Abhinavagupta: Mālinīślokavārttika

Header

This file is an html transformation of sa_abhinavagupta-mAlinIzlokavArttika.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jürgen Hanneder

Contribution: Jürgen Hanneder

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from abhmal1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinavagupta: Malinislokavarttika, Kanda 1

1. verses I.1-399 are the critical text taken from my edition:
Abhinavagupta's Philosophy of Revelation. An Edition and Annotated
Translation of Malinislokavarttika I, 1-399, Groningen
Oriental Studies 14, Groningen: Egbert Forsten 1998.
2. the rest is from the first edition (ed. Madhusudan Kaul Shastri,
Srinagar 1921, KSTS XXXI)
3. (original) encoding utf-8
4. perhaps a few TeX-codes have remained due to oversight
5. corrections are very welcome
Jürgen Hanneder (hanneder@indologie.uni-halle.de)

Revisions:


Text

prathamaḥ kāṇḍaḥ

vimalakalāśrayābhinavasṛṣṭimahā jananī
bharitatanuś ca pañcamukhaguptarucir janakaḥ /
tadubhayayāmalasphuritabhāvavisargamayaṃ
hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // AgMsv_1.1

yadīyabodhakiraṇair ullasadbhiḥ samantataḥ /
vikāsihṛdayāmbhojā vayaṃ sa jayatād guruḥ // AgMsv_1.2

sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān /
yaḥ prādān mahyam arthaughān daurgatyadalanavratān // AgMsv_1.3

śrīmatsumatisaṃśuddhaḥ sadbhaktajanadakṣiṇaḥ /
śambhunāthaḥ prasanno me bhūyād vākpuṣpatoṣitaḥ // AgMsv_1.4

gurubhyo 'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham /
vande yatkṛtasaṃskāraḥ sthito 'smi galitagrahaḥ // AgMsv_1.5

tato gurutaraḥ śrīmān bhūtirājo mahāmatiḥ /
jayatād bhaktajanatāsamuddharaṇasāhasaḥ // AgMsv_1.6

śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ /
jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ // AgMsv_1.7

taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ /
śrīmallakṣmaṇaguptasya guror vijayate vacaḥ // AgMsv_1.8

apy asaṃkhyanavāsvādacamatkāraikadurmadā /
yenānuttarasaṃbhogatṛptā me matiṣaṭpadī // AgMsv_1.9

tadekamayatām āpya svātmany eva tathā sthitā /
tad asyāḥ pronmiṣanty eva vividhā nādasaṃpadaḥ // AgMsv_1.10

sacchiṣyakarṇamandrābhyām arthito 'haṃ punaḥ punaḥ /
vākyārthaṃ vartaye śrīmanmālinyāṃ yat kva cit kva cit // AgMsv_1.11

aucityenetaratyāgād vācyavācakayor mithaḥ /
vartanāvarta etasmin sādhu śāstraṃ ca vārttikam // AgMsv_1.12

ye 'harniśaṃ prakāśante sarvasya ca na gocare /
numo 'bhinavaguptāṃs tāñ śivacandrāṃśusaṃcayān // AgMsv_1.13

jayanti jagadānandavipakṣakṣapaṇakṣamāḥ /
parameśamukhodbhūtajñānacandramarīcayaḥ // AgMsv_1.14

aniyantritasadbhāvād bhāvābhedaikabhāginaḥ /
yat prāg jātaṃ mahājñānaṃ tadraśmibharavaibhavam // AgMsv_1.15

tataṃ tādṛk svamāyīyaheyopādeyavarjitam /
vitatībhāvanācitraraśmitāmātrabheditam // AgMsv_1.16

abhimarśasvabhāvaṃ tad dhṛdayaṃ parameśituḥ /
tatrāpi śaktyā satataṃ svātmamayyā maheśvaraḥ // AgMsv_1.17

yadā saṃghaṭṭam āsādya samāpattiṃ parāṃ vrajet /
tadāsya paramaṃ vaktraṃ visargaprasarāspadam // AgMsv_1.18

anuttaravikāsodyajjagadānandasundaram /
bhāvivaktrāvibhāgena bījaṃ sarvasya yat sthitam // AgMsv_1.19

hṛtspandadṛkparāsāranirnāmormyādi tan matam /
etat paraṃ trikaṃ pūrvaṃ sarvaśaktyavibhāgavat // AgMsv_1.20

atra bhāvasamullāsaśaṅkāsaṃkocavicyuteḥ /
svānandalīnatāmātramātricchākarmadṛktrayam // AgMsv_1.21

tathā ca guravaḥ śaivadṛṣṭāv itthaṃ nyarūpayan /
sa yad āste cidāhlādamātrānubhavatallayaḥ // AgMsv_1.22

tad icchā tāvatī jñānaṃ tāvat tāvat kriyā hi sā /
susūkṣmaśaktitritayasāmarasyena vartate // AgMsv_1.23

cidrūpāhlādaparamas tadābhinno bhaved iti /
nanu cedṛśi viśvātmabhūte saṃkocavarjanāt // AgMsv_1.24

vikalpakalpanāmūlāḥ kathaṃ śāstrādisaṃpadaḥ /
ucyate sarva evāyaṃ bodhaḥ saṃvitprabhāmayaḥ // AgMsv_1.25

prakāśarūpatāyogāc cidāmarśaghanātmakaḥ /
tatrāmarśasvabhāvo 'yaṃ yaḥ prakāśaḥ prakāśate // AgMsv_1.26

sa eva kiṃ na śāstraughaḥ kim anyair yuktiḍambaraiḥ /
paravāgdevatāviddhas tatrāsau kevalaṃ bhavet // AgMsv_1.27

na tu laukikamāyīyavarṇapuñjavicitritaḥ /
uktaṃ śrīpratyabhijñāyām ātmasaṃsthasya bhāsanam // AgMsv_1.28

asty eva na vinā tasmād icchāmarśaḥ pravartate /
svabhāvam avabhāsasya vimarśaṃ vidur anyathā // AgMsv_1.29

prakāśo 'rthoparakto 'pi tulyo ratnādikair iti /
kiṃca yaḥ kaś canāmarśaś ciccamatkāragocaraḥ // AgMsv_1.30

hlādatāpādiviṣayas tadāsau bhavati sphuṭaḥ /
tadvimarśāntarālambasamucchalanayogataḥ // AgMsv_1.31

paścāt susphuṭatām eti tathā ca gurur ūcivān /
yathā svasaṃvidā siddhaṃ sukhādi vyavatiṣṭhate // AgMsv_1.32

na hi vyavasthāsamaye vedyate tat svasaṃvidā /
tathāvaśyopagantavyaṃ svasaṃvitsādhanād iti // AgMsv_1.33

evam atrāpi paścād yaj jñānādyullāsavartmani /
sarvābhedamayī bhūmir yāvad āmṛśyatāṃ vrajet // AgMsv_1.34

tāvat taducitodāravimarśāṃśasphuṭatvataḥ /
tādṛk sa eva śāstratvaṃ prāgvisargaḥ prapadyate // AgMsv_1.35

etad eva tu yuktaṃ syāt tathā hy anupadhau pare /
śāstrārthe 'pi samācāraleśaḥ ko 'pi vibhāvyate // AgMsv_1.36

sa nūnaṃ sphuṭatādhāmabhāvijñānādiśaktimān /
uparāgāt tatas tattadvaicitryaparibṛṃhitaḥ // AgMsv_1.37

yathā mukhasya tadvyaktisthāne 'psu mukure maṇau /
khaḍge cañcalasadvṛttasūkṣmadīrghādikā sthitiḥ // AgMsv_1.38

tad itthaṃ parame rūpe prodbhūtā jñānasaṃpadaḥ /
anavacchinnahṛdayabījātmatrayasundarāḥ // AgMsv_1.39

yadā tūcchaladākārasvataraṅgāntarātmakān /
visisṛkṣati bhāvaughān bhairavaḥ śaktibṛṃhitaḥ // AgMsv_1.40

tadā tā eva vijñānasaṃpadas tadupādhijām /
īṣatkriyāsamācārayantraṇāṃ saṃśritā iva // AgMsv_1.41

paritas tattaraṅgaughasātmatāṃ samupāśrite /
tathāpi jagadānandasundare bodhabhairave // AgMsv_1.42

bhāvanirbharatāmātrasaṃtṛpte śaktiśālini /
pūrṇayā nijaśaktyaiva nyakkṛte śaktimatpade // AgMsv_1.43

tādṛg eva vimarśātmā jñānadhārā vijṛmbhate /
yasyāṃ bhogopadeśena ko 'pi hlādaḥ pravartate // AgMsv_1.44

