasthyam utsṛjya sa dṛṣṭa-doṣo C) ((Cmohena bhūyo 'bhilaṣed grahītum C)) //

((Cyā ca śrutir mokṣam avāptavanto C) ((Cnṛpā gṛhasthā iti naitad asti C))
((Cśamapradhānaḥ kva ca mokṣadharmo C) ((Cdaṇḍapradhānaḥ kva ca rājadharmaḥ C)) // BC_9.48

((Cyā ca śrutir mokṣam avāptavanto C) ((Cnṛ-pā gṛha-sthā iti na etad asti C)) ((Cśama-pradhānaḥ kva ca mokṣa-dharmo C) ((Cdaṇḍa-pradhānaḥ kva ca rāja-dharmaḥ C)) //

((Cśame ratiś cec chithilaṃ ca rājyaṃ C) ((Crājye matiś cec chamaviplavaś ca C))
((Cśamaś ca taikṣṇyaṃ ca hi nopapannaṃ C) ((Cśītoṣṇayor aikyam ivodakāgnyoḥ C)) // BC_9.49

((Cśame ratiś cec chithilaṃ ca rājyaṃ C) ((Crājye matiś cec chama-viplavaś ca C)) ((Cśamaś ca taikṣṇyaṃ ca hi na upapannaṃ C) ((Cśīta-uṣṇayor aikyam iva udaka-agnyoḥ C)) //

((Ctan niścayād vā vasudhādhipās te C) ((Crājyāni muktvā śamam āptavantaḥ C))
((Crājyāṅgitā vā nibhṛtendriyatvād C) ((Canaiṣṭhike mokṣakṛtābhimānāḥ C)) // BC_9.50

((Ctan niścayād vā vasu-dhā-adhipās te C) ((Crājyāni muktvā śamam āptavantaḥ C)) ((Crājya-aṅgitā vā nibhṛta-indriyatvād C) ((Ca-naiṣṭhike mokṣa-kṛta-abhimānāḥ C)) //

((Cteṣāṃ ca rājye 'stu śamo yathāvat C) ((Cprāpto vanaṃ nāham aniścayena C))
((Cchittvā hi pāśaṃ gṛhabandhusaṃjñaṃ C) ((Cmuktaḥ punar na pravivikṣur asmi C)) // BC_9.51

((Cteṣāṃ ca rājye 'stu śamo yathāvat C) ((Cprāpto vanaṃ na aham a-niścayena C)) ((Cchittvā hi pāśaṃ gṛha-bandhu-saṃjñaṃ C) ((Cmuktaḥ punar na pravivikṣur asmi C)) //

ity ātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumad ūrjitaṃ ca
śrutvā narendrātmajam uktavantaṃ pratyuttaraṃ mantradharo 'py uvāca // BC_9.52

ity ātma-vijñāna-guṇa-anu-rūpaṃ mukta-spṛhaṃ hetumad ūrjitaṃ ca śrutvā nara-indra-ātma-jam uktavantaṃ praty-uttaraṃ mantra-dharo 'py uvāca //

yo niścayo (dharmavidhau Cmantravaras )tavāyam nāyaṃ na yukto na tu kālayuktaḥ
śokāya (dattvā Chitvā )pitaraṃ vayaḥsthaṃ syād dharmakāmasya hi te na dharmaḥ // BC_9.53

yo niścayo (dharma-vidhau Cmantra-varas )tava ayam na ayaṃ na yukto na tu kāla-yuktaḥ śokāya (dattvā Chitvā )pitaraṃ vayaḥ-sthaṃ syād dharma-kāmasya hi te na dharmaḥ //

nūnaṃ ca buddhis tava nātisūkṣmā dharmārthakāmeṣv avicakṣaṇā vā
hetor adṛṣṭasya phalasya yas tvaṃ pratyakṣam arthaṃ paribhūya yāsi // BC_9.54

nūnaṃ ca buddhis tava na ati-sūkṣmā dharma-artha-kāmeṣv a-vicakṣaṇā vā hetor a-dṛṣṭasya phalasya yas tvaṃ praty-akṣam arthaṃ paribhūya yāsi //

punarbhavo 'stīti ca kecid āhur nāstīti kecin niyatapratijñāḥ
evaṃ yadā saṃśayito 'yam arthas tasmāt kṣamaṃ bhoktum upasthitā śrīḥ // BC_9.55

punar-bhavo 'sti iti ca ke-cid āhur na asti iti ke-cin niyata-pratijñāḥ evaṃ yadā saṃśayito 'yam arthas tasmāt kṣamaṃ bhoktum upasthitā śrīḥ //

bhūyaḥ pravṛttir yadi kācid asti raṃsyāmahe tatra yathopapattau
atha pravṛttiḥ parato na kācit siddho 'prayatnāj jagato 'sya mokṣaḥ // BC_9.56

bhūyaḥ pravṛttir yadi kā-cid asti raṃsyāmahe tatra yatha ūpapattau atha pravṛttiḥ parato na kā-cit siddho 'prayatnāj jagato 'sya mokṣaḥ //

astīti kecit paralokam āhur mokṣasya yogaṃ na tu varṇayanti
agner yathā hy (auṣṇyam Cuṣṇam )apāṃ dravatvaṃ tadvat pravṛttau prakṛtiṃ vadanti // BC_9.57

asti iti ke-cit para-lokam āhur mokṣasya yogaṃ na tu varṇayanti agner yathā hy (auṣṇyam Cuṣṇam )apāṃ dravatvaṃ tadvat pravṛttau prakṛtiṃ vadanti //

kecit svabhāvād iti varṇayanti śubhāśubhaṃ caiva bhavābhavau ca
svābhāvikaṃ sarvam idaṃ ca yasmād ato 'pi mogho bhavati prayatnaḥ // BC_9.58

ke-cit sva-bhāvād iti varṇayanti śubha-a-śubhaṃ ca eva bhava-a-bhavau ca svābhāvikaṃ sarvam idaṃ ca yasmād ato 'pi mogho bhavati prayatnaḥ //

yad indriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva
saṃyujyate yaj (jarayārtibhiś Cjarayārttibhiś )ca kas tatra yatno nanu sa svabhāvaḥ // BC_9.59

yad indriyāṇāṃ niyataḥ pracāraḥ priya-a-priyatvaṃ viṣayeṣu ca eva saṃyujyate yaj (jarayā ārtibhiś Cjarayā ārttibhiś )ca kas tatra yatno nanu sa sva-bhāvaḥ //

adbhir hutāśaḥ śamam abhyupaiti tejāṃsi cāpo gamayanti śoṣam
bhinnāni bhūtāni śarīrasaṃsthāny aikyaṃ ca (gatvā Cdattvā )jagad udvahanti // BC_9.60

adbhir huta-āśaḥ śamam abhyupaiti tejāṃsi cā apo gamayanti śoṣam bhinnāni bhūtāni śarīra-saṃsthāny aikyaṃ ca (gatvā Cdattvā )jagad udvahanti //

yat pāṇipādodarapṛṣṭha(mūrdhnāṃ Cmūrdhnā nirvartate garbhagatasya bhāvaḥ
yad ātmanas tasya ca tena yogaḥ svābhāvikaṃ tat kathayanti tajjñāḥ // BC_9.61

yat pāṇi-pāda-udara-pṛṣṭha-(mūrdhnāṃ Cmūrdhnā nirvartate garbha-gatasya bhāvaḥ yad ātmanas tasya ca tena yogaḥ svābhāvikaṃ tat kathayanti taj-jñāḥ //

kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā
svabhāvataḥ sarvam idaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ // BC_9.62

kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitra-bhāvaṃ mṛga-pakṣiṇāṃ vā sva-bhāvataḥ sarvam idaṃ pravṛttaṃ na kāma-kāro 'sti kutaḥ prayatnaḥ //

sargaṃ vadantīśvaratas tathānye tatra prayatne puruṣaṣya ko 'rthaḥ
ya eva hetur jagataḥ pravṛttau hetur nivṛttau niyataḥ sa eva // BC_9.63

sargaṃ vadantī iśvaratas tatha ānye tatra prayatne puruṣaṣya ko 'rthaḥ ya eva hetur jagataḥ pravṛttau hetur nivṛttau niyataḥ sa eva //

kecid vadanty ātmanimittam eva prādurbhavaṃ caiva bhavakṣayaṃ ca
prādurbhavaṃ tu pravadanty ayatnād yatnena mokṣādhigamaṃ bruvanti // BC_9.64

ke-cid vadanty ātma-nimittam eva prādur-bhavaṃ ca eva bhava-kṣayaṃ ca prādur-bhavaṃ tu pravadanty a-yatnād yatnena mokṣa-adhigamaṃ bruvanti //

naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām
utpadyate sārdham ṛṇais tribhis tair yasyāsti mokṣaḥ kila tasya mokṣaḥ // BC_9.65

naraḥ pitṝṇām an-ṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām utpadyate sa-ardham ṛṇais tribhis tair yasya asti mokṣaḥ kila tasya mokṣaḥ //

ity evam etena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ
prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedam avāpnuvanti // BC_9.66

ity evam etena vidhi-krameṇa mokṣaṃ sa-yatnasya vadanti taj-jñāḥ prayatnavanto 'pi hi vi-krameṇa mumukṣavaḥ khedam avāpnuvanti //

tat saumya mokṣe yadi bhaktir asti nyāyena sevasva vidhiṃ yathoktam
evaṃ bhaviṣyaty upapattir asya saṃtāpanāśaś ca narādhipasya // BC_9.67

tat saumya mokṣe yadi bhaktir asti nyāyena sevasva vidhiṃ yathā-uktam evaṃ bhaviṣyaty upapattir asya saṃtāpa-nāśaś ca nara-adhipasya //

yā ca pravṛttā (tava doṣaCbhavadoṣa)buddhis tapovanebhyo bhavanaṃ praveṣṭum
tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ sva(gṛhān Cgṛhaṃ )vanebhyaḥ // BC_9.68

yā ca pravṛttā (tava doṣa-Cbhava-doṣa-)buddhis tapo-vanebhyo bhavanaṃ praveṣṭum tatra api cintā tava tāta mā bhūt pūrve 'pi jagmuḥ sva-(gṛhān Cgṛhaṃ )vanebhyaḥ //

tapovanastho 'pi vṛtaḥ prajābhir jagāma rājā puram ambarīṣaḥ
tathā mahīṃ viprakṛtām anāryais tapovanād etya rarakṣa rāmaḥ // BC_9.69

tapo-vana-stho 'pi vṛtaḥ prajābhir jagāma rājā puram ambarīṣaḥ tathā mahīṃ viprakṛtām an-āryais tapo-vanād etya rarakṣa rāmaḥ //

tathaiva śālvādhipatir (drumākhyo Cdrumākṣo vanāt sasūnur (nagaraṃ viveśa Csvapuraṃ praviśya )
brahmar1ṣibhūtaś ca muner (vasiṣṭhād Cvaśiṣṭhād dadhre śriyaṃ sāṃkṛtir antidevaḥ // BC_9.70

tatha aiva śālva-adhi-patir (druma-ākhyo Cdruma-akṣo vanāt sa-sūnur (nagaraṃ viveśa Csva-puraṃ praviśya ) brahmar1ṣi-bhūtaś ca muner (vasiṣṭhād Cvaśiṣṭhād dadhre śriyaṃ sāṃkṛtir anti-devaḥ //

evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanāny (atīyuḥ Cabhīyuḥ )
tasmān na doṣo 'sti gṛhaṃ (prayātuṃ Cpraveṣṭuṃ tapovanād dharmanimittam eva // BC_9.71

evaṃ-vidhā dharma-yaśaḥ-pradīptā vanāni hitvā bhavanāny (atīyuḥ Cabhīyuḥ ) tasmān na doṣo 'sti gṛhaṃ (prayātuṃ Cpraveṣṭuṃ tapo-vanād dharma-nimittam eva //

tato vacas tasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ
anūnam avyastam asaktam adrutaṃ dhṛtau sthito rājasuto 'bravīd vacaḥ // BC_9.72

tato vacas tasya niśamya mantriṇaḥ priyaṃ hitaṃ ca eva nṛ-pasya cakṣuṣaḥ an-ūnam a-vyastam a-saktam a-drutaṃ dhṛtau sthito rāja-suto 'bravīd vacaḥ //

ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyair na mamātra niścayaḥ
avetya tattvaṃ tapasā śamena (ca Cvā svayaṃ grahīṣyāmi yad atra niścitam // BC_9.73

iha asti na asti iti ya eṣa saṃśayaḥ parasya vākyair na mama atra niścayaḥ avetya tattvaṃ tapasā śamena (ca Cvā svayaṃ grahīṣyāmi yad atra niścitam //

na me kṣamaṃ (saṃśayajaṃ Csaṅgaśataṃ )hi darśanaṃ grahītum avyakta(parasparāhatam Cparaṃ parāhatam )
(budhaḥ Cbuddhaḥ )parapratyayato hi ko vrajej jano 'ndhakāre 'ndha ivāndha(deśikaḥ Cdeśitaḥ ) // BC_9.74

na me kṣamaṃ (saṃśaya-jaṃ Csaṅga-śataṃ )hi darśanaṃ grahītum a-vyakta-(paras-para-āhatam Cparaṃ para-āhatam ) (budhaḥ Cbuddhaḥ )para-pratyayato hi ko vrajej jano 'ndha-kāre 'ndha iva andha-(deśikaḥ Cdeśitaḥ ) //

adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ
vṛthāpi khedo (hi Capi )varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ // BC_9.75

a-dṛṣṭa-tattvasya sato 'pi kiṃ tu me śubha-a-śubhe saṃśayite śubhe matiḥ vṛtha āpi khedo (hi Capi )varaṃ śubha-ātmanaḥ sukhaṃ na tattve 'pi vigarhita-ātmanaḥ //

imaṃ tu dṛṣṭvāgamam avyavasthitaṃ yad uktam āptais tad avehi sādhv iti
prahīṇadoṣatvam avehi cāptatāṃ prahīṇadoṣo hy anṛtaṃ na vakṣyati // BC_9.76

imaṃ tu dṛṣṭvā āgamam a-vyavasthitaṃ yad uktam āptais tad avehi sādhv iti prahīṇa-doṣatvam avehi cā aptatāṃ prahīṇa-doṣo hy an-ṛtaṃ na vakṣyati //

gṛhapraveśaṃ prati yac ca me bhavān uvāca rāmaprabhṛtīn nidarśanam
na te pramāṇaṃ na hi dharmaniścayeṣv alaṃ pramāṇāya parikṣatavratāḥ // BC_9.77

gṛha-praveśaṃ prati yac ca me bhavān uvāca rāma-prabhṛtīn nidarśanam na te pramāṇaṃ na hi dharma-niścayeṣv alaṃ pramāṇāya parikṣata-vratāḥ //

tad evam apy eva ravir mahīṃ pated api sthiratvaṃ himavān giris tyajet
adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tv eva gṛhān pṛthagjanaḥ // BC_9.78

tad evam apy eva ravir mahīṃ pated api sthiratvaṃ himavān giris tyajet a-dṛṣṭa-tattvo viṣaya-un-mukha-indriyaḥ śrayeya na tv eva gṛhān pṛthag-janaḥ //

ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyam ālayam
iti pratijñāṃ sa cakāra garvito yatheṣṭam utthāya ca nirmamo yayau // BC_9.79

ahaṃ viśeyaṃ jvalitaṃ huta-aśanaṃ na ca a-kṛta-arthaḥ praviśeyam ālayam iti pratijñāṃ sa cakāra garvito yathā-iṣṭam utthāya ca nir-mamo yayau //

tataḥ sa(bāṣpau Cvāṣpau )sacivadvijāv ubhau niśamya tasya sthiram eva niścayam
viṣaṇṇavaktrāv anugamya duḥkhitau śanair agatyā puram eva jagmatuḥ // BC_9.80

tataḥ sa-(bāṣpau Cvāṣpau )saciva-dvi-jāv ubhau niśamya tasya sthiram eva niścayam viṣaṇṇa-vaktrāv anugamya duḥkhitau śanair a-gatyā puram eva jagmatuḥ //

tatsnehād atha nṛpateś ca bhaktitas tau sāpekṣaṃ pratiyayatuś ca tasthatuś ca
durdharṣaṃ ravim iva dīptam ātmabhāsā taṃ draṣṭuṃ na hi pathi śekatur na moktum // BC_9.81

tat-snehād atha nṛ-pateś ca bhaktitas tau sa-apekṣaṃ pratiyayatuś ca tasthatuś ca dur-dharṣaṃ ravim iva dīptam ātma-bhāsā taṃ draṣṭuṃ na hi pathi śekatur na moktum //

tau jñātuṃ paramagater gatiṃ tu tasya pracchannāṃś carapuruṣāñ chucīn vidhāya
rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ katham iti jagmatuḥ kathaṃcit // BC_9.82

tau jñātuṃ parama-gater gatiṃ tu tasya pracchannāṃś cara-puruṣāñ chucīn vidhāya rājānaṃ priya-suta-lālasaṃ nu gatvā drakṣyāvaḥ katham iti jagmatuḥ kathaṃ-cit //

[[iti (Cśrī-C)buddha-carite mahā-kāvye kumārā1nveṣaṇo nāma navamaḥ sargaḥ -- 9 --]]

sa rājavatsaḥ pṛthupīnavakṣās tau havyamantrādhikṛtau vihāya
uttīrya gaṅgāṃ pracalattaraṃgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma // BC_10.1

sa rāja-vatsaḥ pṛthu-pīna-vakṣās tau havya-mantra-adhikṛtau vihāya uttīrya gaṅgāṃ pracalat-taraṃ-gāṃ śrīmad-gṛhaṃ rāja-gṛhaṃ jagāma //

śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivais tapodaiḥ
pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūr iva nākapṛṣṭham // BC_10.2

