Abhisamayālaṃkāravivaraṇa

Header

This file is an html transformation of sa_abhisamayAlaMkAravivaraNa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa033_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhisamayalankarantah patinam
Based on the ed. by Ram Shankar Tripathi: Abhisamayalankarantah patinam.
Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 1-67

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 33

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

pariśiṣṭam - 1

namaḥ sarvabuddhabodhisattvebhyaḥ

Abhisamayālaṅkārāntaḥ pātināṃ padārthānāṃ saṃkṣepato vivaraṇam

sarvākārajñatādyaṣṭau padārthāḥ; cittotpādādayaḥ saptatiśca padārthā abhisamayālaṅkārasyābhidheyā santi / teṣāmiha svarūpaṃ saṃkṣepeṇa prastūyate /

aṣṭau padārthāḥ

sarvākārajñatā, mārgajñatā, sarvajñatā (vastujñatā), sarvākārābhisambodhaḥ, mūrdhābhisamayaḥ, ānupūrvikābhisamayaḥ, ekakṣaṇābhisambodhaḥ, dharmakāyaścetyaṣṭau padārthā abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pradarśitāḥ / yathā -

prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā /
sarvākārajñatā mārgajñatā sarvajñatā tataḥ //

sarvākārābhisambodho mūrdhaprāpto 'nupūrvikaḥ /
ekakṣaṇābhisambodho dharmakāyaśca te 'ṣṭadhā //

1. sarvākārajñatā

(ka) lakṣaṇam

ekasminneva kṣaṇe yāvatpadārthākārāṇāṃ yathāvat sākṣātkāri paryantajñānaṃ sarvākārajñatāyā lakṣaṇam /

(kha) bhedaḥ yāvajjñānaṃ yathāvajjñānamiti sarvākārajñatāyā dvau bhedau / yā prajñā aśeṣākārān jānāti sā yāvajjñānam, yā ca yathā padārthānāṃ svarūpaṃ tathā jānātīti yathāvajjñānam /

athavā - cittotpādādihetūnāṃ anāsravaphalānāṃ ca aśeṣākārasākṣātkāri sarvākārajñānamityeko bhedaḥ / buddhabhūmau jāyamānāni dvāviṃśatiḥ anāsravajñānānīti dvitīyo bhedaḥ /

(ga) avadhiḥ buddhabhūmāveva kevalaṃ sarvākārajñatā bhavati /

2. mārgajñatā

(ka) lakṣaṇam mārgatrayaniḥsvabhāvatvasākṣātkāriṇyā prajñayopāttatve sati āryamāhāyānikābhisamayatvaṃ mārgajñatāyā lakṣaṇam /

(kha) bhedaḥ catvāro 'syā bhedā bhavanti, yathā śrāvakamārgajñatā, pratyekabuddhamārgajñatā, mahāyānamārgajñatā, māhāyānikāryasantatisthasarvaprajñopāyajñatā ceti /

(ga) avadhiḥ mahāyānadarśanamārgamārabhya buddhabhūmiṃ yāvat mārgajñatāyāḥ sīmā bhavati /

3. sarvajñatā (vastujñatā)

(ka) lakṣaṇam samastadharmagatapudgalanairātmyasākṣātkāriṇyā prajñayopāttatvena hainayānikajātīyābhisamayasvarūpaṃ āryasantatisthaṃ jñānaṃ mārgajñatāyā lakṣaṇam / hainayānikāryasantatisthaṃ yajjñānaṃ tacchūnyatāyāḥ pudgalanairātmyāparaparyāyāḥ sākṣātkāri, tenopāttatvāt sarvajñatāyā lakṣaṇe hainayānikajātīyeti viśeṣaṇam /

(kha) bhedaḥ phalabhūtāyā jinajananyā dūratvam avidūratvaṃ ceti sarvajñatāyā dvau bhedau /

(ga) avadhiḥ śrāvakīyadarśanamārgamārabhya buddhabhūmiparyantaṃ sarvajñatāyāḥ sīmā bhavati /

4. sarvākārābhisambodhaḥ

(ka) lakṣaṇam trisarvajñatākārāṇāṃ bhāvanāmayyā prajñayopāttaḥ sattvayogaḥ sarvākārābhisambodha iti lakṣaṇam /

(kha) bhedaḥ svarūpeṇa viṃśatiḥ prayogāḥ / ākāreṇa trisarvajñatāsambaddhānāṃ trisaptatyuttaraśatasaṃkhyākānāmākārāṇāmabhinirhārakāḥ sattvayogāḥ trisaptatyuttaraśatamasya sarvākārābhisambodhasya bhedā bhavanti /

satvayogaḥ, mārgapāramitā, bodhisattvamārgaḥ, mahāyānapatipattiḥ, sannāhapratipattirityete paryāyavācinaḥ /

(ga) avadhiḥ mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantaṃ sarvākārābhisambodhasya sīmā bhavati /

5. mūrdhābhisamayaḥ

(ka) lakṣaṇam śūnyatālambanayā bhāvanāmayyā prajñayopāttānāṃ taddṛṣṭyā vyavasthāpitānāṃ ca trisarvajñatākārāṇāṃ bhāvanāyāṃ prakarṣaparyantaḥ sattvayogaḥ mūrdhaprayogaḥ iti mūrdhābhisamayasya lakṣaṇam / bodhisattvasya śrutamayyā prajñayopāttānāṃ prayogāṇāmapyatraiva saṃgṛhītatvāllakṣaṇe taddṛṣṭyā vyavasthāpiteti viśeṣaṇam /

(kha) bhedaḥ saṃkṣepataḥ prayogamārgīyo mūrdhaprayogaḥ, darśanamārgīyo mūrdhaprayogaḥ, bhāvanāmārgīyo mūrdhaprayogaḥ, ānantaryamūrdhaprayogaśceti catvāro bhedā bhavanti /

athavā ūṣmamūrdhakṣāntyagradharmākhyāḥ prayogamārgasya catvāraḥ, darśanabhāvanāmārgayo ānantaryamūrdhaprayogāstraya iti sapta mūrdhaprayogā bhavantīti /

vistareṇa tu trisaptatyuttaraśataṃ mūrdhaprayogā iti jñeyam /

(ga) avadhiḥ mahāyānaprayogamārgīyoṣmaprayogamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantamasya sīmā bhavati /

6. ānupūrvikābhisamayaḥ

(ka) lakṣaṇam trisarvajñatākārāṇāṃ sthirīkaraṇāya vibhāvanāvyavasthāpitaḥ sattvayoga ānupūrvikaprayoga iti lakṣaṇam /

(kha) bhedaḥ trayodaśāsyānupūrvikābhisamayasya bhedā bhavanti /

(ga) avadhiḥ mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthātaḥ pūrvāvasthāparyantamasya sīmā bhavatīti /

7. ekakṣaṇābhisambodhaḥ

(ka) lakṣaṇam trisarvajñatākārāṇāṃ svabhyastīkaraṇāya anupūrvabhāvanayotpannaḥ pāryantikaḥ sattvayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam /

(kha) bhedaḥ vyāvṛtyā 'sya catvāro bhedā bhavanti /

(ga) avadhiḥ caramabhavikabodhisattvāvasthāyāmeva kevalamayaṃ prayogo bhavati /

8. dharmakāyaḥ

(ka) lakṣaṇam trisarvajñatākārāṇāṃ bhāvanāprakarṣabalenotpannaṃ phalaṃ paryantānāsravaguṇā vā dharmakāya iti lakṣaṇam /

(kha) bhedaḥ svabhāvakāyaḥ, jñānadharmakāyaḥ, sāmbhogikakāyaḥ, nairmāṇikakāyaśceti catvāro 'sya bhedā bhavanti /

(ga) avadhiḥ buddhabhūmāveva kevalamayaṃ dharmakāyo bhavatīti /

saptatiḥ padārthāḥ

trisarvajñatopalakṣakāstriṃśad dharmāḥ, caturṇāṃ prayogāṇāmupalakṣakāḥ ṣaṭtriṃśad dharmāḥ, dharmakāyopalakṣakāścatvāra iti saptatiḥ padārthāstriṣu vibhajya pṛthak nirūpyante /

1. trisarvajñatopalakṣakāḥ triṃśad dharmāḥ trisarvajñatopalakṣakeṣu triṃśaddharmeṣu sarvākārajñatābodhakā daśa, mārgajñatābodhakā ekādaśa, sarvajñatābodhakā nava ceti triṃśad bhavanti /

(a) sarvākārajñatopalakṣakā daśa dharmāḥ tatra 1. mahāyānacittotpādaḥ, 2. avavādaḥ, 3. nirvadhāṅgam, 4. mahāyānapratipattyādhāraḥ, 5. mahāyānapratipattyālambanam, 6. mahāyānapratipattisamuddeśaḥ, 7. sannāhapratipattiḥ, 8. prasthānapratipattiḥ, 9. sambhārapratipattiḥ, 10. niryāṇapratipattiriti daśa dharmāḥ sarvākārajñatāmupalakṣayantīti abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pradarśitāḥ / yathā -

cittotpādo 'vavādaśca nirvedhāṅgaṃ caturvidham /
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ //

ālambanaṃ samuddeśaṃ sannāhaprasthitikriye /
sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ //

1. cittotpādaḥ

asya lakṣaṇam, bhedaḥ ālambanam, avadhiśceti catvāri jñātavyāni / abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ sarva pratipāditam / tathāhi -

cittotpādaḥ parārthāya samyaksambodhikāmatā /
samāsavyāsataḥ sā ca yathāsūtraṃ ca cocyate //

bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ /
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ /
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ /
ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca //

(ka) lakṣaṇam parārthāya svahetukena chandena samudānītaṃ bodhikāmatāsamprayuktaṃ māhāyānika viśiṣṭaṃ manovijñāna cittotpāda iti lakṣaṇam /

(kha) ālambanam svārthāṃ bodhiṃ parārthaṃ ca parasantatistha nirvāṇamālambya cittotpādaḥ pravartate /

(ga) bhedaḥ bodhipraṇidhisvabhāvaḥ bodhiprasthānasvabhāvaśceti svarūpataścittotpādasya dvau bhedau bhavataḥ /

samprayuktacaitasikadṛṣṭyā cittotpādasya dvāviṃśatiḥ prabhedā bhavanti, yathā 1. pṛthivīsamaḥ, 2. suvarṇasamaḥ, 3. candrasamaḥ, 4. jvalanasamaḥ, 5. mahānidhisamaḥ, 6. ratnākarasamaḥ, 7. mahārṇavasamaḥ, 8. vajrasamaḥ, 9. parvatasamaḥ, 10. auṣadhisamaḥ, 11. kalyāṇamitrasamaḥ, 12. cintāmaṇisamaḥ, 13. ādityasamaḥ, 14. madhuragītisamaḥ, 15. nṛpasamaḥ, 16. koṣṭhāgārasamaḥ, 17. mahāmārgasama, 18. yānasamaḥ, 19. prasravaṇodakasamaḥ, 20. ānandoktisamaḥ, 21. nadīsamaḥ, 22. meghasamaśceti /

(gha) avadhiḥ caturvidho bodhisattvānāṃ cittotpādaḥ / tathā hi - ādimokṣiko 'dhimukticaryābhūmau, śuddhādhyāśayikaḥ saptasubhūmiṣu, vaipākiko 'ṣṭamyādiṣu, anāvaraṇiko buddhabhūmau / yathoktaṃ mahāyānasūtrālaṅkāre -

cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ /
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ //

2. avavādaḥ asya lakṣaṇam, bhedaḥ. avadhi, śravaṇaniyamaśceti sarvo viṣayaḥ abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pratipāditaḥ / tathāhi -

pratipattau ca satyeṣu buddharatnādiṣu triṣu /
asaktāvapariśrāntau pratipatsamparigrahe //

cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca /
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ //

(ka) lakṣaṇam mokṣamārgasya abhrāntopadeśaḥ avavāda iti lakṣaṇaṃ bhavati /

athavā - mahāyānacittotpādadvāreṇa prarthitārthaprāptyupāyātmakaḥ abhrāntaviśuddhopadeśaḥ māhāyānīyāvavādalakṣaṇam

(kha) bhedaḥ prathamaṃ samprāptaguṇaparipācanārthena aparihāṇimupādāya śikṣaṇāvavādaḥ, tataḥ paścādaprāptaguṇaprāptimupādāya anuśāsanāvavāda iti dvau bhedau / viṣayabhedāt punaḥ avavādo daśadhāḥ jñeyaḥ / tathāhi - pratiapattyākāramadhikṛtya satyadvayasvarūpamanatikramya śikṣaṇaṃ pratipattyavavādaḥ prathamaḥ / pratipatteryadālambanaṃ catvāri āryasatyāni, tadviṣayakopadeśaḥ satyāvavādaḥ dvitīyaḥ / yaścāśrayastrīṇi śaraṇāni tadviṣayakopadeśaḥ ratnatrayāvavādastṛtīyaḥ / yo viśeṣagamanahetuḥ asaktistadviṣaye deśanāvavādaścaturthaḥ / yo 'vyāvṛttigamanahetuḥ apariśrāntiḥ tadviṣayako deśanāvavādaḥ pañcamaḥ / yo 'nanyayānagamanahetuḥ pratipatsamparigrahastadviṣayakāvavādaḥ ṣaṣṭhaḥ / yo 'parapratyayagāmitvahetuḥ pañca cakṣūṃṣi tadviṣayakaḥ pañcacakṣuravavādaḥ saptamaḥ / yaḥ sava kārajñatāparipūrihetuḥ ṣaḍabhijñāḥ tadviṣayako 'bhijñāvavādaḥ aṣṭamaḥ / parikalpitasvabhāvānāṃ darśanaprahātavyānāṃ kleśānāṃ sabījānāṃ sarvathā samudghātako yo darśanamārgastadviṣayako darśanamārgāvavādo navamaḥ / bhāvanāprahātavyānāṃ sahajāvaraṇānāṃ sabījānāṃ sarvathā samudghātako yo bhāvanāmārgastadviṣayako bhāvanāmārgāvavādo daśamaḥ /

