Abhisamayalankarantah patinam
Based on the ed. by Ram Shankar Tripathi: Abhisamayalankarantah patinam.
Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 1-67


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 33


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









pariśiṣṭam - 1

namaḥ sarvabuddhabodhisattvebhyaḥ

Abhisamayālaṅkārāntaḥ pātināṃ padārthānāṃ saṃkṣepato vivaraṇam

sarvākārajñatādyaṣṭau padārthāḥ; cittotpādādayaḥ saptatiśca padārthā abhisamayālaṅkārasyābhidheyā santi / teṣāmiha svarūpaṃ saṃkṣepeṇa prastūyate /

aṣṭau padārthāḥ

sarvākārajñatā, mārgajñatā, sarvajñatā (vastujñatā), sarvākārābhisambodhaḥ, mūrdhābhisamayaḥ, ānupūrvikābhisamayaḥ, ekakṣaṇābhisambodhaḥ, dharmakāyaścetyaṣṭau padārthā abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pradarśitāḥ / yathā -

prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā /
sarvākārajñatā mārgajñatā sarvajñatā tataḥ //
sarvākārābhisambodho mūrdhaprāpto 'nupūrvikaḥ /
ekakṣaṇābhisambodho dharmakāyaśca te 'ṣṭadhā //

1. sarvākārajñatā

(ka) lakṣaṇam

ekasminneva kṣaṇe yāvatpadārthākārāṇāṃ yathāvat sākṣātkāri paryantajñānaṃ sarvākārajñatāyā lakṣaṇam /

(kha) bhedaḥ
yāvajjñānaṃ yathāvajjñānamiti sarvākārajñatāyā dvau bhedau / yā prajñā aśeṣākārān jānāti sā yāvajjñānam, yā ca yathā padārthānāṃ svarūpaṃ tathā jānātīti yathāvajjñānam /

athavā - cittotpādādihetūnāṃ anāsravaphalānāṃ ca aśeṣākārasākṣātkāri sarvākārajñānamityeko bhedaḥ / buddhabhūmau jāyamānāni dvāviṃśatiḥ anāsravajñānānīti dvitīyo bhedaḥ /

(ga) avadhiḥ
buddhabhūmāveva kevalaṃ sarvākārajñatā bhavati /

2. mārgajñatā

(ka) lakṣaṇam
mārgatrayaniḥsvabhāvatvasākṣātkāriṇyā prajñayopāttatve sati āryamāhāyānikābhisamayatvaṃ mārgajñatāyā lakṣaṇam /

(kha) bhedaḥ
catvāro 'syā bhedā bhavanti, yathā śrāvakamārgajñatā, pratyekabuddhamārgajñatā, mahāyānamārgajñatā, māhāyānikāryasantatisthasarvaprajñopāyajñatā ceti /

(ga) avadhiḥ
mahāyānadarśanamārgamārabhya buddhabhūmiṃ yāvat mārgajñatāyāḥ sīmā bhavati /

3. sarvajñatā (vastujñatā)

(ka) lakṣaṇam
samastadharmagatapudgalanairātmyasākṣātkāriṇyā prajñayopāttatvena hainayānikajātīyābhisamayasvarūpaṃ āryasantatisthaṃ jñānaṃ mārgajñatāyā lakṣaṇam / hainayānikāryasantatisthaṃ yajjñānaṃ tacchūnyatāyāḥ pudgalanairātmyāparaparyāyāḥ sākṣātkāri, tenopāttatvāt sarvajñatāyā lakṣaṇe hainayānikajātīyeti viśeṣaṇam /

(kha) bhedaḥ
phalabhūtāyā jinajananyā dūratvam avidūratvaṃ ceti sarvajñatāyā dvau bhedau /

(ga) avadhiḥ
śrāvakīyadarśanamārgamārabhya buddhabhūmiparyantaṃ sarvajñatāyāḥ sīmā bhavati /

4. sarvākārābhisambodhaḥ

(ka) lakṣaṇam
trisarvajñatākārāṇāṃ bhāvanāmayyā prajñayopāttaḥ sattvayogaḥ sarvākārābhisambodha iti lakṣaṇam /

(kha) bhedaḥ
svarūpeṇa viṃśatiḥ prayogāḥ / ākāreṇa trisarvajñatāsambaddhānāṃ trisaptatyuttaraśatasaṃkhyākānāmākārāṇāmabhinirhārakāḥ sattvayogāḥ trisaptatyuttaraśatamasya sarvākārābhisambodhasya bhedā bhavanti /

satvayogaḥ, mārgapāramitā, bodhisattvamārgaḥ, mahāyānapatipattiḥ, sannāhapratipattirityete paryāyavācinaḥ /

(ga) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantaṃ sarvākārābhisambodhasya sīmā bhavati /

5. mūrdhābhisamayaḥ

(ka) lakṣaṇam
śūnyatālambanayā bhāvanāmayyā prajñayopāttānāṃ taddṛṣṭyā vyavasthāpitānāṃ ca trisarvajñatākārāṇāṃ bhāvanāyāṃ prakarṣaparyantaḥ sattvayogaḥ mūrdhaprayogaḥ iti mūrdhābhisamayasya lakṣaṇam / bodhisattvasya śrutamayyā prajñayopāttānāṃ prayogāṇāmapyatraiva saṃgṛhītatvāllakṣaṇe taddṛṣṭyā vyavasthāpiteti viśeṣaṇam /

(kha) bhedaḥ
saṃkṣepataḥ prayogamārgīyo mūrdhaprayogaḥ, darśanamārgīyo mūrdhaprayogaḥ, bhāvanāmārgīyo mūrdhaprayogaḥ, ānantaryamūrdhaprayogaśceti catvāro bhedā bhavanti /

athavā ūṣmamūrdhakṣāntyagradharmākhyāḥ prayogamārgasya catvāraḥ, darśanabhāvanāmārgayo ānantaryamūrdhaprayogāstraya iti sapta mūrdhaprayogā bhavantīti /

vistareṇa tu trisaptatyuttaraśataṃ mūrdhaprayogā iti jñeyam /

(ga) avadhiḥ
mahāyānaprayogamārgīyoṣmaprayogamārabhya antimakṣaṇasthitabodhisattvāvasthāparyantamasya sīmā bhavati /

6. ānupūrvikābhisamayaḥ

(ka) lakṣaṇam
trisarvajñatākārāṇāṃ sthirīkaraṇāya vibhāvanāvyavasthāpitaḥ sattvayoga ānupūrvikaprayoga iti lakṣaṇam /

(kha) bhedaḥ
trayodaśāsyānupūrvikābhisamayasya bhedā bhavanti /

(ga) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthitabodhisattvāvasthātaḥ pūrvāvasthāparyantamasya sīmā bhavatīti /

7. ekakṣaṇābhisambodhaḥ

(ka) lakṣaṇam trisarvajñatākārāṇāṃ svabhyastīkaraṇāya anupūrvabhāvanayotpannaḥ pāryantikaḥ sattvayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam /

(kha) bhedaḥ
vyāvṛtyā 'sya catvāro bhedā bhavanti /

(ga) avadhiḥ
caramabhavikabodhisattvāvasthāyāmeva kevalamayaṃ prayogo bhavati /

8. dharmakāyaḥ

(ka) lakṣaṇam
trisarvajñatākārāṇāṃ bhāvanāprakarṣabalenotpannaṃ phalaṃ paryantānāsravaguṇā vā dharmakāya iti lakṣaṇam /

(kha) bhedaḥ
svabhāvakāyaḥ, jñānadharmakāyaḥ, sāmbhogikakāyaḥ, nairmāṇikakāyaśceti catvāro 'sya bhedā bhavanti /

(ga) avadhiḥ
buddhabhūmāveva kevalamayaṃ dharmakāyo bhavatīti /

saptatiḥ padārthāḥ

trisarvajñatopalakṣakāstriṃśad dharmāḥ, caturṇāṃ prayogāṇāmupalakṣakāḥ ṣaṭtriṃśad dharmāḥ, dharmakāyopalakṣakāścatvāra iti saptatiḥ padārthāstriṣu vibhajya pṛthak nirūpyante /

1. trisarvajñatopalakṣakāḥ triṃśad dharmāḥ trisarvajñatopalakṣakeṣu triṃśaddharmeṣu sarvākārajñatābodhakā daśa, mārgajñatābodhakā ekādaśa, sarvajñatābodhakā nava ceti triṃśad bhavanti /

(a) sarvākārajñatopalakṣakā daśa dharmāḥ tatra 1. mahāyānacittotpādaḥ, 2. avavādaḥ, 3. nirvadhāṅgam, 4. mahāyānapratipattyādhāraḥ, 5. mahāyānapratipattyālambanam, 6. mahāyānapratipattisamuddeśaḥ, 7. sannāhapratipattiḥ, 8. prasthānapratipattiḥ, 9. sambhārapratipattiḥ, 10. niryāṇapratipattiriti daśa dharmāḥ sarvākārajñatāmupalakṣayantīti abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pradarśitāḥ /
yathā -

cittotpādo 'vavādaśca nirvedhāṅgaṃ caturvidham /
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ //
ālambanaṃ samuddeśaṃ sannāhaprasthitikriye /
sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ //

1. cittotpādaḥ

asya lakṣaṇam, bhedaḥ ālambanam, avadhiśceti catvāri jñātavyāni / abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ sarva pratipāditam / tathāhi -

cittotpādaḥ parārthāya samyaksambodhikāmatā /
samāsavyāsataḥ sā ca yathāsūtraṃ ca cocyate //
bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ /
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ /
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ /
ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca //

(ka) lakṣaṇam
parārthāya svahetukena chandena samudānītaṃ bodhikāmatāsamprayuktaṃ māhāyānika viśiṣṭaṃ manovijñāna cittotpāda iti lakṣaṇam /

(kha) ālambanam
svārthāṃ bodhiṃ parārthaṃ ca parasantatistha nirvāṇamālambya cittotpādaḥ pravartate /

(ga) bhedaḥ
bodhipraṇidhisvabhāvaḥ bodhiprasthānasvabhāvaśceti svarūpataścittotpādasya dvau bhedau bhavataḥ /

samprayuktacaitasikadṛṣṭyā cittotpādasya dvāviṃśatiḥ prabhedā bhavanti, yathā 1. pṛthivīsamaḥ, 2. suvarṇasamaḥ, 3. candrasamaḥ, 4. jvalanasamaḥ, 5. mahānidhisamaḥ, 6. ratnākarasamaḥ, 7. mahārṇavasamaḥ, 8. vajrasamaḥ, 9. parvatasamaḥ, 10. auṣadhisamaḥ, 11. kalyāṇamitrasamaḥ, 12. cintāmaṇisamaḥ, 13. ādityasamaḥ, 14. madhuragītisamaḥ, 15. nṛpasamaḥ, 16. koṣṭhāgārasamaḥ, 17. mahāmārgasama, 18. yānasamaḥ, 19. prasravaṇodakasamaḥ, 20. ānandoktisamaḥ, 21. nadīsamaḥ, 22. meghasamaśceti /

(gha) avadhiḥ
caturvidho bodhisattvānāṃ cittotpādaḥ / tathā hi - ādimokṣiko 'dhimukticaryābhūmau, śuddhādhyāśayikaḥ saptasubhūmiṣu, vaipākiko 'ṣṭamyādiṣu, anāvaraṇiko buddhabhūmau / yathoktaṃ mahāyānasūtrālaṅkāre -

cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ /
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ //

2. avavādaḥ
asya lakṣaṇam, bhedaḥ. avadhi, śravaṇaniyamaśceti sarvo viṣayaḥ abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ pratipāditaḥ / tathāhi -

pratipattau ca satyeṣu buddharatnādiṣu triṣu /
asaktāvapariśrāntau pratipatsamparigrahe //
cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca /
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ //

(ka) lakṣaṇam
mokṣamārgasya abhrāntopadeśaḥ avavāda iti lakṣaṇaṃ bhavati /

athavā - mahāyānacittotpādadvāreṇa prarthitārthaprāptyupāyātmakaḥ abhrāntaviśuddhopadeśaḥ māhāyānīyāvavādalakṣaṇam

(kha) bhedaḥ
prathamaṃ samprāptaguṇaparipācanārthena aparihāṇimupādāya śikṣaṇāvavādaḥ, tataḥ paścādaprāptaguṇaprāptimupādāya anuśāsanāvavāda iti dvau bhedau / viṣayabhedāt punaḥ avavādo daśadhāḥ jñeyaḥ / tathāhi - pratiapattyākāramadhikṛtya satyadvayasvarūpamanatikramya śikṣaṇaṃ pratipattyavavādaḥ prathamaḥ / pratipatteryadālambanaṃ catvāri āryasatyāni, tadviṣayakopadeśaḥ satyāvavādaḥ dvitīyaḥ / yaścāśrayastrīṇi śaraṇāni tadviṣayakopadeśaḥ ratnatrayāvavādastṛtīyaḥ / yo viśeṣagamanahetuḥ asaktistadviṣaye deśanāvavādaścaturthaḥ / yo 'vyāvṛttigamanahetuḥ apariśrāntiḥ tadviṣayako deśanāvavādaḥ pañcamaḥ / yo 'nanyayānagamanahetuḥ pratipatsamparigrahastadviṣayakāvavādaḥ ṣaṣṭhaḥ / yo 'parapratyayagāmitvahetuḥ pañca cakṣūṃṣi tadviṣayakaḥ pañcacakṣuravavādaḥ saptamaḥ / yaḥ sava kārajñatāparipūrihetuḥ ṣaḍabhijñāḥ tadviṣayako 'bhijñāvavādaḥ aṣṭamaḥ / parikalpitasvabhāvānāṃ darśanaprahātavyānāṃ kleśānāṃ sabījānāṃ sarvathā samudghātako yo darśanamārgastadviṣayako darśanamārgāvavādo navamaḥ / bhāvanāprahātavyānāṃ sahajāvaraṇānāṃ sabījānāṃ sarvathā samudghātako yo bhāvanāmārgastadviṣayako bhāvanāmārgāvavādo daśamaḥ /

(ga) avadhiḥ
mārgāpraveśamārabhya buddhabhūmiparyantamasya sīmā bhavati /

(gha) śravaṇaniyamaḥ
mārge 'praviṣṭo 'pi śuddhādhyāśayikaḥ śuddhakarmikaḥ pudgalo māhāyānīyāvavādaṃ śrotuṃ bhavyo bhavati / yaśca mārgapraviṣṭo bodhisattvaḥ sa kalpānāmanekāni buddhebhyo bodhisattvebhyaḥ kalyāṇamitrebhyaḥ avavādaṃ śṛṇoti /