yadīyasaṃvidācāracaryāvisrambhabhāvitaḥ /
bhogavrāto 'pi dhanyānāṃ niḥśreyasapadāyate // AgMsv_1.45

yatrocyate svaśaktyādikṣobhasaṃraṃbhanirbharā /
devasya yāgapriyatā viśeṣān mātṛmadhyataḥ // AgMsv_1.46

aiśvaryaśaktyudrekeṇa labdheśvarapadābhidhaḥ /
devo vijñānamahimā prodbhūto 'yaṃ prapañcitaḥ // AgMsv_1.47

atrāpy anantabhāvāṃśasaṃyojanaviyojane /
prāgdaśābhedasaṃdhānād asaṃkhyatvam upāśrite // AgMsv_1.48

tadupādhivaśād eva saṃvijjñānapadojjhitāḥ /
tāyante vividhāḥ śāstrakriyājñānavibhūtayaḥ // AgMsv_1.49

mukhyas tv eṣa prapañco 'yaṃ pañcātmatvena carcitaḥ /
tathā ca vakṣyate tattvam abhinnam api pañcadhā // AgMsv_1.50

savyāpārādhipatvena taddhīnaprerakatvataḥ /
icchānivṛtteḥ svasthatvād ityādyair vākyasaṃcayaiḥ // AgMsv_1.51

nanv etāvati sandarbhe deśakālakalākṛtāḥ /
bhedā na saṃbhavanty eva bāḍham om iti vacmahe // AgMsv_1.52

na hy atra kālatattvasya nāmamātraṃ vibhāvyate /
vaibhavy api mahākālī śaktir nātra vijṛmbhate // AgMsv_1.53

tarhy abhinne svasaṃpūrṇe tadā paścāt punar yadā /
parataś ceti ko nv eṣa vācoyuktiparigrahaḥ // AgMsv_1.54

atra brūmaḥ satyam eva vastutas tu sphuṭātmani /
jṛmbhite tattvasarge 'pi kāle 'py unmiṣitātmani // AgMsv_1.55

bodhasya naiva santy etāḥ pūrvāparavikalpanāḥ /
kālo viśeṣaṇatvena yasmād bhavati bhedakaḥ // AgMsv_1.56

viśeṣaṇaṃ ca tat proktaṃ samaśīrṣikayaiva yat /
bhedena vedyatām eti yathā nīlaṃ saroruhaṃ // AgMsv_1.57

na ca bodhasya vedyatvaṃ kadācid upapadyate /
vedyatvaṃ bhāsamānatvaṃ tat prakāśaprasādataḥ // AgMsv_1.58

prakāśaḥ sa sa bodhaś ca na ced bodhāntarasthiteḥ /
prakāśaniyamān nūnam anavasthā pravartate // AgMsv_1.59

ata eva vimūḍhā ye bodham aprathamānakam /
arthaprathātmakaṃ brūyuḥ svavacovañcitās tu te // AgMsv_1.60

tasmāt kālo na bodhasya bhedakatvāya kalpate /
nāpi vedyasya kālo 'sau bhedakībhavituṃ kṣamaḥ // AgMsv_1.61

viśvaṃ hi bodhābhinnaṃ tad atathātve na bhāsate /
prakāśena samāviṣṭaś citraṃ bhāvaḥ prakāśate // AgMsv_1.62

viśvaprakāśa evaṃ syāt sarvasyaiva sadātanaḥ /
sati prakāśe bodhākhye sa prakāśatvam aśnute // AgMsv_1.63

aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate /
aprakāśas tv asau bhāva ity atra śaraṇaṃ tamaḥ // AgMsv_1.64

yaś cāprakāśo bhāvātmā prakāśātmā sa cet kṛtaḥ /
nūnaṃ sa bhāvo naṣṭaḥ syāt svāprakāśatvavicyuteḥ // AgMsv_1.65

nātadrūpaṃ prakāśaṃ ca kartuṃ vidhir api kṣamaḥ /
nanv etāvad idaṃbhāvaḥ prakāśe sati bhāsate // AgMsv_1.66

astv etad eva kiṃtv ittham aprakāśaḥ prakāśatām /
bhāvasya cāprakāśatve prakāśībhāvite sati // AgMsv_1.67

naivaṃ prakāśito bhāva iti vastusthitir bhavet /
tad alaṃ vyatiriktena prakāśena śivas tathā // AgMsv_1.68

tasmāt prakāśa evāsau gīto yaḥ paramaḥ śivaḥ /
sa evācintyamahimā svātantryoddāmaghūrṇitaḥ // AgMsv_1.69

prakāśate tathā tais taiḥ svabhāvair acyutasthitiḥ /
nātra sarvatra sarvajñabhāvaḥ kaś cana śaṅkyate // AgMsv_1.70

ahaṃ caitro ghaṭaṃ vedmi na paṭaṃ, veda taṃ tv ayaṃ. /
nāyaṃ vetti paṭaḥ, so 'haṃ jāne ghaṭapaṭāv iti // AgMsv_1.71

vediṣyāmi na vā, pūrvam ajānāṃ naiva vā kva cit, /
krameṇa vedmi yugapad dvābhyām ubhayavarjitam. // AgMsv_1.72

sarvaṃ vedmi, na kiṃ cic ca jāne. naivāsmi kaś cana /
bhāvātmā, nanu naivāham. ahaṃ sarvaṃ ca sarvadā. // AgMsv_1.73

sarvam asmy aham evaikaḥ kiṃ sarvam itarad bhavet /
ityādir eka evāyaṃ prakāśaḥ pravijṛmbhate // AgMsv_1.74

nanv eko yady asaḥ kaś cit, prakāśo na tadā paraḥ /
kathaṃ bhaved. aho mūḍhaḥ kathaṃ vyutpādyatām ayam // AgMsv_1.75

ekaḥ prakāśaḥ svātantryāc citrarūpaḥ prakāśate. /
vastutaś ca na citro 'sau, nācitro bhedadūṣaṇāt // AgMsv_1.76

ghaṭaprakāśe vastrasya prakāśo yadi saṃbhavet /
nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet // AgMsv_1.77

so 'pi cāstv eva, no nāsti tad idaṃ tvatpracoditam /
ghaṭātmanā prakāśo 'sya mā bhūd ity avatiṣṭhate // AgMsv_1.78

tac cāyuktaṃ prakāśasya bodhatvāt svātmajṛmbhaṇam /
lakṣaṇaṃ yadi tat ko 'yaṃ vṛthā vāgjālaḍambaraḥ // AgMsv_1.79

paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam /
jaḍād vilakṣaṇo bodho yato na parimīyate // AgMsv_1.80

tasmād arkasya sadbhāve siddhe kaḥ khalu bāliśaḥ /
brūyāt katham ayaṃ svāṃśuśubhritāśeṣabhūr iti // AgMsv_1.81

tasmāt siddhe prakāśe 'smin yāḥ prakāśavikalpanāḥ /
sarvās tāḥ sarvasaṃbhuktayoṣiccāritrapālanāḥ // AgMsv_1.82

asiddhau ca prakāśasya ko 'haṃ kiṃ tvaṃ tamo 'pi kim /
na kiṃ cid api vā kiṃ syāt tūṣṇīṃ syād api vā katham // AgMsv_1.83

tasmāt prakāśatādātmyalabdhabhairavabhāginām /
bhāvānām api kālo 'yaṃ na kiṃ cit kartum arhati // AgMsv_1.84

hanta tarhi kathaṃkāraṃ tadetyādivacaḥkramaḥ /
śrūyatām uktam apy etat punar nirbhajya bhaṇyate // AgMsv_1.85

yaḥ prakāśaḥ sa evāyaṃ pratibhāti tathā tathā /
naiva cānyasya kasyāpi sa tu bhāty eva kevalam // AgMsv_1.86

sa eva paramodāraḥ sarvasyaivāvabhāsakaḥ /
svatantra iti tasyecchāśaktiḥ svātantryasaṃjñitā // AgMsv_1.87

sa ca svātmani viśrāntas tadanyābhāvayogataḥ /
svātmaviśrāntir evaiṣā devasyānanda ucyate // AgMsv_1.88

svātantryamahimaivāsya svarūpād apṛthaksthitiḥ /
svaprakāśe nije dhāmni bhāsayed bhāvavibhramān // AgMsv_1.89

bhāsanā ca kriyāśaktir iti śāstreṣu kathyate /
yayā vicitratattvādikalanā pravibhajyate // AgMsv_1.90