(ga) avadhiḥ mārgāpraveśamārabhya buddhabhūmiparyantamasya sīmā bhavati /

(gha) śravaṇaniyamaḥ mārge 'praviṣṭo 'pi śuddhādhyāśayikaḥ śuddhakarmikaḥ pudgalo māhāyānīyāvavādaṃ śrotuṃ bhavyo bhavati / yaśca mārgapraviṣṭo bodhisattvaḥ sa kalpānāmanekāni buddhebhyo bodhisattvebhyaḥ kalyāṇamitrebhyaḥ avavādaṃ śṛṇoti /

3. nirvedhāṅgam caturvidhanirvedhabhāgīyānāmūṣmādīnāṃ lakṣaṇa-bheda-avadhyālambanākārādayaḥ abhisamayālaṅkāre dvābhyāṃ kāribhyāṃ pratipāditāḥ / tathādi -

ālambanata ākārāddhetutvāt samparigrahāt /
caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām //

śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ /
mṛdumadhyādhimātrāṇāmuṣmādīnāṃ viśiṣṭatā //

(ka) lakṣaṇam svahetumokṣabhāgīyānantaramutpadyamāno 'bhisamayaḥ prayogamārga iti lakṣaṇam / prayogamārgaḥ, arthābhisamayaḥ, nirvedhāṅgamityanarthāntaram /

(kha) bhedaḥ śrāvakādiyānatrayasya trayaḥ prayogamārgā bhavanti / prayogamārgeṣu triṣu pratisvaṃ ūṣma-mūrva-kṣāntyagradharmākhyāścatvāro bhedā bhavanti / itthaṃ dvādaśa bhavanti prayogamārgasya bhedāḥ /

mahāyānaprayogamārgaḥ svahetormahāyānasambhāramārgādutpadyamāno māhāyānīyo 'rthābhisamayaḥ mahāyānaprayogamārgaḥ /

mahāyānaprayogamārgaḥ, mahāyānārthābhisamayaḥ, mahāyānanirvedhabhāgīya iti paryāyāḥ /

mahāyānaprayogamārgabhedāḥ ūṣma-mūrdha-kṣāntyagradharmākhyāścaturnirvedhabhāgīyāḥ śrāvakanirvedhabhāgīyebhyaḥ pañcabhirviśeṣairviśiṣṭā bhavanti / eteṣu nirvedhabhāgīyeṣu pratyekaṃ mṛdu-madhyādhimātrabhedena tridhā bhavati / evaṃ mahāyānaprayogamārgasya dvādaśa bhedā jāyante /

(ga) avadhiḥ trividhanairātmyeṣu (pudgalanairātmya-sthūladharmanairātmya-sūkṣmadharmanairātmyeṣu) kimapyekaṃ nairātmyamālambya pravartamānāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantaṃ prayogamārgasya vyāptirbhavati /

(gha) ālambanākārādayaḥ hainayānikaprayogamārgānmāhāyānikaprayogamārgaḥ ṣaḍbhirviśeṣerviśiṣṭo bhavati, yathā - ālambanaviśeṣāt, ākāraviśeṣāt, hetutvaviśeṣāt, samparigrahaviśeṣāt, praheyavikalpasaṃyogaviśeṣāt, mṛdumadhyādhimātrabhedaviśeṣācca /

idaṃ ca vaiśiṣṭyam abhisamayālaṅkāre "ālambanamanityādi" - ityataḥ prāramya "sarvathā samparigrahaḥ" - ityantaṃ navabhiḥ kārikābhiḥ suviśadaṃ vyākhyātam /

4. pratipatterādhāraḥ mahāyānapratipatterādhāraḥ prakṛtigotraṃ bhavati / tasya lakṣaṇādikam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ varṇitam / tathā hi -

ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ /
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha //

śiṣyāsādhāraṇatvasya parārthānukramasya ca /
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate //

(ka) lakṣaṇam sāmānyato yo dharmadhātuḥ pariśodhitaḥ san bodhau pariṇamate, sa gotramiti lakṣaṇam / viśeṣato yo dharmadhātuḥ pariśodhitaḥ san anuttarāyāṃ samyak sambodhau pariṇamate, mahāyānapratipatteścādhāro bhavanti, sa prakṛtigotramiti /

(kha) bhedaḥ abhidhānadṛṣṭyā prakṛtigotraṃ paripuṣṭagotraṃ ceti dvau bhedau / mahāyānapratipatterāśrayabhūtaṃ prakṛtisthaṃ gotram āśritadharmadṛṣṭyā trayodaśavidha bhavati / idameva prakṛtigotraṃ mahāyānasambhāramārgasyāpyādhāro bhavati /

ūṣma-mūrdha-kṣāntyagradharmākhyacaturvidhalaukikanirvedhabhāgīyānāmādhārāścatvāraḥ, lokottaradarśanamārgamasyādhāra ekaḥ, lokottarabhāvanāmārgasyādhāra eka iti ṣaṭ prakṛtigotrāṇi / tataḥ pratipakṣapratipatterādhāraḥ, tataḥ prahāṇapratipatterādhāraḥ, tadanantaraṃ pratipakṣapraheyānupalabdhyā tadutpādanirodhayuktavikalpāpagamasya vimuktimārgasyādhāraḥ, tataḥ prajñākaruṇayorādhāraḥ, śrāvakādyasādhāraṇadharmasyādhāraḥ, parārthānukramasyādhāraḥ, jñānasyāyatnavṛtteścādhāra iti prakṛtisthagotrasya trayodaśabhedā bhavanti /

(ga) avadhiḥ mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati / viśeṣataśca upariṣṭāt sākṣānnirdiṣṭaprayogamārgīyoṣmāvasthātaḥ prārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya vyāptirbhavatīti jñeyam /

5. pratipatterālambanam

pratipatterālambanānāṃ lakṣaṇaṃ bhedaḥ avadhiśceti trīṇyatra pratipādyante / abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ ālambanasvarūpaṃ pradarśitam / tathā hi -

ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ /
laukikādhigamākhyāśca ye ca lokottarā matāḥ /
sāsravānāsravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye /
śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ //

(ka) lakṣaṇam pratipatterjñeyatvamevālambanatvamiti lakṣaṇam /

(kha) bhedaḥ ālambanamekādaśavidhaṃ bhavati / tathā hi - kuśalākuśalāvyākṛtāni kāyakarmādīni trīṇi, bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṃgṛhītāni catvāri anāsravadhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ, ātmadarśanapratipakṣatvena catvāryanāsravāṇi smṛtyupasthānāni, hetupratyayādhīnakāmādidhātusaṃgṛhītā

bodhipakṣādayaṃ saṃskṛtāḥ (mārgasatyam), kāraṇānapekṣadhātutrayāparyāpannatathatādayo 'saṃskṛtāḥ (nirodhasatyam), sarvāryajanasantānaprabhavacaturdhyānādayo guṇāḥ, samyaksambuddhasantānodayadharmidaśabalānyasādhāraṇānītyekādaśavidhamālambanam /

(ga) avadhiḥ adhigamānukrameṇa sarvadharmā yathāvadālambyanta iti nāstyālambanānāṃ bhūmyavadhiriti jñeyam /

6. pratipattisamuddeśaḥ asya lakṣaṇaṃ bhedaḥ avadhiriti trīṇi parijñātavyāni, tāni abhisamayālaṅkāre kārikayaikayā 'nayā nirdiṣṭāni / tathā hi -

sarvasattvāgratācittaprahāṇādhigamatraye /
tribhirmahattvairuddeśo vijñeyo 'rya svayambhuvām //

(ka) lakṣaṇam pratipattau pratiṣṭhitasya bodhisattvasya svalakṣyameva pratipattisamuddeśa iti lakṣaṇam /

(kha) bhedaḥ sarvasattvāgratācittamahattvam, prahāṇamahattvam, adhigamamahattvaṃ ceti trayo 'syabhedā bhavanti /

(ga) avadhiḥ buddhabhūmāveva kevalamayaṃ samuddeśo niṣpanno bhavati /

7. sannāhapratipattiḥ asyā lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayetthamupavarṇitam / yathā

dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṃgraheṇa yā /
sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditāḥ //

pratipatterlakṣaṇam mahāyānacittotpādamāśritya anuttarasamyaksaṃmbodhiniṣpattaye yā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe 'bhisamaye pratyabhisamayaṃ ṣaṭpāramitādhiṣṭhānā ca kriyā, sā mahāyānapratipatterlakṣaṇam /

pratipattibhedaḥ iyaṃ mahāyānapratipattiścaturvidhā bhavati, yathā - sannāhapratipattiḥ, prasthānapratipattiḥ, sambhārapratipattiḥ, niryāṇapratipattiśceti /

(ka) sannāhapratipatterlakṣaṇam ṣaṭpāramitāsu pratipāramitāṃ ṣaṭpāramitāsaṃgrāhikayā prajñayopāttaḥ sattvayogaḥ sannāhapratipatterlakṣaṇam / sannāhapratipattiḥ bodhisattvamārga ityanarthāntaram /

(kha) bhedaḥ dānapāramitāsannāhapratipattimārabhya prajñāpāramitāsannāhapratipattiṃ yāvat ṣaḍ bhedā bhavanti / dāne 'pi dānaṃ śīlamityādiṣaṭpāramitā bhavanti / evaṃ ṣaṭsu pāramitāsu ṣaṭ ṣaṭkānīti kṛtvā vistareṇa ṣaṭtriṃśad bhedā bhavanti /

(ga) avadhiḥ sambhāramārgīyabodhisattvamārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati /

8. prasthānapratipattiḥ asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupavarṇitam / tathā hi

dhyānārūpyeṣu dānādau mārge maitryādikeṣu ca /
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu //

uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye /
prasthānapratipajjñeyā mahāyānādhirohiṇī //

(ka) lakṣaṇam bhāvanāpradhānayā pratipattyā mahāyāne hetvātmake phalātmake vā dharme prasthitikriyā prasthānapratipatterlakṣaṇam /

(kha) bhedaḥ seyaṃ prasthānapratipattirnavavidhā jñeyā, tathā hi - dhyānārūpyasamāpattiṣu prasthānam, dānādiṣaṭpāramitāsu prasthānam, āryamārgeṣu prasthānam, caturapramāṇeṣu prasthānam, anupalambhayoge prasthānam, trimaṇḍalaviśuddhiṣu prasthānam, sarvasattvāgratāditrividhoddeśeṣu prasthānam, ṣaḍbhijñāsu prasthānam, sarvākārajñatāyāṃ prasthānamiti /

(ga) avadhiḥ adhimukticaryābhūmikaprayogamārgīyoṣmāvasthāta ārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati /

9. sambhārapratipattiḥ asthāḥ pratipatterlakṣaṇādikaṃ sarvam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyak pratipāditam / tathā hi -

dayā dānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ /
yuganaddhaśca yo mārgaṃ upāye yacca kauśalam //

jñānaṃ puṇyaṃ ca mārgaśca dhāraṇī bhūmayo daśa /
pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ //

(ka) lakṣaṇam ātmanaḥ phalabhūtāṃ mahābodhiṃ yā sākṣāt pradadāti tādṛśī kriyā sambhārapratipattiriti lakṣaṇam /

(kha) bhedaṃ asyāḥ sambhārapratipatteḥ saptadaśa bhedā bhavanti / yathā mahākaruṇāsambhāraḥ, dānasambhāraḥ, śīlasambhāraḥ, kṣāntisambhāraḥ, vīryasambhāraḥ, dhyānasambhāraḥ, prajñāsambhāraḥ, śamathasambhāraḥ, vidarśanāsambhāraḥ, yuganaddhasambhāraḥ, upāyakauśalasambhāraḥ, jñānasambhāraḥ, puṇyasambhāraḥ, mārgasambhāraḥ, dhāraṇīsambhāraḥ, bhūmisambhāraḥ, pratipakṣasambhāraśceti /

(ga) avadhiḥ sambhāramātraṃ tvādikarmikabhūmāvapi bhavati / kintu ye mahābodhiprāpaktvena sākṣānnirdiṣṭāste sambhārāḥ prayogamārgīyāgradharmāvasthāta ārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṃ bhavanti / āditaḥ pañcadaśa sambhārapratipattayaḥ prayogamārgīyāgradharmāvasthāparyantaṃ bhavanti / ṣoḍaśo bhūmisambhāraḥ saptadaśaśca pratipakṣasambhāro daśasu bhūmiṣu bhavataḥ /

10. niryāṇapratipattiḥ asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyak pradarśitam / tathā hi -

uddeśe samatāyāṃ ca sattvārthe yatnavarjaṃne /
atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam /
sarvākārajñatāyāṃ ca niryāṇaṃ mārgagocaram /
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā //

(ka) lakṣaṇam ekāntena sarvajñatāyāṃ niryāṇakaraḥ śauddhabhūmikaḥ sattvayogaḥ niryāṇapratipattiriti lakṣaṇam /

