ASVAGHOSA: BUDDHACARITA

Input by Peter Schreiner




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Text analysis adapted to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -

Pada markers:
1: $
2: &
3: %
4: // n.n //

****************************************************************

{author} [A/svagho.sa]
{editor} Johnston, E. H.
{title} The Buddhacarita: Or, Acts of the Buddha. Part I -- Sanskrit Text
{imprint}
{publ.city} Calcutta
{publisher} Baptist Mission Press
{publ.date} 1935
{citn.detail} 21, 165 pp.
{series} Panjab University Oriental Publications No. 31
{\imprint}
{\source.description}

{source.description}
{author} [A/svagho.sa]
{editor} Cowell, Edward B.
{title} The Buddha--Karita or Live of Buddha by Asvaghosha,
Indian poet of the early second century after Christ. Sanskrit
text, edited from a Devanagari and two Nepalese manuscripts with
variant readings, a preface, notes and in index of names.
{imprint}
{publ.city} Amsterdam (orig. Oxford)
{publisher} Oriental Press NV (orig. Oxford University Press)
{publ.date} 1970 (orig. 1893)
{citn.detail} 16, 175 pp.
{series} Anecdota Oxoniensia, Aryan Series,Part VII


{editorial.notes}
Annotations, remarks etc. by the editor of the transliteration
are enclosed in square brackets.

Annotations by the editor(s) of the edition which served as
source of the transliteration (e..g. conjectures, markers for
lacunae etc.) which are part of the printed edition are enclosed
in pointed parentheses.
{\editorial.notes}

{colophons}
Colophons which are part of the printed edition are enclosed by
double square brackets.
{\colophons}

{variae.lectiones}
{variants}
The beginning of the passage for which a variant exists is marked
by opening parenthesis. In deciding about the extension of the
text thus marked, the changes generated for the text format had
to be taken into consideration. This meant that occasionally
words which are identical in the base text and in the variant are
included in the parentheses, since in the text format (sa.mhita)
the beginning of a variant could not be printed if that word is
joined to the preceding word in vowel sandhi. Thus we write "...
(mah-a+-atm-a Xmah-a+puru.sa.h) ...", even though the "mah-a+" is
identical in both versions.

The beginning of the variant is marked by a siglum, viz. by a
single capital letter (capital letters are used exclusively for
that purpose in the transliteration). Several sigla are separated
by a comma (no blank) -- which does not occur in this file of
course. There is no blank between the siglum and the variant.

If there are several variants for the same passage of the base
text, they are listed sequentially. The variant (or the last
variant if there is more than one) is closed by the closing
parenthesis. The blank before the next word is considered to
belong to the variant and is put inside the parentheses. The
continuation of the base text follows without intermediate blank.

Schematic pattern:
(... A... )...
(... A,B... )...
(... A... B... )...
{\variants}

{interpolations}
Interpolations are treated as "variants without base text", i..e.
siglum follows immediately upon the opening parenthesis. The
siglum is repeated before the closing parenthesis which marks the
end of the interpolation. This allows for the input of variants
within interpolations which are attested in more than one source.

Long interpolations may be entered as a sequence of separate
interpolations (e..g. verse by verse). Interpolated lines are
(may be) marked by "X" at the beginning of the line (which is
meant to mark "star"--passages as e..g. in the criticial edition
of the MBh).
{\interpolations}

{omissions}
Passages from the base text which are omitted in any of the
variant texts are marked by double parentheses plus siglum
enclosing the omitted passage (which may also be individual
words).

Schematic patterns:
((S... S))
... ((S... S))...
{\omissions}
{\variae.lectiones}
{\analysis}

{reference.system}
The full reference (chapter and verse) is given at the end of the
verse to which it refers. (While transliterating the full
reference needs to be typed only for the first verse of each
chapter.) The reference consists of two figures separated by a
(single) dot. The first number refers to the chapter, the second
number refers to the verse--number within the chapter.

The beginning of references is marked by double exclamation mark
(i..e. da.n.da) and the end is marked by a single exclamation
mark. Always after a reference a new line begins.


{revision.history}
{who} Peter Schreiner
{\who}
{date} October 1989 to February 1990
{\date}
{what} transliteration, entry of variants; cursory proof--reading
{\what}
{\revision.history}


{\TEI.header}

{text}
{\text}

{\TEI.1}


*****************************************************************


X(C śriyaṃ parā1rdhyāṃ vidadhad vidhātṛ-jit $ tamo nirasyann abhibhūta-bhānu-bhṛt &
Xnudan nidāghaṃ jita-cāru-candra-māḥ % sa vandyate 'rhann iha yasya no7pamā C) // 1.1 //
X(Cāsīd viśālo1nnata-sānu-lakṣmyā $ payo-da-paṅktye9va parīta-pārśvaṃ &
Xud-agra-dhiṣṇyāṃ gagane 'vagāḍhaṃ % puraṃ mahar2ṣeḥ kapilasya vastu C) // 1.2 //
X(Csito1nnatene7va nayena hṛtvā $ kailāsa-śailasya yad abhra-śobhām &
Xbhramād upetān vahad-ambu-vāhān % saṃbhāvanāṃ vā sa-phalī-cakāra C) // 1.3 //
X(Cratna-prabho2dbhāsini yatra lebhe $ tamo na dāridryam ivā7vakāśam &
Xparā1rdhya-pauraiḥ saha-vāsa-toṣāt % kṛta-smite9vā7tirarāja lakṣmīḥ C) // 1.4 //
tasmin vane śrīmati rāja-patnī $ prasūti-kālaṃ samavekṣamāṇā &
śayyāṃ vitāno1pahitāṃ prapede % nārī-sahasrair abhinandyamānā // 1.8 //
tataḥ prasannaś ca babhūva puṣyas $ tasyāś ca devyā vrata-saṃskṛtāyāḥ &
pārśvāt suto loka-hitāya jajñe % nir-vedanaṃ cai7va nir-āmayaṃ ca // 1.9 //
X[Verse 1.9 corresponds to 1.25 in ed. Cowell.]
ūror yathau0rvasya pṛthoś ca hastān $ māndhātur indra-pratimasya mūrdhnaḥ &
kakṣīvataś cai7va bhujā1ṃsa-deśāt % tathā-vidhaṃ tasya babhūva janma // 1.10 //
X(Cprātaḥ payo-dād iva tigma-bhānuḥ $ samudbhavan so 'pi ca ma-tṛ-kukṣeḥ &
Xsphuran mayūkhair vihatā1ndha-kāraiś % cakāra lokaṃ kanakā1vadātam C) // 1.26 //
X(Ctaṃ jāta-mātram atha kāñcana-yūpa-gauraṃ $ prītaḥ sahasra-nayaṇaḥ śanakair gṛhṇāt &
Xmandāra-puṣpa-nikaraiḥ saha tasya mūrdhni % khān nir-male ca vinipetatur ambu-dhāre C) // 1.27 //
X(Csura-pradhānaiḥ paridhāryamāṇo $ dehā1ṃśu-jālair anurañjayaṃs tān &
Xsaṃdhyā2bhra-jālo1pari-saṃniviṣṭaṃ % navo1ḍu-rājaṃ vijigāya lakṣmyā C) // 1.28 //
krameṇa garbhād abhiniḥsṛtaḥ san $ babhau (cyutaḥ Cgataḥ )khād iva yony-a-jātaḥ &
kalpeṣv an-(ekeṣu ca Cekeṣv iva )bhāvitā3tmā % yaḥ saṃprajānan suṣuve na mūḍhaḥ // 1.11 //
dīptyā ca dhairyeṇa (ca yo Cśriyā )rarāja $ bālo ravir bhūmim ivā7vatīrṇaḥ &
tathā9ti-dīpto 'pi nirīkṣyamāṇo % jahāra cakṣūṃṣi yathā śaśā1ṅkaḥ // 1.12 //
sa hi sva-gātra-prabhayo9jjvalantyā $ dīpa-prabhāṃ bhās-karavan mumoṣa &
mahā2rha-jāmbūnada-cāru-varṇo % vidyotayām āsa diśaś ca sarvāḥ // 1.13 //
(an-ākulā1-nyubja-Can-ākulāny ab-ja-)samudgatāni $ (niṣpeṣavad-vyāyata-Cniṣpeṣavanty āyata-)vikramāṇi &
tathai9va dhīrāṇi padāni sapta % saptar1ṣi-tārā-sa-dṛśo jagāma // 1.14 //
bodhāya jāto 'smi jagad-dhitā1rtham $ antyā (bhavo1tpattir Ctatho9tpattir )iyaṃ mame7ti &
catur-diśaṃ siṃha-gatir vilokya % vāṇīṃ ca bhavyā1rtha-karīm uvāca // 1.15 //
khāt prasrute candra-marīci-śubhre $ dve vāri-dhāre śiśiro1ṣṇa-vīrye &
(śarīra-saṃsparśa-sukhā1ntarāya Cśarīra-saukhyā1rtham an-uttarasya % nipetatur mūrdhani tasya saumye // 1.16 //
śrīmad-vitāne kanako1jjvalā1ṅge $ vaiḍūrya-pāde śayane śayānam &
yad-gauravāt kāñcana-padma-hastā % yakṣā1dhipāḥ saṃparivārya tasthuḥ // 1.17 //
( ca Cmāyā-tanū-jasya )divau1kasaḥ khe $ yasya prabhāvāt praṇataiḥ śirobhiḥ &
ādhārayan pāṇdaram ātapa-traṃ % bodhāya jepuḥ paramā3śiṣaś ca // 1.18 //
maho2ra-gā dharma-viśeṣa-tarṣād $ buddheṣv atīteṣu kṛtā1dhikārāḥ &
yam avyajan bhakti-viśiṣṭa-netrā % mandāra-puṣpaiḥ samavākiraṃś ca // 1.19 //
tathā-gato1tpāda-guṇena tuṣṭāḥ $ śuddhā1dhivāsāś ca viśuddha-sattvāḥ &
devā nanandur vigate 'pi rāge % magnasya duḥkhe jagato hitāya // 1.20 //
(yasya prasūtau Cyasmin prasūte )giri-rāja-kīlā $ vātā3hatā naur iva bhūś cacāla &
sa-candanā co7tpala-padma-garbhā % papāta vṛṣṭir (gaganād Cgagaṇād )an-abhrāt // 1.21 //
vātā vavuḥ sparśa-sukhā mano-jñā $ divyāni vāsāṃsy avapātayantaḥ &
sūryaḥ sa evā7bhy-adhikaṃ cakāśe % jajvāla saumyā1rcir an-īrito 'gniḥ // 1.22 //
prāg-uttare cā7vasatha-pradeśe $ kūpaḥ svayaṃ prādur abhūt sitā1mbuḥ &
antaḥ-purāṇy āgata-vismayāni % yasmin kriyās tīrthae iva pracakruḥ // 1.23 //
dharmā1rthibhir bhūta-gaṇaiś ca divyais $ tad-darśanā1rthaṃ (vanam āpupūre Cbalam āpa pūraḥ ) &
kautūhalenai7va ca pāda-(pebhyaḥ Cpaiś ca ) % (puṣpāṇy a-kāle 'pi Cprapūjayām āsa sa-gandha-puṣ.paiḥ ) // 1.24 //
&
nidarśanāny atra ca no nibodha // 1.40 //
yad rāja-śāstraṃ bhṛgur aṅgirā vā $ na cakratur vaṃśa-karāv ṛṣī tau &
tayoḥ sutau saumya sasarjatus tat % kālena śukraś ca bṛhas-patiś ca // 1.41 //
sārasvataś cā7pi jagāda naṣṭaṃ $ vedaṃ punar yaṃ dadṛśur na pūrve &
vyāsas tathai9naṃ bahudhā cakāra % na yaṃ vasiṣṭhaḥ kṛtavān a-śaktiḥ // 1.42 //
vālmīkir ādau ca sasarja padyaṃ $ jagrantha yan na cyavano mahar2ṣiḥ &
cikitsitaṃ yac ca cakāra nā7triḥ % paścāt tad ātreya ṛṣir jagāda // 1.43 //
yac ca dvi-jatvaṃ kuśiko na lebhe $ tad gādhinaḥ sūnur avāpa rājan &
velāṃ samudre sagaraś ca dadhre % ne7kṣvākavo yāṃ prathamaṃ babandhuḥ // 1.44 //
ācāryakaṃ yoga-vidhau dvi-jānām $ a-prāptam anyair janako jagāma &
khyātāni karmāṇi ca yāni śaureḥ % śūrā3dayas teṣv a-balā babhūvuḥ // 1.45 //
tasmāt pramāṇaṃ na vayo na (vaṃśaḥ Ckālaḥ $ kaś-cit kva-cic chraiṣṭhyam upaiti loke &
rājñām ṛṣīṇāṃ ca (hi tāni Chitāni )tāni % kṛtāni putrair a-kṛtāni pūrvaiḥ // 1.46 //
evaṃ nṛ-paḥ pratyayitair dvi-jais tair $ āśvāsitaś cā7py abhinanditaś ca &
śaṅkām an-iṣṭāṃ vijahau manastaḥ % praharṣam evā7dhikam āruroha // 1.47 //
prītaś ca tebhyo dvi-ja-sattamebhyaḥ $ sat-kāra-pūrvaṃ pradadau dhanāni &
bhūyād ayaṃ bhūmi-patir yatho2kto % yāyāj jarām etya vanāni ce7ti // 1.48 //
atho7 nimittaiś ca tapo-balāc ca $ taj janma janmā1nta-karasya buddhvā &
śākye3śvarasyā8layam ājagāma % sad-dharma-tarṣād asito mahar2ṣiḥ // 1.49 //
taṃ brahma-vid-brahma-(vidaṃ Cvidāṃ )jvalantaṃ $ brāhmyā śriyā cai7va tapaḥ-śriyā ca &
rājño gurur gaurava-sat-kriyābhyāṃ % praveśayām āsa nare1ndra-sadma // 1.50 //
sa pārthivā1ntaḥ-pura-saṃnikarṣaṃ $ kumāra-janmā3gata-harṣa-(vegaḥ Cvegaṃ ) //
viveśa dhīro (vana-saṃjñaye9va Cbala-saṃjñayai9va % tapaḥ-prakarṣāc ca jarā4śrayāc ca // 1.51 //
tato nṛ-pas taṃ munim āsana-sthaṃ $ pādyā1rghya-pūrvaṃ pratipūjya samyak &
nimantrayām āsa yatho2pacāraṃ % purā vasiṣṭhaṃ sa ivā7nti-devaḥ // 1.52 //
dhanyo 'smy anugrāhyam idaṃ kulaṃ me $ yan māṃ didṛkṣur bhagavān upetaḥ &
ājñāpyatāṃ kiṃ karavāṇi saumya % śiṣyo 'smi viśrambhitum arhasī7ti // 1.53 //
evaṃ nṛ-peṇo7pamantritaḥ san $ sarveṇa bhāvena munir yathāvat &
(sa vismayo1tphulla-Csa-vismayo1tphulla-)viśāla-dṛṣṭir % gambhīra-dhīrāṇi vacāṃsy uvāca // 1.54 //
mahā4tmani tvayy upapannam etat $ priyā1tithau tyāgini dharma-kāme &
sattvā1nvaya-jñāna-vayo-anu-rūpā % snigdhā yad evaṃ mayi te matiḥ syāt // 1.55 //
etac ca tad yena nṛ-par1ṣayas te $ dharmeṇa (sūkṣmeṇa dhanāny avāpya Csūkṣmāṇi dhanāny apāsya ) //
nityaṃ tyajanto vidhivad babhūvus % tapobhir āḍhyā vibhavair daridrāḥ // 1.56 //
prayojanaṃ yat tu mamo7payāne $ tan me śṛṇu prītim upehi ca tvam &
divyā (mayā0ditya-Cmayādivya-)pathe śrutā vāg % bodhāya jātas tanayas tave7ti // 1.57 //
śrutvā vacas tac ca manaś ca yuktvā $ jñātvā nimittaiś ca tato 'smy upetaḥ &
didṛkṣayā śākya-kula-dhvajasya % śakra-dhvajasye7va samucchritasya // 1.58 //
ity etad evaṃ vacanaṃ niśamya $ praharṣa-saṃbhrānta-gatir nare1ndraḥ &
ādāya dhātry--aṅka-gataṃ kumāraṃ % saṃdarśayām āsa tapo-dhanāya // 1.59 //
cakrā1ṅka-pādaṃ sa (tato Ctathā )mahar2ṣir $ jālā1vanaddhā1ṅguli-pāṇi-pādam &
so3rṇa-bhruvaṃ vāraṇa-vasti-kośaṃ % sa-vismayaṃ rāja-sutaṃ dadarśa // 1.60 //
dhātry--aṅka-saṃviṣṭam avekṣya cai7naṃ $ devy--aṅka-saṃviṣṭam ivā7gni-sūnum &
babhūva (pakṣmā1nta-vicañcitā1śrur Cpakṣmā1ntar iva añcitā1śrur % niśvasya cai7va tri-divo1n-mukho 'bhūt // 1.61 //
dṛṣṭvā9sitaṃ tv aśru-pariplutā1kṣaṃ $ snehāt (tanū-jasya Ctu putrasya )nṛ-paś cakampe &
sa-gadgadaṃ bāṣpa-kaṣāya-kaṇṭhaḥ % papraccha (sa Cca )prā1ñjalir ānatā1ṅgaḥ // 1.62 //
alpā1ntaraṃ yasya vapuḥ (surebhyo Cmuneḥ syād $ bahv-adbhutaṃ yasya ca janma dīptam &
yasyo7ttamaṃ bhāvinam āttha cā7rthaṃ % taṃ prekṣya kasmāt tava dhīra bāṣpaḥ // 1.63 //
api sthirā3yur bhagavan kumāraḥ $ kac-cin na śokāya mama prasūtaḥ &
(labdhā Clabdhaḥ )kathaṃ-cit salilā1ñjalir me % na khalv imaṃ pātum upaiti kālaḥ // 1.64 //
apy a-kṣayaṃ me yaśaso nidhānaṃ $ kac-cid dhruvo me kula-hasta-sāraḥ &
api prayāsyāmi sukhaṃ paratra % (supto 'pi Csupte 'pi )putre 'nimiṣai1ka-cakṣuḥ // 1.65 //
kac-cin na me jātam a-phullam eva $ kula-(pravālaṃ Cprabālaṃ )pariśoṣa-bhāgi &
kṣipraṃ vibho brūhi na me 'sti śāntiḥ % snehaṃ sute vetsi hi bāndhavānām // 1.66 //
ity āgatā3vegam an-iṣṭa-buddhyā $ buddhvā nare1ndraṃ sa munir babhāṣe &
mā bhūn matis te nṛ-pa kā-cid % anyā niḥ-saṃśayaṃ tad yad avocam asmi // 1.67 //
nā7syā7nyathātvaṃ prati vikriyā me $ svāṃ vañcanāṃ tu prati viklavo 'smi &
kālo hi me yātum ayaṃ ca jāto % jāti-kṣayasyā7-su-labhasya boddhā // 1.68 //
vihāya rājyaṃ viṣayeṣv an-āsthas $ tīvraiḥ prayatnair adhigamya tattvam &
jagaty ayaṃ moha-tamo nihantuṃ % jvaliṣyati jñānamayo hi sūryaḥ // 1.69 //
duḥkhā1rṇavād vyādhi-vikīrṇa-phenāj $ jarā-taraṅgān maraṇo1gra-vegāt &
uttārayiṣyaty ayam uhyamānam % (ārtaṃ Cārttaṃ )jagaj jñāna-mahā-plavena // 1.70 //
prajñā2mbu-vegāṃ sthira-śīla-vaprāṃ $ samādhi-śītāṃ vrata-cakra-vākām &
asyo7ttamāṃ dharma-nadīṃ pravṛttāṃ % tṛṣṇā4rditaḥ pāsyati jīva-lokaḥ // 1.71 //
duḥkhā3rditebhyo viṣayā3vṛtebhyaḥ $ saṃsāra-kāntāra-patha-sthitebhyaḥ &
ākhyāsyati hy eṣa vimokṣa-mārgaṃ % mārga-pranaṣṭebhya ivā7dhva-gebhyaḥ // 1.72 //
vidahyamānāya janāya loke $ rāgā1gninā9yaṃ viṣaye1ndhanena &
prahlādam ādhāsyati dharma-vṛṣṭyā % vṛṣṭyā mahā-megha ivā8tapā1nte // 1.73 //
tṛṣṇā2rgalaṃ moha-tamaḥ-kapāṭaṃ $ dvāraṃ- prajānām apayāna-hetoḥ &
vipāṭayiṣyaty ayam uttamena % sad-dharma-tāḍena dur-āsadena // 1.74 //
svair moha-pāśaiḥ pariveṣṭitasya $ duḥkhā1bhibhūtasya nir-āśrayasya &
lokasya saṃbudhya ca dharma-rājaḥ % kariṣyate bandhana-mokṣam eṣaḥ // 1.75 //
tan mā kṛthāḥ śokam imaṃ prati tvam $ (asmin sa śocyo 'sti Ctat saumya śocye hi )manuṣya-loke &
mohena vā kāma-sukhair madād vā % yo naiṣṭhikaṃ śroṣyati nā7sya dharmam // 1.76 //
bhraṣṭasya tasmāc ca guṇād ato me $ dhyānāni labdhvā9py a-kṛtā1rthatai9va &
dharmasya tasyā8 śravaṇād ahaṃ hi % manye vipattiṃ tri-dive 'pi vāsam // 1.77 //
iti śrutā1rthaḥ sa-su-hṛt sa-dāras $ tyaktvā viṣādaṃ mumude nare1ndraḥ &
evaṃ-vidho 'yaṃ tanayo mame7ti % mene sa hi svām api (sāravattām Csāramattām ) // 1.78 //
(ārṣeṇa Cāryeṇa )mārgeṇa tu yāsyatī7ti $ cintā-vidheyaṃ hṛdayaṃ cakāra &
na khalv asau na priya-dharma-pakṣaḥ % saṃtāna-nāśāt tu bhayaṃ dadarśa // 1.79 //
atha munir asito nivedya tattvaṃ $ suta-niyataṃ suta-viklavāya rājñe &
sa-bahu-matam udīkṣyamāṇa-rūpaḥ % pavana-pathena yathā4gataṃ jagāma // 1.80 //
kṛta-(mitir Cmatir )anujā-sutaṃ ca dṛṣṭvā $ muni-vacana-śravaṇe ca tan-matau ca &
bahu-vidham anukampayā sa sādhuḥ % priya-sutavad viniyojayāṃ cakāra // 1.81 //
nara-patir api putra-janma-tuṣṭo $ viṣaya-(gatāni Cmatāni )vimucya bandhanāni &
kula-sa-dṛśam acīkarad yathāvat % priya-(tanayas Ctanayaṃ )tanayasya jāta-karma // 1.82 //
daśasu pariṇateṣv ahaḥsu (cai7va Ccai7vaṃ $ prayata-manāḥ parayā mudā parītaḥ &
akuruta japa-homa-maṅgalā3dyāḥ % (parama-bhavāya Cparamatamāḥ sa )sutasya devate2jyāḥ // 1.83 //
api ca śata-sahasra-pūṛna-saṃkhyāḥ $ sthira-balavat-tanayāḥ sa-hema-śṛṅgīḥ &
an-upagata-jarāḥ payasvinīr gāḥ % svayam adadāt suta-vṛddhaye dvi-jebhyaḥ // 1.84 //
bahu-vidha-viṣayās tato yatā3tmā $ sva-hṛdaya-toṣa-karīḥ kriyā vidhāya &
guṇavati (niyate Cdivase )śive muhūrte % matim akaron muditaḥ pura-praveśe // 1.85 //
dvi-rada-radamayīm atho7 mahā2rhāṃ $ sita-sita-puṣpa-bhṛtāṃ maṇi-pradīpām &
abhajata śivikāṃ śivāya devī % tanayavatī praṇipatya devatābhyaḥ // 1.86 //
puram atha purataḥ praveśya patnīṃ $ sthavira-janā1nugatām apatya-nāthām &
nṛ-patir api jagāma paura-saṃghair % divam a-marair maghavān ivā7rcyamānaḥ // 1.87 //
bhavanam atha vigāhya śākya-rājo $ bhava iva ṣaṇ-mukha-janmanā pratītaḥ &
idam idam iti harṣa-pūrṇa-vaktro % bahu-vidha-puṣṭi-yaśas-karaṃ vyadhatta // 1.88 //
iti nara-pati-putra-janma-vṛddhyā $ sa-jana-padaṃ kapilā3hvayaṃ puraṃ tat &
dhana-da-puram ivā7psaraso 'vakīrṇaṃ % muditam abhūn nala-(kūbara-Ckūvara-)prasūtau // 1.89 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye bhagavat-prasūtir nāma prathamaḥ sargaḥ -- 1 --]]

ā janmano janma-(jarā2nta-gasya Cjarā2ntakasya $ tasyā7tma-jasyā8tma-jitaḥ sa rājā &
ahany ahany artha-gajā1śva-mitrair % vṛddhiṃ yayau sindhur ivā7mbu-vegaiḥ // 2.1 //
dhanasya ratnasya ca tasya tasya $ kṛtā1-kṛtasyai7va ca kāñcanasya &
tadā hi (nai7kān sa nidhīn avāpa Cnai7kā3tma-nidhīn avāpi % mano-rathasyā7py ati-bhāra-bhūtān // 2.2 //
ye padma-kalpair api ca dvi-pe1ndrair $ na maṇḍalaṃ śakyam ihā7bhinetum &
mado1tkaṭā haimavatā gajās te % vinā9pi yatnād upatasthur enam // 2.3 //
nānā2ṅka-cihnair nava-hema-bhāṇḍair $ (vibhūṣitair Ca-bhūṣitair )lamba-saṭais tathā9nyaiḥ &
saṃcukṣubhe cā7sya puraṃ turaṃ-gair % balena maitryā ca dhanena cā8ptaiḥ // 2.4 //
puṣṭāś ca tuṣṭāś ca (tathā9sya Ctadā9sya )rājye $ sādhvyo 'rajaskā guṇavat-payaskāḥ &
ud-agra-vatsaiḥ sahitā babhūvur % bahvyo bahu-kṣīra-duhaś ca gāvaḥ // 2.5 //
madhya-sthatāṃ tasya ripur jagāma $ madhya-(stha-Csva-)bhāvaḥ prayayau su-hṛttvam &
viśeṣato dārḍhyam iyāya mitraṃ % dvāv asya pakṣāv a-paras tu (nā8sa Cnāśam ) // 2.6 //
tathā9sya mandā1nila-megha-śabdaḥ $ saudāminī-kuṇḍala-(maṇḍitā1bhraḥ Cmaṇḍitā1ṅgaḥ ) //
vinā9śma-varṣā1śani-pāta-doṣaiḥ % kāle ca deśe pravavarṣa devaḥ // 2.7 //
ruroha (sasyaṃ Csaṃyak )phalavad yathar2tu $ tadā9-kṛtenā7pi kṛṣi-śrameṇa &
tā eva (cā7syau7ṣadhayo Ccai7vau7ṣadhayo )rasena % sāreṇa cai7vā7bhy-adhikā babhūvuḥ // 2.8 //
śarīra-saṃdeha-kare 'pi kāle $ saṃgrāma-saṃmardae iva pravṛtte &
sva-sthāḥ sukhaṃ cai7va nir-āmayaṃ ca % prajajñire (kāla-vaśena Cgarbha-dharāś ca )nāryaḥ // 2.9 //
(pṛthag vratibhyo Cyac ca pratibhvo )vibhave 'pi (garhye Cśakye $ na prārthayanti sma narāḥ parebhyaḥ &
abhyarthitaḥ sūkṣma-dhano 'pi (cā8ryas Ccā7yaṃ % tadā na kaś-cid vi-mukho babhūva // 2.10 //
(nā7-gauravo Cnāśa vadho )bandhuṣu nā7py a-dātā $ nai7vā7-vrato nā7n-ṛtiko na hiṃsraḥ &
āsīt tadā kaś-cana tasya rājye % rājño yayāter iva nāhus.asya // 2.11 //
udyāna-devā3yatanā3śramāṇāṃ $ kūpa-prapā-puṣkariṇī-vanānām &
cakruḥ kriyās tatra ca dharma-kāmāḥ % praty-akṣataḥ svargam ivo7palabhya // 2.12 //
muktaś ca dur-bhikṣa-bhayā3mayebhyo $ hṛṣṭo janaḥ (svargae Csvargam )ivā7bhireme &
patnīṃ patir vā mahiṣī patiṃ vā % paras-paraṃ na vyabhiceratuś ca // 2.13 //
kaś-cit siṣeve rataye na kāmaṃ $ kāmā1rtham arthaṃ na jugopa kaś-cit &
kaś-cid dhanā1rthaṃ na cacāra dharmaṃ % dharmāya kaś-cin na cakāra hiṃsām // 2.14 //
steyā3dibhiś cā7py (aribhiś Cabhitaś )ca naṣṭaṃ $ sva-sthaṃ sva-cakraṃ para-cakra-muktam &
kṣemaṃ su-bhikṣaṃ ca babhūva tasya % (purā9n-araṇyasya Cpurāṇy araṇyāni )yathai9va rāṣṭre // 2.15 //
tadā hi taj-janmani tasya rājño $ manor ivā8ditya-sutasya rājye &
cacāra harṣaḥ praṇanāśa pāpmā % jajvāla dharmaḥ kaluṣaḥ śaśāma // 2.16 //
evaṃ-vidhā rāja-(kulasya saṃpat Csutasya tasya $ sarvā1rtha-siddhiś ca yato babhūva &
tato nṛ-pas tasya sutasya nāma % sarvā1rtha-siddho 'yam iti pracakre // 2.17 //
devī tu māyā vibudhar1ṣi-kalpaṃ $ dṛṣṭvā viśālaṃ tanaya-prabhāvam &
jātaṃ praharṣaṃ na śaśāka soḍhuṃ % tato (nivāsāya Ca-vināśāya )divaṃ jagāma // 2.18 //
tataḥ kumāraṃ sura-garbha-kalpaṃ $ snehena bhāvena ca nir-viśeṣam &
mātṛ-ṣvasā mātṛ-sama-prabhāvā % saṃvardhayām ātma-javad babhūva // 2.19 //
tataḥ sa bālā1rka ivo7daya-sthaḥ $ samīrito vahnir ivā7nilena &
krameṇa samyag vavṛdhe kumāras % tārā1dhipaḥ pakṣae ivā7-tamaske // 2.20 //
tato mahā2rhāṇi ca candanāni $ ratnā3valīś cau7ṣadhibhiḥ sa-garbhāḥ &
mṛga-prayuktān rathakāṃś ca haimān % ācakrire 'smai su-hṛd-ālayebhyaḥ // 2.21 //
vayo-anu-rūpāṇi ca bhūṣaṇāni $ (hiraṇmayān Chiraṇmayā )hasti-(mṛgā1śvakāṃś Cmṛgā1śvakāś )ca &
(rathāṃś Crathāś )ca (go-putraka-saṃprayuktān Cgāvo vasana-prayuktā % (putrīś Cgantrīś )ca cāmīkara-rūpya-citrāḥ // 2.22 //
evaṃ sa tais tair viṣayo1pacārair $ vayo-anu-rūpair upacaryamāṇaḥ &
bālo 'py a-bāla-pratimo babhūva % dhṛtyā ca śaucena dhiyā śriyā ca // 2.23 //
vayaś ca kaumāram atītya (samyak Cmadhyaṃ $ saṃprāpya (kāle pratipatti-karma Cbālaḥ sa hi rāja-sūnuḥ ) //
alpair ahobhir bahu-varṣa-gamyā % jagrāha vidyāḥ sva-kulā1nu-rūpāḥ // 2.24 //
naiḥśreyasaṃ tasya tu bhavyam arthaṃ $ śrutvā purastād asitān mahar2ṣeḥ &
kāmeṣu saṅgaṃ janayāṃ babhūva % (vanāni yāyād iti śākya-rājaḥ Cvṛddhir bhavac-chākya-kulasya rājñaḥ ) // 2.25 //
kulāt tato 'smai sthira-śīla-(yuktāt Csaṃyutāt $ sādhvīṃ vapur-hrī-vinayo1papannām &
yaśo-dharāṃ nāma yaśo-viśālāṃ % (vāmā1bhidhānaṃ Ctulyā1bhidhānaṃ )śriyam ājuhāva // 2.26 //
(vidyotamāno vapuṣā pareṇa Cathā7-paraṃ bhūmi-pateḥ priyo 'yaṃ $ sanat-kumāra-pratimaḥ kumāraḥ &
sā1rdhaṃ tayā śākya-nare1ndra-vadhvā % śacyā sahasrā1kṣa ivā7bhireme // 2.27 //
kiṃ-cin manaḥ-kṣobha-karaṃ pratīpaṃ $ (kathaṃ na Ckathaṃ-ca )paśyed iti so 'nucintya &
vāsaṃ nṛ-po (vyādiśati Chy ādiśati )sma tasmai % harmyo1dareṣv eva na bhū-pracāram // 2.28 //
tataḥ śarat-toya-da-pāṇḍareṣu $ bhūmau vimāneṣv iva rāñjiteṣu &
harmyeṣu sarvar1tu-sukhā3śrayeṣu % strīṇām udārair vijahāra tūryaiḥ // 2.29 //
kalair hi cāmīkara-baddha-kakṣair $ nārī-karā1grā1bhihatair mṛd-aṅgaiḥ &
varā1psaro-nṛtya-samaiś ca nṛtyaiḥ % kailāsavat tad bhavanaṃ rarāja // 2.30 //
vāgbhiḥ kalābhir lalitaiś ca (hāvair Chārair $ madaiḥ sa-khelair madhuraiś ca hāsaiḥ &
taṃ tatra nāryo ramayāṃ babhūvur % bhrū-vañcitair ardha-nirīkṣitaiś ca // 2.31 //
(tataḥ sa Ctataś ca )kāmā3śraya-paṇḍitābhiḥ $ strībhir gṛhīto rati-karkaśābhiḥ &
vimāna-pṛṣṭhān na mahīṃ jagāma % vimāna-pṛṣthād iva puṇya-karmā // 2.32 //
nṛ-pas tu tasyai7va vivṛddhi-hetos $ tad-bhāvinā9rthena ca codyamānaḥ &
śame 'bhireme virarāma pāpād % bheje damaṃ saṃvibabhāja sādhūn // 2.33 //
nā7-dhīravat kāma-sukhe sasañje $ na saṃrarañje vi-ṣamaṃ jananyām &
dhṛtye9ndriyā1śvāṃś capalān vijigye % bandhūṃś ca paurāṃś ca guṇair jigāya // 2.34 //
nā7dhyaiṣṭa duḥkhāya parasya vidyāṃ $ jñānaṃ śivaṃ yat tu tad adhyagīṣṭa &
svābhyaḥ prajābhyo hi yathā tathai9va % sarva-prajābhyaḥ śivam āśaśaṃse // 2.35 //
(bhaṃ Ctaṃ )bhāsuraṃ cā7ṅgirasā1dhi-devaṃ $ yathāvad ānarca tad-āyuṣe saḥ &
juhāva havyāny a-kṛśe kṛśānau % dadau dvi-jebhyaḥ kṛśanaṃ ca gāś ca // 2.36 //
sasnau śarīraṃ pavituṃ manaś ca $ tīrthā1mbubhiś cai7va guṇā1mbubhiś ca &
vedo1padiṣṭaṃ samam ātma-jaṃ ca % somaṃ papau śānti-sukhaṃ ca hārdam // 2.37 //
sāntvaṃ babhāṣe na ca nā7rthavad yaj $ jajalpa tattvaṃ na ca vi-priyaṃ yat &
sāntvaṃ hy a-tattvaṃ paruṣaṃ ca tattvaṃ % hriyā9śakan nā8tmana eva vaktum // 2.38 //
iṣṭeṣv an-iṣṭeṣu ca kāryavatsu $ na rāga-doṣā3śrayatāṃ prapede &
śivaṃ siṣeve (vyavahāra-śuddhaṃ Ca-vyavahāra-labdhaṃ % yajñaṃ hi mene na tathā (yathā tat Cyathāvat ) // 2.39 //
āśāvate cā7bhigatāya sadyo $ deyā1mbubhis tarṣam (acechidiṣṭa Cacecchidiṣṭa ) //
yuddhād ṛte vṛtta-paraśvadhena % dviḍ-darpam udvṛttam abebhidiṣṭa // 2.40 //
ekaṃ vininye sa jugopa sapta $ saptai7va tatyāja rarakṣa pañca &
prāpa tri-vargaṃ bubudhe tri-vargaṃ % jajñe dvi-vargaṃ prajahau dvi-vargam // 2.41 //
kṛtā1gaso 'pi pratipādya vadhyān $ nā7jīghanan nā7pi ruṣā dadarśa &
babandha sāntvena phalena cai7tāṃs % tyāgo 'pi teṣāṃ hy (a-nayāya dṛṣṭaḥ Can-apāya-dṛṣṭaḥ ) // 2.42 //
ārṣāṇy acārīt parama-vratāni $ vairāṇy ahāsīc cira-saṃbhṛtāni &
yaśāṃsi cā8pad-guṇa-gandhavanti % rajāṃsy (ahārṣīn Cahāsīn )malinī-karāṇi // 2.43 //
na cā7jihīrṣīd balim a-pravṛttaṃ $ na cā7cikīrṣīt para-vastv-abhidhyām &
na cā7vivakṣīd dviṣatām a-dharmaṃ % na (cā7vivakṣīd Ccā7didhakṣīd )dhṛdayena manyum // 2.44 //
tasmiṃs tathā bhūmi-patau pravṛtte $ bhṛtyāś ca paurāś ca tathai9va ceruḥ &
śamā3tmake cetasi viprasanne % prayukta-yogasya yathe2ndriyāṇi // 2.45 //
kāle tataś cāru-payo-dharāyāṃ $ yaśo-dharāyāṃ (sva-Csu-)yaśo-dharāyām &
śauddhodane rāhu-sapatna-vaktro % jajñe suto rāhula eva nāmnā // 2.46 //
athe7ṣṭa-putraḥ parama-pratītaḥ $ kulasya vṛddhiṃ prati bhūmi-pālaḥ &
yathai9va putra-prasave nananda % tathai9va pautra-prasave nananda // 2.47 //
(putrasya Cpautrasya )me putra-gato (mame7va Cmamai7va $ snehaḥ kathaṃ syād iti jāta-harṣaḥ &
kāle sa taṃ taṃ vidhim ālalambe % putra-priyaḥ svargam ivā8rurukṣan // 2.48 //
sthitvā pathi prāthamakalpikānāṃ $ rājar1ṣabhāṇāṃ yaśasā9nvitānām &
śuklāny a-muktvā9pi tapāṃsy atapta % (yajñaiś Cyajñe )ca hiṃsā-rahitair ayaṣṭa // 2.49 //
ajājvaliṣṭā7tha sa puṇya-karmā $ nṛ-pa-śriyā cai7va tapaḥ-śriyā ca &
kulena vṛttena dhiyā ca dīptas % tejaḥ sahasrā1ṃśur ivo7tsisṛkṣuḥ // 2.50 //
svāyaṃbhuvaṃ cā8rcikam arcayitvā $ jajāpa putra-sthitaye sthita-śrīḥ &
cakāra karmāṇi ca duṣ-karāṇi % prajāḥ sisṛkṣuḥ ka ivā8di-kāle // 2.51 //
tatjyāja śastraṃ vimamarśa śāstraṃ $ śamaṃ siṣeve niyamaṃ viṣehe &
vaśī9va kaṃ-cid viṣayaṃ na bheje % pite9va sarvān viṣayān dadarśa // 2.52 //
babhāra rājyaṃ sa hi putra-hetoḥ $ putraṃ kulā1rthaṃ yaśase kulaṃ tu &
svargāya śabdaṃ divam ātma-hetor % dharmā1rtham ātma-sthitim ācakāṅkṣa // 2.53 //
evaṃ sa dharmaṃ vi-vidhaṃ cakāra $ sadbhir nipātaṃ śrutitaś ca siddham &
dṛṣṭvā kathaṃ putra-mukhaṃ suto me % vanaṃ na yāyād iti nāthamānaḥ // 2.54 //
rirakṣiṣantaḥ śriyam ātma-(saṃsthāṃ Csaṃsthā $ rakṣanti putrān bhuvi bhūmi-pālāḥ &
putraṃ nare1ndraḥ sa tu dharma-kāmo % rarakṣa dharmād (viṣayeṣu muñcan Cviṣayeṣv amuñcat ) // 2.55 //
vanam an-upama-sattvā bodhi-sattvās tu sarve $ viṣaya-sukha-rasa-jñā jagmur utpanna-putrāḥ &
ata upacita-karmā rūḍha-mūle 'pi hetau % sa ratim upasiṣeve bodhim (āpan na yāvat Cāpanna-yāvat ) // 2.56 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye 'ntaḥ-pura-vihāro nāma dvitīyaḥ sargaḥ -- 2 --]]