3. nirvedhāṅgam
caturvidhanirvedhabhāgīyānāmūṣmādīnāṃ lakṣaṇa-bheda-avadhyālambanākārādayaḥ abhisamayālaṅkāre dvābhyāṃ kāribhyāṃ pratipāditāḥ / tathādi -

ālambanata ākārāddhetutvāt samparigrahāt /
caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām //
śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ /
mṛdumadhyādhimātrāṇāmuṣmādīnāṃ viśiṣṭatā //

(ka) lakṣaṇam
svahetumokṣabhāgīyānantaramutpadyamāno 'bhisamayaḥ prayogamārga iti lakṣaṇam / prayogamārgaḥ, arthābhisamayaḥ, nirvedhāṅgamityanarthāntaram /

(kha) bhedaḥ
śrāvakādiyānatrayasya trayaḥ prayogamārgā bhavanti / prayogamārgeṣu triṣu pratisvaṃ ūṣma-mūrva-kṣāntyagradharmākhyāścatvāro bhedā bhavanti / itthaṃ dvādaśa bhavanti prayogamārgasya bhedāḥ /

mahāyānaprayogamārgaḥ
svahetormahāyānasambhāramārgādutpadyamāno māhāyānīyo 'rthābhisamayaḥ mahāyānaprayogamārgaḥ /

mahāyānaprayogamārgaḥ, mahāyānārthābhisamayaḥ, mahāyānanirvedhabhāgīya iti paryāyāḥ /

mahāyānaprayogamārgabhedāḥ
ūṣma-mūrdha-kṣāntyagradharmākhyāścaturnirvedhabhāgīyāḥ śrāvakanirvedhabhāgīyebhyaḥ pañcabhirviśeṣairviśiṣṭā bhavanti / eteṣu nirvedhabhāgīyeṣu pratyekaṃ mṛdu-madhyādhimātrabhedena tridhā bhavati / evaṃ mahāyānaprayogamārgasya dvādaśa bhedā jāyante /

(ga) avadhiḥ
trividhanairātmyeṣu (pudgalanairātmya-sthūladharmanairātmya-sūkṣmadharmanairātmyeṣu) kimapyekaṃ nairātmyamālambya pravartamānāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantaṃ prayogamārgasya vyāptirbhavati /

(gha) ālambanākārādayaḥ
hainayānikaprayogamārgānmāhāyānikaprayogamārgaḥ ṣaḍbhirviśeṣerviśiṣṭo bhavati, yathā - ālambanaviśeṣāt, ākāraviśeṣāt, hetutvaviśeṣāt, samparigrahaviśeṣāt, praheyavikalpasaṃyogaviśeṣāt, mṛdumadhyādhimātrabhedaviśeṣācca /

idaṃ ca vaiśiṣṭyam abhisamayālaṅkāre "ālambanamanityādi" - ityataḥ prāramya "sarvathā samparigrahaḥ" - ityantaṃ navabhiḥ kārikābhiḥ suviśadaṃ vyākhyātam /

4. pratipatterādhāraḥ mahāyānapratipatterādhāraḥ prakṛtigotraṃ bhavati / tasya lakṣaṇādikam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ varṇitam / tathā hi -

ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ /
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha //
śiṣyāsādhāraṇatvasya parārthānukramasya ca /
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate //

(ka) lakṣaṇam
sāmānyato yo dharmadhātuḥ pariśodhitaḥ san bodhau pariṇamate, sa gotramiti lakṣaṇam / viśeṣato yo dharmadhātuḥ pariśodhitaḥ san anuttarāyāṃ samyak sambodhau pariṇamate, mahāyānapratipatteścādhāro bhavanti, sa prakṛtigotramiti /

(kha) bhedaḥ
abhidhānadṛṣṭyā prakṛtigotraṃ paripuṣṭagotraṃ ceti dvau bhedau / mahāyānapratipatterāśrayabhūtaṃ prakṛtisthaṃ gotram āśritadharmadṛṣṭyā trayodaśavidha bhavati / idameva prakṛtigotraṃ mahāyānasambhāramārgasyāpyādhāro bhavati /

ūṣma-mūrdha-kṣāntyagradharmākhyacaturvidhalaukikanirvedhabhāgīyānāmādhārāścatvāraḥ, lokottaradarśanamārgamasyādhāra ekaḥ, lokottarabhāvanāmārgasyādhāra eka iti ṣaṭ prakṛtigotrāṇi / tataḥ pratipakṣapratipatterādhāraḥ, tataḥ prahāṇapratipatterādhāraḥ, tadanantaraṃ pratipakṣapraheyānupalabdhyā tadutpādanirodhayuktavikalpāpagamasya vimuktimārgasyādhāraḥ, tataḥ prajñākaruṇayorādhāraḥ, śrāvakādyasādhāraṇadharmasyādhāraḥ, parārthānukramasyādhāraḥ, jñānasyāyatnavṛtteścādhāra iti prakṛtisthagotrasya trayodaśabhedā bhavanti /

(ga) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati / viśeṣataśca upariṣṭāt sākṣānnirdiṣṭaprayogamārgīyoṣmāvasthātaḥ prārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya vyāptirbhavatīti jñeyam /

5. pratipatterālambanam

pratipatterālambanānāṃ lakṣaṇaṃ bhedaḥ avadhiśceti trīṇyatra pratipādyante / abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ ālambanasvarūpaṃ pradarśitam / tathā hi -

ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ /
laukikādhigamākhyāśca ye ca lokottarā matāḥ /
sāsravānāsravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye /
śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ //

(ka) lakṣaṇam
pratipatterjñeyatvamevālambanatvamiti lakṣaṇam /

(kha) bhedaḥ
ālambanamekādaśavidhaṃ bhavati / tathā hi - kuśalākuśalāvyākṛtāni kāyakarmādīni trīṇi, bālapṛthagjanasambaddhāḥ pañca skandhāḥ, sarvāryajanasaṃgṛhītāni catvāri anāsravadhyānāni, ātmadarśanāpratipakṣatvena pañcopādānaskandhāḥ, ātmadarśanapratipakṣatvena catvāryanāsravāṇi smṛtyupasthānāni, hetupratyayādhīnakāmādidhātusaṃgṛhītā

bodhipakṣādayaṃ saṃskṛtāḥ (mārgasatyam), kāraṇānapekṣadhātutrayāparyāpannatathatādayo 'saṃskṛtāḥ (nirodhasatyam), sarvāryajanasantānaprabhavacaturdhyānādayo guṇāḥ, samyaksambuddhasantānodayadharmidaśabalānyasādhāraṇānītyekādaśavidhamālambanam /

(ga) avadhiḥ
adhigamānukrameṇa sarvadharmā yathāvadālambyanta iti nāstyālambanānāṃ bhūmyavadhiriti jñeyam /

6. pratipattisamuddeśaḥ
asya lakṣaṇaṃ bhedaḥ avadhiriti trīṇi parijñātavyāni, tāni abhisamayālaṅkāre kārikayaikayā 'nayā nirdiṣṭāni / tathā hi -

sarvasattvāgratācittaprahāṇādhigamatraye /
tribhirmahattvairuddeśo vijñeyo 'rya svayambhuvām //

(ka) lakṣaṇam
pratipattau pratiṣṭhitasya bodhisattvasya svalakṣyameva pratipattisamuddeśa iti lakṣaṇam /

(kha) bhedaḥ
sarvasattvāgratācittamahattvam, prahāṇamahattvam, adhigamamahattvaṃ ceti trayo 'syabhedā bhavanti /

(ga) avadhiḥ
buddhabhūmāveva kevalamayaṃ samuddeśo niṣpanno bhavati /

7. sannāhapratipattiḥ
asyā lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayetthamupavarṇitam / yathā

dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṃgraheṇa yā /
sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditāḥ //

pratipatterlakṣaṇam
mahāyānacittotpādamāśritya anuttarasamyaksaṃmbodhiniṣpattaye yā trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā, sarvākārābhisambodhādau caturvidhe 'bhisamaye pratyabhisamayaṃ ṣaṭpāramitādhiṣṭhānā ca kriyā, sā mahāyānapratipatterlakṣaṇam /

pratipattibhedaḥ
iyaṃ mahāyānapratipattiścaturvidhā bhavati, yathā - sannāhapratipattiḥ, prasthānapratipattiḥ, sambhārapratipattiḥ, niryāṇapratipattiśceti /

(ka) sannāhapratipatterlakṣaṇam
ṣaṭpāramitāsu pratipāramitāṃ ṣaṭpāramitāsaṃgrāhikayā prajñayopāttaḥ sattvayogaḥ sannāhapratipatterlakṣaṇam / sannāhapratipattiḥ bodhisattvamārga ityanarthāntaram /

(kha) bhedaḥ
dānapāramitāsannāhapratipattimārabhya prajñāpāramitāsannāhapratipattiṃ yāvat ṣaḍ bhedā bhavanti / dāne 'pi dānaṃ śīlamityādiṣaṭpāramitā bhavanti / evaṃ ṣaṭsu pāramitāsu ṣaṭ ṣaṭkānīti kṛtvā vistareṇa ṣaṭtriṃśad bhedā bhavanti /

(ga) avadhiḥ
sambhāramārgīyabodhisattvamārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati /

8. prasthānapratipattiḥ
asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupavarṇitam / tathā hi

dhyānārūpyeṣu dānādau mārge maitryādikeṣu ca /
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu //
uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye /
prasthānapratipajjñeyā mahāyānādhirohiṇī //

(ka) lakṣaṇam
bhāvanāpradhānayā pratipattyā mahāyāne hetvātmake phalātmake vā dharme prasthitikriyā prasthānapratipatterlakṣaṇam /

(kha) bhedaḥ
seyaṃ prasthānapratipattirnavavidhā jñeyā, tathā hi - dhyānārūpyasamāpattiṣu prasthānam, dānādiṣaṭpāramitāsu prasthānam, āryamārgeṣu prasthānam, caturapramāṇeṣu prasthānam, anupalambhayoge prasthānam, trimaṇḍalaviśuddhiṣu prasthānam, sarvasattvāgratāditrividhoddeśeṣu prasthānam, ṣaḍbhijñāsu prasthānam, sarvākārajñatāyāṃ prasthānamiti /

(ga) avadhiḥ
adhimukticaryābhūmikaprayogamārgīyoṣmāvasthāta ārabhya antimakṣaṇasthabodhisattvaparyantamasyāḥ sīmā bhavati /

9. sambhārapratipattiḥ
asthāḥ pratipatterlakṣaṇādikaṃ sarvam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyak pratipāditam / tathā hi -

dayā dānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ /
yuganaddhaśca yo mārgaṃ upāye yacca kauśalam //
jñānaṃ puṇyaṃ ca mārgaśca dhāraṇī bhūmayo daśa /
pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ //

(ka) lakṣaṇam
ātmanaḥ phalabhūtāṃ mahābodhiṃ yā sākṣāt pradadāti tādṛśī kriyā sambhārapratipattiriti lakṣaṇam /

(kha) bhedaṃ
asyāḥ sambhārapratipatteḥ saptadaśa bhedā bhavanti / yathā mahākaruṇāsambhāraḥ, dānasambhāraḥ, śīlasambhāraḥ, kṣāntisambhāraḥ, vīryasambhāraḥ, dhyānasambhāraḥ, prajñāsambhāraḥ, śamathasambhāraḥ, vidarśanāsambhāraḥ, yuganaddhasambhāraḥ, upāyakauśalasambhāraḥ, jñānasambhāraḥ, puṇyasambhāraḥ, mārgasambhāraḥ, dhāraṇīsambhāraḥ, bhūmisambhāraḥ, pratipakṣasambhāraśceti /

(ga) avadhiḥ
sambhāramātraṃ tvādikarmikabhūmāvapi bhavati / kintu ye mahābodhiprāpaktvena sākṣānnirdiṣṭāste sambhārāḥ prayogamārgīyāgradharmāvasthāta ārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṃ bhavanti / āditaḥ pañcadaśa sambhārapratipattayaḥ prayogamārgīyāgradharmāvasthāparyantaṃ bhavanti / ṣoḍaśo bhūmisambhāraḥ saptadaśaśca pratipakṣasambhāro daśasu bhūmiṣu bhavataḥ /

10. niryāṇapratipattiḥ
asyāḥ svarūpam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyak pradarśitam / tathā hi -

uddeśe samatāyāṃ ca sattvārthe yatnavarjaṃne /
atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam /
sarvākārajñatāyāṃ ca niryāṇaṃ mārgagocaram /
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā //

(ka) lakṣaṇam
ekāntena sarvajñatāyāṃ niryāṇakaraḥ śauddhabhūmikaḥ sattvayogaḥ niryāṇapratipattiriti lakṣaṇam /

(kha) bhedaḥ
niryāṇapratipattiḥ seyamaṣṭavidhātmikā bhavati / tadyathā - trividhasamuddeśe niryāṇam, samatāyāṃ niryāṇam, sattvārthe niryāṇam, anābhoganiryāṇam, atyantaniryāṇam, prāptiniryāṇam, sarvākārajñātāniryāṇam, mārganiryāṇamiti /

(ga) avadhiḥ
tisṛṣu śuddhabhūmiṣvevāsyā vyāptirbhavatīti /

// iti sarvākārajñatopalakṣakā daśa dharmāḥ //

___________________________


(ā) mārgajñatopalakṣakā ekādaśa dharmāḥ

1. dhyāmīkaraṇatādīni mārgajñatāṅgāni, 2. śrāvakamārgaḥ, 3. pratyekabuddhamārgaḥ, 4. bodhisattvamārgaḥ, 5. bhāvanāmārgakāritram, 6. bhāvanāmārgādhimuktiḥ, 7. bhāvanāmārgādhimuktasya stutiḥ stobha praśaṃsā ca, 8. pariṇāmanā, 9. anumodanā, 10. abhinirhāraḥ, 11. atyantaviśuddhiśceti ekādaśa dharmā mārgajñatāmupalakṣayantīti abhisamayālaṅkāre tisṛbhiḥ kārikābhirupadarśitāḥ / tathā hi -

dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau /
mahānuśaṃso dṛṅmārgaṃ aihikāmutrikairguṇaiḥ //
kāritramadhimuktiśca stutastobhitaśaṃsitāḥ /
pariṇāme 'numode ca manaskārāvanuttamau //
nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ /
vijñānāṃ bodhisattvānāmiti mārgajñatoditā //