śailaiḥ su-guptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivais tapo-daiḥ pañca-a-cala-aṅkaṃ nagaraṃ prapede śāntaḥ svayaṃ-bhūr iva nāka-pṛṣṭham //

gāmbhīryam ojaś ca niśāmya tasya vapuś ca dīptaṃ puruṣān atītya
visismiye tatra janas tadānīṃ sthānuvratasyeva vṛṣadhvajasya // BC_10.3

gāmbhīryam ojaś ca niśāmya tasya vapuś ca dīptaṃ puruṣān atītya visismiye tatra janas tadānīṃ sthānu-vratasya iva vṛṣa-dhvajasya //

taṃ prekṣya yo 'nyena yayau sa tasthau (yas tatra Cyaś cātra )tasthau pathi so 'nvagacchat
drutaṃ yayau (yaḥ sa jagāma dhīraṃ Csadayaṃ sadhīraṃ yaḥ kaścid āste sma sa cotpapāta // BC_10.4

taṃ prekṣya yo 'nyena yayau sa tasthau (yas tatra Cyaś ca atra )tasthau pathi so 'nvagacchat drutaṃ yayau (yaḥ sa jagāma dhīraṃ Csa-dayaṃ sa-dhīraṃ yaḥ kaś-cid āste sma sa ca utpapāta //

kaścit tam ānarca janaḥ karābhyāṃ satkṛtya kaścic chirasā vavande
snigdhena kaścid vacasābhyanandan (nainaṃ Cnaivaṃ )jagāmāpratipūjya kaścit // BC_10.5

kaś-cit tam ānarca janaḥ karābhyāṃ sat-kṛtya kaś-cic chirasā vavande snigdhena kaś-cid vacasa ābhyanandan (na enaṃ Cna evaṃ )jagāma a-pratipūjya kaś-cit //

taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunam īyuḥ
dharmasya sākṣād iva (saṃnikarṣe Csaṃnikarṣān na kaścid anyāyamatir babhūva // BC_10.6

taṃ jihriyuḥ prekṣya vicitra-veṣāḥ prakīrṇa-vācaḥ pathi maunam īyuḥ dharmasya sa-akṣād iva (saṃnikarṣe Csaṃnikarṣān na kaś-cid a-nyāya-matir babhūva //

anyakriyāṇām api rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam
(taṃ devakalpaṃ Ctad eva kalpaṃ )naradeva(sūnuṃ Csūtraṃ nirīkṣamāṇā na (tatarpa Ctu tasya )dṛṣṭiḥ // BC_10.7

anya-kriyāṇām api rāja-mārge strīṇāṃ nṛṇāṃ vā bahu-māna-pūrvam (taṃ deva-kalpaṃ Ctad eva kalpaṃ )nara-deva-(sūnuṃ Csūtraṃ nirīkṣamāṇā na (tatarpa Ctu tasya )dṛṣṭiḥ //

bhruvau lalāṭaṃ mukham (īkṣaṇe Cīkṣaṇaṃ )vā vapuḥ karau vā caraṇau gatiṃ vā
yad eva yas tasya dadarśa tatra tad eva (tasyātha babandha Ctasyānubabandha )cakṣuḥ // BC_10.8

bhruvau lalāṭaṃ mukham (īkṣaṇe Cīkṣaṇaṃ )vā vapuḥ karau vā caraṇau gatiṃ vā yad eva yas tasya dadarśa tatra tad eva (tasya atha babandha Ctasya anubabandha )cakṣuḥ //

dṛṣṭvā (ca sorṇaCśubhorṇa)bhruvam āyatākṣaṃ jvalaccharīraṃ śubhajālahastam
taṃ bhikṣu(veṣaṃ Cveśaṃ )kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ // BC_10.9

dṛṣṭvā (ca sa-ūrṇa-Cśubha-ūrṇa-)bhruvam āyata-akṣaṃ jvalac-charīraṃ śubha-jāla-hastam taṃ bhikṣu-(veṣaṃ Cveśaṃ )kṣiti-pālana-arhaṃ saṃcukṣubhe rāja-gṛhasya lakṣmīḥ //

śreṇyo 'tha bhartā magadhājirasya (bāhyād Cvāhyād )vimānād vipulaṃ janaugham
dadarśa papraccha ca tasya hetuṃ tatas tam asmai puruṣaḥ śaśaṃsa // BC_10.10

śreṇyo 'tha bhartā magadha-ajirasya (bāhyād Cvāhyād )vimānād vipulaṃ jana-ogham dadarśa papraccha ca tasya hetuṃ tatas tam asmai puruṣaḥ śaśaṃsa //

jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprair ya ukto 'dhigamiṣyatīti
sa (eṣa Ceva )śākyādhipates tanūjo nirīkṣyate pravrajito janena // BC_10.11

jñānaṃ paraṃ vā pṛthivī-śriyaṃ vā viprair ya ukto 'dhigamiṣyati iti sa (eṣa Ceva )śākya-adhi-pates tanū-jo nirīkṣyate pravrajito janena //

tataḥ śrutārtho (manasāgatāstho Cmanasā gatārtho rājā babhāṣe puruṣaṃ tam eva
vijñāyatāṃ kva pratigacchatīti tathety athainaṃ puruṣo 'nvagacchat // BC_10.12

tataḥ śruta-artho (manasa ā-gata-āstho Cmanasā gata-artho rājā babhāṣe puruṣaṃ tam eva vijñāyatāṃ kva pratigacchati iti tatha īty atha enaṃ puruṣo 'nvagacchat //

alolacakṣur yugamātradarśī nivṛttavāg yantritamandagāmī
cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ // BC_10.13

a-lola-cakṣur yuga-mātra-darśī nivṛtta-vāg yantrita-manda-gāmī cacāra bhikṣāṃ sa tu bhikṣu-varyo nidhāya gātrāṇi calaṃ ca cetaḥ //

ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam
nyāyena tatrābhyavahṛtya cainan mahīdharaṃ pāṇḍavam āruroha // BC_10.14

ādāya bhaikṣaṃ ca yathā-upapannaṃ yayau gireḥ prasravaṇaṃ viviktam nyāyena tatra abhyavahṛtya ca enan mahī-dharaṃ pāṇḍavam āruroha //

tasmin navau lodhravanopagūḍhe mayūranādapratipūrṇakuñje
kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ // BC_10.15

tasmin navau lodhra-vana-upagūḍhe mayūra-nāda-pratipūrṇa-kuñje kāṣāya-vāsāḥ sa babhau nṛ-sūryo yathā-udayasya upari bāla-sūryaḥ //

(tatrainam Ctatraivam )ālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃ cakāra
saṃśrutya rājā sa ca bāhumānyāt tatra pratasthe nibhṛtānuyātraḥ // BC_10.16

(tatra enam Ctatra evam )ālokya sa rāja-bhṛtyaḥ śreṇyāya rājñe kathayāṃ cakāra saṃśrutya rājā sa ca bāhumānyāt tatra pratasthe nibhṛta-anu-yātraḥ //

sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā
maulīdharaḥ siṃhagatir nṛsiṃhaś calatsaṭaḥ siṃha ivāruroha // BC_10.17

sa pāṇḍavaṃ pāṇḍava-tulya-vīryaḥ śaila-uttamaṃ śaila-samāna-varṣmā maulī-dharaḥ siṃha-gatir nṛ-siṃhaś calat-saṭaḥ siṃha ivā aruroha //

(tataḥ sma Ccalasya )tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam
paryaṅkam āsthāya virocamānaṃ śaśāṅkam udyantam ivābhra(kuñjāt Ckūṭāt ) // BC_10.18

(tataḥ sma Ccalasya )tasya upari śṛṅga-bhūtaṃ śānta-indriyaṃ paśyati bodhi-sattvam pary-aṅkam āsthāya virocamānaṃ śaśa-aṅkam udyantam iva abhra-(kuñjāt Ckūṭāt ) //

taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇam ivopaviṣṭam
savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe // BC_10.19

taṃ rūpa-lakṣmyā ca śamena ca eva dharmasya nirmāṇam iva upaviṣṭam sa-vismayaḥ praśrayavān nara-indraḥ svayaṃ-bhuvaṃ śakra iva upatasthe //

taṃ nyāyato (nyāyavidāṃ variṣṭhaṃ Cnyāyavatāṃ variṣṭhaḥ sametya papraccha ca dhātusāmyam
sa cāpy avocat sadṛśena sāmnā nṛpaṃ manaḥsvāsthyam anāmayaṃ ca // BC_10.20

taṃ nyāyato (nyāya-vidāṃ variṣṭhaṃ Cnyāyavatāṃ variṣṭhaḥ sametya papraccha ca dhātu-sāmyam sa ca apy avocat sa-dṛśena sāmnā nṛ-paṃ manaḥ-svāsthyam an-āmayaṃ ca //

tataḥ śucau vāraṇakarṇanīle śilātale (saṃniṣasāda Casau niṣasāda )rājā
(upopaviśyānumataś Cnṛpopaviśyānumataś )ca tasya bhāvaṃ vijijñāsur idaṃ babhāṣe // BC_10.21

tataḥ śucau vāraṇa-karṇa-nīle śilā-tale (saṃniṣasāda Casau niṣasāda )rājā (upopaviśya anumataś Cnṛ-pa-upaviśya anumataś )ca tasya bhāvaṃ vijijñāsur idaṃ babhāṣe //

prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca
jātā vivakṣā (svavayo Csuta yā )yato me tasmād idaṃ snehavaco nibodha // BC_10.22

prītiḥ parā me bhavataḥ kulena krama-āgatā ca eva parīkṣitā ca jātā vivakṣā (sva-vayo Csuta yā )yato me tasmād idaṃ sneha-vaco nibodha //

ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptam idaṃ vapuś ca
kasmād iyaṃ te matir akrameṇa bhaikṣākae evābhiratā na rājye // BC_10.23

āditya-pūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptam idaṃ vapuś ca kasmād iyaṃ te matir a-krameṇa bhaikṣākae eva abhiratā na rājye //

gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣam anarham etat
hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattam annam // BC_10.24

gātraṃ hi te lohita-candana-arhaṃ kāṣāya-saṃśleṣam an-arham etat hastaḥ prajā-pālana-yogya eṣa bhoktuṃ na ca arhaḥ para-dattam annam //

tat saumya rājyaṃ yadi paitṛkaṃ tvaṃ snehāt pitur necchasi vikrameṇa
na ca (kramaṃ Ckṣamaṃ )marṣayituṃ matis te (bhuṅkṣvārdham Cbhuktvārdham )asmadviṣayasya śīghram // BC_10.25

tat saumya rājyaṃ yadi paitṛkaṃ tvaṃ snehāt pitur na icchasi vikrameṇa na ca (kramaṃ Ckṣamaṃ )marṣayituṃ matis te (bhuṅkṣva ardham Cbhuktva ārdham )asmad-viṣayasya śīghram //

evaṃ hi na syāt svajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ
tasmāt kuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ // BC_10.26

evaṃ hi na syāt sva-jana-avamardaḥ kāla-krameṇa api śama-śrayā śrīḥ tasmāt kuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //

atha tv idānīṃ kulagarvitatvād asmāsu viśrambhaguṇo na te 'sti
(vyūḍhāny anīkāni Cvyūhāny anekāni )vigāhya (bāṇair Cvāṇair mayā sahāyena (parān Cparāñ )jigīṣa // BC_10.27

atha tv idānīṃ kula-garvitatvād asmāsu viśrambha-guṇo na te 'sti (vyūḍhāny anīkāni Cvyūhāny an-ekāni )vigāhya (bāṇair Cvāṇair mayā sahāyena (parān Cparāñ )jigīṣa //

tad buddhim atrānyatarāṃ vṛṇīṣva dharmārthakāmān vidhivad bhajasva
vyatyasya (rāgād iha Crāgādi ha )hi trivargaṃ pretyeha ca (bhraṃśam Cvibhraṃśam )avāpnuvanti // BC_10.28

tad buddhim atra anyatarāṃ vṛṇīṣva dharma-artha-kāmān vidhivad bhajasva vyatyasya (rāgād iha Crāga-ādi ha )hi tri-vargaṃ pretya iha ca (bhraṃśam Cvibhraṃśam )avāpnuvanti //

yo hy arthadharmau paripīḍya kāmaḥ syād dharma(kāmau Ckāmye )paribhūya cārthaḥ
kāmārthayoś coparameṇa dharmas tyājyaḥ sa kṛtsno yadi (kāṅkṣito 'rthaḥ Ckāṅkṣitārthaḥ ) // BC_10.29

yo hy artha-dharmau paripīḍya kāmaḥ syād dharma-(kāmau Ckāmye )paribhūya ca arthaḥ kāma-arthayoś ca uparameṇa dharmas tyājyaḥ sa kṛtsno yadi (kāṅkṣito 'rthaḥ Ckāṅkṣita-arthaḥ ) //

tasmāt trivargasya niṣevaṇena tvaṃ rūpam etat saphalaṃ kuruṣva
dharmārthakāmādhigamaṃ hy anūnaṃ nṛṇām anūnaṃ puruṣārtham āhuḥ // BC_10.30

tasmāt tri-vargasya niṣevaṇena tvaṃ rūpam etat sa-phalaṃ kuruṣva dharma-artha-kāma-adhigamaṃ hy an-ūnaṃ nṛṇām an-ūnaṃ puruṣa-artham āhuḥ //

tan niṣphalau nārhasi kartum etau pīnau bhujau cāpavikarṣaṇārhau
māndhātṛvaj jetum imau hi yogyau (lokān api trīn iha Clokāni hi trīṇi hi )kiṃ punar gām // BC_10.31

tan niṣ-phalau na arhasi kartum etau pīnau bhujau cāpa-vikarṣaṇa-arhau māndhātṛvaj jetum imau hi yogyau (lokān api trīn iha Clokāni hi trīṇi hi )kiṃ punar gām //

snehena khalv etad ahaṃ bravīmi naiśvaryarāgeṇa na vismayena
imaṃ hi dṛṣṭvā tava bhikṣu(veṣaṃ Cveśaṃ jātānukampo 'smy api cāgatāśruḥ // BC_10.32

snehena khalv etad ahaṃ bravīmi nā eśvarya-rāgeṇa na vismayena imaṃ hi dṛṣṭvā tava bhikṣu-(veṣaṃ Cveśaṃ jāta-anukampo 'smy api cā agata-aśruḥ //

yāvat svavaṃśaprati(rūpa rūpaṃ Crūparūpaṃ na te jarābhyety abhibhūya bhūyaḥ
tad bhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam [Pādas ab and cd are exchanged in C.] // BC_10.33

yāvat sva-vaṃśa-prati-(rūpa rūpaṃ Crūpa-rūpaṃ na te jara ābhyety abhibhūya bhūyaḥ tad bhuṅkṣva bhikṣā-āśrama-kāma kāmān kāle 'si kartā priya-dharma dharmam [Pādas ab and cd are exchanged in C.] //

śaknoti jīrṇaḥ khalu dharmam āptuṃ kāmopabhogeṣv agatir jarāyāḥ
ataś ca yūnaḥ kathayanti kāmān madhyasya vittaṃ sthavirasya dharmam // BC_10.34

śaknoti jīrṇaḥ khalu dharmam āptuṃ kāma-upabhogeṣv a-gatir jarāyāḥ ataś ca yūnaḥ kathayanti kāmān madhyasya vittaṃ sthavirasya dharmam //

dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni
saṃrakṣyamānāny api durgrahāṇi kāmā yatas tena (pathā Cyathā )haranti // BC_10.35

dharmasya ca arthasya ca jīva-loke praty-arthi-bhūtāni hi yauvanāni saṃrakṣyamānāny api dur-grahāṇi kāmā yatas tena (pathā Cyathā )haranti //

vayāṃsi jīrṇāni (vimarśavanti Cvimarśayanti dhīrāṇy avasthānaparāyaṇāni
alpena yatnena śamātmakāni bhavanty a(gatyaiva Cgatyeva )ca lajjayā ca // BC_10.36

vayāṃsi jīrṇāni (vimarśavanti Cvimarśayanti dhīrāṇy avasthāna-para-ayaṇāni alpena yatnena śama-ātmakāni bhavanty a-(gatya aiva Cgatya īva )ca lajjayā ca //

ataś ca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi
bahucchalaṃ yauvanam abhyatītya nistīrya kāntāram ivāśvasanti // BC_10.37

ataś ca lolaṃ viṣaya-pradhānaṃ pramattam a-kṣāntam a-dīrgha-darśi bahu-cchalaṃ yauvanam abhyatītya nistīrya kāntāram ivā aśvasanti //

tasmād adhīraṃ capalapramādi navaṃ vayas tāvad idaṃ vyapaitu
kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitum indriyebhyaḥ // BC_10.38

tasmād a-dhīraṃ capala-pramādi navaṃ vayas tāvad idaṃ vyapaitu kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitum indriyebhyaḥ //

atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ
yajñair adhiṣṭhāya hi nākapṛṣṭhaṃ yayau marutvān api nākapṛṣṭham // BC_10.39

atha u cikīrṣā tava dharma eva yajasva yajñaṃ kula-dharma eṣaḥ yajñair adhiṣṭhāya hi nāka-pṛṣṭhaṃ yayau marutvān api nāka-pṛṣṭham //

suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ
nṛpar1ṣayas tāṃ hi gatiṃ gatā makhaiḥ śrameṇa yām eva mahar2ṣayo yayuḥ // BC_10.40

su-varṇa-keyūra-vidaṣṭa-bāhavo maṇi-pradīpa-ujjvala-citra-maulayaḥ nṛ-par1ṣayas tāṃ hi gatiṃ gatā makhaiḥ śrameṇa yām eva mahar2ṣayo yayuḥ //

ity evaṃ magadhapatir ((Cvaco C))babhāṣe yaḥ samyag valabhid iva (bruvan babhāse Cdhruvaṃ babhāṣe ) //
tac chrutvā na sa (vicacāla Cvicacāra )rājasūnuḥ kailāso girir iva naikacitrasānuḥ // BC_10.41

ity evaṃ magadha-patir ((Cvaco C))babhāṣe yaḥ samyag vala-bhid iva (bruvan babhāse Cdhruvaṃ babhāṣe ) // tac chrutvā na sa (vicacāla Cvicacāra )rāja-sūnuḥ kailāso girir iva na-eka-citra-sānuḥ //

[[iti (Cśrī-C)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte śreṇyā1bhigamano nāma daśamaḥ sargaḥ -- 10 --]]

athaivam ukto magadhādhipena suhṛnmukhena pratikūlam artham
svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanir vākyam idaṃ jagāda // BC_11.1

atha evam ukto magadha-adhipena su-hṛn-mukhena prati-kūlam artham sva-stho 'vikāraḥ kula-śauca-śuddhaḥ śauddhodanir vākyam idaṃ jagāda //

nāścaryam etad bhavato (vidhānaṃ Cabhidhātuṃ jātasya haryaṅkakule viśāle
yan mitrapakṣe tava mitrakāma syād vṛttir eṣā pariśuddhavṛtteḥ // BC_11.2

nā aścaryam etad bhavato (vidhānaṃ Cabhidhātuṃ jātasya hary-aṅka-kule viśāle yan mitra-pakṣe tava mitra-kāma syād vṛttir eṣā pariśuddha-vṛtteḥ //

asatsu maitrī sva(kulānuvṛttā Ckulānurūpā na tiṣṭhati śrir iva viklaveṣu
pūrvaiḥ kṛtāṃ prītiparaṃparābhis tām eva santas tu vivardhayanti // BC_11.3

a-satsu maitrī sva-(kula-anuvṛttā Ckula-anu-rūpā na tiṣṭhati śrir iva viklaveṣu pūrvaiḥ kṛtāṃ prīti-paraṃ-parābhis tām eva santas tu vivardhayanti //

ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ
mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣv iha ko hi na syāt // BC_11.4

ye ca artha-kṛcchreṣu bhavanti loke samāna-kāryāḥ su-hṛdāṃ manuṣyāḥ mitrāṇi tāni iti paraimi buddhyā sva-sthasya vṛddhiṣv iha ko hi na syāt //

evaṃ ca ye dravyam avāpya loke mitreṣu dharme ca niyojayanti
avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam // BC_11.5

evaṃ ca ye dravyam avāpya loke mitreṣu dharme ca niyojayanti avāpta-sārāṇi dhanāni teṣāṃ bhraṣṭāni na ante janayanti tāpam //

suhṛttayā cāryatayā ca rājan (khalv eṣa yo māṃ prati niścayas Cvibhāvya mām eva viniścayas )te
atrānuneṣyāmi suhṛttayaiva brūyām ahaṃ nottaram anyad atra // BC_11.6

su-hṛttayā cā aryatayā ca rājan (khalv eṣa yo māṃ prati niścayas Cvibhāvya mām eva viniścayas )te atra anuneṣyāmi su-hṛttaya aiva brūyām ahaṃ na uttaram anyad atra //

ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmam imaṃ prapannaḥ
bandhūn priyān aśrumukhān vihāya prāg eva kāmān aśubhasya hetūn // BC_11.7

ahaṃ jarā-mṛtyu-bhayaṃ viditvā mumukṣayā dharmam imaṃ prapannaḥ bandhūn priyān aśru-mukhān vihāya prāg eva kāmān a-śubhasya hetūn //

nāśīviṣebhyo (hi Capi )tathā bibhemi naivāśanibhyo gaganāc cyutebhyaḥ
na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya (eva Cebhyaḥ ) // BC_11.8

nā aśī-viṣebhyo (hi Capi )tathā bibhemi na eva aśanibhyo gaganāc cyutebhyaḥ na pāvakebhyo 'nila-saṃhitebhyo yathā bhayaṃ me viṣayebhya (eva Cebhyaḥ ) //

kāmā hy anityāḥ kuśalārthacaurā riktāś ca māyāsadṛśāś ca loke
āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punar ātmasaṃsthāḥ // BC_11.9

kāmā hy a-nityāḥ kuśala-artha-caurā riktāś ca māyā-sa-dṛśāś ca loke āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punar ātma-saṃsthāḥ //

kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ (bata Cvata )martyaloke
kāmaiḥ satṛṣṇasya hi nāsti tṛptir yathendhanair vātasakhasya vahneḥ // BC_11.10

kāma-abhibhūtā hi na yānti śarma tri-piṣṭape kiṃ (bata Cvata )martya-loke kāmaiḥ sa-tṛṣṇasya hi na asti tṛptir yatha īndhanair vāta-sakhasya vahneḥ //

jagaty anartho na samo 'sti kāmair mohāc ca teṣv eva janaḥ prasaktaḥ
tattvaṃ viditvaivam anarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣed anartham // BC_11.11

jagaty an-artho na samo 'sti kāmair mohāc ca teṣv eva janaḥ prasaktaḥ tattvaṃ viditva aivam an-artha-bhīruḥ prājñaḥ svayaṃ ko 'bhilaṣed an-artham //

samudravastrām api gām avāpya pāraṃ jigīṣanti mahārṇavasya
lokasya kāmair na vitṛptir asti patadbhir ambhobhir ivārṇavasya // BC_11.12

samudra-vastrām api gām avāpya pāraṃ jigīṣanti mahā-arṇavasya lokasya kāmair na vitṛptir asti patadbhir ambhobhir iva arṇavasya //

devena vṛṣṭe 'pi hiraṇyavarṣe dvīpān (samagrāṃś Csamudrāṃś )caturo 'pi jitvā
śakrasya cārdhāsanam apy avāpya māndhātur āsīd viṣayeṣv atṛptiḥ // BC_11.13

devena vṛṣṭe 'pi hiraṇya-varṣe dvīpān (sam-agrāṃś Csamudrāṃś )caturo 'pi jitvā śakrasya ca ardha-āsanam apy avāpya māndhātur āsīd viṣayeṣv a-tṛptiḥ //

bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayāt pranaṣṭe
darpān mahar2ṣīn api vāhayitvā kāmeṣv atṛpto nahuṣaḥ papāta // BC_11.14

bhuktva āpi rājyaṃ divi devatānāṃ śata-kratau vṛtra-bhayāt pranaṣṭe darpān mahar2ṣīn api vāhayitvā kāmeṣv a-tṛpto nahuṣaḥ papāta //

aiḍaś ca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśam urvaśīṃ tām
lobhād ṛṣibhyaḥ kanakaṃ jihīrṣur jagāma nāśaṃ viṣayeṣv atṛptaḥ // BC_11.15

aiḍaś ca rājā tri-divaṃ vigāhya nītva āpi devīṃ vaśam urvaśīṃ tām lobhād ṛṣibhyaḥ kanakaṃ jihīrṣur jagāma nāśaṃ viṣayeṣv a-tṛptaḥ //

baler mahendraṃ nahuṣaṃ mahendrād indraṃ punar ye nahuṣād upeyuḥ
svarge kṣitau vā viṣayeṣu teṣu ko viśvased bhāgyakulākuleṣu // BC_11.16

baler mahā-indraṃ nahuṣaṃ mahā-indrād indraṃ punar ye nahuṣād upeyuḥ svarge kṣitau vā viṣayeṣu teṣu ko viśvased bhāgya-kula-ākuleṣu //

cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṃgadīrghāḥ
yair (nānyaCanya)kāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñān mṛgayeta śatrūn // BC_11.17

cīra-ambarā mūla-phala-ambu-bhakṣā jaṭā vahanto 'pi bhujaṃ-ga-dīrghāḥ yair (na anya-Canya-)kāryā munayo 'pi bhagnāḥ kaḥ kāma-saṃjñān mṛgayeta śatrūn //

ugrāyudhaś cogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyum avāpa bhīṣmāt
cintāpi teṣām aśivā vadhāya (sadCtad)vṛttināṃ kiṃ punar avratānām // BC_11.18

ugra-āyudhaś ca ugra-dhṛta-āyudho 'pi yeṣāṃ kṛte mṛtyum avāpa bhīṣmāt cinta āpi teṣām a-śivā vadhāya (sad-Ctad-)vṛttināṃ kiṃ punar a-vratānām //

āsvādam alpaṃ viṣayeṣu matvā saṃyojanotkarṣam atṛptim eva
sadbhyaś ca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣam (ādadīta Cāsasāda ) // BC_11.19

āsvādam alpaṃ viṣayeṣu matvā saṃyojana-utkarṣam a-tṛptim eva sadbhyaś ca garhāṃ niyataṃ ca pāpaṃ kaḥ kāma-saṃjñaṃ viṣam (ādadīta Cāsasāda ) //

kṛṣyādibhiḥ (karmabhir arditānāṃ Cdharmabhir anvitānāṃ kāmātmakānāṃ ca niśamya duḥkham
svāsthyaṃ ca kāmeṣv akutūhalānāṃ kāmān vihātuṃ kṣamam ātmavadbhiḥ // BC_11.20

kṛṣya-ādibhiḥ (karmabhir arditānāṃ Cdharmabhir anvitānāṃ kāma-ātmakānāṃ ca niśamya duḥkham svāsthyaṃ ca kāmeṣv a-kutūhalānāṃ kāmān vihātuṃ kṣamam ātmavadbhiḥ //

jñeyā vipatkāmini kāmasaṃpat siddheṣu kāmeṣu madaṃ hy upaiti
madād akāryaṃ kurute na kāryaṃ yena kṣato durgatim abhyupaiti // BC_11.21

jñeyā vipat-kāmini kāma-saṃpat siddheṣu kāmeṣu madaṃ hy upaiti madād a-kāryaṃ kurute na kāryaṃ yena kṣato dur-gatim abhyupaiti //

yatnena labdhāḥ parirakṣitāś ca ye vipralabhya pratiyānti bhūyaḥ
teṣv ātmavān yācitakopam eṣu kāmeṣu vidvān iha ko rameta // BC_11.22

yatnena labdhāḥ parirakṣitāś ca ye vipralabhya pratiyānti bhūyaḥ teṣv ātmavān yācita-kopam eṣu kāmeṣu vidvān iha ko rameta //

anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham
loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.23

anviṣya cā adāya ca jāta-tarṣā yān a-tyajantaḥ pariyānti duḥkham loke tṛṇa-ulkā-sa-dṛśeṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

anātmavanto hṛdi yair vidaṣṭā vināśam archanti na yānti śarma
kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.24

an-ātmavanto hṛdi yair vidaṣṭā vināśam archanti na yānti śarma kruddha-ugra-sarpa-pratimeṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

asthi (kṣudhārtā Ckṣudhārttā )iva sārameyā bhuktvāpi yān naiva bhavanti tṛptāḥ
jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.25

asthi (kṣudhā-ārtā Ckṣudhā-ārttā )iva sārameyā bhuktva āpi yān na eva bhavanti tṛptāḥ jīrṇa-asthi-kaṅkāla-sameṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

ye rājacaurodakapāvakebhyaḥ sādhāraṇatvāj janayanti duḥkham
teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.26

ye rāja-caura-udaka-pāvakebhyaḥ sādhāraṇatvāj janayanti duḥkham teṣu praviddha-amiṣa-saṃnibheṣu kāmeṣu kasyā atmavato ratiḥ syāt //

yatra sthitānām abhito vipattiḥ śatroḥ sakāśād api bāndhavebhyaḥ
hiṃsreṣu teṣv āyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.27

yatra sthitānām abhito vipattiḥ śatroḥ sakāśād api bāndhavebhyaḥ hiṃsreṣu teṣv āyatana-upameṣu kāmeṣu kasyā atmavato ratiḥ syāt //

girau vane cāpsu ca sāgare ca (yān Cyad )bhraṃśam (archanti vilaṅghamānāḥ Carchanty abhilaṅghamānāḥ )
teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.28

girau vane ca apsu ca sāgare ca (yān Cyad )bhraṃśam (archanti vilaṅghamānāḥ Carchanty abhilaṅghamānāḥ ) teṣu druma-pra-agra-phala-upameṣu kāmeṣu kasyā atmavato ratiḥ syāt //

(tīvraiḥ Ctīrthaiḥ )prayatnair vividhair avāptāḥ kṣaṇena ye nāśam iha prayānti
svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt [Verses 11.29 and 11.30 are exchanged in ed. C.] // BC_11.29

(tīvraiḥ Ctīrthaiḥ )prayatnair vi-vidhair avāptāḥ kṣaṇena ye nāśam iha prayānti svapna-upabhoga-pratimeṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt [Verses 11.29 and 11.30 are exchanged in ed. C.] //

yān arcayitvāpi na yānti śarma vivardhayitvā paripālayitvā
aṅgāra(karṣūCkarṣa)pratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.30

yān arcayitva āpi na yānti śarma vivardhayitvā paripālayitvā aṅgāra-(karṣū-Ckarṣa-)pratimeṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

vināśam īyuḥ kuravo yadarthaṃ vṛṣṇyandhakā (mekhalaCmaithila)daṇḍakāś ca
(sūnāsiCśūlāsi)kāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.31

vināśam īyuḥ kuravo yad-arthaṃ vṛṣṇy-andhakā (mekhala-Cmaithila-)daṇḍakāś ca (sūnā-asi-Cśūla-asi-)kāṣṭha-pratimeṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

sundopasundāv asurau yadartham anyoanyavairaprasṛtau vinaṣṭau
sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.32

sunda-upasundāv asurau yad-artham anyo-anya-vaira-prasṛtau vinaṣṭau sauhārda-viśleṣa-kareṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

(yeṣāṃ kṛte vāriṇi pāvake Ckāmāndhasaṃjñāḥ kṛpayā va ke [sic] )ca kravyātsu (cātmānam Cnātmānam )ihotsṛjanti
sapatnabhūteṣv aśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.33

(yeṣāṃ kṛte vāriṇi pāvake Ckāma-andha-saṃjñāḥ kṛpayā va ke [sic] )ca kravya-atsu (cā atmānam Cnā atmānam )iha utsṛjanti sa-patna-bhūteṣv a-śiveṣu teṣu kāmeṣu kasyā atmavato ratiḥ syāt //

(kāmārtham ajñaḥ Ckāmāndhasaṃjñaḥ )kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi
kāmārtham āśākṛpaṇas tapasvī (mṛtyuṃ śramaṃ cārchati Cmṛtyuśramaṃ cārhati )jīva(lokaḥ Cloke ) // BC_11.34

(kāma-artham a-jñaḥ Ckāma-andha-saṃjñaḥ )kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadha-bandhana-ādi kāma-artham āśā-kṛpaṇas tapasvī (mṛtyuṃ śramaṃ ca archati Cmṛtyu-śramaṃ ca arhati )jīva-(lokaḥ Cloke ) //

gītair hriyante hi mṛgā vadhāya rūpārtham agnau śalabhāḥ patanti
matsyo giraty āyasam āmiṣārthī tasmād anarthaṃ viṣayāḥ phalanti // BC_11.35

gītair hriyante hi mṛgā vadhāya rūpa-artham agnau śalabhāḥ patanti matsyo giraty āyasam āmiṣa-arthī tasmād an-arthaṃ viṣayāḥ phalanti //

kāmās tu bhogā iti (yan matiḥ Cyan mataṃ )syād (bhogā Cbhogyā )na kecit parigaṇyamānāḥ
vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ // BC_11.36

kāmās tu bhogā iti (yan matiḥ Cyan mataṃ )syād (bhogā Cbhogyā )na ke-cit parigaṇyamānāḥ vastra-ādayo dravya-guṇā hi loke duḥkha-pratīkāra iti pradhāryāḥ //

iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetor aśanaṃ tathaiva
vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ // BC_11.37

iṣṭaṃ hi tarṣa-praśamāya toyaṃ kṣun-nāśa-hetor aśanaṃ tatha aiva vāta-ātapa-ambv-āvaraṇāya veśma kaupīna-śīta-āvaraṇāya vāsaḥ //

nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya
tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya // BC_11.38

nidrā-vighātāya tatha aiva śayyā yānaṃ tatha ādhva-śrama-nāśanāya tathā āsanaṃ sthāna-vinodanāya snānaṃ mṛjā-ārogya-bala-āśrayāya //

duḥkhapratīkāranimittabhūtās tasmāt prajānāṃ viṣayā na (bhogāḥ Cbhogyāḥ )
aśnāmi bhogān iti ko 'bhyupeyāt prājñaḥ pratīkāravidhau (pravṛttaḥ Cpravṛttān ) // BC_11.39

duḥkha-pratīkāra-nimitta-bhūtās tasmāt prajānāṃ viṣayā na (bhogāḥ Cbhogyāḥ ) aśnāmi bhogān iti ko 'bhyupeyāt prājñaḥ pratīkāra-vidhau (pravṛttaḥ Cpravṛttān ) //

yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet
duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryāt sa hi bhogasaṃjñām // BC_11.40

yaḥ pitta-dāhena vidahyamānaḥ śīta-kriyāṃ bhoga iti vyavasyet duḥkha-pratīkāra-vidhau pravṛttaḥ kāmeṣu kuryāt sa hi bhoga-saṃjñām //

kāmeṣv anaikāntikatā ca yasmād ato 'pi me teṣu na bhogasaṃjñā
yae eva bhāvā hi sukhaṃ diśanti tae eva duḥkhaṃ punar āvahanti // BC_11.41

kāmeṣv an-aikāntikatā ca yasmād ato 'pi me teṣu na bhoga-saṃjñā yae eva bhāvā hi sukhaṃ diśanti tae eva duḥkhaṃ punar āvahanti //

gurūṇi vāsāṃsy agurūṇi caiva sukhāya (śīte Cgīte )hy asukhāya (gharme Cdharme )
candrāṃśavaś candanam eva coṣṇe sukhāya dukhāya bhavanti śīte // BC_11.42

gurūṇi vāsāṃsy agurūṇi ca eva sukhāya (śīte Cgīte )hy a-sukhāya (gharme Cdharme ) candra-aṃśavaś candanam eva ca uṣṇe sukhāya dukhāya bhavanti śīte //

dvaṃdvāni sarvasya yataḥ prasaktāny alābhalābhaprabhṛtīni loke
ato 'pi naikāntasukho 'sti kaścin naikāntaduḥkhaḥ puruṣaḥ prṭhivyām // BC_11.43

dvaṃdvāni sarvasya yataḥ prasaktāny a-lābha-lābha-prabhṛtīni loke ato 'pi na eka-anta-sukho 'sti kaś-cin na eka-anta-duḥkhaḥ puruṣaḥ prṭhivyām //

dṛṣṭvā (vimiśrāṃ C ca miśrāṃ )sukhaduḥkatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam
nityaṃ hasaty eva hi naiva rājā na cāpi saṃtapyatae eva dāsaḥ // BC_11.44

dṛṣṭvā (vimiśrāṃ C ca miśrāṃ )sukha-duḥkatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam nityaṃ hasaty eva hi na eva rājā na ca api saṃtapyatae eva dāsaḥ //

ājñā nṛpatve 'bhyadhiketi (yat syān Cyasmāt mahānti duḥkhāny ata eva rājñaḥ
āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedam eti // BC_11.45

ājñā nṛ-patve 'bhy-adhika īti (yat syān Cyasmāt mahānti duḥkhāny ata eva rājñaḥ āsaṅga-kāṣṭha-pratimo hi rājā lokasya hetoḥ parikhedam eti //

rājye nṛpas tyāgini (bahvaCvaṅka)mitre viśvāsam āgacchati ced vipannaḥ
athāpi viśrambham upaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ // BC_11.46

rājye nṛ-pas tyāgini (bahv-a-Cvaṅka-)mitre viśvāsam āgacchati ced vipannaḥ atha api viśrambham upaiti na iha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //

yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puram ekam eva
tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ // BC_11.47

yadā ca jitva āpi mahīṃ sam-agrāṃ vāsāya dṛṣṭaṃ puram ekam eva tatra api ca ekaṃ bhavanaṃ niṣevyaṃ śramaḥ para-arthe nanu rāja-bhāvaḥ //

rājño 'pi (vāsoyugam Cvāse yugam )ekam eva kṣutsaṃnirodhāya tathānnamātrā
śayyā tathaikāsanam ekam eva śeṣā viśeṣā nṛpater madāya // BC_11.48

rājño 'pi (vāso-yugam Cvāse yugam )ekam eva kṣut-saṃnirodhāya tatha ānna-mātrā śayyā tatha aikā āsanam ekam eva śeṣā viśeṣā nṛ-pater madāya //

tuṣṭyartham etac ca phalaṃ yadīṣṭam ṛte 'pi rājyān mama tuṣṭir asti
tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ // BC_11.49

tuṣṭy-artham etac ca phalaṃ yadi iṣṭam ṛte 'pi rājyān mama tuṣṭir asti tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nir-viśeṣāḥ //

tan nāsmi kāmān prati saṃpratāryaḥ (kṣemaṃ Ckṣeme )śivaṃ mārgam anuprapannaḥ
smṛtvā suhṛttvaṃ tu punaḥ punar māṃ brūhi pratijñāṃ khalu (pālayeti Cpālayanti ) // BC_11.50

tan na asmi kāmān prati saṃpratāryaḥ (kṣemaṃ Ckṣeme )śivaṃ mārgam anuprapannaḥ smṛtvā su-hṛttvaṃ tu punaḥ punar māṃ brūhi pratijñāṃ khalu (pālaya iti Cpālayanti ) //

na hy asmy amarṣeṇa vanaṃ praviṣṭo na śatrubāṇair avadhūtamauliḥ
kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitad vacanaṃ yatas te // BC_11.51

na hy asmy amarṣeṇa vanaṃ praviṣṭo na śatru-bāṇair avadhūta-mauliḥ kṛta-spṛho na api phala-adhikebhyo gṛhṇāmi na etad vacanaṃ yatas te //

yo dandaśūkaṃ kupitaṃ bhujaṃgaṃ muktvā vyavasyed dhi punar grahītum
dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmān sa punar bhajeta // BC_11.52

yo danda-śūkaṃ kupitaṃ bhujaṃ-gaṃ muktvā vyavasyed dhi punar grahītum dāha-ātmikāṃ vā jvalitāṃ tṛṇa-ulkāṃ saṃtyajya kāmān sa punar bhajeta //

andhāya yaś ca spṛhayed anandho baddhāya mukto vidhanāya (cāḍhyaḥ Cvāḍhyaḥ )
unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryād viṣayātmakāya // BC_11.53

andhāya yaś ca spṛhayed an-andho baddhāya mukto vidhanāya (cā aḍhyaḥ Cvā āḍhyaḥ ) unmatta-cittāya ca kalya-cittaḥ spṛhāṃ sa kuryād viṣaya-ātmakāya //

(bhaikṣopabhogīti ca Cbhikṣopabhogī vara )nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ
ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni // BC_11.54

