Asaṅga: Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ

Header

This file is an html transformation of sa_asaGga-trizatikAyAH-prajJApAramitAyAH-kArikAsaptatiH.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from atrisatu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Asanga: Trisatikayah prajnaparamitayah karikasaptatih
Based on the edition by G. Tucci: Minor Buddhist Texts, part I. Roma 1956
(Serie Orientale Roma, 9), pp. 54-92.

Input by Klaus Wille (Göttingen)

ITALICS for restored text

Revisions:


Text

Asaṅga: Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ

paramo 'nugraho jñeyaḥ śārīraḥ saparigrahaḥ /
prāptāprāptāvihānau ca paramā syāt parīndanā // TśPk_1

vipulaḥ paramo 'tyanto 'viparyastaś ca cetasi / upakārāśayaḥ sthānaṃ yāne 'smin guṇapūritaḥ // TśPk_2

dānaṃ pāramitāṣatkam āmiṣābhayadharmataḥ /
ekadvayatrayeṇeha pratipat sā 'pratiṣṭhitā // TśPk_3

ātmabhāve pratikṛtau vipāke cāpy asaktatā /
apravṛttitadanyārthapravṛttiparivarjane // TśPk_4

pragraho maṇḍale tredhā nimittāc cittavāraṇam /
uttarottarasaṃdehajanmataś ca nivāraṇā // TśPk_5

saṃskṛtatvena saṃkalpya saṃpat prāptau nivāryate /
trailakṣaṇyānyathābhāvāt tadabhāvāt tathāgataḥ // TśPk_6

sahetuphalagāmbhīryadeśanāsmin yugādhame /
na niṣphalā yataḥ santi bodhisattvās trayānvitāḥ // TśPk_7

śikṣayopāsānāt pūrvaṃ kuśalasyāvaropaṇāt /
śīlavanto 'nyabuddheṣu guṇavantaś ca kīrtitāḥ // TśPk_8

sapudgaleṣu dharmeṣu saṃjñāyā viprahāṇataḥ /
prajñāvantaś ca saṃjñāyā aṣṭadhāṣṭārthabhedataḥ // TśPk_9

pṛthagbhāvena saṃtatyā vṛtter ājīvitasthiteḥ /
punaś ca gatilīnatvād ātmasaṃjñā caturvidhā // TśPk_10

sarvābhāvād abhāvasya sadbhāvān nābhilāpyataḥ /
abhilāpaprayogāc ca dharmasaṃjñā caturvidhā // TśPk_11

adhimuktivaśāt teṣāṃ bhūtasaṃjñā prasādataḥ /
yathārutāgrahāt saṃyagdeśitatvasya codgrahāt // TśPk_12

phalato na mitā buddhaiḥ praṇidhijñānalakṣitāḥ /
Iābhasatkārakāmānāṃ tadvādavinivṛttaye // TśPk_13

asthānād ānukūlyāc ca dharmeṣv adhigamasya hi /
kolasyeva parityāgo dharme saṃdhis tato mataḥ // TśPk_14

nairmāṇikena no buddho dharmo nāpi ca deśitaḥ /
deśitas tu dvayāgrāhyo 'vācyo 'vākpathalakṣaṇāt // TśPk_15

grahaṇadeśaṇā cāsya nāpārthā puṇyasaṃgrahāt / puṇyaṃ bodhyanupastaṃbhād upastaṃbhād dvayasya ca // TśPk_16

svābhāvikāptihetutvāt tadanyasya ca janmanaḥ /
kaivalyād buddhadharmāṇām agryatvaṃ puṇyasādhanam // TśPk_17

agrāhyānabhilapyatvaṃ svaphalānām anudgrahāt /
dvayāvaraṇanirmokṣāt subhūtāv araṇādvayaṃ // TśPk_18

buddhadīpaṃkarāgrāhād vakyenādhigamasya hi /
tataś cādhigame siddhā agrāhyānabhilāpyatā // TśPk_19

jñānaniṣyandavijñaptimātratvāt kṣetranodgrahaḥ / avigrahatvād agratvād avyūha vyūhatā matā // TśPk_20

sumeror iva rājatve saṃbhoge nāsti codgrahaḥ /
sāsravatvena cābhāvāt saṃskṛtatvena cāsya hi // TśPk_21

bahutvabhedakhyātyarthaṃ viśeṣasya ca siddhaye /
paurvāparyeṇa puṇyasya punar dṛṣṭāntadeśanā // TśPk_22

dvayasya pātrīkaraṇān niṣyandatvamahatvataḥ /
asaṃkleśasya hetutvād dhīnābhibhavanād api // TśPk_23

tatphalaśreṣṭhaduḥkhatvād durlabhārthottamārthataḥ /
jñeyāpāramitatvāc ca parāsādhāraṇatvataḥ // TśPk_24

gāḍhagaṃbhīrabhāvāc ca parasūtraviśiṣṭataḥ /
mahāśuddhānvayatvāc ca puṇyāt puṇyaṃ viśiṣyate // TśPk_25

sahiṣṇutā ca caryāyāṃ duṣkarāyāṃ śubhā yataḥ /
tadguṇāparimāṇatvād agrārthena nirucyate // TśPk_26