1. dhyāmīkaraṇatādīni
dhyāmīkaraṇatādīnāṃ mārgajñatāṅgānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayopavarṇitam / tathā hi -

dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati /
viṣayo niyato vyāptiḥ svabhāvastasya karma ca //

(ka) lakṣaṇam
mārgajñatāparipūrakā avayavībhūtā guṇā eva mārgajñatāṅgānīti lakṣaṇam /
athavā - mārgajñatāparipūrakāḥ asyāmavasthāyāṃ sākṣānnirdiṣṭāḥ sattvasantatisthaguṇā mārgajñatāṅgānīti lakṣaṇam /

(kha) bhedaḥ
pañca mārgajñatāṅgāni dhyāmīkaraṇatādīni bhavanti, tadyathā - ādhāraḥ aparokṣāhaṅkārarāhityam, sahakāripratyayaścittotpādaḥ, sahetukā vyāptiḥ, saṃsārātyajanaṃ svabhāvaḥ, aparigṛhītasattvaparigrahaṇamiti /

(ga) avadhiḥ
sāmānyato mārgāpraveśamādāya buddhabhūmiparyantaṃ sīmā bhavati / sākṣānnirdiṣṭāṅgānāṃ dṛṣṭyā sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantaṃ sīmā bhavati /

2. śrāvakamārgaḥ
śrāvakamārgādhigamasya lakṣaṇādikam abhisamayālaṅkāre agholikhitayaikayā kārikayā samyagupadarśitam / tathā hi -

caturṇāmāryasatyānāmākārānupalambhataḥ /
śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye //

(ka) lakṣaṇam
śrāvakajātīyavineyajanānugrahārthaṃ duḥkhādicaturāryasatyeṣu kimapyekamālambya anityādiṣoḍaśākāreṣvanyatamasya sākṣātkāradṛṣṭyā vyavasthāpitaḥ śrāvakādhigamajātīyo māhāyānikāryābhisamayaḥ śrāvakamārgajña mārgajñānamiti /

(kha) bhedaḥ
ākāradṛṣṭyā ṣoḍaśavidhaḥ, mārgadṛṣṭyā tu darśanabhāvanā 'śaikṣamārgabhedena trividhaḥ /

(ga) avadhiḥ
darśanamārgamārabhya buddhabhūmiparyantamasya sīmā bhavati / keṣāṃcana matena mahāyānasambhāramārgamārabhya buddhabhūmiparyantamavadhiriti /

3. pratyekabuddhamārgaḥ
pratyekabuddhādhigamasya lakṣaṇādikaṃ sarvamabhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ pratipāditam / tathā hi -

paropadeśavaiyarthya svayambodhāt svayambhuvām /
gambhīratā ca jñānasya khaḍgānāmabhidhīyate //
suśrūṣā yasya yasyārthe yatra yatra yathā yathā /
sa so 'rthaḥ khyātyaśabdo 'pi tatra tatra tathā tathā //
grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ /
ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ //

(ka) lakṣaṇam
pratyekabuddhagotrīyavineyajanānugrahārthaṃ dvādaśāyatanānyālambya bāhyagrāhyārthaśūnyatāsākṣātkārijñānadṛṣṭyā vyavasthāpitaḥ pratyekabuddhādhigamajātīyo māhāyānikāryābhisamayaḥ pratyekabuddhamārgamārgajñaṃ mārgajñānamiti /

(kha) bhedaḥ
darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārga iti trayo 'sya bhedā bhavanti /

(ga) avadhiḥ
mahāyānadarśanamārgamārasya buddhabhūmiparyantamasya sīmā bhavati /

4. mahāyānadarśanamārgaḥ
mahānuśaṃsasya darśanāmārgasya lakṣaṇam, bhedaḥ, avadhiśceti trīṇi parijñātavyānyatra saṃkṣepato nirūpyante / abhisamayālaṅkāre tatsvarūpaṃ pañcabhiḥ kārikābhirupadarśitam /

(ka) lakṣaṇam
bhavaśamāntadvayanirodhalakṣaṇaḥ satyābhisamayo mahāyānadarśanamārga iti lakṣaṇam /

(kha) bhedaḥ
samāhitajñānaṃ pṛṣṭhalabdhajñānaṃ ceti dvau darśanamārgasya bhedau /

jñānadṛṣṭyā trīṇi jñānāni darśanamārgaḥ / prathamaṃ yad darśanamārgabhūtaṃ śrāvakamārgaṃ jānāti, dvitīyaṃ yat pratyekabuddhamārgaṃ jānāti / tṛtīyaṃ yanmahāyānamārgaṃ jānātīti trayo bhedā bhavanti /

ālambanadṛṣṭyā vyāvṛttidṛṣṭyā cāṣṭau kṣāntayaḥ, aṣṭau ca jñānānīti ṣoḍaśa bhedā avasātavyāḥ /

(ga) avadhiḥ
prathamāyāmeva bodhisattvabhūmāvasya vyāptirbhavatīti /

5. bhāvanāmārgakāritram
bhāvanāmārgakāritrāṇāṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam / tathā hi -

sarvato damanaṃ nāma sarvataḥ kleśanirjayaḥ /
upakramāviṣahyatvaṃ bodhirādhārapūjyatā //

(ka) lakṣaṇam
dṛṣṭatattvabhāvanābalena prāptānuśaṃsā bhāvanāmārgakāritrasya lakṣaṇam /

(kha) bhedaḥ
asya ṣaḍ bhedā bhavanti, yathā - ātmotkarṣaniṣedhāt damanakāritram, sarvajananamanakāritram, rāgādikleśābhibhavakāritram, parakṛtāghātavirodhopanipātād upakramāviṣahyatvakāritram, samyak saṃbodhipratipattikāritram, prajñāpāramitādhāraviṣayapūjyatākāritramiti /

(ga) avadhiḥ
prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasya sīmā bhavati /

bhāvanāmārgaṃḥ asya lakṣaṇam, bhedaḥ avadhiśceti trīṇyatrocyante /

(ka) lakṣaṇam
māhāyāniko 'nvabhisamayaḥ mahāyānabhāvanāmarga iti lakṣaṇam /
anvabhisamayaḥ bhāvanāmārga iti paryāyavācinau /

(kha) bhedaḥ
sāsravo bhāvanāmārgaḥ, anāsravo bhāvanāmārgaśceti dvau bhedau / tatra sāsravaḥ savikalpabhāvanāmārgaḥ anāsravaśca nirvikalpa iti /

tatra sāsravo 'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ / anāsravaḥ punarabhinirhāraḥ atyantaviśuddhisvabhāvaśceti dvividhaḥ /

6. bhāvanāmārgādhimuktiḥ
adhimuktibhāvanāmārgasya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ spaṣṭamādarśitam / tathā hi -

adhimuktistridhā jñeyā svārthā ca svaparārthikā /
parārthikaivetyeṣā ca pratyekaṃ trividheṣyate //
mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ /
sā punastrividhetyevaṃ saptaviṃśatidhā matā //

(ka) lakṣaṇam
svārtha-svaparārtha-parārthākarabhūtāyāṃ jinajananyām abhisampratyayavaśena vyavasthāpito māhāyāniko 'nvabhisamayo 'dhimuktyākhyabhāvanāmārgaḥ savikalpa iti lakṣaṇam /

(kha) bhedaḥ
adhimuktiḥ svārthā svaparārthā parārthā ceti mūlabhedena trividhā / trividhā 'pi satī mṛdumadhyādhimātrabhedena pratyekaṃ medāt trikatribhirnavadhā bhavati / tadyathā mṛdvī madhyā 'dhimātrā ca svārthādhimuktiḥ; evaṃ svaparārthādhimuktiḥ parārthādhimuktiśceti / evameṣā 'pi navaprakārā 'dhimuktiḥ mṛdumṛdvādiprakārabhedena pratyekaṃ vibhidyamānā navabhistribhiḥ saptaviṃśatiprakārā bhavati / tadyathā - mṛdumṛduḥ, mṛdumadhyaḥ, mṛdvadhimātraḥ, madhyamṛduḥ, madhyamadhyaḥ, madhyādhimātraḥ; adhimātramṛduḥ, adhimātramadhyaḥ, adhimātrādhimātra iti svārthādhimukternavaprakārāḥ / tathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ /

(ga) avadhiḥ
prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvad asyāḥ sīmā bhavati / dvitīyāṃ bhūmimārabhyaṃ daśamabhūmiparyantamiti kecit /

7. bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṃsā ca
bhāvanāmārgādhimuktasya bodhisattvasya stutyādīnāṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam / tathā hi -

stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati /
adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate //

(ka) lakṣaṇam
purvoktatrividhādhimuktiprajñāpāramitāṃ prati pravṛttasya tadbhāvakabodhisattvasyotsāhavardhanārthaṃ tadadhimokṣasya kriyamāṇāḥ stutyādayo yathābhūtārthādhigamalakṣaṇā nārthavādarūpā iti lakṣaṇam /

(kha) bhedaḥ
pūrvavat saptaviṃśatireva prabhedāḥ /

(ga) avadhiḥ
adhimuktibhāvanāmārgavat /

8. bhāvanāmārgapariṇāmanā
asyāḥ pariṇāmanāyāḥ lakṣaṇabhedādisarvaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ spaṣṭamupadarśitam / tathā hi -

viśeṣaḥ pariṇāmastu tasya kāritramuttamam /
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ //
vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ /
sopāyaścānimittaśca buddhairabhyanumoditaḥ //
traidhātukāprapannaśca pariṇāmo 'parastridhā /
mṛdurmadhyo 'dhimātraśca mahāpuṇyodayātmakaḥ //

(ka) lakṣaṇam
yo māhāyānikaḥ savikalpo 'nvabhisamayaḥ svaparakuśalapuṇyakriyāvastu anuttarāyāṃ samyaksambodhau pariṇāmayati, sa pariṇāmanākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ
ayaṃ bhāvanāmārgo dvādaśavidho bhavati, tadyathā - viśeṣapariṇāmanāmanaskāraḥ, anupalambhākārapariṇāmanāmanaskāraḥ, aviparyāsalakṣaṇaḥ pariṇāmanāmanaskāraḥ, viviktapariṇāmanāmanaskāraḥ, buddhapuṇyaughasvabhāvānusmṛtipariṇāmanāmanaskāraḥ, upāyakauśalapariṇāmanāmanaskāraḥ, amimittapariṇāmanāmanaskāraḥ, buddhānujñāta (anumodita)-pariṇāmanāmanaskāraḥ, traidhātukāparyāpannapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako mṛdupariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako madhyapariṇāmanāmanaskāraḥ, mahāpuṇyodayātmako 'dhimātrapariṇāmanāmanaskāra iti dvādaśa bhedā bhavanti /

(ga) avadhiḥ
prathamāṃ pramuditā bhūmimārabhya yāvad daśamīṃ bhūmimasya pariṇāmanāmanaskārasya sīmā bhavati /

9. bhāvanāmārgīyānumodanā
anumodanāmanaskārasya lakṣaṇabhedādayo 'bhisamayālaṅkāre ekayaiva kārikayetthamupavarṇitam / tathā hi -

upāyānupalambhābhyāṃ śubhamūlānumodanā /
anumode manaskārabhāvaneha vidhīyate //

(ka) lakṣaṇam
yo māhāyānikaḥ savikalpo 'nvabhisamayaḥ sva-parakuśalapuṇyakriyāvastūni anumodate, sa anumodanākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ
anumodanāmanaskārasya dvau bhedau bhavataḥ, yathā-svakuśalapuṇyakriyāvastvanumodanam, parakuśalapuṇyakriyāvastvanumodanaṃ iti /

athavā - saṃvṛtiviṣayī anumodanāmanaskāraḥ paramārthaviṣayī anumodanāmanaskāraśceti /

(ga) avadhiḥ
adhimuktipariṇāmanānumodanāmanaskārāṇāṃ trayāṇāṃ bhūmyavadhiḥ samāna eva /

10. abhinirhāraḥ
anāsravasya abhinirhārabhāvanāmārgasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

svabhāva-śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ /
nopalambhena dharmāṇāmarpaṇā ca mahārthatā //

(ka) lakṣaṇam
māhāyāniko 'nāsravo 'nvabhisamayaḥ, yaḥ paryaṃntādhigamakṛtyaṃ vyavasthāpayati, sa abhinirhārākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ
asya pañca bhedā bhavanti, tadyathā - rūpādisarvadharmāviparītadarśanaṃ svabhāvaḥ, nānyathā buddhatvasamprāptiriti bhāvanāmārgasya śreṣṭhatā, sarvadharmaviśeṣānutpādanena adhigamaprayogo 'nabhisaṃskāraḥ, sarvadharmāṇāṃ paramārthato 'nupalambhatayā arpaṇā, buddhatvamahārthasādhanānmahārthateti /

(ga) avadhiḥ
prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasyābhinirhārasya sīmā bhavati /

11. atyantaviśuddhiḥ
atyantaviśuddhyākhyasya anāsravabhāvanāmārgasya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ suspaṣṭaṃ pratipāditam / tathā hi -

phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ /
abhinnācchinnatā yasmāditi śuddhirudīritā //
kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām /
hānād viśuddhirātyantikī tu buddhasya sarvadā //
mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu /
adhimātrādhimātrādermalasya pratipakṣataḥ //

(ka) lakṣaṇam
māhāyāniko 'nāsravo 'nvabhisamayaḥ, yo 'ntimaprahāṇasya kṛtyaṃ vyavasthāpayati, sa atyantaviśuddhyākhyo mahāyānabhāvanāmārga iti lakṣaṇam /

(kha) bhedaḥ
bhāvanāmārgaprahātavyānāṃ navānāṃ vipakṣāṇāṃ pratipakṣabhūtā mṛdumṛdvādayo nava bhāvanāmārgā evāsya atyantaviśuddhibhāvanāmārgasya bhedā bhavanti /

(ga) avadhiḥ
prathamāṃ bhūmimārabhya daśamabhūmiparyantamasya bhāvanāmārgasya sīmā bhavatīti /