bhāsanānavabhāte ca kathaṃ nāma prakalpate /
tad asyāntaḥsthitaṃ bhānaṃ jñānaśaktir ahaṃ smṛtā // AgMsv_1.91

etāvad asya devasya yad rūpaṃ svātmamātrataḥ /
sa unmeṣa iti proktaḥ pañcaśaktis tato vibhuḥ // AgMsv_1.92

triśaktir ekaśaktir vā devo vā kevalaḥ sthitaḥ /
śaktir evātha devī sā sāraśāstre nirūpyate // AgMsv_1.93

vakṣyate ca jagaddhātuḥ kathitetyāditaḥ param /
saivaikā saty anekatvaṃ gacchatīti maheśinā // AgMsv_1.94

sa cāyaṃ nirbharānandaviśrāntisvātmasusthitaḥ /
sodaryaiḥ śabdasaṃdarbhair bhāṣyate bhairavādibhiḥ // AgMsv_1.95

savidhaṃ dūragaṃ vāpi yady apy asya na vastutaḥ /
śabdajātaṃ bhavet kiṃ cid anyad apy atha vā prabhoḥ // AgMsv_1.96

tathā ca bhāsayaty eva deva eṣa tathā tathā /
tatas tadanusāreṇa sarvo 'yaṃ kalpanākramaḥ // AgMsv_1.97

na ca tat kalpanāmātraṃ tathātve 'py atha kā kṣitiḥ /
tathā saṃkalpatāṃ devo yad vā kalpayatāṃ tathā // AgMsv_1.98

evaṃ caiṣa prakāśātmā saptatriṃśātmakāt paraḥ /
vaicitryabhāsanāṃ kurvan kālaṃ bhāsayati prabhuḥ // AgMsv_1.99

vaicitryabhāsanaiveyaṃ kālaśaktir udāhṛtā /
tato 'vabhāsamānaitatkālaśaktyanurodhataḥ // AgMsv_1.100

āsmākīnāt tadetyādir uparāgaḥ pravartate /
na cāsau tatra nāsty eva tatra yan nāsti tat kutaḥ // AgMsv_1.101

anyatra tanyatāṃ nāma tat prakāśavaśaṃ sthitam /
nanv evam apare tattvajāle śuddhetarasthitau // AgMsv_1.102

śuddhāśuddhapade vāpi vidyādau tattvamaṇḍale /
śuddhabhairavasadbhāvād aviśeṣo bhaviṣyati // AgMsv_1.103

narīnṛtyāmahe hanta yatnād vyākhyeyam eva naḥ /
āyuṣmato yad dhṛdaye svayaṃ viparivartate // AgMsv_1.104

śuddhāśuddhavibhedo hi paramārthakathāsu no /
sa tu tatkṛta evāste mūḍhānāṃ dhiyi niścalaḥ // AgMsv_1.105

nanu śuddhetaratvākhyo yadi bhedo na vāstavaḥ /
vyācikīrṣitam evaitac chāstraṃ vivadate tataḥ // AgMsv_1.106

aśuddhatvaṃ hi tattvānāṃ dīkṣayā śodhanaṃ tataḥ /
ityādi bahudhā bhedapradhānātra yataḥ sthitiḥ // AgMsv_1.107

ucyate nādvaye 'muṣmin dvaitaṃ nāsty eva sarvathā /
uktaṃ hi bhedavandhye 'pi vibhau bhedāvabhāsanam // AgMsv_1.108

tad eva khalu saṃsāre māyāvidyādibhiḥ padaiḥ /
bandha ity ucyate tatra rūḍhāḥ saṃsāriṇo matāḥ // AgMsv_1.109

taccintānusṛter eṣāṃ śuddhāśuddhādiniścayaḥ /
kiṃ ca śāstram idaṃ samyag bhagavadyogadeśakam // AgMsv_1.110

bhagavadyogam advaitaṃ nirdvandvaṃ ca pracakṣate /
tasyopadeśa itthaṃ syād yadi yāvadvibhedavat // AgMsv_1.111

saṃbhāvyate tan nirbhajya nirbhajyaiva nirūpyate /
advaite bhairavavibhau yat praveśopaveśayoḥ // AgMsv_1.112

ābhyāsikī sthitir nāsti tau hi bhedaikajīvitau /
ataḥ saṃbhāvyanikhiladvaitaśaṅkāvyapohane // AgMsv_1.113

gurūṇāṃ ca śiśūnāṃ ca yatnaḥ sarvo vijṛmbhate /
ato dvaitam ihāśaṅkyāśaṅkya sarvaṃ pratanyate // AgMsv_1.114

tad yāvadgati saṃbhāvya na tu kutrāpy udāsyate /
tathā hi yadi nāmṛṣṭaṃ dvaitaṃ tarhy ekam eva sat // AgMsv_1.115

cidbrahma tad alaṃ tattvasaṃkhyākalpananirṇayaiḥ /
pañcatriṃśatitā kasmāt tattvānāṃ tan nirūpyate // AgMsv_1.116

tasmād dvaitasya bhedātmasthiter yāvadgati graham /
kṛtvā yas tatpratikṣepas tena niḥśaṅkatā bhavet // AgMsv_1.117

etad eva ca vijñāne nirbhidyaivopadeśanam /
yathāsaṃbhavi yad vajrapakṣāṇāṃ tad vidāraṇam // AgMsv_1.118

tathā hi śrīmatā stotre bhaṭṭanārāyaṇena tat /
namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate // AgMsv_1.119

jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate /
nirdvandvam iti nirdvaitaṃ prakaṭīkriyate padam // AgMsv_1.120

udbhāvyante bhramāś ceti cakāro 'trādbhutāvahaḥ /
iha cādvaitam eveti purataḥ prataniṣyate // AgMsv_1.121

adhvaśuddhyādikaṃ dvaite 'nupapattīti vakṣyate /
abhedena vinā naitan nanu bhedaṃ vināpi kim // AgMsv_1.122

satyaṃ kiṃtv advaye tattve bhedo 'pi na na yujyate /
idaṃ hi tat parādvaitaṃ bhedatyāgagrahau na yat // AgMsv_1.123

bhede tu viśvabhāvānāṃ svasvabhāvavyavasthiteḥ /
abheda iti śabdo 'yaṃ manye bhedayate rasāt // AgMsv_1.124

tad alaṃ prakṛtaṃ nirūpyate
parameśaḥ kila bhedakalpanām /
prakaṭīkurute yathā tathā
nanu kālo 'pi vijṛmbhate tathā // AgMsv_1.125

na tathāpi ca yāti bhinnatāṃ paramārthena kadācid eva saḥ / yugapat sa hi saṃvidātmakaḥ

nanv ittham ekaghanabhāvavimarśasār
saṃvedane yad aham eṣa karomi citraḥ /
jānāmi vā tad apare 'pi na maitracaitra-
prāyā vidadhyur athavāpi kathaṃ na vidyuḥ // AgMsv_1.127

aho māyāgranthir nibiḍatama eṣo 'tra bhavatām
idaṃ hi prabrūmaḥ svaparam iha nāsty ekam abhidam /
ahaṃ vedmīty eṣā ghaṭatanuviśeṣaprakaṭatā
prathāś citrākārāḥ paramahasi bhāntīti kathitam // AgMsv_1.128

tasmād ghaṭaṃ vedmy aham ity amutra
bhedo na kaścin nanu me ghaṭo 'yam /
bhātīti bhedapratibhānam asti
naitan na tasyaiṣa śivas tathāyam // AgMsv_1.129

ata eva dvaipāyanamukhyās teṣu svaśāstradeśeṣu /
mamakāram eva mṛtyuṃ khaṇḍanadāyitvataḥ prāhuḥ // AgMsv_1.130

tad evaṃ kālakalanopādhijātoparāgajāḥ /
tadetyādi pratāyante paratattve 'pi saṃvidaḥ // AgMsv_1.131

tatra pūrṇaikarūpatvāt sarvaṃ sarvatra cāpi tat /
anyathā khaṇḍanāyogān na pūrṇā pūrṇatā bhavet // AgMsv_1.132

tataḥ pūrṇatayā sarvaṃsahabhairavadhāmani /
pañcātmako 'yaṃ śāstrārthaḥ śāmbhavaḥ. śaktyaṇusthitim // AgMsv_1.133

nyakkṛtyaiṣa parāṃ devīṃ svātmany udrecya vartate /
itthaṃ sa visisṛkṣuḥ san bhāvān visraṣṭṛtāpadāt // AgMsv_1.134

pūrvam ucchalitānandaghanām abhajata sthitim /
visraṣṭṛtāpade tv eṣa visargāveśabhāg api // AgMsv_1.135

