Asanga: Trisatikayah prajnaparamitayah karikasaptatih
Based on the edition by G. Tucci: Minor Buddhist Texts, part I. Roma 1956
(Serie Orientale Roma, 9), pp. 54-92.


Input by Klaus Wille (Göttingen)


ITALICS for restored text




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Asaṅga: Triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ


paramo 'nugraho jñeyaḥ śārīraḥ saparigrahaḥ /
prāptāprāptāvihānau ca paramā syāt parīndanā // TśPk_1
vipulaḥ paramo 'tyanto 'viparyastaś ca cetasi /
upakārāśayaḥ sthānaṃ yāne 'smin guṇapūritaḥ // TśPk_2
dānaṃ pāramitāṣatkam āmiṣābhayadharmataḥ /
ekadvayatrayeṇeha pratipat sā 'pratiṣṭhitā // TśPk_3
ātmabhāve pratikṛtau vipāke cāpy asaktatā /
apravṛttitadanyārthapravṛttiparivarjane // TśPk_4
pragraho maṇḍale tredhā nimittāc cittavāraṇam /
uttarottarasaṃdehajanmataś ca nivāraṇā // TśPk_5
saṃskṛtatvena saṃkalpya saṃpat prāptau nivāryate /
trailakṣaṇyānyathābhāvāt tadabhāvāt tathāgataḥ // TśPk_6
sahetuphalagāmbhīryadeśanāsmin yugādhame /
na niṣphalā yataḥ santi bodhisattvās trayānvitāḥ // TśPk_7
śikṣayopāsānāt pūrvaṃ kuśalasyāvaropaṇāt /
śīlavanto 'nyabuddheṣu guṇavantaś ca kīrtitāḥ // TśPk_8
sapudgaleṣu dharmeṣu saṃjñāyā viprahāṇataḥ /
prajñāvantaś ca saṃjñāyā aṣṭadhāṣṭārthabhedataḥ // TśPk_9
pṛthagbhāvena saṃtatyā vṛtter ājīvitasthiteḥ /
punaś ca gatilīnatvād ātmasaṃjñā caturvidhā // TśPk_10
sarvābhāvād abhāvasya sadbhāvān nābhilāpyataḥ /
abhilāpaprayogāc ca dharmasaṃjñā caturvidhā // TśPk_11
adhimuktivaśāt teṣāṃ bhūtasaṃjñā prasādataḥ /
yathārutāgrahāt saṃyagdeśitatvasya codgrahāt // TśPk_12
phalato na mitā buddhaiḥ praṇidhijñānalakṣitāḥ /
Iābhasatkārakāmānāṃ tadvādavinivṛttaye // TśPk_13
asthānād ānukūlyāc ca dharmeṣv adhigamasya hi /
kolasyeva parityāgo dharme saṃdhis tato mataḥ // TśPk_14
nairmāṇikena no buddho dharmo nāpi ca deśitaḥ /
deśitas tu dvayāgrāhyo 'vācyo 'vākpathalakṣaṇāt // TśPk_15
grahaṇadeśaṇā cāsya nāpārthā puṇyasaṃgrahāt /
puṇyaṃ bodhyanupastaṃbhād upastaṃbhād dvayasya ca // TśPk_16
svābhāvikāptihetutvāt tadanyasya ca janmanaḥ /
kaivalyād buddhadharmāṇām agryatvaṃ puṇyasādhanam // TśPk_17
agrāhyānabhilapyatvaṃ svaphalānām anudgrahāt /
dvayāvaraṇanirmokṣāt subhūtāv araṇādvayaṃ // TśPk_18
buddhadīpaṃkarāgrāhād vakyenādhigamasya hi /
tataś cādhigame siddhā agrāhyānabhilāpyatā // TśPk_19
jñānaniṣyandavijñaptimātratvāt kṣetranodgrahaḥ /
avigrahatvād agratvād avyūha vyūhatā matā // TśPk_20
sumeror iva rājatve saṃbhoge nāsti codgrahaḥ /
sāsravatvena cābhāvāt saṃskṛtatvena cāsya hi // TśPk_21
bahutvabhedakhyātyarthaṃ viśeṣasya ca siddhaye /
paurvāparyeṇa puṇyasya punar dṛṣṭāntadeśanā // TśPk_22
dvayasya pātrīkaraṇān niṣyandatvamahatvataḥ /
asaṃkleśasya hetutvād dhīnābhibhavanād api // TśPk_23
tatphalaśreṣṭhaduḥkhatvād durlabhārthottamārthataḥ /