// iti mārgajñatopalakṣakā ekādaśa dharmāḥ //


___________________________



(i) sarvajñatopalakṣakā nava dharmāḥ

1. prajñayā na bhave sthānam, 2. kṛpayā na śame sthitiḥ, 3. anupāyena jinajananyā dūratvam, 4. upāyena avidūratā, 5. vipakṣaḥ, 6. pratipakṣaḥ, prayogaḥ, 8. samatā, 9. darśanamārgaśceti nava dharmāḥ sarvajñatopalakṣakā iti abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyaguktāḥ / tathā hi -

prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ /
anupāyena dūratvam upāyenāvidūratā //
vipakṣapratipakṣau ca prayogaḥ samatā 'sya ca /
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate //

1. prajñatā na bhave sthānam
2. kṛpayā na śame sthitiḥ

ubhayorlakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

nāpare na pare tīre nāntarāle tayoḥ sthitā /
adhvanāṃ samatājñānāt prajñāpāramitā matā //

tatra ubhayoḥ lakṣaṇādīni pṛthak pṛthagatrābhidhīyante /

prajñayā na bhave sthānam

(ka) lakṣaṇam
anityādiṣoḍaśākārāṇāṃ sākṣātkāriṇī hīnayānajātīyā mahākaruṇāgarbhā māhāyānikaryasantatisthā prajñā asyāḥ sarvajñatāyā lakṣaṇam / iyaṃ ca bodhisattvānāṃ prajñāpāramitā prajñayā saṃsārādīnavadarśanāt na saṃsāre bhavānte sthitā /

(kha) bhedaḥ
darśanamārgaḥ bhāvanāmārgaḥ aśaikṣamārgaśceti trayo bhedā bhavanti /

duḥkhādicaturāryasatyasambaddhānityādiṣoḍaśākārāṇāṃ sākṣātkārī mahāyānabhāvanāmārgo 'syāḥ sarvajñatāyāḥ prajñatā na bhave sthānamitilakṣaṇātmikāyā upalakṣakaḥ /

kṛpayā na śame sthitiḥ

(ka) lakṣaṇam
mahākaruṇayā saṃvṛtyapekṣaśamāntavyāvartako māhāyāniko 'bhisamayo 'syāḥ sarvajñatāyā lakṣaṇam / iyaṃ ca prajñāpāramitā kṛpayā sattvārthakaraṇāt na nirvāṇe śamānte sthitā / māhāyānikabhāvanāmārgīyāryapudgalasantatisthā mahākaruṇā asyāḥ kṛpayā na śame sthitiritimārgajñatāyā upalakṣikā /

(kha) bhedaḥ
māhāyānikasyāryasya sattvālambanā dharmālambanā nirālambanā ceti tisro mahākaruṇāḥ, bodhicittotpādādayaśca bhedā bhavanti /

traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt yā śrāvakādyagocaratvena viprakṛṣṭā bodhisattvānāṃ prajñāpāramitā, sā punarnāpare tīre saṃsāre, na pare tīre nirvāṇe vyavasthitā / nāpi saṃsāranirvāṇamubhayamantareṇa vastuno 'sattvāt madhye 'pi sthitā, prajñākaruṇayoḥ samyak prativedhena saṃsāranirvāṇobhayopalambhaviyogāt /

(ga) avadhiḥ
prathamāṃ pramuditābhūmimārabhya buddhabhūmiparyantamubhayoḥ sīmā bhavati /

3. anupāyena dūratvam
asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre kārikārdhena spaṣṭamullikhitam tathā hi -

anupāyena dūraṃ sā sanimittopalabhbhataḥ /

(ka) lakṣaṇam
śrāvakādīnām adhvasamatājñānābhāvāt anityādyākārāṇāṃ sākṣātkāri jñānaṃ sanimittopalambhayogena kṛpāprajñāvaikalyāt dūrībhūtaṃ jinajananyā iti lakṣaṇam /

(kha) bhedaḥ
śrāvakasantatisthaṃ anityādyākārajñānaṃ pratyekabuddhasantatisthaṃ cānityādyākārajñānamiti bhedadvayam /

(ga) avadhiḥ
darśanamārgamārabhya arhattvāvasthāparyantamasya sīmā bhavati /

4. upāyena avidūratā
asya lakṣaṇādīnāṃ pratipādanam abhisamayālaṅkāre kārikārdhena samyak kṛtam / tathā hi -

upāyakauśalenāsyāḥ samyagāsannatoditā //

(ka) lakṣaṇam
mahākaruṇayā śūnyatāsākṣātkāriṇyā prajñayā copāttaṃ māhāyānikaryāṇāṃ hīnayānajātīyam anityādyākārajñānam asya lakṣaṇam /

"bodhisattvādīnāṃ tu utsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityataḥ samyagāsannībhāvo māturiti jñeyam /"

(kha) bhedaḥ
māhāyāniko darśanamārgaḥ, bhāvanāmārgaḥ, aśaikṣamārgaśceti trayo bhedā bhavanti /

(ga) avadhiḥ
mahāyānadarśanamārgamārabhya buddhabhūmiparyantaṃ sīmā bhavati /

5. vipakṣaḥ
asya lakṣaṇādikam abhisamayālaṅkāre ekayāṃ kārikayā suspaṣṭaṃ pratipāditam / tathā hi -

rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca /
dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā //

(ka) lakṣaṇam
mahākaruṇā śūnyatāprajñābhyāṃ viyuktā bhāvolambhasvabhāvā hainayānikī vastujñateti lakṣaṇam /

"sarveṣāṃ rūpādīnāṃ traiyadhvikānāṃ ca dharmāṇāṃ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṃ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ / anuṣṭhānasaṃjñā tu eteṣāṃ pratipakṣabhūtāpi viparyāsapravṛttatvena heyatvāt vipakṣo bhavati /"

(kha) bhedaḥ (ga) avadhiḥ
asya bhedo 'vadhiścetyubhau 'anupāyena dūratvam ' ityasmin prakareṇa yathā pradarśitau, tadvat jñeyāditi /

6. pratipakṣaḥ
asya lakṣaṇabhedādikaṃ sarvam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaramupadarśitam / tathā hi -

dānādiṣvanahaṃkāraḥ paraṣāṃ tanniyojanam /
saṅgakoṭīniṣedho 'yaṃ sūkṣmaḥ saṅgo jinādiṣu //
tadgāmbhīryaṃ prakṛtyaiva vivekād dharmapaddhateḥ /
ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam //
dṛṣṭādipratiṣedhena tasyā durbodhatoditā /
rūpādibhiravijñānāt tadacintyatvamiṣyate //

(ka) lakṣaṇam
mahākaruṇopāyena śūnyatāsākṣātkāriṇyā prajñayā copāttā māhāyānikāryasantatisthā vastujñatā pratipakṣalakṣaṇātmikā /

(kha) bhedo 'vadhiśca
ubhāvapi pūrva 'upāyena avidūratā ' ityasmin prasaṅge yathāvarṇitau tathā jñātavyau /

viśeṣaḥ
jinajananyā dūratvam avidūratvamiti vastujñatāyāḥ (sarvajñatāyāḥ) dvau bhedau / hīnayānāpuraḥsarāyāḥ phalabhūtajinajananyāḥ avidūratā, upāyakauśalena avidūratā, pratipakṣaḥ, māhāyānīyavastujñatā ceti catvāraḥ paryāyāḥ /

phalabhūtajinajananyā dūratvama, anupāyena dūratvam, nimittopalambhagrāhapratibaddhatā, vipakṣaḥ, hīnayānavastujñatā ceti paryāyavācinaḥ.

yathānirdiṣṭa eva śrāvakabodhisatvādīnāṃ vipakṣapratipakṣayorayaṃ vibhāgo 'vasātavyaḥ / tathā coktam -

evaṃ kṛtvā yathoktau vai jñeyaḥ sarvajñatānaye /
ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ //

api ca -
"śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ pratipakṣo 'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṃ tyājyatvād vipakṣa iti" /

7. prayogaḥ
asya lakṣaṇabhedādikaṃ sarvam abhisamayālaṅkāre sārdhadvayena kārikāgranthena savistaraṃ pratipāditam / tathā hi -

rūpādau tadanityādau tadapūriprapūrayoḥ /
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ //
avikāro na kartā ca prayogo duṣkarastridhā /
yathābhavyaṃ phalaprāpteravandhyo 'bhimataśca saḥ //

aparapratyayo yaśca saptadhā khyātivedakaḥ /

(ka) lakṣaṇam
sāṃvṛtike vastusvarūpe tadviśeṣe ca viparyāsapravṛttasya upalambhābhiniveśasya pratipakṣabhūto hīnayānajātīyaḥ sattvayogaḥ prayoga iti lakṣaṇam /

(kha) bhedaḥ
prayogaḥ daśavidho bhavati / tadyathā - rūpādiṣu satyābhiniveśapratiṣedhaḥ, tadviśeṣeṣvanityādiṣu satyābhiniveśapratiṣedhaḥ, kalpitarūpeṣu aparipūriḥ, dharmatārūpeṣu prapūriḥ, pāramitāsu paramārthato 'parihāṇivṛddhī (avikāratvam), paramārthato 'kartṛtvam, trisarvajñātmakānāṃ yathākramamuddeśaprayogakāritrāṇāṃ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, mahānuśaṃsāyāṃ bodhau aparapratyayatvam, svapnopamapariṇāmādisaptavidhakhyātijñānamiti daśa bhedā bhavanti /

(ga) avadhiḥ
sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati /

8. samatā
asyāḥ svarūpam abhisamayālaṅkāre kārikārdhena samādarśitam / tathā hi -

caturdhā 'mananā tasya rūpādau samatā matā /

(ka) lakṣaṇam
uparyuktadaśavidhavastujñatāprayogākārāṇāṃ jñātṛjñeyadharmāṇām amananā samatāyā lakṣaṇam /

(kha) bhedaḥ
pūrvokteṣu daśavidhaprayogeṣu pratisvaṃ catasraḥ amananā bhavantīti catvāriṃśadasyāḥ samatāyāḥ prabhedā bhavanti / uktaṃ cālokaṭīkāyām -

"tadevaṃ rūpādipadārthamananā-nīlādinimittamananā-'rūpaṃ dvidhā viṃśatidhe '-tyādiprapañcamananā-nirvedhabhāgīyādyadhigamamananānāṃ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturvidhoktā vijñeyā /"

(ga) avadhiḥ
sambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasyāḥ samatāyāḥ sīmā bhavati /

9. darśanamārgaḥ
asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ pratipāditam /

(ka) lakṣaṇam
dvātriṃśatsamāropaśūnyaḥ satyābhisamayo darśanamārga iti lakṣaṇam /

(kha) bhedaḥ
trayāṇāṃ yānānāṃ trayāṇāṃ darśamārgāṇāṃ vyāvṛttibhedena ṣoḍaśa kṣaṇā evāsya ṣoḍaśa bhedā bhavantīti /

// iti sarvajñatopalakṣakā nava dharmāḥ //


___________________________________________________________________



2. Catuḥprayogopalakṣakāḥ ṣaṭtriṃśad dharmāḥ

tatra sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ, mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ, ānupūrvikābhisamayopakṣakāstrayodaśa dharmāḥ, ekakṣaṇābhisambodhopalakṣakāścatvāra iti ṣaṭtriṃśad bhavanti /

(a) sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ

1. ākārāḥ, 2. prayogāḥ, 3. guṇāḥ, 4. doṣāḥ, 5. lakṣaṇāni, 6. mokṣabhāgīyam, 7. nirvedhabhāgīyam, 8. avaivartiko gaṇaḥ, 9. bhavaśāntyoḥ samatā, 10. anuttarā kṣetraśuddhiḥ, 11. upāyakauśalamityekādaśa dharmāḥ sarvākārābhisambodhamupalakṣayantīti abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupadarśitam / tathā hi -

ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ /
mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ //
samatā bhavaśāntyośca kṣetraśuddhiranuttarā /
sarvākārābhisambodha eṣa sopāyakauśalaḥ //

(ka) lakṣaṇam
trisarvajñatāsambaddhānāṃ trisaptatyuttaraikaśatākārāṇāṃ bhāvanāmayyā prajñayopāttatvena vyavasthāpitaḥ satvayogaḥ sarvākārābhisambodha iti lakṣaṇam /

(kha) paryāyāḥ
bodhisattvamārgaḥ, pāramitāmārgaḥ, sattvayogaḥ, ākārajñatāprayogaḥ, mārgajñatāprayogaḥ, sannāhapratipattirityanarthāntaram /

(ga) bhedaḥ
ākāradṛṣṭyā trisaptatyuttaraśatam, prayogadṛṣṭyā viṃśatiḥ bhedā bhavanti /

(gha) avadhiḥ
mahāyānasambhāramārgamārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati /

1. ākārāḥ
ākārāṇāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre pañcabhiḥ kārikābhiḥ savistaraṃ samyagupavarṇitam /

(ka) lakṣaṇam
sarvākāramārgavastujñānasaṃgraheṇa trisarvajñatākārāṇāṃ bhāvanāmayaṃ prayogavaiśiṣṭyam ākārāṇāṃ lakṣaṇamiti /

(kha) bhedaḥ
trisaptatyuttaraśatamākārāṇāṃ bhedā bhavanti / tathā hi - sarvajñatāyāḥ saptaviṃśatiḥ, mārgajñatāyāḥ ṣaṭtriṃśat, sarvākārajñatāyā daśottaraśatamiti trisaptatyuttaraśataṃ bhedāḥ /

caturāryasatyeṣu prathamataḥ trayāṇāṃ satyānāṃ pratyekaṃ catvāra iti dvādaśa, mārgasatyasya caturthasya pañcadaśa ceti sarvajñatāyāḥ (vastujñatāyāḥ) saptaviṃśatirākārāḥ / tathā coktam abhisamayālaṅkāre -

asadākāramārabhya yāvanniścalatākṛtiḥ /
catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ //

samudayasatyasya aṣṭau, mārgasatyasya sapta, duḥkhasatyasya pañca, nirodhasatyasya ṣoḍaśa ceti mārgajñatāyāḥ ṣaṭtriṃśad ākārā bhavanti / tathā coktam abhisamayālaṅkāre -

hetau mārge ca duḥkhe ca nirodhe ca yathākramam /
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ //

śaikṣaśrāvakāṇāṃ saptatriṃśad bodhipakṣyā vastujñatāyā ākārāḥ, bodhisattvānāṃ mārgajñatāyāḥ catustriṃśat, buddhānāṃ sarvākārajñatāyā asādhāraṇā ekonacatvāriṃśacceti sarvākārajñatāyā daśottaraśatam ākārā bhavanti / tathā coktam abhisamayālaṅkāre -

smṛtyupasthānamārabhya buddhatvākārapaścimāḥ /
śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam //
saptatriṃśaccatustriṃśattriśannava ca te matāḥ /
trisarvajñatvabhedena mārgasatyānurodhataḥ //

jñānākārebhyaḥ pūrvam arthākārāḥ parijñātavyā iti prathamataḥ trisaptatyuttaraśatam arthākārā upadarśitāḥ /

2. prayogāḥ
prayogāṇāṃ lakṣaṇādikam abhisamayālaṅkāre catasṛbhiḥ kārikābhiḥ savistaraṃ suspaṣṭamupavarṇitam /

(ka) lakṣaṇam
jñātṛjñeyayoḥ vastumārgākārāṇāṃ ca śamathavipaśyanāyuganaddhabhāvanāsvarūpaṃ niḥsvabhāvatāniṣprapañcātmakaṃ jñānamevātra sākṣānnirdiṣṭasya prayogasya lakṣaṇamiti /

athavā - trisarvajñatānāṃ yāvadākārāṇāṃ śamathavipaśyanāyuganaddhabhāvanāmayyā prajñayopāttaḥ sattvayoga evātra nirdiṣṭaprayogasya lakṣaṇam / yato hi 'kṛcchrāccireṇa prativodhataḥ ' ityanena nirdiṣṭaḥ sambhāramārgīyaḥ prayogo 'tra saṃgṛhīto bhavati /

(kha) bhedaḥ
viṃśatiḥ prayogāṇāṃ bhedā bhavanti /
tatra svarūpataḥ pañca pramedāḥ, yathā - rūpādiṣu niḥsvabhāvatayā anavasthānaprayogaḥ, ayoga eva teṣu prayogo bhavatītyayogaprayogaḥ, rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīraprayogaḥ, rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhaprayogaḥ, rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre apramāṇaprayoga iti /

pudgalāśrayadṛṣṭyā aṣṭau prayogāḥ / tathā hi - gambhīraśūnyatāyāmuttrasanajātīyasyādikarmikasya kṛcchacirābhisambodhaprayogaḥ, prayogamārgīyoṣmābhisamayādārabhya gambhīradharmatāyāmuttrāso na bhavati, na ca svapne 'pi ṣaṭpāramitācaryāsu dūrībhāva iti vyākaraṇalābhaprayogaḥ, mūrdhābhisamayādārabhya dharmatādhigamaviṣayakeṇa cirābhyāsena avinivartanīyaprayogaḥ, kṣāntimārabhya upāyakauśalena dharmatādhigamadṛḍhatayā śrāvakapratyekabuddhantarāyikadharmavarjanāt niryāṇaprayogaḥ, agradharmābhisamayamārabhya stambādyanupalambhāt mahāsamudrasyābhyāsannatvamiva satatabhāvanādipratipattyā nirantaraprayogabalena dharmaṃdhātoḥ sākṣāddarśanasyābhyāsannatvaniścaya iti nirantaraprayogaḥ, sarvajñatāhetūnāṃ abhinavānāsravadharmāṇāmādhāratvapratipatterāsannābhisambodhaprayogaḥ, kṣipraṃ dharmaṃkāyaphalābhinirvartanāt kṣiprābhisambodhaprayogaḥ, dharmacakrapravartanādikaṃ parārthaprayoga iti /

prajñāpāramitābhāvanāpāripūryupāyadṛṣṭyā catvāraḥ prayogāḥ / tadyathā paramārthato guṇadoṣāṇāṃ vṛddhiparihāṇyadarśanena prajñāpāramitāyāṃ caraṇānujñānāt avṛddhyaparihāṇiprayogaḥ, paramārthato dharmādharmāderanupalambhapratipattyā dharmādharmādyanupalambhaprayogaḥ, dharmadhāturūpatvena rūpādyacintyamiti acintyaprayogaḥ, dharmadhāturūpatvāt rūpāditannimittatatsvabhāvādiṣu vikalpābhāvād avikalpaprayoga iti /

prayogaphaladṛṣṭyā dvau prayogau / tathā hi - srota-āpattyādyanuttarasamyaksambodhiphalaratnapradāyakatvāt phalaratnadānaprayogaḥ, kleśajñeyāvaraṇaprahāṇahetutvena viśuddhiprayoga iti dvau /

kṣiprabhāvanādṛṣṭyā ekaḥ prayogaḥ, yathā dharmataiṣā yasmānmahāratnānāṃ bahavo 'ntarāyāḥ sambhavanti, tasmāt paramaratnasvabhāvāyā mātuḥ saṃvatsareṇa bahvantarāyatve 'pi likhanaṃ śīghrameveti avadhiprayogaḥ /

3. guṇāḥ
guṇānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre kārikārdhenopadarśitam / tathā hi -

mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ /

(ka) lakṣaṇam
prayogāṇāṃ bhāvanābalena adhigataprāśastyaṃ guṇānāṃ lakṣaṇam /

(kha) bhedaḥ
guṇānāṃ caturdaśa bhedā bhavanti / tathā hi - pāramitāyāṃ udgṛhyamāṇāyāṃ mārakṛtavighnāḥ tathāgatānubhāvena vyāhanyanta iti māraśaktivyāghātaguṇaḥ, prayogamaulapṛṣṭhāvasthāsu tathāgatasamanvāharaṇalābhāt buddhasamanvāhārajñātatvaguṇaḥ, tathāgatajñānadarśanalābhāt buddhapratyakṣīkaraṇaguṇaḥ, tathāgatānāṃ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇaḥ, mahānuśaṃsalābhāt mahārthatādiguṇaḥ, tathāgatakṛtyakaraṇād deśanirūpaṇāguṇalābhena deśanirūpaṇaguṇaḥ, pratipakṣadharmaparipūraṇalābhāt sarvānāsravadharmaparipūriguṇaḥ, sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇaḥ, tathāgatasānāthyakaraṇalābhena abhedyatāguṇaḥ, mahodāraprītisampādanāt asādhāraṇakuśalamūlotpattiguṇaḥ, pratijñānumodanalābhe kramaṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇaḥ, gambhīrodārārthādhimokṣeṇa udāraphalaparigrahaṇaguṇaḥ, satvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaḥ, avikalaprajñāpāramitāprāpakakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇaśceti caturdaśa guṇāḥ /

4. doṣāḥ
prayogāṇāṃ doṣā abhisamayālaṅkāre kārikārdhena upadarśitāḥ / tathā hi -

doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha //

(ka) lakṣaṇam
prayogotpattisthitiprakarṣagatīnāmantarāyakarā vighnā eva doṣā iti lakṣaṇam /

(kha) bhedaḥ
ṣaṭcatvāriṃśad doṣāṇāṃ bhedā bhavanti /

prathamaṃ daśakam /

kṛcchraprāptiḥ (cireṇa mātari pratibhānam), atyāśupratibhānatā, kāyadauṣṭhulyam, cittadauṣṭhulyam, ayogavihitasvādhyāyāditā, vaimukhyanimittagrāhitā, hetubhraṃśaḥ, praṇītāsvādabhraṃśaḥ, uttamayānabhraṃśaḥ, uddeśabhraṃśaśceti daśa /

dvitīya daśakam
hetuphalasambandhabhraṃśaḥ, niruttarasthānabhraśaḥ, bahuvidhaviṣayavikalpapratibhānotpādaḥ, akṣaralikhanābhiniveśaḥ, abhāvābhiniveśaḥ, akṣarābhiniveśaḥ, anakṣarābhiniveśaḥ, janapadādimanaskāraḥ, lābhasatkāraślokāsvādanam, amārgopāyakauśalamārgaṇañceti daśa /

amī viśatiḥ doṣāḥ pāramitāyāṃ pravṛttasya yogino 'ntarāyakarāḥ pratipāditāḥ / samprati punaḥ pravṛttipūrvikā visāmagrī nirucyate /

tṛtīyaṃ daśakam
chandakilāsavaidhuryam (ayaṃ hi śrotāvaktroḥ doṣaḥ), chandaviṣayabhedavaidhuryam (ayamapi tathā), alpecchatānalpecchatāvaidhuryam, dhūtaguṇayogāyogau, kalyāṇākalyāṇadharmatvam, tyāgamātsaryam, dānāgrahaṇam, uddhaṭitajñavipañcitajñatvam, sūtrādidharmābhijñānabhijñatvam, ṣaṭpāramitāsamanvāgamāsamanvāgamāviti daśa /

caturthaṃ daśakam
upāyakauśalānupāyakauśale, dhāraṇīpratilambhāpratilambhau, likhitukāmatā 'likhitukāmate, vigatāvigatakāmādichandattve ceti catvāri; upāyagativaimukhyam, sugatigamanasaumanasyamiti dve: śrotāvaktroḥ kasyacid ekākiparṣadabhiratiḥ, anubandhakāmānavakāśadānatvam, āmiṣakiñcitkābhilāṣatadadātukāmatā, jīvitāntarāyānantarāyadiggamanamiti catvāri ceti daśa /

avaśiṣṭadoṣaṣaṭkam
durbhikṣadiggamanāgamanam, caurādyākulitadiggamanāgamanam, kulāvalokanadaurmanasyamiti trīṇi, mārabhedaprayogaḥ, prativarṇikopasaṃhāraḥ (kṛtrimapratipādanam), ayathāviṣayaspṛhotpādanamityaparāṇi trīṇi ceti ṣaṭ / ityevaṃ ṣaṭcatvāriṃśad doṣā bhavanti /

5. lakṣaṇāni saṃkṣepeṇa
lakṣaṇasya pratipādanam abhisamayālaṅkāre ekayā kārikayā kṛtam / tathā hi -

lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat /
jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate //

vistareṇa tu lakṣaṇānāṃ pratipādanam abhisamayālaṅkāre aṣṭādaśabhiḥ kārikabhiḥ samyag vihitam /

(ka) lakṣaṇam
svaśaktyā prayogasvarūpasyopalakṣakaḥ sattvayogo mārgaṃpāramitāprayogalakṣaṇam /

(kha) bhedaḥ
prayogāṇāṃ lakṣaṇaṃ karaṇasādhanaparigraheṇa jñāna-viśeṣa-kāritrasvarūpam, karmasādhanaparigraheṇa svabhāvātmakamiti lakṣaṇaṃ caturvidhaṃ boddhavyam /

tatra jñānalakṣaṇāni aṣṭacatvāriṃśat, viśeṣalakṣaṇāni ṣoḍaśa, kāritralakṣaṇāni ekādaśa svabhāvalakṣaṇāni ṣoḍaśa ceti lakṣaṇānāṃ bhedā vistareṇa ekanavatiḥ bhavanti /

(a) jñānalakṣaṇāni aṣṭacatvāriṃśad
jñanalakṣaṇānāṃ sarveṣāṃ vistareṇa pratipādanam abhisamayālaṅkāre navabhiḥ kārikābhiḥ suspaṣṭaṃ vihitam /

(ka) lakṣaṇam
mahākaruṇāśūnyatāvalambitaprajñāviśiṣṭenopāyakauśalenopāttaḥ sattvayogo lakṣaṇam /

kleśaliṅgādayo vakṣyamāṇāḥ svabhāvā eva eteṣāṃ upalakṣakāḥ /

(kha) bhedaḥ
aṣṭacatvāriṃśad jñānalakṣaṇānyapi triṣu vyākhyātāni / tathā hi - sarvajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa, mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa, sarvākārajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa ceti tridhā bhedaḥ /

sarvajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa

tathāgatanirvṛttijñānam, lokālujyatājñānam, sarvasattvacittacaritajñānam, ciattasaṃkṣepajñānam, cittavikṣepajñānam, cittākṣayākārajñānam, sarāgādicittajñānam, vigatarāgādicittajñānam, vipulacittajñānam, mahadgatacittajñānam apramāṇacittajñānam, anidarśanacittajñānam adṛśyacittajñānam, cittonmiñjitādijñānam, unmiñjitāditathatākārajñānam, tathāgatatathatāvabodhatatparasamākhyānaprajñapanajñānaṃ ceti ṣoḍaśa / tathoktam abhisamayālaṅkāre -

tathāgatasya nirvṛtau loke cālujyanātmake /
sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau //
akṣayākāratāyāṃ ca sarāgādau pravistṛte /
mahadgate 'pramāṇe ca vijñāne cānidarśane //
adṛśyacittajñāne ca tadunmiñjādisaṃjñakam /
punastathattākāreṇa te ṣāṃ jñānamattaḥ param //
tathatāyāṃ munerbodhatatparākhyānamityayam /
sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ //

mārgajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa

śūnyatājñānam, animittajñānam, apraṇihitajñānam, paramārthato 'nutpādajñānam, anirodhajñānam, ādiśabdenāsaṃkleśajñānam, avyavadānajñānam, abhāvajñānam, svabhāvajñānam, aniśritajñānam, ākāśalakṣaṇajñānamiti ṣaṭ saṃgṛhīttāni; dharmatā 'vikopanajñānam, asaṃskārajñānam, avikalpajñānam, prabhedajñānam, alakṣaṇajñānamiti ṣoḍaśa / tathā coktam abhisamayālaṅkāre -

śūnyatve sānimitte ca praṇidhānavivarjite /
anutpādānirodhādau dharmatāyā akopane //
asaṃskāre 'vikalpe ca prabhedālakṣaṇatvayoḥ /
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate //

sarvākārajñatāsaṃgṛhītāni jñānalakṣaṇāni ṣoḍaśa

tathāgatasvadharmopaniśrayavihārajñānam, satkārajñānam, gurukārajñānam, mānanājñānam, pūjanājñānam, paramārthato 'kṛtakajñānam, sarvatragajñānam, adṛṣṭārthadarśakajñānam, lokaśūnyatākārajñānam, lokaśūnyatāsūcakajñānam, lokaśūnyatājñāpakajñānam, lokaśūnyatādarśakajñānam, paramārthato 'cintyatādeśanājñānam, paramārthataprapañcaśāntatājñānam, svabhāvasiddhalokanirodhajñānam, lokasaṃjñānirodhajñānamiti ṣoḍaśa / tathā coktam abhisamayālaṅkāre -

svadharmamupaniśritya vihāre tasya sakṛtau /
gurutve mānanāyāṃ ca tatpūjā 'kṛtakatvayoḥ //
sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam /
lokasya śūnyatākārasūcakajñāpakākṣagam //
acintyaśāntatādarśi lokasaṃjñānirodhi ca /
jñānalakṣaṇamityuktaṃ sarvākārajñātānaye //