tataḥ kadā-cin mṛdu-śādvalāni $ puṃs-kokilo1nnādita-pāda-pāni &
śuśrāva padmā3kara-maṇḍitāni % (gītair Cśīte )nibaddhāni sa kānanāni // 3.1 //
śrutvā tataḥ strī-jana-vallabhānāṃ $ mano-jña-bhāvaṃ pura-kānanānām &
bahiḥ-prayāṇāya cakāra buddhim % antar-gṛhe nāga ivā7varuddhaḥ // 3.2 //
tato nṛ-pas tasya niśamya bhāvaṃ $ putrā1bhidhānasya mano-rathasya &
snehasya lakṣmyā vayasaś ca yogyām % ājñāpayām āsa vihāra-yātrām // 3.3 //
nivartayām āsa ca rāja-mārge $ saṃpātam ārtasya pṛthag-janasya &
mā bhūt kumāraḥ su-kumāra-cittaḥ % saṃvigna-cetā (iti Civa )manyamānaḥ // 3.4 //
praty-aṅga-hīnān vikale1ndriyāṃś ca $ jīrṇā3turā3dīn kṛpaṇāṃś ca (dikṣu Cbhikṣūn ) //
tataḥ samutsārya pareṇa sāmnā % śobhāṃ (parāṃ Cparā )rāja-pathasya cakruḥ // 3.5 //
tataḥ kṛte śrīmati rāja-mārge $ śrīmān vinītā1nucaraḥ kumāraḥ &
prāsāda-pṛṣṭhād avatīrya kāle % kṛtā1bhyanujño nṛ-pam abhyagacchat // 3.6 //
atho7 nare1ndraḥ sutam āgatā1śruḥ $ śirasy upāghrāya ciraṃ nirīkṣya &
gacche7ti cā8jñāpayati sma vācā % snehān na cai7naṃ manasā mumoca // 3.7 //
tataḥ sa jāmbūnada-bhāṇḍa-bhṛdbhir $ yuktaṃ caturbhir nibhṛtais turaṃ-gaiḥ &
a-klība-(vidvac-Cvidyuc-)chuci-raśmi-dhāraṃ % hiraṇmayaṃ syandanam āruroha // 3.8 //
tataḥ prakīrṇo1jjvala-puṣpa-jālaṃ $ viṣakta-mālyaṃ pracalat-patākam &
mārgaṃ prapede sa-dṛśā1nuyātraś % candraḥ sa-nakṣatra ivā7ntarīkṣam // 3.9 //
kautūhalāt sphītataraiś ca netrair $ (nīlo1tpalā1rdhair Cnīlo1tpalā3bhair )iva (kīryamāṇam Ckīryamāṇaḥ ) //
śanaiḥ śanai rāja-pathaṃ jagāhe % pauraiḥ sam-antād abhivīkṣyamāṇaḥ // 3.10 //
taṃ tuṣṭuvuḥ saumya-guṇena ke-cid $ vavandire dīptatayā tathā9nye &
saumukhyatas tu śriyam asya ke-cid % vaipulyam āśaṃsiṣur āyuṣaś ca // 3.11 //
niḥsṛtya kubjāś ca mahā-kulebhyo $ vyūhāś ca kairātaka-vāmanānām &
nāryaḥ kṛśebhyaś ca niveśanebhyo % devā1nuyāna-dhvajavat praṇemuḥ // 3.12 //
tataḥ kumāraḥ khalu gacchatī7ti $ śrutvā striyaḥ preṣya-janāt pravṛttim &
didṛkṣayā harmya-talāni jagmur % janena mānyena kṛtā1bhyanujñāḥ // 3.13 //
tāḥ srasta-kāñcī-guṇa-vighnitāś ca $ supta-prabuddhā3kula-locanāś ca &
vṛttā1nta-vinyasta-vibhūṣaṇāś ca % (kautūhalenā7-nibhṛtāḥ Ckautūhalenā7pi bhṛtāḥ )parīyuḥ // 3.14 //
prāsāda-sopāna-tala-praṇādaiḥ $ kāñcī-ravair nūpura-nisvanaiś ca &
(vitrāsayantyo Cvibhrāmayantyo )gṛha-pakṣi-saṃghān % anyo-anya-vegāṃś ca samākṣipantyaḥ // 3.15 //
kāsāṃ-cid āsāṃ tu varā1ṅganānāṃ $ jāta-tvarāṇām api so1tsukānām &
gatiṃ gurutvāj jagṛhur viśālāḥ % śroṇī-rathāḥ pīna-payo-dharāś ca // 3.16 //
śīghraṃ sam-arthā9pi tu gantum anyā $ gatiṃ nijagrāha yayau na tūrṇam &
(hriyā9-pragalbhā vinigūhamānā Chriyā pragalbhāni nigūhamānā % (rahaḥ-prayuktāni Crahaḥ prayuktāni )vibhūṣaṇāni // 3.17 //
paras-paro1tpīḍana-piṇḍitānāṃ $ saṃmarda-(saṃkṣobhita-Csaṃśobhita-)kuṇḍalānām &
tāsāṃ tadā sa-svana-bhūṣaṇānāṃ % vātā1yaneṣv a-praśamo babhūva // 3.18 //
vātā1yanebhyas tu viniḥsṛtāni $ paras-(parā3yāsita-Cparo1pāsita-)kuṇḍalāni &
strīṇāṃ virejur mukha-paṅka-jāni % saktāni harmyeṣv iva paṅka-jāni // 3.19 //
tato vimānair yuvatī-(karālaiḥ Ckalāpaiḥ $ kautūhalo1dghāṭita-vāta-yānaiḥ &
śrīmat sam-antān nagaraṃ babhāse % viyad-vimānair iva sā1psarobhiḥ // 3.20 //
vātā1yanānām a-viśāla-bhāvād $ anyo-anya-gaṇḍā1rpita-kuṇḍalānām &
mukhāni rejuḥ pramado1ttamānāṃ % baddhāḥ kalāpā iva paṅka-jānām // 3.21 //
(taṃ tāḥ Ctasmin )kumāraṃ pathi vīkṣamāṇāḥ $ striyo babhur gām iva gantu-kāmāḥ &
ūrdhvo1n-mukhāś cai7nam udīkṣamāṇā % narā babhur dyām iva gantu-kāmāḥ // 3.22 //
dṛṣṭvā ca taṃ rāja-sutaṃ striyas tā $ jājvalyamānaṃ vapuṣā śriyā ca &
dhanyā9sya bhārye9ti śanair avocañ % śuddhair manobhiḥ khalu nā7nya-bhāvāt // 3.23 //
ayaṃ kila vyāyata-pīna-bāhū $ rūpeṇa sā1kṣād iva puṣpa-ketuḥ &
tyaktvā śriyaṃ dharmam upaiṣyatī7ti % tasmin (hi tā Chitā )gauravam eva cakruḥ // 3.24 //
kīrṇaṃ tathā rāja-pathaṃ kumāraḥ $ paurair vinītaiḥ śuci-dhīra-veṣaiḥ &
tat pūrvam ālokya jaharṣa kiṃ-cin % mene punar-bhāvam ivā8tmanaś ca // 3.25 //
puraṃ tu tat svargam iva prahṛṣṭaṃ $ śuddhā1dhivāsāḥ samavekṣya devāḥ &
jīrṇaṃ naraṃ nirmamire prayātuṃ % saṃcodanā1rthaṃ kṣiti-pā3tma-jasya // 3.26 //
tataḥ kumāro jarayā9bhibhūtaṃ $ dṛṣṭvā narebhyaḥ pṛthag-ākṛtiṃ tam &
uvāca saṃgrāhakam āgatā3sthas % tatrai7va niṣkampa-niviṣṭa-dṛṣṭiḥ // 3.27 //
ka eṣa bhoḥ sūta naro 'bhyupetaḥ $ keśaiḥ sitair yaṣṭi-viṣakta-hastaḥ &
bhrū-saṃvṛtā1kṣaḥ śithilā3natā1ṅgaḥ % kiṃ vikriyai9ṣā prakṛtir yad-ṛcchā // 3.28 //
ity evam uktaḥ sa ratha-praṇetā $ nivedayām āsa nṛ-pā3tma-jāya &
saṃrakṣyam apy artham a-doṣa-darśī % tair eva devaiḥ kṛta-buddhi-mohaḥ // 3.29 //
rūpasya (hantrī Chartrī )vyasanaṃ balasya $ śokasya yonir nidhanaṃ ratīnām &
nāśaḥ smṛtīnāṃ ripur indriyāṇām % eṣā jarā nāma yayai9ṣa bhagnaḥ // 3.30 //
pītaṃ hy anenā7pi payaḥ śiśutve $ kālena bhūyaḥ (parisṛptam Cparimṛṣṭam )urvyām &
krameṇa bhūtvā ca yuvā vapuṣmān % krameṇa tenai7va jarām upetaḥ // 3.31 //
ity evam ukte calitaḥ sa kiṃ-cid $ rājā3tma-jaḥ sūtam idaṃ babhāṣe &
kim eṣa doṣo bhavitā mamā7pī7ty % asmai tataḥ sārathir abhyuvāca // 3.32 //
āyuṣmato 'py eṣa vayaḥ-(prakarṣo Cprakarṣān $ niḥ-saṃśayaṃ kāla-vaśena bhāvī &
evaṃ jarāṃ rūpa-vināśayitrīṃ % jānāti cai7ve7cchati (cai7va Ccai7ṣa )lokaḥ // 3.33 //
tataḥ sa pūrvā3śaya-śuddha-buddhir $ vistīrṇa-kalpā3cita-puṇya-karmā &
śrutvā jarāṃ saṃvivije mahā4tmā % mahā2śaner ghoṣam ivā7ntike gauḥ // 3.34 //
niḥśvasya dīrghaṃ (sva-śiraḥ Csa śiraḥ )prakampya $ tamiṃś ca jīrṇe viniveśya cakṣuḥ &
tāṃ cai7va dṛṣṭvā janatāṃ sa-harṣāṃ % vākyaṃ sa (saṃvigna Csaṃvignam )idaṃ jagāda // 3.35 //
evaṃ jarā hanti ca nir-viśeṣaṃ $ smṛtiṃ ca rūpaṃ ca parākramaṃ ca &
na cai7va saṃvegam upaiti lokaḥ % praty-akṣato 'pī8-dṛśam īkṣamāṇaḥ // 3.36 //
evaṃ gate sūta nivartayā7śvān $ śīghraṃ gṛhāṇy eva bhavān prayātu &
udyāna-bhūmau hi kuto ratir me % jarā-(bhaye Cbhave )cetasi vartamāne // 3.37 //
athā8jñayā bhartṛ-sutasya tasya $ nivartayām āsa rathaṃ niyantā &
tataḥ kumāro bhavanaṃ tad eva % cintā-vaśaḥ śūnyam iva prapede // 3.38 //
yadā tu tatrai7va na śarma lebhe $ jarā jare9ti praparīkṣamāṇaḥ &
tato nare1ndrā1numataḥ sa bhūyaḥ % krameṇa tenai7va bahir jagāma // 3.39 //
athā7-paraṃ vyādhi-parīta-dehaṃ $ tae eva devāḥ sasṛjur manuṣyam &
dṛṣṭvā ca taṃ sārathim ābabhāṣe % śauddhodanis tad-gata-dṛṣṭir eva // 3.40 //
sthūlo1daraḥ śvāsa-calac-charīraḥ $ srastā1ṃsa-bāhuḥ kṛśa-pāṇdu-gātraḥ &
ambe9ti vācaṃ karuṇaṃ bruvāṇaḥ % paraṃ (samāśritya Csamāśliṣya )naraḥ ka eṣaḥ // 3.41 //
tato 'bravīt sārathir asya saumya $ dhātu-prakopa-prabhavaḥ pravṛddhaḥ &
rogā1bhidhānaḥ su-mahān an-arthaḥ % (śakto Cśakro )api yenai7ṣa kṛto 'sva-tantraḥ // 3.42 //
ity ūcivān rāja-sutaḥ sa bhūyas $ taṃ sā1nukampo naram īkṣamāṇaḥ &
asyai7va (jāto Cjātaḥ [sic; wrong sandhi in EHJ])pṛthag eṣa doṣaḥ % sāmānyato roga-bhayaṃ prajānām // 3.43 //
tato babhāṣe sa ratha-praṇetā $ kumāra sādhāraṇa eṣa doṣaḥ &
evaṃ hi rogaih paripīḍyamāno % rujā4turo harṣam upaiti lokaḥ // 3.44 //
iti śrutā1rthaḥ sa viṣaṇṇa-cetāḥ $ prāvepatā1mbū3rmi-gataḥ śaśī9va &
idaṃ ca vākyaṃ karuṇāyamānaḥ % provāca kiṃ-cin-mṛdunā svareṇa // 3.45 //
idaṃ ca roga-vyasanaṃ prajānāṃ $ paśyaṃś ca viśrambham upaiti lokaḥ &
(vistīrṇam a-jñānam Cvistīrṇa-vijñānam )aho narāṇāṃ % hasanti ye roga-bhayair a-muktāḥ // 3.46 //
nivartyatāṃ sūta (bahiḥ-Cvahiḥ-)prayāṇān $ nare1ndra-sadmai7va rathaḥ prayātu &
śrutvā ca me roga-bhayaṃ ratibhyaḥ % pratyāhataṃ saṃkucatī7va cetaḥ // 3.47 //
tato nivṛttaḥ sa nivṛtta-harṣaḥ $ pradhyāna-yuktaḥ praviveśa (veśma Csadma ) //
taṃ dvis tathā prekṣya ca saṃnivṛttaṃ % (paryeṣaṇaṃ Cpury āgamaṃ )bhūmi-patiś cakāra // 3.48 //
śrutvā nimittaṃ tu nivartanasya $ saṃtyaktam ātmānam anena mene &
mārgasya śaucā1dhikṛtāya cai7va % cukrośa ruṣṭo 'pi ca no7gra-daṇḍaḥ // 3.49 //
bhūyaś ca tasmai vidadhe sutāya $ viśeṣa-yuktaṃ viṣaya-(pracāram Cprakāram ) //
cale1ndriyatvād api (nāma sakto Cnā7pi śakto % nā7smān vijahyād iti nāthamānaḥ // 3.50 //
yadā ca śabdā3dibhir indriyā1rthair $ antaḥ-pure nai7va suto 'sya reme &
tato (bahir Cvahir )vyādiśati sma yātrāṃ % rasā1ntaraṃ syād iti manyamānaḥ // 3.51 //
snehāc ca bhāvaṃ tanayasya buddhvā $ (sa rāga-Csaṃvega-)doṣān a-vicintya kāṃś-cit &
yogyāḥ samājñāpayati sma tatra % kalāsv abhijñā iti vāra-mukhyāḥ // 3.52 //
tato viśeṣeṇa nare1ndra-mārge $ sv-alaṃkṛte cai7va parīkṣite ca &
(vyatyasya Cvyatyāsya )sūtaṃ ca rathaṃ ca rājā % prasthāpayām āsa bahiḥ kumāram // 3.53 //
tatas tathā gacchati rāja-putre $ tair eva devair vihito gatā1suḥ &
taṃ cai7va mārge mṛtam uhyamānaṃ % sūtaḥ kumāraś ca dadarśa nā7nyaḥ // 3.54 //
athā7bravīd rāja-sutaḥ sa sūtaṃ $ naraiś caturbhir hriyate ka eṣaḥ &
dīnair manuṣyair anugamyamāno % ( bhūṣitaś cā7py Cyo bhūṣito 'śvāsy- )avarudyate ca // 3.55 //
tataḥ sa śuddhā3tmabhir eva devaiḥ $ śuddhā1dhivāsair abhibhūta-cetāḥ &
a-vācyam apy artham imaṃ niyantā % (pravyājahārā7rthavad-īśvarāya Cpravyājahārā7rtha-vid īśvarāya ) // 3.56 //
buddhī1ndriya-prāṇa-guṇair viyuktaḥ $ supto vi-saṃjñas tṛṇa-kāṣṭha-bhūtaḥ &
(saṃvardhya Csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ % (priya-priyais Cpriyā1-priyais )tyajyatae eṣa ko 'pi // 3.57 //
iti praṇetuḥ sa niśamya vākyaṃ $ saṃcukṣubhe kiṃ-cid uvāca cai7nam &
kiṃ (kevalo 'syai7va Ckevalasyai7va )janasya dharmaḥ % sarva-prajānām ayam ī-dṛśo 'ntaḥ // 3.58 //
tataḥ praṇetā vadati sma tasmai $ sarva-prajānām (idam Cayam )anta-(karma Ckarmā ) //
hīnasya madhyasya mahā4tmano vā % sarvasya loke niyato vināśaḥ // 3.59 //
tataḥ sa dhīro 'pi nare1ndra-sūnuḥ $ śrutvai9va mṛtyuṃ viṣasāda sadyaḥ &
aṃsena saṃśliṣya ca kūbarā1graṃ % provāca nihrādavatā svareṇa // 3.60 //
iyaṃ ca niṣṭhā (niyatā Cniyataṃ )prajānāṃ $ pramādyati tyakta-bhayaś ca lokaḥ &
manāṃsi śaṅke kaṭhināni nṝṇāṃ % sva-sthās tathā hy adhvani vartamānāḥ // 3.61 //
tasmād (rathaḥ Crathaṃ )sūta nivartyatāṃ no $ vihāra-(bhūmer Cbhūmau )na hi deśa-kālaḥ &
jānan vināśaṃ katham (ārti-Cārtti-)kāle % sa-cetanaḥ syād iha hi pramattaḥ // 3.62 //
iti bruvāṇe 'pi narā1dhipā3tma-je $ nivartayām āsa sa nai7va taṃ ratham &
viśeṣa-yuktaṃ tu nare1ndra-śāsanāt % sa padma-ṣaṇḍaṃ vanam eva niryayau // 3.63 //
tataḥ śivaṃ kusumita-bāla-pāda-paṃ $ paribhramat-pramudita-matta-kokilam &
vimānavat (sa kamala-Csa-kamala-)cāru-dīrghikaṃ % dadarśa tad vanam iva nandanaṃ vanam // 3.64 //
varā1ṅganā-gaṇa-kalilaṃ nṛ-pā3tma-jas $ tato balād vanam (atinīyate Cabhinīyate )sma tat &
varā1psaro-(vṛtam Cnṛtyam )alakā2dhipā3layaṃ % nava-vrato munir iva vighna-kātaraḥ // 3.65 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye saṃvego1tpattir nāma tṛtīyaḥ sargaḥ -- 3 --]]