ātmavyāpādasaṃjñāyā abhāvād duḥkhatā na ca /
sasukhā karuṇābhāvāc caryāduḥkhaphalā tataḥ // TśPk_27

cittātyāgābhinirhāre yatna kāryo dṛḍho yataḥ / kṣāntipāramitāprāptau tatprāyogika eva ca // TśPk_28

pratipattiś ca sattvārthā vijñeyā hetubhāvataḥ /
sattvavastunimittāt tu vijñeyā parivarjitā // TśPk_29

nāmaskandhāś ca tadvastu tatsaṃjñāpagamāj jine /
tadabhāvo hi buddhānāṃ tattvadarśanayogataḥ // TśPk_30

phalāpratiṣṭhito mārgas tatphalasyāpi kāraṇam /
buddhānāṃ bhūtavāditvāt tac ca jñeyaṃ caturvidham // TśPk_31

pratijñā hīnayānasya mahāyānasya deśanā /
sarvavyākaraṇānāṃ ca na visaṃvādinī yataḥ // TśPk_32

aprāpter ānukulyāc ca na satyā na mṛṣā matā /
yathārutaniveśasya pratipakṣeṇa deśanā // TśPk_33

x x x x x x x x x x x x x .alābhatā / ajñānāt sapratiṣṭhena jñānād anyena lābhatā // TśPk_34
tamaḥprakāśam ajñānaṃ jñānam ālokavan matam / pratipakṣavipakṣasya lābhahānyāmukhatvataḥ // TśPk_35
yādṛśyā pratipattyā x x x x x x x x x / yat karmikā ca sā dharme pratipattis tad ucyate // TśPk_36

vyañjane trividhā dharmadharatve śrutavistare /
arthasya parato 'dhyātmam āptau śravaṇacintanāt // TśPk_37

x x x x x x x x x x x x paripācane / vastukālamahatvena puṇyāt puṇyaṃ viśiṣyate // TśPk_38
agocaratvaṃ kaivalyaṃ mahātmāśritatā tathā / durlabhaśravatā caiva dhātupuṣṭir anuttarā // TśPk_39 x x x x x x x x x x x pātratāśraye / śodhanāvaraṇānāṃ ca kṣiprābhijñātvam eva ca // TśPk_40
vicitraIokasaṃpattivipākaḥ sumahānn api / karmāṇi etāni dharme pratipatter matāni x // TśPk_41 x x x x x x x x x bodhisattvakalpanā / cittāvaraṇam ākhyātaṃ yac cittam apratiṣṭhitaṃ // TśPk_42

paścādvyākaraṇān no ca caryā dīpaṃkare parā /
bodhis tac caryayā tulyā na sa x x x x x x // TśPk_43

x x x x x x x x na mṛṣā paridīpitā /
dharmās tato buddhadharmāḥ sarve 'bhāvasvalakṣaṇāḥ // TśPk_44

dharmakāyena buddhas tu mataḥ saḥ puruṣopamaḥ / nirāvaraṇato x x x x x x x x x x x // TśPk_45
guṇamahātmyataś cāpi mahākāyaḥ sa eva hi / abhāvakāyabhāvāc ca akāyo 'sau nirucyate // TśPk_46

dharmadhātāv akuśalaḥ sattvanirvāpaṇe matiḥ /
kṣetrāṇāṃ śodhane caiva x x x x x x x x // TśPk_47

sattvānāṃ bodhisattvānāṃ dharmān yaś ca nairātmakān / buddhyādhimucyate 'nārya āryo dhīmān sa kaṭhyate // TśPk_48
nopalambhe 'pi dharmāṇāṃ cakṣur na hi na vidyate / buddhānāṃ pañcadhā tac ca vitathārthasya darśanāt // TśPk_49 nānāvithatavijñapteḥ sṃṛtyupasthānavarjanāt / nirādhāraprabandho 'syā vitathāto nirucyate // TśPk_50
jñānasyādhārato jñeyā puṇye vitathatā na ca / tataḥ puṇyanimittaṃ hi punar dṛṣṭāntakīrtanam // TśPk_51 na dharmakāyaniṣpattir anuvyañjanam ucyate / na ca lakṣaṇasaṃpattis tad akāyatvato matā // TśPk_52