(ā) viśeṣalakṣaṇāni ṣoḍaśa

viśeṣalakṣaṇānāṃ ṣoḍaśānāṃ lakṣaṇādikaṃ sarvam abhisamayālaṅkāre samyagupadarśitam / tathā hi -

acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ /
viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ //

(ka) lakṣaṇam
acintyādiviśeṣaṇairviśiṣṭaṃ sattvajñānaṃ prayogāṇāṃ viśeṣalakṣaṇam /

athavā - hainayānikaprayogebhyo bodhisattvaprayogāṇāṃ vaiśiṣṭyamupalakṣayantīti viśeṣalakṣaṇāni / kleśaliṅgādayaḥ ṣoḍaśa svabhāvā eteṣāṃ viśeṣalakṣaṇānāmupalakṣakāḥ /

(kha) bhedaḥ
māhāyānīyadarśanamārgīyakṣāntijñānakṣaṇāni ṣoḍhaśa śrāvakapratyekabuddhadarśanamārgasambaddhakṣāntijñānakṣaṇebhyo viśiṣṭatarāṇīti ṣoḍaśa bhedā bhavanti / tathā hi -

duḥkhasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni kramaśaḥ acintyaviśeṣaḥ atulyaviśeṣaḥ, aprameyaviśeṣaḥ, asaṃkhyeyaviśeṣaśceti catvāro bhedāḥ /

samudayasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ sarvāryapudgalasaṃgrahaviśeṣaḥ, puruṣaviśeṣavedanīyatāviśeṣaḥ śrāvakādyasādhāratāviśeṣaḥ, śrāvakādibhyaḥ kṣiprābhijñatāviśeṣaśceti catvāro bhedāḥ /

nirodhasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ anyūnāpūrṇatāviśeṣaḥ, tīvrapratipattiviśeṣaḥ, samudāgamaviśeṣaḥ, ālambanaviśeṣaśceti catvāro bhedāḥ /

mārgasatyālambanāni catuḥkṣaṇasaṃgṛhītāni kṣāntijñānāni yathākramaṃ ādhāraviśeṣaḥ, sākalyaviśeṣaḥ, samparigrahaviśeṣaḥ, anāsvādaviśeṣaśceti catvāro bhedāḥ /

iti ṣoḍaśātmakaḥ duḥkhādisatyakṣaṇānāṃ viśeṣaḥ, yena śrāvakādimārgebhyo bodhisattvādīnāṃ mārgajñatādidvaye viśeṣamārgo viśiṣyate / tathā coktam abhisamayālaṅkāre -

acintyātulyate meyasaṃkhyayoḥ samatikramau /
sarvāryasaṃgraho vijñavedyāsādhāraṇajñate //
kṣiprajñānyūnapūrṇatve pratipatsamudāgamau /
ālambanaṃ ca sādhāraṃ sākalyaṃ samparigrahaḥ //
anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ /
viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate //

(i) kāritralakṣaṇāni ekādaśa

kāritrāṇāṃ lakṣaṇādikaṃ abhisamayālaṅkāre dvābhyāṃ kārikābhyāṃ samyagāveditam / tathā hi -

hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām /
parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam //
anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam /
paścimaṃ gatikāritramidaṃ kāritralakṣaṇam //

(ka) lakṣaṇam
hitasukhatrāṇādiprativiśiṣṭajñānaiḥ sattvaprayogāḥ parārthasampādanasādhanaiḥ yojyanta iti tāni kāritralakṣaṇānyucyante / kleśaliṅgādayaḥ ṣoḍaśa svabhāvāḥ kāritrāṇāmupalakṣakā bhavanti /

(kha) bhedaḥ
kāritrāṇāṃ ekādaśa bhedā bhavanti / tatra sarvajñatāyāḥ trīṇi, mārgajñatāyāḥ sapta, sarvākārajñatāyā ekamiti ekādaśa kāritrāṇi bhavanti /

sarvajñatākāritrāṇi trīṇi

sarvasattvānāṃ anāgatamokṣasukhopasaṃhārārthena hitakāritram, lokasya duḥkhadaurmanasyādīni prahāya aihikasukhopasaṃhāreṇa sukhakāritram, duḥkharahitāvipākadharmatāyāṃ sthāpanāt trāṇakāritramiti trīṇi /

mārgajñatākāritrāṇi sapta

ātyantikahitopasaṃhārārthena śaraṇakāritram, duḥkhahetunivartanārthena layanakāritram, saṃsāranirvāṇasamatopasampādanārthena parāyaṇakāritram, svaparārthādhigamādhārabhāvopasaṃhārāt dvīpakāritram, parārthapratipattyupasaṃhārāt pariṇāyakakāritram, anābhogapravṛttasattvārthopasaṃhārāt anābhogakāritram, yānatrayaniryāṇattatphalāsākṣātkaraṇakāritramiti sapta /

sarvākārajñatākāritram ekam

sarvākārajñatayā sarvadharmadaiśikatvena sarvākārajñatāyā ekameva gatikāritram /

kāritrākārairevaṃ yathāvat sarvajñatātrayasya prayogā lakṣyanta iti kāritralakṣaṇam /

(u) svabhāvalakṣaṇāni ṣoḍaśa
eteṣāṃ svabhāvalakṣaṇānāṃ svarūpapratipādanam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyag vihitam /

(ka) lakṣaṇam
uparinirdiṣṭaṃ prayogalakṣaṇameva eteṣāmapi lakṣaṇaṃ bhavati /

(kha) bhedaḥ
svabhāvānāṃ ṣoḍaśa bhedā bhavanti / tatra sarvajñatāyāḥ svabhāvāḥ catvāraḥ, mārgajñatāyāḥ, svabhāvāḥ pañca, sarvākārajñatāyāḥ svabhāvāḥ sapteti ṣoḍaśa bhavanti /

sarvajñatāsvabhāvāścatvāraḥ
rāgādiviviktasvabhāvatvena kleśavivekasvabhāvaḥ, rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvatvena kleśaliṅgavivekasvabhāvaḥ rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena kleśanimittaviviktasvabhāvaḥ rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena vipakṣapratipakṣavivekasvabhāva iti catvāraḥ /

mārgajñatāsvabhāvāḥ pañca
paramārthāsatsarvasattvaparinirvāpaṇaduṣkarasaṃnāhatvena duṣkarasvabhāvaḥ, anya (śrāvakādi-) yānāpātalakṣaṇa aikāntikasvabhāvaḥ, uttamaścirasādhya uddeśasvabhāvaḥ, bhāvyabhāvakabhāvanānupalambhāt anupalambhasvabhāvaḥ, samastabhāvābhiniveśaniṣedhād anabhiniveśasvabhāva iti pañca /

sarvākārajñatāsvabhāvāḥ sapta
sarvajñatāmārgajñatāsaṃgṛhītavastuviśeṣālambanasvabhāvaḥ, lokapratipattigrahaṇādiviparītanirdeśāt sarvalokavipratyanīkasvabhāvaḥ, sarvatra rūpādau jñānadharmasyāpratighātitvād apratighātasvabhāvaḥ, jñānajñeyasamatayā sarvapratiṣṭhānupalambhārthena apadasvabhāvaḥ, tathatayā agatisvabhāvaḥ, rūpādisarvadharmāṇāṃ tattvenānutpannatvāt ajātisvabhāvaḥ, bhāvābhāvādisvabhāvatrayānupalambhāt tathatānupalambhasvabhāva iti sapta /

ityevaṃ ṣoḍaśabhiḥ svabhāvairyathāvat trisarvajñatāprayogā lakṣyanta iti svabhāvalakṣaṇāni / tathā coktam abhisamayālaṅkāre -

kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ /
viveko duṣkaraikāntāvuddeśo 'nupalambhakaḥ //
niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ /
vipratyayo 'vidhātī ca so 'padāgatyajātikaḥ //
tathatā 'nupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ /
lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam //

ityevaṃ sāmānyena ekatra kṛtāni ekanavatiḥ lakṣaṇāni bhavanti /

6. mokṣabhāgīyam
asya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

animittapradānādisamudāgamakauśalam /
sarvākārāvabodhe 'smin mokṣabhāgīyamiṣyate //

(ka) lakṣaṇam
animittālambanajñānākāreṇa dānādyārabhya sarvākārajñatāparyantaṃ svasantāne samudāgame kauśalalakṣaṇo dharmābhisamaya evātra mokṣabhāgīyamiti lakṣaṇam /

(kha) paryāyaḥ
māhāyāniko dharmābhisamayaḥ, māhāyānikaṃ mokṣabhāgīyam, māhāyānikaḥ sambhāramārga iti paryāyāḥ /

(ga) nirvacanam
mokṣo 'tra kleśavisaṃyogaviśeṣaḥ, tadbhāge (pakṣe) pātitvāt mokṣabhāgīyam / athavā - tadbhāge hitatvāt mokṣabhāgīyam /

(gha) bhedaḥ
avasthātaḥ mṛdurmadhyo 'dhimātraśceto trayo 'sya bhedāḥ / svarūpataḥ śrutamayaṃ cintāmayaṃ bhāvanāmayamiti trividhaṃ mokṣabhāgīyamiṣṭam /

(ṅa) avadhiḥ
sambhāramārgeṃ kevalamidaṃ bhavatīti jñeyam / cittotpādasamakālamevotpadya svasantāne yāvanna śraddhādipañcendriyotpādastāvadasya vyāptirbhavati /

(ca) liṅgāni
saṃsārādīnavān mokṣaguṇāṃśa śrāvaṃ śrāvaṃ romaharṣodgamāśrupātādayo bhavanti, cittādīnatvaṃ nirbhayatvamityādīni liṅgāni /

7. nirvedhabhāgīyam
asya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre savistaraṃ pratipāditam /

(ka) lakṣaṇam
upāyaviśiṣṭasattvasya arthābhisamayo māhāyānikanirvedhabhāgīyasya lakṣaṇam /

(kha) paribhāṣā
darśanaheyānāṃ savāsanakleśānāṃ nirvedhakatvena darśanamārgapakṣe pātitvāt, tadbhāgahitatvād vā nirvedhabhāgīyam /

(ga) bhedaḥ
nirvedhabhāgīyasya dvādaśa bhedā bhavanti / prathamaṃ ūṣmā, mūrdhā, kṣāntiḥ, agradharmaśceti catvāro bhedāḥ / eṣu caturṣu pratyekaṃ mṛdumadhyādhimātrabhedena trividha iti dvādaśa bhedā bhavati / tathā coktam abhisamayālaṅkāre -

ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate /
samacittādirākārasteṣveva daśadhoditaḥ //
svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca /
tayorniyojanānyeṣāṃ varṇavādānukūlate //
mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṣamā /
tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ //

(gha) avadhiḥ
śūnyatālambanātmikāṃ vidarśanāprāptimārabhya yāvanna darśanamārgaprāptistāvadasyāvadhirbhavatīti /

8. avaivartiko gaṇaḥ
avaivartikabodhisattvasaṃghasya svarūpaṃ ekayā kārikayā abhisamayālaṅkāre proktam / tathā hi -

nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ /
ye bodhisattvā vartante so 'trāvaivartiko gaṇaḥ //

(ka) lakṣaṇam
rūpādinivṛttinirvicikitsādyākāraiḥ viṃśatiprakāraiḥ nirvedhabhāgīyasthānām avaivartikalakṣaṇaṃ jñeyam /

(kha) bhedaḥ
nirvedhabhāgīyaprayogamārgasthaḥ, kṣāntijñānasaṃgṛhītadarśanamārgasthaḥ, paraśca prābandhikabhāvanāmārgastha iti trividho bhavati avaivartikabodhisattvasaṃgha iti trayo 'sya bhedā bhavanti /

(ga) avadhiḥ
prayogamārgīyoṣmābhisamayamārabhya antimakṣaṇāvasthitabodhisattvāvasthāparyantamasya sīmā bhavatīti /

9. bhavaśāntyoḥ samatā
asya samatāprayogasya lakṣaṇādim abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -
svapnopamatvād dharmāṇāṃ bhavaśāntyorakalpanā /
karmābhāvādicodyānāṃ parihārā yathoditāḥ //
(ka) lakṣaṇam
pṛṣṭhalabdhāvasthāyāmapi sattāgrāhakavikalpaparikṣayāt śauddhabhūmikaṃ jñānaṃ bhavaśamasamatāprayogasya lakṣaṇam /

(kha) bhedaḥ
tisṛṇāṃ śuddhabhūmīnāṃ trīṇi jñānānyevāsya trayo bhedāḥ /

(ga) avadhiḥ
aṣṭamīṃ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasya sīmā bhavati /

10. kṣetraśuddhiprayogaḥ
prayogastāsya lakṣaṇādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayā 'bhihitam / tathā hi -

sattvalokasya yā 'śuddhistasyāḥ śuddhyupahārataḥ /
tathā bhājanalokasya buddhakṣetrasya śuddhatā //

(ka) lakṣaṇam
praṇidhānādikuśalamūlabalena svabuddhakṣetraṃ sattvabhājanalokātmakaṃ pariśodhitukāmasya śauddhabhūmikāni jñānānyeva kṣetraśuddhiprayogasya lakṣaṇāni /

(kha) bhedaḥ
svabuddhakṣetrasya bhājanalokaśuddhiprayogaḥ sattvalokaśuddhiprayogaśceti dvau bhedau /

(ga) avadhiḥ
tisṛṣu śuddhabhūmiṣvayaṃ prayogo bhavatīti /

11. upāyakauśalam
asyopāyakauśalaprayogasya svarūpādikam abhisamayālaṅkāre dvābhyāṃ kārikābhyāmupadarśitam / tathā hi -

viṣayo 'sya prayogaśca śātravāṇāmatikramaḥ /
apratiṣṭho yathāvedhasādhāraṇalakṣaṇaḥ //
asakto 'nupalambhaśca nimittapraṇidhikṣataḥ /
talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam //

(ka) lakṣaṇam
manasikāraparivarjanena nirābhogakarmasampādanasamarthāni jñānāni upāyakauśalātmakānīti lakṣaṇam /

(kha) bhedaḥ
upāyakauśalasya daśa bhedā bhavanti / yathā - āntarāyikadharmasamatikramaṇena devādimārātikramaḥ, vibhāvitasarvadharmasamatvena apratiṣṭhitavihāraḥ, praṇidhānasamṛddhyā yathāvedhaṃ parārthakaraṇam, svabhyastasarvaduṣkaratvena asādhāraṇaḥ, śukladharmaviśuddhyā sarvadharmasyāgrahaṇam, śūnyatāvimokṣamukhatvena anupalambhaḥ, animittavimokṣamukhatvena animittaḥ, apraṇihitavimokṣamukhatvena apraṇidhānam, praśnapūrvakāvaivartikadharmakathanena avaivartikaliṅgam, sarvaviṣayajñānatvena apramāṇamiti daśa upāyakauśalaprayogā iti /

(ga) avadhiḥ
aṣṭamīṃ bhūmimārabhya antimakṣaṇasthabodhisattvāvasthāparyantamasma sīmā bhavati /

// iti sarvākārābhisambodhopalakṣakā ekādaśa dharmāḥ //


___________________________



(ā) Mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ

1. liṅgam (ūṣmā mūrdhaprayogaḥ), 2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ), 3. nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ) , 4. cittasaṃsthitiḥ (agradharmaḥ mūrdhaprayogaḥ) , 5. darśanamārgaḥ (mūrdhaprayoga), 6. bhāvanāmārgaḥ (mūrdhaprayogaḥ), 7. ānantaryasamādhiḥ (mūrdhaprayogaḥ), 8. vipratipattiḥ (mūrdhaprayogaḥ) , ityaṣṭau dharmā mūrdhābhisamayamupalakṣayantīti abhisamayālaṅkāre pratipāditam / tathā hi -

liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ /
caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ //
pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani /
ānantaryasamādhiśca saha vipratipattibhiḥ //

mūrdhābhisamayaḥ /

1. liṅgam (ūṣmā mūrdhaprayogaḥ)
asyoṣmaṇo mūrdhaprayogasya svarūpam abhisamayālaṅkāre ekayā kārikayopadarśitam / tathā hi -

svapnāntare 'pi svapnābhasarvadharmekṣaṇādikam /
mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam //

(ka) lakṣaṇam
svapne 'pi sarvadharmāṇāṃ svapnābhatvadarśanādiṣu dvādaśaliṅgeṣu anyatamasya prāptyā vyavasthāpitaḥ prathamo nirvedhabhāgīya ūṣmā mūrdhaprayoga iti lakṣaṇam /

(kha) mṛdu-madhyādhimātrabhedena trayo 'sya bhedā bhavanti /

(ga) avadhiḥ
nairātmyālambanāyā vidarśanāyāḥ prāptimārabhya bhūmiprāptiparyantamasya sīmā bhavati /

2. vivṛddhiḥ (mūrdhā mūrdhaprayogaḥ)
asya mūrdhākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā paridīpitam / tathā hi -

jambudvopajaneyattābuddhapūjāśubhādikām / upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā //

(ka) lakṣaṇam
puṇyavivṛddhyādiṣoḍaśavivṛddhīnāṃ pūrṇatayā māhāyāniko dvitīyo nirvedhabhāgīyo mūrdhā mūrdhaprayoga iti lakṣaṇam /

ayaṃ mūrdhā mūrdhaprayogaḥ mahāyānaprayogamārgīyo mūrdhaprayogaśceti samānārthakau /

(kha) bhedaḥ
mṛdumadhyādhimātrabhedena trayo 'sya bhedā bhavanti /

(ga) avadhiḥ
māhāyānikasya prayogamārgīyamūrdhaprayogasya yathāvadhistathaivāsyāpi jñātavyaḥ /

3. nirūḍhiḥ (kṣāntiḥ mūrdhaprayogaḥ)
asya nirūḍhyākhyamūrdhaprayogasya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayopavarṇitam / tathā hi -

trisarvajñatvadharmāṇāṃ paripūriranuttarā /
aparityaktasattvārthā nirūḍhirabhidhīyate //

(ka) lakṣaṇam
samyagupāyakauśalabalena nirvikalpādhigamāvasthāyāṃ mahākaruṇādisammukhībhāvena yathoktasarvākārajñatāditrisarvajñatādharmāṇāṃ (cittotpādādīnāṃ) / anuttarā paripūriḥ nirūḍhyākhyastṛtīyo nirvedhabhāgīyaḥ kṣāntimūrdhaprayoga iti lakṣaṇam /

ayaṃ kṣāntyākhyo mūrdhaprayogaḥ māhāyānikaḥ prayogamārgīyakṣāntiprayogaśceti dvau samānārthakau /

(kha) bhedaḥ
mṛmumadhyādhimātrabhedenāsya kṣāntyākhyamūrdhaprayogasya trayo bhedā bhavanti /

(ga) avadhiḥ
yathā māhāyānikāyāḥ prayogamārgīyāyāḥ kṣānteravadhistathā asyāpi prayogasyāvadhirjñātavyaḥ /

4. cittasaṃsthitiḥ (agradharmaḥ mūrdhaprayogaḥ)
asya agradharmākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre ekayā kārikayā pratipāditam / tathā hi -

caturdvīpakasāhasradvitrisāhasrakopamaḥ /
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ //

(ka) lakṣaṇam
darśanamārgotpādasamarthā pramāṇātikrāntapuṇyabahutvena samādhilakṣaṇā (sthirībhāvalakṣaṇā) cittasaṃsthitiścaturthanirvedhabhāgīyo 'gradharmo mūrdhaprayoga iti lakṣaṇam

(kha) bhedaḥ
mṛdumadhyādhimātrabhedena trayo 'sya prayogasya bhedā bhavanti /

(ga) avadhiḥ
māhāyānikasya prayogamārgīyāgradharmasya yathā avadhistathaivāsyāpi jñātavyaḥ /
etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi veditavyāni /

5. darśanamārgaḥ (mūrdhaprayogaḥ)
asya darśanamārgākhyasya mūrdhaprayogasya lakṣaṇādikam abhisamayālaṅkāre savistaraṃ aṣṭādaśabhiḥ kārikābhiḥ pratipāditam /

(ka) lakṣaṇam
darśanaheyāyāḥ sattāgrāhikāyā dṛṣṭeḥ pratipakṣabhāvena vyavasthāpito māhāyānikaḥ satyābhisamayo darśanamārgākhyo mūrdhaprayoga iti lakṣaṇam /

ayaṃ darśanamārgākhyo mūrdhaprayogaḥ māhāyāniko darśanamārgaśca paryāyau /

(kha) bhedaḥ
heyadṛṣṭyā darśanaprahātavyānāṃ caturṇāṃ vikalpānāṃ catvāraḥ pratipakṣā iti catvāro 'sya prabhedā bhavanti / samāhitaḥ pṛṣṭhalabdhaśceti dvāvapi bhedau /

(ga) avadhiḥ
māhāyānikasya darśanamārgasya avadhivat asyāpyavadhirbhavatīti /

6. bhāvanāmārgaḥ (mūrdhaprayogaḥ)
asya bhāvanāmārgākhyasya mūrdhaprayogasya sarvaṃ lakṣaṇādikam abhisamayālaṅkāre navabhiḥ kārikābhiḥ savistaramabhihitam /

(ka) lakṣaṇam
trisarvajñatāparigṛhītayā prakarṣaprāptaprajñayopāttānāṃ bhāvanāprahātavyavikalpapratipakṣāṇāṃ dṛṣṭyā vyavasthāpito māhāyāniko 'nvabhisamayaḥ bhāvanāmārgākhyo mūrdhaprayoga iti lakṣaṇam /

(kha) bhedaḥ
bhāvanāheyānāṃ navānāṃ vikalpānāṃ sākṣāt pratipakṣabhūtā navānantaryamārgāḥ, nava ca vimuktimārgā iti aṣṭādaśa asya bhāvanāmārgākhyasya mūrdhaprayogasya bhedā bhavanti /

(ga) avadhiḥ
prathamāṃ bhūmimārabhya daśamīṃ bhūmiṃ yāvadasya sīmā bhavatīti /

7. ānantaryaṃsamādhiḥ (mūrdhaprayogaḥ)
buddhatvaprāpteravyavahito yaḥ pūrvasamanantaraḥ samādhiḥ, so 'tra ānantaryasamādhiḥ / asya lakṣaṇādikaṃ sarvaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ samyak pratipāditam / tathā hi -

trisāhasrajanaṃ śiṣyakhaḍgādhigamasampadi /
bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ //
kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ /
ānantaryasamādhiḥ sa sarvākārajñatā ca tat //
ālambanamabhāvo 'sya smṛtiścādhipatirmataḥ /
ākāraḥ śāntatā cātra //

(ka) lakṣaṇam
trisarvajñatāsaṃgṛhītaprakarṣaprāptaprajñāpāramitābhāvanāyāḥ phalabhūtasya sarvākārajñatāvipākasya avyavahitatvena sākṣādutpādakaḥ paryantayogaḥ ānantaryasamādhyākhyo mūrdhaprayoga iti lakṣaṇam /

ayaṃ ānantaryasamādhiḥ mūrdhaprayogaḥ, antimakṣaṇasthabodhisattvasya jñānamityanarthāntaram /

(kha) bhedaḥ
ekakṣaṇikāścatvāraḥ prayoga evāsya catvāro bhedā bhavanti /

(ga) avadhiḥ
ayaṃ prayogaḥ kevalaṃ antimakṣaṇasthabodhisattvāvasthāyāmeva bhavatīti /

8. vipratipattiḥ (mūrdhaprayogaḥ)
aviditopāyakauśalānāṃ pravādināṃ nānācodyamukhaparamparāprasarpipyo vipratipattiayo 'tra nirākarttavyā bhavantīti tāsāṃ vipratipattīnāṃ sarvaṃ lakṣaṇādikaṃ svarūpam abhisamayālaṅkāre tisṛbhiḥ kārikābhiḥ savistaraṃ samyak pratipāditam / tathā hi -

ālambanopapattau ca tatsvabhāvāvadhāraṇe /
sarvākārajñatājñāne paramārthe sasaṃvṛtau //
prayoge triṣu ratneṣu sopāye samaye muneḥ /
viparyāse samārge ca pratipakṣavipakṣayoḥ //
lakṣaṇe bhāvanāyāṃ ca matā vipratittayaḥ /
sarvākārajñatādhārā ṣoḍhā daśa ca vādinām //

(ka) lakṣaṇam
saṃvṛtiparamārthasatyayordvayoḥ svabhāvata ekatvalakṣaṇayoḥ agrahaṇarūpāḥ sammukhībhūtavikalpāḥ tadbījāni vā nirākarttavyā vipratipattaya iti lakṣaṇam /

(kha) bhedaḥ
vipratipattīnāṃ ṣoḍaśa bhedā bhavanti / tathā hi - saṃskṛtāsaṃskṛtadhātvorabhāvatvena ālambanopapattauḥ sarvathā nīrūpatvād ālambanasvabhāvadhāraṇe, bhāvābhāvānupalambhena sarvākārajñatājñāne, tathatāsvabhāvatvena saṃvṛttiparamārthasatyadvaye, dānādyanupalambhena prayoge, boddhavyābhāvād buddharatne, nāmadheyamātratvād dharmaratne, rūpādyālambanapratiṣedhāt saṃgharatne, dānādyanulambhena upāyakauśale, bhāvābhāvobhyarūpādhigamapratiṣeghāt tathāgatābhisamaye, prapañcavyavasthāpitānityāditvena nityādiviparyāse, vibhāvitamārgaphalāsākṣātkaraṇena mārge, hānopādānābhāvena vipakṣe pratipakṣe ca, dharmyabhāvād dharmalakṣaṇe, svasāmānyalakṣaṇānupapattyā bhāvanāyāṃ ceti sarvākārajñatādhiṣṭhānāḥ saṃśayarūpāḥ ṣoḍaśa vipratipattayo bhavanti / tāḥ yathāsambhavamubhayasatyāśritopāyakauśalena nirākṛtya samyak sarvathā niścayamutpādya kalyāṇakāmaiḥ bodhisattvairānantaryasamādhiradhigantavyaḥ /

etāsu kalpanātmikā vipratipattayo mukhyāḥ, yāśca prasaṅgamukhenoktāstā gauṇā iti mantavyāḥ /

etāḥ ṣoḍaśāpi vipratipattayo kalpanātmikā śabdātmikā ceti dvayorantarbhavanti /

dvayoḥ satyayorekamālambya yadaparaṃ nirākaroti tad abhiniveśātmakaṃ jñānameva kalpanātmikā vipratipattiḥ /

dvayoḥ satyayorekaṃ nimittīkṛtya yā aparaṃ nirākaroti sā vāk śabdātmikā vipratipattiaravaseyā /

(ga) avadhiḥ
mārge 'praveśādārabhya aśuddhasaptabhūmiparyantamāsāṃ vipratipattīnāṃ sīmā bhavatīti /

// iti mūrdhābhisamayopalakṣakā aṣṭau dharmāḥ //


___________________________



(i) ānupūrvikābhisamayopalakṣakāḥ trayodaśa dharmāḥ

ānupūrvikābhisamayasya svarūpanirdeśaḥ abhisamayālaṅkāre saṃkṣepataḥ kārikāśena kṛtaḥ / tathā hi -

tredhā daśadhā cānupūrvikaḥ

vistaratastu tasya lakṣaṇādikamanayā ekayā kārikayopanyastam / tathā hi -

dānena prajñayā yāvad buddhādau smṛtibhiśca sā /
dharmābhāvasvabhāvenetyanupūrvakriyā matā //

(ka) lakṣaṇam
sarvākārajñatāditrisarvajñatākārān adhigatān anupūrvīkṛtya prajñābhāvanayopāttaḥ sattvayogaḥ ānupūrvikaprayoga iti lakṣaṇam /

(kha) bhedaḥ
dānādiṣaṭpāramitāparipūraṇena (ṣaṭ), buddha-dharma-saṃgha-śīla-tyāga-devatā-nāmanusmaraṇena (ṣaṭ) , rūpādisarvadharmābhāve svabhāvāvabodhena (ekaḥ) yo 'dhigamaḥ sa ānupūrvikābhisamayastrayodaśavidha ityasya trayodaśa bhedā bhavanti /