tatas tasmāt puro1dyānāt $ kautūhala-cale3kṣaṇāḥ $
pratyujjagmur nṛ-pa-sutaṃ % prāptaṃ varam iva striyaḥ // 4.1 //
abhigamya ca tās tasmai $ vismayo1tphulla-locanāḥ &
cakrire samudācāraṃ % padma-kośa-nibhaiḥ karaiḥ // 4.2 //
tasthuś ca parivāryai7naṃ $ manmathā3kṣipta-cetasaḥ &
niś-calaiḥ priti-vikacaiḥ % pibantya iva locanaiḥ // 4.3 //
taṃ hi tā menire nāryaḥ $ kāmo vigrahavān iti &
śobhitaṃ lakṣaṇair dīptaiḥ % saha-jair bhūṣaṇair iva // 4.4 //
saumyatvāc cai7va dhairyāc ca $ kāś-cid enaṃ prajajñire &
avatīrṇo mahīṃ sā1kṣād % (gūḍhā1ṃśuś Csudhā2ṃśuś )candra-mā (iti Civa ) // 4.5 //
tasya tā vapuṣā0kṣiptā $ (nigṛhītaṃ Cnirgrahītuṃ )jajṛmbhire &
anyo-anyaṃ dṛṣṭibhir (hatvā Cgatvā % śanaiś ca viniśaśvasuḥ // 4.6 //
evaṃ tā dṛṣṭi-mātreṇa $ nāryo dadṛśur eva tam &
na vyājahrur na jahasuḥ % prabhāveṇā7sya yantritāḥ // 4.7 //
tās tathā tu nir-ārambhā $ dṛṣṭvā praṇaya-viklavāḥ &
puro-hita-suto dhīmān % udāyī vākyam abravīt // 4.8 //
sarvāḥ sarva-kalā-jñāḥ stha $ bhāva-grahaṇa-paṇḍitāḥ &
rūpa-cāturya-saṃpannāḥ % sva-guṇair mukhyatāṃ gatāḥ // 4.9 //
(śobhayeta Cśobhayeta )guṇair ebhir $ api tān uttarān kurūn &
kuverasyā7pi (cā8krīḍaṃ Cca krīḍaṃ % prāg eva vasu-dhām imām // 4.10 //
śaktāś cālayituṃ yūyaṃ $ vīta-rāgān ṛṣīn api &
apsarobhiś ca kalitān % grahītuṃ vibudhān api // 4.11 //
bhāva-jñānena hāvena $ (rūpa-cāturya-Ccāturyā rūpa-)saṃpadā &
strīṇām eva ca śaktāḥ stha % saṃrāge kiṃ punar nṛṇām // 4.12 //
tāsām evaṃ-vidhānāṃ vo $ (viyuktānāṃ Cniyuktānāṃ )sva-go-care &
iyam evaṃ-vidhā ceṣṭā % na tuṣṭo 'smy ārjavena vaḥ // 4.13 //
idaṃ nava-vadhūnāṃ vo $ hrī-nikuñcita-cakṣuṣām &
sa-dṛśaṃ ceṣṭitaṃ hi syād % api vā go-pa-yoṣitām // 4.14 //
(yad Cyady )api syād ayaṃ (dhīraḥ Cvīraḥ $ śrī-prabhāvān mahān iti &
strīṇām api mahat teja % itaḥ kāryo 'tra niścayaḥ // 4.15 //
purā hi kāśi-sundaryā $ veśa-vadhvā mahān ṛṣiḥ &
tāḍito 'bhūt (padā vyāso Cpada-nyāsād % dur-dharṣo (devatair Cdaivatair )api // 4.16 //
manthāla-gautamo bhikṣur $ jaṅghayā (vāra-Cbāla-)mukhyayā &
piprīṣuś ca tad-arthā1rthaṃ % vy-asūn niraharat purā // 4.17 //
gautamaṃ dīrgha-tapasaṃ $ mahar2ṣiṃ dīrgha-jīvinam &
yoṣit saṃtoṣayām āsa % varṇa-sthānā1varā satī // 4.18 //
ṛṣyaśṛṅgaṃ muni-sutaṃ $ tathai9va strīṣv a-paṇḍitam &
upāyair vi-vidhaiḥ śāntā % jagrāha ca jahāra ca // 4.19 //
viśvā-mitro mahar2ṣiś ca $ vigāḍho 'pi (mahat tapaḥ Cmahat-tapāḥ ) //
(daśa varṣāṇy ahar mene Cdaśa-varṣāṇy araṇya-stho % ghṛtācyā9psarasā hṛtaḥ // 4.20 //
evam-ādīn ṛṣīṃs tāṃs tān $ anayan vikriyāṃ striyaḥ &
lalitaṃ pūrva-vayasaṃ % kiṃ punar nṛ-pateḥ sutam // 4.21 //
tad evaṃ sati viśrabdhaṃ $ prayatadhvaṃ tathā yathā &
iyaṃ nṛ-pasya vaṃśa-śrīr % ito na syāt parāṅ-mukhī // 4.22 //
yā hi kāś-cid yuvatayo $ haranti sa-dṛśaṃ janam &
nikṛṣṭo1tkṛṣṭayor bhāvaṃ % yā gṛhṇanti (tā tu [Wrong sandhi in EHJ??] Ctu tāḥ )striyaḥ // 4.23 //
ity udāyi-vacaḥ śrutvā $ tā viddhā iva yoṣitaḥ &
samāruruhur ātmānaṃ % kumāra-grahaṇaṃ prati // 4.24 //
tā bhrūbhiḥ prekṣitair (hāvair Cbhāvair $ hasitair (laḍitair Clalitair )gataiḥ &
cakrur ākṣepikāś ceṣṭā % bhīta-bhītā ivā7ṅganāḥ // 4.25 //
rājñas tu viniyogena $ kumārasya ca mārdavāt &
(jahuḥ Cjahruḥ )kṣipram a-viśrambhaṃ % madena madanena ca // 4.26 //
atha nārī-jana-vṛtaḥ $ kumāro vyacarad vanam &
vāsitā-yūtha-sahitah % karī9va himavad vanam // 4.27 //
sa tasmin kānane ramye $ jajvāla strī-puraḥ-saraḥ &
ākrīḍae iva (vibhrāje Cbabhrāje % vivasvān apsaro-vṛtaḥ // 4.28 //
madenā7-varjitā nāma $ taṃ kāś-cit tatra yoṣitaḥ &
kaṭhinaiḥ paspṛśuḥ pīnaiḥ % (saṃhatair Csaṃghaṭṭair )valgubhiḥ stanaiḥ // 4.29 //
srastā1ṃsa-komalā3lamba- $ mṛdu-bāhu-latā9-balā &
an-ṛtaṃ skhalitaṃ kā-cit % kṛtvai9naṃ sasvaje balāt // 4.30 //
kā-cit tāmrā1dharau1ṣṭhena $ mukhenā8sava-gandhinā &
viniśaśvāsa karṇe 'sya % rahasyaṃ śrūyatām iti // 4.31 //
kā-cid ājñāpayantī9va $ provācā8rdrā1nulepanā &
iha bhaktiṃ kuruṣve7ti % (hasta-saṃśleṣa-lipsayā Chastaṃ saṃśliṣya lipsayā ) // 4.32 //
muhur muhur mada-vyāja- $ srasta-nīlā1ṃśukā9-parā &
ālakṣya-raśanā reje % sphurad-vidyud iva kṣapā // 4.33 //
kāś-cit kanaka-kāñcībhir $ mukharābhir itas tataḥ &
babhramur darśayantyo 'sya % śroṇīs tanv-aṃśukā3vṛtāḥ // 4.34 //
cūta-śākhāṃ kusumitāṃ $ pragṛhyā7nyā lalambire &
su-varṇa-kalaśa-prakhyān % darśayantyaḥ payo-dharān // 4.35 //
kā-cit padma-vanād etya $ sa-padmā padma-locanā &
padma-vaktrasya pārśve 'sya % padma-śrīr iva tasthuṣī // 4.36 //
madhuraṃ gītam anv-arthaṃ $ kā-cit sā1bhinayaṃ jagau &
taṃ sva-sthaṃ codayantī9va % vañcito 'sī7ty avekṣitaiḥ // 4.37 //
śubhena vadanenā7nyā $ bhrū-kārmuka-vikarṣiṇā &
prāvṛtyā7nucakārā7sya % ceṣṭitaṃ (dhīra-Cvīra-)līlayā // 4.38 //
pīna-valgu-stanī kā-cid $ (dhāsā3ghūrṇita-Cvātā3ghūrṇita-)kuṇḍalā &
uccair avajahāsai7naṃ % samāpnotu bhavān iti // 4.39 //
apayāntaṃ tathai9vā7nyā $ babandhur mālya-dāmabhiḥ &
kāś-cit sā3kṣepa-madhurair % jagṛhur vacanā1ṅkuśaiḥ // 4.40 //
pratiyogā1rthinī kā-cid $ gṛhītvā cūta-vallarīm &
idaṃ puṣpaṃ tu kasye7ti % papraccha mada-viklavā // 4.41 //
kā-cit puruṣavat kṛtvā $ gatiṃ saṃsthānam eva ca &
uvācai7naṃ jitaḥ strībhir % jaya bho pṛthivīm imām // 4.42 //
atha lole3ksaṇā kā-cij $ jighrantī nīlam utpalam &
kiṃ-cin-mada-kalair vākyair % nṛ-pā3tma-jam abhāṣata // 4.43 //
paśya bhartaś citaṃ cūtaṃ $ kusumair madhu-gandhibhiḥ &
hema-pañjara-ruddho vā % kokilo yatra kūjati // 4.44 //
a-śoko dṛśyatām eṣa $ kāmi-śoka-vivardhanaḥ &
ruvanti bhramarā yatra % dahyamānā ivā7gninā // 4.45 //
cūta-yaṣṭyā samāśliṣṭo $ dṛśyatāṃ tilaka-drumaḥ &
śukla-vāsā iva naraḥ % striyā pītā1ṅga-rāgayā // 4.46 //
phullaṃ (kurubakaṃ Ckuruvakaṃ )paśya $ (nirbhuktā1laktaka-Cnirmuktā1laktaka-)prabham &
yo nakha-prabhayā strīṇāṃ % nirbhartsita ivā8nataḥ // 4.47 //
bālā1-śokaś ca nicito $ dṛśyatām eṣa pallavaiḥ &
yo 'smākaṃ hasta-śobhābhir % lajjamāna iva sthitaḥ // 4.48 //
dīrghikāṃ prāvṛtāṃ paśya $ tīra-jaiḥ sindu-vārakaiḥ &
pāṇḍurā1ṃśuka-saṃvītāṃ % śayānāṃ pramadām iva // 4.49 //
dṛśyatāṃ strīṣu māhātmyaṃ $ cakravāko hy asau jale &
pṛṣṭhataḥ preṣyavad bhāryām % anuvarty- anugacchati // 4.50 //
mattasya para-puṣṭasya $ ruvataḥ śrūyatāṃ dhvaniḥ &
a-paraḥ kokilo (anv-akṣaṃ % pratiśrutke9va Can-utkaḥ pratiśrutye7va )kūjati // 4.51 //
api nāma vihaṃ-gānāṃ $ (vasantenā8hṛto Cvasantenā8hito )madaḥ &
na tu (cintayato 'cintyaṃ Ccintayataś cittaṃ % janasya prājña-māninaḥ // 4.52 //
ity evaṃ tā yuvatayo $ manmatho1ddāma-cetasaḥ &
kumāraṃ vi-vidhais tais tair % upacakramire nayaiḥ // 4.53 //
evam ākṣipyamāṇo 'pi $ sa tu dhairyā3vṛte1ndriyaḥ &
martavyam iti so1dvego % na jaharṣa na (vivyathe Csismiye ) // 4.54 //
tāsāṃ (tattve 'n-avasthānaṃ Ctattvena vasthānaṃ $ dṛṣṭvā sa puruṣo1ttamaḥ &
(samaṃ vignena Csa-saṃvignena )dhīreṇa % cintayām āsa cetasā // 4.55 //
kiṃ (v imā Cvinā )nā7vagacchanti % capalaṃ yauvanaṃ striyaḥ &
yato rūpeṇa (saṃmattaṃ $ jarā yan Csaṃpannaṃ % jare9yaṃ )nāśayiṣyati // 4.56 //
nūnam etā na paśyanti $ kasya-cid roga-saṃplavam &
tathā hṛṣṭā bhayaṃ tyaktvā % jagati vyādhi-dharmiṇi // 4.57 //
an-abhijñāś ca su-vyaktaṃ $ mṛtyoḥ sarvā1pahāriṇaḥ &
(tataḥ Ctathā )sva-sthā nir-(udvignāḥ Cudvegāḥ % krīḍanti ca hasanti ca // 4.58 //
jarāṃ (vyādhiṃ ca mṛtyuṃ Cmṛtyuṃ ca vyādhiṃ )ca $ ko hi jānan sa-cetanaḥ &
sva-sthas tiṣṭhen niṣīded vā % (śayed Csuped )vā kiṃ punar haset // 4.59 //
yas tu dṛṣṭvā paraṃ jīrṇaṃ $ vyādhitaṃ mṛtam eva ca &
sva-stho bhavati no7dvigno % yathā9-cetās tathai9va saḥ // 4.60 //
viyujyamāne (hi Capi )tarau $ puṣpair api phalair api &
patati cchidyamāne vā % tarur anyo na śocate // 4.61 //
iti dhyāna-paraṃ dṛṣṭvā $ viṣayebhyo gata-spṛham &
udāyī nīti-śāstra-jñas % tam uvāca su-hṛttayā // 4.62 //
ahaṃ nṛ-patinā dattaḥ $ sakhā tubhyaṃ kṣamaḥ kila &
yasmāt tvayi vivakṣā me % tayā praṇayavattayā // 4.63 //
a-hitāt pratiṣedhaś ca $ hite cā7nupravartanam &
vyasane cā7-parityāgas % tri-vidhaṃ mitra-lakṣaṇam // 4.64 //
so 'haṃ maitrīṃ pratijñāya $ puruṣā1rthāt parāṅ-(mukhaḥ Cmukham ) //
yadi (tvā samupekṣeya Ctvāṃ samupekṣeyaṃ % na bhaven mitratā mayi // 4.65 //
tad bravīmi su-hṛd bhūtvā $ taruṇasya vapuṣmataḥ &
idaṃ na prati-rūpaṃ te % strīṣv a-dākṣiṇyam ī-dṛśam // 4.66 //
an-ṛtenā7pi nārīṇāṃ $ yuktaṃ samanuvartanam &
tad-vrīḍā-parihārā1rtham % ātma-raty-artham eva ca // 4.67 //
saṃnatis cā7nuvṛttiś ca $ strīṇāṃ hṛdaya-bandhanam &
snehasya hi guṇā yonir % māna-kāmāś ca yoṣitaḥ // 4.68 //
tad arhasi viśālā1kṣa $ hṛdaye 'pi parāṅ-mukhe &
rūpasyā7syā7nu-rūpeṇa % dākṣiṇyenā7nuvartitum // 4.69 //
dākṣiṇyam auṣadhaṃ strīṇāṃ $ dākṣiṇyaṃ bhūṣaṇaṃ param &
dākṣiṇya-rahitaṃ rūpaṃ % niṣ-puṣpam iva kānanam // 4.70 //
kiṃ vā dākṣiṇya-mātreṇa $ bhāvenā7stu parigrahaḥ &
viṣayān dur-labhāṃl labdhvā % na hy avajñātum arhasi // 4.71 //
kāmaṃ param iti jñātvā $ devo 'pi hi puraṃ-daraḥ &
gautamasya muneḥ patnīm % ahalyāṃ cakame purā // 4.72 //
agastyaḥ prārthayām āsa $ soma-bhāryāṃ ca rohiṇīm &
tasmāt tat-sa-(dṛśīṃ Cdṛśaṃ )lebhe % lopā-mudrām iti śrutiḥ // 4.73 //
(utathyasya Cautathyasya )ca bhāryāyāṃ $ mamatāyāṃ mahā-(tapaḥ Ctapāḥ ) //
mārutyāṃ janayām āsa % bharad-vājaṃ (bṛhas-Cvṛhas-)patiḥ // 4.74 //
(bṛhas-Cvṛhas-)pater mahiṣyāṃ ca $ juhvatyāṃ juhvatāṃ varaḥ &
budhaṃ vibudha-(karmāṇaṃ Cdharmāṇaṃ % janayām āsa candra-māḥ // 4.75 //
kālīm cai7va purā kanyāṃ $ jala-prabhava-saṃbhavām &
jagāma yamunā-tīre % jāta-rāgaḥ parāśaraḥ // 4.76 //
mātaṅgyām akṣa-mālāyāṃ $ garhitāyāṃ riraṃsayā &
kapiñjalā1daṃ tanay.am % vasiṣṭho 'janayan muniḥ // 4.77 //
yayātiś cai7va rājar1ṣir $ vayasy api vinirgate &
viśvācyā9psarasā sā1rdhaṃ % reme caitrarathe vane // 4.78 //
strī-saṃsargaṃ vināśā1ntaṃ $ pāṇḍur jñātvā9pi kauravaḥ &
mādrī-rūpa-guṇā3kṣiptaḥ % siṣeve kāma-jam sukham // 4.79 //
karāla-janakaś cai7va $ hṛtvā brāhmaṇa-kanyakām &
avāpa bhraṃśam apy (evaṃ Ceva % na tu (seje na Ctyajec ca )manmatham // 4.80 //
evam-ādyā mahā4tmāno $ viṣayān garhitān api &
rati-hetor bubhujire % prāg eva guṇa-saṃhitān // 4.81 //
tvaṃ punar nyāyataḥ prāptān $ balavān rūpavān yuvā &
viṣayān avajānāsi % yatra saktam idaṃ jagat // 4.82 //
iti śrutvā vacas tasya $ ślakṣṇam āgama-saṃhitam &
megha-stanita-nirghoṣaḥ % kumāraḥ pratyabhāṣata // 4.83 //
upapannam idaṃ vākyaṃ $ sauhārda-vyañjakaṃ tvayi &
atra ca tvā9nuneṣyāmi % yatra mā duṣṭhu manyase // 4.84 //
nā7vajānāmi (viṣayān Cviṣayāñ $ jāne lokaṃ tad-ātmakam &
a-nityaṃ tu jagan matvā % nā7tra me ramate manaḥ // 4.85 //
jarā vyādhiś ca mṛtyuś ca $ yadi na syād idaṃ trayam &
mamā7pi hi mano-jñeṣu % viṣayeṣu ratir bhavet // 4.86 //
nityaṃ yady api hi strīṇām $ etad eva vapur bhavet &
(doṣavatsv api Csa-saṃvitkasya )kāmeṣu % (kāmaṃ rajyeta me manaḥ Ctathā9pi na ratiḥ kṣamā ) // 4.87 //
yadā tu (jarayā0pītaṃ Cjarayā pītaṃ $ rūpam āsāṃ bhaviṣyati &
ātmano 'py an-abhipretaṃ % mohāt tatra ratir bhavet // 4.88 //
mṛtyu-vyādhi-jarā-(dharmā Cdharmo $ mṛtyu-vyādhi-jarā4tmabhiḥ &
ramamāṇo (hy Capy )a-saṃvignaḥ % samāno mṛga-pakṣibhiḥ // 4.89 //
yad apy āttha mahā4tmānas $ te 'pi kāmā3tmakā iti &
saṃvego (atrai7va Catra na )kartavyo % yadā teṣām api kṣayaḥ // 4.90 //
māhātmyaṃ na ca tan manye $ yatra sāmānyataḥ kṣayaḥ &
viṣayeṣu prasaktir vā % yuktir vā nā8tmavattayā // 4.91 //
yad apy ātthā7n-ṛtenā7pi $ strī-jane vartyatām iti &
an-ṛtaṃ nā7vagacchāmi % dākṣiṇyenā7pi kiṃ-cana // 4.92 //
na cā7nuvartanaṃ tan me $ rucitaṃ yatra nā8rjavam &
sarva-bhāvena saṃparko % yadi nā7sti dhig astu tat // 4.93 //
(a-dhrṭeḥ Can-ṛte )śraddadhānasya $ saktasyā7-doṣa-darśinaḥ &
kiṃ hi vañcayitavyaṃ syāj % jāta-rāgasya cetasaḥ // 4.94 //
vañcayanti ca yady (evaṃ Ceva $ jāta-rāgāḥ paras-param &
nanu nai7va kṣamaṃ draṣṭuṃ % narāḥ strīṇāṃ nṛṇām striyaḥ // 4.95 //
tad evaṃ sati duḥkhā3rtaṃ $ jarā-maraṇa-(bhāginam Cbhoginam ) //
na māṃ kāmeṣv an-āryeṣu % pratārayitum arhasi // 4.96 //
aho 'ti-dhīraṃ balavac ca te manaś $ caleṣu kāmeṣu ca sāra-darśinaḥ &
bhaye (ati-tīvre Capi tīvre )viṣayeṣu sajjase % nirīkṣamāṇo maraṇā1dhvani prajāḥ // 4.97 //
ahaṃ punar bhīrur atī1va-viklavo $ jarā-vipad-vyādhi-bhayaṃ vicintayan &
labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ % niśāmayan dīptam ivā7gninā jagat // 4.98 //
a-saṃśayaṃ mṛtyur iti prajānato $ narasya rāgo hṛdi yasya jāyate &
ayomayīṃ tasya paraimi cetanāṃ % mahā-bhaye (rajyati Crakṣati )yo na roditi // 4.99 //
atho7 kumāraś ca viniścayā3tmikāṃ $ cakāra kāmā3śraya-ghātinīṃ kathām &
janasya cakṣur-gamanīya-maṇḍalo % mahī-dharaṃ cā7stam iyāya bhās-karaḥ // 4.100 //
tato vṛthā-dhārita-bhūṣaṇa-srajaḥ $ kalā-guṇaiś ca praṇayaiś ca niṣ-phalaiḥ &
svae eva bhāve vinigṛhya manmathaṃ % puraṃ yayur bhagna-mano-rathāḥ striyaḥ // 4.101 //
tataḥ puro1dyāna-gatāṃ jana-śriyaṃ $ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ &
a-nityatāṃ sarva-gatāṃ vicintayan % viveśa dhiṣṇyaṃ kṣiti-pālakā3tma-jaḥ // 4.102 //
tataḥ śrutvā rājā viṣaya-vi-mukhaṃ tasya tu mano $ na śiśye tāṃ rātriṃ hṛdaya-gata-śalyo gaja iva &
atha śrānto mantre bahu-vi-vidha-mārge sa-sacivo % na so 'nyat kāmebhyo niyamanam apaśyat suta-mateḥ // 4.103 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye strī-vighātano nāma caturthaḥ sargaḥ -- 4 --]]

sa tathā viṣayair vilobhyamānaḥ $ (paramā1rhair Cpara-mohair )api śākya-rāja-sūnuḥ &
na jagāma (dhṛtiṃ Cratiṃ )na śarma lebhe % hṛdaye siṃha ivā7ti-digdha-viddhaḥ // 5.1 //
atha mantri-sutaiḥ kṣamaiḥ kadā-cit $ sakhibhiś citra-kathaiḥ kṛtā1nuyātraḥ &
vana-bhūmi-didṛkṣayā śame3psur % nara-devā1numato (bahiḥ Cvahiḥ )pratasthe // 5.2 //
nava-rukma-khalīna-kiṅkiṇīkaṃ $ pracalac-cāmara-cāru-hema-bhāṇḍam &
abhiruhya sa (kanthakaṃ Ckaṇṭhakaṃ )sad-aśvaṃ % prayayau ketum iva drumā1b-ja-ketuḥ // 5.3 //
sa (vikṛṣṭatarāṃ Cnikṛṣṭatarāṃ )vanā1nta-bhūmiṃ $ vana-lobhāc ca yayau mahī-(guṇāc ca Cguṇe1cchuḥ ) //
salilo-urmi-vikāra-sīra-mārgāṃ % vasu-dhāṃ cai7va dadarśa kṛṣyamāṇām // 5.4 //
hala-bhinna-vikīrṇa-śaṣpa-darbhāṃ $ hata-sūkṣma-krimi-(kīṭa-Ckāṇḍa-)jantu-kīrṇām &
samavekṣya rasāṃ tathā-vidhāṃ tāṃ % sva-janasye7va (vadhe Cbadhe )bhṛśaṃ śuśoca // 5.5 //
kṛṣataḥ puruṣāṃś ca vīkṣamāṇaḥ $ pavanā1rkā1ṃśu-rajo-vibhinna-varṇān &
vahana-klama-viklavāṃś ca dhuryān % paramā3ryaḥ paramāṃ kṛpāṃ cakāra // 5.6 //
avatīrya tatas turaṃ-ga-pṛṣṭhāc $ chanakair gāṃ (vyacarac chucā Cvyacarat śucā )parītaḥ &
jagato janana-vyayaṃ vicinvan % kṛpaṇaṃ khalv idam ity uvāca (cā8rtaḥ Ccā8rttaḥ ) // 5.7 //
manasā ca viviktatām abhīpsuḥ $ su-hṛdas tān anuyāyino nivārya &
(abhitaś cala-Cabhitārala-)cāru-parṇavatyā % vi-jane mūlam upeyivān sa jambvāḥ // 5.8 //
niṣasāda (sa yatra śaucavatyāṃ Cca patra-khoravatyāṃ $ bhuvi (vaiḍūrya-Cvaidūrya-)nikāśa-śādvalāyām &
jagataḥ prabhava-vyayau (vicinvan Cvicintya % manasaś ca sthiti-mārgam ālalambe // 5.9 //
samavāpta-manaḥ-sthitiś ca sadyo $ viṣaye1cchā4dibhir ādhibhiś ca muktaḥ &
sa-vitarka-vicāram āpa śāntaṃ % prathamaṃ dhyānam an-(āsrava-Cāśrava-)prakāram // 5.10 //
adhigamya tato viveka-jaṃ tu $ parama-prīti-sukhaṃ ((Cmanaḥ-C))samādhim &
idam eva tataḥ paraṃ pradadhyau % manasā loka-gatiṃ (niśāmya Cniśamya )samyak // 5.11 //
kṛpaṇaṃ (bata Cvata )yaj janaḥ svayaṃ sann $ a-(vaśo Craso )vyādhi-jarā-vināśa-(dharmā Cdharmaḥ ) //
jarayā0rditam āturaṃ mṛtaṃ vā % param a-jño vijugupsate madā1ndhaḥ // 5.12 //
iha ced aham ī-dṛśaḥ svayaṃ san $ vijugupseya paraṃ tathā-sva-bhāvam &
na bhavet sa-dṛśaṃ hi tat kṣamaṃ vā % paramaṃ dharmam imaṃ vijānato me // 5.13 //
iti tasya vipaśyato yathāvaj $ jagato vyādhi-jarā-vipatti-doṣān &
bala-yauvana-jīvita-(pravṛtto Cpravṛttau % vijagāmā8tma-gato madaḥ kṣaṇena // 5.14 //
na jaharṣa na cā7pi cā7nutepe $ vicikitsāṃ na yayau na tandri-nidre &
na ca kāma-guṇeṣu saṃrarañje % na (vididveṣa Cca didveṣa )paraṃ na cā7vamene // 5.15 //
iti buddhir iyaṃ ca nīrajaskā $ vavṛdhe tasya mahā4tmano viśuddhā &
puruṣair a-parair a-dṛśyamānaḥ % puruṣaś co7pasasarpa bhikṣu-(veṣaḥ Cveśaḥ ) // 5.16 //
nara-deva-sutas tam abhyapṛcchad $ vada ko 'sī7ti śaśaṃsa so 'tha tasmai &
(nara-puṃ-Csa ca puṃ-)gava janma-mṛtyu-bhītaḥ % śramaṇaḥ pravrajito 'smi mokṣa-hetoḥ // 5.17 //
jagati kṣaya-dharmake mumukṣur $ mṛgaye 'haṃ śivam a-kṣayaṃ padaṃ tat &
sva-(jane 'nya-jane ca tulya-Cjano 'nya-janair a-tulya-)buddhir % viṣayebhyo vini.vrtta-rāga-doṣaḥ // 5.18 //
nivasan kva-cid eva vṛkṣa-mūle $ vi-jane vā0yatane girau vane vā &
vicarāmy a-parigraho nir-āśaḥ % paramā1rthāya yatho2papanna-(bhaikṣaḥ Cbhikṣuḥ ) // 5.19 //
iti paśyata eva rāja-sūnor $ idam uktvā sa nabhaḥ samutpapāta &
sa hi tad-vapur anya-(buddha-Cbuddhi-)darśī % smṛtaye tasya sameyivān divau1kāḥ // 5.20 //
gaganaṃ kha-gavad gate ca tasmin $ nṛ-varaḥ saṃjahṛṣe visismiye ca &
upalabhya tataś ca dharma-saṃjñām % abhiniryāṇa-vidhau matiṃ cakāra // 5.21 //
tata indra-samo (jite1ndriyā1śvaḥ Cjite1ndriyaś ca $ pravivikṣuḥ (puram aśvam Cparamā1śvam )āruroha &
(parivāra-janaṃ Cparivartya janaṃ )tv avekṣamāṇas % tata evā7bhimataṃ vanaṃ na bheje // 5.22 //
sa jarā-maraṇa-kṣayaṃ cikīrṣur $ vana-vāsāya matiṃ smṛtau nidhāya &
praviveśa punaḥ puraṃ na kāmād % vana-bhūmer iva maṇḍalaṃ dvi-pe1ndraḥ // 5.23 //
sukhitā (bata Cvata )nirvṛtā ca sā strī $ patir ī-(dṛkṣa ihā8yatā1kṣa Cdṛk tvam ivā8yatā1kṣa )yasyāḥ &
iti taṃ samudīkṣya rāja-kanyā % praviśantaṃ pathi sā1ñjalir jagāda // 5.24 //
atha ghoṣam imaṃ mahā2bhra-ghoṣaḥ $ pariśuśrāva śamaṃ paraṃ ca lebhe &
(śrutavān sa Cśrutavāṃś ca )hi nirvṛte9ti śabdaṃ % parinirvāṇa-vidhau matiṃ cakāra // 5.25 //
atha kāñcana-śaila-śṛṅga-varṣmā $ gaja-meghar1ṣabha-bāhu-nisvanā1kṣaḥ &
kṣayam a-kṣaya-dharma-jāta-rāgaḥ % śaśi-siṃhā3nana-vikramaḥ prapede // 5.26 //
mṛga-rāja-gatis tato 'bhyagacchan $ nṛ-patiṃ mantri-gaṇair upāsyamānam &
samitau marutām iva jvalantaṃ % maghavantaṃ tri-dive sanat-kumāraḥ // 5.27 //
praṇipatya ca sā1ñjalir babhāṣe $ diśa mahyaṃ nara-deva sādhv anujñām &
parivivrajiṣāmi mokṣa-hetor % niyato hy asya janasya viprayogaḥ // 5.28 //
iti tasya vaco niśamya rājā $ kariṇe9vā7bhihato drumaś cacāla &
kamala-pratime 'ñjalau gṛhītvā % vacanaṃ ce7dam uvāca (bāṣpa-Cvāṣpa-)kaṇṭhaḥ // 5.29 //
pratisaṃhara tāta buddhim etāṃ $ na hi kālas tava dharma-saṃśrayasya &
vayasi prathame matau calāyāṃ % bahu-doṣāṃ hi vadanti dharma-caryām // 5.30 //
viṣayeṣu kutūhale1ndriyasya $ vrata-khedeṣv a-sam-artha-niścayasya &
taruṇasya manaś calaty araṇyād % an-abhijñasya viśeṣato (viveke Ca-vivekam ) // 5.31 //
mama tu priya-dharma dharma-kālas $ tvayi lakṣmīm avasṛjya (lakṣma-Clakṣya-)bhūte &
sthira-vikrama vikrameṇa dharmas % tava hitvā tu guruṃ bhaved a-dharmaḥ // 5.32 //
tad imaṃ vyavasāyam utsṛja $ tvaṃ bhava tāvan nirato gṛha-stha-dharme &
puruṣasya vayaḥ-sukhāni bhuktvā % ramaṇīyo hi tapo-vana-praveśaḥ // 5.33 //
iti vākyam idaṃ niśamya rājñaḥ $ kalaviṅka-svara uttaraṃ babhāṣe &
yadi me pratibhūś caturṣu rājan % bhavasi tvaṃ na tapo-vanaṃ śrayiṣye // 5.34 //
na bhaven maraṇāya jīvitaṃ me $ viharet svāsthyam idam ca me na rogaḥ &
na ca yauvanam ākṣipej jarā me % na ca saṃpattim (imāṃ hared Capāhared )vipattiḥ // 5.35 //
iti dur-labham artham ūcivāṃsaṃ $ tanay.am vākyam uvāca śākya-rājaḥ &
tyaja buddhim (imām ati-Cimāṃ gati-)pravṛttām % avahāsyo 'ti-mano-(ratho 'Cratha-)kramaś ca // 5.36 //
atha meru-gurur guruṃ babhāṣe $ yadi nā7sti krama eṣa (nā7smi Cnā7sti )vāryaḥ &
śaraṇāj jvalanena dahyamānān % na hi (niścikramiṣuḥ Cniścikramiṣuṃ )kṣamaṃ grahītum // 5.37 //
jagataś ca (yadā Cyathā )dhruvo viyogo $ (nanu Cna tu )dharmāya varaṃ (svayaṃ-viyogaḥ Ctv ayaṃ viyogaḥ ) //
a-vaśaṃ nanu viprayojayen mām % a-kṛta-svā1rtham a-tṛptam eva mṛtyuḥ // 5.38 //
iti bhūmi-patir niśamya tasya $ vyavasāyaṃ tanayasya nirmumukṣoḥ &
abhidhāya na yāsyatī7ti bhūyo % vidadhe rakṣaṇam uttamāṃś ca kāmān // 5.39 //
sacivais tu nidarśito yathāvad $ bahu-mānāt praṇayāc ca śāstra-pūrvam &
guruṇā ca nivārito 'śru-pātaiḥ % praviveśā7vasathaṃ tataḥ sa śocan // 5.40 //
cala-kuṇdala-cumbitā3nanābhir $ ghana-niśvāsa-vikampita-stanībhiḥ &
vanitābhir a-dhīra-locanābhir % mṛga-śāvābhir ivā7bhyudīkṣyamāṇaḥ // 5.41 //
sa hi kāñcana-parvatā1vadāto $ hṛdayo1nmāda-karo varā1ṅganānām &
śravanā1ṅga-vilocanā3tma-bhāvān % vacana-sparśa-vapur-guṇair jahāra // 5.42 //
vigate divase tato vimānaṃ $ vapuṣā sūrya iva pradīpyamānaḥ &
timiraṃ vijighāṃsur ātma-bhāsā % ravir udyann iva merum āruroha // 5.43 //
kanako1jjvala-dīpta-dīpa-vṛkṣaṃ $ vara-kālā1guru-dhūpa-pūrṇa-garbham &
adhiruhya sa vajra-bhakti-citraṃ % pravaraṃ kāñcanam āsanaṃ siṣeve // 5.44 //
tata uttamam (uttamā1ṅganās taṃ Cuttamāś ca nāryo $ niśi tūryair upatasthur indra-kalpam &
himavac-chirasī7va candra-gaure % draviṇe1ndrā3tma-jam apsaro-gaṇau1ghāḥ // 5.45 //
paramair api divya-tūrya-kalpaiḥ $ sa tu tair nai7va ratiṃ yayau na harṣam &
paramā1rtha-sukhāya tasya sādhor % abhiniścikramiṣā yato na reme // 5.46 //
atha tatra surais tapo-variṣṭhair $ a-kaniṣṭhair vyavasāyam asya buddhvā &
yugapat pramadā-janasya nidrā % vihitā0sīd vikṛtāś ca gātra-ceṣṭāḥ // 5.47 //
abhavac chayitā hi tatra kā-cid $ viniveśya pracale kare kapolam &
dayitām api rukma-pattra-citrāṃ % kupite9vā7ṅka-gatāṃ vihāya vīṇām // 5.48 //
vibabhau kara-lagna-veṇur anyā $ stana-visrasta-sitā1ṃśukā śayānā &
ṛju-ṣaṭ-pada-paṅkti-juṣṭa-padmā % jala-phena-prahasat-taṭā nadī9va // 5.49 //
nava-puṣkara-garbha-komalābhyāṃ $ tapanīyo1jjvala-saṃgatā1ṅga-dābhyām &
svapiti sma (tathā9-parā Ctathā purā )bhujābhyāṃ % parirabhya priyavan mṛd-aṅgam eva // 5.50 //
nava-hāṭaka-bhūṣaṇās tathā9nyā $ vasanaṃ pītam an-uttamaṃ vasānāḥ &
a-vaśā (ghana-nidrayā Cvata nidrayā )nipetur % gaja-bhagnā iva karṇikāra-śākhāḥ // 5.51 //
avalambya gavā1kṣa-pārśvam anyā $ śayitā cāpa-vibhugna-gātra-yaṣṭiḥ &
virarāja vilambi-cāru-hārā % racitā toraṇa-śāla-bhañjike9va // 5.52 //
maṇi-kuṇḍala-daṣṭa-pattra-lekhaṃ $ mukha-padmaṃ vinataṃ tathā9-parasyāḥ &
śata-pattram ivā7rdha-(vakra-Ccakra-)nāḍaṃ % sthita-kāraṇḍava-ghaṭṭitaṃ cakāśe // 5.53 //
a-parāḥ śayitā yatho2paviṣṭāḥ $ stana-bhārair avanamyamāna-gātrāḥ &
upaguhya paras-paraṃ virejur % bhuja-pāśais tapanīya-pārihāryaiḥ // 5.54 //
mahatīṃ parivādinīṃ ca kā-cid $ vanitā0liṅgya sakhīm iva prasuptā &
vijughūrṇa calat-su-varṇa-(sūtrā Csūtrāṃ % vadanenā8kula-(yoktrakeṇa Ckarṇiko1jjvalena ) // 5.55 //
paṇavaṃ yuvatir bhujā1ṃsa-deśād $ avavisraṃsita-cāru-pāśam anyā &
sa-vilāsa-ratā1nta-tāntam ūrvor % vivare kāntam ivā7bhinīya śiśye // 5.56 //
a-parā babhur nimīlitā1kṣyo $ vipulā1kṣyo 'pi śubha-bhruvo 'pi satyaḥ &
pratisaṃkucitā1ravinda-kośāḥ % savitary astam ite yathā nalinyaḥ // 5.57 //
śithilā3kula-mūrdha-jā tathā9nyā $ jaghana-srasta-vibhūṣaṇā1ṃśukā1ntā &
aśayiṣṭa vikīrṇa-kaṇṭha-sūtrā % gaja-bhagnā (pratiyātanā1ṅgane9va Cpratipātitā1ṅgane9va ) // 5.58 //
a-parās tv a-vaśā hriyā viyuktā $ dhṛtimatyo 'pi vapur-guṇair upetāḥ &
viniśaśvasur (ulbaṇaṃ Culvaṇaṃ )śayānā % (vikṛtāḥ kṣipta-Cvikṛtā3kṣipta-)bhujā jajṛmbhire ca // 5.59 //
vyapaviddha-vibhūṣaṇa-srajo 'nyā $ (visṛtā3granthana-Cvisṛtā1-granthana-)vāsaso vi-saṃjñāḥ &
a-nimīlita-śukla-niś-calā1kṣyo % na virejuḥ śayitā gatā1su-kalpāḥ // 5.60 //
vivṛtā3sya-puṭā vivṛddha-(gātrī Cgātrā $ prapatad-vaktra-jalā prakāśa-guhyā &
a-parā mada-ghūrṇite9va śiśye % na (babhāse Cbabhāṣe )vikṛtaṃ vapuḥ pupoṣa // 5.61 //
iti sattva-(kulā1nvayā1nu-rūpaṃ Ckulā1nu-rūpa-rūpaṃ $ vi-vidhaṃ sa pramadā-janaḥ śayānaḥ &
sarasaḥ sa-dṛśaṃ babhāra rūpaṃ % pavanā3varjita-(rugna-Crugṇa-)puṣkarasya // 5.62 //
samavekṣya (tathā tathā Ctataś ca tāḥ )śayānā $ vikṛtās tā yuvatīr a-dhīra-ceṣṭāḥ &
guṇavad-vapuṣo 'pi valgu-(bhāṣā Cbhāso % nṛ-pa-sūnuḥ sa vigarhayāṃ babhūva // 5.63 //
a-śucir vikṛtaś ca jīva-loke $ vanitānām ayam ī-dṛśaḥ sva-bhāvaḥ &
vasanā3bharaṇais tu vañcyamānaḥ % puruṣaḥ strī-viṣayeṣu rāgam eti // 5.64 //
vimṛśed yadi yoṣitāṃ manuṣyaḥ $ prakṛtiṃ svapna-vikāram ī-dṛśaṃ ca &
dhruvam atra na vardhayet pramādaṃ % guṇa-saṃkalpa-hatas tu rāgam eti // 5.65 //
iti tasya tad-antaraṃ viditvā $ niśi niścikramiṣā samudbabhūva &
avagamya manas tato 'sya devair % bhavana-dvāram apāvṛtaṃ babhūva // 5.66 //
atha so 'vatatāra harmya-pṛṣṭhād $ yuvatīs tāḥ śayitā vigarhamāṇaḥ &
avatīrya tataś ca nir-viśaṅko % gṛha-kakṣyāṃ (prathamāṃ Cprathamaṃ )vinirjagāma // 5.67 //
tura-gā1vacaraṃ sa bodhayitvā $ javinaṃ chandakam ittham ity uvāca &
hayam ānaya kanthakaṃ tvarāvān % a-mṛtaṃ- prāptum ito 'dya ma yiyāsā // 5.68 //
hṛdi yā mama tuṣṭir adya jātā $ vyavasāyaś ca yathā (matau Cdhṛtau )niviṣṭaḥ &
vi-jane 'pi ca nāthavān ivā7smi % dhruvam artho 'bhi-mukhaḥ (sameta Csa me ya )iṣṭaḥ // 5.69 //
hriyam eva ca saṃnatiṃ ca hitvā $ śayitā mat-pra-mukhe yathā yuvatyaḥ &
vivṛte ca yathā svayaṃ kapāṭe % niyataṃ yātum (ato mamā7dya Can-āmayāya )kālaḥ // 5.70 //
pratigṛhya tataḥ sa bhartur ājñāṃ $ viditā1rtho 'pi nare1ndra-śāsanasya &
manasī7va pareṇa codyamānas % tura-gasyā8nayane matiṃ cakāra // 5.71 //
atha hema-khalīna-pūrṇa-vaktraṃ $ laghu-śayyā3staraṇo1pagūḍha-pṛṣṭham &
bala-sattva-(javā1nvayo1papannaṃ Cjava-tvaro2papannaṃ % sa varā1śvaṃ tam upānināya bhartre // 5.72 //
pratata-trika-puccha-mūla-pārṣṇiṃ $ (nibhṛta-hrasva-Cnibhṛtaṃ hrasva-)tanū-ja-(puccha-Cpṛṣṭha-)karṇam &
vinato1nnata-pṛṣṭha-kukṣi-pārśvaṃ % vipula-protha-lalāṭa-kaṭhy-uraskam // 5.73 //
upaguhya sa taṃ viśāla-vakṣāḥ $ kamalā3bhena ca sāntvayan kareṇa &
madhurā1-kṣarayā girā śaśāsa % dhvajinī-madhyam iva praveṣṭu-kāmaḥ // 5.74 //
bahuśaḥ (kila śatravo Ckali-śatravo )nirastāḥ $ samare tvām adhiruhya pārthivena &
aham apy a-mṛtaṃ (padaṃ Cparaṃ )yathāvat % tura-ga-śreṣṭha labheya tat kuruṣva // 5.75 //
su-labhāḥ khalu saṃ-yuge sahāyā $ viṣayā1vāpta-sukhe dhanā1rjane vā &
puruṣasya tu dur-labhāḥ sahāyāḥ % patitasyā8padi dharma-saṃśraye vā // 5.76 //
iha cai7va bhavanti ye sahāyāḥ $ kaluṣe (karmaṇi Cdharmaṇi )dharma-saṃśraye vā &
avagacchati me yathā9ntar-ātmā % niyataṃ te 'pi janās tad-aṃśa-bhājaḥ // 5.77 //
tad idaṃ parigamya dharma-yuktaṃ $ mama niryāṇam (ito Cato )jagad-dhitāya &
tura-go1ttama vega-vikramābhyāṃ % prayatasvā8tma-hite jagad-dhite ca // 5.78 //
iti su-hṛdam ivā7nuśiṣya kṛtye $ tura-ga-varaṃ nṛ-varo vanaṃ yiyāsuḥ &
sitam asita-gati-dyutir vapuṣmān % ravir iva śāradam abhram āruroha // 5.79 //
atha sa pariharan niśītha-caṇḍaṃ $ parijana-bodha-karaṃ dhvaniṃ sad-aśvaḥ &
vigata-hanu-ravaḥ praśānta-heṣaś % cakita-vimukta-pada-(kramo Ckramā )jagāma // 5.80 //
kanaka-valaya-bhūṣita-prakoṣṭhaiḥ $ kamala-nibhaiḥ (kamalān iva Ckamalāni ca )pravidhya &
avanata-tanavas tato 'sya yakṣāś % cakita-(gatair Cgater )dadhire khurān karā1graiḥ // 5.81 //
guru-parigha-kapāṭa-saṃvṛtā yā $ na sukham api dvi-radair apāvriyante &
vrajati nṛ-pa-sute gata-svanās tāḥ % svayam abhavan vivṛtāḥ puraḥ pratolyaḥ // 5.82 //
pitaram abhi-mukhaṃ sutaṃ ca bālaṃ $ janam anuraktam an-uttamāṃ ca lakṣmīm &
kṛta-matir apahāya nir-vyapekṣaḥ % pitṛ-nagarāt sa tato vinirjagāma // 5.83 //
atha sa (vi-mala-Cvikaca-)paṅka-jā3yatā1kṣaḥ $ puram avalokya nanāda siṃha-nādam &
janana-maraṇayor a-dṛṣṭa-pāro % na (puram Cpunar )ahaṃ kapilā3hvayaṃ (praveṣṭā Cpraviṣṭā ) // 5.84 //
iti vacanam idaṃ niśamya tasya $ draviṇa-pateḥ pariṣad-gaṇā nananduḥ &
pramudita-manasaś ca deva-saṅghā % vyavasita-pāraṇam āśaśaṃsire 'smai // 5.85 //
huta-vaha-vapuṣo divau1kaso 'nye $ vyavasitam asya (su-duṣ-Cca duṣ-)karaṃ viditvā &
(akṛṣata Cakuruta )tuhine pathi prakāśaṃ % ghana-vivara-praṣrtā ive7ndu-pādāḥ // 5.86 //
aruṇa-paruṣa-(tāram antarikṣaṃ Cbhāram antarīkṣaṃ $ (sa ca su-bahūni Csarasa-bahūni )jagāma yojanāni // 5.87 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ -- 5 --]]