riktībhaviṣyann ānandaghanayā pūrṇayā citā /
tāvad ānandaśaktyaṃśavisargāveśanirbharaḥ // AgMsv_1.136

vartamānaḥ svaśaktyoghapūrṇaś cābhūd bhaviṣyati /
riktaśaktir iti tryātmacitrasaṃvedanātmakaḥ // AgMsv_1.137

tadāsau devadevaḥ syād visraṣṭari pade sphuṭam /
nanu kiṃ vartamānāṃśe saṃsto bhūtabhaviṣyatī // AgMsv_1.138

kiṃ nāma bhavatā jñātaṃ te svatantre 'pi ke cana /
vartamānāvadher bhūtaṃ bhaviṣyac ca vibhajyate // AgMsv_1.139

yac ca yatra na viśrāntaṃ tad vibhajyeta vai kutaḥ /
kathaṃ cāvadhibhāvaḥ syād vartamānasya te prati // AgMsv_1.140

tayor avadhimattvaṃ vā tat praty api kathaṃ bhavet /
viśvasya viśvam avadhis tadvad vā jāyate na kim // AgMsv_1.141

tasmād bhūtaṃ bhaviṣyac ca vartamānākhyasaṃvidi /
rūḍham eveti tatraiva yadi viśrāntim āvahet // AgMsv_1.142

yadi cātraiva nikhilakalpanāraśmimaṇḍalam /
avisphārya kṣaṇaṃ tiṣṭhet saṃniruddhanijasthitiḥ // AgMsv_1.143

tan nijāmṛtavisphāracamatkāraikacarvaṇām /
labhate paramānandasudhāsandohavāhinīm // AgMsv_1.144

tathā hi sūryaraśmyoghapūrṇaḥ syāc candramā yadā /
tadā sūryakarān bhūyo yāvan na visisṛkṣati // AgMsv_1.145

tāvat svamaṇḍalābhoge kṣaṇaṃ viśrāntisusthitaḥ /
antaḥsthaviśvadevāṃśatarpaṇāpātram ucyate // AgMsv_1.146

evaṃ bhāvaprakāśārkamarīcinicayāñcite /
svabodhacandramahasi vartamāne hṛdantare // AgMsv_1.147

viśrānto 'ntaḥsthitodāracitsudhāsārasundare /
antaḥsthasvāmṛtāpūro vamyate na bahir yataḥ // AgMsv_1.148

tata evāntar evāsau ghūrṇamānaḥ samucchalan /
svāntaḥsthadevatācakratarpaṇāhaṃvidātmakaḥ // AgMsv_1.149

jāyate yāvad uddāmyet tāvat svakaraṇakramaḥ /
niruddhe raśmipaṭale vibhavābhāvayogataḥ // AgMsv_1.150

na bhūtaṃ na bhaviṣyac ca vartamānād vibhajyate /
avibhāgas tayor yāvat tāvat kā vartamānatā // AgMsv_1.151

bhūtabhāvisvabhāvābhyāṃ sā hi yāti vibhāgitām /
tad asmin saṃvidavadhau viśramya tuṭimātrakam // AgMsv_1.152

kālagrāsaparo yogī jāyate khecaraḥ kṣaṇāt /
uktaṃ hi bhāvābhāso yaḥ kālaḥ sa kalanātmakaḥ // AgMsv_1.153

svasaṃvidraśmisaṃsphāro bhāvābhāvaḥ sa nāparaḥ /
tasmāt svaraśmisaṃrodhadvāraruddhādhvamaṇḍalaḥ // AgMsv_1.154

kālagrāsaikarasiko jāyate khecaraḥ svayam /
tad uktaṃ parameśena tantre śrīḍāmarābhidhe // AgMsv_1.155

niruddhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam /
kālobhayāparicchinne vartamāne sukhī bhavet // AgMsv_1.156

rodho 'pi nāma naitasmin saṃkocaparivarjite /
tadabhāvān na visphāro grāsatṛptī tathātra ke // AgMsv_1.157

kiṃ tūktanītyā saṃrodhasphāragrāsādi bhāsate /
na tathābhāsanāc cānyad vastu viśvatra kiṃ cana // AgMsv_1.158

ity alaṃ khecarīcakragoṣṭhyālāpena bhūyasā /
ko vābhinavagupte 'smin yogaḥ saṃvedanakrame // AgMsv_1.159

prakṛtaṃ brūmahe devīvisṛṣṭāś citrasaṃvidaḥ /
yāvat tāvad tad ūrdhvordhvaṃ sroto yad bhedavarjitam // AgMsv_1.160

saurabhargaśikhādīni tataḥ śāstrāṇi tenire /
uktaṃ bhargaśikhāyāṃ ca devena parameṣṭhinā // AgMsv_1.161

ūrdhvasrotodbhavaṃ jñānam idaṃ tat paramaṃ priye /
paramadhvaninordhvordhvasaṃvidrūpābhidhāyinā // AgMsv_1.162

īśānavaktraniryātāt siddhāntād bhedam ādiśat /
atrāpi pūrvabhedāṃśavyāmiśrībhāvacitritāḥ // AgMsv_1.163

vijñānasaṃpadas tāṃs tāṃs tanvate śāstravibhramān /
iha yāvat tu mukhyeyaṃ ṣaḍātmā śāstrasaṃtatiḥ // AgMsv_1.164

etatpūrvārdhabhāgīni trikaśāstrāṇi yāni tu /
ṣaḍardhasaṃjñayā tāni gurubhir bhāṣitāny alam // AgMsv_1.165

na tu gūḍharahasyatvād evaiṣa vacanakramaḥ /
evaṃ hi dvādaśārdhārdham ityādy api na kiṃ bhavet // AgMsv_1.166

atra śaktitrayaṃ mukhyaṃ saṃpūrṇasthiti kalpate /
ananyonyoparodhena pūrṇaṃ pūrṇacidātmakam // AgMsv_1.167

tataḥ paraṃ tu tritayaṃ kasyāṃcid guṇitājuṣi /
anyasyāṃ guṇatābhāji yāmalaṃ paribhāṣyate // AgMsv_1.168

paścād visṛṣṭe 'rthaughe tadvaicitryopādhiyogataḥ /
pṛthagbhāvaviyogāsu svātmaśaktiṣu pañcasu // AgMsv_1.169

citspandecchāvidākarmarūpāsu svaucitīvaśāt /
pañcabrahmāṅgasubhagāt sphuradbhāvāṃśabodhajam // AgMsv_1.170

rūpaṃ śāstrātmatāṃ prāptaṃ pañcadhaiva vijṛmbhate /
tathā hi prāg anantāntaḥsthitabhāvaughajṛmbhaṇam // AgMsv_1.171

yāvat karoti bhagavāṃs tāvad īśamukhasthitiḥ /
antaḥsthāyā abhinnāyāḥ kriyāśakter vijṛmbhaṇe // AgMsv_1.172

kramād unmiṣite tāvān eṣa sphāraḥ pratāyate /
kriyāśakteḥ sphuṭaḥ sphāro māyātvaṃ pratipatsyate // AgMsv_1.173

māyātattvasvarūpe hi śiveśānīti vakṣyate /
śuddhaśuddhetarāśuddhaviśvanirmāṇakāriṇaḥ // AgMsv_1.174

pañcamantratanoḥ śambhor nirmeyāśuddhasaṃgatiḥ /
asty eva pūrvakoṭyāṃ hi sarvam eva vyavasthitam // AgMsv_1.175

tathā hi svagṛhāt kvāpi yiyāsoḥ prathamakṣaṇe /
yāvat kiṃ cana gantavyaṃ yac ca tanmadhyavṛtti tu // AgMsv_1.176

tuṭipāte 'pi sarvajñasarvakartṛtvalabdhṛtā /
tata eva viśeṣāṃśaniṣkampakuśalātmanām // AgMsv_1.177

tathā hi jātyakhaḍgāgradhārāsaṃsparśasaṃmitā /
sphurattvasamakālaṃ dhīr viśeṣāṃśān prakarṣati // AgMsv_1.178

ratnatattvasphuṭaprajño vidyuttatkāladarśitān /
tāṃs tān viśeṣāṃś cinute ratnānāṃ bhūyasām api // AgMsv_1.179

anekasvarasaṃbhārasparśalāghavayojite /
vīṇāyām ekavistāre vaicitryaṃ vetti tanmayaḥ // AgMsv_1.180

nibiḍābhyāsadhārāgraviśrāntaśravaṇendriyaḥ /
vetty eva tatsvarāṃśāntaḥśrutyūnādhikatām api // AgMsv_1.181