(bhaikṣa-upabhogi īti ca Cbhikṣā-upabhogī vara )na anukampyaḥ kṛtī jarā-mṛtyu-bhayaṃ titīrṣuḥ iha uttamaṃ śānti-sukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni //

lakṣmyāṃ mahatyām api vartamānas tṛṣṇābhibhūtas tv anukampitavyaḥ
prāpnoti yaḥ śāntisukhaṃ na ceha paratra (duḥkhaiḥ Cduḥkhaṃ )pratigṛhyate ca // BC_11.55

lakṣmyāṃ mahatyām api vartamānas tṛṣṇā-abhibhūtas tv anukampitavyaḥ prāpnoti yaḥ śānti-sukhaṃ na ca iha paratra (duḥkhaiḥ Cduḥkhaṃ )pratigṛhyate ca //

evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva
mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva // BC_11.56

evaṃ tu vaktuṃ bhavato 'nu-rūpaṃ sattvasya vṛttasya kulasya ca eva mama api voḍhuṃ sa-dṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya ca eva //

ahaṃ hi saṃsāra(śareṇa Crasena )viddho viniḥsṛtaḥ (śāntim Cśāntam )avāptukāmaḥ
neccheyam āptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ (bata Cvata )mānuṣeṣu // BC_11.57

ahaṃ hi saṃsāra-(śareṇa Crasena )viddho viniḥsṛtaḥ (śāntim Cśāntam )avāptu-kāmaḥ na iccheyam āptuṃ tri-dive 'pi rājyaṃ nir-āmayaṃ kiṃ (bata Cvata )mānuṣeṣu //

trivargasevāṃ nṛpa yat tu kṛtsnataḥ paro manuṣyārtha iti tvam āttha mām
anartha ity (eva mamātra darśanaṃ Cāttha mamārthadarśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ // BC_11.58

tri-varga-sevāṃ nṛpa yat tu kṛtsnataḥ paro manuṣya-artha iti tvam āttha mām an-artha ity (eva mama atra darśanaṃ Cāttha mama artha-darśanaṃ kṣayī tri-vargo hi na ca api tarpakaḥ //

pade tu yasmin na jarā na (bhīr na ruṅ Cbhīrutā na janma naivoparamo na (cādhayaḥ Cvādhayaḥ )
tam eva manye puruṣārtham uttamaṃ na vidyate yatra punaḥ punaḥ kriyā // BC_11.59

pade tu yasmin na jarā na (bhīr na ruṅ Cbhīrutā na janma na eva uparamo na (cā adhayaḥ Cvā ādhayaḥ ) tam eva manye puruṣa-artham uttamaṃ na vidyate yatra punaḥ punaḥ kriyā //

yad apy avocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyām iti
aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpy adhīrā dhṛtimac ca yauvanam // BC_11.60

yad apy avocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyām iti a-niścayo 'yaṃ capalaṃ hi dṛśyate jara āpy a-dhīrā dhṛtimac ca yauvanam //

svakarmadakṣaś ca (yadāntako Cyadā tu ko )jagad vayaḥsu (sarveṣv avaśaṃ vikarṣati Csarveṣu ca saṃvikarṣati )
vināśakāle katham avyavasthite jarā pratīkṣyā viduṣā śamepsunā // BC_11.61

sva-karma-dakṣaś ca (yada āntako Cyadā tu ko )jagad vayaḥsu (sarveṣv a-vaśaṃ vikarṣati Csarveṣu ca saṃvikarṣati ) vināśa-kāle katham a-vyavasthite jarā pratīkṣyā viduṣā śama-īpsunā //

jarāyudho vyādhivikīrṇasāyako yadāntako vyādha (ivāśivaḥ Civāśritaḥ )sthitaḥ
prajāmṛgān bhāgyavanāśritāṃs tudan vayaḥprakarṣaṃ prati ko manorathaḥ // BC_11.62

jarā-āyudho vyādhi-vikīrṇa-sāyako yada āntako vyādha (iva a-śivaḥ Civā aśritaḥ )sthitaḥ prajā-mṛgān bhāgya-vana-āśritāṃs tudan vayaḥ-prakarṣaṃ prati ko mano-rathaḥ //

(ato Csuto )yuvā vā sthaviro 'thavā śiśus tathā tvarāvān iha kartum arhati
yathā bhaved dharmavataḥ (kṛtātmanaḥ Ckṛpātmanaḥ pravṛttir iṣṭā vinivṛttir eva vā // BC_11.63

(ato Csuto )yuvā vā sthaviro 'tha-vā śiśus tathā tvarāvān iha kartum arhati yathā bhaved dharmavataḥ (kṛta-ātmanaḥ Ckṛpā-ātmanaḥ pravṛttir iṣṭā vinivṛttir eva vā //

yad āttha (cāpīṣṭaCvā dīpta)phalāṃ kulocitāṃ kuruṣva dharmāya makhakriyām iti
namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkha(kriyayā yad iṣyate Ckriyayāpadiśyate ) // BC_11.64

yad āttha (ca api iṣṭa-Cvā dīpta-)phalāṃ kula-ucitāṃ kuruṣva dharmāya makha-kriyām iti namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkha-(kriyayā yad iṣyate Ckriyayā āpadiśyate ) //

paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ
kratoḥ phalaṃ yady api śāśvataṃ bhavet tathāpi kṛtvā kim (u yat kṣayātmakam Cupakṣayātmakam ) // BC_11.65

paraṃ hi hantuṃ vi-vaśaṃ phala-īpsayā na yukta-rūpaṃ karuṇā-ātmanaḥ sataḥ kratoḥ phalaṃ yady api śāśvataṃ bhavet tatha āpi kṛtvā kim (u yat kṣaya-ātmakam Cupakṣaya-ātmakam ) //

bhavec ca dharmo yadi nāparo vidhir vratena śīlena manaḥśamena vā
tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin param ucyate phalam // BC_11.66

bhavec ca dharmo yadi na a-paro vidhir vratena śīlena manaḥ-śamena vā tatha āpi na eva arhati sevituṃ kratuṃ viśasya yasmin param ucyate phalam //

ihāpi tāvat puruṣasya tiṣṭhataḥ pravartate yat parahiṃsayā sukham
tad apy aniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ (bata Cvata )yan na dṛśyate // BC_11.67

iha api tāvat puruṣasya tiṣṭhataḥ pravartate yat para-hiṃsayā sukham tad apy an-iṣṭaṃ sa-ghṛṇasya dhīmato bhava-antare kiṃ (bata Cvata )yan na dṛśyate //

na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ
latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ // BC_11.68

na ca pratāryo 'smi phala-pravṛttaye bhaveṣu rājan ramate na me manaḥ latā iva ambho-dhara-vṛṣṭi-tāḍitāḥ pravṛttayaḥ sarva-gatā hi cañcalāḥ //

ihāgataś cāham ito didṛkṣayā muner arāḍasya vimokṣavādinaḥ
prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ (kṣamethā mama tattvaCkṣamethāḥ śamatattva)niṣṭhuram // BC_11.69

ihā agataś ca aham ito didṛkṣayā muner arāḍasya vimokṣa-vādinaḥ prayāmi ca adya eva nṛ-pa astu te śivaṃ vacaḥ (kṣamethā mama tattva-Ckṣamethāḥ śama-tattva-)niṣṭhuram //

(avendravad Cathendravad )divy ava śaśvad arkavad guṇair ava śreya ihāva gām ava
avāyur āryair ava satsutān ava śriyaś ca rājann ava dharmam ātmanaḥ // BC_11.70

(ava indravad Catha indravad )divy ava śaśvad arkavad guṇair ava śreya iha ava gām ava avā ayur āryair ava sat-sutān ava śriyaś ca rājann ava dharmam ātmanaḥ //

himāriketūdbhava(saṃbhavāntare Csaṃplavāntare yathā dvijo yāti vimokṣayaṃs tanum
himāri(śatrukṣayaCśatruṃ kṣaya)śatru(ghātane Cghātinas tathāntare yāhi (vimokṣayan Cvimocayan )manaḥ // BC_11.71

hima-ari-ketu-udbhava-(saṃbhava-antare Csaṃplava antare yathā dvi-jo yāti vimokṣayaṃs tanum hima-ari-(śatru-kṣaya-Cśatruṃ kṣaya-)śatru-(ghātane Cghātinas tatha āntare yāhi (vimokṣayan Cvimocayan )manaḥ //

nṛpo 'bravīt sāñjalir āgataspṛho yatheṣṭam (āpnotu Cāpnoti )bhavān avighnataḥ
avāpya kāle kṛtakṛtyatām imāṃ mamāpi kāryo bhavatā tv anugrahaḥ // BC_11.72

nṛ-po 'bravīt sa-añjalir āgata-spṛho yathā-iṣṭam (āpnotu Cāpnoti )bhavān a-vighnataḥ avāpya kāle kṛta-kṛtyatām imāṃ mama api kāryo bhavatā tv anugrahaḥ //

sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvaṃtaram āśramaṃ yayau
parivrajantaṃ (tam udīkṣya Csamudīkṣya )vismito nṛpo 'pi (vavrāja puriṃ girivrajam Cca prāpur imaṃ giriṃ vrajan ) // BC_11.73

sthiraṃ pratijñāya tatha īti pārthive tataḥ sa vaiśvaṃtaram āśramaṃ yayau parivrajantaṃ (tam udīkṣya Csamudīkṣya )vismito nṛ-po 'pi (vavrāja puriṃ giri-vrajam Cca prāpur imaṃ giriṃ vrajan ) //

[[iti (Cśrī-C)buddha-carite mahā-kāvye (Caśva-ghoṣa-kṛte C)kāma-vigarhaṇo nāmai7kā-daśaḥ sargaḥ -- 11 --]]

tataḥ śamavihārasya muner ikṣvākucandramāḥ
arāḍasyāśramaṃ bheje vapuṣā pūrayann iva // BC_12.1

tataḥ śama-vihārasya muner ikṣvāku-candra-māḥ arāḍasyā aśramaṃ bheje vapuṣā pūrayann iva //

sa kālāmasagotreṇa tenālokyaiva dūrataḥ
uccaiḥ svāgatam ity uktaḥ samīpam upajagmivān // BC_12.2

sa kālāma-sa-gotreṇa tenā alokya eva dūrataḥ uccaiḥ sv-āgatam ity uktaḥ samīpam upajagmivān //

tāv ubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam
dāravyor medhyayor vṛṣyoḥ śucau deśe (niṣedatuḥ Cniṣīdatuḥ ) // BC_12.3

tāv ubhau nyāyataḥ pṛṣṭvā dhātu-sāmyaṃ paras-param dāravyor medhyayor vṛṣyoḥ śucau deśe (niṣedatuḥ Cniṣīdatuḥ ) //

tam āsīnaṃ nṛpasutaṃ so 'bravīn munisattamaḥ
bahumānaviśālābhyāṃ darśanābhyāṃ pibann iva // BC_12.4

tam āsīnaṃ nṛ-pa-sutaṃ so 'bravīn muni-sattamaḥ bahu-māna-viśālābhyāṃ darśanābhyāṃ pibann iva //

viditaṃ me yathā saumya niṣkrānto bhavanād asi
chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ // BC_12.5

viditaṃ me yathā saumya niṣkrānto bhavanād asi chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvi-paḥ //

sarvathā dhṛtimac caiva prājñaṃ caiva manas tava
yas tvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalām iva // BC_12.6

sarvathā dhṛtimac ca eva prājñaṃ ca eva manas tava yas tvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣa-phalām iva //

nāścaryaṃ jīrṇavayaso yaj jagmuḥ pārthivā vanam
apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭām iva srajam // BC_12.7

nā aścaryaṃ jīrṇa-vayaso yaj jagmuḥ pārthivā vanam apatyebhyaḥ śriyaṃ dattvā bhukta-ucchiṣṭām iva srajam //

idaṃ me matam āścaryaṃ nave vayasi yad bhavān
abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare // BC_12.8

idaṃ me matam āścaryaṃ nave vayasi yad bhavān a-bhuktva aiva śriyaṃ prāptaḥ sthito viṣaya-go-care //

tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān
jñāna(plavam Cpūrvam )adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara // BC_12.9

tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān jñāna-(plavam Cpūrvam )adhiṣṭhāya śīghraṃ duḥkha-arṇavaṃ tara //

śiṣye yady api vijñāte śāstraṃ kālena (varṇyate Cvartate )
gāmbhīryād vyavasāyāc ca (na parīkṣyo Csuparīkṣyo )bhavān mama // BC_12.10

śiṣye yady api vijñāte śāstraṃ kālena (varṇyate Cvartate ) gāmbhīryād vyavasāyāc ca (na parīkṣyo Csu-parīkṣyo )bhavān mama //

iti vākyam arāḍasya vijñāya sa (narar1ṣabhaḥ Cnarādhipaḥ )
babhūva paramaprītaḥ provācottaram eva ca // BC_12.11

iti vākyam arāḍasya vijñāya sa (narar1ṣabhaḥ Cnara-adhipaḥ ) babhūva parama-prītaḥ provāca uttaram eva ca //

viraktasyāpi yad idaṃ saumukhyaṃ bhavataḥ param
akṛtārtho 'py anenāsmi kṛtārtha iva saṃprati // BC_12.12

viraktasya api yad idaṃ saumukhyaṃ bhavataḥ param a-kṛta-artho 'py anena asmi kṛta-artha iva saṃ-prati //

didṛkṣur iva hi jyotir yiyāsur iva daiśikam
tvad(darśanam Cdarśanād )ahaṃ manye titīrṣur iva ca plavam // BC_12.13

didṛkṣur iva hi jyotir yiyāsur iva daiśikam tvad-(darśanam Cdarśanād )ahaṃ manye titīrṣur iva ca plavam //

tasmād arhasi tad vaktuṃ vaktavyaṃ yadi manyase
jarāmaraṇarogebhyo yathāyaṃ parimucyate // BC_12.14

tasmād arhasi tad vaktuṃ vaktavyaṃ yadi manyase jarā-maraṇa-rogebhyo yatha āyaṃ parimucyate //

ity arāḍaḥ kumārasya māhātmyād eva coditaḥ
saṃkṣiptaṃ kathayāṃ cakre svasya śāstrasya niścayam // BC_12.15

ity arāḍaḥ kumārasya māhātmyād eva coditaḥ saṃkṣiptaṃ kathayāṃ cakre svasya śāstrasya niścayam //

śrūyatām ayam asmākaṃ siddhāntaḥ śṛṇvatāṃ vara
yathā bhavati saṃsāro yathā (caiva nivartate Cvai parivartate ) // BC_12.16

śrūyatām ayam asmākaṃ siddha-antaḥ śṛṇvatāṃ vara yathā bhavati saṃsāro yathā (ca eva nivartate Cvai parivartate ) //

prakṛtiś ca vikāraś ca janma mṛtyur jaraiva ca
tat tāvat sattvam ity uktaṃ sthirasattva parehi (tat Cnaḥ ) // BC_12.17

prakṛtiś ca vikāraś ca janma mṛtyur jara aiva ca tat tāvat sattvam ity uktaṃ sthira-sattva parehi (tat Cnaḥ ) //

tatra tu (prakṛtiṃ Cprakṛtir )nāma viddhi prakṛtikovida
pañca bhūtāny ahaṃkāraṃ buddhim avyaktam eva ca // BC_12.18

tatra tu (prakṛtiṃ Cprakṛtir )nāma viddhi prakṛti-kovida pañca bhūtāny ahaṃ-kāraṃ buddhim a-vyaktam eva ca //

vikāra iti (budhyasva Cbuddhiṃ tu viṣayān indriyāṇi ca
pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ // BC_12.19

vikāra iti (budhyasva Cbuddhiṃ tu viṣayān indriyāṇi ca pāṇi-pādaṃ ca vādaṃ ca pāyu-upasthaṃ tathā manaḥ //

asya kṣetrasya vijñānāt kṣetrajña iti saṃjñi ca
kṣetrajña iti cātmānaṃ kathayanty ātmacintakāḥ // BC_12.20

asya kṣetrasya vijñānāt kṣetra-jña iti saṃjñi ca kṣetra-jña iti cā atmānaṃ kathayanty ātma-cintakāḥ //

saśiṣyaḥ kapilaś ceha (pratibuddhir Cpratibuddha )iti smṛtiḥ
sa(putro 'pratibuddhas tu Cputraḥ pratibuddhaś ca prajāpatir ihocyate // BC_12.21

sa-śiṣyaḥ kapilaś ca iha (pratibuddhir Cpratibuddha )iti smṛtiḥ sa-(putro 'pratibuddhas tu Cputraḥ pratibuddhaś ca prajā-patir iha ucyate //

jāyate jīryate caiva (bādhyate Cbudhyate )mriyate ca yat
tad vyaktam iti vijñeyam avyaktaṃ tu viparyayāt // BC_12.22

jāyate jīryate ca eva (bādhyate Cbudhyate )mriyate ca yat tad vyaktam iti vijñeyam a-vyaktaṃ tu viparyayāt //

ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ
sthito 'smiṃs tritaye (jantus Cyas tu tat sattvaṃ (nātivartate Cnābhivartate ) // BC_12.23

a-jñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsāra-hetavaḥ sthito 'smiṃs tritaye (jantus Cyas tu tat sattvaṃ (na ativartate Cna abhivartate ) //

vipratyayād ahaṃkārāt saṃdehād abhisaṃplavāt
aviśeṣānupāyābhyāṃ saṅgād abhyavapātataḥ // BC_12.24

vi-pratyayād ahaṃ-kārāt saṃdehād abhisaṃplavāt a-viśeṣa-an-upāyābhyāṃ saṅgād abhyavapātataḥ //

tatra vipratyayo nāma viparītaṃ pravartate
anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā // BC_12.25

tatra vi-pratyayo nāma viparītaṃ pravartate anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā //

bravīmy aham ahaṃ vedmi gacchāmy aham ahaṃ sthitaḥ
itīhaivam ahaṃkāras tv anahaṃkāra vartate // BC_12.26

bravīmy aham ahaṃ vedmi gacchāmy aham ahaṃ sthitaḥ iti iha evam ahaṃ-kāras tv an-ahaṃ-kāra vartate //

yas tu (bhāvān asaṃdigdhān Cbhāvena saṃdigdhān ekībhāvena paśyati
mṛtpiṇḍavad asaṃdeha saṃdehaḥ sa ihocyate // BC_12.27

yas tu (bhāvān a-saṃdigdhān Cbhāvena saṃdigdhān ekī-bhāvena paśyati mṛt-piṇḍa-vad a-saṃdeha saṃdehaḥ sa iha ucyate //

ya evāhaṃ sa evedaṃ mano buddhiś ca karma ca
yaś (caivaiṣa Ccaivaṃ sa )gaṇaḥ so 'ham iti yaḥ so 'bhisaṃplavaḥ // BC_12.28

ya eva ahaṃ sa eva idaṃ mano buddhiś ca karma ca yaś (ca eva eṣa Cca evaṃ sa )gaṇaḥ so 'ham iti yaḥ so 'bhisaṃplavaḥ //

aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ
prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ // BC_12.29

a-viśeṣaṃ viśeṣa-jña pratibuddha-a-prabuddhayoḥ prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //

namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ
anupāya iti prājñair upāyajña praveditaḥ // BC_12.30

namas-kāra-vaṣaṭ-kārau prokṣaṇa-abhyukṣaṇa-ādayaḥ an-upāya iti prājñair upāya-jña praveditaḥ //

sajjate yena durmedhā mano(vāgbuddhikarmabhiḥ Cvākkarmabuddhibhiḥ )
viṣayeṣv anabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ // BC_12.31

sajjate yena dur-medhā mano-(vāg-buddhi-karmabhiḥ Cvāk-karma-buddhibhiḥ ) viṣayeṣv an-abhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ //

mamedam aham asyeti yad duḥkham abhimanyate
vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate // BC_12.32

mama idam aham asya iti yad duḥkham abhimanyate vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate //

ity a(vidyāṃ Cvidyā )hi (vidvān sa Cvidvāṃsaḥ [??] pañca(parvāṃ Cparvā )samīhate
tamo mohaṃ mahāmohaṃ tāmisradvayam eva ca // BC_12.33

ity a-(vidyāṃ Cvidyā )hi (vidvān sa Cvidvāṃsaḥ [??] pañca-(parvāṃ Cparvā )samīhate tamo mohaṃ mahā-mohaṃ tāmisra-dvayam eva ca //

tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca
mahāmohas tv asaṃmoha kāma ity (eva gamyatām Cavagamyatām ) // BC_12.34

tatrā alasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca mahā-mohas tv a-saṃmoha kāma ity (eva gamyatām Cavagamyatām ) //

yasmād atra ca bhūtāni pramuhyanti mahānty api
tasmād eṣa mahābāho mahāmoha iti smṛtaḥ // BC_12.35

yasmād atra ca bhūtāni pramuhyanti mahānty api tasmād eṣa mahā-bāho mahā-moha iti smṛtaḥ //

tāmisram iti cākrodha krodham evādhikurvate
viṣādaṃ cāndhatāmisram aviṣāda pracakṣate // BC_12.36

tāmisram iti ca a-krodha krodham eva adhikurvate viṣādaṃ ca andha-tāmisram a-viṣāda pracakṣate //

anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā
saṃsāre duḥkhabhūyiṣṭhe janmasv abhiniṣicyate // BC_12.37

anaya ā-vidyayā bālaḥ saṃyuktaḥ pañca-parvayā saṃsāre duḥkha-bhūyiṣṭhe janmasv abhiniṣicyate //

draṣṭā śrotā ca mantā ca (kāryakaraṇam Ckāryaṃ karaṇam )eva ca
aham ity evam āgamya saṃsāre parivartate // BC_12.38

draṣṭā śrotā ca mantā ca (kārya-karaṇam Ckāryaṃ karaṇam )eva ca aham ity evam āgamya saṃsāre parivartate //