(kha) bhedaḥ niryāṇapratipattiḥ seyamaṣṭavidhātmikā bhavati / tadyathā - trividhasamuddeśe niryāṇam, samatāyāṃ niryāṇam, sattvārthe niryāṇam, anābhoganiryāṇam, atyantaniryāṇam, prāptiniryāṇam, sarvākārajñātāniryāṇam, mārganiryāṇamiti /

(ga) avadhiḥ tisṛṣu śuddhabhūmiṣvevāsyā vyāptirbhavatīti /

// iti sarvākārajñatopalakṣakā daśa dharmāḥ //

(ā) mārgajñatopalakṣakā ekādaśa dharmāḥ

1. dhyāmīkaraṇatādīni mārgajñatāṅgāni, 2. śrāvakamārgaḥ, 3. pratyekabuddhamārgaḥ, 4. bodhisattvamārgaḥ, 5. bhāvanāmārgakāritram, 6. bhāvanāmārgādhimuktiḥ, 7. bhāvanāmārgādhimuktasya stutiḥ stobha praśaṃsā ca, 8. pariṇāmanā, 9. anumodanā, 10. abhinirhāraḥ, 11. atyantaviśuddhiśceti ekādaśa dharmā mārgajñatāmupalakṣayantīti abhisamayālaṅkāre tisṛbhiḥ kārikābhirupadarśitāḥ / tathā hi -

dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau /
mahānuśaṃso dṛṅmārgaṃ aihikāmutrikairguṇaiḥ //

kāritramadhimuktiśca stutastobhitaśaṃsitāḥ /
pariṇāme 'numode ca manaskārāvanuttamau //

nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ /
vijñānāṃ bodhisattvānāmiti mārgajñatoditā //

1. dhyāmīkaraṇatādīni dhyāmīkaraṇatādīnāṃ mārgajñatāṅgānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayopavarṇitam / tathā hi -

dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati /
viṣayo niyato vyāptiḥ svabhāvastasya karma ca //

(ka) lakṣaṇam mārgajñatāparipūrakā avayavībhūtā guṇā eva mārgajñatāṅgānīti lakṣaṇam / athavā - mārgajñatāparipūrakāḥ asyāmavasthāyāṃ sākṣānnirdiṣṭāḥ sattvasantatisthaguṇā mārgajñatāṅgānīti lakṣaṇam /

(kha) bhedaḥ pañca mārgajñatāṅgāni dhyāmīkaraṇatādīni bhavanti, tadyathā - ādhāraḥ aparokṣāhaṅkārarāhityam, sahakāripratyayaścittotpādaḥ, sahetukā vyāptiḥ, saṃsārātyajanaṃ svabhāvaḥ, aparigṛhītasattvaparigrahaṇamiti /

(ga) avadhiḥ sāmānyato mārgāpraveśamādāya buddhabhūmiparyantaṃ sīmā bhavati / sākṣānnirdiṣṭāṅgānāṃ dṛṣṭyā sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṃ sīmā bhavati /

2. śrāvakamārgaḥ śrāvakamārgādhigamasya lakṣaṇādikam abhisamayālaṅkāre agholikhitayaikayā kārikayā samyagupadarśitam / tathā hi -

caturṇāmāryasatyānāmākārānupalambhataḥ /
śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye //

(ka) lakṣaṇam śrāvakajātīyavineyajanānugrahārthaṃ duḥkhādicaturāryasatyeṣu kimapyekamālambya anityādiṣoḍaśākāreṣvanyatamasya sākṣātkāradṛṣṭyā vyavasthāpitaḥ śrāvakādhigamajātīyo māhāyānikāryābhisamayaḥ śrāvakamārgajña mārgajñānamiti /

(kha) bhedaḥ ākāradṛṣṭyā ṣoḍaśavidhaḥ, mārgadṛṣṭyā tu darśanabhāvanā 'śaikṣamārgabhedena trividhaḥ /

(ga) avadhiḥ darśanamārgamārabhya buddhabhūmiparyantamasya sīmā bhavati / keṣāṃcana matena mahāyānasambhāramārgamārabhya buddhabhūmiparyantamavadhiriti /

3. pratyekabuddhamārgaḥ pratyekabuddhādhigamasya lakṣaṇādikaṃ sarvamabhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ pratipāditam / tathā hi -

paropadeśavaiyarthya svayambodhāt svayambhuvām /
gambhīratā ca jñānasya khaḍgānāmabhidhīyate //

suśrūṣā yasya yasyārthe yatra yatra yathā yathā /
sa so 'rthaḥ khyātyaśabdo 'pi tatra tatra tathā tathā //

grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ /
ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ //

(ka) lakṣaṇam pratyekabuddhagotrīyavineyajanānugrahārthaṃ dvādaśāyatanānyālambya bāhyagrāhyārthaśūnyatāsākṣātkārijñānadṛṣṭyā vyavasthāpitaḥ pratyekabuddhādhigamajātīyo māhāyānikāryābhisamayaḥ pratyekabuddhamārgamārgajñaṃ mārgajñānamiti /

(kha) bhedaḥ darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārga iti trayo 'sya bhedā bhavanti /

(ga) avadhiḥ mahāyānadarśanamārgamārasya buddhabhūmiparyantamasya sīmā bhavati /

4. mahāyānadarśanamārgaḥ mahānuśaṃsasya darśanāmārgasya lakṣaṇam, bhedaḥ, avadhiśceti trīṇi parijñātavyānyatra saṃkṣepato nirūpyante / abhisamayālaṅkāre tatsvarūpaṃ pañcabhiḥ kārikābhirupadarśitam /

(ka) lakṣaṇam bhavaśamāntadvayanirodhalakṣaṇaḥ satyābhisamayo mahāyānadarśanamārga iti lakṣaṇam /

(kha) bhedaḥ samāhitajñānaṃ pṛṣṭhalabdhajñānaṃ ceti dvau darśanamārgasya bhedau /

jñānadṛṣṭyā trīṇi jñānāni darśanamārgaḥ / prathamaṃ yad darśanamārgabhūtaṃ śrāvakamārgaṃ jānāti, dvitīyaṃ yat pratyekabuddhamārgaṃ jānāti / tṛtīyaṃ yanmahāyānamārgaṃ jānātīti trayo bhedā bhavanti /

ālambanadṛṣṭyā vyāvṛttidṛṣṭyā cāṣṭau kṣāntayaḥ, aṣṭau ca jñānānīti ṣoḍaśa bhedā avasātavyāḥ /

(ga) avadhiḥ prathamāyāmeva bodhisattvabhūmāvasya vyāptirbhavatīti /

5. bhāvanāmārgakāritram bhāvanāmārgakāritrāṇāṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam / tathā hi -

sarvato damanaṃ nāma sarvataḥ kleśanirjayaḥ /
upakramāviṣahyatvaṃ bodhirādhārapūjyatā //

(ka) lakṣaṇam dṛṣṭatattvabhāvanābalena prāptānuśaṃsā bhāvanāmārgakāritrasya lakṣaṇam /

(kha) bhedaḥ asya ṣaḍ bhedā bhavanti, yathā - ātmotkarṣaniṣedhāt damanakāritram, sarvajananamanakāritram, rāgādikleśābhibhavakāritram, parakṛtāghātavirodhopanipātād upakramāviṣahyatvakāritram, samyak saṃbodhipratipattikāritram, prajñāpāramitādhāraviṣayapūjyatākāritramiti /

(ga) avadhiḥ prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasya sīmā bhavati /

bhāvanāmārgaṃḥ asya lakṣaṇam, bhedaḥ avadhiśceti trīṇyatrocyante /

(ka) lakṣaṇam māhāyāniko 'nvabhisamayaḥ mahāyānabhāvanāmarga iti lakṣaṇam / anvabhisamayaḥ bhāvanāmārga iti paryāyavācinau /

(kha) bhedaḥ sāsravo bhāvanāmārgaḥ, anāsravo bhāvanāmārgaśceti dvau bhedau / tatra sāsravaḥ savikalpabhāvanāmārgaḥ anāsravaśca nirvikalpa iti /

tatra sāsravo 'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ / anāsravaḥ punarabhinirhāraḥ atyantaviśuddhisvabhāvaśceti dvividhaḥ /

6. bhāvanāmārgādhimuktiḥ adhimuktibhāvanāmārgasya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ spaṣṭamādarśitam / tathā hi -

adhimuktistridhā jñeyā svārthā ca svaparārthikā /
parārthikaivetyeṣā ca pratyekaṃ trividheṣyate //

mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ /
sā punastrividhetyevaṃ saptaviṃśatidhā matā //

(ka) lakṣaṇam svārtha-svaparārtha-parārthākarabhūtāyāṃ jinajananyām abhisampratyayavaśena vyavasthāpito māhāyāniko 'nvabhisamayo 'dhimuktyākhyabhāvanāmārgaḥ savikalpa iti lakṣaṇam /

(kha) bhedaḥ adhimuktiḥ svārthā svaparārthā parārthā ceti mūlabhedena trividhā / trividhā 'pi satī mṛdumadhyādhimātrabhedena pratyekaṃ medāt trikatribhirnavadhā bhavati / tadyathā mṛdvī madhyā 'dhimātrā ca svārthādhimuktiḥ; evaṃ svaparārthādhimuktiḥ parārthādhimuktiśceti / evameṣā 'pi navaprakārā 'dhimuktiḥ mṛdumṛdvādiprakārabhedena pratyekaṃ vibhidyamānā navabhistribhiḥ saptaviṃśatiprakārā bhavati / tadyathā - mṛdumṛduḥ, mṛdumadhyaḥ, mṛdvadhimātraḥ, madhyamṛduḥ, madhyamadhyaḥ, madhyādhimātraḥ; adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātra iti svārthādhimukternavaprakārāḥ / tathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ /

(ga) avadhiḥ prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvad asyāḥ sīmā bhavati / dvitīyāṃ bhūmimārabhyaṃ daśamabhūmiparyantamiti kecit /

7. bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṃsā ca bhāvanāmārgādhimuktasya bodhisattvasya stutyādīnāṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam / tathā hi -

stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati /
adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate //

(ka) lakṣaṇam purvoktatrividhādhimuktiprajñāpāramitāṃ prati pravṛttasya tadbhāvakabodhisattvasyotsāhavardhanārthaṃ tadadhimokṣasya kriyamāṇāḥ stutyādayo yathābhūtārthādhigamalakṣaṇā nārthavādarūpā iti lakṣaṇam /

(kha) bhedaḥ pūrvavat saptaviṃśatireva prabhedāḥ /

(ga) avadhiḥ adhimuktibhāvanāmārgavat /

8. bhāvanāmārgapariṇāmanā asyāḥ pariṇāmanāyāḥ lakṣaṇabhedādisarvaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ spaṣṭamupadarśitam / tathā hi -

viśeṣaḥ pariṇāmastu tasya kāritramuttamam /
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ //

vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ /
sopāyaścānimittaśca buddhairabhyanumoditaḥ //

traidhātukāprapannaśca pariṇāmo 'parastridhā /
mṛdurmadhyo 'dhimātraśca mahāpuṇyodayātmakaḥ //

(ka) lakṣaṇam yo māhāyānikaḥ savikalpo 'nvabhisamayaḥ svaparakuśalapuṇyakriyāvastu anuttarāyāṃ samyaksambodhau pariṇāmayati, sa pariṇāmanākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ ayaṃ bhāvanāmārgo dvādaśavidho bhavati, tadyathā - viśeṣapariṇāmanāmanaskāraḥ, anupalambhākārapariṇāmanāmanaskāraḥ, aviparyāsalakṣaṇaḥ pariṇāmanāmanaskāraḥ, viviktapariṇāmanāmanaskāraḥ, buddhapuṇyaughasvabhāvānusmṛtipariṇāmanāmanaskāraḥ, upāyakauśalapariṇāmanāmanaskāraḥ, amimittapariṇāmanāmanaskāraḥ, buddhānujñāta (anumodita)-pariṇāmanāmanaskāraḥ, traidhātukāparyāpannapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako mṛdupariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako madhyapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako 'dhimātrapariṇāmanāmanaskāra iti dvādaśa bhedā bhavanti /

(ga) avadhiḥ prathamāṃ pramuditā bhūmimārabhya yāvad daśamīṃ bhūmimasya pariṇāmanāmanaskārasya sīmā bhavati /

9. bhāvanāmārgīyānumodanā anumodanāmanaskārasya lakṣaṇabhedādayo 'bhisamayālaṅkāre ekayaiva kārikayetthamupavarṇitam / tathā hi -

upāyānupalambhābhyāṃ śubhamūlānumodanā /
anumode manaskārabhāvaneha vidhīyate //

(ka) lakṣaṇam yo māhāyānikaḥ savikalpo 'nvabhisamayaḥ sva-parakuśalapuṇyakriyāvastūni anumodate, sa anumodanākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ anumodanāmanaskārasya dvau bhedau bhavataḥ, yathā-svakuśalapuṇyakriyāvastvanumodanam, parakuśalapuṇyakriyāvastvanumodanaṃ iti /

athavā - saṃvṛtiviṣayī anumodanāmanaskāraḥ paramārthaviṣayī anumodanāmanaskāraśceti /

(ga) avadhiḥ adhimuktipariṇāmanānumodanāmanaskārāṇāṃ trayāṇāṃ bhūmyavadhiḥ samāna eva /

10. abhinirhāraḥ anāsravasya abhinirhārabhāvanāmārgasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

svabhāva-śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ /
nopalambhena dharmāṇāmarpaṇā ca mahārthatā //