dharmakāyāvinirbhāgān na dvayaṃ na tathāgataḥ /
saṃpattir ucyate bhūyo dvayaṃ nāsty astitā tataḥ // TśPk_53

x x x x x x x x x x x x x kalpitā / dharmakāyāvinirbhāgād deśanāpy asvalakṣaṇā // TśPk_54

deśyadaiśikagāṃbhīryaśraddhā na ca na santi hi /
na sattvā nāpi cāsattvās te 'nāryārya x x x x // TśPk_55

x x x x x x x x jñeyā bodhir anuttarā / na vṛddhyā dharmadhātau hi śuddhisāmyāt svalakṣaṇāt // TśPk_56

upāyānuttaratvāc ca sāsravatvād adharmataḥ /
śubhā na dharmā x x x x x x x x x x x // TśPk_57

naiva? cāvyākṛtatve 'pi deśanā 'prāptaye matā / dharmaratnaṃ tataś caikaṃ ratnād anyād viśiṣyate // TśPk_58
saṃkhyāprabhavajātīnāṃ saṃbandhasya viśeṣaṇe / x x x x x x x x x x x x x labhyate // TśPk_59

samatvād dharmadhātoś ca na sattvā mocitā jinaiḥ /
sahanāmnā yataḥ skandhā dharmadhātvabahirgatāḥ // TśPk_60

ātmagrāhasamo dosas ta x x x x x x x /
x x x x x grāhe hi agrāhagrāhatā matā // TśPk_61

na caiva rūpakāyena so 'numeyas tathāgataḥ /
dharmakāyo yataś cakravartī mābhūt tathāgataḥ // TśPk_62

na ca lakṣaṇavaipākyapuṇy. x x x x x x / dharmakāyasya lābho hi upāyo yad vilakṣaṇaḥ // TśPk_63

rūpānuśravamātreṇa na buddhajñaḥ pṛthagjanaḥ /
tathatādharmakāyo hi yato 'vijñānagocaraḥ // TśPk_64

na ca puṇyas x x x x x x x x x x x x /
kṣāntilābhe 'pi nocchedo nirmalasyāsya lābhataḥ // TśPk_65

punaḥ puṇyanimittaṃ hi tasmād dṛṣṭāntadeśanā /
tat puṇyasyāvipākatvān nodgrahaḥ saparigrahaḥ // TśPk_66

tan nirmāṇaphalaṃ teṣāṃ puṇya x x x x x x / anābhogena yat karma buddhāḥ kurvanti dikṣu ca // TśPk_67

gatyādayas tu nirmāṇair buddhās tv avicalāḥ sadā /
dharmadhātau ca tatsthānaṃ naikatvānyatvato matam // TśPk_68

rajomaṣīkriyā dhātor dṛṣṭāntas tasya dyotakaḥ / maṣīkaraṇatā kleśakṣayasyeha nidarśanam // TśPk_69

asaṃcayatvāpiṇḍatvam anekatvanidarśanam /
saṃhatasthānatā tasmin nānyatve ca nidarśanam // TśPk_70

vyavahāramātratāyā bālānām udgraho 'nyathā / dvayābhāvān na bodhyāptiḥ prahāṇād ātmadharmayoḥ // TśPk_71 tasmād dṛṣṭir adṛṣṭiś ca nairarthyābhūtakalpataḥ / sūkṣmam āvaraṇaṃ hy etat tathā jñānāt prahīyate // TśPk_72

jñānadvayasamādhānapraheyaṃ tac ca deśitam /
nirmāṇaiḥ kaśaṇāt puṇyaṃ tad buddhānāṃ na nākṣayam // TśPk_73

nirmito 'smīti cātmānaṃ kāśayantas tathāgatāḥ / prakāśayanti nātmānaṃ tasmāt sā kāśanā satī // TśPk_74

saṃskāro na tathā nānyaṃ nirvāṇaṃ hi tathāgate /
navadhā saṃbhūtasyeha saṃyagjñānaparīkṣaṇāt // TśPk_75

dṛṣṭir nimittaṃ vijñānaṃ pratiṣṭhādehabhogatā /
atītaṃ vartamānaṃ ca parīkṣyaṃ cāpy anāgatam // TśPk_76

lakṣaṇasyopabhogasya pravṛtteś ca parīkṣaṇāt / nirmalāṃ teṣu vaśitāṃ saṃskāreṣu samāpnute // TśPk_77

triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ samāptā // //

kṛtir iyam āryāsaṅgapādānām iti // //