(ihaibhir City ebhir )hetubhir dhīman (janmaCtamaḥ)srotaḥ pravartate
hetva(bhāvāt Cbhāve )phalābhāva iti vijñātum arhasi // BC_12.39

(iha ebhir City ebhir )hetubhir dhīman (janma-Ctamaḥ-)srotaḥ pravartate hetv-a-(bhāvāt Cbhāve )phala-a-bhāva iti vijñātum arhasi //

tatra (samyaṅCsamyag)matir vidyān mokṣakāma catuṣṭayam
pratibuddhāprabuddhau ca vyaktam avyaktam eva ca // BC_12.40

tatra (samyaṅ-Csamyag-)matir vidyān mokṣa-kāma catuṣṭayam pratibuddha-a-prabuddhau ca vyaktam a-vyaktam eva ca //

yathāvad etad vijñāya kṣetrajño hi catuṣṭayam
(ājavaṃjavatāṃ Cārjavaṃ javatāṃ )hitvā prāpnoti padam akṣaram // BC_12.41

yathāvad etad vijñāya kṣetra-jño hi catuṣṭayam (ājavaṃjavatāṃ Cārjavaṃ javatāṃ )hitvā prāpnoti padam a-kṣaram //

ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ
brahmacaryaṃ carantīha brāhmaṇān vāsayanti ca // BC_12.42

ity-arthaṃ brāhmaṇā loke parama-brahma-vādinaḥ brahma-caryaṃ caranti iha brāhmaṇān vāsayanti ca //

iti vākyam idaṃ śrutvā munes tasya nṛpātmajaḥ
abhyupāyaṃ ca papraccha padam eva ca naiṣṭhikam // BC_12.43

iti vākyam idaṃ śrutvā munes tasya nṛ-pa-ātma-jaḥ abhyupāyaṃ ca papraccha padam eva ca naiṣṭhikam //

brahmacaryam idaṃ caryaṃ yathā yāvac ca yatra ca
dharmasyāsya ca paryantaṃ bhavān vyākhyātum arhati // BC_12.44

brahma-caryam idaṃ caryaṃ yathā yāvac ca yatra ca dharmasya asya ca pary-antaṃ bhavān vyākhyātum arhati //

ity arāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ
tam evānyena kalpena dharmam asmai vyabhāṣata // BC_12.45

ity arāḍo yathā-śāstraṃ vispaṣṭa-arthaṃ samāsataḥ tam eva anyena kalpena dharmam asmai vyabhāṣata //

ayam ādau gṛhān muktvā bhaikṣākaṃ liṅgam āśritaḥ
samudācāravistīrṇaṃ śīlam ādāya vartate // BC_12.46

ayam ādau gṛhān muktvā bhaikṣākaṃ liṅgam āśritaḥ samudācāra-vistīrṇaṃ śīlam ādāya vartate //

saṃtoṣaṃ param āsthāya yena tena yatas tataḥ
viviktaṃ sevate vāsaṃ nirdvaṃdvaḥ śāstravitkṛtī // BC_12.47

saṃtoṣaṃ param āsthāya yena tena yatas tataḥ viviktaṃ sevate vāsaṃ nir-dvaṃdvaḥ śāstra-vit-kṛtī //

tato rāgād bhayaṃ dṛṣṭvā vairāgyāc ca paraṃ śivam
nigṛhṇann indriyagrāmaṃ yatate manasaḥ (śame Cśrame ) // BC_12.48

tato rāgād bhayaṃ dṛṣṭvā vairāgyāc ca paraṃ śivam nigṛhṇann indriya-grāmaṃ yatate manasaḥ (śame Cśrame ) //

atho viviktaṃ kāmebhyo vyāpādādibhya eva ca
vivekajam avāpnoti pūrvadhyānaṃ vitarkavat // BC_12.49

atha u viviktaṃ kāmebhyo vyāpāda-ādibhya eva ca viveka-jam avāpnoti pūrva-dhyānaṃ vitarkavat //

tac ca (dhyānasukhaṃ Cdhyānaṃ sukhaṃ )prāpya tat tad eva vitarkayan
apūrvasukhalābhena hriyate bāliśo janaḥ // BC_12.50

tac ca (dhyāna-sukhaṃ Cdhyānaṃ sukhaṃ )prāpya tat tad eva vitarkayan a-pūrva-sukha-lābhena hriyate bāliśo janaḥ //

śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā
brahmalokam avāpnoti paritoṣeṇa vañcitaḥ // BC_12.51

śamena evaṃ-vidhena ayaṃ kāma-dveṣa-vigarhiṇā brahma-lokam avāpnoti paritoṣeṇa vañcitaḥ //

jñātvā vidvān vitarkāṃs tu manaḥsaṃkṣobhakārakān
tadviyuktam avāpnoti dhyānaṃ prītisukhānvitam // BC_12.52

jñātvā vidvān vitarkāṃs tu manaḥ-saṃkṣobha-kārakān tad-viyuktam avāpnoti dhyānaṃ prīti-sukha-anvitam //

hriyamāṇas tayā prītyā yo viśeṣaṃ na paśyati
sthānaṃ bhāsvaram āpnoti deveṣv (ābhāsvareṣu saḥ Cābhāsureṣv api ) // BC_12.53

hriyamāṇas tayā prītyā yo viśeṣaṃ na paśyati sthānaṃ bhāsvaram āpnoti deveṣv (ābhāsvareṣu saḥ Cābhā-sureṣv api ) //

yas tu prītisukhāt tasmād vivecayati mānasam
tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam [Ed. C reads 12.57 after 12.54.] // BC_12.54

yas tu prīti-sukhāt tasmād vivecayati mānasam tṛtīyaṃ labhate dhyānaṃ sukhaṃ prīti-vivarjitam [Ed. C reads 12.57 after 12.54.] //

yas tu tasmin sukhe magno na viśeṣāya yatnavān
śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ // BC_12.55

yas tu tasmin sukhe magno na viśeṣāya yatnavān śubha-kṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ //

tādṛśaṃ sukham āsādya yo na (rajyaty upekṣakaḥ Crajyann upekṣate )
caturthaṃ dhyānam āpnoti sukhaduḥkhavivarjitam // BC_12.56

tā-dṛśaṃ sukham āsādya yo na (rajyaty upekṣakaḥ Crajyann upekṣate ) caturthaṃ dhyānam āpnoti sukha-duḥkha-vivarjitam //

tatra kecid vyavasyanti mokṣa ity (abhimāninaḥ Capi māninaḥ )
sukhaduḥkhaparityāgād avyāpārāc ca cetasaḥ // BC_12.57

tatra ke-cid vyavasyanti mokṣa ity (abhimāninaḥ Capi māninaḥ ) sukha-duḥkha-parityāgād a-vyāpārāc ca cetasaḥ //

asya dhyānasya tu phalaṃ samaṃ devair bṛhatphalaiḥ
kathayanti (bṛhatkālaṃ $ bṛhatCvṛhatphalaṃ vṛhat)prajñāparīkṣakāḥ // BC_12.58

asya dhyānasya tu phalaṃ samaṃ devair bṛhat-phalaiḥ kathayanti (bṛhat-kālaṃ $ bṛhat-Cvṛhat-phalaṃ vṛhat-)prajñā-parīkṣakāḥ //

samādher vyutthitas tasmād dṛṣṭvā doṣāṃś charīriṇām
jñānam ārohati prājñaḥ śarīravinivṛttaye // BC_12.59

samādher vyutthitas tasmād dṛṣṭvā doṣāṃś charīriṇām jñānam ārohati prājñaḥ śarīra-vinivṛttaye //

tatas tad dhyānam utsṛjya viśeṣe kṛtaniścayaḥ
kāmebhya iva (sa prājño Csatprājño rūpād api virajyate // BC_12.60

tatas tad dhyānam utsṛjya viśeṣe kṛta-niścayaḥ kāmebhya iva (sa prājño Csat-prājño rūpād api virajyate //

śarīre khāni yāny asmin tāny ādau parikalpayan
ghaneṣv api tato dravyeṣv ākāśam adhimucyate // BC_12.61

śarīre khāni yāny asmin tāny ādau parikalpayan ghaneṣv api tato dravyeṣv ākāśam adhimucyate //

ākāśa(gatam Csamam )ātmānaṃ saṃkṣipya tv aparo budhaḥ
(tad evānCtadaivān)antataḥ paśyan viśeṣam adhigacchati // BC_12.62

ākāśa-(gatam Csamam )ātmānaṃ saṃkṣipya tv a-paro budhaḥ (tad eva an-Ctada aiva an-)antataḥ paśyan viśeṣam adhigacchati //

adhyātma(kuśalas tv Ckuśaleṣv )anyo nivartyātmānam ātmanā
kiṃcin nāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ // BC_12.63

adhy-ātma-(kuśalas tv Ckuśaleṣv )anyo nivartyā atmānam ātmanā kiṃ-cin na asti iti saṃpaśyann ākiṃcanya iti smṛtaḥ //

tato muñjād iṣīkeva śakuniḥ pañjarād iva
kṣetrajño niḥsṛto dehān mukta ity abhidhīyate // BC_12.64

tato muñjād iṣīka īva śakuniḥ pañjarād iva kṣetra-jño niḥsṛto dehān mukta ity abhidhīyate //

etat tat paramaṃ brahma nirliṅgaṃ dhruvam akṣaram
yan mokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ // BC_12.65

etat tat paramaṃ brahma nir-liṅgaṃ dhruvam a-kṣaram yan mokṣa iti tattva-jñāḥ kathayanti manīṣiṇaḥ //

ity upāyaś ca mokṣaś ca mayā saṃdarśitas tava
yadi jñātaṃ yadi (rucir Cruci yathāvat pratipadyatām // BC_12.66

ity upāyaś ca mokṣaś ca mayā saṃdarśitas tava yadi jñātaṃ yadi (rucir Cruci yathāvat pratipadyatām //

jaigīṣavyo 'tha janako vṛddhaś caiva parāśaraḥ
imaṃ panthānam āsādya muktā hy anye ca mokṣiṇaḥ // BC_12.67

jaigīṣavyo 'tha janako vṛddhaś ca eva parāśaraḥ imaṃ panthānam āsādya muktā hy anye ca mokṣiṇaḥ //

iti tasya sa tad vākyaṃ gṛhītvā (tu Cna )vicārya ca
pūrvahetubalaprāptaḥ pratyuttaram uvāca (ha Csaḥ ) // BC_12.68

iti tasya sa tad vākyaṃ gṛhītvā (tu Cna )vicārya ca pūrva-hetu-bala-prāptaḥ praty-uttaram uvāca (ha Csaḥ ) //

śrutaṃ jñānam idaṃ sūkṣmaṃ parataḥ parataḥ śivam
(kṣetrajñasyāCkṣetreṣv asyā)parityāgād avaimy etad anaiṣṭhikam // BC_12.69

śrutaṃ jñānam idaṃ sūkṣmaṃ parataḥ parataḥ śivam (kṣetra-jñasya a-Ckṣetreṣv asya a-)parityāgād avaimy etad a-naiṣṭhikam //

vikāraprakṛtibhyo hi kṣetrajñaṃ muktam apy aham
manye prasavadharmāṇaṃ (bījaCvīja)dharmāṇam eva ca // BC_12.70

vikāra-prakṛtibhyo hi kṣetra-jñaṃ muktam apy aham manye prasava-dharmāṇaṃ (bīja-Cvīja-)dharmāṇam eva ca //

viśuddho yady api hy ātmā nirmukta iti kalpyate
((Cbhūyaḥ pratyayasadbhāvād amuktaḥ sa bhaviṣyati C)) // BC_12.71

viśuddho yady api hy ātmā nirmukta iti kalpyate ((Cbhūyaḥ pratyaya-sad-bhāvād a-muktaḥ sa bhaviṣyati C)) //

((Cṛtubhūmyambuvirahād yathā bījaṃ na rohatiC))
((Crohati pratyayais tais tais tadvat so 'pi mato mama C)) // BC_12.72

((Cṛtu-bhūmy-ambu-virahād yathā bījaṃ na rohatiC)) ((Crohati pratyayais tais tais tadvat so 'pi mato mama C)) //

((Cyat karmājñānatṛṣṇānāṃ tyāgān mokṣaś ca kalpyateC))
atyantas tatparityāgaḥ saty ātmani na vidyate // BC_12.73

((Cyat karma-a-jñāna-tṛṣṇānāṃ tyāgān mokṣaś ca kalpyateC)) aty-antas tat-parityāgaḥ saty ātmani na vidyate //

hitvā hitvā trayam idaṃ viśeṣas tūpalabhyate
ātmanas tu sthitir yatra tatra sūkṣmam idaṃ trayam // BC_12.74

hitvā hitvā trayam idaṃ viśeṣas tu upalabhyate ātmanas tu sthitir yatra tatra sūkṣmam idaṃ trayam //

sūkṣmatvāc caiva doṣāṇām avyāpārāc ca cetasaḥ
dīrghatvād āyuṣaś caiva mokṣas tu parikalpyate // BC_12.75

sūkṣmatvāc ca eva doṣāṇām a-vyāpārāc ca cetasaḥ dīrghatvād āyuṣaś ca eva mokṣas tu parikalpyate //

ahaṃkāraparityāgo yaś caiṣa parikalpyate
saty ātmani parityāgo nāhaṃkārasya vidyate // BC_12.76

ahaṃ-kāra-parityāgo yaś ca eṣa parikalpyate saty ātmani parityāgo na ahaṃ-kārasya vidyate //

saṃkhyādibhir amuktaś ca nirguṇo na bhavaty ayam
tasmād asati nairguṇye nāsya mokṣo 'bhidhīyate // BC_12.77

saṃkhyā-ādibhir a-muktaś ca nir-guṇo na bhavaty ayam tasmād a-sati nairguṇye na asya mokṣo 'bhidhīyate //

guṇino hi guṇānāṃ ca vyatireko na vidyate
rūpoṣṇābhyāṃ virahito na hy agnir upalabhyate // BC_12.78

guṇino hi guṇānāṃ ca vyatireko na vidyate rūpa-uṣṇābhyāṃ virahito na hy agnir upalabhyate //

prāg dehān na bhaved dehī prāg guṇebhyas tathā guṇī
(tasmād Ckasmād )ādau vimuktaḥ (san Csañ śarīrī badhyate punaḥ // BC_12.79

prāg dehān na bhaved dehī prāg guṇebhyas tathā guṇī (tasmād Ckasmād )ādau vimuktaḥ (san Csañ śarīrī badhyate punaḥ //

kṣetrajño viśarīraś ca jño vā syād ajña eva vā
yadi jño jñeyam asyāsti jñeye sati na mucyate // BC_12.80

kṣetra-jño vi-śarīraś ca jño vā syād a-jña eva vā yadi jño jñeyam asya asti jñeye sati na mucyate //

athājña iti siddho vaḥ kalpitena kim ātmanā
vināpi hy ātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat // BC_12.81

atha a-jña iti siddho vaḥ kalpitena kim ātmanā vina āpi hy ātmana ā-jñānaṃ prasiddhaṃ kāṣṭha-kuḍyavat //

parataḥ paratas tyāgo yasmāt tu guṇavān smṛtaḥ
tasmāt sarvaparityāgān manye kṛtsnāṃ kṛtārthatām // BC_12.82

parataḥ paratas tyāgo yasmāt tu guṇavān smṛtaḥ tasmāt sarva-parityāgān manye kṛtsnāṃ kṛta-arthatām //

iti dharmam arāḍasya viditvā na tutoṣa saḥ
akṛtsnam iti vijñāya tataḥ pratijagāma ha // BC_12.83

iti dharmam arāḍasya viditvā na tutoṣa saḥ a-kṛtsnam iti vijñāya tataḥ pratijagāma ha //

viśeṣam atha śuśrūṣur udrakasyāśramaṃ yayau
ātmagrāhāc ca tasyāpi jagṛhe na sa darśanam // BC_12.84

viśeṣam atha śuśrūṣur udrakasyā aśramaṃ yayau ātma-grāhāc ca tasya api jagṛhe na sa darśanam //

saṃjñāsaṃjñitvayor doṣaṃ jñātvā hi munir udrakaḥ
ākiṃcinyāt paraṃ lebhe (asaṃjñāsaṃjñātmikāṃ Csaṃjñāsaṃjñātmikāṃ )gatim // BC_12.85

saṃjñā-saṃjñitvayor doṣaṃ jñātvā hi munir udrakaḥ ākiṃcinyāt paraṃ lebhe (a-saṃjñā-a-saṃjñā-ātmikāṃ Csaṃjñā-a-saṃjñā-ātmikāṃ )gatim //

yasmāc cālambane sūkṣme saṃjñāsaṃjñe tataḥ param
nāsaṃjñī naiva saṃjñīti tasmāt (tatragataCtatra gata)spṛhaḥ // BC_12.86

yasmāc cā alambane sūkṣme saṃjñā-a-saṃjñe tataḥ param na-a-saṃjñī na eva saṃjñi īti tasmāt (tatra-gata-Ctatra gata-)spṛhaḥ //

yataś ca buddhis tatraiva sthitānyatrāpracāriṇī
(sūkṣmāpaṭvī Csūkṣmāpādi )tatas tatra nāsaṃjñitvaṃ na saṃjñitā // BC_12.87

yataś ca buddhis tatra eva sthita ānyatra a-pracāriṇī (sūkṣma ā-paṭvī Csūkṣma āpādi )tatas tatra na a-saṃjñitvaṃ na saṃjñitā //

yasmāc ca (tad Ctam )api prāpya punar āvartate jagat
bodhisattvaḥ paraṃ prepsus tasmād udrakam atyajat // BC_12.88

yasmāc ca (tad Ctam )api prāpya punar āvartate jagat bodhi-sattvaḥ paraṃ prepsus tasmād udrakam atyajat //

tato hitvāśramaṃ tasya śreyoarthī kṛtaniścayaḥ
bheje gayasya rājar1ṣer nagarīsaṃjñam āśramam // BC_12.89

tato hitvā āśramaṃ tasya śreyo-arthī kṛta-niścayaḥ bheje gayasya rājar1ṣer nagarī-saṃjñam āśramam //

atha nairañjanātīre śucau śuciparākramaḥ
cakāra vāsam ekānta(vihārābhiratir C(vihārābhivratī )muniḥ // BC_12.90

atha nairañjanā-tīre śucau śuci-parākramaḥ cakāra vāsam eka-anta(vihāra-abhiratir C(vihāra-abhivratī )muniḥ //