āstām abhedavāde 'sminn ayatnenaiva siddhyati /
etad yatra vibhāte 'pi bhede vāstavam advayam // AgMsv_1.182

bhedaikajīvite śāstre yāvad etad sthitaṃ sphuṭam /
tathā hi pātañjalinā pāde vaibhūtanāmani // AgMsv_1.183

nyarūpyata `prātibhād vā sarvam' atra mayāpi ca /
prātibhe prathamonmeṣe saṃvidrūpiṇy akhaṇḍite // AgMsv_1.184

sthitaḥ sarvasphurattātmā sarvasiddhiphalodayaḥ /
evaṃ jagati nirmeye nirmitsāsvīkṛtaṃ balāt // AgMsv_1.185

aśuddham api tadrūpanānāvaicitryayogy api /
sāmānyākārarūpeṇa dalaṃ bhedātmasundaram // AgMsv_1.186

āste pronmiṣitaṃ saiṣā bhedābhedātmikā sthitiḥ /
ata eva hi sādākhye jñānaśaktisvarūpiṇi // AgMsv_1.187

aśuddhileśakāluṣyāt parāparatayā sthitiḥ /
teneśabhuktād etasmād apy ūrdhvapadabhāginaḥ // AgMsv_1.188

māyāprakaṭanautsukyāt tatsaṃskārajuṣas tathā /
bahukriyāsamārambhamayaṃ vividhamantraṇam // AgMsv_1.189

prādurbhūtaṃ mahājñānasantateś ca śivapradam /
sa hi tatrāparo bhāvaḥ parabhāvanimīlitaḥ // AgMsv_1.190

na tu rūḍhim upāgacched aśuddhordhvavidhāv iva /
tena vaiṣṇavabauddhādiśāsanāntaraniṣṭhitāḥ // AgMsv_1.191

yathā samyaṅ na mucyante na tathā śaivasaṃskṛtāḥ /
atimārgakramakulatrikasrotontarādiṣu // AgMsv_1.192

parameśānaśāstre tu ye samyag dīkṣitā narāḥ /
teṣāṃ naivāpavargasya lābhe bhedo 'sti kaś cana // AgMsv_1.193

na caitadatirikto 'pi mokṣopāyo 'sti kaś cana /
kevalaṃ kvāpy anāyāsāj jīvanmuktikrameṇa ca // AgMsv_1.194

śīghram eva parā siddhir yathāsmaddarśaneṣv iti /
kvāpi tattvāvalīyogaparipāṭīkramāc cirāt // AgMsv_1.195

tais taiḥ kriyākalāpaiś ca labhyate paramaṃ phalam /
ata evāsti saṃhāradṛśām kauliky apīha dṛk // AgMsv_1.196

yathoktaṃ kālapādādau dīkṣayec chvapacān iti /
cidunmeṣādikāḥ pañca yāḥ pūrvaṃ prāgabhedataḥ // AgMsv_1.197

proktāḥ parasmiṃś cinnāthe bhairave samavāyataḥ /
tā eva bhāvopādhyaṃśalabdhabhedavibhāvitāḥ // AgMsv_1.198

bhedāṃśam eva puṣṇanti prāgabhedajuṣo 'py alam /
tathā hy odanasaṃbhogo yo dehasyopacāyakaḥ // AgMsv_1.199

kaphasaṃcayapātena sa dehasyāpacāyakaḥ /
nanu devasya viśvātmābhede 'pi svāparicyuteḥ // AgMsv_1.200

vikāriṣv eva yogyānām upādhīnāṃ gatiḥ kutaḥ /
tadupādhivaśād bhedo bhairave bhāvasaṃbhavāt // AgMsv_1.201

iti nāsmanmanobhūmāv upāroḍhum ivārhati /
tūṣṇīṃ vikāriṇo bhāvāḥ santīti hy atisāhasam // AgMsv_1.202

devaḥ sa eva viśvātmā tathārūpeṇa bhāsate /
anupādher abhinnasya bhinnam aupādhibhāsanam // AgMsv_1.203

nanv itthaṃ tad asatyaṃ syāt kathaṃ satyaṃ tad eva hi /
tathāvabhāsanād anyat kva kiṃ satyaṃ nirūpyatām // AgMsv_1.204

nanv evaṃ svapnasaṃsāraḥ kiṃ satyaṃ kiṃtv asau kila /
abhīṣṭārthakriyāvandhyo 'satyo vyavahṛtaḥ param // AgMsv_1.205

etac cāgre prapañcena yuktiyuktaṃ nirūpyate /
tasmād unmeṣaśaktir yā pūrvam āsīd abhedinī // AgMsv_1.206

bhāvonmeṣasvarūpāsau yātā tatpuruṣasthitim /
yad abhinnaṃ tad agrāhyaṃ yac ca grāhakam īśvaram // AgMsv_1.207

adhunā tat sthitaṃ grāhyaṃ bhedāt tadgrāhakaṃ bhidaḥ /
puruṣākhyaṃ tataḥ proktaṃ sṛṣṭeḥ prārambhayogataḥ // AgMsv_1.208

susphuṭapratyabhijñānān mukhyaṃ vaktraṃ ca bhaṇyate /
ata evātra visarabhāvasthitivighātakam // AgMsv_1.209

nānāruggrahasaṃghātaviṣādi paricarcyate /
anekayuktidalitavyādhisaṃśāntasusthitāḥ // AgMsv_1.210

atra susphuṭatāṃ yānti bhāvā bhedaikavṛttayaḥ /
bhāvatvam eva yat sarvaṃ tat tv idaṃ pūrvajaṃ mukham // AgMsv_1.211

sarvataś ca guṇotkarṣād īśānasyordhvavaktratā /
dikkālakalanāśūnye na tu digbhedakalpanāḥ // AgMsv_1.212

yo hi yasmād guṇotkṛṣṭa iti cordhvo bhaviṣyati /
tato bhāvān yadā samyag icchatīcchāvibhūtitaḥ // AgMsv_1.213

tadecchāyāṃ samārūḍhāḥ sā cecchā caiva nirmalā /
yena tanmayatāyogāt saṃvidaikyaṃ spṛśanty amī // AgMsv_1.214

kiṃtūpādhyuparaktecchāsaṃchādanatirohitāḥ /
te tadānīṃ sthitā bhāvā devas tu svaiṣaṇāsthitaḥ // AgMsv_1.215

parācīnitasaṃvittivaktro na ca parāṃ sthitim /
pūrṇām adhyuṣitas tena suṣupta iva bhāsate // AgMsv_1.216

asuptaś ca prabuddhatvāt tasya svāpo nimīlanam /
na hy asti paramārthena bhairavānandasaṃvidaḥ // AgMsv_1.217

tasmin paraprakāśe hi nimīlattvam upāgate /
pralayāt tannimīlattvamitir vā kutra bhāsatām // AgMsv_1.218

anābhātaṃ ca no vastu vyomasadmagavākṣavat /
so 'pi vā kalpitākāraś citprakāśe prakāśate // AgMsv_1.219

tad amīlita evāyaṃ nimīlann iva tiṣṭhati /
prabhūṇām avikalpyā hi śaktir durghaṭakāriṇām // AgMsv_1.220

idaṃ sukhena ghaṭate duḥkhena ghaṭate tv idaṃ /
ity ābhāsanavaicitrye svatantro hi sa eva naḥ // AgMsv_1.221

tad eva tasya svātantryaṃ śaktir niyatināmikā /
yayā ruddhaḥ paśur jātu svātantryaṃ naiva vindati // AgMsv_1.222

tadapekṣābalāt proktā patyau durghaṭakāritā /
na hi viśvātmanaḥ kiṃ cit sughaṭaṃ vātha durghaṭam // AgMsv_1.223

kiṃ muhur muhur etenāsakṛn nanu nirūpitam /
hantāvismṛtiśīlaṃ tvāṃ praty etat syād apārthakam // AgMsv_1.224

ekam uddiśya kiṃtv etatsaṃrambho na virājate /
kiṃ hy ekāṅkurasaṃpattyai prāvṛṣeṇyāḥ payomucaḥ // AgMsv_1.225

marmasthānam idaṃ cātra vyutpādyo hi janaḥ sa ca /
vyāpto hṛdbhuvi karmaughakṛṣṭāyāṃ saukumāryataḥ // AgMsv_1.226

māyābījotthitānantavikalpāṅkurakandalaiḥ /
bhedābhimānajanitavācanaucityasevitaiḥ // AgMsv_1.227