(ka) lakṣaṇam māhāyāniko 'nāsravo 'nvabhisamayaḥ, yaḥ paryaṃntādhigamakṛtyaṃ vyavasthāpayati, sa abhinirhārākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ asya pañca bhedā bhavanti, tadyathā - rūpādisarvadharmāviparītadarśanaṃ svabhāvaḥ, nānyathā buddhatvasamprāptiriti bhāvanāmārgasya śreṣṭhatā, sarvadharmaviśeṣānutpādanena adhigamaprayogo 'nabhisaṃskāraḥ, sarvadharmāṇāṃ paramārthato 'nupalambhatayā arpaṇā, buddhatvamahārthasādhanānmahārthateti /

(ga) avadhiḥ prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasyābhinirhārasya sīmā bhavati /

11. atyantaviśuddhiḥ atyantaviśuddhyākhyasya anāsravabhāvanāmārgasya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ suspaṣṭaṃ pratipāditam / tathā hi -

phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ /
abhinnācchinnatā yasmāditi śuddhirudīritā //

kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām /
hānād viśuddhirātyantikī tu buddhasya sarvadā //

mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu /
adhimātrādhimātrādermalasya pratipakṣataḥ //

(ka) lakṣaṇam māhāyāniko 'nāsravo 'nvabhisamayaḥ, yo 'ntimaprahāṇasya kṛtyaṃ vyavasthāpayati, sa atyantaviśuddhyākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ bhāvanāmārgaprahātavyānāṃ navānāṃ vipakṣāṇāṃ pratipakṣabhūtā mṛdumṛdvādayo nava bhāvanāmārgā evāsya atyantaviśuddhibhāvanāmārgasya bhedā bhavanti /

(ga) avadhiḥ prathamāṃ bhūmimārabhya daśamabhūmiparyantamasya bhāvanāmārgasya sīmā bhavatīti /

// iti mārgajñatopalakṣakā ekādaśa dharmāḥ //

(i) sarvajñatopalakṣakā nava dharmāḥ

1. prajñayā na bhave sthānam, 2. kṛpayā na śame sthitiḥ, 3. anupāyena jinajananyā dūratvam, 4. upāyena avidūratā, 5. vipakṣaḥ, 6. pratipakṣaḥ, prayogaḥ, 8. samatā, 9. darśanamārgaśceti nava dharmāḥ sarvajñatopalakṣakā iti abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyaguktāḥ / tathā hi -

prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ /
anupāyena dūratvam upāyenāvidūratā //

vipakṣapratipakṣau ca prayogaḥ samatā 'sya ca /
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate //

1. prajñatā na bhave sthānam 2. kṛpayā na śame sthitiḥ

ubhayorlakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

nāpare na pare tīre nāntarāle tayoḥ sthitā /
adhvanāṃ samatājñānāt prajñāpāramitā matā //

tatra ubhayoḥ lakṣaṇādīni pṛthak pṛthagatrābhidhīyante /

prajñayā na bhave sthānam

(ka) lakṣaṇam anityādiṣoḍaśākārāṇāṃ sākṣātkāriṇī hīnayānajātīyā mahākaruṇāgarbhā māhāyānikaryasantatisthā prajñā asyāḥ sarvajñatāyā lakṣaṇam / iyaṃ ca bodhisattvānāṃ prajñāpāramitā prajñayā saṃsārādīnavadarśanāt na saṃsāre bhavānte sthitā /

(kha) bhedaḥ darśanamārgaḥ bhāvanāmārgaḥ aśaikṣamārgaśceti trayo bhedā bhavanti /

duḥkhādicaturāryasatyasambaddhānityādiṣoḍaśākārāṇāṃ sākṣātkārī mahāyānabhāvanāmārgo 'syāḥ sarvajñatāyāḥ prajñatā na bhave sthānamitilakṣaṇātmikāyā upalakṣakaḥ /

kṛpayā na śame sthitiḥ

(ka) lakṣaṇam mahākaruṇayā saṃvṛtyapekṣaśamāntavyāvartako māhāyāniko 'bhisamayo 'syāḥ sarvajñatāyā lakṣaṇam / iyaṃ ca prajñāpāramitā kṛpayā sattvārthakaraṇāt na nirvāṇe śamānte sthitā / māhāyānikabhāvanāmārgīyāryapudgalasantatisthā mahākaruṇā asyāḥ kṛpayā na śame sthitiritimārgajñatāyā upalakṣikā /

(kha) bhedaḥ māhāyānikasyāryasya sattvālambanā dharmālambanā nirālambanā ceti tisro mahākaruṇāḥ, bodhicittotpādādayaśca bhedā bhavanti /

traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt yā śrāvakādyagocaratvena viprakṛṣṭā bodhisattvānāṃ prajñāpāramitā, sā punarnāpare tīre saṃsāre, na pare tīre nirvāṇe vyavasthitā / nāpi saṃsāranirvāṇamubhayamantareṇa vastuno 'sattvāt madhye 'pi sthitā, prajñākaruṇayoḥ samyak prativedhena saṃsāranirvāṇobhayopalambhaviyogāt /

(ga) avadhiḥ prathamāṃ pramuditābhūmimārabhya buddhabhūmiparyantamubhayoḥ sīmā bhavati /

3. anupāyena dūratvam asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre kārikārdhena spaṣṭamullikhitam tathā hi -

anupāyena dūraṃ sā sanimittopalabhbhataḥ /

(ka) lakṣaṇam śrāvakādīnām adhvasamatājñānābhāvāt anityādyākārāṇāṃ sākṣātkāri jñānaṃ sanimittopalambhayogena kṛpāprajñāvaikalyāt dūrībhūtaṃ jinajananyā iti lakṣaṇam /

(kha) bhedaḥ śrāvakasantatisthaṃ anityādyākārajñānaṃ pratyekabuddhasantatisthaṃ cānityādyākārajñānamiti bhedadvayam /

(ga) avadhiḥ darśanamārgamārabhya arhattvāvasthāparyantamasya sīmā bhavati /

4. upāyena avidūratā asya lakṣaṇādīnāṃ pratipādanam abhisamayālaṅkāre kārikārdhena samyak kṛtam / tathā hi -

upāyakauśalenāsyāḥ samyagāsannatoditā //

(ka) lakṣaṇam mahākaruṇayā śūnyatāsākṣātkāriṇyā prajñayā copāttaṃ māhāyānikaryāṇāṃ hīnayānajātīyam anityādyākārajñānam asya lakṣaṇam /

"bodhisattvādīnāṃ tu utsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityataḥ samyagāsannībhāvo māturiti jñeyam /"

(kha) bhedaḥ māhāyāniko darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārgaśceti trayo bhedā bhavanti /

(ga) avadhiḥ mahāyānadarśanamārgamārabhya buddhabhūmiparyantaṃ sīmā bhavati /

5. vipakṣaḥ asya lakṣaṇādikam abhisamayālaṅkāre ekayāṃ kārikayā suspaṣṭaṃ pratipāditam / tathā hi -

rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca /
dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā //

(ka) lakṣaṇam mahākaruṇā śūnyatāprajñābhyāṃ viyuktā bhāvolambhasvabhāvā hainayānikī vastujñateti lakṣaṇam /

"sarveṣāṃ rūpādīnāṃ traiyadhvikānāṃ ca dharmāṇāṃ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṃ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ / anuṣṭhānasaṃjñā tu eteṣāṃ pratipakṣabhūtāpi viparyāsapravṛttatvena heyatvāt vipakṣo bhavati /"

(kha) bhedaḥ (ga) avadhiḥ asya bhedo 'vadhiścetyubhau 'anupāyena dūratvam ' ityasmin prakareṇa yathā pradarśitau, tadvat jñeyāditi /

6. pratipakṣaḥ asya lakṣaṇabhedādikaṃ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaramupadarśitam / tathā hi -

dānādiṣvanahaṃkāraḥ paraṣāṃ tanniyojanam /
saṅgakoṭīniṣedho 'yaṃ sūkṣmaḥ saṅgo jinādiṣu //

tadgāmbhīryaṃ prakṛtyaiva vivekād dharmapaddhateḥ /
ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam //

dṛṣṭādipratiṣedhena tasyā durbodhatoditā /
rūpādibhiravijñānāt tadacintyatvamiṣyate //

(ka) lakṣaṇam mahākaruṇopāyena śūnyatāsākṣātkāriṇyā prajñayā copāttā māhāyānikāryasantatisthā vastujñatā pratipakṣalakṣaṇātmikā /

(kha) bhedo 'vadhiśca ubhāvapi pūrva 'upāyena avidūratā ' ityasmin prasaṅge yathāvarṇitau tathā jñātavyau /

viśeṣaḥ jinajananyā dūratvam avidūratvamiti vastujñatāyāḥ (sarvajñatāyāḥ) dvau bhedau / hīnayānāpuraḥsarāyāḥ phalabhūtajinajananyāḥ avidūratā, upāyakauśalena avidūratā, pratipakṣaḥ, māhāyānīyavastujñatā ceti catvāraḥ paryāyāḥ /

phalabhūtajinajananyā dūratvama, anupāyena dūratvam, nimittopalambhagrāhapratibaddhatā, vipakṣaḥ, hīnayānavastujñatā ceti paryāyavācinaḥ.

yathānirdiṣṭa eva śrāvakabodhisatvādīnāṃ vipakṣapratipakṣayorayaṃ vibhāgo 'vasātavyaḥ / tathā coktam -

evaṃ kṛtvā yathoktau vai jñeyaḥ sarvajñatānaye /
ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ //

api ca - "śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ pratipakṣo 'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṃ tyājyatvād vipakṣa iti" /

7. prayogaḥ asya lakṣaṇabhedādikaṃ sarvam abhisamayālaṅkāre sārdhadvayena kārikāgranthena savistaraṃ pratipāditam / tathā hi -

rūpādau tadanityādau tadapūriprapūrayoḥ /
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ //

avikāro na kartā ca prayogo duṣkarastridhā /
yathābhavyaṃ phalaprāpteravandhyo 'bhimataśca saḥ //

aparapratyayo yaśca saptadhā khyātivedakaḥ /

(ka) lakṣaṇam sāṃvṛtike vastusvarūpe tadviśeṣe ca viparyāsapravṛttasya upalambhābhiniveśasya pratipakṣabhūto hīnayānajātīyaḥ sattvayogaḥ prayoga iti lakṣaṇam /

(kha) bhedaḥ prayogaḥ daśavidho bhavati / tadyathā - rūpādiṣu satyābhiniveśapratiṣedhaḥ, tadviśeṣeṣvanityādiṣu satyābhiniveśapratiṣedhaḥ, kalpitarūpeṣu aparipūriḥ, dharmatārūpeṣu prapūriḥ, pāramitāsu paramārthato 'parihāṇivṛddhī (avikāratvam), paramārthato 'kartṛtvam, trisarvajñātmakānāṃ yathākramamuddeśaprayogakāritrāṇāṃ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, mahānuśaṃsāyāṃ bodhau aparapratyayatvam, svapnopamapariṇāmādisaptavidhakhyātijñānamiti daśa bhedā bhavanti /

(ga) avadhiḥ sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati /

8. samatā asyāḥ svarūpam abhisamayālaṅkāre kārikārdhena samādarśitam / tathā hi -

caturdhā 'mananā tasya rūpādau samatā matā /

(ka) lakṣaṇam uparyuktadaśavidhavastujñatāprayogākārāṇāṃ jñātṛjñeyadharmāṇām amananā samatāyā lakṣaṇam /

(kha) bhedaḥ pūrvokteṣu daśavidhaprayogeṣu pratisvaṃ catasraḥ amananā bhavantīti catvāriṃśadasyāḥ samatāyāḥ prabhedā bhavanti / uktaṃ cālokaṭīkāyām -

"tadevaṃ rūpādipadārthamananā-nīlādinimittamananā-'rūpaṃ dvidhā viṃśatidhe '-tyādiprapañcamananā-nirvedhabhāgīyādyadhigamamananānāṃ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturvidhoktā vijñeyā /"

(ga) avadhiḥ sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasyāḥ samatāyāḥ sīmā bhavati /

9. darśanamārgaḥ asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ pratipāditam /

(ka) lakṣaṇam dvātriṃśatsamāropaśūnyaḥ satyābhisamayo darśanamārga iti lakṣaṇam /

(kha) bhedaḥ trayāṇāṃ yānānāṃ trayāṇāṃ darśamārgāṇāṃ vyāvṛttibhedena ṣoḍaśa kṣaṇā evāsya ṣoḍaśa bhedā bhavantīti /

// iti sarvajñatopalakṣakā nava dharmāḥ //

2. Catuḥprayogopalakṣakāḥ ṣaṭtriṃśad dharmāḥ

tatra sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ, mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ, ānupūrvikābhisamayopakṣakāstrayodaśa dharmāḥ, ekakṣaṇābhisambodhopalakṣakāścatvāra iti ṣaṭtriṃśad bhavanti /

(a) sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ

1. ākārāḥ, 2. prayogāḥ, 3. guṇāḥ, 4. doṣāḥ, 5. lakṣaṇāni, 6. mokṣabhāgīyam, 7. nirvedhabhāgīyam, 8. avaivartiko gaṇaḥ, 9. bhavaśāntyoḥ samatā, 10. anuttarā kṣetraśuddhiḥ, 11. upāyakauśalamityekādaśa dharmāḥ sarvākārābhisambodhamupalakṣayantīti abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupadarśitam / tathā hi -

ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ /
mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ //

samatā bhavaśāntyośca kṣetraśuddhiranuttarā /
sarvākārābhisambodha eṣa sopāyakauśalaḥ //