jñeyāpāramitatvāc ca parāsādhāraṇatvataḥ // TśPk_24
gāḍhagaṃbhīrabhāvāc ca parasūtraviśiṣṭataḥ /
mahāśuddhānvayatvāc ca puṇyāt puṇyaṃ viśiṣyate // TśPk_25
sahiṣṇutā ca caryāyāṃ duṣkarāyāṃ śubhā yataḥ /
tadguṇāparimāṇatvād agrārthena nirucyate // TśPk_26
ātmavyāpādasaṃjñāyā abhāvād duḥkhatā na ca /
sasukhā karuṇābhāvāc caryāduḥkhaphalā tataḥ // TśPk_27
cittātyāgābhinirhāre yatna kāryo dṛḍho yataḥ /
kṣāntipāramitāprāptau tatprāyogika eva ca // TśPk_28
pratipattiś ca sattvārthā vijñeyā hetubhāvataḥ /
sattvavastunimittāt tu vijñeyā parivarjitā // TśPk_29
nāmaskandhāś ca tadvastu tatsaṃjñāpagamāj jine /
tadabhāvo hi buddhānāṃ tattvadarśanayogataḥ // TśPk_30
phalāpratiṣṭhito mārgas tatphalasyāpi kāraṇam /
buddhānāṃ bhūtavāditvāt tac ca jñeyaṃ caturvidham // TśPk_31
pratijñā hīnayānasya mahāyānasya deśanā /
sarvavyākaraṇānāṃ ca na visaṃvādinī yataḥ // TśPk_32
aprāpter ānukulyāc ca na satyā na mṛṣā matā /
yathārutaniveśasya pratipakṣeṇa deśanā // TśPk_33
x x x x x x x x x x x x x .alābhatā /
ajñānāt sapratiṣṭhena jñānād anyena lābhatā // TśPk_34
tamaḥprakāśam ajñānaṃ jñānam ālokavan matam /
pratipakṣavipakṣasya lābhahānyāmukhatvataḥ // TśPk_35
yādṛśyā pratipattyā x x x x x x x x x /
yat karmikā ca sā dharme pratipattis tad ucyate // TśPk_36
vyañjane trividhā dharmadharatve śrutavistare /
arthasya parato 'dhyātmam āptau śravaṇacintanāt // TśPk_37
x x x x x x x x x x x x paripācane /
vastukālamahatvena puṇyāt puṇyaṃ viśiṣyate // TśPk_38
agocaratvaṃ kaivalyaṃ mahātmāśritatā tathā /
durlabhaśravatā caiva dhātupuṣṭir anuttarā // TśPk_39
x x x x x x x x x x x pātratāśraye /
śodhanāvaraṇānāṃ ca kṣiprābhijñātvam eva ca // TśPk_40
vicitraIokasaṃpattivipākaḥ sumahānn api /
karmāṇi etāni dharme pratipatter matāni x // TśPk_41
x x x x x x x x x bodhisattvakalpanā /
cittāvaraṇam ākhyātaṃ yac cittam apratiṣṭhitaṃ // TśPk_42
paścādvyākaraṇān no ca caryā dīpaṃkare parā /
bodhis tac caryayā tulyā na sa x x x x x x // TśPk_43
x x x x x x x x na mṛṣā paridīpitā /
dharmās tato buddhadharmāḥ sarve 'bhāvasvalakṣaṇāḥ // TśPk_44
dharmakāyena buddhas tu mataḥ saḥ puruṣopamaḥ /
nirāvaraṇato x x x x x x x x x x x // TśPk_45
guṇamahātmyataś cāpi mahākāyaḥ sa eva hi /
abhāvakāyabhāvāc ca akāyo 'sau nirucyate // TśPk_46
dharmadhātāv akuśalaḥ sattvanirvāpaṇe matiḥ /
kṣetrāṇāṃ śodhane caiva x x x x x x x x // TśPk_47
sattvānāṃ bodhisattvānāṃ dharmān yaś ca nairātmakān /
buddhyādhimucyate 'nārya āryo dhīmān sa kaṭhyate // TśPk_48
nopalambhe 'pi dharmāṇāṃ cakṣur na hi na vidyate /
buddhānāṃ pañcadhā tac ca vitathārthasya darśanāt // TśPk_49
nānāvithatavijñapteḥ sṃṛtyupasthānavarjanāt /
nirādhāraprabandho 'syā vitathāto nirucyate // TśPk_50
jñānasyādhārato jñeyā puṇye vitathatā na ca /
tataḥ puṇyanimittaṃ hi punar dṛṣṭāntakīrtanam // TśPk_51