yāvad vidyāmahādāvajvālayaiṣā punaḥ punaḥ /
nālabdhā tāvad asyaitad dvaitaṃ rohet punaḥ punaḥ // AgMsv_1.228

tīkṣṇayuktikuṭhāraughaiḥ sadvidyāvahnidīpitaiḥ /
nirbhinno bhedaviṭapī punar naiva prarohati // AgMsv_1.229

evaṃ deve suṣuptāṃśamadhyāsīne sthitā api /
asaddeśīyatāṃ yānti bhāvāḥ śvabhrakapitthavat // AgMsv_1.230

atra tādṛśam eva svaṃ jñānaṃ vairāgyanirbharam /
nirupākhyaṃ nirālambaṃ vyajṛmbhata vibhāgataḥ // AgMsv_1.231

kapālamālābharaṇāḥ śmaśānapadavāsinaḥ /
asmātparāṅmukhībhūtā bhūtasaṃghātagocarāḥ // AgMsv_1.232

bhogyaṃ jugupsāvadhi sarvam eva
bhoktā hy ahaṃ kaḥ kila deha eṣaḥ /
carmāsthimātraṃ na ca sāram atra
leśāṃśabhāge 'pi kadācid asti // AgMsv_1.233

ittham abhyasyamānās te parāṃ vairāgyasampadam /
pratikṣaṇam upāruhya nimīlanti tadāhatāḥ // AgMsv_1.234

kim etad iti dhāvanti duḥkhe 'pīndriyavṛttayaḥ /
etad evam iti prāyo virajyante sukhād api // AgMsv_1.235

dṛṣṭānuśravikārthaughavaitṛṣṇye vaśatādhiyaḥ /
tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // AgMsv_1.236

nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate /
* kim akāṇḍe bhedakāṇḍabhedakāṇḍaghaṭāvadhau // AgMsv_1.237

tarhi saṃvid iyaṃ śuddhā svabhāvād eva cet katham /
aśucibhyo 'pi bhogebhyo rasāt spṛhayatetarām // AgMsv_1.238

nanv avismṛtiśīlatvābhimānaḥ kvādhunā gataḥ /
alaṃ vā buddhyupālabdhair uktam apy etad ucyate // AgMsv_1.239

svabhāvād eva saṃvittiḥ prakāśaparamārthikā /
viśvāvabhāsayogena bhātīti hi vipañcitam // AgMsv_1.240

ataś ca saṃvido devyā viśvasmin bhāvamaṇḍale /
svātmany evocchalattvaṃ kiṃ khaṇḍanādāyi jāyate // AgMsv_1.241

yadāpi parameśānaśaktyā bhedo 'vabhāsyate /
tadāpi saṃvid bhāveṣu dhāvatīti vivicyate // AgMsv_1.242

yathā loṣṭahradajvālāśvāsakumbhaviyatsthitiḥ /
dharāmbudhimahātejaḥsamīrānantakhātmatām // AgMsv_1.243

yāty eva mitirūpeyaṃ saṃvit svocchalitā kramāt /
saṃvidrūpasajātīyān bhāvān evānudhāvati // AgMsv_1.244

nyarūpyata tathā caitat kenāpi parameśinā /
nimnaṃ taḍāgapānīyaṃ kaḥ pravartayituṃ kṣamaḥ // AgMsv_1.245

paripūrṇe punas tasmin pravāhāḥ sarvatomukhāḥ /
nanu kiṃ kāṃś cid evetthaṃ saiṣā svaniyater balāt // AgMsv_1.246

itthaṃ dhāvati tac cāsyā rāgatattvātmakaṃ vapuḥ /
tatrāpi ca tathā rāgābhāsa eva sa dhāryatām // AgMsv_1.247

cidātmani tu rāgo 'stu ko 'py anyārūṣaṇātmakaḥ /
nanv itthaṃ cet kathaṃ nāma sā kutrāpi virajyate // AgMsv_1.248

hanta prakṛta evāyaṃ vādaḥ saṃgatim āgataḥ /
yadā hi citir evaiṣā sarvataḥ saṃkucatsthitiḥ // AgMsv_1.249

krameṇa bhogopāyebhyo bhogyebhyo dehato bhujaḥ /
bhogād bhoktus tathā śūnyā mahāpralayabhāg iva // AgMsv_1.250

jāyate rudrarūpaiṣā daśā sāṃhārikī yataḥ /
sadyojātaś ca yad rudraḥ puruṣaś ceśvarātmakaḥ // AgMsv_1.251

śrīmān sadāśivo deva īśānaś ceti gīyate /
viṣṇur vāmaḥ kajy aghora iti caitad bhaviṣyati // AgMsv_1.252

antaḥsthasarvaśaktitvenaikaikasyāpi bṛṃhaṇāt /
brahmāṇy etāni kathyante bṛhattvād viśvabṛṃhaṇāt // AgMsv_1.253

tadanyaśaktyudrekāṃśe hy ata eva vivakṣite /
pratyekam asti brahmādihetupañcakayogitā // AgMsv_1.254

saiva śāstreṣu bhedena teṣu teṣu pratanyate /
ataś ca sadyojāte 'smin mukhyā raudradaśā sthitā // AgMsv_1.255

sā ca saṃkocarūpāpi cidvikāse bhaviṣyati /
yallīnau brahmaviṣṇvaṃśau tenādhaḥkurute balāt // AgMsv_1.256

vastvabhāvamayītyādidaśā rudrādhidevatā /
bhinnaprameyeti śrīmadutpalena nyarūpyata // AgMsv_1.257

jāto 'pi bhedatanmātre saṃkocaṃ yad upāgataḥ /
tato vyatinimīlete bhoktṛbhogyāv iha sphuṭam // AgMsv_1.258

ajātam iva tad viśvam atra sadyo 'vabhāsate /
sadyojātapadaṃ tena śūnyasaṃvedanātmakam // AgMsv_1.259

tataḥ śūnyapadasyāntar yāvat sa ca vivikṣati /
devas tāvat svayaṃ bodhe viśvaṃ procchalati sthitam // AgMsv_1.260

jānāti seyaṃ nāthasya jñānaśaktir vikāsinī /
tayor vikāsiciddhāmni līnatvam upapāditam // AgMsv_1.259

saṃvidaḥ śūnyarūpāyā vikāso viśvam eva tat /
tathā hi ghanasauṣuptaviśrāntivaśanirbharaḥ // AgMsv_1.262

tāṃs tān gṛhāpaṇādyaṃśān vetti svapnapadābhidhān /
ata eva na sā sṛṣṭiḥ sthitir eva tu sā tathā // AgMsv_1.263

pūrvasṛṣṭeṣu bhāveṣu tad dhi vijñānamātrakam /
tathā ca jāgrato rūpāt svapno bhedena jāyate // AgMsv_1.264

kiṃtu jāgratpadādīnāṃ pratyekaṃ bahubhedatā /
nirṇeṣyate tato yuktaṃ sṛṣṭirūpeṇa bhāsanam // AgMsv_1.265

ato nijavibodhena tān bhāvān vyāpnuvan vibhuḥ /
etais tyājayate tāṃ svām audāsīnyadaśāṃ vibhuḥ // AgMsv_1.266

jñānaśakter iyaṃ jṛmbhā tajjñānasthitibhāvinaḥ /
bhāvāḥ prayānti pūrṇatvaṃ vikāsinijatejasaḥ // AgMsv_1.267

paramaḥ khalu saṃkocaḥ sadyojātapade bhavet /
yad eṣāṃ svasvarūpasya niṣṭhā naiva sma jāyate // AgMsv_1.268

vinā saṃvidupārohaṃ sattāsattā jaḍo 'jaḍaḥ /
anīlaṃ nīlam ityādivyavasthā kalpatāṃ katham // AgMsv_1.269

yad uvācotpalagurur yathā sadasatāṃ tathā /
jaḍājaḍānāṃ na svātmaviśeṣa iti niścitam // AgMsv_1.270

tasmād bodhabharollāsavisṛṣṭasvaparasthitim /
cidanuprāṇanāṃ viṣvag vamann ānandasundarām // AgMsv_1.271

cidekavapuṣā viśvaṃ svīcikīrṣaṃś cidātmani /
svabodhaśaktivamanāt sa devo vāma ucyate // AgMsv_1.272

svabodhaśaktyudrekeṇa yady apy eṣa prayacchati /
bhāvānāṃ svavapus tādṛk tathāpi paramārthataḥ // AgMsv_1.273

svīkartum icchan saṃhāram eṣāṃ kalpayate bhidaḥ /
ato bhedavyavasthāyāṃ vāmo 'sau parameśvaraḥ // AgMsv_1.274