(ka) lakṣaṇam trisarvajñatāsambaddhānāṃ trisaptatyuttaraikaśatākārāṇāṃ bhāvanāmayyā prajñayopāttatvena vyavasthāpitaḥ satvayogaḥ sarvākārābhisambodha iti lakṣaṇam /

(kha) paryāyāḥ bodhisattvamārgaḥ, pāramitāmārgaḥ, sattvayogaḥ, ākārajñatāprayogaḥ, mārgajñatāprayogaḥ, sannāhapratipattirityanarthāntaram /

(ga) bhedaḥ ākāradṛṣṭyā trisaptatyuttaraśatam, prayogadṛṣṭyā viṃśatiḥ bhedā bhavanti /

(gha) avadhiḥ mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati /

1. ākārāḥ ākārāṇāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ savistaraṃ samyagupavarṇitam /

(ka) lakṣaṇam sarvākāramārgavastujñānasaṃgraheṇa trisarvajñatākārāṇāṃ bhāvanāmayaṃ prayogavaiśiṣṭyam ākārāṇāṃ lakṣaṇamiti /

(kha) bhedaḥ trisaptatyuttaraśatamākārāṇāṃ bhedā bhavanti / tathā hi - sarvajñatāyāḥ saptaviṃśatiḥ, mārgajñatāyāḥ ṣaṭtriṃśat, sarvākārajñatāyā daśottaraśatamiti trisaptatyuttaraśataṃ bhedāḥ /

caturāryasatyeṣu prathamataḥ trayāṇāṃ satyānāṃ pratyekaṃ catvāra iti dvādaśa, mārgasatyasya caturthasya pañcadaśa ceti sarvajñatāyāḥ (vastujñatāyāḥ) saptaviṃśatirākārāḥ / tathā coktam abhisamayālaṅkāre -

asadākāramārabhya yāvanniścalatākṛtiḥ /
catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ //

samudayasatyasya aṣṭau, mārgasatyasya sapta, duḥkhasatyasya pañca, nirodhasatyasya ṣoḍaśa ceti mārgajñatāyāḥ ṣaṭtriṃśad ākārā bhavanti / tathā coktam abhisamayālaṅkāre -

hetau mārge ca duḥkhe ca nirodhe ca yathākramam /
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ //

śaikṣaśrāvakāṇāṃ saptatriṃśad bodhipakṣyā vastujñatāyā ākārāḥ, bodhisattvānāṃ mārgajñatāyāḥ catustriṃśat, buddhānāṃ sarvākārajñatāyā asādhāraṇā ekonacatvāriṃśacceti sarvākārajñatāyā daśottaraśatam ākārā bhavanti / tathā coktam abhisamayālaṅkāre -

smṛtyupasthānamārabhya buddhatvākārapaścimāḥ /
śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam //

saptatriṃśaccatustriṃśattriśannava ca te matāḥ /
trisarvajñatvabhedena mārgasatyānurodhataḥ //

jñānākārebhyaḥ pūrvam arthākārāḥ parijñātavyā iti prathamataḥ trisaptatyuttaraśatam arthākārā upadarśitāḥ /

2. prayogāḥ prayogāṇāṃ lakṣaṇādikam abhisamayālaṅkāre catasṛbhiḥ kārikābhiḥ savistaraṃ suspaṣṭamupavarṇitam /

(ka) lakṣaṇam jñātṛjñeyayoḥ vastumārgākārāṇāṃ ca śamathavipaśyanāyuganaddhabhāvanāsvarūpaṃ niḥsvabhāvatāniṣprapañcātmakaṃ jñānamevātra sākṣānnirdiṣṭasya prayogasya lakṣaṇamiti /

athavā - trisarvajñatānāṃ yāvadākārāṇāṃ śamathavipaśyanāyuganaddhabhāvanāmayyā prajñayopāttaḥ sattvayoga evātra nirdiṣṭaprayogasya lakṣaṇam / yato hi 'kṛcchrāccireṇa prativodhataḥ ' ityanena nirdiṣṭaḥ sambhāramārgīyaḥ prayogo 'tra saṃgṛhīto bhavati /

(kha) bhedaḥ viṃśatiḥ prayogāṇāṃ bhedā bhavanti / tatra svarūpataḥ pañca pramedāḥ, yathā - rūpādiṣu niḥsvabhāvatayā anavasthānaprayogaḥ, ayoga eva teṣu prayogo bhavatītyayogaprayogaḥ, rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīraprayogaḥ, rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhaprayogaḥ, rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre apramāṇaprayoga iti /

pudgalāśrayadṛṣṭyā aṣṭau prayogāḥ / tathā hi - gambhīraśūnyatāyāmuttrasanajātīyasyādikarmikasya kṛcchacirābhisambodhaprayogaḥ, prayogamārgīyoṣmābhisamayādārabhya gambhīradharmatāyāmuttrāso na bhavati, na ca svapne 'pi ṣaṭpāramitācaryāsu dūrībhāva iti vyākaraṇalābhaprayogaḥ, mūrdhābhisamayādārabhya dharmatādhigamaviṣayakeṇa cirābhyāsena avinivartanīyaprayogaḥ, kṣāntimārabhya upāyakauśalena dharmatādhigamadṛḍhatayā śrāvakapratyekabuddhantarāyikadharmavarjanāt niryāṇaprayogaḥ, agradharmābhisamayamārabhya stambādyanupalambhāt mahāsamudrasyābhyāsannatvamiva satatabhāvanādipratipattyā nirantaraprayogabalena dharmaṃdhātoḥ sākṣāddarśanasyābhyāsannatvaniścaya iti nirantaraprayogaḥ, sarvajñatāhetūnāṃ abhinavānāsravadharmāṇāmādhāratvapratipatterāsannābhisambodhaprayogaḥ, kṣipraṃ dharmaṃkāyaphalābhinirvartanāt kṣiprābhisambodhaprayogaḥ, dharmacakrapravartanādikaṃ parārthaprayoga iti /

prajñāpāramitābhāvanāpāripūryupāyadṛṣṭyā catvāraḥ prayogāḥ / tadyathā paramārthato guṇadoṣāṇāṃ vṛddhiparihāṇyadarśanena prajñāpāramitāyāṃ caraṇānujñānāt avṛddhyaparihāṇiprayogaḥ, paramārthato dharmādharmāderanupalambhapratipattyā dharmādharmādyanupalambhaprayogaḥ, dharmadhāturūpatvena rūpādyacintyamiti acintyaprayogaḥ, dharmadhāturūpatvāt rūpāditannimittatatsvabhāvādiṣu vikalpābhāvād avikalpaprayoga iti /

prayogaphaladṛṣṭyā dvau prayogau / tathā hi - srota-āpattyādyanuttarasamyaksambodhiphalaratnapradāyakatvāt phalaratnadānaprayogaḥ, kleśajñeyāvaraṇaprahāṇahetutvena viśuddhiprayoga iti dvau /

kṣiprabhāvanādṛṣṭyā ekaḥ prayogaḥ, yathā dharmataiṣā yasmānmahāratnānāṃ bahavo 'ntarāyāḥ sambhavanti, tasmāt paramaratnasvabhāvāyā mātuḥ saṃvatsareṇa bahvantarāyatve 'pi likhanaṃ śīghrameveti avadhiprayogaḥ /

3. guṇāḥ guṇānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre kārikārdhenopadarśitam / tathā hi -

mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ /

(ka) lakṣaṇam prayogāṇāṃ bhāvanābalena adhigataprāśastyaṃ guṇānāṃ lakṣaṇam /

(kha) bhedaḥ guṇānāṃ caturdaśa bhedā bhavanti / tathā hi - pāramitāyāṃ udgṛhyamāṇāyāṃ mārakṛtavighnāḥ tathāgatānubhāvena vyāhanyanta iti māraśaktivyāghātaguṇaḥ, prayogamaulapṛṣṭhāvasthāsu tathāgatasamanvāharaṇalābhāt buddhasamanvāhārajñātatvaguṇaḥ, tathāgatajñānadarśanalābhāt buddhapratyakṣīkaraṇaguṇaḥ, tathāgatānāṃ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇaḥ, mahānuśaṃsalābhāt mahārthatādiguṇaḥ, tathāgatakṛtyakaraṇād deśanirūpaṇāguṇalābhena deśanirūpaṇaguṇaḥ, pratipakṣadharmaparipūraṇalābhāt sarvānāsravadharmaparipūriguṇaḥ, sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇaḥ, tathāgatasānāthyakaraṇalābhena abhedyatāguṇaḥ, mahodāraprītisampādanāt asādhāraṇakuśalamūlotpattiguṇaḥ, pratijñānumodanalābhe kramaṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇaḥ, gambhīrodārārthādhimokṣeṇa udāraphalaparigrahaṇaguṇaḥ, satvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaḥ, avikalaprajñāpāramitāprāpakakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇaśceti caturdaśa guṇāḥ /

4. doṣāḥ prayogāṇāṃ doṣā abhisamayālaṅkāre kārikārdhena upadarśitāḥ / tathā hi -

doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha //

(ka) lakṣaṇam prayogotpattisthitiprakarṣagatīnāmantarāyakarā vighnā eva doṣā iti lakṣaṇam /

(kha) bhedaḥ ṣaṭcatvāriṃśad doṣāṇāṃ bhedā bhavanti /

prathamaṃ daśakam /

kṛcchraprāptiḥ (cireṇa mātari pratibhānam), atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyāditā, vaimukhyanimittagrāhitā, hetubhraṃśaḥ, praṇītāsvādabhraṃśaḥ, uttamayānabhraṃśaḥ, uddeśabhraṃśaśceti daśa /

dvitīya daśakam hetuphalasambandhabhraṃśaḥ, niruttarasthānabhraśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇañceti daśa /

amī viśatiḥ doṣāḥ pāramitāyāṃ pravṛttasya yogino 'ntarāyakarāḥ pratipāditāḥ / samprati punaḥ pravṛttipūrvikā visāmagrī nirucyate /

tṛtīyaṃ daśakam chandakilāsavaidhuryam (ayaṃ hi śrotāvaktroḥ doṣaḥ), chandaviṣayabhedavaidhuryam (ayamapi tathā), alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti daśa /

caturthaṃ daśakam upāyakauśalānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā 'likhitukāmate, vigatāvigatakāmādichandattve ceti catvāri; upāyagativaimukhyam, sugatigamanasaumanasyamiti dve: śrotāvaktroḥ kasyacid ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, jīvitāntarāyānantarāyadiggamanamiti catvāri ceti daśa /

avaśiṣṭadoṣaṣaṭkam durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi, mārabhedaprayogaḥ, prativarṇikopasaṃhāraḥ (kṛtrimapratipādanam), ayathāviṣayaspṛhotpādanamityaparāṇi trīṇi ceti ṣaṭ / ityevaṃ ṣaṭcatvāriṃśad doṣā bhavanti /

5. lakṣaṇāni saṃkṣepeṇa lakṣaṇasya pratipādanam abhisamayālaṅkāre ekayā kārikayā kṛtam / tathā hi -

lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat /
jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate //

vistareṇa tu lakṣaṇānāṃ pratipādanam abhisamayālaṅkāre aṣṭādaśabhiḥ kārikabhiḥ samyag vihitam /

(ka) lakṣaṇam svaśaktyā prayogasvarūpasyopalakṣakaḥ sattvayogo mārgaṃpāramitāprayogalakṣaṇam /

(kha) bhedaḥ prayogāṇāṃ lakṣaṇaṃ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa svabhāvātmakamiti lakṣaṇaṃ caturvidhaṃ boddhavyam /

tatra jñānalakṣaṇāni aṣṭacatvāriṃśat, viśeṣalakṣaṇāni ṣoḍaśa, kāritralakṣaṇāni ekādaśa svabhāvalakṣaṇāni ṣoḍaśa ceti lakṣaṇānāṃ bhedā vistareṇa ekanavatiḥ bhavanti /

(a) jñānalakṣaṇāni aṣṭacatvāriṃśad jñanalakṣaṇānāṃ sarveṣāṃ vistareṇa pratipādanam abhisamayālaṅkāre navabhiḥ kārikābhiḥ suspaṣṭaṃ vihitam /

(ka) lakṣaṇam mahākaruṇāśūnyatāvalambitaprajñāviśiṣṭenopāyakauśalenopāttaḥ sattvayogo lakṣaṇam /

kleśaliṅgādayo vakṣyamāṇāḥ svabhāvā eva eteṣāṃ upalakṣakāḥ /

(kha) bhedaḥ aṣṭacatvāriṃśad jñānalakṣaṇānyapi triṣu vyākhyātāni / tathā hi - sarvajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa, mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa, sarvākārajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa ceti tridhā bhedaḥ /

sarvajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa

tathāgatanirvṛttijñānam, lokālujyatājñānam, sarvasattvacittacaritajñānam, ciattasaṃkṣepajñānam, cittavikṣepajñānam, cittākṣayākārajñānam, sarāgādicittajñānam, vigatarāgādicittajñānam, vipulacittajñānam, mahadgatacittajñānam apramāṇacittajñānam, anidarśanacittajñānam adṛśyacittajñānam, cittonmiñjitādijñānam, unmiñjitāditathatākārajñānam, tathāgatatathatāvabodhatatparasamākhyānaprajñapanajñānaṃ ceti ṣoḍaśa / tathoktam abhisamayālaṅkāre -

tathāgatasya nirvṛtau loke cālujyanātmake /
sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau //

akṣayākāratāyāṃ ca sarāgādau pravistṛte /
mahadgate 'pramāṇe ca vijñāne cānidarśane //

adṛśyacittajñāne ca tadunmiñjādisaṃjñakam /
punastathattākāreṇa te ṣāṃ jñānamattaḥ param //

tathatāyāṃ munerbodhatatparākhyānamityayam /
sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ //

mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa

śūnyatājñānam, animittajñānam, apraṇihitajñānam, paramārthato 'nutpādajñānam, anirodhajñānam, ādiśabdenāsaṃkleśajñānam, avyavadānajñānam, abhāvajñānam, svabhāvajñānam, aniśritajñānam, ākāśalakṣaṇajñānamiti ṣaṭ saṃgṛhīttāni; dharmatā 'vikopanajñānam, asaṃskārajñānam, avikalpajñānam, prabhedajñānam, alakṣaṇajñānamiti ṣoḍaśa / tathā coktam abhisamayālaṅkāre -