tato (muhūrtā1bhyudite Cmuhūrte 'bhyudite $ jagac-cakṣuṣi bhās-kare &
bhārgavasyā8śrama-padaṃ % sa dadarśa nṛṇāṃ varaḥ // 6.1 //
supta-viśvasta-hariṇaṃ $ sva-stha-sthita-vihaṃ-gamam &
viśrānta iva yad (dṛṣṭvā Cdṛṣṭā [sic] % kṛtā1rtha iva cā7bhavat // 6.2 //
sa vismaya-nivṛtty-arthaṃ $ tapaḥ-pūjā2rtham eva ca &
svāṃ cā7nuvartitāṃ rakṣaṇn % aśva-pṛṣṭhād avātarat // 6.3 //
avatīrya ca pasparśa $ nistīrṇam iti vājinam &
chandakaṃ cā7bravīt prītaḥ % snāpayann iva cakṣuṣā // 6.4 //
imaṃ tārkṣyo1pama-javaṃ $ turaṃ-gam anugacchatā &
darśitā saumya mad-bhaktir % vikramaś cā7yam ātmanaḥ // 6.5 //
sarvathā9smy anya-kāryo 'pi $ gṛhīto bhavatā hṛdi &
bhartṛ-snehaś ca yasyā7yam % ī-dṛśaḥ (śaktir Cśakta )eva ca // 6.6 //
a-snigdho 'pi sam-artho 'sti $ niḥ-sāmarthyo 'pi bhaktimān &
bhaktimāṃs cai7va śaktaś ca % dur-labhas tvad-vidho bhuvi // 6.7 //
tat prīto 'smi tavā7nena $ mahā-bhāgena karmaṇā &
(yasya te Cdṛśyate )mayi bhāvo 'yaṃ % phalebhyo 'pi parāṅ-(mukhaḥ Cmukhe ) // 6.8 //
ko janasya phala-sthasya $ na syād abhi-mukho janaḥ &
janī-bhavati bhūyiṣṭhaṃ % sva-jano 'pi viparyaye // 6.9 //
kulā1rthaṃ dhāryate putraḥ $ poṣā1rthaṃ sevyate pitā &
(āśayāc chliṣyati Cāśayā0śliṣyati )jagan % nā7sti niṣ-(kāraṇā svatā Ckāraṇā1-svatā ) // 6.10 //
kim uktvā bahu saṃkṣepāt $ kṛtaṃ me su-mahat priyam &
nivartasvā7śvam ādāya % saṃprāpto 'smī8psitaṃ (padam Cvanam ) // 6.11 //
ity uktvā sa mahā-bāhur $ anuśaṃsa-cikīrṣayā &
bhūṣaṇāny avamucyā7smai % saṃtapta-manase dadau // 6.12 //
(mukuṭād dīpa-Cmukuṭo1ddīpta-)karmāṇaṃ $ maṇim ādāya bhāsvaram &
bruvan vākyam idaṃ tasthau % sā3ditya iva mandaraḥ // 6.13 //
anena maṇinā chanda $ praṇamya bahuśo nṛ-paḥ &
vijñāpyo 'mukta-viśrambhaṃ % saṃtāpa-vinivṛttaye // 6.14 //
(janma-Cjarā-)maraṇa-nāśā1rthaṃ $ praviṣṭo 'smi tapo-vanam &
na khalu svarga-tarṣeṇa % nā7-snehena na manyunā // 6.15 //
tad evam abhiniṣkrāntaṃ $ na māṃ śocitum arhasi &
bhūtvā9pi hi ciraṃ śleṣaḥ % kālena na bhaviṣyati // 6.16 //
dhruvo yasmāc ca viśleṣas $ tasmān mokṣāya me matiḥ &
viprayogaḥ kathaṃ na syād % bhūyo 'pi sva-(janād iti Cjanā3dibhiḥ ) // 6.17 //
śoka-tyāgāya niṣkrāntaṃ $ na māṃ śocitum arhasi &
śoka-hetuṣu kāmeṣu % saktāḥ śocyās tu rāgiṇaḥ // 6.18 //
ayaṃ ca kila pūrveṣām $ asmākaṃ niścayaḥ sthiraḥ &
iti (dāyādya-Cdāyā3da-)bhūtena % na śocyo 'smi pathā vrajan // 6.19 //
bhavanti hy artha-dāyā3dāḥ $ puruṣasya viparyaye &
pṛthivyāṃ dharma-dāyā3dāḥ % dur-labhās tu na santi vā // 6.20 //
yad api syād a-samaye $ yāto vanam asāv iti &
a-kālo nā7sti dharmasya % jīvite cañcale sati // 6.21 //
tasmād adyai7va me śreyaś $ cetavyam iti niścayaḥ &
jīvite ko hi viśrambho % mṛtyau praty-arthini sthite // 6.22 //
evam-ādi tvayā saumya $ vijñāpyo vasu-dhā2dhipaḥ &
prayatethās tathā cai7va % yathā māṃ na smared api // 6.23 //
api nairguṇyam asmākaṃ $ vācyaṃ nara-patau tvayā &
nairguṇyāt tyajyate snehaḥ % sneha-tyāgān na śocyate // 6.24 //
iti vākyam idaṃ śrutvā $ chandaḥ saṃtāpa-viklavaḥ &
(bāṣpa-Cvāṣpa-)grathitayā vācā % pratyuvāca kṛtā1ñjaliḥ // 6.25 //
anena tava bhāvena $ bāndhavā3yāsa-dāyinā &
bhartaḥ sīdati me ceto % nadī-paṅkae iva dvi-paḥ // 6.26 //
kasya no7tpādayed (bāṣpaṃ Cvāṣpaṃ $ niścayas te 'yam ī-dṛśaḥ &
ayomaye 'pi hṛdaye % kiṃ punaḥ sneha-viklave // 6.27 //
vimāna-śayanā1rhaṃ hi $ saukumāryam idaṃ kva ca &
khara-darbhā1ṅkuravatī % tapo-vana-mahī kva ca // 6.28 //
śrutvā tu vyavasāyaṃ te $ yad aśvo 'yaṃ (mayā0hṛtaḥ Cmayā hṛtaḥ ) //
balāt-kāreṇa tan nātha % daivenai7vā7smi kāritaḥ // 6.29 //
kathaṃ hy ātma-vaśo jānan $ vyavasāyam imaṃ tava &
upānayeyaṃ tura-gaṃ % śokaṃ kapila-(vāstunaḥ Cvastunaḥ ) // 6.30 //
tan nā7rhasi mahā-bāho $ vihātuṃ putra-lālasam &
snigdhaṃ vṛddhaṃ ca rājānaṃ % sad-dharmam iva nāstikaḥ // 6.31 //
saṃvardhana-pariśrāntāṃ $ dvitīyāṃ tāṃ ca mātaram &
(devīṃ Cdeva )nā7rhasi vismartuṃ % kṛta-ghna iva sat-kriyām // 6.32 //
bāla-putrāṃ guṇavatīṃ $ kula-ślāghyāṃ pati-vratām &
devīm arhasi na tyaktuṃ % (klībaḥ Cklīvaḥ )prāptām iva śriyam // 6.33 //
putraṃ yāśodharaṃ ślāghyaṃ $ yaśo-dharma-bhṛtāṃ (varam Cvaraḥ ) //
bālam arhasi na tyaktuṃ % vyasanī9vo7ttamaṃ yaśaḥ // 6.34 //
atha bandhuṃ ca rājyaṃ ca $ tyaktum eva kṛtā matiḥ &
māṃ nā7rhasi vibho tyaktuṃ % tvat-pādau hi gatir mama // 6.35 //
nā7smi yātuṃ puraṃ śakto $ dahyamānena cetasā &
tvām araṇye parityajya % su-(mantra Cmitra )iva rāghavam // 6.36 //
kiṃ hi vakṣyati (māṃ rājā Crājā māṃ $ tvad-ṛte nagaraṃ gatam &
vakṣyāmy ucita-darśitvāt % kiṃ tavā7ntaḥ-purāṇi vā // 6.37 //
yad apy ātthā7pi nairguṇyaṃ $ vācyaṃ nara-patāv iti &
kiṃ tad vakṣyāmy a-bhūtaṃ te % nir-doṣasya muner iva // 6.38 //
hṛdayena sa-lajjena $ jihvayā sajjamānayā &
ahaṃ yady-api vā brūyāṃ % kas tac chraddhātum arhati // 6.39 //
yo hi candra-masas (taikṣṇyaṃ Ctaikṣṇya [sic] $ kathayec chraddadhīta vā &
sa doṣāṃs tava doṣa-jña % kathayec chraddadhīta vā // 6.40 //
sā1nukrośasya satataṃ $ nityaṃ karuṇa-vedinaḥ &
snigdha-tyāgo na sa-dṛśo % nivartasva prasīda me // 6.41 //
iti śokā1bhibhūtasya $ śrutvā chandasya bhāṣitam &
sva-sthaḥ paramayā dhṛtyā % jagāda vadatāṃ varaḥ // 6.42 //
mad-viyogaṃ prati cchanda $ saṃtāpas tyajyatām ayam &
nānā-bhāvo hi niyataṃ % pṛthag-jātiṣu dehiṣu // 6.43 //
sva-janaṃ yady-api snehān $ na (tyajeyam ahaṃ svayam Ctyajeyaṃ mumukṣayā ) //
mṛtyur anyo-anyam a-vaśān % asmān saṃtyājayiṣyati // 6.44 //
mahatyā tṛṣṇayā duḥkhair $ garbheṇā7smi yayā dhṛtaḥ &
tasyā niṣ-phala-yatnāyāḥ % kvā7haṃ mātuḥ kva sā mama // 6.45 //
vāsa-vṛkṣe samāgamya $ vigacchanti yathā9ṇḍa-jāḥ &
niyataṃ viprayogā1ntas % tathā bhūta-samāgamaḥ // 6.46 //
sametya ca yathā bhūyo $ vyapayānti (balāhakāḥ Cvalāhakāḥ ) //
saṃyogo viprayogaś ca % tathā me prāṇināṃ mataḥ // 6.47 //
yasmād yāti ca loko 'yaṃ $ vipralabhya paraṃ-param &
mamatvaṃ na kṣamaṃ tasmāt % svapna-bhūte samāgame // 6.48 //
saha-jena viyujyante $ parṇa-rāgeṇa pāda-pāḥ &
anyenā7nyasya viśleṣaḥ % kiṃ punar na bhaviṣyati // 6.49 //
tad evaṃ sati saṃtāpaṃ $ mā kārṣīḥ saumya gamyatām &
lambate yadi tu sneho % gatvā9pi punar āvraja // 6.50 //
brūyāś (cā7smat-kṛtā1pekṣaṃ Ccā7smāsv an-ākṣepaṃ $ janaṃ kapila-(vāstuni Cvastuni ) //
tyajyatāṃ tad-gataḥ snehaḥ % śrūyatāṃ cā7sya niścayaḥ // 6.51 //
kṣipram eṣyati vā kṛtvā $ janma-mṛtyu-kṣayaṃ kila &
a-kṛtā1rtho nir-(ārambho Cālambo % nidhanaṃ yāsyatī7ti vā // 6.52 //
iti tasya vacaḥ śrutvā $ kanthakas tura-go1ttamaḥ &
jihvayā lilihe pādau % (bāṣpam Cvāṣpam )uṣṇaṃ mumoca ca // 6.53 //
jālinā svastikā1ṅkena $ (cakra-Cvakra-)madhyena pāṇinā &
āmamarśa kumāras taṃ % babhāṣe ca vayasyavat // 6.54 //
muñca kanthaka mā (bāṣpaṃ Cvāṣpaṃ $ darśite9yaṃ sad-aśvatā &
mṛṣyatāṃ sa-phalaḥ śīghraṃ % śramas te 'yaṃ bhaviṣyati // 6.55 //
maṇit-saruṃ chandaka-hasta-saṃsthaṃ $ tataḥ sa dhīro niśitaṃ gṛhītvā &
kośād asiṃ kāñcana-bhakti-citraṃ % (bilād Cvilād )ivā8śī-viṣam udbabarha // 6.56 //
niṣkāsya taṃ cadutpala-pattra-nīlaṃ $ ciccheda citraṃ mukuṭaṃ sa-keśam &
vikīryamāṇā1ṃśukam antarīkṣe % cikṣepa cai7naṃ sarasī7va haṃsam // 6.57 //
pūjā2bhilāṣeṇa ca bāhumānyād $ divau1kasas taṃ jagṛhuḥ praviddham &
yathāvad enaṃ divi deva-saṅghā % divyair viśeṣair mahayāṃ ca cakruḥ // 6.58 //
muktvā tv alaṃkāra-kalatravattāṃ $ śrī-vipravāsaṃ śirasaś ca kṛtvā &
dṛṣṭvā9ṃśukaṃ kāñcana-haṃsa-(cihnaṃ Ccitram % vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // 6.59 //
tato mṛga-vyādha-vapur divau1kā $ bhāvaṃ viditvā9sya viśuddha-bhāvaḥ &
kāṣāya-vastro 'bhiyayau samīpaṃ % taṃ śākya-rāja-prabhavo 'bhyuvāca // 6.60 //
śivaṃ ca kāṣāyam ṛṣi-dhvajas te $ na yujyate hiṃsram idaṃ dhanuś ca &
tat saumya yady asti na saktir atra % mahyaṃ prayacche7dam idaṃ gṛhāṇa // 6.61 //
vyādho 'bravīt kāma-da kāmam ārād $ anena viśvāsya mṛgān (nihanmi Cnihatya ) //
arthas tu śakro1pama yady anena hanta % pratīcchā8naya śuklam etat // 6.62 //
pareṇa harṣeṇa tataḥ sa vanyaṃ $ jagrāha vāso 'ṃśukam utsasarja &
vyādhas tu divyaṃ vapur eva bibhrat % tac chuklam ādāya divaṃ jagāma // 6.63 //
tataḥ kumāraś ca sa cā7śva-go-pas $ tasmiṃs tathā yāti visismiyāte &
āraṇyake vāsasi cai7va bhūyas % tasminn akārṣṭāṃ bahu-mānam āśu // 6.64 //
chandaṃ tataḥ sā1śru-mukhaṃ visṛjya $ kāṣāya-(saṃbhṛd dhṛti-Csaṃvid vṛta-)kīrti-bhṛt saḥ &
yenā8śramas tena yayau mahā4tmā % saṃdhyā2bhra-saṃvīta (ivo7ḍu-Civā7dri-)rājaḥ // 6.65 //
tatas tathā bhartari rājya-niḥ-spṛhe $ tapo-vanaṃ yāti vi-varṇa-vāsasi &
bhujau samutkṣipya tataḥ sa vāji-bhṛd % bhṛśaṃ vicukrośa papāta ca kṣitau // 6.66 //
vilokya bhūyaś ca ruroda sa-svaraṃ $ hayaṃ bhujābhyām upaguhya kanthakam &
tato nir-āśo vilapan muhur muhur % yayau śarīreṇa puraṃ na cetasā // 6.67 //
kva-cit pradadhyau vilalāpa ca kva-cit $ kva-cit pracaskhāla papāta ca kva-cit &
ato vrajan bhakti-vaśena duḥkhitaś % cacāra bahvīr (avasaḥ Ca-vaśaḥ )pathi kriyāḥ // 6.68 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye chandaka-(nivartano Cnivartanaṃ )nāma ṣaṣṭhaḥ sargaḥ -- 6 --]]

tato visṛjyā7śru-mukhaṃ rudantaṃ $ chandaṃ vana-cchandatayā nir-āsthaḥ &
sarvā1rtha-siddho vapuṣā9bhibhūya % tam āśramaṃ (siddha Csiddham )iva prapede // 7.1 //
sa rāja-sūnur mṛga-rāja-gāmī $ mṛgā1jiraṃ tan mṛgavat praviṣṭaḥ &
lakṣmī-viyukto 'pi śarīra-lakṣmyā % cakṣūṃṣi sarvā3śramiṇāṃ jahāra // 7.2 //
sthitā hi hasta-stha-yugās tathai9va $ kautūhalāc cakra-dharāḥ sa-dārāḥ &
tam indra-kalpaṃ dadṛśur na jagmur % dhuryā ivā7rdhā1vanataiḥ śirobhiḥ // 7.3 //
viprāś ca gatvā bahir idhma-hetoḥ $ prāptāḥ samit-puṣpa-pavitra-hastāḥ &
tapaḥ-pradhānāḥ kṛta-buddhayo 'pi % taṃ draṣṭum īyur na maṭhān abhīyuḥ // 7.4 //
hṛṣṭāś ca kekā mumucur mayūrā $ dṛṣṭvā9mbu-daṃ nīlam (ivo7nnamantaḥ Civo7nnamantaṃ ) //
śaṣpāṇi hitvā9bhi-mukhāś ca tasthur % mṛgāś calā1kṣā mṛga-cāriṇaś ca // 7.5 //
dṛṣṭvā tam ikṣvāku-kula-pradīpaṃ $ jvalantam udyantam ivā7ṃśumantam &
kṛte 'pi dohe janita-pramodāḥ % prasusruvur homa-duhaś ca gāvaḥ // 7.6 //
kaś-cid vasūnām ayam aṣṭamaḥ syāt $ syād aśvinor anyataraś cyuto (vā Catra ) //
uccerur uccair iti tatra vācas % tad-darśanād vismaya-jā munīnām // 7.7 //
lekhar1ṣabhasye7va vapur dvitīyaṃ $ dhāme9va lokasya carā1-carasya &
sa dyotayām āsa vanaṃ hi kṛtsnaṃ % yad-ṛcchayā sūrya ivā7vatīrṇaḥ // 7.8 //
tataḥ sa tair āśramibhir yathāvad $ abhyarcitaś co7panimantritaś ca &
pratyarcayāṃ dharma-bhṛto babhūva % svareṇa (sā1mbho-ambu-Cbhādrā1mbu-)dharo1pamena // 7.9 //
kīrṇaṃ (tathā Ctataḥ )puṇya-kṛtā janena $ svargā1bhikāmena vimokṣa-kāmaḥ &
tam āśramaṃ so 'nucacāra dhīras % tapāṃsi citrāṇi nirīkṣamāṇaḥ // 7.10 //
tapo-vikārāṃś ca nirīkṣya saumyas $ tapo-vane tatra tapo-dhanānām &
tapasvinaṃ kaṃ-cid anuvrajantaṃ % tattvaṃ vijijñāsur idaṃ babhāṣe // 7.11 //
tat-pūrvam adyā8śrama-darśanaṃ me $ yasmād imaṃ dharma-vidhiṃ na jāne &
tasmād bhavān arhati bhāṣituṃ me % yo niścayo (yat Cyaṃ )prati vaḥ pravṛttaḥ // 7.12 //
tato dvi-jātiḥ sa tapo-vihāraḥ $ śākyar1ṣabhāyar7ṣabha-vikramāya &
kram.ena tasmai kathayāṃ cakāra % tapo-(viśeṣāṃs Cviśeṣaṃ )tapasaḥ phalaṃ ca // 7.13 //
a-grāmyam annaṃ salile prarūḍhaṃ $ parṇāni toyaṃ phala-mūlam eva &
yathā4gamaṃ vṛttir iyaṃ munīnāṃ % bhinnās tu te te tapasāṃ vikalpāḥ // 7.14 //
uñchena jīvanti kha-gā ivā7nye $ tṛṇāni ke-cin mṛgavac caranti &
ke-cid bhujaṃ-gaiḥ saha vartayanti % valmīka-bhūtā (vana-mārutena Civa mārutena ) // 7.15 //
aśma-prayatnā1rjita-vṛttayo 'nye $ ke-cit sva-dantā1pahatā1nna-bhakṣāḥ &
kṛtvā parā1rthaṃ śrapaṇaṃ tathā9nye % kurvanti kāryaṃ yadi śeṣam asti // 7.16 //
ke-cij jala-klinna-jaṭā-kalāpā $ dviḥ pāvakaṃ juhvati mantra-pūrvam &
mīnaiḥ samaṃ ke-cid apo vigāhya % vasanti kūrmo1llikhitaiḥ śarīraiḥ // 7.17 //
evaṃ-vidhaiḥ kāla-citais tapobhiḥ $ parair divaṃ yānty a-parair nṛ-lokam &
duḥkhena mārgeṇa sukhaṃ (hy upaiti Ckṣiyanti % (sukhaṃ Cduḥkhaṃ )hi dharmasya vadanti mūlam // 7.18 //
ity evam-ādi dvi-pe1ndra-vatsaḥ $ śrutvā vacas tasya tapo-dhanasya &
a-dṛṣṭa-tattvo 'pi na saṃtutoṣa % śanair idaṃ cā8tma-gataṃ (babhāṣe Cjagāda ) // 7.19 //
duḥkhā3tmakaṃ nai7ka-vidhaṃ tapaś ca $ svarga-pradhānaṃ tapasaḥ phalaṃ ca &
lokāś ca sarve pariṇāmavantaḥ % sv-alpe śramaḥ khalv ayam āśramāṇām // 7.20 //
(priyāṃś Cśriyaṃ )ca bandhūn viṣayāṃś ca hitvā $ ye svarga-(hetor Chetau )niyamaṃ caranti &
te viprayuktāḥ khalu gantu-kāmā % mahattaraṃ (bandhanam Csvaṃ vanam )eva bhūyaḥ // 7.21 //
kāya-klamair yaś ca tapo-abhidhānaiḥ $ pravṛttim ākāṅkṣati kāma-hetoḥ &
saṃsāra-doṣān a-parīkṣamāṇo % duḥkhena so 'nvicchati duḥkham eva // 7.22 //
trāsaś ca nityaṃ maraṇāt prajānāṃ $ yatnena ce7cchanti (punaḥ-prasūtim Cpunaḥ prasūtim ) //
satyāṃ pravṛttau niyataś ca mṛtyus % tatrai7va (magnā Cmagno )yata eva (bhītāḥ Cbhītaḥ ) // 7.23 //
ihā7rtham eke praviśanti khedaṃ $ svargā1rtham anye śramam āpnuvanti &
sukhā1rtham āśā-kṛpaṇo 'kṛtā1rthaḥ % pataty an-arthe khalu jīva-lokaḥ // 7.24 //
na khalv ayaṃ garhita eva yatno $ yo hīnam utsṛjya viśeṣa-gāmī &
prājñaiḥ samānena pariśrameṇa % kāryaṃ tu tad yatra punar na kāryam // 7.25 //
śarīra-pīḍā tu yadī7ha dharmaḥ $ sukhaṃ śarīrasya bhavaty a-dharmaḥ &
dharmeṇa cā8pnoti sukhaṃ paratra % tasmād a-dharmaṃ phalatī7ha dharmaḥ // 7.26 //
yataḥ śarīraṃ manaso vaśena $ pravartate (cā7pi Cvā9pi )nivartate (ca Cvā ) //
yukto damaś cetasa eva tasmāc % cittād ṛte kāṣṭha-samaṃ śarīram // 7.27 //
āhāra-śuddhyā yadi puṇyam iṣṭaṃ $ tasmān mṛgāṇām api puṇyam asti &
ye cā7pi bāhyāḥ puruṣāḥ phalebhyo % bhāgyā1parādhena parāṅ-(mukhā1rthāḥ Cmukhatvāt ) // 7.28 //
duḥkhe 'bhisaṃdhis tv atha puṇya-hetuḥ $ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ &
atha pramāṇaṃ na sukhe 'bhisaṃdhir % duḥkhe pramāṇaṃ nanu nā7bhisaṃdhiḥ // 7.29 //
tathai9va ye karma-viśuddhi-hetoḥ $ spṛśanty apas tīrtham iti pravṛttāḥ &
tatrā7pi toṣo hṛdi kevalo 'yaṃ % na pāvayis.yanti hi pāpam āpaḥ // 7.30 //
spṛṣṭaṃ hi yad yad guṇavadbhir ambhas $ tat tat pṛthivyāṃ yadi tīrtham iṣṭam &
tasmād guṇān eva paraimi tīrtham % āpas tu niḥ-saṃśayam āpa eva // 7.31 //
iti sma tat tad bahu-yukti-yuktaṃ $ jagāda cā7staṃ ca yayau vivasvān &
tato havir-dhūma-vi-varṇa-vṛkṣaṃ % tapaḥ-praśāntaṃ sa vanaṃ viveśa // 7.32 //
abhyuddhṛta-prajvalitā1gni-hotraṃ $ kṛtā1bhiṣekar1ṣi-janā1vakīrṇam &
jāpya-svanā3kūjita-deva-koṣṭhaṃ % dharmasya karmā1ntam iva pravṛttam // 7.33 //
kāś-cin niśās tatra niśā-karā3bhaḥ $ parīkṣamāṇaś ca tapāṃsy uvāsa &
sarvaṃ parikṣepya tapaś ca matvā % tasmāt tapaḥ-kṣetra-talāj jagāma // 7.34 //
anvavrajann āśramiṇas tatas taṃ $ tad-rūpa-māhātmya-gatair manobhiḥ &
deśād an-āryair abhibhūyamānān % mahar2ṣayo dharmam ivā7payāntam // 7.35 //
tato jaṭā-valkala-cīra-khelāṃs $ tapo-dhanāṃś cai7va sa tān dadarśa &
tapāṃsi cai7ṣām (anurudhyamānas Canubudhyamānas % tasthau śive śrīmati (vṛkṣa-mūle Cmārga-vṛkṣe ) // 7.36 //
atho7pasṛtyā8śrama-vāsinas taṃ $ manuṣya-varyaṃ parivārya tasthuḥ &
vṛddhaś ca teṣāṃ bahu-māna-pūrvaṃ % kalena sāmnā giram ity uvāca // 7.37 //
tvayy āgate pūrṇa ivā8śramo 'bhūt $ saṃpadyate śūnya iva prayāte &
tasmād imaṃ nā7rhasi tāta hātuṃ % jijīviṣor deham ive7ṣṭam āyuḥ // 7.38 //
brahmar1ṣi-rājar1ṣi-surar1ṣi-juṣṭaḥ $ puṇyaḥ samīpe himavān hi śailaḥ &
tapāṃsi tāny eva tapo-dhanānāṃ % yat-saṃnikarṣād bahulī-bhavanti // 7.39 //
tīrthāni puṇyāny abhitas tathai9va $ sopāna-bhūtāni nabhas-talasya &
juṣṭāni dharmā3tmabhir ātmavadbhir % devar1ṣibhiś cai7va mahar2ṣibhiś ca // 7.40 //
itaś ca bhūyaḥ kṣamam uttarai9va $ dik sevituṃ dharma-viśeṣa-hetoḥ &
na (tu Chi )kṣamaṃ dakṣiṇato budhena % padaṃ bhaved ekam api prayātum // 7.41 //
tapo-vane 'sminn atha niṣ-kriyo vā $ saṃkīrṇa-(dharmā3patito Cdharmā patito )a-śucir vā &
dṛṣṭas tvayā yena na te vivatsā % tad brūhi yāvad rucito 'stu vāsaḥ // 7.42 //
ime hi vāñchanti tapaḥ-sahāyaṃ $ tapo-nidhāna-pratimaṃ bhavantam &
vāsas tvayā hī7ndra-samena sā1rdhaṃ % bṛhas-pater abhyudayā3vahaḥ syāt // 7.43 //
ity evam ukte sa tapasvi-madhye $ tapasvi-mukhyena manīṣi-mukhyaḥ &
bhava-praṇāśāya kṛta-pratijñaḥ % svaṃ bhāvam antar-gatam ācacakṣe // 7.44 //
ṛjv-ātmanāṃ dharma-bhṛtāṃ munīnām $ iṣṭā1tithitvāt sva-jano1pamānām &
evaṃ-vidhair māṃ prati bhāva-jātaiḥ % prītiḥ (parā me Cparā3tmā )janitaś ca (mānaḥ Cmārgaḥ ) // 7.45 //
snigdhābhir ābhir hṛdayaṃ-gamābhiḥ $ samāsataḥ snāta ivā7smi vāgbhiḥ &
ratiś ca me dharma-nava-grahasya % vispanditā saṃ-prati bhūya eva // 7.46 //
evaṃ pravṛttān bhavataḥ śaraṇyān $ atī1va saṃdarśita-pakṣa-pātān &
yāsyāmi hitve9ti mamā7pi duḥkhaṃ % yathai9va bandhūṃs tyajatas tathai9va // 7.47 //
svargāya yuṣmākam ayaṃ tu dharmo $ mamā7bhilāṣas tv a-punar-bhavāya &
asmin vane yena na me vivatsā % bhinnaḥ pravṛttyā hi nivṛtti-dharmaḥ // 7.48 //
tan nā7-ratir me na parā1pacāro $ vanād ito yena parivrajāmi &
dharme sthitāḥ pūrva-yugā1nu-rūpe % sarve bhavanto hi mahar2ṣi-kalpāḥ // 7.49 //
tato vacaḥ sūnṛtam arthavac ca $ su-ślakṣṇam ojasvi ca garvitaṃ ca &
śrutvā kumārasya tapasvinas te % viśeṣa-yuktaṃ bahu-mānam īyuḥ // 7.50 //
kaś-cid dvi-jas tatra tu bhasma-śāyī $ prā1ṃśuḥ śikhī dārava-cīra-vāsāḥ &
ā-piṅgalā1kṣas tanu-dīrgha-ghoṇaḥ % (kuṇḍai1ka-Ckuṇḍo1da-)hasto giram ity uvāca // 7.51 //
dhīmann udāraḥ khalu niścayas te $ yas tvaṃ yuvā janmani dṛṣṭa-doṣaḥ &
svargā1pavargau hi vicārya samyag % yasyā7pavarge matir asti so 'sti // 7.52 //
yajñais tapobhir niyamaiś ca tais taiḥ $ svargaṃ yiyāsanti hi rāgavantaḥ &
rāgeṇa sā1rdhaṃ ripuṇe9va yuddhvā % mokṣaṃ parīpsanti tu sattvavantaḥ // 7.53 //
tad-buddhir eṣā yadi niścitā te $ tūrṇaṃ bhavān gacchatu vindhyā-koṣṭham &
asau munis tatra vasaty arāḍo % yo naiṣṭhike śreyasi labdha-cakṣuḥ // 7.54 //
tasmād bhavāñ chroṣyati tattva-mārgaṃ $ satyāṃ rucau saṃpratipatsyate ca &
yathā tu paśyāmi matis (tathai9ṣā Ctavai7ṣā % tasyā7pi yāsyaty avadhūya buddhim // 7.55 //
(spaṣṭo1cca-Cpuṣṭā1śva-)ghoṇaṃ vipulā3yatā1kṣaṃ $ tāmrā1dharau1ṣṭhaṃ sita-tīkṣṇa-daṃṣṭram &
idaṃ hi vaktraṃ tanu-rakta-jihvaṃ % jñeyā1rṇavaṃ pāsyati kṛtsnam eva // 7.56 //
gambhīratā yā bhavatas tv a-gādhā $ yā dīptatā yāni ca lakṣaṇāni &
ācāryakaṃ prāpsyasi tat prṭhivyāṃ % yan nar7ṣibhiḥ pūrva-yuge 'py avāptam // 7.57 //
paramam iti tato nṛ-pā3tma-jas $ tam ṛṣi-janaṃ pratinandya niryayau &
vidhivad anuvidhāya te 'pi taṃ % praviviśur āśramiṇas tapo-vanam // 7.58 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye tapo-vana-praveśo nāma saptamaḥ sargaḥ -- 7 --]]