((C<xxx> tatpūrvaṃ pañcendriyavaśoddhatānC))
((Ctapaḥ <xx> vratino bhikṣūn ... pañca niraikṣata C)) // BC_12.91

((Cxxx tat-pūrvaṃ pañca-indriya-vaśa-uddhatānC)) ((Ctapaḥ xx vratino bhikṣūn ... pañca niraikṣata C)) //

(te copatasthur Cpañcopatasthur )dṛṣṭvātra bhikṣavas taṃ mumukṣavaḥ
puṇyārjitadhanārogyam indriyārthā iveśvaram // BC_12.92

(te ca upatasthur Cpañca upatasthur )dṛṣṭva ātra bhikṣavas taṃ mumukṣavaḥ puṇya-arjita-dhana-ārogyam indriya-arthā ivā iśvaram //

saṃpūjyamānas taiḥ prahvair (vinayād anuvartibhiḥ Cvinayānatamūrtibhiḥ )
tadvaśasthāyibhiḥ śiṣyair lolair mana ivendriyaiḥ // BC_12.93

saṃpūjyamānas taiḥ prahvair (vinayād anuvartibhiḥ Cvinaya-ānata-mūrtibhiḥ ) tad-vaśa-sthāyibhiḥ śiṣyair lolair mana iva indriyaiḥ //

mṛtyujanmāntakaraṇe syād upāyo 'yam ity atha
duṣkarāṇi samārebhe tapāṃsy anaśanena saḥ // BC_12.94

mṛtyu-janma-anta-karaṇe syād upāyo 'yam ity atha duṣ-karāṇi samārebhe tapāṃsy an-aśanena saḥ //

upavāsavidhīn naikān kurvan naradurācarān
varṣāṇi ṣaṭ (śamaCkarma)prepsur akarot kārśyam ātmanaḥ // BC_12.95

upavāsa-vidhīn na-ekān kurvan nara-dur-ācarān varṣāṇi ṣaṭ (śama-Ckarma-)prepsur akarot kārśyam ātmanaḥ //

annakāleṣu caikaikaiḥ (sa kolaCsakola)tilataṇḍulaiḥ
apārapārasaṃsārapāraṃ prepsur apārayat // BC_12.96

anna-kāleṣu ca eka-ekaiḥ (sa kola-Csa-kola-)tila-taṇḍulaiḥ a-pāra-pāra-saṃsārapāraṃ prepsur apārayat //

dehād apacayas tena tapasā tasya yaḥ kṛtaḥ
sa evopacayo bhūyas tejasāsya kṛto 'bhavat // BC_12.97

dehād apacayas tena tapasā tasya yaḥ kṛtaḥ sa eva upacayo bhūyas tejasa āsya kṛto 'bhavat //

kṛśo 'py akṛśakīrtiśrīr hlādaṃ cakre 'nya(cakṣuṣām Ccakṣuṣam )
kumudānām iva śaracchuklapakṣādicandramāḥ // BC_12.98

kṛśo 'py a-kṛśa-kīrti-śrīr hlādaṃ cakre 'nya-(cakṣuṣām Ccakṣuṣam ) kumudānām iva śaracchukla-pakṣa-ādi-candra-māḥ //

tvagasthiśeṣo niḥśeṣair medaḥpiśitaśoṇitaiḥ
kṣīṇo 'py akṣīṇagāmbhīryaḥ samudra iva sa vyabhāt // BC_12.99

tvag-asthi-śeṣo niḥ-śeṣair medaḥ-piśita-śoṇitaiḥ kṣīṇo 'py a-kṣīṇa-gāmbhīryaḥ samudra iva sa vyabhāt //

atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanur muniḥ
bhavabhīrur imāṃ cakre buddhim buddhatvakāṅkṣayā // BC_12.100

atha kaṣṭa-tapaḥ-spaṣṭavy-artha-kliṣṭa-tanur muniḥ bhava-bhīrur imāṃ cakre buddhim buddhatva-kāṅkṣayā //

nāyaṃ dharmo virāgāya na bodhāya na muktaye
jambumūle mayā prāpto yas tadā sa vidhir dhruvaḥ // BC_12.101

na ayaṃ dharmo virāgāya na bodhāya na muktaye jambu-mūle mayā prāpto yas tadā sa vidhir dhruvaḥ //

na cāsau durbalenāptuṃ śakyam ity āgatādaraḥ
śarīrabalavṛddhyartham idaṃ bhūyo 'nvacintayat // BC_12.102

na ca asau dur-balenā aptuṃ śakyam ity āgata-ādaraḥ śarīra-bala-vṛddhy-artham idaṃ bhūyo 'nvacintayat //

kṣutpipāsāśramaklāntaḥ śramād asvasthamānasaḥ
prāpnuyān manasāvāpyaṃ phalaṃ katham anirvṛtaḥ // BC_12.103

kṣut-pipāsā-śrama-klāntaḥ śramād a-sva-stha-mānasaḥ prāpnuyān manasa āvāpyaṃ phalaṃ katham a-nirvṛtaḥ //

nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt
saṃtarpitendriyatayā manaḥsvāsthyam avāpyate // BC_12.104

nirvṛtiḥ prāpyate samyak satata-indriya-tarpaṇāt saṃtarpita-indriyatayā manaḥ-svāsthyam avāpyate //

svasthaprasannamanasaḥ samādhir upapadyate
samādhiyuktacittasya dhyānayogaḥ pravartate // BC_12.105

sva-stha-prasanna-manasaḥ samādhir upapadyate samādhi-yukta-cittasya dhyāna-yogaḥ pravartate //

dhyānapravartanād dharmāḥ prāpyante yair avāpyate
durlabhaṃ śāntam ajaraṃ paraṃ tad amṛtaṃ padam // BC_12.106

dhyāna-pravartanād dharmāḥ prāpyante yair avāpyate dur-labhaṃ śāntam a-jaraṃ paraṃ tad a-mṛtaṃ padam //

tasmād āhāramūlo 'yam upāya itiniścayaḥ
(āhāraCasūri)karaṇe dhīraḥ kṛtvāmitamatir matim // BC_12.107

tasmād āhāra-mūlo 'yam upāya iti-niścayaḥ (āhāra-Casūri-)karaṇe dhīraḥ kṛtva ā-mita-matir matim //

snāto nairañjanātīrād uttatāra śanaiḥ kṛśaḥ
bhaktyāvanataśākhāgrair dattahastas taṭadrumaiḥ // BC_12.108

snāto nairañjanā-tīrād uttatāra śanaiḥ kṛśaḥ bhaktya āvanata-śākha-agrair datta-hastas taṭa-drumaiḥ //

atha gopādhipasutā daivatair abhicoditā
udbhūtahṛdayānandā tatra nandabalāgamat // BC_12.109

atha go-pa-adhipa-sutā daivatair abhicoditā udbhūta-hṛdaya-ānandā tatra nanda-balā āgamat //

sitaśaṅkhojjvalabhujā nīlakambalavāsinī
saphenamālānīlāmbur yamuneva saridvarā // BC_12.110

sita-śaṅkha-ujjvala-bhujā nīla-kambala-vāsinī sa-phena-mālā-nīla-ambur yamuna īva sarid-varā //

sā (śrāddhāvardhitaCśraddhāvardhita)prītir vikasallocanotpalā
śirasā praṇipatyainaṃ grāhayām āsa pāyasam // BC_12.111

sā (śrāddha-āvardhita-Cśraddhā-vardhita-)prītir vikasal-locana-utpalā śirasā praṇipatya enaṃ grāhayām āsa pāyasam //

kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām
bodhiprāptau samartho 'bhūt saṃtarpitaṣaḍindriyaḥ // BC_12.112

kṛtvā tad-upabhogena prāpta-janma-phalāṃ sa tām bodhi-prāptau sam-artho 'bhūt saṃtarpita-ṣaḍ-indriyaḥ //

paryāptāpyāna(mūrtiś Cmūrtaś )ca (sārthaṃ svaCsārdhaṃ su)yaśasā muniḥ
kānti(dhairye babhāraikaḥ $ śaśāṅkārṇavayor dvayoḥ Cdhairyaikabhāraikaḥ śaśāṅkārṇavaval babhau ) // BC_12.113

paryāpta-āpyāna-(mūrtiś Cmūrtaś )ca (sa-arthaṃ sva-Csa-ardhaṃ su-)yaśasā muniḥ kānti-(dhairye babhāra ekaḥ $ śaśa-aṅka-arṇavayor dvayoḥ Cdhairya-eka-bhāra-ekaḥ śaśa-aṅka-arṇavaval babhau ) //

āvṛtta iti vijñāya taṃ jahuḥ (pañca bhikṣavaḥ Cpañcabhikṣavaḥ )
manīṣiṇam ivātmānaṃ nirmuktaṃ (pañca dhātavaḥ Cpañcadhātavaḥ ) // BC_12.114

āvṛtta iti vijñāya taṃ jahuḥ (pañca bhikṣavaḥ Cpañca-bhikṣavaḥ ) manīṣiṇam ivā atmānaṃ nirmuktaṃ (pañca dhātavaḥ Cpañca-dhātavaḥ ) //

vyavasāyadvitīyo 'tha śādvalās tīrṇabhūtalam
so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ // BC_12.115

vyavasāya-dvitīyo 'tha śādvalās tīrṇa-bhū-talam so 'śvattha-mūlaṃ prayayau bodhāya kṛta-niścayaḥ //

tatas tadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ
mahāmuner āgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim // BC_12.116

tatas tadānīṃ gaja-rāja-vikramaḥ pada-svanena an-upamena bodhitaḥ mahā-muner āgata-bodhi-niścayo jagāda kālo bhuja-ga-uttamaḥ stutim //

yathā mune tvaccaraṇāvapīḍitā muhur muhur niṣṭanatīva medinī
yathā ca te rājati sūryavat prabhā dhruvaṃ tvam iṣṭaṃ phalam adya bhokṣyase // BC_12.117

yathā mune tvac-caraṇa-avapīḍitā muhur muhur niṣṭanati iva medinī yathā ca te rājati sūryavat prabhā dhruvaṃ tvam iṣṭaṃ phalam adya bhokṣyase //

yathā bhramantyo divi (cāṣaCvāya)paṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate
yathā ca saumyā divi vānti vāyavas tvam adya buddho niyataṃ bhaviṣyasi // BC_12.118

yathā bhramantyo divi (cāṣa-Cvāya-)paṅktayaḥ pra-dakṣiṇaṃ tvāṃ kamala-akṣa kurvate yathā ca saumyā divi vānti vāyavas tvam adya buddho niyataṃ bhaviṣyasi //

tato bhujaṃgapravareṇa saṃstutas tṛṇāny upādāya śucīni lāvakāt
kṛtapratijño niṣasāda bodhaye mahātaror mūlam upāśritaḥ śuceḥ // BC_12.119

tato bhujaṃ-ga-pravareṇa saṃstutas tṛṇāny upādāya śucīni lāvakāt kṛta-pratijño niṣasāda bodhaye mahā-taror mūlam upāśritaḥ śuceḥ //

tataḥ sa paryaṅkam akampyam uttamaṃ babandha suptoragabhogapiṇḍitam
bhinadmi tāvad bhuvi naitad āsanaṃ na yāmi yāvat kṛtakṛtyatām iti // BC_12.120

tataḥ sa pary-aṅkam a-kampyam uttamaṃ babandha supta-ura-ga-bhoga-piṇḍitam bhinadmi tāvad bhuvi na etad āsanaṃ na yāmi yāvat kṛta-kṛtyatām iti //

tato yayur mudam atulāṃ divaukaso (vavāśire Cvavāsire )na mṛga(gaṇāḥ Cgaṇā [Wrong sandhi in ed. EJH.])na pakṣiṇaḥ
na sasvanur vanataravo 'nilāhatāḥ kṛtāsane bhagavati (niścitātmani Cniścalātmani ) // BC_12.121

tato yayur mudam a-tulāṃ diva-okaso (vavāśire Cvavāsire )na mṛga-(gaṇāḥ Cgaṇā [Wrong sandhi in ed. EJH.])na pakṣiṇaḥ na sasvanur vana-taravo 'nila-āhatāḥ kṛta-āsane bhagavati (niścita-ātmani Cniś-cala-ātmani ) //

[[iti (Cśrī-C)buddha-carite mahā-kāvye (Caśva-ghoṣa-kṛte C)arāḍa-darśano nāma dvā-daśaḥ sargaḥ -- 12 --]]

tasmin vimokṣāya kṛtapratijñe rājar1ṣivaṃśaprabhave mahar2ṣau
tatropaviṣṭe prajaharṣa lokas tatrāsa saddharmaripus tu māraḥ // BC_13.1

tasmin vimokṣāya kṛta-pratijñe rājar1ṣi-vaṃśa-prabhave mahar2ṣau tatra upaviṣṭe prajaharṣa lokas tatrāsa sad-dharma-ripus tu māraḥ //

yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva
kāmapracārādhipatiṃ tam eva mokṣadviṣaṃ māram udāharanti // BC_13.2

yaṃ kāma-devaṃ pravadanti loke citra-āyudhaṃ puṣpa-śaraṃ tatha aiva kāma-pracāra-adhi-patiṃ tam eva mokṣa-dviṣaṃ māram udāharanti //

tasyātmajā vibhramaharṣadarpās tisro (aratiCrati)prītitṛṣaś ca kanyāḥ
papracchur enaṃ manaso vikāraṃ sa tāṃś ca tāś caiva vaco (abhyuvāca Cbabhāṣe ) // BC_13.3

tasya-ātma-jā vibhrama-harṣa-darpās tisro (a-rati-Crati-)prīti-tṛṣaś ca kanyāḥ papracchur enaṃ manaso vikāraṃ sa tāṃś ca tāś ca eva vaco (abhyuvāca Cbabhāṣe ) //

asau munir niścayavarma bibhrat sattvāyudhaṃ buddhiśaraṃ vikṛṣya
jigīṣur āste viṣayān madīyān tasmād ayaṃ me manaso viṣādaḥ // BC_13.4

asau munir niścaya-varma bibhrat sattva-āyudhaṃ buddhi-śaraṃ vikṛṣya jigīṣur āste viṣayān madīyān tasmād ayaṃ me manaso viṣādaḥ //

yadi hy asau mām abhibhūya yāti lokāya cākhyāty apavargamārgam
śūnyas tato 'yaṃ viṣayo mamādya vṛttāc cyutasyeva videhabhartuḥ // BC_13.5

yadi hy asau mām abhibhūya yāti lokāya cā akhyāty apavarga-mārgam śūnyas tato 'yaṃ viṣayo mama adya vṛttāc cyutasya iva videha-bhartuḥ //

tad yāvad evaiṣa na labdhacakṣur madgocare tiṣṭhati yāvad eva
yāsyāmi tāvad vratam asya bhettuṃ setuṃ nadīvega (ivātivṛddhaḥ Civābhivṛddhaḥ ) // BC_13.6

tad yāvad eva eṣa na labdha-cakṣur mad-go-care tiṣṭhati yāvad eva yāsyāmi tāvad vratam asya bhettuṃ setuṃ nadī-vega (iva ati-vṛddhaḥ Civa abhivṛddhaḥ ) //

tato dhanuḥ puṣpamayaṃ gṛhītvā (śarān jaganmohaCśarāṃs tathā moha)karāṃś ca pañca
so 'śvatthamūlaṃ sasuto 'bhyagacchad asvāsthyakārī manasaḥ prajānām // BC_13.7

tato dhanuḥ puṣpamayaṃ gṛhītvā (śarān jagan-moha-Cśarāṃs tathā moha-)karāṃś ca pañca so 'śva-ttha-mūlaṃ sa-suto 'bhyagacchad a-svāsthya-kārī manasaḥ prajānām //

atha praśāntaṃ munim āsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya
viṣajya savyaṃ karam āyudhāgre (krīḍan Ckrīḍañ )śareṇedam uvāca māraḥ // BC_13.8

atha praśāntaṃ munim āsana-sthaṃ pāraṃ titīrṣuṃ bhava-sāgarasya viṣajya savyaṃ karam āyudha-agre (krīḍan Ckrīḍañ )śareṇa idam uvāca māraḥ //

uttiṣṭha bhoḥ kṣatriya mṛtyubhīta (cara svadharmaṃ Cvarasva dharmaṃ )tyaja mokṣadharmam
(bāṇaiś Cvāṇaiś )ca (yajñaiś ca C<xxx> )vinīya (lokaṃ Clokān (lokāt padaṃ Clokān parān )prāpnuhi vāsavasya // BC_13.9

uttiṣṭha bhoḥ kṣatriya mṛtyu-bhīta (cara sva-dharmaṃ Cvarasva dharmaṃ )tyaja mokṣa-dharmam (bāṇaiś Cvāṇaiś )ca (yajñaiś ca Cxxx )vinīya (lokaṃ Clokān (lokāt padaṃ Clokān parān )prāpnuhi vāsavasya //

panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamair narendraiḥ
jātasya rājar1ṣikule viśāle bhaikṣākam aślāghyam idaṃ prapattum // BC_13.10

panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamair nara-indraiḥ jātasya rājar1ṣi-kule viśāle bhaikṣākam a-ślāghyam idaṃ prapattum //

athādya nottiṣṭhasi (niścitātman Cniścitātmā bhava sthiro mā vimucaḥ pratijñām
mayodyato hy eṣa śaraḥ sa eva yaḥ (śūrpake Csūryake )mīnaripau vimuktaḥ // BC_13.11

atha adya na uttiṣṭhasi (niścita-ātman Cniścita-ātmā bhava sthiro mā vimucaḥ pratijñām maya ūdyato hy eṣa śaraḥ sa eva yaḥ (śūrpake Csūryake )mīna-ripau vimuktaḥ //

(spṛṣṭaḥ Cpṛṣṭaḥ )sa cānena kathaṃcid aiḍaḥ somasya naptāpy abhavad vicittaḥ
sa cābhavac (chaṃtanur Cchāṃtanur )asvatantraḥ kṣīṇe yuge kiṃ (bata Cvata )durbalo 'nyaḥ // BC_13.12

(spṛṣṭaḥ Cpṛṣṭaḥ )sa ca anena kathaṃ-cid aiḍaḥ somasya napta āpy abhavad vi-cittaḥ sa ca abhavac (chaṃ-tanur Cchāṃtanur )a-sva-tantraḥ kṣīṇe yuge kiṃ (bata Cvata )dur-balo 'nyaḥ //

tat kṣipram uttiṣṭha labhasva saṃjñāṃ (bāṇo Cvāṇo )hy ayaṃ tiṣṭhati lelihānaḥ
priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣv (iva Capi )notsṛjāmi // BC_13.13

tat kṣipram uttiṣṭha labhasva saṃjñāṃ (bāṇo Cvāṇo )hy ayaṃ tiṣṭhati lelihānaḥ priyā-vidheyeṣu rati-priyeṣu yaṃ cakra-vākeṣv (iva Capi )na utsṛjāmi //

ity evam ukto 'pi yadā nirāstho naivāsanaṃ śākyamunir bibheda
śaraṃ tato 'smai visasarja māraḥ kanyāś ca kṛtvā purataḥ sutāṃś ca // BC_13.14

ity evam ukto 'pi yadā nir-āstho na evā asanaṃ śākya-munir bibheda śaraṃ tato 'smai visasarja māraḥ kanyāś ca kṛtvā purataḥ sutāṃś ca //

tasmiṃs tu (bāṇe Cvāṇe )api sa vipramukte cakāra nāsthāṃ na dhṛteś cacāla
dṛṣṭvā tathainaṃ viṣasāda māraś cintāparītaś ca śanair jagāda // BC_13.15

tasmiṃs tu (bāṇe Cvāṇe )api sa vipramukte cakāra nā asthāṃ na dhṛteś cacāla dṛṣṭvā tatha ainaṃ viṣasāda māraś cintā-parītaś ca śanair jagāda //