śūnyatve sānimitte ca praṇidhānavivarjite /
anutpādānirodhādau dharmatāyā akopane //

asaṃskāre 'vikalpe ca prabhedālakṣaṇatvayoḥ /
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate //

sarvākārajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa

tathāgatasvadharmopaniśrayavihārajñānam, satkārajñānam, gurukārajñānam, mānanājñānam, pūjanājñānam, paramārthato 'kṛtakajñānam, sarvatragajñānam, adṛṣṭārthadarśakajñānam, lokaśūnyatākārajñānam, lokaśūnyatāsūcakajñānam, lokaśūnyatājñāpakajñānam, lokaśūnyatādarśakajñānam, paramārthato 'cintyatādeśanājñānam, paramārthataprapañcaśāntatājñānam, svabhāvasiddhalokanirodhajñānam, lokasaṃjñānirodhajñānamiti ṣoḍaśa / tathā coktam abhisamayālaṅkāre -

svadharmamupaniśritya vihāre tasya sakṛtau /
gurutve mānanāyāṃ ca tatpūjā 'kṛtakatvayoḥ //

sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam /
lokasya śūnyatākārasūcakajñāpakākṣagam //

acintyaśāntatādarśi lokasaṃjñānirodhi ca /
jñānalakṣaṇamityuktaṃ sarvākārajñātānaye //

(ā) viśeṣalakṣaṇāni ṣoḍaśa

viśeṣalakṣaṇānāṃ ṣoḍaśānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre samyagupadarśitam / tathā hi -

acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ /
viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ //

(ka) lakṣaṇam acintyādiviśeṣaṇairviśiṣṭaṃ sattvajñānaṃ prayogāṇāṃ viśeṣalakṣaṇam /

athavā - hainayānikaprayogebhyo bodhisattvaprayogāṇāṃ vaiśiṣṭyamupalakṣayantīti viśeṣalakṣaṇāni / kleśaliṅgādayaḥ ṣoḍaśa svabhāvā eteṣāṃ viśeṣalakṣaṇānāmupalakṣakāḥ /

(kha) bhedaḥ māhāyānīyadarśanamārgīyakṣāntijñānakṣaṇāni ṣoḍhaśa śrāvakapratyekabuddhadarśanamārgasambaddhakṣāntijñānakṣaṇebhyo viśiṣṭatarāṇīti ṣoḍaśa bhedā bhavanti / tathā hi -

duḥkhasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni kramaśaḥ acintyaviśeṣaḥ atulyaviśeṣaḥ, aprameyaviśeṣaḥ, asaṃkhyeyaviśeṣaśceti catvāro bhedāḥ /

samudayasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ sarvāryapudgalasaṃgrahaviśeṣaḥ, puruṣaviśeṣavedanīyatāviśeṣaḥ śrāvakādyasādhāratāviśeṣaḥ, śrāvakādibhyaḥ kṣiprābhijñatāviśeṣaśceti catvāro bhedāḥ /

nirodhasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ anyūnāpūrṇatāviśeṣaḥ, tīvrapratipattiviśeṣaḥ, samudāgamaviśeṣaḥ, ālambanaviśeṣaśceti catvāro bhedāḥ /

mārgasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ ādhāraviśeṣaḥ, sākalyaviśeṣaḥ, samparigrahaviśeṣaḥ, anāsvādaviśeṣaśceti catvāro bhedāḥ /

iti ṣoḍaśātmakaḥ duḥkhādisatyakṣaṇānāṃ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṣamārgo viśiṣyate / tathā coktam abhisamayālaṅkāre -

acintyātulyate meyasaṃkhyayoḥ samatikramau /
sarvāryasaṃgraho vijñavedyāsādhāraṇajñate //

kṣiprajñānyūnapūrṇatve pratipatsamudāgamau /
ālambanaṃ ca sādhāraṃ sākalyaṃ samparigrahaḥ //

anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ /
viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate //

(i) kāritralakṣaṇāni ekādaśa

kāritrāṇāṃ lakṣaṇādikaṃ abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyagāveditam / tathā hi -

hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām /
parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam //

anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam /
paścimaṃ gatikāritramidaṃ kāritralakṣaṇam //

(ka) lakṣaṇam hitasukhatrāṇādiprativiśiṣṭajñānaiḥ sattvaprayogāḥ parārthasampādanasādhanaiḥ yojyanta iti tāni kāritralakṣaṇānyucyante / kleśaliṅgādayaḥ ṣoḍaśa svabhāvāḥ kāritrāṇāmupalakṣakā bhavanti /

(kha) bhedaḥ kāritrāṇāṃ ekādaśa bhedā bhavanti / tatra sarvajñatāyāḥ trīṇi, mārgajñatāyāḥ sapta, sarvākārajñatāyā ekamiti ekādaśa kāritrāṇi bhavanti /

sarvajñatākāritrāṇi trīṇi

sarvasattvānāṃ anāgatamokṣasukhopasaṃhārārthena hitakāritram, lokasya duḥkhadaurmanasyādīni prahāya aihikasukhopasaṃhāreṇa sukhakāritram, duḥkharahitāvipākadharmatāyāṃ sthāpanāt trāṇakāritramiti trīṇi /

mārgajñatākāritrāṇi sapta

ātyantikahitopasaṃhārārthena śaraṇakāritram, duḥkhahetunivartanārthena layanakāritram, saṃsāranirvāṇasamatopasampādanārthena parāyaṇakāritram, svaparārthādhigamādhārabhāvopasaṃhārāt dvīpakāritram, parārthapratipattyupasaṃhārāt pariṇāyakakāritram, anābhogapravṛttasattvārthopasaṃhārāt anābhogakāritram, yānatrayaniryāṇattatphalāsākṣātkaraṇakāritramiti sapta /

sarvākārajñatākāritram ekam

sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram /

kāritrākārairevaṃ yathāvat sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam /

(u) svabhāvalakṣaṇāni ṣoḍaśa eteṣāṃ svabhāvalakṣaṇānāṃ svarūpapratipādanam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyag vihitam /

(ka) lakṣaṇam uparinirdiṣṭaṃ prayogalakṣaṇameva eteṣāmapi lakṣaṇaṃ bhavati /

(kha) bhedaḥ svabhāvānāṃ ṣoḍaśa bhedā bhavanti / tatra sarvajñatāyāḥ svabhāvāḥ catvāraḥ, mārgajñatāyāḥ, svabhāvāḥ pañca, sarvākārajñatāyāḥ svabhāvāḥ sapteti ṣoḍaśa bhavanti /

sarvajñatāsvabhāvāścatvāraḥ rāgādiviviktasvabhāvatvena kleśavivekasvabhāvaḥ, rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvatvena kleśaliṅgavivekasvabhāvaḥ rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena kleśanimittaviviktasvabhāvaḥ rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena vipakṣapratipakṣavivekasvabhāva iti catvāraḥ /

mārgajñatāsvabhāvāḥ pañca paramārthāsatsarvasattvaparinirvāpaṇaduṣkarasaṃnāhatvena duṣkarasvabhāvaḥ, anya (śrāvakādi-) yānāpātalakṣaṇa aikāntikasvabhāvaḥ, uttamaścirasādhya uddeśasvabhāvaḥ, bhāvyabhāvakabhāvanānupalambhāt anupalambhasvabhāvaḥ, samastabhāvābhiniveśaniṣedhād anabhiniveśasvabhāva iti pañca /

sarvākārajñatāsvabhāvāḥ sapta sarvajñatāmārgajñatāsaṃgṛhītavastuviśeṣālambanasvabhāvaḥ, lokapratipattigrahaṇādiviparītanirdeśāt sarvalokavipratyanīkasvabhāvaḥ, sarvatra rūpādau jñānadharmasyāpratighātitvād apratighātasvabhāvaḥ, jñānajñeyasamatayā sarvapratiṣṭhānupalambhārthena apadasvabhāvaḥ, tathatayā agatisvabhāvaḥ, rūpādisarvadharmāṇāṃ tattvenānutpannatvāt ajātisvabhāvaḥ, bhāvābhāvādisvabhāvatrayānupalambhāt tathatānupalambhasvabhāva iti sapta /

ityevaṃ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣyanta iti svabhāvalakṣaṇāni / tathā coktam abhisamayālaṅkāre -

kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ /
viveko duṣkaraikāntāvuddeśo 'nupalambhakaḥ //

niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ /
vipratyayo 'vidhātī ca so 'padāgatyajātikaḥ //

tathatā 'nupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ /
lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam //

ityevaṃ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti /

6. mokṣabhāgīyam asya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

animittapradānādisamudāgamakauśalam /
sarvākārāvabodhe 'smin mokṣabhāgīyamiṣyate //

(ka) lakṣaṇam animittālambanajñānākāreṇa dānādyārabhya sarvākārajñatāparyantaṃ svasantāne samudāgame kauśalalakṣaṇo dharmābhisamaya evātra mokṣabhāgīyamiti lakṣaṇam /

(kha) paryāyaḥ māhāyāniko dharmābhisamayaḥ, māhāyānikaṃ mokṣabhāgīyam, māhāyānikaḥ sambhāramārga iti paryāyāḥ /

(ga) nirvacanam mokṣo 'tra kleśavisaṃyogaviśeṣaḥ, tadbhāge (pakṣe) pātitvāt mokṣabhāgīyam / athavā - tadbhāge hitatvāt mokṣabhāgīyam /

(gha) bhedaḥ avasthātaḥ mṛdurmadhyo 'dhimātraśceto trayo 'sya bhedāḥ / svarūpataḥ śrutamayaṃ cintāmayaṃ bhāvanāmayamiti trividhaṃ mokṣabhāgīyamiṣṭam /

(ṅa) avadhiḥ sambhāramārgeṃ kevalamidaṃ bhavatīti jñeyam / cittotpādasamakālamevotpadya svasantāne yāvanna śraddhādipañcendriyotpādastāvadasya vyāptirbhavati /

(ca) liṅgāni saṃsārādīnavān mokṣaguṇāṃśa śrāvaṃ śrāvaṃ romaharṣodgamāśrupātādayo bhavanti, cittādīnatvaṃ nirbhayatvamityādīni liṅgāni /

7. nirvedhabhāgīyam asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre savistaraṃ pratipāditam /

(ka) lakṣaṇam upāyaviśiṣṭasattvasya arthābhisamayo māhāyānikanirvedhabhāgīyasya lakṣaṇam /

(kha) paribhāṣā darśanaheyānāṃ savāsanakleśānāṃ nirvedhakatvena darśanamārgapakṣe pātitvāt, tadbhāgahitatvād vā nirvedhabhāgīyam /

(ga) bhedaḥ nirvedhabhāgīyasya dvādaśa bhedā bhavanti / prathamaṃ ūṣmā, mūrdhā, kṣāntiḥ, agradharmaśceti catvāro bhedāḥ / eṣu caturṣu pratyekaṃ mṛdumadhyādhimātrabhedena trividha iti dvādaśa bhedā bhavati / tathā coktam abhisamayālaṅkāre -

ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate /
samacittādirākārasteṣveva daśadhoditaḥ //

svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca /
tayorniyojanānyeṣāṃ varṇavādānukūlate //

mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṣamā /
tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ //

(gha) avadhiḥ śūnyatālambanātmikāṃ vidarśanāprāptimārabhya yāvanna darśanamārgaprāptistāvadasyāvadhirbhavatīti /

8. avaivartiko gaṇaḥ avaivartikabodhisattvasaṃghasya svarūpaṃ ekayā kārikayā abhisamayālaṅkāre proktam / tathā hi -

nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ /
ye bodhisattvā vartante so 'trāvaivartiko gaṇaḥ //

(ka) lakṣaṇam rūpādinivṛttinirvicikitsādyākāraiḥ viṃśatiprakāraiḥ nirvedhabhāgīyasthānām avaivartikalakṣaṇaṃ jñeyam /

(kha) bhedaḥ nirvedhabhāgīyaprayogamārgasthaḥ, kṣāntijñānasaṃgṛhītadarśanamārgasthaḥ, paraśca prābandhikabhāvanāmārgastha iti trividho bhavati avaivartikabodhisattvasaṃgha iti trayo 'sya bhedā bhavanti /

(ga) avadhiḥ prayogamārgīyoṣmābhisamayamārabhya antimakṣaṇāvasthitabodhisattvāvasthāparyantamasya sīmā bhavatīti /

9. bhavaśāntyoḥ samatā asya samatāprayogasya lakṣaṇādim abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

svapnopamatvād dharmāṇāṃ bhavaśāntyorakalpanā /
karmābhāvādicodyānāṃ parihārā yathoditāḥ //

(ka) lakṣaṇam pṛṣṭhalabdhāvasthāyāmapi sattāgrāhakavikalpaparikṣayāt śauddhabhūmikaṃ jñānaṃ bhavaśamasamatāprayogasya lakṣaṇam /