tatas turaṃ-gā1vacaraḥ sa dur-manās $ tathā vanaṃ bhartari nir-mame gate &
cakāra yatnaṃ pathi śoka-(nigrahe Cvigrahe % tathā9pi cai7vā7śru na tasya (cikṣiye Ccikṣipe ) // 8.1 //
yam eka-rātreṇa tu bhartur ājñayā $ jagāma mārgaṃ saha tena vājinā &
iyāya bhartur virahaṃ vicintayaṃs % tam eva panthānam ahobhir aṣṭabhiḥ // 8.2 //
hayaś ca (sau1jā vicacāra Csau1jasvi cacāra )kanthakas $ tatāma bhāvena babhūva nir-madaḥ &
alaṃkṛtaś cā7pi tathai9va bhūṣaṇair % abhūd gata-śrīr iva tena varjitaḥ // 8.3 //
nivṛtya cai7vā7bhi-mukhas tapo-vanaṃ $ bhṛśaṃ jiheṣe karuṇaṃ muhur muhuḥ &
kṣudhā2nvito 'py adhvani śaṣpam ambu vā % yathā purā nā7bhinananda nā8dade // 8.4 //
tato vihīnaṃ kapilā3hvayaṃ puraṃ $ mahā4tmanā tena jagad-dhitā3tmanā &
krameṇa tau śūnyam ivo7pajagmatur % divā-kareṇe7va vinā-kṛtaṃ nabhaḥ // 8.5 //
sa-puṇḍarīkair api śobhitaṃ $ jalair alaṃkṛtaṃ puṣpa-dharair nagair api &
tad eva tasyo7pa-vanaṃ vano1pamaṃ % gata-praharṣair na rarāja nāgaraiḥ // 8.6 //
tato bhramadbhir diśi dīna-mānasair $ an-ujjvalair (bāṣpa-Cvāṣpa-)hate3kṣaṇair naraiḥ &
nivāryamāṇāv iva tāv ubhau puraṃ % (śanair apasnātam Cśanai rajaḥ-snātam )ivā7bhijagmatuḥ // 8.7 //
(niśāmya Cniśamya )ca srasta-śarīra-gāminau $ vinā0gatau śākya-kular1ṣabheṇa tau &
mumoca (bāṣpaṃ Cvāṣpaṃ )pathi nāgaro janaḥ % purā rathe dāśarather ivā8gate // 8.8 //
atha bruvantaḥ samupeta-manyavo $ janāḥ pathi cchandakam āgatā1śravaḥ &
kva rāja-putraḥ (pura-Ckula-)rāṣṭra-(nandano Cvardhano ) % hṛtas tvayā9sāv iti pṛṣṭhato 'nvayuḥ // 8.9 //
tataḥ sa tān bhaktimato 'bravīj janān $ nare1ndra-putraṃ na parityajāmy aham &
rudann ahaṃ tena tu nir-jane vane % gṛha-stha-veśaś ca visarjitāv iti // 8.10 //
idaṃ vacas tasya niśamya te janāḥ $ su-duṣ-karaṃ khalv iti niścayaṃ yayuḥ &
patad (dhi jahruḥ Cvijahruḥ )salilaṃ na netra-jaṃ % mano nininduś ca (phalo1ttham Cphalā1rtham )ātmanaḥ // 8.11 //
atho8cur adyai7va viśāma tad vanaṃ $ gataḥ sa yatra dvi-pa-rāja-vikramaḥ &
jijīviṣā nā7sti hi tena no vinā % yathe9ndriyāṇāṃ vigame śarīriṇām // 8.12 //
idaṃ puraṃ tena vivarjitaṃ vanaṃ $ vanaṃ ca tat tena samanvitaṃ puram &
na śobhate tena hi no vinā puraṃ % marutvatā vṛtra-vadhe yathā divam // 8.13 //
punaḥ kumāro vinivṛtta ity atho7 $ gavā1kṣa-mālāḥ pratipedire 'ṅganāḥ &
vivikta-pṛṣṭhaṃ ca (niśāmya Cniśamya )vājinaṃ % punar gavā1kṣāṇi pidhāya cukruśuḥ // 8.14 //
praviṣṭa-dīkṣas tu suto1palabdhaye $ vratena śokena ca khinna-mānasaḥ &
jajāpa devā3yatane narā1dhipaś % cakāra tās tāś ca (yathā4śayāḥ Cyathā4śrayāḥ )kriyāḥ // 8.15 //
tataḥ sa (bāṣpa-Cvāṣpa-)pratipūrṇa-locanas $ turaṃ-gam ādāya turaṃ-(gamā1nugaḥ Cga-mānasaḥ ) //
viveśa śokā1bhihato nṛ-(pa-kṣayaṃ Cpā3layaṃ % (yudhā9pinīte Ckṣayaṃ vinīte )ripuṇe9va bhartari // 8.16 //
vigāhamānaś ca nare1ndra-mandiraṃ $ vilokayann aśru-vahena cakṣuṣā &
svareṇa puṣṭena rurāva kanthako % janāya duḥkhaṃ prativedayann iva // 8.17 //
tataḥ kha-gāś ca kṣaya-madhya-go-carāḥ $ samīpa-baddhās tura-gāś ca sat-kṛtāḥ &
hayasya tasya pratisasvanuḥ svanaṃ % nare1ndra-sūnor upayāna-(śaṅkinaḥ Cśaṅkitāḥ ) // 8.18 //
janāś ca harṣā1tiśayena vañcitā $ janā1dhipā1ntaḥ-pura-saṃnikarṣa-gāḥ &
yathā hayaḥ kanthaka eṣa heṣate % dhruvaṃ kumāro viśatī7ti menire // 8.19 //
ati-praharṣād atha śoka-mūrchitāḥ $ kumāra-saṃdarśana-lola-locanāḥ &
gṛhād viniścakramur āśayā striyaḥ % śarat-payo-dād iva vidyutaś calāḥ // 8.20 //
vilamba-(keśyo Cveśyo )malinā1ṃśukā1mbarā $ nir-añjanair (bāṣpa-Cvāṣpa-)hate3kṣaṇair mukhaiḥ &
(striyo na rejur mṛjayā Ckṛṣṇā vi-varṇāañjanayā )vinā-kṛtā % divī7va tārā rajanī-kṣayā1ruṇāḥ // 8.21 //
a-rakta-tāmraiś caraṇair a-nūpurair $ a-kuṇḍalair ārjava-(kandharair Ckarṇikair )mukhaiḥ &
sva-bhāva-pīnair jaghanair a-mekhalair % a-hāra-yoktrair muṣitair iva stanaiḥ // 8.22 //
(nirīkṣya tā bāṣpa-Cnirīkṣitā vāṣpa-)parīta-(locanā Clocanaṃ $ nir-āśrayaṃ chandakam aśvam eva ca &
(viṣaṇṇa-Cvi-varṇa-)vaktrā rurudur varā1ṅganā % vanā1ntare gāva ivar7ṣabho1jjhitāḥ // 8.23 //
tataḥ sa-(bāṣpā Cvāṣpā )mahiṣī mahī-pateḥ $ pranaṣṭa-vatsā mahiṣī9va vatsalā &
pragṛhya bāhū nipapāta gautamī % vilola-parṇā kadalī9va kāñcanī // 8.24 //
hata-tviṣo 'nyā (śithilā1ṃsa-Cśithilā3tma-)bāhavaḥ $ striyo viṣādena vi-cetanā iva &
na cukruśur nā7śru jahur na śaśvasur % na (celur āsur likhitā Ccetanā ullikhitā )iva sthitāḥ // 8.25 //
a-dhīram anyāḥ pati-śoka-mūrchitā $ vilocana-prasravaṇair mukhaiḥ striyaḥ &
siṣiñcire proṣita-candanān stanān % dharā-dharaḥ prasravaṇair ivo7palān // 8.26 //
mukhaiś ca tāsāṃ nayanā1mbu-(tāḍitai Ctāḍitaiḥ $ rarāja tad rāja-niveśanaṃ tadā &
navā1mbu-kāle 'mbu-da-vṛṣṭi-tāḍitaiḥ % sravaj-jalais tāmarasair yathā saraḥ // 8.27 //
su-vṛtta-pīnā1ṅgulibhir nir-antarair $ a-bhūṣaṇair gūḍha-sirair varā1ṅganāḥ &
urāṃsi jaghnuḥ kamalo1pamaiḥ karaiḥ % sva-pallavair vāta-calā latā iva // 8.28 //
kara-prahāra-pracalaiś ca tā (babhus Cbabhur $ (tathā9pi Cyathā9pi )nāryaḥ sahito1nnataiḥ stanaiḥ &
vanā1nilā3ghūrṇita-padma-kampitai % rathā1ṅga-nāmnāṃ mithunair ivā8pagāḥ // 8.29 //
yathā ca vakṣāṃsi karair apīḍayaṃs $ tathai9va vakṣobhir apīḍayan karān &
akārayaṃs tatra paras-paraṃ vyathāḥ % karā1gra-vakṣāṃsy a-balā dayā2-lasāḥ // 8.30 //
tatas tu roṣa-pravirakta-locanā $ viṣāda-(saṃbandhi-Csaṃbandha-)kaṣāya-gadgadam &
uvāca (niśvāsa-Cniḥśvāsa-)calat-payo-dharā % vigāḍha-śokā1śru-dharā yaśo-dharā // 8.31 //
niśi prasuptām a-vaśāṃ vihāya māṃ $ gataḥ kva sa cchandaka man-mano-rathaḥ &
upāgate ca tvayi kanthake ca me % samaṃ gateṣu triṣu kampate manaḥ // 8.32 //
an-āryam a-snidgham a-mitra-karma me $ nṛ-śaṃsa kṛtvā kim ihā7dya rodiṣi &
niyaccha (bāṣpaṃ Cvāṣpaṃ )bhava tuṣṭa-mānaso % na saṃvadaty aśru ca tac ca karma te // 8.33 //
priyeṇa vaśyena hitena sādhunā $ tvayā sahāyena yathā2rtha-kāriṇā &
gato 'rya-putro hy a-punar-nivṛttaye % ramasva diṣṭyā sa-phalaḥ śramas tava // 8.34 //
varaṃ manuṣyasya vicakṣaṇo ripur $ na mitram a-prājñam a-yoga-peśalam &
su-hṛd-bruveṇa hy a-vipaścitā tvayā % kṛtaḥ kulasyā7sya mahān upaplavaḥ // 8.35 //
imā hi śocyā vyavamukta-bhūṣaṇāḥ $ prasakta-(bāṣpā3vila-Cvāṣpā3vila-)rakta-locanāḥ &
sthite 'pi patyau himavan-mahī-same % pranaṣṭa-śobhā vidhavā iva striyaḥ // 8.36 //
imāś ca vikṣipta-viṭaṅka-bāhavaḥ $ prasakta-pārāvata-dīrgha-nisvanāḥ &
vinā-kṛtās tena (sahā7varodhanair Csahai7va rodhanair % bhṛśaṃ rudantī7va vimāna-paṅktayaḥ // 8.37 //
an-artha-kāmo 'sya janasya sarvathā $ turaṃ-gamo 'pi dhruvam eṣa kanthakaḥ &
jahāra sarva-svam itas tathā hi me % jane prasupte niśi ratna-cauravat // 8.38 //
yadā sam-arthaḥ khalu soḍhum āgatān $ iṣu-prahārān api kiṃ punaḥ kaśāḥ &
gataḥ kaśā-pāta-bhayāt kathaṃ (nv Ctv )ayaṃ % śriyaṃ gṛhītvā hṛdayaṃ ca me samam // 8.39 //
an-ārya-karmā bhṛśam adya heṣate $ nare1ndra-dhiṣṇyaṃ pratipūrayann iva &
yadā tu nirvāhayati sma me priyaṃ % tadā hi mūkas tura-gā1dhamo 'bhavat // 8.40 //
yadi hy aheṣiṣyata (bodhayan Cbodhayañ )janaṃ $ khuraiḥ kṣitau vā9py akariṣyata dhvanim &
hanu-svanaṃ vā9janiṣyad uttamaṃ % na cā7bhaviṣyan mama duḥkham ī-dṛśam // 8.41 //
itī7ha devyāḥ paridevitā3śrayaṃ $ niśamya (bāṣpa-Cvāṣpa-)grathitā1-kṣaraṃ vacaḥ &
adho-mukhaḥ sā1śru-kalaḥ kṛtā1ñjaliḥ % śanair idaṃ chandaka uttaraṃ jagau // 8.42 //
vigarhituṃ nā7rhasi devi kanthakaṃ $ na cā7pi roṣaṃ mayi kartum arhasi &
an-āgasau svaḥ samavehi sarvaśo % gato nṛ-devaḥ sa hi devi devavat // 8.43 //
ahaṃ hi jānann api rāja-śāsanaṃ $ balāt kṛtaḥ kair api daivatair iva &
upānayaṃ tūrṇam imaṃ turaṃ-gamaṃ % tathā9nvagacchaṃ vigata-śramo 'dhvani // 8.44 //
vrajann ayaṃ vāji-varo 'pi nā7spṛśan $ mahīṃ khurā1grair vidhṛtair ivā7ntarā &
tathai9va daivād iva saṃyatā3nano % hanu-svanaṃ nā7kṛta nā7py aheṣata // 8.45 //
(yato bahir Cyadā vahir )gacchati pārthivā3tma-(je Cjas $ tadā9bhavad dvāram apāvṛtaṃ svayam &
tamaś ca naiśaṃ raviṇe9va pāṭitaṃ % tato 'pi daivo vidhir eṣa gṛhyatām // 8.46 //
(yad a-Cyadā9-)pramatto 'pi nare1ndra-śāsanād $ gṛhe pure cai7va sahasraśo janaḥ &
tadā sa nā7budhyata nidrayā hṛtas % tato 'pi daivo vidhir eṣa gṛhyatām // 8.47 //
yataś ca vāso vana-vāsa-saṃmataṃ $ (nisṛṣṭam Cvisṛṣṭam )asmai samaye divau1kasā &
divi praviddhaṃ mukuṭaṃ ca tad dhṛtaṃ % tato 'pi daivo vidhir eṣa gṛhyatām // 8.48 //
tad evam āvāṃ nara-devi doṣato $ na tat prayātaṃ (prati gantum Cpratigantum )arhasi &
na kāma-kāro mama nā7sya vājinaḥ % kṛtā1nuyātraḥ sa hi daivatair gataḥ // 8.49 //
iti prayāṇaṃ (bahu-devam Cbahudhai9vam )adbhutaṃ $ niśamya tās tasya mahā4tmanaḥ striyaḥ &
pranaṣṭa-śokā iva vismayaṃ yayur % mano-jvaraṃ pravrajanāt tu lebhire // 8.50 //
viṣāda-pāriplava-locanā tataḥ $ pranaṣṭa-potā kurarī9va duḥkhitā &
vihāya dhairyaṃ virurāva gautamī % tatāma cai7vā7śru-mukhī jagāda ca // 8.51 //
maho2rmimanto mṛdavo 'sitāḥ śubhāḥ $ pṛthak-(pṛthaṅ-Cpṛthag-)mūla-ruhāḥ samudgatāḥ &
(praveritās Cpraceritās )te bhuvi tasya mūrdha-jā % nare1ndra-maulī-pariveṣṭana-kṣamāḥ // 8.52 //
pralamba-bāhur mṛga-rāja-vikramo $ mahar2ṣabhā1kṣaḥ kanako1jjvala-dyutiḥ &
viśāla-vakṣā ghana-dundubhi-svanas % tathā-vidho 'py āśrama-vāsam arhati // 8.53 //
a-bhāginī nūnam iyaṃ vasuṃ-dharā $ tam ārya-karmāṇam an-uttamaṃ (patim Cprati ) //
gatas tato 'sau guṇavān hi tā-dṛśo % nṛ-paḥ prajā-bhāgya-guṇaiḥ prasūyate // 8.54 //
su-jāta-jālā1vatatā1ṅgulī mṛdū $ nigūḍha-gulphau (bisa-Cviṣa-)puṣpa-komalau &
vanā1nta-bhūmiṃ kaṭhināṃ kathaṃ nu tau % sa-cakra-madhyau caraṇau gamiṣyataḥ // 8.55 //
vimāna-pṛṣṭhe śayanā3sano1citaṃ $ mahā2rha-vastrā1guru-candanā1rcitam &
kathaṃ nu śīto1ṣṇa-jalā3gameṣu tac % charīram ojasvi vane bhaviṣyati // 8.56 //
kulena sattvena balena varcasā $ śrutena lakṣmyā vayasā ca garvitaḥ &
pradātum (evā7bhyucito Cevā7bhyudito )na yācituṃ % kathaṃ sa bhikṣāṃ parataś cariṣyati // 8.57 //
śucau śayitvā śayane hiraṇmaye $ prabodhyamāno niśi tūrya-nisvanaiḥ &
kathaṃ (bata Cvata )svapsyati so 'dya me vratī % paṭai1ka-deśā1ntarite mahī-tale // 8.58 //
imaṃ (pralāpaṃ Cvilāpaṃ )karuṇaṃ niśamya tā $ bhujaiḥ pariṣvajya paras-paraṃ striyaḥ &
vilocanebhyaḥ salilāni tatyajur % madhūni puṣpebhya ive8ritā latāḥ // 8.59 //
tato dharāyām apatad yaśo-dharā $ vi-cakra-vāke9va rathā1ṅga-sā3hvayā &
śanaiś ca tat tad vilalāpa viklavā % muhur muhur gadgada-ruddhayā girā // 8.60 //
sa mām a-nāthāṃ saha-dharma-cāriṇīm $ apāsya dharmaṃ yadi kartum icchati &
kuto 'sya dharmaḥ saha-dharma-cāriṇīṃ % vinā tapo yaḥ paribhoktum icchati // 8.61 //
śṛṇoti nūnaṃ sa na pūrva-pārthivān $ mahā-su-darśa-prabhṛtīn pitā-mahān &
vanāni patnī-sahitān upeyuṣas % tathā (hi Csa )dharmaṃ mad-ṛte cikīrṣati // 8.62 //
makheṣu vā veda-vidhāna-sat-kṛtau $ na daṃ-patī paśyati dīkṣitāv ubhau &
samaṃ bubhukṣū parato 'pi tat-phalaṃ % tato 'sya jāto mayi dharma-matsaraḥ // 8.63 //
dhruvaṃ sa jānan mama dharma-vallabho $ manaḥ (priye3rṣyā-kalahaṃ Cpriye 'py ā-kalahaṃ )muhur mithaḥ &
sukhaṃ vi-bhīr mām apahāya rosaṇāṃ % mahe2ndra-loke 'psaraso jighṛkṣati // 8.64 //
iyaṃ tu cintā mama kī-dṛśaṃ nu tā $ vapur-guṇaṃ bibhrati tatra yoṣitaḥ &
vane yad-arthaṃ sa tapāṃsi tapyate % śriyaṃ ca hitvā mama bhaktim eva ca // 8.65 //
na khalv iyaṃ svarga-sukhāya me spṛhā $ na taj janasyā8tmavato 'pi dur-labham &
sa tu priyo mām iha vā paratra vā % kathaṃ na jahyād iti me mano-rathaḥ // 8.66 //
a-bhāginī yady aham āyate3kṣaṇaṃ $ śuci-smitaṃ bhartur udīkṣituṃ mukham &
na manda-bhāgyo 'rhati rāhulo 'py ayaṃ % kadā-cid aṅke parivartituṃ pituḥ // 8.67 //
aho nṛ-śaṃsaṃ su-kumāra-varcasaḥ $ su-dāruṇaṃ tasya manasvino manaḥ &
kala-pralāpaṃ dviṣato 'pi harṣaṇaṃ % śiśuṃ sutaṃ yas tyajatī8-dṛśaṃ (bata Csvataḥ ) // 8.68 //
mamā7pi kāmaṃ hṛdayaṃ su-dāruṇaṃ $ śilāmayaṃ vā9py (ayaso 'pi Cayasā9pi )vā kṛtam &
a-nāthavac chrī-rahite sukho1cite % vanaṃ gate bhartari yan na dīryate // 8.69 //
itī7ha devī pati-śoka-mūrchitā $ ruroda dadhyau vilalāpa cā7-sakṛt &
sva-bhāva-dhīrā9pi hi sā satī śucā % dhṛtiṃ na sasmāra cakāra no7 hriyam // 8.70 //
tatas tathā śoka-vilāpa-viklavāṃ $ yaśo-dharāṃ prekṣya vasuṃ-dharā-gatām &
mahā2ravindair iva vṛṣṭi-tāḍitair % mukhaiḥ sa-(bāṣpair Cvāṣpair )vanitā vicukruśuḥ // 8.71 //
samāpta-jāpyaḥ kṛta-homa-maṅgalo $ nṛ-pas tu devā3yatanād viniryayau &
janasya tenā8rta-raveṇa cā8hataś % cacāla vajra-dhvanine9va vāraṇaḥ // 8.72 //
niśāmya ca cchandaka-kanthakāv ubhau $ sutasya saṃśrutya ca niścayaṃ sthiram &
papāta śokā1bhihato mahī-patiḥ % śacī-pater vṛtta ivo7tsave dhvajaḥ // 8.73 //
tato muhūrtaṃ suta-śoka-mohito $ janena tulyā1bhijanena dhāritaḥ &
nirīkṣya dṛṣṭyā jala-pūrṇayā hayaṃ % mahī-tala-stho vilalāpa pārthivaḥ // 8.74 //
bahūni kṛtvā samare priyāṇi me $ mahat tvayā kanthaka vi-priyaṃ kṛtam &
guṇa-priyo yena vane sa me priyaḥ % priyo 'pi sann a-priyavat (praveritaḥ Cpraceritaḥ ) // 8.75 //
tad adya māṃ vā naya tatra yatra sa $ vraja drutaṃ vā punar enam ānaya &
ṛte hi tasmān mama nā7sti jīvitaṃ % vigāḍha-rogasya sad-auṣadhād iva // 8.76 //
su-varṇa-niṣṭhīvini mṛtyunā hṛte $ su-duṣ-karaṃ yan na mamāra (saṃjayaḥ Csṛñjayaḥ ) //
ahaṃ punar dharma-ratau sute gate % (mumukṣur Ca-mumukṣur )ātmānam an-ātmavān iva // 8.77 //
vibhor daśa-kṣatra-kṛtaḥ prajā-pateḥ $ parā1-para-jñasya vivasvad-ātmanaḥ &
priyeṇa putreṇa satā vinā-kṛtaṃ % kathaṃ na muhyed dhi mano manor api // 8.78 //
a-jasya rājñas tanayāya dhīmate $ narā1dhipāye7ndra-sakhāya me spṛhā &
gate vanaṃ yas tanaye divaṃ gato % na mogha-(bāṣpaḥ Cvāṣpaḥ )kṛpaṇaṃ jijīva ha // 8.79 //
pracakṣva me bhadra tad-āśramā1jiraṃ $ hṛtas tvayā yatra sa me jalā1ñjaliḥ &
ime parīpsanti hi (taṃ Cte )pipāsavo % mamā8savaḥ preta-gatiṃ yiyāsavaḥ // 8.80 //
iti tanaya-viyoga-jāta-(duḥkhaḥ Cduḥkhaṃ $ kṣiti-sa-dṛśaṃ saha-jaṃ vihāya dhairyam &
daśa-ratha iva rāma-śoka-vaśyo % bahu vilalāpa nṛ-po visaṃjña-kalpaḥ // 8.81 //
śruta-vinaya-guṇā1nvitas tatas taṃ $ mati-sacivaḥ pra-vayāḥ puro-hitaś ca &
(sama-dhṛtam Cavadhṛtam )idam ūcatur yathāvan % na ca paritapta-mukhau na cā7py a-śokau // 8.82 //
tyaja nara-vara śokam ehi dhairyaṃ $ ku-dhṛtir ivā7rhasi dhīra nā7śru moktum &
srajam iva mṛditām apāsya lakṣmīṃ % bhuvi bahavo (ChiC) nṛ-pā vanāny atīyuḥ // 8.83 //
api ca niyata eṣa tasya bhāvaḥ $ smara vacanaṃ tad ṛṣeḥ purā9sitasya &
na hi sa divi na cakra-varti-rājye % kṣaṇam api vāsayituṃ sukhena śakyaḥ // 8.84 //
yadi tu nṛ-vara kārya eva yatnas $ tvaritam udāhara yāvad atra yāvaḥ &
bahu-vidham iha yuddham astu tāvat % tava tanayasya vidheś ca tasya tasya // 8.85 //
nara-patir atha tau śaśāsa tasmād $ drutam ita eva yuvām abhiprayātam &
na hi mama hṛdayaṃ prayāti śāntiṃ % vana-śakuner iva putra-lālasasya // 8.86 //
paramam iti nare1ndra-śāsanāt tau $ yayatur amātya-puro-hitau vanaṃ tat &
kṛtam iti sa-vadhū-janaḥ sa-dāro % nṛ-patir api pracakāra śeṣa-kāryam // 8.87 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye 'ntaḥ-pura-vilāpo nāmā7ṣṭamaḥ sargaḥ -- 8 --]]