atra saubhāgyaniḥṣyandi tādṛg jñānaṃ pratāyate /
saubhāgyaṃ socyate teṣāṃ bhinnānāṃ svīkriyaiva yā // AgMsv_1.275

bhāvānāṃ ca vicitrāṇāṃ bhogāṅgānāṃ svaśaktitaḥ /
svakautukakalālokād ucchalanty eva yā citiḥ // AgMsv_1.276

saiva svabhāvarāgeṇa viśvaṃ rañjayate yataḥ /
vyakto hi rañjayed viśvaṃ vyaktiś cāsya svarūpataḥ // AgMsv_1.277

yaiva procchalitāvasthā svīkārecchābharodayaḥ /
tadraśmisārasarvasve kṣaṇaṃ tiṣṭhaty ananyadhīḥ // AgMsv_1.278

kiṃ nākarṣati kiṃ naiṣa ca bhāvayati yogavit /
tata evocyate śāstre nārakto rañjayed iti // AgMsv_1.279

kāmasthaṃ kāmamadhyasthaṃ kāmāṅkuśapuṭīkṛtam /
kāmena sādhayet kāmān kāmaṃ kāmeṣu yojayet // AgMsv_1.280

kāmaḥ svīkartum icchaiva tadācchādanayogataḥ /
viśvaṃ sādhayate kāmī kāmatattvam idaṃ yataḥ // AgMsv_1.281

tathā hi parame svātmany adhyāsya sthairyam añjasā /
taducchalitasaṃbodhakalāsaṃchādanakramāt // AgMsv_1.282

viśvaṃ kāmāṅkuśādhīnaṃ kiṃkaratvena bhāsate /
adhyātmasiddhayā yuktyā tv anayaiva nijodaye // AgMsv_1.283

prāṇaḥ puryaṣṭakaṃ dehaṃ vyāpya viśvaṃ prakarṣati /
tattvasya kāmatattvasya prakaṭīkriyayā yataḥ // AgMsv_1.284

siddhacakreṣv idaṃ gopyaṃ kiṃ vā na prakaṭīkṛtam /
śūnyānandāt prasṛtyaiva devaḥ procchalitātmakaḥ // AgMsv_1.285

vartamāno nijāḥ śaktīr vikāsyaiva pravartate /
yatrāsya pravivikṣāsti yataś ca prāvṛtad vibhuḥ // AgMsv_1.286

sarvāḥ śaktīr asau bhāvaḥ svātmany udrecya vartate /
tataś cidātmako devo nyagbhūta iva bhāsate // AgMsv_1.287

udbhūtās tu vibhānty etāḥ pronmeṣecchāvidikriyāḥ /
ataś catuṣkayukto 'sau yady api pratibhāsate // AgMsv_1.288

tathāpi śaktigaṇanā vastuto 'sya bhavet kutaḥ /
atraiva bhāvabhedāṃśanirmūlanakalā yataḥ // AgMsv_1.289

sthitas tataḥ samācāro lokātikrāntagocaraḥ /
anantaśaktivaicitryād atrāpy uccāṭanādayaḥ // AgMsv_1.290

saṃhāralīlābhūyiṣṭhā api tās tāḥ kriyāḥ sthitāḥ /
tad itthaṃ jñānaśaktyante bhāvānāṃ vapuṣi sthite // AgMsv_1.291

kriyāśaktir athāntyaiva tān saṃharati sādaram /
yathā sūkṣmatamā śaktir unmeṣākhyā parāvadhau // AgMsv_1.292

sraṣṭavyabhāvasthaulyena sthūlākāreva bhāsate /
tathaivaiṣā kriyāśaktir yasyāṃ bhāvā nimeṣitāḥ // AgMsv_1.293

svasvarūpasthitā kāpi pūrṇeva pravijṛmbhate /
nanv asty eva kriyā yasyāṃ bhedaḥ pratyavabhāsate // AgMsv_1.294

maivaṃ sarvā kriyā bhedaṃ praty uta prāg vyapohati /
tathā hi bhedabhūmau ye kāṣṭhajvalanataṇḍulāḥ // AgMsv_1.295

ta eva pākāviṣṭatve bhedaṃ projjhanti sādaram /
yadi bhinnasvarūpās te pākaikyaṃ tat kathaṃ bhavet // AgMsv_1.296

bhinnaṃ svarūpam aṅgānāṃ na hi yuktyopapadyate /
nanu pāko na kaś cit sa yat tan nānāsvarūpakam // AgMsv_1.297

jvalanakledadāhādi tat pāka iti śabdyate /
bhinnā eva kriyāḥ sarvāḥ phalam ekaṃ prati sthitāḥ // AgMsv_1.298

pāka ity ucyate nānyā kriyā nāmāsti kācana /
etad eva kathaṃ bahvya ekaṃ phalam abhīpsitam // AgMsv_1.299

kathaṃ saṃpādayeyus tāḥ. pūrvoktād eva hetutaḥ /
nanu locanadīpārthamanaskārair api sphuṭam // AgMsv_1.300

janyate jñānam ekaṃ tat tathaivātra bhaviṣyati /
so 'yaṃ kardamasaṃmardamalinībhūtavigrahaḥ // AgMsv_1.301

marau marīcikāmbhobhiḥ snānecchur abhidhāvati /
bhinnasvarūpād yady ekam asti vastv iti saṃbhavaḥ // AgMsv_1.302

tarhi kāraṇabhedena na bhedaḥ pāramārthikaḥ /
atha bhinnasvarūpaṃ tad ekaṃ cety upagamyate // AgMsv_1.303

svabhāvabhedo bhedāyety etat tyaktaṃ vrataṃ bhavet /
nanv itthaṃ sā kriyā mā bhūd ekā kāṣṭhādi kārakam // AgMsv_1.304

phalaṃ janayatām evam apy astu na hi naḥ kṣatiḥ /
kriyā hi nāma nāsmākam anyā śaktis tv asau yataḥ // AgMsv_1.305

śaktiś ca phalabhitkḷptyā bhāvātmaivāvibhedataḥ /
sā ca śaktir vibhor eva sa ca viśvātmavigrahaḥ // AgMsv_1.306

phalakārakabhedena na bhinnā paramārthataḥ /
svātmany abhinne 'pi vibhor evaṃ bhedāvabhāsanāt // AgMsv_1.307

kriyāśaktir iti proktā yayā kartā maheśvaraḥ /
nanu yat paśavaḥ kuryuḥ kathaṃ tad upapadyatām // AgMsv_1.308

te hi bhedaikajīvatvāt kuryur bhedavatīṃ kriyām /
alam etena paśavaḥ kathaṃ kuryur iti sphuṭam // AgMsv_1.309

sa eva svavacaśchinno vādo vandhyāsutādivat /
na hi kumbhakṛtaḥ kvāpi kadācit kartṛtā bhavet // AgMsv_1.310

yadi nāsau maheśākhyāt kartur avyatirekabhāk /
nanu kiṃ svit kulālena kumbho 'pi kriyate tataḥ // AgMsv_1.311

īśasya viśvakartṛtve kiṃ paṭe 'pi na kartṛtā /
yady evaṃ tat kulālena paṭo 'pi kriyate na kim // AgMsv_1.312

nanv evaṃ sati no kartā ko 'py anya iti karmaṇām /
śubhāśubhānāṃ svaphalaṃ kartuṃ kaṃ prati hetutā // AgMsv_1.313

evam evaitad āyuṣmaṃs tathāhy evaṃ vijānatām /
na kiṃ cana phalaṃ kvāpi śubhāśubhasamudbhavam // AgMsv_1.314

itthaṃ ye tu na jānanti bhuñjate te 'vipaścitaḥ /
tad eva karmasaṃjñaṃ tu malam ajñānamūlakam // AgMsv_1.315

etad evānumanyaiva kecit saṃvittimātrakam /
saṃmanyante hy akartāraṃ kartṛtvānupapattitaḥ // AgMsv_1.316

citsvarūpādhikaṃ hy asya yat tat kartṛtvam ucyate /
taj jāḍyam arpayed asmai cidādhikyaprasaṅgataḥ // AgMsv_1.317

prakṛteḥ kartṛtā puṃsi nanu nāmopacaryate /
etan nyāyapathāpetair vṛthā jegīyate gṛhe // AgMsv_1.318

upacāro hi no vastutathātvaṃ pratipadyate /
vyapadeśaḥ paraṃ tādṛg vastuśūnyo 'stu tāvatā // AgMsv_1.319

nopacārikavahnitvavyapadeśe 'pi mānavaḥ /
himānīśīkarāsārivātotthaśiśirāpahaḥ // AgMsv_1.320