(kha) bhedaḥ tisṛṇāṃ śuddhabhūmīnāṃ trīṇi jñānānyevāsya trayo bhedāḥ /

(ga) avadhiḥ aṣṭamīṃ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati /

10. kṣetraśuddhiprayogaḥ prayogastāsya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayā 'bhihitam / tathā hi -

sattvalokasya yā 'śuddhistasyāḥ śuddhyupahārataḥ /
tathā bhājanalokasya buddhakṣetrasya śuddhatā //

(ka) lakṣaṇam praṇidhānādikuśalamūlabalena svabuddhakṣetraṃ sattvabhājanalokātmakaṃ pariśodhitukāmasya śauddhabhūmikāni jñānānyeva kṣetraśuddhiprayogasya lakṣaṇāni /

(kha) bhedaḥ svabuddhakṣetrasya bhājanalokaśuddhiprayogaḥ sattvalokaśuddhiprayogaśceti dvau bhedau /

(ga) avadhiḥ tisṛṣu śuddhabhūmiṣvayaṃ prayogo bhavatīti /

11. upāyakauśalam asyopāyakauśalaprayogasya svarūpādikam abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupadarśitam / tathā hi -

viṣayo 'sya prayogaśca śātravāṇāmatikramaḥ /
apratiṣṭho yathāvedhasādhāraṇalakṣaṇaḥ //

asakto 'nupalambhaśca nimittapraṇidhikṣataḥ /
talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam //

(ka) lakṣaṇam manasikāraparivarjanena nirābhogakarmasampādanasamarthāni jñānāni upāyakauśalātmakānīti lakṣaṇam /

(kha) bhedaḥ upāyakauśalasya daśa bhedā bhavanti / yathā - āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṃ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śūnyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti daśa upāyakauśalaprayogā iti /

(ga) avadhiḥ aṣṭamīṃ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasma sīmā bhavati /

// iti sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ //

(ā) Mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ

1. liṅgam (ūṣmā mūrdhaprayogaḥ), 2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ), 3. nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ) , 4. cittasaṃsthitiḥ (agradharmaḥ mūrdhaprayogaḥ) , 5. darśanamārgaḥ (mūrdhaprayoga), 6. bhāvanāmārgaḥ (mūrdhaprayogaḥ), 7. ānantaryasamādhiḥ (mūrdhaprayogaḥ), 8. vipratipattiḥ (mūrdhaprayogaḥ) , ityaṣṭau dharmā mūrdhābhisamayamupalakṣayantīti abhisamayālaṅkāre pratipāditam / tathā hi -

liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ /
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ //

pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani /
ānantaryasamādhiśca saha vipratipattibhiḥ //

mūrdhābhisamayaḥ /

1. liṅgam (ūṣmā mūrdhaprayogaḥ) asyoṣmaṇo mūrdhaprayogasya svarūpam abhisamayālaṅkāre ekayā kārikayopadarśitam / tathā hi -

svapnāntare 'pi svapnābhasarvadharmekṣaṇādikam /
mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam //

(ka) lakṣaṇam svapne 'pi sarvadharmāṇāṃ svapnābhatvadarśanādiṣu dvādaśaliṅgeṣu anyatamasya prāptyā vyavasthāpitaḥ prathamo nirvedhabhāgīya ūṣmā mūrdhaprayoga iti lakṣaṇam /

(kha) mṛdu-madhyādhimātrabhedena trayo 'sya bhedā bhavanti /

(ga) avadhiḥ nairātmyālambanāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantamasya sīmā bhavati /

2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ) asya mūrdhākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā paridīpitam / tathā hi -

jambudvopajaneyattābuddhapūjāśubhādikām / upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā //

(ka) lakṣaṇam puṇyavivṛddhyādiṣoḍaśavivṛddhīnāṃ pūrṇatayā māhāyāniko dvitīyo nirvedhabhāgīyo mūrdhā mūrdhaprayoga iti lakṣaṇam /

ayaṃ mūrdhā mūrdhaprayogaḥ mahāyānaprayogamārgīyo mūrdhaprayogaśceti samānārthakau /

(kha) bhedaḥ mṛdumadhyādhimātrabhedena trayo 'sya bhedā bhavanti /

(ga) avadhiḥ māhāyānikasya prayogamārgīyamūrdhaprayogasya yathāvadhistathaivāsyāpi jñātavyaḥ /

3. nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ) asya nirūḍhyākhyamūrdhaprayogasya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam / tathā hi -

trisarvajñatvadharmāṇāṃ paripūriranuttarā /
aparityaktasattvārthā nirūḍhirabhidhīyate //

(ka) lakṣaṇam samyagupāyakauśalabalena nirvikalpādhigamāvasthāyāṃ mahākaruṇādisammukhībhāvena yathoktasarvākārajñatāditrisarvajñatādharmāṇāṃ (cittotpādādīnāṃ) / anuttarā paripūriḥ nirūḍhyākhyastṛtīyo nirvedhabhāgīyaḥ kṣāntimūrdhaprayoga iti lakṣaṇam /

ayaṃ kṣāntyākhyo mūrdhaprayogaḥ māhāyānikaḥ prayogamārgīyakṣāntiprayogaśceti dvau samānārthakau /

(kha) bhedaḥ mṛmumadhyādhimātrabhedenāsya kṣāntyākhyamūrdhaprayogasya trayo bhedā bhavanti /

(ga) avadhiḥ yathā māhāyānikāyāḥ prayogamārgīyāyāḥ kṣānteravadhistathā asyāpi prayogasyāvadhirjñātavyaḥ /

4. cittasaṃsthitiḥ (agradharmaḥ mūrdhaprayogaḥ) asya agradharmākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

caturdvīpakasāhasradvitrisāhasrakopamaḥ /
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ //

(ka) lakṣaṇam darśanamārgotpādasamarthā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā (sthirībhāvalakṣaṇā) cittasaṃsthitiścaturthanirvedhabhāgīyo 'gradharmo mūrdhaprayoga iti lakṣaṇam

(kha) bhedaḥ mṛdumadhyādhimātrabhedena trayo 'sya prayogasya bhedā bhavanti /

(ga) avadhiḥ māhāyānikasya prayogamārgīyāgradharmasya yathā avadhistathaivāsyāpi jñātavyaḥ / etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni /

5. darśanamārgaḥ (mūrdhaprayogaḥ) asya darśanamārgākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre savistaraṃ aṣṭādaśabhiḥ kārikābhiḥ pratipāditam /

(ka) lakṣaṇam darśanaheyāyāḥ sattāgrāhikāyā dṛṣṭeḥ pratipakṣabhāvena vyavasthāpito māhāyānikaḥ satyābhisamayo darśanamārgākhyo mūrdhaprayoga iti lakṣaṇam /

ayaṃ darśanamārgākhyo mūrdhaprayogaḥ māhāyāniko darśanamārgaśca paryāyau /

(kha) bhedaḥ heyadṛṣṭyā darśanaprahātavyānāṃ caturṇāṃ vikalpānāṃ catvāraḥ pratipakṣā iti catvāro 'sya prabhedā bhavanti / samāhitaḥ pṛṣṭhalabdhaśceti dvāvapi bhedau /

(ga) avadhiḥ māhāyānikasya darśanamārgasya avadhivat asyāpyavadhirbhavatīti /

6. bhāvanāmārgaḥ (mūrdhaprayogaḥ) asya bhāvanāmārgākhyasya mūrdhaprayogasya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre navabhiḥ kārikābhiḥ savistaramabhihitam /

(ka) lakṣaṇam trisarvajñatāparigṛhītayā prakarṣaprāptaprajñayopāttānāṃ bhāvanāprahātavyavikalpapratipakṣāṇāṃ dṛṣṭyā vyavasthāpito māhāyāniko 'nvabhisamayaḥ bhāvanāmārgākhyo mūrdhaprayoga iti lakṣaṇam /

(kha) bhedaḥ bhāvanāheyānāṃ navānāṃ vikalpānāṃ sākṣāt pratipakṣabhūtā navānantaryamārgāḥ, nava ca vimuktimārgā iti aṣṭādaśa asya bhāvanāmārgākhyasya mūrdhaprayogasya bhedā bhavanti /

(ga) avadhiḥ prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasya sīmā bhavatīti /

7. ānantaryaṃsamādhiḥ (mūrdhaprayogaḥ) buddhatvaprāpteravyavahito yaḥ pūrvasamanantaraḥ samādhiḥ, so 'tra ānantaryasamādhiḥ / asya lakṣaṇādikaṃ sarvaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyak pratipāditam / tathā hi -

trisāhasrajanaṃ śiṣyakhaḍgādhigamasampadi /
bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ //

kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ /
ānantaryasamādhiḥ sa sarvākārajñatā ca tat //

ālambanamabhāvo 'sya smṛtiścādhipatirmataḥ /
ākāraḥ śāntatā cātra //

(ka) lakṣaṇam trisarvajñatāsaṃgṛhītaprakarṣaprāptaprajñāpāramitābhāvanāyāḥ phalabhūtasya sarvākārajñatāvipākasya avyavahitatvena sākṣādutpādakaḥ paryantayogaḥ ānantaryasamādhyākhyo mūrdhaprayoga iti lakṣaṇam /

ayaṃ ānantaryasamādhiḥ mūrdhaprayogaḥ, antimakṣaṇasthabodhisattvasya jñānamityanarthāntaram /

(kha) bhedaḥ ekakṣaṇikāścatvāraḥ prayoga evāsya catvāro bhedā bhavanti /

(ga) avadhiḥ ayaṃ prayogaḥ kevalaṃ antimakṣaṇasthabodhisattvāvasthāyāmeva bhavatīti /

8. vipratipattiḥ (mūrdhaprayogaḥ) aviditopāyakauśalānāṃ pravādināṃ nānācodyamukhaparamparāprasarpipyo vipratipattiayo 'tra nirākarttavyā bhavantīti tāsāṃ vipratipattīnāṃ sarvaṃ lakṣaṇādikaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaraṃ samyak pratipāditam / tathā hi -

ālambanopapattau ca tatsvabhāvāvadhāraṇe /
sarvākārajñatājñāne paramārthe sasaṃvṛtau //

prayoge triṣu ratneṣu sopāye samaye muneḥ /
viparyāse samārge ca pratipakṣavipakṣayoḥ //

lakṣaṇe bhāvanāyāṃ ca matā vipratittayaḥ /
sarvākārajñatādhārā ṣoḍhā daśa ca vādinām //

(ka) lakṣaṇam saṃvṛtiparamārthasatyayordvayoḥ svabhāvata ekatvalakṣaṇayoḥ agrahaṇarūpāḥ sammukhībhūtavikalpāḥ tadbījāni vā nirākarttavyā vipratipattaya iti lakṣaṇam /

(kha) bhedaḥ vipratipattīnāṃ ṣoḍaśa bhedā bhavanti / tathā hi - saṃskṛtāsaṃskṛtadhātvorabhāvatvena ālambanopapattauḥ sarvathā nīrūpatvād ālambanasvabhāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṃvṛttiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṃgharatne, dānādyanulambhena upāyakauśale, bhāvābhāvobhyarūpādhigamapratiṣeghāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāṃ ceti sarvākārajñatādhiṣṭhānāḥ saṃśayarūpāḥ ṣoḍaśa vipratipattayo bhavanti / tāḥ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmaiḥ bodhisattvairānantaryasamādhiradhigantavyaḥ /

etāsu kalpanātmikā vipratipattayo mukhyāḥ, yāśca prasaṅgamukhenoktāstā gauṇā iti mantavyāḥ /

etāḥ ṣoḍaśāpi vipratipattayo kalpanātmikā śabdātmikā ceti dvayorantarbhavanti /

dvayoḥ satyayorekamālambya yadaparaṃ nirākaroti tad abhiniveśātmakaṃ jñānameva kalpanātmikā vipratipattiḥ /

dvayoḥ satyayorekaṃ nimittīkṛtya yā aparaṃ nirākaroti sā vāk śabdātmikā vipratipattiaravaseyā /

(ga) avadhiḥ mārge 'praveśādārabhya aśuddhasaptabhūmiparyantamāsāṃ vipratipattīnāṃ sīmā bhavatīti /

// iti mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ //

(i) ānupūrvikābhisamayopalakṣakāḥ trayodaśa dharmāḥ

ānupūrvikābhisamayasya svarūpanirdeśaḥ abhisamayālaṅkāre saṃkṣepataḥ kārikāśena kṛtaḥ / tathā hi -

tredhā daśadhā cānupūrvikaḥ

vistaratastu tasya lakṣaṇādikamanayā ekayā kārikayopanyastam / tathā hi -

dānena prajñayā yāvad buddhādau smṛtibhiśca sā /
dharmābhāvasvabhāvenetyanupūrvakriyā matā //

(ka) lakṣaṇam sarvākārajñatāditrisarvajñatākārān adhigatān anupūrvīkṛtya prajñābhāvanayopāttaḥ sattvayogaḥ ānupūrvikaprayoga iti lakṣaṇam /

(kha) bhedaḥ dānādiṣaṭpāramitāparipūraṇena (ṣaṭ), buddha-dharma-saṃgha-śīla-tyāga-devatā-nāmanusmaraṇena (ṣaṭ) , rūpādisarvadharmābhāve svabhāvāvabodhena (ekaḥ) yo 'dhigamaḥ sa ānupūrvikābhisamayastrayodaśavidha ityasya trayodaśa bhedā bhavanti /