(ga) avadhiḥ
sambhāramārgamārabhya ekakṣaṇābhisambodhāt samanantarapūrvakṣaṇaparyantamasya sīmā bhavatīti /

// iti ānupūrvikābhisamayopalakṣakāḥ trayodaśaḥ dharmāḥ //


___________________________



(ī) ekakṣaṇābhisambodhābhisamayopalakṣakāḥ catvāro dharmāḥ

ekakṣaṇābhisambodhasya svarūpanirdeśaḥ abhisamayālaṅkāre kārikārdhena saṃkṣepataḥ kṛtaḥ / tathā hi -

ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ //
vistaratastu saptamādhikāre draṣṭavyaḥ /

(ka) lakṣaṇam
adhigatatrisarvajñatākāreṣu svabhyastasteṣāmeva kṣaṇenaikenādhigamarūpaḥ paryantayogaḥ ekakṣaṇābhisambodha iti lakṣaṇam /

ekakṣaṇaprayogaḥ, antimakṣaṇabodhisattvīyajñānam, ānantaryamūrdhaprayogaḥ ityanarthāntaram /

(kha) bhedaḥ
svarūpataḥ ekavidha eva ekakṣaṇābhisambodho lakṣaṇena (vyāvṛtyā) caturvidho bhavati, yathā - avipākalakṣaṇaḥ, vipākalakṣaṇaḥ alakṣaṇalakṣaṇaḥ, advayalakṣaṇaśceti /

(ya) avipākalakṣaṇaḥ
asya sarvaṃ svarūpam abhisamayālaṅkāre ekayā kārikayā parīdīpitam / tathā hi -

anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt /
ekakṣaṇāvabodho 'yaṃ jñeyo dānādinā muneḥ //

(ka) lakṣaṇam
ekakṣaṇadānādijñānena anāsravadānādyaśītyanuvyañjanalakṣaṇānāṃ dharmāṇāṃ saṃgraheṇa bodhisattvasya avabodharūpaḥ paryantayogaḥ avipākānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatīti lakṣaṇam /

(ra) vipākalakṣaṇaḥ

asya sarvaṃ svarūpam abhisamayālaṅkāre ekayā kārikayā samyagabhihitam / tathā hi -

vipākadharmatāvasthā sarvaśuklamayī yadā /
prajñāpāramitā jātā jñānamekakṣaṇe tadā //

(ka) lakṣaṇam
yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣakalaṅkāpagamena sakalavyavadānapakṣavipākadharmatāvasthā śuklasvabhāvā jātā, tadā ekasminneva kṣaṇe vipākāvasthāprāptānām anāsravadharmāṇāṃ bodhāt jñānaṃ (prajñāpāramitā) vipākadharmatāvasthānāsravadharmaikakṣaṇalakṣaṇo bhavati, ityevakṣaṇābhisambodho dvitīyaḥ / ayaṃ vipākaḥ aṣṭamabhūmerūrdhvaṃ bhavatīti jñeyam /
(la) alakṣaṇalakṣaṇaḥ
asya svarūpādikaṃ sarvam abhisamayālaṅkāre ekayā kārikayā suspaṣṭamupavarṇitam / tathā hi -
svapnopameṣu dharmeṣu sthitvā dānādicaryayā /
alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati /

(ka) lakṣaṇam
pūrvaṃ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūya adhigamāvasthāyāṃ svapnasvabhāveṣu sarvadharmeṣu upādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇa alakṣaṇāḥ sarvadharmā iti saṃkleśavyavadānarūpāṇāṃ sarvadharmāṇāmekenaiva kṣaṇena alakṣaṇatvaṃ jānāti, ityevam alakṣaṇa sarvadharmaikakṣaṇalakṣaṇo bhavatīti ekakṣaṇābhisambodhastṛtīyaḥ /

(va) advayalakṣaṇaḥ
asyādvayalakṣaṇasya svarūpam abhisamayālaṅkāre ekayā kārikayā spaṣṭamupadarśitam / tathā hi -

svapnaṃ taddarśinaṃ caiva dvayayogena nekṣate /
dharmāṇāmadvayai tattvaṃ kṣaṇenaikena paśyati //

(ka) lakṣaṇam
nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvād unmīlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṃ grāhyaṃ svapnadarśinaṃ grāhakaṃ nekṣate, tadā sarve 'pyevaṃdharmāṇo dharmā iti dharmāṇāmadvayaṃ tattvamekenaiva kṣaṇena paśyati, ityevam advayalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaścaturthaḥ /

(kha) nirvacanam
eka ityantimaḥ, kṣaṇamiti samayaḥ, abhirityābhimukhyam, samiti samyak, aya ityadhigama ityevaṃ antimakāle dānādisarvānāsravadharmāṇāmaviparītaḥ samyak prativedhaḥ ekakṣaṇābhisambodha ityucyate /

(ga) avadhiḥ
samastānāṃ caturlakṣaṇānāmavadhiḥ antimakṣaṇasthabodhisattvīyāvasthāyāmeva bhavati /

// iti ekakṣaṇābhisambodhābhisamayasya aṣṭau dharmāḥ //


___________________________________________________________________



3. Dharmakāyopalakṣakāścatvāro dharmāḥ

vipākabhūtasya dharmakāyasya saṃkṣiptanirdeśaḥ abhisamayālaṅkāre ekayā kārikayā paridīpitaḥ / tathā hi -

svābhāvikaḥ sasāmbhogo nairmāṇiko 'parastathāḥ /
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ //

vistṛtanirdeśastu aṣṭamādhikāre catvāriṃśatkārikābhirvihitaḥ / tatra dharmakāyasya lakṣaṇādikaṃ sarvaṃ svarūpamupavarṇitam /

(ka) lakṣaṇam
sambhāradvayasaṃcayabalena prāptāḥ paryantaguṇā eva phalabhūto dharmakāya iti lakṣaṇam /

(kha) bhedaḥ
catvāro 'sya bhedā bhavanti, yathā - svabhāvakāyaḥ, jñānadharmakāyaḥ, sambhogakāyaḥ, nirmāṇakāyaśceti catvāraḥ /

1. svabhāvakāyaḥ
asya svābhāvikakāyasyopapādanam abhisamayālaṅkāre ekayā kārikayā kṛtam / tathā hi -

sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ /
svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ //

(ka) lakṣaṇam
prakṛtyāgantukamalaviśuddhidvayalakṣaṇaḥ paryantadhāturanutpādarūpaḥ svabhāvakāya iti lakṣaṇam /

(kha) bhedaḥ
prakṛtiviśuddhaḥ āgantukaviśuddhaśceti dvau bhedau /

(ga) avadhiḥ
svabhāvakāyaḥ kevalaṃ buddhabhūmāveva bhavati /

2. jñānadharmakāyaḥ
asya jñānakāyasya svarūpam abhisamayālaṅkāre pañcabhiḥ kārikābhirupadarśitam /

(ka) lakṣaṇam
yāvajjñānaṃ yathāvajjñānaṃ cāpekṣya sākṣātkāri paryantajñāna jñānadharmakāya iti lakṣaṇam / jñānadharmakāyaḥ sarvajñajñānaṃ cetyanarthāntaram /

(kha) bhedaḥ
buddhabhūmau anāsravajñānānāmekaviṃśatiḥ jñānavargā evāsya ekaviṃśatiḥ prabhedāḥ / tathā hi -

(1) smṛtyupasthānādyārabhya āryāṣṭāṅgamārgaparyantā saptatriṃśad bodhipakṣāḥ, (2) catvāryapramāṇāni maitryādicaturbrahmavihārāḥ, (3) aṣṭau vimokṣāḥ, (4) navasamāpattayaḥ, (5) kṛtsnāyatanāni daśa (6) aṣṭau abhibhvāyatanāni, (7) araṇāsamādhiḥ, (8) praṇidhijñānam, (9) ṣaḍabhijñāḥ, (10)catasraḥ pratisaṃvidaḥ, (11) āśrayālambanacittajñānapariśuddhaya iti cataśraḥ śuddhayaḥ, (12) daśa vaśitāḥ, (13) daśa balāni, (14) catvāri vaiśāradyāni, (15) trīṇi arakṣaṇāni, (16) trīṇi smṛtyupasthānāni, (17) asammoṣadharmatā, (18) kleśajñeyāvaraṇānuśayarūpabījaprahāṇāt vāsanāsamudghātaḥ, (19) sakalajanahitāśayatā mahākaruṇā, (20) aṣṭādaśāveṇikā buddhadharmāḥ, (21) sarvākārajñatāditrisarvajñatā /
tathā coktam abhisamayālaṅkāre -

bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ /
navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmakam //
abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ /
araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ //
sarvākārāścatasro 'tha śuddhayo vaśitā daśa /
balāni daśa catvāri vaiśāradyānyarakṣaṇam //
trividhaṃ smṛtyupasthānaṃ tridhā 'saṃmoṣadharmatā /
vāsanāyāḥ samudghāto mahatī karuṇā jane //
āveṇikā munereva dharmā ye 'ṣṭādaśeritāḥ /
sarvākārajñatā ceti dharmākāyo 'bhidhīyate //

(ga) avadhiḥ
buddhabhūmāveva jñānadharmakāyo bhavati /

3. sambhogakāyaḥ
sambhogakāyasya svarūpavarṇanam abhisamayālaṅkāre ekayā kārikayā kṛtam / tathā hi -

dvātriṃśallakṣaṇāśītivyañjanātmā munerayam /
sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ //

(ka) lakṣaṇam
sthānakāyaparivāradharmakālākhyaiḥ pañcabhirviniyatairvirśiṣṭaḥ kāyaḥ sambhogakāya iti lakṣaṇam /

(kha) bhedaḥ
mahāsambhogakāyaḥ kaniṣṭhasambhogakāyaśceti bhedadvayamabhidhānadṛṣṭyā kartuṃ śakyate / tatra mahāsambhogakāyaḥ akaniṣṭhabhaumikaḥ sambhogakāya ityanarthāntaram / tathaiva kaniṣṭhasambhogakāyaḥ akaniṣṭhabhaumikau nirmāṇakāyaścetyanarthāntaram /

(ga) avadhiḥ
ayaṃ sambhogakāyo buddhabhūmau akaniṣṭhaghanavyūhakṣetre eva kevalaṃ bhavati /

4. nirmāṇakāyaḥ
kāyasyāsya nairmāṇikasya svarūpam abhisamayālaṅkāre kārikayā ekayā samyagupavarṇitam / tathā hi -

karoti yena citrāṇi hitāni jagataḥ samam /
ā bhavāt so 'nupacchinnaḥ kāyo nairmāṇiko muneḥ //

(ka) lakṣaṇam
pañcabhirviniyatairvirahitaḥ paryantarūpakāyo nirmāṇakāya iti lakṣaṇam /

yena śākyamunitathāgatādirūpeṇa āsaṃsāraṃ sarvalokadhātuṣu sattvānāṃ samīhitamarthaṃ samaṃ karoti, asau kāyaḥ prabandhatayā anuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho 'vasātavyaḥ /

(kha) bhedaḥ
nirmāṇakāyasya trayo bhedā bhavanti, yathā - uttamanirmāṇakāyaḥ, śailpikanirmāṇakāyaḥ, nairyāṇikanirmāṇakāyaśceti /

buddhakāritrāṇi

imāni bhagavato vicitrāṇi kāritrāṇi abhisamayālaṅkāre saptabhiḥ kārikābhirvistaraśo nirdiṣṭāni /

(ka) lakṣaṇam
svasantatisthasarvākārajñatādhipatyenodayamāsāditāḥ śuklā guṇā eva buddhakāritrāṇīti lakṣaṇam /

(kha) bhedaḥ
gatipraśamanakāritrata ārabhya nirvāṇaniveśanaparyantaṃ saptaviṃśatiḥ karmāṇyevāsya saptaviṃśatiḥ prabhedā bhavanti / yathoktamabhisamayālaṅkāre saptaviṃśatiḥ karitrāṇi -

tathā karmāpyanucchinnamasyāsaṃsāramiṣyate /
gatīnāṃ śamanaṃ karmaṃ saṃgrahe ca caturvidhe //
niveśanaṃ sasaṃkleśe vyavadānāvabodhane /
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca //
buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye /
saṃkete 'nupalambhe ca paripāke ca dehinām //
bodhisattvasya mārgo 'bhiniveśasya nivāraṇe /
bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati //
aprameye ca sattvārthe buddhasevādike guṇe /
bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane //
viparyāsaprahāṇe ca tadavastukatānaye /
vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati //
vyatibhedāparijñāne nirvāṇe va niveśanam /
dharmakāyasya karmedaṃ saptaviṃśatidhā matam //

(ga) avadhiḥ
mārge 'praveśādārabhya buddhabhūmiparyantamasyāvadhirbhavati /

(gha) vaiśiṣṭyam
vineyajanakarmānusāraṃ bhagavataḥ kāyavāṅmanaḥkāritrāṇi ākāśavad atyudārāṇi, nadīdhārāvad avicchinnāni, samudrataraṅgavat kālānatikramaṇalakṣaṇāni, cintāmaṇikalpavṛkṣādivad anābhogarūpāṇi bhavanti /

(ṅa) avadhiḥ
vineyajanapratibhāsabhāk saptaviṃśatiprakāraṃ karma avicchinnatayā āsaṃsāraṃ pravartate /

// iti dharmakāyopakṣakāścatvāro dharmāḥ //


___________________________



pariṇāmanā

prajñāpāramitopalakṣakāṇāṃ sarvākārajñātādyaṣṭānām, aṣṭapadārthopalakṣakāṇāṃ ca saptateḥ padārthānāṃ prakāśakamidaṃ subhāṣitaṃ jagadguroḥ maitreyanāthasya mukhānniḥ-sṛtasyāgamasya caturdikṣuḥ prasārāya lokasya ca sanmārgārohaṇāya prabhavediti pariṇāmanā / ācāryaharibhadravacanena tu -

tathyātathyavibhāgayuktivikalajñānodayātsaṃvṛtau
saṃsārārṇavapaṅkamagnamanasī jātāḥ sadā dehinaḥ / sarve 'mī jananīnibandhanakṛtād bījānmayāptācchubhāt sarvākāravarā bhavantu niyataṃ kāyatrayaprāpiṇaḥ //

iti śam om