na dharmakāyaniṣpattir anuvyañjanam ucyate /
na ca lakṣaṇasaṃpattis tad akāyatvato matā // TśPk_52
dharmakāyāvinirbhāgān na dvayaṃ na tathāgataḥ /
saṃpattir ucyate bhūyo dvayaṃ nāsty astitā tataḥ // TśPk_53
x x x x x x x x x x x x x kalpitā /
dharmakāyāvinirbhāgād deśanāpy asvalakṣaṇā // TśPk_54
deśyadaiśikagāṃbhīryaśraddhā na ca na santi hi /
na sattvā nāpi cāsattvās te 'nāryārya x x x x // TśPk_55
x x x x x x x x jñeyā bodhir anuttarā /
na vṛddhyā dharmadhātau hi śuddhisāmyāt svalakṣaṇāt // TśPk_56
upāyānuttaratvāc ca sāsravatvād adharmataḥ /
śubhā na dharmā x x x x x x x x x x x // TśPk_57
naiva? cāvyākṛtatve 'pi deśanā 'prāptaye matā /
dharmaratnaṃ tataś caikaṃ ratnād anyād viśiṣyate // TśPk_58
saṃkhyāprabhavajātīnāṃ saṃbandhasya viśeṣaṇe /
x x x x x x x x x x x x x labhyate // TśPk_59
samatvād dharmadhātoś ca na sattvā mocitā jinaiḥ /
sahanāmnā yataḥ skandhā dharmadhātvabahirgatāḥ // TśPk_60
ātmagrāhasamo dosas ta x x x x x x x /
x x x x x grāhe hi agrāhagrāhatā matā // TśPk_61
na caiva rūpakāyena so 'numeyas tathāgataḥ /
dharmakāyo yataś cakravartī mābhūt tathāgataḥ // TśPk_62
na ca lakṣaṇavaipākyapuṇy. x x x x x x /
dharmakāyasya lābho hi upāyo yad vilakṣaṇaḥ // TśPk_63
rūpānuśravamātreṇa na buddhajñaḥ pṛthagjanaḥ /
tathatādharmakāyo hi yato 'vijñānagocaraḥ // TśPk_64
na ca puṇyas x x x x x x x x x x x x /
kṣāntilābhe 'pi nocchedo nirmalasyāsya lābhataḥ // TśPk_65
punaḥ puṇyanimittaṃ hi tasmād dṛṣṭāntadeśanā /
tat puṇyasyāvipākatvān nodgrahaḥ saparigrahaḥ // TśPk_66
tan nirmāṇaphalaṃ teṣāṃ puṇya x x x x x x /
anābhogena yat karma buddhāḥ kurvanti dikṣu ca // TśPk_67
gatyādayas tu nirmāṇair buddhās tv avicalāḥ sadā /
dharmadhātau ca tatsthānaṃ naikatvānyatvato matam // TśPk_68
rajomaṣīkriyā dhātor dṛṣṭāntas tasya dyotakaḥ /
maṣīkaraṇatā kleśakṣayasyeha nidarśanam // TśPk_69
asaṃcayatvāpiṇḍatvam anekatvanidarśanam /
saṃhatasthānatā tasmin nānyatve ca nidarśanam // TśPk_70
vyavahāramātratāyā bālānām udgraho 'nyathā /
dvayābhāvān na bodhyāptiḥ prahāṇād ātmadharmayoḥ // TśPk_71
tasmād dṛṣṭir adṛṣṭiś ca nairarthyābhūtakalpataḥ /
sūkṣmam āvaraṇaṃ hy etat tathā jñānāt prahīyate // TśPk_72
jñānadvayasamādhānapraheyaṃ tac ca deśitam /
nirmāṇaiḥ kaśaṇāt puṇyaṃ tad buddhānāṃ na nākṣayam // TśPk_73
nirmito 'smīti cātmānaṃ kāśayantas tathāgatāḥ /
prakāśayanti nātmānaṃ tasmāt sā kāśanā satī // TśPk_74
saṃskāro na tathā nānyaṃ nirvāṇaṃ hi tathāgate /
navadhā saṃbhūtasyeha saṃyagjñānaparīkṣaṇāt // TśPk_75
dṛṣṭir nimittaṃ vijñānaṃ pratiṣṭhādehabhogatā /
atītaṃ vartamānaṃ ca parīkṣyaṃ cāpy anāgatam // TśPk_76
lakṣaṇasyopabhogasya pravṛtteś ca parīkṣaṇāt /
nirmalāṃ teṣu vaśitāṃ saṃskāreṣu samāpnute // TśPk_77

triśatikāyāḥ prajñāpāramitāyāḥ kārikāsaptatiḥ samāptā // //
kṛtir iyam āryāsaṅgapādānām iti // //