tatas tadā mantri-puro-hitau tau $ (bāṣpa-pratodā1bhihitau Cvāṣpa-pratodā1bhihatau )nṛ-peṇa &
viddhau sad-aśvāv iva sarva-yatnāt % sauhārda-śīghraṃ yayatur vanaṃ tat // 9.1 //
tam āśramam jāta-pariśramau tāv $ upetya kāle sa-dṛśā1nu-yātrau &
rājar1ddhim utsṛjya vinīta-ceṣṭāv % upeyatur bhārgava-dhiṣṇyam eva // 9.2 //
tau nyāyatas taṃ pratipūjya vipraṃ $ tenā1rcitau tāv api cā7nu-rūpam &
kṛtā3sanau bhārgavam āsana-sthaṃ % chittvā kathām ūcatur ātma-kṛtyam // 9.3 //
śuddhau1jasaḥ śuddha-viśāla-kīrter $ ikṣvāku-vaṃśa-prabhavasya rājñaḥ &
imaṃ janaṃ vettu bhavān (adhītaṃ Ca-dhīraṃ % śruta-grahe mantra-parigrahe ca // 9.4 //
tasye7ndra-kalpasya jayanta-kalpaḥ $ putro jarā-mṛtyu-bhayaṃ titīrṣuḥ &
ihā7bhyupetaḥ kila tasya hetor % āvām upetau bhagavān avaitu // 9.5 //
tau so 'bravīd asti sa dīrgha-bāhuḥ $ prāptaḥ kumāro na tu nā1vabuddhaḥ &
dharmo 'yam āvartaka ity avetya % yātas tv arāḍā1bhi-mukho mumukṣuḥ // 9.6 //
tasmāt tatas tāv upalabhya tattvaṃ $ taṃ vipram (āmantrya Cāmanttya )tadai9va sadyaḥ &
khinnāv a-khinnāv iva rāja-(bhaktyā Cputraḥ % prasasratus tena yataḥ sa yātaḥ // 9.7 //
yāntau tatas tau (mṛjayā Csṛjayā )vihīnam $ apaśyatāṃ taṃ (vapuṣo9jjvalantam Cvapuṣā jvalantam ) //
(upopaviṣṭaṃ Cnṛ-po1paviṣṭaṃ )pathi vṛkṣa-mūle % sūryaṃ ghanā3bhogam iva praviṣṭam // 9.8 //
yānaṃ vihāyo7payayau tatas taṃ $ puro-hito mantra-dhareṇa sā1rdham &
yathā vana-sthaṃ saha-vāma-devo % rāmaṃ didṛkṣur munir aurvaśeyaḥ // 9.9 //
tāv arcayām āsatur arhatas taṃ $ divī7va śukrā3ṅgirasau mahe2ndram &
pratyarcayām āsa sa cā7rhatas tau % divī7va śukrā3ṅgirasau mahe2ndraḥ // 9.10 //
kṛtā1bhyanujñāv abhitas tatas tau $ (niṣedatuḥ Cniṣīdatuḥ )śākya-kula-dhvajasya &
virejatus tasya ca saṃnikarṣe % punar-vasū yoga-gatāv ive7ndoḥ // 9.11 //
taṃ vṛkṣa-mūla-stham abhijvalantaṃ $ puro-hito rāja-sutaṃ babhāṣe &
yatho2paviṣṭaṃ divi pārijāte % bṛhas-patiḥ śakra-sutaṃ jayantam // 9.12 //
tvac-choka-śalye hṛdayā1vagāḍhe $ mohaṃ gato bhūmi-tale muhūrtam &
kumāra rājā nayanā1mbu-varṣo % yat tvām avocat tad idaṃ nibodha // 9.13 //
jānāmi dharmaṃ prati niścayaṃ te $ paraimi te (bhāvinam Ca-cyāvinam )etam artham &
ahaṃ tv a-kāle vana-saṃśrayāt te % śokā1gninā9gni-pratimena dahye // 9.14 //
tad ehi dharma-priya mat-priyā1rthaṃ $ dharmā1rtham eva tyaja buddhim etām &
ayaṃ hi mā śoka-rayaḥ pravṛddho % nadī-rayaḥ kūlam ivā7bhihanti // 9.15 //
meghā1mbu-kakṣā1driṣu yā hi vṛttiḥ $ samīraṇā1rkā1gni-mahā2śanīnām &
tāṃ vṛttim asmāsu karoti śoko % vikarṣaṇo1cchoṣaṇa-dāha-bhedaiḥ // 9.16 //
tad bhuṅkṣva tāvad vasu-dhā4dhipatyaṃ $ kāle vanaṃ yāsyasi śāstra-dṛṣṭe &
an-iṣṭa-bandhau kuru (mayy apekṣāṃ Cmā9py upekṣāṃ % sarveṣu bhūteṣu dayā hi dharmaḥ // 9.17 //
na cai7ṣa dharmo vanae eva siddhaḥ $ pure 'pi siddhir niyatā yatīnām &
buddhiś ca yatnaś ca nimittam atra % vanaṃ ca liṅgaṃ ca hi bhīru-cihnam // 9.18 //
maulī-dharair aṃsa-viṣakta-hāraiḥ $ keyūra-viṣṭabdha-(bhujair Csrajair )nare1ndraiḥ &
lakṣmy--aṅka-madhye parivartamānaiḥ % prāpto gṛha-sthair api mokṣa-dharmaḥ // 9.19 //
dhruvā1nujau yau bali-vajra-bāhū $ vaibhrājam āṣāḍham athā7nti-devam &
videha-rājaṃ janakaṃ tathai9va % ( drumaṃ Cpāka-drumaṃ )sena-jitaś ca rājñaḥ // 9.20 //
etān gṛha-sthān nṛ-patīn avehi $ naiḥśreyase dharma-vidhau vinītān &
(ubhau Cubhe )api tasmād yuga-pad bhajasva % (vittā3dhipatyaṃ Ccittā3dhipatyaṃ )ca nṛ-pa-śriyaṃ ca // 9.21 //
icchāmi hi tvām upaguhya gāḍhaṃ $ kṛtā1bhiṣekaṃ salilā3rdram eva &
(dhṛtā3tapattraṃ Cdhṛtā3tapatraṃ. )samudīkṣamāṇas % tenai7va harṣeṇa vanaṃ praveṣṭum // 9.22 //
ity abravīd bhūmi-patir bhavantaṃ $ vākyena (bāṣpa-Cvāṣpa-)grathitā1-kṣareṇa &
śrutvā bhavān arhati tat-priyā1rthaṃ % snehena tat-sneham anuprayātum // 9.23 //
śokā1mbhasi tvat-prabhave hy a-gādhe $ duḥkhā1rṇave majjati śākya-rājaḥ &
tasmāt tam uttāraya nātha-hīnaṃ % nir-āśrayaṃ magnam ivā7rṇave (nauḥ Cgām ) // 9.24 //
bhīṣmeṇa gaṅgo2dara-saṃbhavena $ rāmeṇa rāmeṇa ca bhārgaveṇa &
śrutvā kṛtaṃ karma pituḥ priyā1rthaṃ % pitus tvam apy arhasi kartum iṣṭam // 9.25 //
saṃvardhayitrīṃ (samavehi Cca samehi )devīm $ agastya-juṣṭāṃ diśam a-prayātām &
pranaṣṭa-vatsām iva vatsalāṃ gām % ajasram ārtāṃ karuṇaṃ rudantīm // 9.26 //
haṃsena haṃsīm iva viprayuktāṃ $ tyaktāṃ gajene7va vane kareṇum &
(ārtāṃ Cārttāṃ )sa-nāthām api nātha-hīnāṃ % trātuṃ vadhūm arhasi darśanena // 9.27 //
ekaṃ sutaṃ bālam an-arha-duḥkhaṃ $ (saṃtāpam antar-gatam udvahantam Csaṃtāpa-saṃtapta ) //
taṃ rāhulaṃ mokṣaya bandhu-śokād % rāhū1pasargād iva pūrṇa-candram // 9.28 //
śokā1gninā tvad-virahe1ndhanena $ niḥśvāsa-dhūmena tamaḥ-śikhena &
tvad-(darśanā1mbv icchati dahyamānam Cdarśanāyar7chati dahyamānaḥ % (antaḥ-Cso 'ntaḥ)-puraṃ cai7va puraṃ ca kṛtsnam // 9.29 //
sa bodhi-sattvaḥ paripūrṇa-sattvaḥ $ śrutvā vacas tasya puro-hitasya &
dhyātvā muhūrtaṃ guṇavad guṇa-jñaḥ % praty-uttaraṃ praśritam ity uvāca // 9.30 //
avaimi bhāvaṃ (tanaye pitṝṇāṃ Ctanaya-prasaktaṃ $ viśeṣato yo mayi bhūmi-pasya &
jānann api vyādhi-jarā-vipadbhyo % bhītas tv a-gatyā sva-janaṃ tyajāmi // 9.31 //
draṣṭuṃ priyaṃ kaḥ sva-janaṃ hi ne7cchen $ (nā7nte Cnā7sau )yadi syāt priya-viprayogaḥ &
yadā tu bhūtvā9pi (ciraṃ Cbhaved )viyogas % tato guruṃ snigdham api tyajāmi // 9.32 //
mad-dhetukaṃ yat tu narā1dhipasya $ śokaṃ bhavān (āha na tat Carhati na )priyaṃ me &
yat svapna-bhūteṣu samāgameṣu % saṃtapyate bhāvini (viprayoge Cviprayogaiḥ ) // 9.33 //
evaṃ ca te niścayam etu buddhir $ dṛṣṭvā vicitraṃ (jagataḥ pracāram Cvi-vidha-pracāram ) //
saṃtāpa-hetur na suto na bandhur % a-jñāna-naimittika eṣa tāpaḥ // 9.34 //
(yathā9dhva-Cyadā9dhva-)gānām (iha Civa )saṃgatānāṃ $ kāle viyogo niyataḥ prajānām &
prājño janaḥ ko nu bhajeta śokaṃ % bandhu-(pratijñāta-janair vihīnaḥ Cpriyaḥ sann api bandhu-hīnaḥ ) // 9.35 //
ihai7ti hitvā sva-janaṃ paratra $ pralabhya ce7hā7pi punaḥ prayāti &
gatvā9pi tatrā7py a-paratra gacchaty % evaṃ (jane tyāgini Cjano yogini )ko 'nurodhaḥ // 9.36 //
yadā ca garbhāt prabhṛti (pravṛttaḥ Cprajānāṃ $ (sarvāsv avasthāsu vadhāya C nubadhāya )mṛtyuḥ &
kasmād a-kāle vana-saṃśrayaṃ me % putra-priyas (tatra-bhavān Ctatra bhavān )avocat // 9.37 //
bhavaty a-kālo viṣayā1bhipattau $ kālas (tathai9vā7rtha-vidhau Ctathai9vā7bhividhau )pradiṣṭaḥ &
kālo jagat karṣati sarva-kālān % (nirvāhake Carcā1rhake )śreyasi (nā7sti kālaḥ Csarva-kālaḥ ) // 9.38 //
rājyaṃ mumukṣur mayi yac ca rājā $ tad apy udāraṃ sa-dṛśaṃ pituś ca &
pratigrahītuṃ mama na kṣamaṃ tu % lobhād a-pathyā1nnam ivā8turasya // 9.39 //
kathaṃ nu mohā3yatanaṃ nṛ-patvaṃ $ kṣamaṃ prapattuṃ viduṣā nareṇa &
so1dvegatā yatra madaḥ śramaś ca % (parā1pacāreṇa Cparo1pacāreṇa )ca dharma-pīḍā // 9.40 //
jāmbūnadaṃ harmyam iva pradīptaṃ $ viṣeṇa saṃyuktam ivo7ttamā1nnam &
grāhā3kulaṃ (cā7mbv iva sāra-vindaṃ Cca sthitaṃ % ((Crājyaṃ hi ramyaṃ vyasanā3śrayaṃ ca C)) // 9.41 //
((Citthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ C) $ ((Cpūrve yathā jāta-ghṛṇā nare1ndrāḥ &
((Cvayaḥ-prakarṣe 'parihārya-duḥkhe C) % ((Crājyāni muktvā vanam eva jagmuḥ C)) // 9.42 //
((Cvaraṃ hi bhuktāni tṛṇāny araṇye C) $ ((Ctoṣaṃ paraṃ ratnam ivo7paguhya C)) //
((Csaho1ṣitaṃ śrī-su-labhair na cai7va C) % ((Cdoṣair a-dṛśyair iva kṛṣṇa-sarpaiḥ C)) // 9.43 //
((Cślāghyaṃ hi rājyāni vihāya rājñāṃ C) $ ((Cdharmā1bhilāṣeṇa vanaṃ praveṣṭum C)) //
((Cbhagna-pratijñasya na tū7papannaṃ C) % ((Cvanaṃ parityajya gṛhaṃ praveṣṭum C)) // 9.44 //
((Cjātaḥ kule ko hi naraḥ sa-sattvo C) $ ((Cdharmā1bhilāṣeṇa vanaṃ praviṣṭaḥ C)) //
((Ckāṣāyam utsṛjya vimukta-lajjaḥ C) % ((Cpuraṃ-darasyā7pi puraṃ śrayeta C)) // 9.45 //
((Clobhād dhi mohād atha-vā bhayena C) $ ((Cyo vāntam annaṃ punar ādadīta C)) //
((Clobhāt sa mohād atha-vā bhayena C) % ((Csaṃtyajya kāmān punar ādadīta C)) // 9.46 //
((Cyaś ca pradīptāc charaṇāt kathaṃ-cin C) $ ((Cniṣkramya bhūyaḥ praviśet tad eva C)) //
((Cgārhasthyam utsṛjya sa dṛṣṭa-doṣo C) % ((Cmohena bhūyo 'bhilaṣed grahītum C)) // 9.47 //
((Cyā ca śrutir mokṣam avāptavanto C) $ ((Cnṛ-pā gṛha-sthā iti nai7tad asti C)) //
((Cśama-pradhānaḥ kva ca mokṣa-dharmo C) % ((Cdaṇḍa-pradhānaḥ kva ca rāja-dharmaḥ C)) // 9.48 //
((Cśame ratiś cec chithilaṃ ca rājyaṃ C) $ ((Crājye matiś cec chama-viplavaś ca C)) //
((Cśamaś ca taikṣṇyaṃ ca hi no7papannaṃ C) % ((Cśīto1ṣṇayor aikyam ivo7dakā1gnyoḥ C)) // 9.49 //
((Ctan niścayād vā vasu-dhā2dhipās te C) $ ((Crājyāni muktvā śamam āptavantaḥ C)) //
((Crājyā1ṅgitā vā nibhṛte1ndriyatvād C) % ((Ca-naiṣṭhike mokṣa-kṛtā1bhimānāḥ C)) // 9.50 //
((Cteṣāṃ ca rājye 'stu śamo yathāvat C) $ ((Cprāpto vanaṃ nā7ham a-niścayena C)) //
((Cchittvā hi pāśaṃ gṛha-bandhu-saṃjñaṃ C) % ((Cmuktaḥ punar na pravivikṣur asmi C)) // 9.51 //
ity ātma-vijñāna-guṇā1nu-rūpaṃ $ mukta-spṛhaṃ hetumad ūrjitaṃ ca &
śrutvā nare1ndrā3tma-jam uktavantaṃ % praty-uttaraṃ mantra-dharo 'py uvāca // 9.52 //
yo niścayo (dharma-vidhau Cmantra-varas )tavā7yam $ nā7yaṃ na yukto na tu kāla-yuktaḥ &
śokāya (dattvā Chitvā )pitaraṃ vayaḥ-sthaṃ % syād dharma-kāmasya hi te na dharmaḥ // 9.53 //
nūnaṃ ca buddhis tava nā7ti-sūkṣmā $ dharmā1rtha-kāmeṣv a-vicakṣaṇā vā &
hetor a-dṛṣṭasya phalasya yas tvaṃ % praty-akṣam arthaṃ paribhūya yāsi // 9.54 //
punar-bhavo 'stī7ti ca ke-cid āhur $ nā7stī7ti ke-cin niyata-pratijñāḥ &
evaṃ yadā saṃśayito 'yam arthas % tasmāt kṣamaṃ bhoktum upasthitā śrīḥ // 9.55 //
bhūyaḥ pravṛttir yadi kā-cid asti $ raṃsyāmahe tatra yatho9papattau &
atha pravṛttiḥ parato na kā-cit % siddho 'prayatnāj jagato 'sya mokṣaḥ // 9.56 //
astī7ti ke-cit para-lokam āhur $ mokṣasya yogaṃ na tu varṇayanti &
agner yathā hy (auṣṇyam Cuṣṇam )apāṃ dravatvaṃ % tadvat pravṛttau prakṛtiṃ vadanti // 9.57 //
ke-cit sva-bhāvād iti varṇayanti $ śubhā1-śubhaṃ cai7va bhavā1-bhavau ca &
svābhāvikaṃ sarvam idaṃ ca yasmād % ato 'pi mogho bhavati prayatnaḥ // 9.58 //
yad indriyāṇāṃ niyataḥ pracāraḥ $ priyā1-priyatvaṃ viṣayeṣu cai7va &
saṃyujyate yaj (jarayā0rtibhiś Cjarayā0rttibhiś )ca % kas tatra yatno nanu sa sva-bhāvaḥ // 9.59 //
adbhir hutā3śaḥ śamam abhyupaiti $ tejāṃsi cā8po gamayanti śoṣam &
bhinnāni bhūtāni śarīra-saṃsthāny % aikyaṃ ca (gatvā Cdattvā )jagad udvahanti // 9.60 //
yat pāṇi-pādo1dara-pṛṣṭha-(mūrdhnāṃ Cmūrdhnā $ nirvartate garbha-gatasya bhāvaḥ &
yad ātmanas tasya ca tena yogaḥ % svābhāvikaṃ tat kathayanti taj-jñāḥ // 9.61 //
kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ $ vicitra-bhāvaṃ mṛga-pakṣiṇāṃ vā &
sva-bhāvataḥ sarvam idaṃ pravṛttaṃ % na kāma-kāro 'sti kutaḥ prayatnaḥ // 9.62 //
sargaṃ vadantī8śvaratas tathā9nye $ tatra prayatne puruṣaṣya ko 'rthaḥ &
ya eva hetur jagataḥ pravṛttau % hetur nivṛttau niyataḥ sa eva // 9.63 //
ke-cid vadanty ātma-nimittam eva $ prādur-bhavaṃ cai7va bhava-kṣayaṃ ca &
prādur-bhavaṃ tu pravadanty a-yatnād % yatnena mokṣā1dhigamaṃ bruvanti // 9.64 //
naraḥ pitṝṇām an-ṛṇaḥ prajābhir $ vedair ṛṣīṇāṃ kratubhiḥ surāṇām &
utpadyate sā1rdham ṛṇais tribhis tair % yasyā7sti mokṣaḥ kila tasya mokṣaḥ // 9.65 //
ity evam etena vidhi-krameṇa mokṣaṃ $ sa-yatnasya vadanti taj-jñāḥ &
prayatnavanto 'pi hi vi-krameṇa % mumukṣavaḥ khedam avāpnuvanti // 9.66 //
tat saumya mokṣe yadi bhaktir asti $ nyāyena sevasva vidhiṃ yatho2ktam &
evaṃ bhaviṣyaty upapattir asya % saṃtāpa-nāśaś ca narā1dhipasya // 9.67 //
yā ca pravṛttā (tava doṣa-Cbhava-doṣa-)buddhis $ tapo-vanebhyo bhavanaṃ praveṣṭum &
tatrā7pi cintā tava tāta mā bhūt % pūrve 'pi jagmuḥ sva-(gṛhān Cgṛhaṃ )vanebhyaḥ // 9.68 //
tapo-vana-stho 'pi vṛtaḥ prajābhir $ jagāma rājā puram ambarīṣaḥ &
tathā mahīṃ viprakṛtām an-āryais % tapo-vanād etya rarakṣa rāmaḥ // 9.69 //
tathai9va śālvā1dhi-patir (drumā3khyo Cdrumā1kṣo $ vanāt sa-sūnur (nagaraṃ viveśa Csva-puraṃ praviśya ) //
brahmar1ṣi-bhūtaś ca muner (vasiṣṭhād Cvaśiṣṭhād % dadhre śriyaṃ sāṃkṛtir anti-devaḥ // 9.70 //
evaṃ-vidhā dharma-yaśaḥ-pradīptā $ vanāni hitvā bhavanāny (atīyuḥ Cabhīyuḥ ) //
tasmān na doṣo 'sti gṛhaṃ (prayātuṃ Cpraveṣṭuṃ % tapo-vanād dharma-nimittam eva // 9.71 //
tato vacas tasya niśamya mantriṇaḥ $ priyaṃ hitaṃ cai7va nṛ-pasya cakṣuṣaḥ &
an-ūnam a-vyastam a-saktam a-drutaṃ % dhṛtau sthito rāja-suto 'bravīd vacaḥ // 9.72 //
ihā7sti nā7stī7ti ya eṣa saṃśayaḥ $ parasya vākyair na mamā7tra niścayaḥ &
avetya tattvaṃ tapasā śamena (ca Cvā % svayaṃ grahīṣyāmi yad atra niścitam // 9.73 //
na me kṣamaṃ (saṃśaya-jaṃ Csaṅga-śataṃ )hi darśanaṃ $ grahītum a-vyakta-(paras-parā3hatam Cparaṃ parā3hatam ) //
(budhaḥ Cbuddhaḥ )para-pratyayato hi ko vrajej % jano 'ndha-kāre 'ndha ivā7ndha-(deśikaḥ Cdeśitaḥ ) // 9.74 //
a-dṛṣṭa-tattvasya sato 'pi kiṃ tu me $ śubhā1-śubhe saṃśayite śubhe matiḥ &
vṛthā9pi khedo (hi Capi )varaṃ śubhā3tmanaḥ % sukhaṃ na tattve 'pi vigarhitā3tmanaḥ // 9.75 //
imaṃ tu dṛṣṭvā0gamam a-vyavasthitaṃ $ yad uktam āptais tad avehi sādhv iti &
prahīṇa-doṣatvam avehi cā8ptatāṃ % prahīṇa-doṣo hy an-ṛtaṃ na vakṣyati // 9.76 //
gṛha-praveśaṃ prati yac ca me bhavān $ uvāca rāma-prabhṛtīn nidarśanam &
na te pramāṇaṃ na hi dharma-niścayeṣv % alaṃ pramāṇāya parikṣata-vratāḥ // 9.77 //
tad evam apy eva ravir mahīṃ pated $ api sthiratvaṃ himavān giris tyajet &
a-dṛṣṭa-tattvo viṣayo1n-mukhe1ndriyaḥ % śrayeya na tv eva gṛhān pṛthag-janaḥ // 9.78 //
ahaṃ viśeyaṃ jvalitaṃ hutā1śanaṃ $ na cā7-kṛtā1rthaḥ praviśeyam ālayam &
iti pratijñāṃ sa cakāra garvito % yathe2ṣṭam utthāya ca nir-mamo yayau // 9.79 //
tataḥ sa-(bāṣpau Cvāṣpau )saciva-dvi-jāv ubhau $ niśamya tasya sthiram eva niścayam &
viṣaṇṇa-vaktrāv anugamya duḥkhitau % śanair a-gatyā puram eva jagmatuḥ // 9.80 //
tat-snehād atha nṛ-pateś ca bhaktitas tau $ sā1pekṣaṃ pratiyayatuś ca tasthatuś ca &
dur-dharṣaṃ ravim iva dīptam ātma-bhāsā % taṃ draṣṭuṃ na hi pathi śekatur na moktum // 9.81 //
tau jñātuṃ parama-gater gatiṃ tu tasya $ pracchannāṃś cara-puruṣāñ chucīn vidhāya &
rājānaṃ priya-suta-lālasaṃ nu gatvā % drakṣyāvaḥ katham iti jagmatuḥ kathaṃ-cit // 9.82 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye kumārā1nveṣaṇo nāma navamaḥ sargaḥ -- 9 --]]

sa rāja-vatsaḥ pṛthu-pīna-vakṣās $ tau havya-mantrā1dhikṛtau vihāya &
uttīrya gaṅgāṃ pracalat-taraṃ-gāṃ % śrīmad-gṛhaṃ rāja-gṛhaṃ jagāma // 10.1 //
śailaiḥ su-guptaṃ ca vibhūṣitaṃ ca $ dhṛtaṃ ca pūtaṃ ca śivais tapo-daiḥ &
pañcā1-calā1ṅkaṃ nagaraṃ prapede % śāntaḥ svayaṃ-bhūr iva nāka-pṛṣṭham // 10.2 //
gāmbhīryam ojaś ca niśāmya tasya $ vapuś ca dīptaṃ puruṣān atītya &
visismiye tatra janas tadānīṃ % sthānu-vratasye7va vṛṣa-dhvajasya // 10.3 //
taṃ prekṣya yo 'nyena yayau sa tasthau $ (yas tatra Cyaś cā7tra )tasthau pathi so 'nvagacchat &
drutaṃ yayau (yaḥ sa jagāma dhīraṃ Csa-dayaṃ sa-dhīraṃ % yaḥ kaś-cid āste sma sa co7tpapāta // 10.4 //
kaś-cit tam ānarca janaḥ karābhyāṃ $ sat-kṛtya kaś-cic chirasā vavande &
snigdhena kaś-cid vacasā9bhyanandan % (nai7naṃ Cnai7vaṃ )jagāmā7-pratipūjya kaś-cit // 10.5 //
taṃ jihriyuḥ prekṣya vicitra-veṣāḥ $ prakīrṇa-vācaḥ pathi maunam īyuḥ &
dharmasya sā1kṣād iva (saṃnikarṣe Csaṃnikarṣān % na kaś-cid a-nyāya-matir babhūva // 10.6 //
anya-kriyāṇām api rāja-mārge $ strīṇāṃ nṛṇāṃ vā bahu-māna-pūrvam &
(taṃ deva-kalpaṃ Ctad eva kalpaṃ )nara-deva-(sūnuṃ Csūtraṃ % nirīkṣamāṇā na (tatarpa Ctu tasya )dṛṣṭiḥ // 10.7 //
bhruvau lalāṭaṃ mukham (īkṣaṇe Cīkṣaṇaṃ )vā $ vapuḥ karau vā caraṇau gatiṃ vā &
yad eva yas tasya dadarśa tatra % tad eva (tasyā7tha babandha Ctasyā7nubabandha )cakṣuḥ // 10.8 //
dṛṣṭvā (ca so3rṇa-Cśubho3rṇa-)bhruvam āyatā1kṣaṃ $ jvalac-charīraṃ śubha-jāla-hastam &
taṃ bhikṣu-(veṣaṃ Cveśaṃ )kṣiti-pālanā1rhaṃ % saṃcukṣubhe rāja-gṛhasya lakṣmīḥ // 10.9 //
śreṇyo 'tha bhartā magadhā1jirasya $ (bāhyād Cvāhyād )vimānād vipulaṃ janau1gham &
dadarśa papraccha ca tasya hetuṃ % tatas tam asmai puruṣaḥ śaśaṃsa // 10.10 //
jñānaṃ paraṃ vā pṛthivī-śriyaṃ vā $ viprair ya ukto 'dhigamiṣyatī7ti &
sa (eṣa Ceva )śākyā1dhi-pates tanū-jo % nirīkṣyate pravrajito janena // 10.11 //
tataḥ śrutā1rtho (manasā9-gatā3stho Cmanasā gatā1rtho $ rājā babhāṣe puruṣaṃ tam eva &
vijñāyatāṃ kva pratigacchatī7ti % tathe9ty athai7naṃ puruṣo 'nvagacchat // 10.12 //
a-lola-cakṣur yuga-mātra-darśī $ nivṛtta-vāg yantrita-manda-gāmī &
cacāra bhikṣāṃ sa tu bhikṣu-varyo % nidhāya gātrāṇi calaṃ ca cetaḥ // 10.13 //
ādāya bhaikṣaṃ ca yatho2papannaṃ $ yayau gireḥ prasravaṇaṃ viviktam &
nyāyena tatrā7bhyavahṛtya cai7nan % mahī-dharaṃ pāṇḍavam āruroha // 10.14 //
tasmin navau lodhra-vano1pagūḍhe $ mayūra-nāda-pratipūrṇa-kuñje &
kāṣāya-vāsāḥ sa babhau nṛ-sūryo % yatho2dayasyo7pari bāla-sūryaḥ // 10.15 //
(tatrai7nam Ctatrai7vam )ālokya sa rāja-bhṛtyaḥ $ śreṇyāya rājñe kathayāṃ cakāra &
saṃśrutya rājā sa ca bāhumānyāt % tatra pratasthe nibhṛtā1nu-yātraḥ // 10.16 //
sa pāṇḍavaṃ pāṇḍava-tulya-vīryaḥ $ śailo1ttamaṃ śaila-samāna-varṣmā &
maulī-dharaḥ siṃha-gatir nṛ-siṃhaś % calat-saṭaḥ siṃha ivā8ruroha // 10.17 //
(tataḥ sma Ccalasya )tasyo7pari śṛṅga-bhūtaṃ $ śānte1ndriyaṃ paśyati bodhi-sattvam &
pary-aṅkam āsthāya virocamānaṃ % śaśā1ṅkam udyantam ivā7bhra-(kuñjāt Ckūṭāt ) // 10.18 //
taṃ rūpa-lakṣmyā ca śamena cai7va $ dharmasya nirmāṇam ivo7paviṣṭam &
sa-vismayaḥ praśrayavān nare1ndraḥ % svayaṃ-bhuvaṃ śakra ivo7patasthe // 10.19 //
taṃ nyāyato (nyāya-vidāṃ variṣṭhaṃ Cnyāyavatāṃ variṣṭhaḥ $ sametya papraccha ca dhātu-sāmyam &
sa cā7py avocat sa-dṛśena sāmnā % nṛ-paṃ manaḥ-svāsthyam an-āmayaṃ ca // 10.20 //
tataḥ śucau vāraṇa-karṇa-nīle $ śilā-tale (saṃniṣasāda Casau niṣasāda )rājā &
(upopaviśyā7numataś Cnṛ-po1paviśyā7numataś )ca tasya % bhāvaṃ vijijñāsur idaṃ babhāṣe // 10.21 //
prītiḥ parā me bhavataḥ kulena $ kramā3gatā cai7va parīkṣitā ca &
jātā vivakṣā (sva-vayo Csuta yā )yato me % tasmād idaṃ sneha-vaco nibodha // 10.22 //
āditya-pūrvaṃ vipulaṃ kulaṃ te $ navaṃ vayo dīptam idaṃ vapuś ca &
kasmād iyaṃ te matir a-krameṇa % bhaikṣākae evā7bhiratā na rājye // 10.23 //
gātraṃ hi te lohita-candanā1rhaṃ $ kāṣāya-saṃśleṣam an-arham etat &
hastaḥ prajā-pālana-yogya eṣa % bhoktuṃ na cā7rhaḥ para-dattam annam // 10.24 //
tat saumya rājyaṃ yadi paitṛkaṃ tvaṃ $ snehāt pitur ne7cchasi vikrameṇa &
na ca (kramaṃ Ckṣamaṃ )marṣayituṃ matis te % (bhuṅkṣvā7rdham Cbhuktvā9rdham )asmad-viṣayasya śīghram // 10.25 //
evaṃ hi na syāt sva-janā1vamardaḥ $ kāla-krameṇā7pi śama-śrayā śrīḥ &
tasmāt kuruṣva praṇayaṃ mayi tvaṃ % sadbhiḥ sahīyā hi satāṃ samṛddhiḥ // 10.26 //
atha tv idānīṃ kula-garvitatvād $ asmāsu viśrambha-guṇo na te 'sti &
(vyūḍhāny anīkāni Cvyūhāny an-ekāni )vigāhya (bāṇair Cvāṇair % mayā sahāyena (parān Cparāñ )jigīṣa // 10.27 //
tad buddhim atrā7nyatarāṃ vṛṇīṣva $ dharmā1rtha-kāmān vidhivad bhajasva &
vyatyasya (rāgād iha Crāgā3di ha )hi tri-vargaṃ % pretye7ha ca (bhraṃśam Cvibhraṃśam )avāpnuvanti // 10.28 //
yo hy artha-dharmau paripīḍya kāmaḥ $ syād dharma-(kāmau Ckāmye )paribhūya cā7rthaḥ &
kāmā1rthayoś co7parameṇa dharmas % tyājyaḥ sa kṛtsno yadi (kāṅkṣito 'rthaḥ Ckāṅkṣitā1rthaḥ ) // 10.29 //
tasmāt tri-vargasya niṣevaṇena $ tvaṃ rūpam etat sa-phalaṃ kuruṣva &
dharmā1rtha-kāmā1dhigamaṃ hy an-ūnaṃ % nṛṇām an-ūnaṃ puruṣā1rtham āhuḥ // 10.30 //
tan niṣ-phalau nā7rhasi kartum etau $ pīnau bhujau cāpa-vikarṣaṇā1rhau &
māndhātṛvaj jetum imau hi yogyau % (lokān api trīn iha Clokāni hi trīṇi hi )kiṃ punar gām // 10.31 //
snehena khalv etad ahaṃ bravīmi $ nai8śvarya-rāgeṇa na vismayena &
imaṃ hi dṛṣṭvā tava bhikṣu-(veṣaṃ Cveśaṃ % jātā1nukampo 'smy api cā8gatā1śruḥ // 10.32 //
yāvat sva-vaṃśa-prati-(rūpa rūpaṃ Crūpa-rūpaṃ $ na te jarā9bhyety abhibhūya bhūyaḥ &
tad bhuṅkṣva bhikṣā4śrama-kāma kāmān % kāle 'si kartā priya-dharma dharmam [Pādas ab and cd are exchanged in C.] // 10.33 //
śaknoti jīrṇaḥ khalu dharmam āptuṃ $ kāmo1pabhogeṣv a-gatir jarāyāḥ &
ataś ca yūnaḥ kathayanti kāmān % madhyasya vittaṃ sthavirasya dharmam // 10.34 //
dharmasya cā7rthasya ca jīva-loke $ praty-arthi-bhūtāni hi yauvanāni &
saṃrakṣyamānāny api dur-grahāṇi % kāmā yatas tena (pathā Cyathā )haranti // 10.35 //
vayāṃsi jīrṇāni (vimarśavanti Cvimarśayanti $ dhīrāṇy avasthāna-parā1yaṇāni &
alpena yatnena śamā3tmakāni % bhavanty a-(gatyai9va Cgatye9va )ca lajjayā ca // 10.36 //
ataś ca lolaṃ viṣaya-pradhānaṃ $ pramattam a-kṣāntam a-dīrgha-darśi &
bahu-cchalaṃ yauvanam abhyatītya % nistīrya kāntāram ivā8śvasanti // 10.37 //
tasmād a-dhīraṃ capala-pramādi $ navaṃ vayas tāvad idaṃ vyapaitu &
kāmasya pūrvaṃ hi vayaḥ śaravyaṃ % na śakyate rakṣitum indriyebhyaḥ // 10.38 //
atho7 cikīrṣā tava dharma eva $ yajasva yajñaṃ kula-dharma eṣaḥ &
yajñair adhiṣṭhāya hi nāka-pṛṣṭhaṃ % yayau marutvān api nāka-pṛṣṭham // 10.39 //
su-varṇa-keyūra-vidaṣṭa-bāhavo $ maṇi-pradīpo1jjvala-citra-maulayaḥ &
nṛ-par1ṣayas tāṃ hi gatiṃ gatā makhaiḥ % śrameṇa yām eva mahar2ṣayo yayuḥ // 10.40 //
ity evaṃ magadha-patir ((Cvaco C))babhāṣe $ yaḥ samyag vala-bhid iva (bruvan babhāse Cdhruvaṃ babhāṣe ) //
tac chrutvā na sa (vicacāla Cvicacāra )rāja-sūnuḥ % kailāso girir iva nai1ka-citra-sānuḥ // 10.41 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte śreṇyā1bhigamano nāma daśamaḥ sargaḥ -- 10 --]]