(ga) avadhiḥ sambhāramārgamārabhya ekakṣaṇābhisambodhāt samanantarapūrvakṣaṇaparyantamasya sīmā bhavatīti /

// iti ānupūrvikābhisamayopalakṣakāḥ trayodaśaḥ dharmāḥ //

(ī) ekakṣaṇābhisambodhābhisamayopalakṣakāḥ catvāro dharmāḥ

ekakṣaṇābhisambodhasya svarūpanirdeśaḥ abhisamayālaṅkāre kārikārdhena saṃkṣepataḥ kṛtaḥ / tathā hi -

ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ //

vistaratastu saptamādhikāre draṣṭavyaḥ /

(ka) lakṣaṇam adhigatatrisarvajñatākāreṣu svabhyastasteṣāmeva kṣaṇenaikenādhigamarūpaḥ paryantayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam /

ekakṣaṇaprayogaḥ, antimakṣaṇabodhisattvīyajñānam, ānantaryamūrdhaprayogaḥ ityanarthāntaram /

(kha) bhedaḥ svarūpataḥ ekavidha eva ekakṣaṇābhisambodho lakṣaṇena (vyāvṛtyā) caturvidho bhavati, yathā - avipākalakṣaṇaḥ, vipākalakṣaṇaḥ alakṣaṇalakṣaṇaḥ, advayalakṣaṇaśceti /

(ya) avipākalakṣaṇaḥ asya sarvaṃ svarūpam abhisamayālaṅkāre ekayā kārikayā parīdīpitam / tathā hi -

anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt /
ekakṣaṇāvabodho 'yaṃ jñeyo dānādinā muneḥ //

(ka) lakṣaṇam ekakṣaṇadānādijñānena anāsravadānādyaśītyanuvyañjanalakṣaṇānāṃ dharmāṇāṃ saṃgraheṇa bodhisattvasya avabodharūpaḥ paryantayogaḥ avipākānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatīti lakṣaṇam /

(ra) vipākalakṣaṇaḥ

asya sarvaṃ svarūpam abhisamayālaṅkāre ekayā kārikayā samyagabhihitam / tathā hi -

vipākadharmatāvasthā sarvaśuklamayī yadā /
prajñāpāramitā jātā jñānamekakṣaṇe tadā //

(ka) lakṣaṇam yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣakalaṅkāpagamena sakalavyavadānapakṣavipākadharmatāvasthā śuklasvabhāvā jātā, tadā ekasminneva kṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṃ bodhāt jñānaṃ (prajñāpāramitā) vipākadharmatāvasthānāsravadharmaikakṣaṇalakṣaṇo bhavati, ityevakṣaṇābhisambodho dvitīyaḥ / ayaṃ vipākaḥ aṣṭamabhūmerūrdhvaṃ bhavatīti jñeyam / (la) alakṣaṇalakṣaṇaḥ asya svarūpādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayā suspaṣṭamupavarṇitam / tathā hi - svapnopameṣu dharmeṣu sthitvā dānādicaryayā / alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati /

(ka) lakṣaṇam pūrvaṃ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṃ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṃkleśavyavadānarūpāṇāṃ sarvadharmāṇāmekenaiva kṣaṇena alakṣaṇatvaṃ jānāti, ityevam alakṣaṇa sarvadharmaikakṣaṇalakṣaṇo bhavatīti ekakṣaṇābhisambodhastṛtīyaḥ /

(va) advayalakṣaṇaḥ asyādvayalakṣaṇasya svarūpam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam / tathā hi -

svapnaṃ taddarśinaṃ caiva dvayayogena nekṣate /
dharmāṇāmadvayai tattvaṃ kṣaṇenaikena paśyati //

(ka) lakṣaṇam nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmīlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṃ grāhyaṃ svapnadarśinaṃ grāhakaṃ nekṣate, tadā sarve 'pyevaṃdharmāṇo dharmā iti dharmāṇāmadvayaṃ tattvamekenaiva kṣaṇena paśyati, ityevam advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaścaturthaḥ /

(kha) nirvacanam eka ityantimaḥ, kṣaṇamiti samayaḥ, abhirityābhimukhyam, samiti samyak, aya ityadhigama ityevaṃ antimakāle dānādisarvānāsravadharmāṇāmaviparītaḥ samyak prativedhaḥ ekakṣaṇābhisambodha ityucyate /

(ga) avadhiḥ samastānāṃ caturlakṣaṇānāmavadhiḥ antimakṣaṇasthabodhisattvīyāvasthāyāmeva bhavati /

// iti ekakṣaṇābhisambodhābhisamayasya aṣṭau dharmāḥ //

3. Dharmakāyopalakṣakāścatvāro dharmāḥ

vipākabhūtasya dharmakāyasya saṃkṣiptanirdeśaḥ abhisamayālaṅkāre ekayā kārikayā paridīpitaḥ / tathā hi -

svābhāvikaḥ sasāmbhogo nairmāṇiko 'parastathāḥ /
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ //

vistṛtanirdeśastu aṣṭamādhikāre catvāriṃśatkārikābhirvihitaḥ / tatra dharmakāyasya lakṣaṇādikaṃ sarvaṃ svarūpamupavarṇitam /

(ka) lakṣaṇam sambhāradvayasaṃcayabalena prāptāḥ paryantaguṇā eva phalabhūto dharmakāya iti lakṣaṇam /

(kha) bhedaḥ catvāro 'sya bhedā bhavanti, yathā - svabhāvakāyaḥ, jñānadharmakāyaḥ, sambhogakāyaḥ, nirmāṇakāyaśceti catvāraḥ /

1. svabhāvakāyaḥ asya svābhāvikakāyasyopapādanam abhisamayālaṅkāre ekayā kārikayā kṛtam / tathā hi -

sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ /
svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ //

(ka) lakṣaṇam prakṛtyāgantukamalaviśuddhidvayalakṣaṇaḥ paryantadhāturanutpādarūpaḥ svabhāvakāya iti lakṣaṇam /

(kha) bhedaḥ prakṛtiviśuddhaḥ āgantukaviśuddhaśceti dvau bhedau /

(ga) avadhiḥ svabhāvakāyaḥ kevalaṃ buddhabhūmāveva bhavati /

2. jñānadharmakāyaḥ asya jñānakāyasya svarūpam abhisamayālaṅkāre pañcabhiḥ kārikābhirupadarśitam /

(ka) lakṣaṇam yāvajjñānaṃ yathāvajjñānaṃ cāpekṣya sākṣātkāri paryantajñāna jñānadharmakāya iti lakṣaṇam / jñānadharmakāyaḥ sarvajñajñānaṃ cetyanarthāntaram /

(kha) bhedaḥ buddhabhūmau anāsravajñānānāmekaviṃśatiḥ jñānavargā evāsya ekaviṃśatiḥ prabhedāḥ / tathā hi -

(1) smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā saptatriṃśad bodhipakṣāḥ, (2) catvāryapramāṇāni maitryādicaturbrahmavihārāḥ, (3) aṣṭau vimokṣāḥ, (4) navasamāpattayaḥ, (5) kṛtsnāyatanāni daśa (6) aṣṭau abhibhvāyatanāni, (7) araṇāsamādhiḥ, (8) praṇidhijñānam, (9) ṣaḍabhijñāḥ, (10)catasraḥ pratisaṃvidaḥ, (11) āśrayālambanacittajñānapariśuddhaya iti cataśraḥ śuddhayaḥ, (12) daśa vaśitāḥ, (13) daśa balāni, (14) catvāri vaiśāradyāni, (15) trīṇi arakṣaṇāni, (16) trīṇi smṛtyupasthānāni, (17) asammoṣadharmatā, (18) kleśajñeyāvaraṇānuśayarūpabījaprahāṇāt vāsanāsamudghātaḥ, (19) sakalajanahitāśayatā mahākaruṇā, (20) aṣṭādaśāveṇikā buddhadharmāḥ, (21) sarvākārajñatāditrisarvajñatā / tathā coktam abhisamayālaṅkāre -

bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ /
navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmakam //

abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ /
araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ //

sarvākārāścatasro 'tha śuddhayo vaśitā daśa /
balāni daśa catvāri vaiśāradyānyarakṣaṇam //

trividhaṃ smṛtyupasthānaṃ tridhā 'saṃmoṣadharmatā /
vāsanāyāḥ samudghāto mahatī karuṇā jane //

āveṇikā munereva dharmā ye 'ṣṭādaśeritāḥ /
sarvākārajñatā ceti dharmākāyo 'bhidhīyate //

(ga) avadhiḥ buddhabhūmāveva jñānadharmakāyo bhavati /

3. sambhogakāyaḥ sambhogakāyasya svarūpavarṇanam abhisamayālaṅkāre ekayā kārikayā kṛtam / tathā hi -

dvātriṃśallakṣaṇāśītivyañjanātmā munerayam /
sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ //

(ka) lakṣaṇam sthānakāyaparivāradharmakālākhyaiḥ pañcabhirviniyatairvirśiṣṭaḥ kāyaḥ sambhogakāya iti lakṣaṇam /

(kha) bhedaḥ mahāsambhogakāyaḥ kaniṣṭhasambhogakāyaśceti bhedadvayamabhidhānadṛṣṭyā kartuṃ śakyate / tatra mahāsambhogakāyaḥ akaniṣṭhabhaumikaḥ sambhogakāya ityanarthāntaram / tathaiva kaniṣṭhasambhogakāyaḥ akaniṣṭhabhaumikau nirmāṇakāyaścetyanarthāntaram /

(ga) avadhiḥ ayaṃ sambhogakāyo buddhabhūmau akaniṣṭhaghanavyūhakṣetre eva kevalaṃ bhavati /

4. nirmāṇakāyaḥ kāyasyāsya nairmāṇikasya svarūpam abhisamayālaṅkāre kārikayā ekayā samyagupavarṇitam / tathā hi -

karoti yena citrāṇi hitāni jagataḥ samam /
ā bhavāt so 'nupacchinnaḥ kāyo nairmāṇiko muneḥ //

(ka) lakṣaṇam pañcabhirviniyatairvirahitaḥ paryantarūpakāyo nirmāṇakāya iti lakṣaṇam /

yena śākyamunitathāgatādirūpeṇa āsaṃsāraṃ sarvalokadhātuṣu sattvānāṃ samīhitamarthaṃ samaṃ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho 'vasātavyaḥ /

(kha) bhedaḥ nirmāṇakāyasya trayo bhedā bhavanti, yathā - uttamanirmāṇakāyaḥ, śailpikanirmāṇakāyaḥ, nairyāṇikanirmāṇakāyaśceti /

buddhakāritrāṇi

imāni bhagavato vicitrāṇi kāritrāṇi abhisamayālaṅkāre saptabhiḥ kārikābhirvistaraśo nirdiṣṭāni /

(ka) lakṣaṇam svasantatisthasarvākārajñatādhipatyenodayamāsāditāḥ śuklā guṇā eva buddhakāritrāṇīti lakṣaṇam /

(kha) bhedaḥ gatipraśamanakāritrata ārabhya nirvāṇaniveśanaparyantaṃ saptaviṃśatiḥ karmāṇyevāsya saptaviṃśatiḥ prabhedā bhavanti / yathoktamabhisamayālaṅkāre saptaviṃśatiḥ karitrāṇi -

tathā karmāpyanucchinnamasyāsaṃsāramiṣyate /
gatīnāṃ śamanaṃ karmaṃ saṃgrahe ca caturvidhe //

niveśanaṃ sasaṃkleśe vyavadānāvabodhane /
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca //

buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye /
saṃkete 'nupalambhe ca paripāke ca dehinām //

bodhisattvasya mārgo 'bhiniveśasya nivāraṇe /
bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati //

aprameye ca sattvārthe buddhasevādike guṇe /
bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane //

viparyāsaprahāṇe ca tadavastukatānaye /
vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati //

vyatibhedāparijñāne nirvāṇe va niveśanam /
dharmakāyasya karmedaṃ saptaviṃśatidhā matam //

(ga) avadhiḥ mārge 'praveśādārabhya buddhabhūmiparyantamasyāvadhirbhavati /

(gha) vaiśiṣṭyam vineyajanakarmānusāraṃ bhagavataḥ kāyavāṅmanaḥkāritrāṇi ākāśavad atyudārāṇi, nadīdhārāvad avicchinnāni, samudrataraṅgavat kālānatikramaṇalakṣaṇāni, cintāmaṇikalpavṛkṣādivad anābhogarūpāṇi bhavanti /

(ṅa) avadhiḥ vineyajanapratibhāsabhāk saptaviṃśatiprakāraṃ karma avicchinnatayā āsaṃsāraṃ pravartate /

// iti dharmakāyopakṣakāścatvāro dharmāḥ //

pariṇāmanā

prajñāpāramitopalakṣakāṇāṃ sarvākārajñātādyaṣṭānām, aṣṭapadārthopalakṣakāṇāṃ ca saptateḥ padārthānāṃ prakāśakamidaṃ subhāṣitaṃ jagadguroḥ maitreyanāthasya mukhānniḥ-sṛtasyāgamasya caturdikṣuḥ prasārāya lokasya ca sanmārgārohaṇāya prabhavediti pariṇāmanā / ācāryaharibhadravacanena tu -

tathyātathyavibhāgayuktivikalajñānodayātsaṃvṛtau saṃsārārṇavapaṅkamagnamanasī jātāḥ sadā dehinaḥ / sarve 'mī jananīnibandhanakṛtād bījānmayāptācchubhāt sarvākāravarā bhavantu niyataṃ kāyatrayaprāpiṇaḥ //

iti śam om