śailendraputrīṃ prati yena viddho devo 'pi śaṃbhuś calito babhūva
na cintayaty eṣa tam eva (bāṇaṃ Cvāṇaṃ kiṃ syād acitto na śaraḥ sa eṣaḥ // BC_13.16

śaila-indra-putrīṃ prati yena viddho devo 'pi śaṃ-bhuś calito babhūva na cintayaty eṣa tam eva (bāṇaṃ Cvāṇaṃ kiṃ syād a-citto na śaraḥ sa eṣaḥ //

tasmād ayaṃ nārhati puṣpa(bāṇaṃ Cvāṇaṃ na harṣaṇaṃ nāpi rater niyogam
arhaty ayaṃ bhūtagaṇair a(saumyaiḥ Cśeṣaiḥ saṃtrāsanātarjanatāḍanāni // BC_13.17

tasmād ayaṃ na arhati puṣpa-(bāṇaṃ Cvāṇaṃ na harṣaṇaṃ na api rater niyogam arhaty ayaṃ bhūta-gaṇair a-(saumyaiḥ Cśeṣaiḥ saṃtrāsana-ātarjana-tāḍanāni //

sasmāra māraś ca tataḥ svasainyaṃ (vighnaṃ śame Cvidhvaṃsanaṃ )śākyamuneś cikīrṣan
nānāśrayāś cānucarāḥ parīyuḥ (śalaCśara)drumaprāsagadāsihastāḥ // BC_13.18

sasmāra māraś ca tataḥ sva-sainyaṃ (vighnaṃ śame Cvidhvaṃsanaṃ )śākya-muneś cikīrṣan nānā-āśrayāś ca anucarāḥ parīyuḥ (śala-Cśara-)druma-prāsa-gadā-asi-hastāḥ //

varāhamīnāśvakharoṣṭravaktrā vyāghrar1kṣasiṃhadviradānanāś ca
ekekṣaṇā naikamukhās triśīrṣā lambodarāś caiva pṛṣodarāś ca // BC_13.19

varāha-mīna-aśva-khara-uṣṭra-vaktrā vyāghrar1kṣa-siṃha-dvi-rada-ānanāś ca eka-īkṣaṇā na-eka-mukhās tri-śīrṣā lamba-udarāś ca eva pṛṣa-udarāś ca //

(ajānusakthā Cajāsu saktā )ghaṭajānavaś ca daṃṣṭrāyudhāś caiva nakhāyudhāś ca
(karaṅkavaktrā Ckabandhuhastā )bahumūrtayaś ca bhagnārdhavaktrāś ca mahāmukhāś ca // BC_13.20

(a-jānu-sakthā Cajāsu saktā )ghaṭa-jānavaś ca daṃṣṭra-āyudhāś ca eva nakha-āyudhāś ca (karaṅka-vaktrā Ckabandhu-hastā )bahu-mūrtayaś ca bhagna-ardha-vaktrāś ca mahā-mukhāś ca //

(bhasmāruṇā Ctāmrāruṇā )lohita(binduCvindu)citrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ
lambasrajo vāraṇalambakarṇāś carmāmbarāś caiva nirambarāś ca // BC_13.21

(bhasma-aruṇā Ctāmra-aruṇā )lohita-(bindu-Cvindu-)citrāḥ khaṭvā-aṅga-hastā hari-dhūmra-keśāḥ lamba-srajo vāraṇa-lamba-karṇāś carma-ambarāś ca eva nir-ambarāś ca //

śvetārdhavaktrā haritārdhakāyās tāmrāś ca dhūmrā harayo 'sitāś ca
(vyālottarāsaṅgaCvyāḍottarāsaṅga)bhujās tathaiva praghuṣṭaghaṇṭākulamekhalāś ca // BC_13.22

śveta-ardha-vaktrā harita-ardha-kāyās tāmrāś ca dhūmrā harayo 'sitāś ca (vyāla-uttara-āsaṅga-Cvyāḍa-uttara-āsaṅga-)bhujās tatha aiva praghuṣṭa-ghaṇṭa-ākula-mekhalāś ca //

tālapramāṇāś ca gṛhītaśūlā daṃṣṭrākarālāś ca śiśupramāṇāḥ
urabhravaktrāś ca vihaṃ(gamākṣā Cgamāś ca mārjāravaktrāś ca manuṣyakāyāḥ // BC_13.23

tāla-pramāṇāś ca gṛhīta-śūlā daṃṣṭra-ākarālāś ca śiśu-pramāṇāḥ urabhra-vaktrāś ca vihaṃ-(gama-ākṣā Cgamāś ca mārjāra-vaktrāś ca manuṣya-kāyāḥ //

prakīrṇakeśāḥ śikhino 'rdhamuṇḍā (raktāmbarā Crajjvambarā )vyākulaveṣṭanāś ca
prahṛṣṭavaktrā bhṛkuṭīmukhāś ca tejoharāś caiva manoharāś ca // BC_13.24

prakīrṇa-keśāḥ śikhino 'rdha-muṇḍā (rakta-ambarā Crajjv-ambarā )vyākula-veṣṭanāś ca prahṛṣṭa-vaktrā bhṛ-kuṭī-mukhāś ca tejo-harāś ca eva mano-harāś ca //

kecid vrajanto bhṛśam āvavalgur anyoanyam āpupluvire tathānye
cikrīḍur ākāśagatāś ca kecit kecic ca cerus tarumastakeṣu // BC_13.25

ke-cid vrajanto bhṛśam āvavalgur anyo-anyam āpupluvire tatha ānye cikrīḍur ākāśa-gatāś ca ke-cit ke-cic ca cerus taru-mastakeṣu //

nanarta kaścid bhramayaṃs triśūlaṃ kaś(cid vipusphūrja Ccid dha pusphūrja )gadāṃ vikarṣan
harṣeṇa kaścid vṛṣavan (nanarda Cnanarta kaścit prajajvāla tanūruhebhyaḥ // BC_13.26

nanarta kaś-cid bhramayaṃs tri-śūlaṃ kaś-(cid vipusphūrja Ccid dha pusphūrja )gadāṃ vikarṣan harṣeṇa kaś-cid vṛṣavan (nanarda Cnanarta kaś-cit prajajvāla tanū-ruhebhyaḥ //

evaṃvidhā bhūtagaṇāḥ samantāt tad bodhimūlaṃ parivārya tasthuḥ
jighṛkṣavaś caiva jighāṃsavaś ca bhartur niyogaṃ paripālayantaḥ // BC_13.27

evaṃ-vidhā bhūta-gaṇāḥ sam-antāt tad bodhi-mūlaṃ parivārya tasthuḥ jighṛkṣavaś ca eva jighāṃsavaś ca bhartur niyogaṃ paripālayantaḥ //

taṃ prekṣya mārasya ca pūrvarātre śākyar1ṣabhasyaiva ca yuddhakālam
na dyauś cakāśe pṛthivī cakampe prajajvaluś caiva diśaḥ saśabdāḥ // BC_13.28

taṃ prekṣya mārasya ca pūrva-rātre śākyar1ṣabhasya eva ca yuddha-kālam na dyauś cakāśe pṛthivī cakampe prajajvaluś ca eva diśaḥ sa-śabdāḥ //

(viṣvag Cviśvag )vavau vāyur udīrṇavegas tārā na rejur na babhau śaśāṅkaḥ
tamaś ca bhūyo (vitatāna rātriḥ Cvitatāra rātreḥ sarve ca saṃcukṣubhire samudrāḥ // BC_13.29

(viṣvag Cviśvag )vavau vāyur udīrṇa-vegas tārā na rejur na babhau śaśa-aṅkaḥ tamaś ca bhūyo (vitatāna rātriḥ Cvitatāra rātreḥ sarve ca saṃcukṣubhire samudrāḥ //

mahībhṛto dharmaparāś ca nāgā mahāmuner vighnam amṛṣyamāṇāḥ
māraṃ prati krodhavivṛttanetrā niḥśaśvasuś caiva jajṛmbhire ca // BC_13.30

mahī-bhṛto dharma-parāś ca nāgā mahā-muner vighnam a-mṛṣyamāṇāḥ māraṃ prati krodha-vivṛtta-netrā niḥśaśvasuś ca eva jajṛmbhire ca //

śuddhādhivāsā vibudhar1ṣayas tu saddharmasiddhyartham (abhipravṛttāḥ Civa pravṛttāḥ )
māre 'nukampāṃ manasā pracakrur virāgabhāvāt tu na roṣam īyuḥ // BC_13.31

śuddha-adhivāsā vibudhar1ṣayas tu sad-dharma-siddhy-artham (abhipravṛttāḥ Civa pravṛttāḥ ) māre 'nukampāṃ manasā pracakrur vi-rāga-bhāvāt tu na roṣam īyuḥ //

tad bodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena
dharmātmabhir lokavimokṣakāmair babhūva hāhākṛtam (antarīkṣe Cantarīkṣam ) // BC_13.32

tad bodhi-mūlaṃ samavekṣya kīrṇaṃ hiṃsā-ātmanā māra-balena tena dharma-ātmabhir loka-vimokṣa-kāmair babhūva hāhā-kṛtam (antarīkṣe Cantarīkṣam ) //

(upaplavaṃ Cupaplutaṃ )dharma(vidhes Cvidas )tu tasya dṛṣṭvā sthitaṃ mārabalaṃ mahar2ṣiḥ
na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ // BC_13.33

(upaplavaṃ Cupaplutaṃ )dharma-(vidhes Cvidas )tu tasya dṛṣṭvā sthitaṃ māra-balaṃ mahar2ṣiḥ na cukṣubhe na api yayau vikāraṃ madhye gavāṃ siṃha iva upaviṣṭaḥ //

māras tato bhūtacamūm udīrṇām ājñāpayām āsa bhayāya tasya
svaiḥ svaiḥ prabhāvair atha sāsya senā taddhairyabhedāya matiṃ cakāra // BC_13.34

māras tato bhūta-camūm udīrṇām ājñāpayām āsa bhayāya tasya svaiḥ svaiḥ prabhāvair atha sa āsya senā tad-dhairya-bhedāya matiṃ cakāra //

kecic calan naikavilambijihvās (tīkṣṇāgraCtīkṣṇogra)daṃṣṭrā harimaṇḍalākṣāḥ
vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ // BC_13.35

ke-cic calan na-eka-vilambi-jihvās (tīkṣṇa-agra-Ctīkṣṇa-ugra-)daṃṣṭrā hari-maṇḍala-akṣāḥ vidārita-āsyāḥ sthira-śaṅku-karṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ //

tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ
na vivyathe nodvivije mahar2ṣiḥ (krīḍatsuCkrīḍan su)bālebhya ivoddhatebhyaḥ // BC_13.36

tebhyaḥ sthitebhyaḥ sa tathā-vidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ na vivyathe na udvivije mahar2ṣiḥ (krīḍat-su-Ckrīḍan su-)bālebhya iva uddhatebhyaḥ //

kaścit tato (roṣaCraudra)vivṛttadṛṣṭis tasmai gadām udyamayāṃ cakāra
tastambha bāhuḥ sagadas tato 'sya puraṃdarasyeva purā savajraḥ // BC_13.37

kaś-cit tato (roṣa-Craudra-)vivṛtta-dṛṣṭis tasmai gadām udyamayāṃ cakāra tastambha bāhuḥ sa-gadas tato 'sya puraṃ-darasya iva purā sa-vajraḥ //

kecit samudyamya śilās tarūṃś ca viṣehire naiva munau vimoktum
petuḥ savṛkṣāḥ saśilās tathaiva vajrāvabhagnā iva vindhyapādāḥ // BC_13.38

ke-cit samudyamya śilās tarūṃś ca viṣehire na eva munau vimoktum petuḥ sa-vṛkṣāḥ sa-śilās tatha aiva vajra-avabhagnā iva vindhya-pādāḥ //

kaiścit samutpatya nabho vimuktāḥ śilāś ca vṛkṣāś ca paraśvadhāś ca
tasthur nabhasy eva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ // BC_13.39

kaiś-cit samutpatya nabho vimuktāḥ śilāś ca vṛkṣāś ca paraśvadhāś ca tasthur nabhasy eva na ca avapetuḥ saṃdhyā-abhra-pādā iva na-eka-varṇāḥ //

cikṣepa tasyopari dīptam anyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram
yan muktamātraṃ gaganastham eva tasyānubhāvāc chatadhā (paphāla Cbabhūva ) // BC_13.40

cikṣepa tasya upari dīptam anyaḥ kaḍaṅgaraṃ parvata-śṛṅga-mātram yan mukta-mātraṃ gagana-stham eva tasya anubhāvāc chatadhā (paphāla Cbabhūva ) //

kaścij jalann arka ivoditaḥ khād aṅgāravarṣaṃ mahad utsasarja
cūṛnāni cāmīkarakandarāṇāṃ kalpātyaye merur iva pradīptaḥ // BC_13.41

kaś-cij jalann arka iva uditaḥ khād aṅgāra-varṣaṃ mahad utsasarja cūṛnāni cāmīkara-kandarāṇāṃ kalpa-atyaye merur iva pradīptaḥ //

tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam
maitrīvihārād ṛṣisattamasya babhūva raktotpala(pattraCpatra)varṣaḥ // BC_13.42

tad bodhi-mūle pravikīryamāṇam aṅgāra-varṣaṃ tu sa-visphuliṅgam maitrī-vihārād ṛṣi-sattamasya babhūva rakta-utpala-(pattra-Cpatra-)varṣaḥ //

śarīracittavyasanātapais tair evaṃvidhais taiś ca nipātyamānaiḥ
naivāsanāc chaākyamuniś cacāla (svaniścayaṃ Csvaṃ niścayaṃ )bandhum ivopaguhya // BC_13.43

śarīra-citta-vyasana-ātapais tair evaṃ-vidhais taiś ca nipātyamānaiḥ na evā asanāc chaākya-muniś cacāla (sva-niścayaṃ Csvaṃ niścayaṃ )bandhum iva upaguhya //

athāpare (nirjigilur Cnirjagalur )mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ
te mantrabaddhā iva tatsamīpe na śaśvasur (notsasṛpur Cnalutsasṛjur )na celuḥ // BC_13.44

atha a-pare (nirjigilur Cnirjagalur )mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ te mantra-baddhā iva tat-samīpe na śaśvasur (na utsasṛpur Cnalutsasṛjur )na celuḥ //

bhūtvāpare vāridharā (bṛhantaḥ Cvṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ
tasmin drume tatyajur aśmavarṣaṃ tat puṣ.pavarṣaṃ ruciraṃ babhūva // BC_13.45

bhūtva ā-pare vāri-dharā (bṛhantaḥ Cvṛhantaḥ sa-vidyutaḥ sa-aśani-caṇḍa-ghoṣāḥ tasmin drume tatyajur aśma-varṣaṃ tat puṣ.pa-varṣaṃ ruciraṃ babhūva //

cāpe 'tha (bāṇo Cvāṇo )nihito 'pareṇa jajvāla tatraiva na niṣpapāta
anīśvarasyātmani (dhūyamāno Cdhūryamāṇo durmarṣaṇasyeva narasya manyuḥ // BC_13.46

cāpe 'tha (bāṇo Cvāṇo )nihito 'pareṇa jajvāla tatra eva na niṣpapāta an-īśvarasyā atmani (dhūyamāno Cdhūryamāṇo dur-marṣaṇasya iva narasya manyuḥ //

pañceṣavo 'nyena tu vipramuktās tasthur (nabhasy Cnayaty )eva munau na petuḥ
saṃsārabhīror viṣayapravṛttau pañcendriyāṇīva parīkṣakasya // BC_13.47

pañca iṣavo 'nyena tu vipramuktās tasthur (nabhasy Cnayaty )eva munau na petuḥ saṃsāra-bhīror viṣaya-pravṛttau pañca indriyāṇi iva parīkṣakasya //

jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho mahar2ṣeḥ
so 'prāpta(kāmo Ckālo )vivaśaḥ papāta doṣeṣv ivānarthakareṣu lokaḥ // BC_13.48

jighāṃsaya ānyaḥ prasasāra ruṣṭo gadāṃ gṛhītva ābhi-mukho mahar2ṣeḥ so 'prāpta-(kāmo Ckālo )vi-vaśaḥ papāta doṣeṣv iva an-artha-kareṣu lokaḥ //

strī meghakālī tu kapālahastā kartuṃ mahar2ṣeḥ kila (cittamoham Cmohacittam )
babhrāma tatrāniyataṃ na tasthau calātmano buddhir ivāgameṣu // BC_13.49

strī megha-kālī tu kapāla-hastā kartuṃ mahar2ṣeḥ kila (citta-moham Cmoha-cittam ) babhrāma tatra a-niyataṃ na tasthau cala-ātmano buddhir ivā agameṣu //

kaścit pradīptaṃ praṇidhāya cakṣur netrāgnināśīviṣavad didhakṣuḥ
tatraiva (nāsīnam Cnāsīt taṃ )ṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam // BC_13.50

kaś-cit pradīptaṃ praṇidhāya cakṣur netra-agninā āśī-viṣavad didhakṣuḥ tatra eva (nā asīnam Cna asīt taṃ )ṛṣiṃ dadarśa kāma-ātmakaḥ śreya iva upadiṣṭam //

gurvīṃ śilām udyamayaṃs tathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ
niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamair dharmam ivāptukāmaḥ // BC_13.51

gurvīṃ śilām udyamayaṃs tatha ānyaḥ śaśrāma moghaṃ vihata-prayatnaḥ niḥ-śreyasaṃ jñāna-samādhi-gamyaṃ kāya-klamair dharmam ivā aptu-kāmaḥ //

tarakṣusiṃhākṛtayas tathānye praṇedur uccair mahataḥ praṇādān
sattvāni yaiḥ saṃcukucuḥ samantād vajrāhatā dyauḥ phalatīti matvā // BC_13.52

tarakṣu-siṃha-ākṛtayas tatha ānye praṇedur uccair mahataḥ praṇādān sattvāni yaiḥ saṃcukucuḥ sam-antād vajra-āhatā dyauḥ phalati iti matvā //

mṛgā gajāś (cārtaCcārtta)ravān sṛjanto vidudruvuś caiva nililyire ca
rātrau ca tasyām ahanīva digbhyaḥ khagā ruvantaḥ paripetur (ārtāḥ Cārttāḥ ) // BC_13.53

mṛgā gajāś (cā arta-Ccā artta-)ravān sṛjanto vidudruvuś ca eva nililyire ca rātrau ca tasyām ahani iva digbhyaḥ kha-gā ruvantaḥ paripetur (ārtāḥ Cārttāḥ ) //

teṣāṃ praṇādais tu tathāvidhais taiḥ sarveṣu bhūteṣv api kampiteṣu
munir na tatrāsa na saṃcukoca ravair garutmān iva vāyasānām // BC_13.54

teṣāṃ praṇādais tu tathā-vidhais taiḥ sarveṣu bhūteṣv api kampiteṣu munir na tatrāsa na saṃcukoca ravair garutmān iva vāyasānām //

bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munir bibhāya
tathā tathā dharmabhṛtāṃ sapatnaḥ śokāc ca roṣāc ca (sasāda Csasāra )māraḥ // BC_13.55

bhaya-āvahebhyaḥ pariṣad-gaṇebhyo yathā yathā na eva munir bibhāya tathā tathā dharma-bhṛtāṃ sa-patnaḥ śokāc ca roṣāc ca (sasāda Csasāra )māraḥ //

bhūtaṃ tataḥ kiṃcid adṛśyarūpaṃ viśiṣṭa(bhūtaṃ Crūpaṃ )gaganastham eva
dṛṣṭvar9ṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa // BC_13.56

bhūtaṃ tataḥ kiṃ-cid a-dṛśya-rūpaṃ viśiṣṭa-(bhūtaṃ Crūpaṃ )gagana-stham eva dṛṣṭvar9ṣaye drugdham a-vaira-ruṣṭaṃ māraṃ babhāṣe mahatā svareṇa //

moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatām utsṛja gaccha śarma
naiṣa tvayā kampayituṃ hi śakyo mahāgirir merur ivānilena // BC_13.57

moghaṃ śramaṃ na arhasi māra kartuṃ hiṃsrā-ātmatām utsṛja gaccha śarma na eṣa tvayā kampayituṃ hi śakyo mahā-girir merur iva anilena //

apy uṣṇabhāvaṃ jvalanaḥ prajahyād āpo dravatvaṃ pṛthivī sthiratvam
anekakalpācitapuṇyakarmā na tv eva jahyād vyavasāyam eṣaḥ // BC_13.58

apy uṣṇa-bhāvaṃ jvalanaḥ prajahyād āpo dravatvaṃ pṛthivī sthiratvam an-eka-kalpa-ācita-puṇya-karmā na tv eva jahyād vyavasāyam eṣaḥ //

yo niścayo hy asya parākramaś ca tejaś ca yad yā ca dayā prajāsu
aprāpya notthāsyati tattvam eṣa tamāṃsy ahatveva sahasraraśmiḥ // BC_13.59

yo niścayo hy asya parākramaś ca tejaś ca yad yā ca dayā prajāsu a-prāpya na utthāsyati tattvam eṣa tamāṃsy a-hatva īva sahasra-raśmiḥ //

kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khanan vindati cāpi toyam
nirbandhinaḥ kiṃ(cana nāsty asādhyaṃ Cca na nāsya sādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam // BC_13.60

kāṣṭhaṃ hi mathnan labhate huta-āśaṃ bhūmiṃ khanan vindati ca api toyam nirbandhinaḥ kiṃ-(cana na asty a-sādhyaṃ Cca na na asya sādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //

tal lokam (ārtaṃ Cārttaṃ )karuṇāyamāno rogeṣu rāgādiṣu vartamānam
mahā(bhiṣaṅ Cbhiṣag )nārhati vighnam eṣa jñānauṣadhārthaṃ parikhidyamānaḥ // BC_13.61

tal lokam (ārtaṃ Cārttaṃ )karuṇāyamāno rogeṣu rāga-ādiṣu vartamānam mahā-(bhiṣaṅ Cbhiṣag )na arhati vighnam eṣa jñāna-auṣadha-arthaṃ parikhidyamānaḥ //

hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgam anvicchati yaḥ śrameṇa
sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārthae iva pranaṣṭe // BC_13.62

hṛte ca loke bahubhiḥ ku-mārgaiḥ san-mārgam anvicchati yaḥ śrameṇa sa daiśikaḥ kṣobhayituṃ na yuktaṃ su-deśikaḥ sārthae iva pranaṣṭe //

sattveṣu naṣṭeṣu mahāndha(kāre Ckārair jñānapradīpaḥ kriyamāṇa eṣaḥ
āryasya nirvāpayituṃ na sādhu prajvālyamānas tamasīva dīpaḥ // BC_13.63

sattveṣu naṣṭeṣu mahā-andha-(kāre Ckārair jñāna-pradīpaḥ kriyamāṇa eṣaḥ āryasya nirvāpayituṃ na sādhu prajvālyamānas tamasi iva dīpaḥ //

dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam
yaś cedam uttārayituṃ pravṛttaḥ (kaś cintayet Ckaścin nayet )tasya tu pāpam āryaḥ // BC_13.64

dṛṣṭvā ca saṃsāramaye mahā-oghe magnaṃ jagat pāram a-vindamānam yaś ca idam uttārayituṃ pravṛttaḥ (kaś cintayet Ckaś-cin nayet )tasya tu pāpam āryaḥ //

kṣamāśipho dhairyavigāḍhamūlaś cāritrapuṣpaḥ smṛtibuddhiśākhaḥ
jñānadrumo dharmaphalapradātā notpāṭanaṃ hy arhati vardhamānaḥ // BC_13.65

kṣamā-śipho dhairya-vigāḍha-mūlaś cāritra-puṣpaḥ smṛti-buddhi-śākhaḥ jñāna-drumo dharma-phala-pradātā na utpāṭanaṃ hy arhati vardhamānaḥ //

baddhāṃ dṛḍhaiś cetasi mohapāśair yasya prajāṃ mokṣayituṃ manīṣā
tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ // BC_13.66

baddhāṃ dṛḍhaiś cetasi moha-pāśair yasya prajāṃ mokṣayituṃ manīṣā tasmin jighāṃsā tava na upapannā śrānte jagad-bandhana-mokṣa-hetoḥ //

bodhāya karmāṇi hi yāny anena kṛtāni teṣāṃ niyato 'dya kālaḥ
sthāne tathāsminn upaviṣṭa eṣa yathaiva pūrve munayas tathaiva // BC_13.67

bodhāya karmāṇi hi yāny anena kṛtāni teṣāṃ niyato 'dya kālaḥ sthāne tatha āsminn upaviṣṭa eṣa yatha aiva pūrve munayas tatha aiva //

eṣā hi nābhir vasudhātalasya kṛtsnena yuktā parameṇa dhāmnā
bhūmer ato 'nyo 'sti hi na pradeśo (vegaṃ Cveśaṃ )samādher (viṣaheta yo 'sya Cviṣayo hitasya ) // BC_13.68

eṣā hi nābhir vasu-dhā-talasya kṛtsnena yuktā parameṇa dhāmnā bhūmer ato 'nyo 'sti hi na pradeśo (vegaṃ Cveśaṃ )samādher (viṣaheta yo 'sya Cviṣayo hitasya ) //

tan mā kṛthāḥ śokam upehi śāntiṃ mā bhūn mahimnā tava māra mānaḥ
viśrambhituṃ na kṣamam adhruvā śrīś cale pade (vismayam Ckiṃ padam )abhyupaiṣi // BC_13.69

tan mā kṛthāḥ śokam upehi śāntiṃ mā bhūn mahimnā tava māra mānaḥ viśrambhituṃ na kṣamam a-dhruvā śrīś cale pade (vismayam Ckiṃ padam )abhyupaiṣi //

tataḥ sa saṃśrutya ca tasya tad vaco mahāmuneḥ prekṣya ca niṣprakampatām
jagāma māro vi(mano Cmanā )hatodyamaḥ śarair jagaccetasi yair (vihanyate Cvihanyase ) // BC_13.70

tataḥ sa saṃśrutya ca tasya tad vaco mahā-muneḥ prekṣya ca niṣ-prakampatām jagāma māro vi-(mano Cmanā )hata-udyamaḥ śarair jagac-cetasi yair (vihanyate Cvihanyase ) //

gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā
diśaḥ pradudrāva tato 'sya sā camūr hatāśrayeva dviṣatā dviṣaccamūḥ // BC_13.71

gata-praharṣā vi-phalī-kṛta-śramā praviddha-pāṣāṇa-kaḍaṅgara-drumā diśaḥ pradudrāva tato 'sya sā camūr hata-āśraya īva dviṣatā dviṣac-camūḥ //

dravati sa(paripakṣe Cparapakṣe )nirjite puṣpaketau jayati jitatamaske nīrajaske mahar2ṣau
yuvatir iva sahāsā dyauś cakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta // BC_13.72

dravati sa-(paripakṣe Cpara-pakṣe )nirjite puṣpa-ketau jayati jita-tamaske nīrajaske mahar2ṣau yuvatir iva sa-hāsā dyauś cakāśe sa-candrā su-rabhi ca jala-garbhaṃ puṣpa-varṣaṃ papāta //

X(Ctathāpi pāpīyasi nirjite gate diśaḥ praseduḥ prababhau niśākaraḥ
Xdivo nipetur bhuvi puṣpavṛṣṭayo rarāja yoṣeva vikalmaṣā niśāC) // BC_13.73

X(Ctatha āpi pāpīyasi nirjite gate diśaḥ praseduḥ prababhau niśā-karaḥ Xdivo nipetur bhuvi puṣpa-vṛṣṭayo rarāja yoṣa īva vi-kalmaṣā niśāC) //

[[iti (Cśrī-C)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte māra-vijayo nāma trayo-daśaḥ sargaḥ -- 13 --]]

tato mārabalaṃ jitvā dhairyeṇa ca śamena ca
paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ // BC_14.1

tato māra-balaṃ jitvā dhairyeṇa ca śamena ca parama-arthaṃ vijijñāsuḥ sa dadhyau dhyāna-kovidaḥ //

sarveṣu dhyānavidhiṣu prāpya caiśvaryam uttamam
sasmāra prathame yāme pūrvajanmaparaṃparām // BC_14.2

sarveṣu dhyāna-vidhiṣu prāpya cā eśvaryam uttamam sasmāra prathame yāme pūrva-janma-paraṃparām //

amutrāham ayaṃ nāma cyutas tasmād ihāgataḥ
iti janmasahasrāṇi sasmārānubhavann iva // BC_14.3

amutra aham ayaṃ nāma cyutas tasmād ihā agataḥ iti janma-sahasrāṇi sasmāra anubhavann iva //

smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu
tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ // BC_14.4

smṛtvā janma ca mṛtyuṃ ca tāsu tāsu upapattiṣu tataḥ sattveṣu kāruṇyaṃ cakāra karuṇa-ātmakaḥ //

kṛtveha svajanotsargaṃ punar anyatra ca kriyāḥ
atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat // BC_14.5

kṛtva īha sva-jana-utsargaṃ punar anyatra ca kriyāḥ a-trāṇaḥ khalu loko 'yaṃ paribhramati cakravat //

ity evaṃ smaratas tasya babhūva niyatātmanaḥ
kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ // BC_14.6

ity evaṃ smaratas tasya babhūva niyata-ātmanaḥ kadalī-garbha-niḥ-sāraḥ saṃsāra iti niścayaḥ //

dvitīye tv āgate yāme so 'dvitīyaparākramaḥ
divyaṃ (lebhe Ccakṣuḥ )paraṃ (cakṣuḥ Clebhe sarvacakṣuṣmatāṃ varaḥ // BC_14.7

dvitīye tv āgate yāme so 'dvitīya-parākramaḥ divyaṃ (lebhe Ccakṣuḥ )paraṃ (cakṣuḥ Clebhe sarva-cakṣuṣmatāṃ varaḥ //

tatas tena sa divyena pariśuddhena cakṣuṣā
dadarśa nikhilaṃ lokam ādarśae iva nirmale // BC_14.8

tatas tena sa divyena pariśuddhena cakṣuṣā dadarśa nikhilaṃ lokam ādarśae iva nir-male //

sattvānāṃ paśyatas tasya nikṛṣṭotkṛṣṭakarmaṇām
pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā // BC_14.9

sattvānāṃ paśyatas tasya nikṛṣṭa-utkṛṣṭa-karmaṇām pracyutiṃ ca upapattiṃ ca vavṛdhe karuṇa-ātmatā //

ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim
ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape // BC_14.10

ime duṣ-kṛta-karmāṇaḥ prāṇino yānti dur-gatim ime 'nye śubha-karmāṇaḥ pratiṣṭhante tri-piṣṭape //

upapannāḥ pratibhaye narake bhṛśadāruṇe
amī duḥkhair bahuvidhaiḥ pīḍyante kṛpaṇaṃ (bata Cvata ) // BC_14.11

upapannāḥ pratibhaye narake bhṛśa-dāruṇe amī duḥkhair bahu-vidhaiḥ pīḍyante kṛpaṇaṃ (bata Cvata ) //

pāyyante kvathitaṃ kecid agnivarṇam ayorasam
āropyante ruvanto 'nye niṣṭaptastambham āyasam // BC_14.12

pāyyante kvathitaṃ ke-cid agni-varṇam ayo-rasam āropyante ruvanto 'nye niṣṭapta-stambham āyasam //

pacyante piṣṭavat kecid ayaskumbhīṣv avāṅmukhāḥ
dahyante karuṇaṃ kecid dīpteṣv aṅgārarāśiṣu // BC_14.13

pacyante piṣṭavat ke-cid ayas-kumbhīṣv avāṅ-mukhāḥ dahyante karuṇaṃ ke-cid dīpteṣv aṅgāra-rāśiṣu //

kecit tīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ
kecid dhṛṣṭair ayastuṇḍair vāyasair āyasair iva // BC_14.14

ke-cit tīkṣṇair ayo-daṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ ke-cid dhṛṣṭair ayas-tuṇḍair vāyasair āyasair iva //

kecid dāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ
asi(pattravanaṃ Cpatraṃ vanaṃ )nīlaṃ baddhā iva viśanty amī // BC_14.15

ke-cid dāha-pariśrāntāḥ śīta-cchāyā-abhikāṅkṣiṇaḥ asi-(pattra-vanaṃ Cpatraṃ vanaṃ )nīlaṃ baddhā iva viśanty amī //

pāṭyante dāruvat kecit kuṭhārair (baddhaCbahu)bāhavaḥ
duḥkhe 'pi na (vipacyante Cvipadyante karmabhir dhāritāsavaḥ // BC_14.16

pāṭyante dāruvat ke-cit kuṭhārair (baddha-Cbahu-)bāhavaḥ duḥkhe 'pi na (vipacyante Cvipadyante karmabhir dhārita-asavaḥ //

sukhaṃ syād iti yat karma kṛtaṃ duḥkhanivṛttaye
phalaṃ tasyedam avaśair duḥkham evopabhujyate // BC_14.17

sukhaṃ syād iti yat karma kṛtaṃ duḥkha-nivṛttaye phalaṃ tasya idam a-vaśair duḥkham eva upabhujyate //

sukhārtham aśubhaṃ kṛtvā yae ete bhṛśaduḥkhitāḥ
āsvādaḥ sa kim eteṣāṃ karoti sukham aṇv api // BC_14.18

sukha-artham a-śubhaṃ kṛtvā yae ete bhṛśa-duḥkhitāḥ āsvādaḥ sa kim eteṣāṃ karoti sukham aṇv api //

hasadbhir yat kṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ
etat pariṇate kāle krośadbhir anubhūyate // BC_14.19

hasadbhir yat kṛtaṃ karma kaluṣaṃ kaluṣa-ātmabhiḥ etat pariṇate kāle krośadbhir anubhūyate //

yady (evaṃ Ceva )pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam
vameyur (uṣṇaṃ rudhiraṃ Cuṣṇarudhiraṃ marmasv abhihatā iva // BC_14.20

yady (evaṃ Ceva )pāpa-karmāṇaḥ paśyeyuḥ karmaṇāṃ phalam vameyur (uṣṇaṃ rudhiraṃ Cuṣṇa-rudhiraṃ marmasv abhihatā iva //

X(Cśārīrebhyo 'pi duḥkhebhyo nārakebhyo manasvinaḥ
Xanāryaiḥ saha saṃvāso mama kṛcchramatamo mataḥ // 14.*20

[Printed as spurious verse in a footnote in ed. EHJ.]C)

ime 'nye karmabhiś citraiś cittavispandasaṃbhavaiḥ
tiryagyonau vicitrāyām upapannās tapasvinaḥ // BC_14.21

ime 'nye karmabhiś citraiś citta-vispanda-saṃbhavaiḥ tiryag-yonau vicitrāyām upapannās tapasvinaḥ //

māṃsatvagbāladantārthaṃ vairād api madād api
hanyante (kṛpaṇaṃ Ckṛpaṇā )yatra bandhūnāṃ paśyatām api // BC_14.22

māṃsa-tvag-bāla-danta-arthaṃ vairād api madād api hanyante (kṛpaṇaṃ Ckṛpaṇā )yatra bandhūnāṃ paśyatām api //

aśaknuvanto 'py avaśāḥ kṣuttarṣaśramapīḍitāḥ
goaśvabhūtāś ca vāhyante pratodakṣatamūrtayaḥ // BC_14.23

a-śaknuvanto 'py a-vaśāḥ kṣut-tarṣa-śrama-pīḍitāḥ go-aśva-bhūtāś ca vāhyante pratoda-kṣata-mūrtayaḥ //

vāhyante gajabhūtāś ca balīyāṃso 'pi durbalaiḥ
aṅkuśakliṣṭamūrdhānas tāḍitāḥ pādapārṣṇibhiḥ // BC_14.24

vāhyante gaja-bhūtāś ca balīyāṃso 'pi dur-balaiḥ aṅkuśa-kliṣṭa-mūrdhānas tāḍitāḥ pāda-pārṣṇibhiḥ //

satsv apy anyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ
parasparavirodhāc ca parādhīnatayaiva ca // BC_14.25

satsv apy anyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ paras-para-virodhāc ca parādhīnataya aiva ca //

khasthāḥ khasthair hi bādhyante jalasthā jalacāribhiḥ
sthalasthāḥ sthalasaṃsthaiś (ca $ prāpya caivetaretaraiḥ Ctu prāpyante cetaretaraiḥ ) // BC_14.26

kha-sthāḥ kha-sthair hi bādhyante jala-sthā jala-cāribhiḥ sthala-sthāḥ sthala-saṃsthaiś (ca $ prāpya ca eva itara-itaraiḥ Ctu prāpyante ca itara-itaraiḥ ) //

upapannās tathā ceme mātsaryākrāntacetasaḥ
pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam // BC_14.27

upapannās tathā ca ime mātsarya-ākrānta-cetasaḥ pitṛ-loke nir-āloke kṛpaṇaṃ bhuñjate phalam //

sūcīchidropamamukhāḥ parvatopamakukṣayaḥ
kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ // BC_14.28

sūcī-chidra-upama-mukhāḥ parvata-upama-kukṣayaḥ kṣut-tarṣa-janitair duḥkhaiḥ pīḍyante duḥkha-bhāginaḥ //

āśayā (samatikrāntā Csamabhikrāntā dhāryamāṇāḥ svakarmabhiḥ
labhante na hy amī bhoktuṃ praviddhāny aśucīny api [This verse is placed after 14.30 in ed. C.] // BC_14.29

āśayā (samatikrāntā Csamabhikrāntā dhāryamāṇāḥ sva-karmabhiḥ labhante na hy amī bhoktuṃ praviddhāny a-śucīny api [This verse is placed after 14.30 in ed. C.] //

puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam
sarvathā (śibivad Cśivivad )dadyāc charīrāvayavān api // BC_14.30

puruṣo yadi jānīta mātsaryasyā i-dṛśaṃ phalam sarvathā (śibivad Cśivivad )dadyāc charīra-avayavān api //

ime 'nye (narakaprakhye Cnarakaṃ prāpya garbhasaṃjñe 'śucihrade
upapannā manuṣyeṣu duḥkham archanti jantavaḥ // BC_14.31

ime 'nye (naraka-prakhye Cnarakaṃ prāpya garbha-saṃjñe 'śuci-hrade upapannā manuṣyeṣu duḥkham archanti jantavaḥ //

Ed. C continues with chapter 14 till 14.91, and chapters 15--17.