athai7vam ukto magadhā1dhipena $ su-hṛn-mukhena prati-kūlam artham &
sva-stho 'vikāraḥ kula-śauca-śuddhaḥ % śauddhodanir vākyam idaṃ jagāda // 11.1 //
nā8ścaryam etad bhavato (vidhānaṃ Cabhidhātuṃ $ jātasya hary-aṅka-kule viśāle &
yan mitra-pakṣe tava mitra-kāma % syād vṛttir eṣā pariśuddha-vṛtteḥ // 11.2 //
a-satsu maitrī sva-(kulā1nuvṛttā Ckulā1nu-rūpā $ na tiṣṭhati śrir iva viklaveṣu &
pūrvaiḥ kṛtāṃ prīti-paraṃ-parābhis % tām eva santas tu vivardhayanti // 11.3 //
ye cā7rtha-kṛcchreṣu bhavanti loke $ samāna-kāryāḥ su-hṛdāṃ manuṣyāḥ &
mitrāṇi tānī7ti paraimi buddhyā % sva-sthasya vṛddhiṣv iha ko hi na syāt // 11.4 //
evaṃ ca ye dravyam avāpya loke $ mitreṣu dharme ca niyojayanti &
avāpta-sārāṇi dhanāni teṣāṃ % bhraṣṭāni nā7nte janayanti tāpam // 11.5 //
su-hṛttayā cā8ryatayā ca rājan $ (khalv eṣa yo māṃ prati niścayas Cvibhāvya mām eva viniścayas )te &
atrā7nuneṣyāmi su-hṛttayai9va % brūyām ahaṃ no7ttaram anyad atra // 11.6 //
ahaṃ jarā-mṛtyu-bhayaṃ viditvā $ mumukṣayā dharmam imaṃ prapannaḥ &
bandhūn priyān aśru-mukhān vihāya % prāg eva kāmān a-śubhasya hetūn // 11.7 //
nā8śī-viṣebhyo (hi Capi )tathā bibhemi $ nai7vā7śanibhyo gaganāc cyutebhyaḥ &
na pāvakebhyo 'nila-saṃhitebhyo % yathā bhayaṃ me viṣayebhya (eva Cebhyaḥ ) // 11.8 //
kāmā hy a-nityāḥ kuśalā1rtha-caurā $ riktāś ca māyā-sa-dṛśāś ca loke &
āśāsyamānā api mohayanti % cittaṃ nṛṇāṃ kiṃ punar ātma-saṃsthāḥ // 11.9 //
kāmā1bhibhūtā hi na yānti śarma $ tri-piṣṭape kiṃ (bata Cvata )martya-loke &
kāmaiḥ sa-tṛṣṇasya hi nā7sti tṛptir % yathe9ndhanair vāta-sakhasya vahneḥ // 11.10 //
jagaty an-artho na samo 'sti kāmair $ mohāc ca teṣv eva janaḥ prasaktaḥ &
tattvaṃ viditvai9vam an-artha-bhīruḥ % prājñaḥ svayaṃ ko 'bhilaṣed an-artham // 11.11 //
samudra-vastrām api gām avāpya $ pāraṃ jigīṣanti mahā2rṇavasya &
lokasya kāmair na vitṛptir asti % patadbhir ambhobhir ivā7rṇavasya // 11.12 //
devena vṛṣṭe 'pi hiraṇya-varṣe $ dvīpān (sam-agrāṃś Csamudrāṃś )caturo 'pi jitvā &
śakrasya cā7rdhā3sanam apy avāpya % māndhātur āsīd viṣayeṣv a-tṛptiḥ // 11.13 //
bhuktvā9pi rājyaṃ divi devatānāṃ $ śata-kratau vṛtra-bhayāt pranaṣṭe &
darpān mahar2ṣīn api vāhayitvā % kāmeṣv a-tṛpto nahuṣaḥ papāta // 11.14 //
aiḍaś ca rājā tri-divaṃ vigāhya $ nītvā9pi devīṃ vaśam urvaśīṃ tām &
lobhād ṛṣibhyaḥ kanakaṃ jihīrṣur % jagāma nāśaṃ viṣayeṣv a-tṛptaḥ // 11.15 //
baler mahe2ndraṃ nahuṣaṃ mahe2ndrād $ indraṃ punar ye nahuṣād upeyuḥ &
svarge kṣitau vā viṣayeṣu teṣu % ko viśvased bhāgya-kulā3kuleṣu // 11.16 //
cīrā1mbarā mūla-phalā1mbu-bhakṣā $ jaṭā vahanto 'pi bhujaṃ-ga-dīrghāḥ &
yair (nā7nya-Canya-)kāryā munayo 'pi bhagnāḥ % kaḥ kāma-saṃjñān mṛgayeta śatrūn // 11.17 //
ugrā3yudhaś co7gra-dhṛtā3yudho 'pi $ yeṣāṃ kṛte mṛtyum avāpa bhīṣmāt &
cintā9pi teṣām a-śivā vadhāya % (sad-Ctad-)vṛttināṃ kiṃ punar a-vratānām // 11.18 //
āsvādam alpaṃ viṣayeṣu matvā $ saṃyojano1tkarṣam a-tṛptim eva &
sadbhyaś ca garhāṃ niyataṃ ca pāpaṃ % kaḥ kāma-saṃjñaṃ viṣam (ādadīta Cāsasāda ) // 11.19 //
kṛṣyā3dibhiḥ (karmabhir arditānāṃ Cdharmabhir anvitānāṃ $ kāmā3tmakānāṃ ca niśamya duḥkham &
svāsthyaṃ ca kāmeṣv a-kutūhalānāṃ % kāmān vihātuṃ kṣamam ātmavadbhiḥ // 11.20 //
jñeyā vipat-kāmini kāma-saṃpat $ siddheṣu kāmeṣu madaṃ hy upaiti &
madād a-kāryaṃ kurute na kāryaṃ % yena kṣato dur-gatim abhyupaiti // 11.21 //
yatnena labdhāḥ parirakṣitāś ca $ ye vipralabhya pratiyānti bhūyaḥ &
teṣv ātmavān yācita-kopam eṣu % kāmeṣu vidvān iha ko rameta // 11.22 //
anviṣya cā8dāya ca jāta-tarṣā $ yān a-tyajantaḥ pariyānti duḥkham &
loke tṛṇo1lkā-sa-dṛśeṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.23 //
an-ātmavanto hṛdi yair vidaṣṭā $ vināśam archanti na yānti śarma &
kruddho1gra-sarpa-pratimeṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.24 //
asthi (kṣudhā4rtā Ckṣudhā4rttā )iva sārameyā $ bhuktvā9pi yān nai7va bhavanti tṛptāḥ &
jīrṇā1sthi-kaṅkāla-sameṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.25 //
ye rāja-cauro1daka-pāvakebhyaḥ $ sādhāraṇatvāj janayanti duḥkham &
teṣu praviddhā1miṣa-saṃnibheṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.26 //
yatra sthitānām abhito vipattiḥ $ śatroḥ sakāśād api bāndhavebhyaḥ &
hiṃsreṣu teṣv āyatano1pameṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.27 //
girau vane cā7psu ca sāgare ca $ (yān Cyad )bhraṃśam (archanti vilaṅghamānāḥ Carchanty abhilaṅghamānāḥ ) //
teṣu druma-prā1gra-phalo1pameṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.28 //
(tīvraiḥ Ctīrthaiḥ )prayatnair vi-vidhair avāptāḥ $ kṣaṇena ye nāśam iha prayānti &
svapno1pabhoga-pratimeṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt [Verses 11.29 and 11.30 are exchanged in ed. C.] // 11.29 //
yān arcayitvā9pi na yānti śarma $ vivardhayitvā paripālayitvā &
aṅgāra-(karṣū-Ckarṣa-)pratimeṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.30 //
vināśam īyuḥ kuravo yad-arthaṃ $ vṛṣṇy-andhakā (mekhala-Cmaithila-)daṇḍakāś ca &
(sūnā2si-Cśūlā1si-)kāṣṭha-pratimeṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.31 //
sundo1pasundāv asurau yad-artham $ anyo-anya-vaira-prasṛtau vinaṣṭau &
sauhārda-viśleṣa-kareṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.32 //
(yeṣāṃ kṛte vāriṇi pāvake Ckāmā1ndha-saṃjñāḥ kṛpayā va ke [sic] )ca $ kravyā1tsu (cā8tmānam Cnā8tmānam )iho7tsṛjanti &
sa-patna-bhūteṣv a-śiveṣu teṣu % kāmeṣu kasyā8tmavato ratiḥ syāt // 11.33 //
(kāmā1rtham a-jñaḥ Ckāmā1ndha-saṃjñaḥ )kṛpaṇaṃ karoti $ prāpnoti duḥkhaṃ vadha-bandhanā3di &
kāmā1rtham āśā-kṛpaṇas tapasvī % (mṛtyuṃ śramaṃ cā7rchati Cmṛtyu-śramaṃ cā7rhati )jīva-(lokaḥ Cloke ) // 11.34 //
gītair hriyante hi mṛgā vadhāya $ rūpā1rtham agnau śalabhāḥ patanti &
matsyo giraty āyasam āmiṣā1rthī % tasmād an-arthaṃ viṣayāḥ phalanti // 11.35 //
kāmās tu bhogā iti (yan matiḥ Cyan mataṃ )syād $ (bhogā Cbhogyā )na ke-cit parigaṇyamānāḥ &
vastrā3dayo dravya-guṇā hi loke % duḥkha-pratīkāra iti pradhāryāḥ // 11.36 //
iṣṭaṃ hi tarṣa-praśamāya toyaṃ $ kṣun-nāśa-hetor aśanaṃ tathai9va &
vātā3tapā1mbv-āvaraṇāya veśma % kaupīna-śītā3varaṇāya vāsaḥ // 11.37 //
nidrā-vighātāya tathai9va śayyā $ yānaṃ tathā9dhva-śrama-nāśanāya &
tathā0sanaṃ sthāna-vinodanāya % snānaṃ mṛjā4rogya-balā3śrayāya // 11.38 //
duḥkha-pratīkāra-nimitta-bhūtās $ tasmāt prajānāṃ viṣayā na (bhogāḥ Cbhogyāḥ ) //
aśnāmi bhogān iti ko 'bhyupeyāt % prājñaḥ pratīkāra-vidhau (pravṛttaḥ Cpravṛttān ) // 11.39 //
yaḥ pitta-dāhena vidahyamānaḥ $ śīta-kriyāṃ bhoga iti vyavasyet &
duḥkha-pratīkāra-vidhau pravṛttaḥ % kāmeṣu kuryāt sa hi bhoga-saṃjñām // 11.40 //
kāmeṣv an-aikāntikatā ca yasmād $ ato 'pi me teṣu na bhoga-saṃjñā &
yae eva bhāvā hi sukhaṃ diśanti % tae eva duḥkhaṃ punar āvahanti // 11.41 //
gurūṇi vāsāṃsy agurūṇi cai7va $ sukhāya (śīte Cgīte )hy a-sukhāya (gharme Cdharme ) //
candrā1ṃśavaś candanam eva co7ṣṇe % sukhāya dukhāya bhavanti śīte // 11.42 //
dvaṃdvāni sarvasya yataḥ prasaktāny $ a-lābha-lābha-prabhṛtīni loke &
ato 'pi nai7kā1nta-sukho 'sti kaś-cin % nai7kā1nta-duḥkhaḥ puruṣaḥ prṭhivyām // 11.43 //
dṛṣṭvā (vimiśrāṃ C ca miśrāṃ )sukha-duḥkatāṃ me $ rājyaṃ ca dāsyaṃ ca mataṃ samānam &
nityaṃ hasaty eva hi nai7va rājā % na cā7pi saṃtapyatae eva dāsaḥ // 11.44 //
ājñā nṛ-patve 'bhy-adhike9ti (yat syān Cyasmāt $ mahānti duḥkhāny ata eva rājñaḥ &
āsaṅga-kāṣṭha-pratimo hi rājā % lokasya hetoḥ parikhedam eti // 11.45 //
rājye nṛ-pas tyāgini (bahv-a-Cvaṅka-)mitre $ viśvāsam āgacchati ced vipannaḥ &
athā7pi viśrambham upaiti ne7ha % kiṃ nāma saukhyaṃ cakitasya rājñaḥ // 11.46 //
yadā ca jitvā9pi mahīṃ sam-agrāṃ $ vāsāya dṛṣṭaṃ puram ekam eva &
tatrā7pi cai7kaṃ bhavanaṃ niṣevyaṃ % śramaḥ parā1rthe nanu rāja-bhāvaḥ // 11.47 //
rājño 'pi (vāso-yugam Cvāse yugam )ekam eva $ kṣut-saṃnirodhāya tathā9nna-mātrā &
śayyā tathai9kā0sanam ekam eva % śeṣā viśeṣā nṛ-pater madāya // 11.48 //
tuṣṭy-artham etac ca phalaṃ yadī7ṣṭam $ ṛte 'pi rājyān mama tuṣṭir asti &
tuṣṭau ca satyāṃ puruṣasya loke % sarve viśeṣā nanu nir-viśeṣāḥ // 11.49 //
tan nā7smi kāmān prati saṃpratāryaḥ $ (kṣemaṃ Ckṣeme )śivaṃ mārgam anuprapannaḥ &
smṛtvā su-hṛttvaṃ tu punaḥ punar māṃ % brūhi pratijñāṃ khalu (pālaye7ti Cpālayanti ) // 11.50 //
na hy asmy amarṣeṇa vanaṃ praviṣṭo $ na śatru-bāṇair avadhūta-mauliḥ &
kṛta-spṛho nā7pi phalā1dhikebhyo % gṛhṇāmi nai7tad vacanaṃ yatas te // 11.51 //
yo danda-śūkaṃ kupitaṃ bhujaṃ-gaṃ $ muktvā vyavasyed dhi punar grahītum &
dāhā3tmikāṃ vā jvalitāṃ tṛṇo1lkāṃ % saṃtyajya kāmān sa punar bhajeta // 11.52 //
andhāya yaś ca spṛhayed an-andho $ baddhāya mukto vidhanāya (cā8ḍhyaḥ Cvā0ḍhyaḥ ) //
unmatta-cittāya ca kalya-cittaḥ % spṛhāṃ sa kuryād viṣayā3tmakāya // 11.53 //
(bhaikṣo1pabhogī9ti ca Cbhikṣo2pabhogī vara )nā7nukampyaḥ $ kṛtī jarā-mṛtyu-bhayaṃ titīrṣuḥ &
iho7ttamaṃ śānti-sukhaṃ ca yasya % paratra duḥkhāni ca saṃvṛtāni // 11.54 //
lakṣmyāṃ mahatyām api vartamānas $ tṛṣṇā2bhibhūtas tv anukampitavyaḥ &
prāpnoti yaḥ śānti-sukhaṃ na ce7ha % paratra (duḥkhaiḥ Cduḥkhaṃ )pratigṛhyate ca // 11.55 //
evaṃ tu vaktuṃ bhavato 'nu-rūpaṃ $ sattvasya vṛttasya kulasya cai7va &
mamā7pi voḍhuṃ sa-dṛśaṃ pratijñāṃ % sattvasya vṛttasya kulasya cai7va // 11.56 //
ahaṃ hi saṃsāra-(śareṇa Crasena )viddho $ viniḥsṛtaḥ (śāntim Cśāntam )avāptu-kāmaḥ &
ne7ccheyam āptuṃ tri-dive 'pi rājyaṃ % nir-āmayaṃ kiṃ (bata Cvata )mānuṣeṣu // 11.57 //
tri-varga-sevāṃ nṛpa yat tu kṛtsnataḥ $ paro manuṣyā1rtha iti tvam āttha mām &
an-artha ity (eva mamā7tra darśanaṃ Cāttha mamā7rtha-darśanaṃ % kṣayī tri-vargo hi na cā7pi tarpakaḥ // 11.58 //
pade tu yasmin na jarā na (bhīr na ruṅ Cbhīrutā $ na janma nai7vo7paramo na (cā8dhayaḥ Cvā0dhayaḥ ) //
tam eva manye puruṣā1rtham uttamaṃ % na vidyate yatra punaḥ punaḥ kriyā // 11.59 //
yad apy avocaḥ paripālyatāṃ jarā $ navaṃ vayo gacchati vikriyām iti &
a-niścayo 'yaṃ capalaṃ hi dṛśyate % jarā9py a-dhīrā dhṛtimac ca yauvanam // 11.60 //
sva-karma-dakṣaś ca (yadā9ntako Cyadā tu ko )jagad $ vayaḥsu (sarveṣv a-vaśaṃ vikarṣati Csarveṣu ca saṃvikarṣati ) //
vināśa-kāle katham a-vyavasthite % jarā pratīkṣyā viduṣā śame3psunā // 11.61 //
jarā4yudho vyādhi-vikīrṇa-sāyako $ yadā9ntako vyādha (ivā7-śivaḥ Civā8śritaḥ )sthitaḥ &
prajā-mṛgān bhāgya-vanā3śritāṃs tudan % vayaḥ-prakarṣaṃ prati ko mano-rathaḥ // 11.62 //
(ato Csuto )yuvā vā sthaviro 'tha-vā śiśus $ tathā tvarāvān iha kartum arhati &
yathā bhaved dharmavataḥ (kṛtā3tmanaḥ Ckṛpā4tmanaḥ % pravṛttir iṣṭā vinivṛttir eva vā // 11.63 //
yad āttha (cā7pī7ṣṭa-Cvā dīpta-)phalāṃ kulo1citāṃ $ kuruṣva dharmāya makha-kriyām iti &
namo makhebhyo na hi kāmaye sukhaṃ % parasya duḥkha-(kriyayā yad iṣyate Ckriyayā0padiśyate ) // 11.64 //
paraṃ hi hantuṃ vi-vaśaṃ phale3psayā $ na yukta-rūpaṃ karuṇā4tmanaḥ sataḥ &
kratoḥ phalaṃ yady api śāśvataṃ bhavet % tathā9pi kṛtvā kim (u yat kṣayā3tmakam Cupakṣayā3tmakam ) // 11.65 //
bhavec ca dharmo yadi nā7-paro vidhir $ vratena śīlena manaḥ-śamena vā &
tathā9pi nai7vā7rhati sevituṃ kratuṃ % viśasya yasmin param ucyate phalam // 11.66 //
ihā7pi tāvat puruṣasya tiṣṭhataḥ $ pravartate yat para-hiṃsayā sukham &
tad apy an-iṣṭaṃ sa-ghṛṇasya dhīmato % bhavā1ntare kiṃ (bata Cvata )yan na dṛśyate // 11.67 //
na ca pratāryo 'smi phala-pravṛttaye $ bhaveṣu rājan ramate na me manaḥ &
latā ivā7mbho-dhara-vṛṣṭi-tāḍitāḥ % pravṛttayaḥ sarva-gatā hi cañcalāḥ // 11.68 //
ihā8gataś cā7ham ito didṛkṣayā $ muner arāḍasya vimokṣa-vādinaḥ &
prayāmi cā7dyai7va nṛ-pā7stu te śivaṃ % vacaḥ (kṣamethā mama tattva-Ckṣamethāḥ śama-tattva-)niṣṭhuram // 11.69 //
(ave7ndravad Cathe7ndravad )divy ava śaśvad arkavad $ guṇair ava śreya ihā7va gām ava &
avā8yur āryair ava sat-sutān ava % śriyaś ca rājann ava dharmam ātmanaḥ // 11.70 //
himā1ri-ketū1dbhava-(saṃbhavā1ntare Csaṃplavā7ntare $ yathā dvi-jo yāti vimokṣayaṃs tanum &
himā1ri-(śatru-kṣaya-Cśatruṃ kṣaya-)śatru-(ghātane Cghātinas % tathā9ntare yāhi (vimokṣayan Cvimocayan )manaḥ // 11.71 //
nṛ-po 'bravīt sā1ñjalir āgata-spṛho $ yathe2ṣṭam (āpnotu Cāpnoti )bhavān a-vighnataḥ &
avāpya kāle kṛta-kṛtyatām imāṃ % mamā7pi kāryo bhavatā tv anugrahaḥ // 11.72 //
sthiraṃ pratijñāya tathe9ti pārthive $ tataḥ sa vaiśvaṃtaram āśramaṃ yayau &
parivrajantaṃ (tam udīkṣya Csamudīkṣya )vismito % nṛ-po 'pi (vavrāja puriṃ giri-vrajam Cca prāpur imaṃ giriṃ vrajan ) // 11.73 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye (Caśva-ghoṣa-kṛte C)kāma-vigarhaṇo nāmai7kā-daśaḥ sargaḥ -- 11 --]]

tataḥ śama-vihārasya $ muner ikṣvāku-candra-māḥ &
arāḍasyā8śramaṃ bheje % vapuṣā pūrayann iva // 12.1 //
sa kālāma-sa-gotreṇa $ tenā8lokyai7va dūrataḥ &
uccaiḥ sv-āgatam ity uktaḥ % samīpam upajagmivān // 12.2 //
tāv ubhau nyāyataḥ pṛṣṭvā $ dhātu-sāmyaṃ paras-param &
dāravyor medhyayor vṛṣyoḥ % śucau deśe (niṣedatuḥ Cniṣīdatuḥ ) // 12.3 //
tam āsīnaṃ nṛ-pa-sutaṃ $ so 'bravīn muni-sattamaḥ &
bahu-māna-viśālābhyāṃ % darśanābhyāṃ pibann iva // 12.4 //
viditaṃ me yathā saumya $ niṣkrānto bhavanād asi &
chittvā snehamayaṃ pāśaṃ % pāśaṃ dṛpta iva dvi-paḥ // 12.5 //
sarvathā dhṛtimac cai7va $ prājñaṃ cai7va manas tava &
yas tvaṃ prāptaḥ śriyaṃ tyaktvā % latāṃ viṣa-phalām iva // 12.6 //
nā8ścaryaṃ jīrṇa-vayaso $ yaj jagmuḥ pārthivā vanam &
apatyebhyaḥ śriyaṃ dattvā % bhukto1cchiṣṭām iva srajam // 12.7 //
idaṃ me matam āścaryaṃ $ nave vayasi yad bhavān &
a-bhuktvai9va śriyaṃ prāptaḥ % sthito viṣaya-go-care // 12.8 //
tad vijñātum imaṃ dharmaṃ $ paramaṃ bhājanaṃ bhavān &
jñāna-(plavam Cpūrvam )adhiṣṭhāya % śīghraṃ duḥkhā1rṇavaṃ tara // 12.9 //
śiṣye yady api vijñāte $ śāstraṃ kālena (varṇyate Cvartate ) //
gāmbhīryād vyavasāyāc ca % (na parīkṣyo Csu-parīkṣyo )bhavān mama // 12.10 //
iti vākyam arāḍasya $ vijñāya sa (narar1ṣabhaḥ Cnarā1dhipaḥ ) //
babhūva parama-prītaḥ % provāco7ttaram eva ca // 12.11 //
viraktasyā7pi yad idaṃ $ saumukhyaṃ bhavataḥ param &
a-kṛtā1rtho 'py anenā7smi % kṛtā1rtha iva saṃ-prati // 12.12 //
didṛkṣur iva hi jyotir $ yiyāsur iva daiśikam &
tvad-(darśanam Cdarśanād )ahaṃ manye % titīrṣur iva ca plavam // 12.13 //
tasmād arhasi tad vaktuṃ $ vaktavyaṃ yadi manyase &
jarā-maraṇa-rogebhyo % yathā9yaṃ parimucyate // 12.14 //
ity arāḍaḥ kumārasya $ māhātmyād eva coditaḥ &
saṃkṣiptaṃ kathayāṃ cakre % svasya śāstrasya niścayam // 12.15 //
śrūyatām ayam asmākaṃ $ siddhā1ntaḥ śṛṇvatāṃ vara &
yathā bhavati saṃsāro % yathā (cai7va nivartate Cvai parivartate ) // 12.16 //
prakṛtiś ca vikāraś ca $ janma mṛtyur jarai9va ca &
tat tāvat sattvam ity uktaṃ % sthira-sattva parehi (tat Cnaḥ ) // 12.17 //
tatra tu (prakṛtiṃ Cprakṛtir )nāma $ viddhi prakṛti-kovida &
pañca bhūtāny ahaṃ-kāraṃ % buddhim a-vyaktam eva ca // 12.18 //
vikāra iti (budhyasva Cbuddhiṃ tu $ viṣayān indriyāṇi ca &
pāṇi-pādaṃ ca vādaṃ ca % pāyū1pasthaṃ tathā manaḥ // 12.19 //
asya kṣetrasya vijñānāt $ kṣetra-jña iti saṃjñi ca &
kṣetra-jña iti cā8tmānaṃ % kathayanty ātma-cintakāḥ // 12.20 //
sa-śiṣyaḥ kapilaś ce7ha $ (pratibuddhir Cpratibuddha )iti smṛtiḥ &
sa-(putro 'pratibuddhas tu Cputraḥ pratibuddhaś ca % prajā-patir iho7cyate // 12.21 //
jāyate jīryate cai7va $ (bādhyate Cbudhyate )mriyate ca yat &
tad vyaktam iti vijñeyam % a-vyaktaṃ tu viparyayāt // 12.22 //
a-jñānaṃ karma tṛṣṇā ca $ jñeyāḥ saṃsāra-hetavaḥ &
sthito 'smiṃs tritaye (jantus Cyas tu % tat sattvaṃ (nā7tivartate Cnā7bhivartate ) // 12.23 //
vi-pratyayād ahaṃ-kārāt $ saṃdehād abhisaṃplavāt &
a-viśeṣā1n-upāyābhyāṃ % saṅgād abhyavapātataḥ // 12.24 //
tatra vi-pratyayo nāma $ viparītaṃ pravartate &
anyathā kurute kāryaṃ % mantavyaṃ manyate 'nyathā // 12.25 //
bravīmy aham ahaṃ vedmi $ gacchāmy aham ahaṃ sthitaḥ &
itī7hai7vam ahaṃ-kāras tv % an-ahaṃ-kāra vartate // 12.26 //
yas tu (bhāvān a-saṃdigdhān Cbhāvena saṃdigdhān $ ekī-bhāvena paśyati &
mṛt-piṇḍa-vad a-saṃdeha % saṃdehaḥ sa iho7cyate // 12.27 //
ya evā7haṃ sa eve7daṃ $ mano buddhiś ca karma ca &
yaś (cai7vai7ṣa Ccai7vaṃ sa )gaṇaḥ so 'ham % iti yaḥ so 'bhisaṃplavaḥ // 12.28 //
a-viśeṣaṃ viśeṣa-jña $ pratibuddhā1-prabuddhayoḥ &
prakṛtīnāṃ ca yo veda % so 'viśeṣa iti smṛtaḥ // 12.29 //
namas-kāra-vaṣaṭ-kārau $ prokṣaṇā1bhyukṣaṇā3dayaḥ &
an-upāya iti prājñair % upāya-jña praveditaḥ // 12.30 //
sajjate yena dur-medhā $ mano-(vāg-buddhi-karmabhiḥ Cvāk-karma-buddhibhiḥ ) //
viṣayeṣv an-abhiṣvaṅga % so 'bhiṣvaṅga iti smṛtaḥ // 12.31 //
mame7dam aham asye7ti $ yad duḥkham abhimanyate &
vijñeyo 'bhyavapātaḥ sa % saṃsāre yena pātyate // 12.32 //
ity a-(vidyāṃ Cvidyā )hi (vidvān sa Cvidvāṃsaḥ [??] $ pañca-(parvāṃ Cparvā )samīhate &
tamo mohaṃ mahā-mohaṃ % tāmisra-dvayam eva ca // 12.33 //
tatrā8lasyaṃ tamo viddhi $ mohaṃ mṛtyuṃ ca janma ca &
mahā-mohas tv a-saṃmoha % kāma ity (eva gamyatām Cavagamyatām ) // 12.34 //
yasmād atra ca bhūtāni $ pramuhyanti mahānty api &
tasmād eṣa mahā-bāho % mahā-moha iti smṛtaḥ // 12.35 //
tāmisram iti cā7-krodha $ krodham evā7dhikurvate &
viṣādaṃ cā7ndha-tāmisram % a-viṣāda pracakṣate // 12.36 //
anayā9-vidyayā bālaḥ $ saṃyuktaḥ pañca-parvayā &
saṃsāre duḥkha-bhūyiṣṭhe % janmasv abhiniṣicyate // 12.37 //
draṣṭā śrotā ca mantā ca $ (kārya-karaṇam Ckāryaṃ karaṇam )eva ca &
aham ity evam āgamya % saṃsāre parivartate // 12.38 //
(ihai7bhir City ebhir )hetubhir dhīman $ (janma-Ctamaḥ-)srotaḥ pravartate &
hetv-a-(bhāvāt Cbhāve )phalā1-bhāva % iti vijñātum arhasi // 12.39 //
tatra (samyaṅ-Csamyag-)matir vidyān $ mokṣa-kāma catuṣṭayam &
pratibuddhā1-prabuddhau ca % vyaktam a-vyaktam eva ca // 12.40 //
yathāvad etad vijñāya $ kṣetra-jño hi catuṣṭayam &
(ājavaṃjavatāṃ Cārjavaṃ javatāṃ )hitvā % prāpnoti padam a-kṣaram // 12.41 //
ity-arthaṃ brāhmaṇā loke $ parama-brahma-vādinaḥ &
brahma-caryaṃ carantī7ha % brāhmaṇān vāsayanti ca // 12.42 //
iti vākyam idaṃ śrutvā $ munes tasya nṛ-pā3tma-jaḥ &
abhyupāyaṃ ca papraccha % padam eva ca naiṣṭhikam // 12.43 //
brahma-caryam idaṃ caryaṃ $ yathā yāvac ca yatra ca &
dharmasyā7sya ca pary-antaṃ % bhavān vyākhyātum arhati // 12.44 //
ity arāḍo yathā-śāstraṃ $ vispaṣṭā1rthaṃ samāsataḥ &
tam evā7nyena kalpena % dharmam asmai vyabhāṣata // 12.45 //
ayam ādau gṛhān muktvā $ bhaikṣākaṃ liṅgam āśritaḥ &
samudācāra-vistīrṇaṃ % śīlam ādāya vartate // 12.46 //
saṃtoṣaṃ param āsthāya $ yena tena yatas tataḥ &
viviktaṃ sevate vāsaṃ % nir-dvaṃdvaḥ śāstra-vit-kṛtī // 12.47 //
tato rāgād bhayaṃ dṛṣṭvā $ vairāgyāc ca paraṃ śivam &
nigṛhṇann indriya-grāmaṃ % yatate manasaḥ (śame Cśrame ) // 12.48 //
atho7 viviktaṃ kāmebhyo $ vyāpādā3dibhya eva ca &
viveka-jam avāpnoti % pūrva-dhyānaṃ vitarkavat // 12.49 //
tac ca (dhyāna-sukhaṃ Cdhyānaṃ sukhaṃ )prāpya $ tat tad eva vitarkayan &
a-pūrva-sukha-lābhena % hriyate bāliśo janaḥ // 12.50 //
śamenai7vaṃ-vidhenā7yaṃ $ kāma-dveṣa-vigarhiṇā &
brahma-lokam avāpnoti % paritoṣeṇa vañcitaḥ // 12.51 //
jñātvā vidvān vitarkāṃs tu $ manaḥ-saṃkṣobha-kārakān &
tad-viyuktam avāpnoti % dhyānaṃ prīti-sukhā1nvitam // 12.52 //
hriyamāṇas tayā prītyā $ yo viśeṣaṃ na paśyati &
sthānaṃ bhāsvaram āpnoti % deveṣv (ābhāsvareṣu saḥ Cābhā-sureṣv api ) // 12.53 //
yas tu prīti-sukhāt tasmād $ vivecayati mānasam &
tṛtīyaṃ labhate dhyānaṃ % sukhaṃ prīti-vivarjitam [Ed. C reads 12.57 after 12.54.] // 12.54 //
yas tu tasmin sukhe magno $ na viśeṣāya yatnavān &
śubha-kṛtsnaiḥ sa sāmānyaṃ % sukhaṃ prāpnoti daivataiḥ // 12.55 //
tā-dṛśaṃ sukham āsādya $ yo na (rajyaty upekṣakaḥ Crajyann upekṣate ) //
caturthaṃ dhyānam āpnoti % sukha-duḥkha-vivarjitam // 12.56 //
tatra ke-cid vyavasyanti $ mokṣa ity (abhimāninaḥ Capi māninaḥ ) //
sukha-duḥkha-parityāgād % a-vyāpārāc ca cetasaḥ // 12.57 //
asya dhyānasya tu phalaṃ $ samaṃ devair bṛhat-phalaiḥ &
kathayanti (bṛhat-kālaṃ $ bṛhat-Cvṛhat-phalaṃ % vṛhat-)prajñā-parīkṣakāḥ // 12.58 //
samādher vyutthitas tasmād $ dṛṣṭvā doṣāṃś charīriṇām &
jñānam ārohati prājñaḥ % śarīra-vinivṛttaye // 12.59 //
tatas tad dhyānam utsṛjya $ viśeṣe kṛta-niścayaḥ &
kāmebhya iva (sa prājño Csat-prājño % rūpād api virajyate // 12.60 //
śarīre khāni yāny asmin $ tāny ādau parikalpayan &
ghaneṣv api tato dravyeṣv % ākāśam adhimucyate // 12.61 //
ākāśa-(gatam Csamam )ātmānaṃ $ saṃkṣipya tv a-paro budhaḥ &
(tad evā7n-Ctadai9vā7n-)antataḥ paśyan % viśeṣam adhigacchati // 12.62 //
adhy-ātma-(kuśalas tv Ckuśaleṣv )anyo $ nivartyā8tmānam ātmanā &
kiṃ-cin nā7stī7ti saṃpaśyann % ākiṃcanya iti smṛtaḥ // 12.63 //
tato muñjād iṣīke9va $ śakuniḥ pañjarād iva &
kṣetra-jño niḥsṛto dehān % mukta ity abhidhīyate // 12.64 //
etat tat paramaṃ brahma $ nir-liṅgaṃ dhruvam a-kṣaram &
yan mokṣa iti tattva-jñāḥ % kathayanti manīṣiṇaḥ // 12.65 //
ity upāyaś ca mokṣaś ca $ mayā saṃdarśitas tava &
yadi jñātaṃ yadi (rucir Cruci % yathāvat pratipadyatām // 12.66 //
jaigīṣavyo 'tha janako $ vṛddhaś cai7va parāśaraḥ &
imaṃ panthānam āsādya % muktā hy anye ca mokṣiṇaḥ // 12.67 //
iti tasya sa tad vākyaṃ $ gṛhītvā (tu Cna )vicārya ca &
pūrva-hetu-bala-prāptaḥ % praty-uttaram uvāca (ha Csaḥ ) // 12.68 //
śrutaṃ jñānam idaṃ sūkṣmaṃ $ parataḥ parataḥ śivam &
(kṣetra-jñasyā7-Ckṣetreṣv asyā7-)parityāgād % avaimy etad a-naiṣṭhikam // 12.69 //
vikāra-prakṛtibhyo hi $ kṣetra-jñaṃ muktam apy aham &
manye prasava-dharmāṇaṃ % (bīja-Cvīja-)dharmāṇam eva ca // 12.70 //
viśuddho yady api hy ātmā $ nirmukta iti kalpyate &
((Cbhūyaḥ pratyaya-sad-bhāvād % a-muktaḥ sa bhaviṣyati C)) // 12.71 //
((Cṛtu-bhūmy-ambu-virahād $ yathā bījaṃ na rohatiC)) &
((Crohati pratyayais tais tais % tadvat so 'pi mato mama C)) // 12.72 //
((Cyat karmā1-jñāna-tṛṣṇānāṃ $ tyāgān mokṣaś ca kalpyateC)) &
aty-antas tat-parityāgaḥ % saty ātmani na vidyate // 12.73 //
hitvā hitvā trayam idaṃ $ viśeṣas tū7palabhyate &
ātmanas tu sthitir yatra % tatra sūkṣmam idaṃ trayam // 12.74 //
sūkṣmatvāc cai7va doṣāṇām $ a-vyāpārāc ca cetasaḥ &
dīrghatvād āyuṣaś cai7va % mokṣas tu parikalpyate // 12.75 //
ahaṃ-kāra-parityāgo $ yaś cai7ṣa parikalpyate &
saty ātmani parityāgo % nā7haṃ-kārasya vidyate // 12.76 //
saṃkhyā4dibhir a-muktaś ca $ nir-guṇo na bhavaty ayam &
tasmād a-sati nairguṇye % nā7sya mokṣo 'bhidhīyate // 12.77 //
guṇino hi guṇānāṃ ca $ vyatireko na vidyate &
rūpo1ṣṇābhyāṃ virahito % na hy agnir upalabhyate // 12.78 //
prāg dehān na bhaved dehī $ prāg guṇebhyas tathā guṇī &
(tasmād Ckasmād )ādau vimuktaḥ (san Csañ % śarīrī badhyate punaḥ // 12.79 //
kṣetra-jño vi-śarīraś ca $ jño vā syād a-jña eva vā &
yadi jño jñeyam asyā7sti % jñeye sati na mucyate // 12.80 //
athā7-jña iti siddho vaḥ $ kalpitena kim ātmanā &
vinā9pi hy ātmanā9-jñānaṃ % prasiddhaṃ kāṣṭha-kuḍyavat // 12.81 //
parataḥ paratas tyāgo $ yasmāt tu guṇavān smṛtaḥ &
tasmāt sarva-parityāgān % manye kṛtsnāṃ kṛtā1rthatām // 12.82 //
iti dharmam arāḍasya $ viditvā na tutoṣa saḥ &
a-kṛtsnam iti vijñāya % tataḥ pratijagāma ha // 12.83 //
viśeṣam atha śuśrūṣur $ udrakasyā8śramaṃ yayau &
ātma-grāhāc ca tasyā7pi % jagṛhe na sa darśanam // 12.84 //
saṃjñā-saṃjñitvayor doṣaṃ $ jñātvā hi munir udrakaḥ &
ākiṃcinyāt paraṃ lebhe % (a-saṃjñā2-saṃjñā4tmikāṃ Csaṃjñā2-saṃjñā4tmikāṃ )gatim // 12.85 //
yasmāc cā8lambane sūkṣme $ saṃjñā2-saṃjñe tataḥ param &
nā1-saṃjñī nai7va saṃjñī9ti % tasmāt (tatra-gata-Ctatra gata-)spṛhaḥ // 12.86 //
yataś ca buddhis tatrai7va $ sthitā9nyatrā7-pracāriṇī &
(sūkṣmā9-paṭvī Csūkṣmā9pādi )tatas tatra % nā7-saṃjñitvaṃ na saṃjñitā // 12.87 //
yasmāc ca (tad Ctam )api prāpya $ punar āvartate jagat &
bodhi-sattvaḥ paraṃ prepsus % tasmād udrakam atyajat // 12.88 //
tato hitvā0śramaṃ tasya $ śreyo-arthī kṛta-niścayaḥ &
bheje gayasya rājar1ṣer % nagarī-saṃjñam āśramam // 12.89 //
atha nairañjanā-tīre $ śucau śuci-parākramaḥ &
cakāra vāsam ekā1nta- % (vihārā1bhiratir C(vihārā1bhivratī )muniḥ // 12.90 //
((C tat-pūrvaṃ $ pañce1ndriya-vaśo1ddhatānC)) &
((Ctapaḥ vratino bhikṣūn ... pañca niraikṣata C)) // 12.91 //
(te co7patasthur Cpañco7patasthur )dṛṣṭvā9tra $ bhikṣavas taṃ mumukṣavaḥ &
puṇyā1rjita-dhanā3rogyam % indriyā1rthā ive8śvaram // 12.92 //
saṃpūjyamānas taiḥ prahvair $ (vinayād anuvartibhiḥ Cvinayā3nata-mūrtibhiḥ ) //
tad-vaśa-sthāyibhiḥ śiṣyair % lolair mana ive7ndriyaiḥ // 12.93 //
mṛtyu-janmā1nta-karaṇe $ syād upāyo 'yam ity atha &
duṣ-karāṇi samārebhe % tapāṃsy an-aśanena saḥ // 12.94 //
upavāsa-vidhīn nai1kān $ kurvan nara-dur-ācarān &
varṣāṇi ṣaṭ (śama-Ckarma-)prepsur % akarot kārśyam ātmanaḥ // 12.95 //
anna-kāleṣu cai7kai1kaiḥ $ (sa kola-Csa-kola-)tila-taṇḍulaiḥ &
a-pāra-pāra-saṃsāra- % pāraṃ prepsur apārayat // 12.96 //
dehād apacayas tena $ tapasā tasya yaḥ kṛtaḥ &
sa evo7pacayo bhūyas % tejasā9sya kṛto 'bhavat // 12.97 //
kṛśo 'py a-kṛśa-kīrti-śrīr $ hlādaṃ cakre 'nya-(cakṣuṣām Ccakṣuṣam ) //
kumudānām iva śarac- % chukla-pakṣā3di-candra-māḥ // 12.98 //
tvag-asthi-śeṣo niḥ-śeṣair $ medaḥ-piśita-śoṇitaiḥ &
kṣīṇo 'py a-kṣīṇa-gāmbhīryaḥ % samudra iva sa vyabhāt // 12.99 //
atha kaṣṭa-tapaḥ-spaṣṭa- $ vy-artha-kliṣṭa-tanur muniḥ &
bhava-bhīrur imāṃ cakre % buddhim buddhatva-kāṅkṣayā // 12.100 //
nā7yaṃ dharmo virāgāya $ na bodhāya na muktaye &
jambu-mūle mayā prāpto % yas tadā sa vidhir dhruvaḥ // 12.101 //
na cā7sau dur-balenā8ptuṃ $ śakyam ity āgatā3daraḥ &
śarīra-bala-vṛddhy-artham % idaṃ bhūyo 'nvacintayat // 12.102 //
kṣut-pipāsā-śrama-klāntaḥ $ śramād a-sva-stha-mānasaḥ &
prāpnuyān manasā9vāpyaṃ % phalaṃ katham a-nirvṛtaḥ // 12.103 //
nirvṛtiḥ prāpyate samyak $ satate1ndriya-tarpaṇāt &
saṃtarpite1ndriyatayā % manaḥ-svāsthyam avāpyate // 12.104 //
sva-stha-prasanna-manasaḥ $ samādhir upapadyate &
samādhi-yukta-cittasya % dhyāna-yogaḥ pravartate // 12.105 //
dhyāna-pravartanād dharmāḥ $ prāpyante yair avāpyate &
dur-labhaṃ śāntam a-jaraṃ % paraṃ tad a-mṛtaṃ padam // 12.106 //
tasmād āhāra-mūlo 'yam $ upāya iti-niścayaḥ &
(āhāra-Casūri-)karaṇe dhīraḥ % kṛtvā9-mita-matir matim // 12.107 //
snāto nairañjanā-tīrād $ uttatāra śanaiḥ kṛśaḥ &
bhaktyā9vanata-śākhā1grair % datta-hastas taṭa-drumaiḥ // 12.108 //
atha go-pā1dhipa-sutā $ daivatair abhicoditā &
udbhūta-hṛdayā3nandā % tatra nanda-balā0gamat // 12.109 //
sita-śaṅkho1jjvala-bhujā $ nīla-kambala-vāsinī &
sa-phena-mālā-nīlā1mbur % yamune9va sarid-varā // 12.110 //
sā (śrāddhā3vardhita-Cśraddhā-vardhita-)prītir $ vikasal-locano1tpalā &
śirasā praṇipatyai7naṃ % grāhayām āsa pāyasam // 12.111 //
kṛtvā tad-upabhogena $ prāpta-janma-phalāṃ sa tām &
bodhi-prāptau sam-artho 'bhūt % saṃtarpita-ṣaḍ-indriyaḥ // 12.112 //
paryāptā3pyāna-(mūrtiś Cmūrtaś )ca $ (sā1rthaṃ sva-Csā1rdhaṃ su-)yaśasā muniḥ &
kānti-(dhairye babhārai7kaḥ $ śaśā1ṅkā1rṇavayor dvayoḥ Cdhairyai1ka-bhārai1kaḥ % śaśā1ṅkā1rṇavaval babhau ) // 12.113 //
āvṛtta iti vijñāya $ taṃ jahuḥ (pañca bhikṣavaḥ Cpañca-bhikṣavaḥ ) //
manīṣiṇam ivā8tmānaṃ % nirmuktaṃ (pañca dhātavaḥ Cpañca-dhātavaḥ ) // 12.114 //
vyavasāya-dvitīyo 'tha $ śādvalās tīrṇa-bhū-talam &
so 'śvattha-mūlaṃ prayayau % bodhāya kṛta-niścayaḥ // 12.115 //
tatas tadānīṃ gaja-rāja-vikramaḥ $ pada-svanenā7n-upamena bodhitaḥ &
mahā-muner āgata-bodhi-niścayo % jagāda kālo bhuja-go1ttamaḥ stutim // 12.116 //
yathā mune tvac-caraṇā1vapīḍitā $ muhur muhur niṣṭanatī7va medinī &
yathā ca te rājati sūryavat prabhā % dhruvaṃ tvam iṣṭaṃ phalam adya bhokṣyase // 12.117 //
yathā bhramantyo divi (cāṣa-Cvāya-)paṅktayaḥ $ pra-dakṣiṇaṃ tvāṃ kamalā1kṣa kurvate &
yathā ca saumyā divi vānti vāyavas % tvam adya buddho niyataṃ bhaviṣyasi // 12.118 //
tato bhujaṃ-ga-pravareṇa saṃstutas $ tṛṇāny upādāya śucīni lāvakāt &
kṛta-pratijño niṣasāda bodhaye % mahā-taror mūlam upāśritaḥ śuceḥ // 12.119 //
tataḥ sa pary-aṅkam a-kampyam uttamaṃ $ babandha supto1ra-ga-bhoga-piṇḍitam &
bhinadmi tāvad bhuvi nai7tad āsanaṃ % na yāmi yāvat kṛta-kṛtyatām iti // 12.120 //
tato yayur mudam a-tulāṃ divau1kaso $ (vavāśire Cvavāsire )na mṛga-(gaṇāḥ Cgaṇā [Wrong sandhi in ed. EJH.])na pakṣiṇaḥ &
na sasvanur vana-taravo 'nilā3hatāḥ % kṛtā3sane bhagavati (niścitā3tmani Cniś-calā3tmani ) // 12.121 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye (Caśva-ghoṣa-kṛte C)arāḍa-darśano nāma dvā-daśaḥ sargaḥ -- 12 --]]

tasmin vimokṣāya kṛta-pratijñe $ rājar1ṣi-vaṃśa-prabhave mahar2ṣau &
tatro7paviṣṭe prajaharṣa lokas % tatrāsa sad-dharma-ripus tu māraḥ // 13.1 //
yaṃ kāma-devaṃ pravadanti loke $ citrā3yudhaṃ puṣpa-śaraṃ tathai9va &
kāma-pracārā1dhi-patiṃ tam eva % mokṣa-dviṣaṃ māram udāharanti // 13.2 //
tasyā3tma-jā vibhrama-harṣa-darpās $ tisro (a-rati-Crati-)prīti-tṛṣaś ca kanyāḥ &
papracchur enaṃ manaso vikāraṃ % sa tāṃś ca tāś cai7va vaco (abhyuvāca Cbabhāṣe ) // 13.3 //
asau munir niścaya-varma bibhrat $ sattvā3yudhaṃ buddhi-śaraṃ vikṛṣya &
jigīṣur āste viṣayān madīyān % tasmād ayaṃ me manaso viṣādaḥ // 13.4 //
yadi hy asau mām abhibhūya yāti $ lokāya cā8khyāty apavarga-mārgam &
śūnyas tato 'yaṃ viṣayo mamā7dya % vṛttāc cyutasye7va videha-bhartuḥ // 13.5 //
tad yāvad evai7ṣa na labdha-cakṣur $ mad-go-care tiṣṭhati yāvad eva &
yāsyāmi tāvad vratam asya bhettuṃ % setuṃ nadī-vega (ivā7ti-vṛddhaḥ Civā7bhivṛddhaḥ ) // 13.6 //
tato dhanuḥ puṣpamayaṃ gṛhītvā $ (śarān jagan-moha-Cśarāṃs tathā moha-)karāṃś ca pañca &
so 'śva-ttha-mūlaṃ sa-suto 'bhyagacchad % a-svāsthya-kārī manasaḥ prajānām // 13.7 //
atha praśāntaṃ munim āsana-sthaṃ $ pāraṃ titīrṣuṃ bhava-sāgarasya &
viṣajya savyaṃ karam āyudhā1gre % (krīḍan Ckrīḍañ )śareṇe7dam uvāca māraḥ // 13.8 //
uttiṣṭha bhoḥ kṣatriya mṛtyu-bhīta $ (cara sva-dharmaṃ Cvarasva dharmaṃ )tyaja mokṣa-dharmam &
(bāṇaiś Cvāṇaiś )ca (yajñaiś ca C )vinīya (lokaṃ Clokān % (lokāt padaṃ Clokān parān )prāpnuhi vāsavasya // 13.9 //
panthā hi niryātum ayaṃ yaśasyo $ yo vāhitaḥ pūrvatamair nare1ndraiḥ &
jātasya rājar1ṣi-kule viśāle % bhaikṣākam a-ślāghyam idaṃ prapattum // 13.10 //
athā7dya no7ttiṣṭhasi (niścitā3tman Cniścitā3tmā $ bhava sthiro mā vimucaḥ pratijñām &
mayo9dyato hy eṣa śaraḥ sa eva % yaḥ (śūrpake Csūryake )mīna-ripau vimuktaḥ // 13.11 //
(spṛṣṭaḥ Cpṛṣṭaḥ )sa cā7nena kathaṃ-cid aiḍaḥ $ somasya naptā9py abhavad vi-cittaḥ &
sa cā7bhavac (chaṃ-tanur Cchāṃtanur )a-sva-tantraḥ % kṣīṇe yuge kiṃ (bata Cvata )dur-balo 'nyaḥ // 13.12 //
tat kṣipram uttiṣṭha labhasva saṃjñāṃ $ (bāṇo Cvāṇo )hy ayaṃ tiṣṭhati lelihānaḥ &
priyā-vidheyeṣu rati-priyeṣu % yaṃ cakra-vākeṣv (iva Capi )no7tsṛjāmi // 13.13 //
ity evam ukto 'pi yadā nir-āstho $ nai7vā8sanaṃ śākya-munir bibheda &
śaraṃ tato 'smai visasarja māraḥ % kanyāś ca kṛtvā purataḥ sutāṃś ca // 13.14 //
tasmiṃs tu (bāṇe Cvāṇe )api sa vipramukte $ cakāra nā8sthāṃ na dhṛteś cacāla &
dṛṣṭvā tathai9naṃ viṣasāda māraś % cintā-parītaś ca śanair jagāda // 13.15 //
śaile1ndra-putrīṃ prati yena viddho $ devo 'pi śaṃ-bhuś calito babhūva &
na cintayaty eṣa tam eva (bāṇaṃ Cvāṇaṃ % kiṃ syād a-citto na śaraḥ sa eṣaḥ // 13.16 //
tasmād ayaṃ nā7rhati puṣpa-(bāṇaṃ Cvāṇaṃ $ na harṣaṇaṃ nā7pi rater niyogam &
arhaty ayaṃ bhūta-gaṇair a-(saumyaiḥ Cśeṣaiḥ % saṃtrāsanā3tarjana-tāḍanāni // 13.17 //
sasmāra māraś ca tataḥ sva-sainyaṃ $ (vighnaṃ śame Cvidhvaṃsanaṃ )śākya-muneś cikīrṣan &
nānā4śrayāś cā7nucarāḥ parīyuḥ % (śala-Cśara-)druma-prāsa-gadā2si-hastāḥ // 13.18 //
varāha-mīnā1śva-kharo1ṣṭra-vaktrā $ vyāghrar1kṣa-siṃha-dvi-radā3nanāś ca &
eke3kṣaṇā nai1ka-mukhās tri-śīrṣā % lambo1darāś cai7va pṛṣo1darāś ca // 13.19 //
(a-jānu-sakthā Cajāsu saktā )ghaṭa-jānavaś ca $ daṃṣṭrā3yudhāś cai7va nakhā3yudhāś ca &
(karaṅka-vaktrā Ckabandhu-hastā )bahu-mūrtayaś ca % bhagnā1rdha-vaktrāś ca mahā-mukhāś ca // 13.20 //
(bhasmā1ruṇā Ctāmrā1ruṇā )lohita-(bindu-Cvindu-)citrāḥ $ khaṭvā2ṅga-hastā hari-dhūmra-keśāḥ &
lamba-srajo vāraṇa-lamba-karṇāś % carmā1mbarāś cai7va nir-ambarāś ca // 13.21 //
śvetā1rdha-vaktrā haritā1rdha-kāyās $ tāmrāś ca dhūmrā harayo 'sitāś ca &
(vyālo1ttarā3saṅga-Cvyāḍo1ttarā3saṅga-)bhujās tathai9va % praghuṣṭa-ghaṇṭā3kula-mekhalāś ca // 13.22 //
tāla-pramāṇāś ca gṛhīta-śūlā $ daṃṣṭrā3karālāś ca śiśu-pramāṇāḥ &
urabhra-vaktrāś ca vihaṃ-(gamā3kṣā Cgamāś ca % mārjāra-vaktrāś ca manuṣya-kāyāḥ // 13.23 //
prakīrṇa-keśāḥ śikhino 'rdha-muṇḍā $ (raktā1mbarā Crajjv-ambarā )vyākula-veṣṭanāś ca &
prahṛṣṭa-vaktrā bhṛ-kuṭī-mukhāś ca % tejo-harāś cai7va mano-harāś ca // 13.24 //
ke-cid vrajanto bhṛśam āvavalgur $ anyo-anyam āpupluvire tathā9nye &
cikrīḍur ākāśa-gatāś ca ke-cit % ke-cic ca cerus taru-mastakeṣu // 13.25 //
nanarta kaś-cid bhramayaṃs tri-śūlaṃ $ kaś-(cid vipusphūrja Ccid dha pusphūrja )gadāṃ vikarṣan &
harṣeṇa kaś-cid vṛṣavan (nanarda Cnanarta % kaś-cit prajajvāla tanū-ruhebhyaḥ // 13.26 //
evaṃ-vidhā bhūta-gaṇāḥ sam-antāt $ tad bodhi-mūlaṃ parivārya tasthuḥ &
jighṛkṣavaś cai7va jighāṃsavaś ca % bhartur niyogaṃ paripālayantaḥ // 13.27 //
taṃ prekṣya mārasya ca pūrva-rātre $ śākyar1ṣabhasyai7va ca yuddha-kālam &
na dyauś cakāśe pṛthivī cakampe % prajajvaluś cai7va diśaḥ sa-śabdāḥ // 13.28 //
(viṣvag Cviśvag )vavau vāyur udīrṇa-vegas $ tārā na rejur na babhau śaśā1ṅkaḥ &
tamaś ca bhūyo (vitatāna rātriḥ Cvitatāra rātreḥ % sarve ca saṃcukṣubhire samudrāḥ // 13.29 //
mahī-bhṛto dharma-parāś ca nāgā $ mahā-muner vighnam a-mṛṣyamāṇāḥ &
māraṃ prati krodha-vivṛtta-netrā % niḥśaśvasuś cai7va jajṛmbhire ca // 13.30 //
śuddhā1dhivāsā vibudhar1ṣayas tu $ sad-dharma-siddhy-artham (abhipravṛttāḥ Civa pravṛttāḥ ) //
māre 'nukampāṃ manasā pracakrur % vi-rāga-bhāvāt tu na roṣam īyuḥ // 13.31 //
tad bodhi-mūlaṃ samavekṣya kīrṇaṃ $ hiṃsā4tmanā māra-balena tena &
dharmā3tmabhir loka-vimokṣa-kāmair % babhūva hāhā-kṛtam (antarīkṣe Cantarīkṣam ) // 13.32 //
(upaplavaṃ Cupaplutaṃ )dharma-(vidhes Cvidas )tu tasya $ dṛṣṭvā sthitaṃ māra-balaṃ mahar2ṣiḥ &
na cukṣubhe nā7pi yayau vikāraṃ % madhye gavāṃ siṃha ivo7paviṣṭaḥ // 13.33 //
māras tato bhūta-camūm udīrṇām $ ājñāpayām āsa bhayāya tasya &
svaiḥ svaiḥ prabhāvair atha sā9sya senā % tad-dhairya-bhedāya matiṃ cakāra // 13.34 //
ke-cic calan nai1ka-vilambi-jihvās $ (tīkṣṇā1gra-Ctīkṣṇo1gra-)daṃṣṭrā hari-maṇḍalā1kṣāḥ &
vidāritā3syāḥ sthira-śaṅku-karṇāḥ % saṃtrāsayantaḥ kila nāma tasthuḥ // 13.35 //
tebhyaḥ sthitebhyaḥ sa tathā-vidhebhyaḥ $ rūpeṇa bhāvena ca dāruṇebhyaḥ &
na vivyathe no7dvivije mahar2ṣiḥ % (krīḍat-su-Ckrīḍan su-)bālebhya ivo7ddhatebhyaḥ // 13.36 //
kaś-cit tato (roṣa-Craudra-)vivṛtta-dṛṣṭis $ tasmai gadām udyamayāṃ cakāra &
tastambha bāhuḥ sa-gadas tato 'sya % puraṃ-darasye7va purā sa-vajraḥ // 13.37 //
ke-cit samudyamya śilās tarūṃś ca $ viṣehire nai7va munau vimoktum &
petuḥ sa-vṛkṣāḥ sa-śilās tathai9va % vajrā1vabhagnā iva vindhya-pādāḥ // 13.38 //
kaiś-cit samutpatya nabho vimuktāḥ $ śilāś ca vṛkṣāś ca paraśvadhāś ca &
tasthur nabhasy eva na cā7vapetuḥ % saṃdhyā2bhra-pādā iva nai1ka-varṇāḥ // 13.39 //
cikṣepa tasyo7pari dīptam anyaḥ $ kaḍaṅgaraṃ parvata-śṛṅga-mātram &
yan mukta-mātraṃ gagana-stham eva % tasyā7nubhāvāc chatadhā (paphāla Cbabhūva ) // 13.40 //
kaś-cij jalann arka ivo7ditaḥ khād $ aṅgāra-varṣaṃ mahad utsasarja &
cūṛnāni cāmīkara-kandarāṇāṃ % kalpā1tyaye merur iva pradīptaḥ // 13.41 //
tad bodhi-mūle pravikīryamāṇam $ aṅgāra-varṣaṃ tu sa-visphuliṅgam &
maitrī-vihārād ṛṣi-sattamasya % babhūva rakto1tpala-(pattra-Cpatra-)varṣaḥ // 13.42 //
śarīra-citta-vyasanā3tapais tair $ evaṃ-vidhais taiś ca nipātyamānaiḥ &
nai7vā8sanāc chaākya-muniś cacāla % (sva-niścayaṃ Csvaṃ niścayaṃ )bandhum ivo7paguhya // 13.43 //
athā7-pare (nirjigilur Cnirjagalur )mukhebhyaḥ $ sarpān vijīrṇebhya iva drumebhyaḥ &
te mantra-baddhā iva tat-samīpe % na śaśvasur (no7tsasṛpur Cnalutsasṛjur )na celuḥ // 13.44 //
bhūtvā9-pare vāri-dharā (bṛhantaḥ Cvṛhantaḥ $ sa-vidyutaḥ sā1śani-caṇḍa-ghoṣāḥ &
tasmin drume tatyajur aśma-varṣaṃ % tat puṣ.pa-varṣaṃ ruciraṃ babhūva // 13.45 //
cāpe 'tha (bāṇo Cvāṇo )nihito 'pareṇa $ jajvāla tatrai7va na niṣpapāta &
an-īśvarasyā8tmani (dhūyamāno Cdhūryamāṇo % dur-marṣaṇasye7va narasya manyuḥ // 13.46 //
pañce7ṣavo 'nyena tu vipramuktās $ tasthur (nabhasy Cnayaty )eva munau na petuḥ &
saṃsāra-bhīror viṣaya-pravṛttau % pañce7ndriyāṇī7va parīkṣakasya // 13.47 //
jighāṃsayā9nyaḥ prasasāra ruṣṭo $ gadāṃ gṛhītvā9bhi-mukho mahar2ṣeḥ &
so 'prāpta-(kāmo Ckālo )vi-vaśaḥ papāta % doṣeṣv ivā7n-artha-kareṣu lokaḥ // 13.48 //
strī megha-kālī tu kapāla-hastā $ kartuṃ mahar2ṣeḥ kila (citta-moham Cmoha-cittam ) //
babhrāma tatrā7-niyataṃ na tasthau % calā3tmano buddhir ivā8gameṣu // 13.49 //
kaś-cit pradīptaṃ praṇidhāya cakṣur $ netrā1gninā0śī-viṣavad didhakṣuḥ &
tatrai7va (nā8sīnam Cnā7sīt taṃ )ṛṣiṃ dadarśa % kāmā3tmakaḥ śreya ivo7padiṣṭam // 13.50 //
gurvīṃ śilām udyamayaṃs tathā9nyaḥ $ śaśrāma moghaṃ vihata-prayatnaḥ &
niḥ-śreyasaṃ jñāna-samādhi-gamyaṃ % kāya-klamair dharmam ivā8ptu-kāmaḥ // 13.51 //
tarakṣu-siṃhā3kṛtayas tathā9nye $ praṇedur uccair mahataḥ praṇādān &
sattvāni yaiḥ saṃcukucuḥ sam-antād % vajrā3hatā dyauḥ phalatī7ti matvā // 13.52 //
mṛgā gajāś (cā8rta-Ccā8rtta-)ravān sṛjanto $ vidudruvuś cai7va nililyire ca &
rātrau ca tasyām ahanī7va digbhyaḥ % kha-gā ruvantaḥ paripetur (ārtāḥ Cārttāḥ ) // 13.53 //
teṣāṃ praṇādais tu tathā-vidhais taiḥ $ sarveṣu bhūteṣv api kampiteṣu &
munir na tatrāsa na saṃcukoca % ravair garutmān iva vāyasānām // 13.54 //
bhayā3vahebhyaḥ pariṣad-gaṇebhyo $ yathā yathā nai7va munir bibhāya &
tathā tathā dharma-bhṛtāṃ sa-patnaḥ % śokāc ca roṣāc ca (sasāda Csasāra )māraḥ // 13.55 //
bhūtaṃ tataḥ kiṃ-cid a-dṛśya-rūpaṃ $ viśiṣṭa-(bhūtaṃ Crūpaṃ )gagana-stham eva &
dṛṣṭvar9ṣaye drugdham a-vaira-ruṣṭaṃ % māraṃ babhāṣe mahatā svareṇa // 13.56 //
moghaṃ śramaṃ nā7rhasi māra kartuṃ $ hiṃsrā4tmatām utsṛja gaccha śarma &
nai7ṣa tvayā kampayituṃ hi śakyo % mahā-girir merur ivā7nilena // 13.57 //
apy uṣṇa-bhāvaṃ jvalanaḥ prajahyād $ āpo dravatvaṃ pṛthivī sthiratvam &
an-eka-kalpā3cita-puṇya-karmā % na tv eva jahyād vyavasāyam eṣaḥ // 13.58 //
yo niścayo hy asya parākramaś ca $ tejaś ca yad yā ca dayā prajāsu &
a-prāpya no7tthāsyati tattvam eṣa % tamāṃsy a-hatve9va sahasra-raśmiḥ // 13.59 //
kāṣṭhaṃ hi mathnan labhate hutā3śaṃ $ bhūmiṃ khanan vindati cā7pi toyam &
nirbandhinaḥ kiṃ-(cana nā7sty a-sādhyaṃ Cca na nā7sya sādhyaṃ % nyāyena yuktaṃ ca kṛtaṃ ca sarvam // 13.60 //
tal lokam (ārtaṃ Cārttaṃ )karuṇāyamāno $ rogeṣu rāgā3diṣu vartamānam &
mahā-(bhiṣaṅ Cbhiṣag )nā7rhati vighnam eṣa % jñānau3ṣadhā1rthaṃ parikhidyamānaḥ // 13.61 //
hṛte ca loke bahubhiḥ ku-mārgaiḥ $ san-mārgam anvicchati yaḥ śrameṇa &
sa daiśikaḥ kṣobhayituṃ na yuktaṃ % su-deśikaḥ sārthae iva pranaṣṭe // 13.62 //
sattveṣu naṣṭeṣu mahā2ndha-(kāre Ckārair $ jñāna-pradīpaḥ kriyamāṇa eṣaḥ &
āryasya nirvāpayituṃ na sādhu % prajvālyamānas tamasī7va dīpaḥ // 13.63 //
dṛṣṭvā ca saṃsāramaye mahau2ghe $ magnaṃ jagat pāram a-vindamānam &
yaś ce7dam uttārayituṃ pravṛttaḥ % (kaś cintayet Ckaś-cin nayet )tasya tu pāpam āryaḥ // 13.64 //
kṣamā-śipho dhairya-vigāḍha-mūlaś $ cāritra-puṣpaḥ smṛti-buddhi-śākhaḥ &
jñāna-drumo dharma-phala-pradātā % no7tpāṭanaṃ hy arhati vardhamānaḥ // 13.65 //
baddhāṃ dṛḍhaiś cetasi moha-pāśair $ yasya prajāṃ mokṣayituṃ manīṣā &
tasmin jighāṃsā tava no7papannā % śrānte jagad-bandhana-mokṣa-hetoḥ // 13.66 //
bodhāya karmāṇi hi yāny anena $ kṛtāni teṣāṃ niyato 'dya kālaḥ &
sthāne tathā9sminn upaviṣṭa eṣa % yathai9va pūrve munayas tathai9va // 13.67 //
eṣā hi nābhir vasu-dhā-talasya $ kṛtsnena yuktā parameṇa dhāmnā &
bhūmer ato 'nyo 'sti hi na pradeśo % (vegaṃ Cveśaṃ )samādher (viṣaheta yo 'sya Cviṣayo hitasya ) // 13.68 //
tan mā kṛthāḥ śokam upehi śāntiṃ $ mā bhūn mahimnā tava māra mānaḥ &
viśrambhituṃ na kṣamam a-dhruvā śrīś % cale pade (vismayam Ckiṃ padam )abhyupaiṣi // 13.69 //
tataḥ sa saṃśrutya ca tasya tad vaco $ mahā-muneḥ prekṣya ca niṣ-prakampatām &
jagāma māro vi-(mano Cmanā )hato1dyamaḥ % śarair jagac-cetasi yair (vihanyate Cvihanyase ) // 13.70 //
gata-praharṣā vi-phalī-kṛta-śramā $ praviddha-pāṣāṇa-kaḍaṅgara-drumā &
diśaḥ pradudrāva tato 'sya sā camūr % hatā3śraye9va dviṣatā dviṣac-camūḥ // 13.71 //
dravati sa-(paripakṣe Cpara-pakṣe )nirjite puṣpa-ketau $ jayati jita-tamaske nīrajaske mahar2ṣau &
yuvatir iva sa-hāsā dyauś cakāśe sa-candrā % su-rabhi ca jala-garbhaṃ puṣpa-varṣaṃ papāta // 13.72 //
X(Ctathā9pi pāpīyasi nirjite gate $ diśaḥ praseduḥ prababhau niśā-karaḥ &
Xdivo nipetur bhuvi puṣpa-vṛṣṭayo % rarāja yoṣe9va vi-kalmaṣā niśāC) // 13.73 //
[[iti (Cśrī-C)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte māra-vijayo nāma trayo-daśaḥ sargaḥ -- 13 --]]

tato māra-balaṃ jitvā $ dhairyeṇa ca śamena ca &
paramā1rthaṃ vijijñāsuḥ % sa dadhyau dhyāna-kovidaḥ // 14.1 //
sarveṣu dhyāna-vidhiṣu $ prāpya cai8śvaryam uttamam &
sasmāra prathame yāme % pūrva-janma-paraṃparām // 14.2 //
amutrā7ham ayaṃ nāma $ cyutas tasmād ihā8gataḥ &
iti janma-sahasrāṇi % sasmārā7nubhavann iva // 14.3 //
smṛtvā janma ca mṛtyuṃ ca $ tāsu tāsū7papattiṣu &
tataḥ sattveṣu kāruṇyaṃ % cakāra karuṇā3tmakaḥ // 14.4 //
kṛtve9ha sva-jano1tsargaṃ $ punar anyatra ca kriyāḥ &
a-trāṇaḥ khalu loko 'yaṃ % paribhramati cakravat // 14.5 //
ity evaṃ smaratas tasya $ babhūva niyatā3tmanaḥ &
kadalī-garbha-niḥ-sāraḥ % saṃsāra iti niścayaḥ // 14.6 //
dvitīye tv āgate yāme $ so 'dvitīya-parākramaḥ &
divyaṃ (lebhe Ccakṣuḥ )paraṃ (cakṣuḥ Clebhe % sarva-cakṣuṣmatāṃ varaḥ // 14.7 //
tatas tena sa divyena $ pariśuddhena cakṣuṣā &
dadarśa nikhilaṃ lokam % ādarśae iva nir-male // 14.8 //
sattvānāṃ paśyatas tasya $ nikṛṣṭo1tkṛṣṭa-karmaṇām &
pracyutiṃ co7papattiṃ ca % vavṛdhe karuṇā3tmatā // 14.9 //
ime duṣ-kṛta-karmāṇaḥ $ prāṇino yānti dur-gatim &
ime 'nye śubha-karmāṇaḥ % pratiṣṭhante tri-piṣṭape // 14.10 //
upapannāḥ pratibhaye $ narake bhṛśa-dāruṇe &
amī duḥkhair bahu-vidhaiḥ % pīḍyante kṛpaṇaṃ (bata Cvata ) // 14.11 //
pāyyante kvathitaṃ ke-cid $ agni-varṇam ayo-rasam &
āropyante ruvanto 'nye % niṣṭapta-stambham āyasam // 14.12 //
pacyante piṣṭavat ke-cid $ ayas-kumbhīṣv avāṅ-mukhāḥ &
dahyante karuṇaṃ ke-cid % dīpteṣv aṅgāra-rāśiṣu // 14.13 //
ke-cit tīkṣṇair ayo-daṃṣṭrair $ bhakṣyante dāruṇaiḥ śvabhiḥ &
ke-cid dhṛṣṭair ayas-tuṇḍair % vāyasair āyasair iva // 14.14 //
ke-cid dāha-pariśrāntāḥ $ śīta-cchāyā2bhikāṅkṣiṇaḥ &
asi-(pattra-vanaṃ Cpatraṃ vanaṃ )nīlaṃ % baddhā iva viśanty amī // 14.15 //
pāṭyante dāruvat ke-cit $ kuṭhārair (baddha-Cbahu-)bāhavaḥ &
duḥkhe 'pi na (vipacyante Cvipadyante % karmabhir dhāritā1savaḥ // 14.16 //
sukhaṃ syād iti yat karma $ kṛtaṃ duḥkha-nivṛttaye &
phalaṃ tasye7dam a-vaśair % duḥkham evo7pabhujyate // 14.17 //
sukhā1rtham a-śubhaṃ kṛtvā $ yae ete bhṛśa-duḥkhitāḥ &
āsvādaḥ sa kim eteṣāṃ % karoti sukham aṇv api // 14.18 //
hasadbhir yat kṛtaṃ karma $ kaluṣaṃ kaluṣā3tmabhiḥ &
etat pariṇate kāle % krośadbhir anubhūyate // 14.19 //
yady (evaṃ Ceva )pāpa-karmāṇaḥ $ paśyeyuḥ karmaṇāṃ phalam &
vameyur (uṣṇaṃ rudhiraṃ Cuṣṇa-rudhiraṃ % marmasv abhihatā iva // 14.20 //
X(Cśārīrebhyo 'pi duḥkhebhyo $ nārakebhyo manasvinaḥ &
Xan-āryaiḥ saha saṃvāso % mama kṛcchramatamo mataḥ // [Printed as spurious verse in a footnote in ed. EHJ.]C) //
ime 'nye karmabhiś citraiś $ citta-vispanda-saṃbhavaiḥ &
tiryag-yonau vicitrāyām % upapannās tapasvinaḥ // 14.21 //
māṃsa-tvag-bāla-dantā1rthaṃ $ vairād api madād api &
hanyante (kṛpaṇaṃ Ckṛpaṇā )yatra % bandhūnāṃ paśyatām api // 14.22 //
a-śaknuvanto 'py a-vaśāḥ $ kṣut-tarṣa-śrama-pīḍitāḥ &
go-aśva-bhūtāś ca vāhyante % pratoda-kṣata-mūrtayaḥ // 14.23 //
vāhyante gaja-bhūtāś ca $ balīyāṃso 'pi dur-balaiḥ &
aṅkuśa-kliṣṭa-mūrdhānas % tāḍitāḥ pāda-pārṣṇibhiḥ // 14.24 //
satsv apy anyeṣu duḥkheṣu $ duḥkhaṃ yatra viśeṣataḥ &
paras-para-virodhāc ca % parādhīnatayai9va ca // 14.25 //
kha-sthāḥ kha-sthair hi bādhyante $ jala-sthā jala-cāribhiḥ &
sthala-sthāḥ sthala-saṃsthaiś (ca $ prāpya cai7ve7tare1taraiḥ Ctu % prāpyante ce7tare1taraiḥ ) // 14.26 //
upapannās tathā ce7me $ mātsaryā3krānta-cetasaḥ &
pitṛ-loke nir-āloke % kṛpaṇaṃ bhuñjate phalam // 14.27 //
sūcī-chidro1pama-mukhāḥ $ parvato1pama-kukṣayaḥ &
kṣut-tarṣa-janitair duḥkhaiḥ % pīḍyante duḥkha-bhāginaḥ // 14.28 //
āśayā (samatikrāntā Csamabhikrāntā $ dhāryamāṇāḥ sva-karmabhiḥ &
labhante na hy amī bhoktuṃ % praviddhāny a-śucīny api [This verse is placed after 14.30 in ed. C.] // 14.29 //
puruṣo yadi jānīta $ mātsaryasye8-dṛśaṃ phalam &
sarvathā (śibivad Cśivivad )dadyāc % charīrā1vayavān api // 14.30 //
ime 'nye (naraka-prakhye Cnarakaṃ prāpya $ garbha-saṃjñe 'śuci-hrade &
upapannā manuṣyeṣu % duḥkham archanti jantavaḥ // 14.31 //
[Ed. C continues with chapter 14 till 14.91, and chapters 15--17.]