draṣṭuḥ puṃsaś ca na draṣṭrī prakṛtiḥ parigīyate /
na cānyo 'sti varāko 'taḥ kartṛbhāvopacārakaḥ // AgMsv_1.321

kiṃ ca prayojanaṃ tasya kartṛtvavyavahārajam /
vyapadeśas tu nāvastu parivartayituṃ kṣamaḥ // AgMsv_1.322

ye 'py ātmānaṃ nayavidaḥ kartāraṃ samupāgaman /
te 'pi praśnam imaṃ tāvad asmākaṃ pratibhārpitam // AgMsv_1.323

kiṃ yādṛglokasaṃsiddhakartṛtvaṃ karmayogataḥ /
spandātma tad vibhau spandahīne samupapadyate // AgMsv_1.324

nanu jñānaṃ cikīrṣā ca yatnaś ceti guṇatrayam /
samavaiti yad atrāsya tat kartṛtvam udāhṛtam // AgMsv_1.325

itthaṃ bālamatīnāṃ dhīr vipralabhyeta vañcakaiḥ /
dārakā api vā vidyur na saṃvedanavarjitāḥ // AgMsv_1.326

tatra jñānaṃ na kartṛtvaṃ sarvatrāsty eva tad yataḥ /
icchāyatnāv api prāyaḥ saṃstaḥ sarvasya sarvataḥ // AgMsv_1.327

kumbhakāro gṛhābhāvaparitāpitacetanaḥ /
jānann icchan sayatno 'pi kiṃ kuryān nātmano gṛham // AgMsv_1.328

nanu kartuṃ na jānāti tataḥ kartuṃ na cecchati /
tasmāt kartuṃ na yatate tad gṛhaṃ kurutāṃ kathaṃ // AgMsv_1.329

kartum ity eva yad rūpaṃ jñānādīnāṃ viśeṣaṇam /
karotes tatra ko 'rthaḥ syād yadi saspandatā kila // AgMsv_1.330

tadāsau spandituṃ vetti prepsatīti bhaved vacaḥ /
tac ca svātmagataṃ nāsya spanditaṃ vaibhavodbhavāt // AgMsv_1.331

anyad aspanditaṃ jñānaṃ śarvasyāpi na saṃbhavet /
jñānecchāyatnavattvaṃ ca karaṇaṃ tasya bhāṣitam // AgMsv_1.332

ātmanaḥ kartum ity asya tato 'rthapravivecane /
jānātīcchan prayatate jñātuṃ yatitum eṣitum // AgMsv_1.333

pratyekam iti yo 'rthaḥ sa kartuṃ vettīti śabditaḥ /
cikīrṣitṛtvaṃ caitat syān na kartṛtvaṃ punar bhavet // AgMsv_1.334

tathātve mānasaiḥ sāmyaṃ bhaved vākkāyakarmaṇām /
vākkāyakarmabhir vāsya kathaṃ kartṛtvam āpatet // AgMsv_1.335

mānasāny api karmāṇi kathaṃ tasyeti gīyatām /
tadguṇatrayasadbhāve manovākkāyasambhuvām // AgMsv_1.336

karmaṇāṃ saṃciter eṣa karmabhāgīti cen nanu /
upacāro 'yam evaṃ syāt sa cāvastv iti varṇitam // AgMsv_1.337

kiṃ cātmagamahattvādidravyāntaguṇasaṃnidhau /
tāni santīti kiṃ so 'pi kartṛtvāyatano bhavet // AgMsv_1.338

na cāstv ity upagantavyaṃ muktāv api hi tad bhavet /
anyātmaguṇasāṃnidhye samaś caiṣa vidhir yataḥ // AgMsv_1.339

ātmasv ataḥ pravarteran kṛtanāśākṛtāgamāḥ /
kiṃ ceśvareṇa sarvatra buddhimattāvyapekṣiṇi // AgMsv_1.340

saṃniveśādhike kārye nimittatvaṃ kṛtaṃ yadi /
svaiḥ svaiś ca samavāyānyakāraṇāṃśaiḥ prapūrite // AgMsv_1.341

kam aṃśaṃ kumbhakārādeḥ prātuṃ bhavatu hetutā /
na hi so 'sty aṃśaleśo 'pi sarvakartari yaṃ prati // AgMsv_1.342

na jñānecchāyatnam asti kartṛtvaṃ nānyad ity api /
tasmān nānyasya kartṛtvaṃ kadācid api saṃbhavet // AgMsv_1.343

īśvarād īśvarasyāpi svātantryaṃ kartṛtāṃ viduḥ /
tad itthaṃ parameśānāṃ bhede bhede 'pi vātmanām // AgMsv_1.344

prabhavanti na karmāṇi bandhanāya svabhāvataḥ /
tasmād idam amuṣmāt syāt karmaṇo vā śubhāśubham // AgMsv_1.345

tad aiśvaryam amuṣyaiva vihitaṃ parameśituḥ /
nirṇītam etad anyatra mayaiva vitataṃ yataḥ // AgMsv_1.346

tad alaṃ prakṛtaṃ brūmaḥ kriyāśaktir iyaṃ parā /
aghoratvena devasya tata eva prakīrtitā // AgMsv_1.347

dākṣiṇyam ata evāsyā bhāvānāṃ śivasaṃśraye /
yato 'ñjasaiva mārgo 'yaṃ yā kriyā ca na sātmikā // AgMsv_1.348

nanu nātra sthitāḥ kecid bhāvā ye śivatāśritāḥ /
kartāraḥ satyam itthaṃ tu bodhyamāno 'vadhārayet // AgMsv_1.349

deśakālakriyākārakalpanāpathavarjitaḥ /
devadevas tathaivāsya śaktiḥ sā viśvarūpiṇī // AgMsv_1.350

tad viśvam api kālādikalaṅkāṅkakalojjhitam /
\hspace{3cm} bhairavābhedavartinam // AgMsv_1.351

tatsvātantryāt svatantraṃ tat svātmani procchalat sthitam /
yato bhāti tato 'py astaśivāveśabahiṣkṛtam // AgMsv_1.352

ata eva parā seyaṃ dakṣiṇāghorarūpiṇī /
yad vakṣyate jantucakre śivadhāmaphalapradāḥ // AgMsv_1.353

parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ /
anyatrāpi kriyāśaktiḥ śivasya paśuvartinī // AgMsv_1.354

bandhayitrī svamārgasthā jñātā siddhyupapādinī /
akārādihakārāntaḥ prasaro yaḥ pragīyate // AgMsv_1.355

sa eva bindunilayād asvaratvam upāśritaḥ /
kriyāśaktivijṛmbheyaṃ samastavarṇamālikā // AgMsv_1.356

kroḍīkṛtāv aham iti parāmarśasvarūpiṇī /
tiṣṭhaty eva. tataḥ pūrṇaparāhaṃkārasasphuraḥ // AgMsv_1.357

anantādiviriñcāntapaśusaṃghātaghasmaraḥ /
nijodaradarīnītacarācarajagadvrajaḥ // AgMsv_1.358

svacaitanyavimarśāntar grastapudgalasaṃcayaḥ /
yāvad ullasitas, tāvat kriyāśaktisvarūpataḥ // AgMsv_1.359

asaṃvijñānaniḥsaṃkhyavaicitryacarcitasthiteḥ /
anantakāryaśāntyādisaumyaraudrabhidātmanaḥ // AgMsv_1.360

api svagrāsamāhātmyaprakaṭīkṛtasusthiteḥ /
aucityād vividhākārā api bhairavatejasaḥ // AgMsv_1.361

riktapūrṇobhayabhavapunarāvṛtticitritāḥ /
śāktasvarūpaviśvākhyasvāṃśagrāsaikalampaṭāḥ // AgMsv_1.362

lokakālacirārūḍhabhāvonmūlanabhāvitāḥ /
śaktayo nijavisphārād raśmipuñjaṃ nijaṃ nijaṃ // AgMsv_1.363

prasārayantyaḥ saṃkalpasatyabhāvasamāśrayāt /
svocitāny eva lokotthavāmācārabahiṣkṛteḥ // AgMsv_1.364

ghaṭayanty eva śāstrāṇi yātāni paripūrṇatām /
yādṛk prathamasaṃbhūto lokātikrāntigocare // AgMsv_1.365

samācāraḥ sa evātra grastabhedadaśo bhavet /
pūrṇeyaṃ parameśasya mahāsṛṣṭir iha sthitā // AgMsv_1.366

yasyāṃ saṃhārasṛṣṭyaṃśā viśve te madhyavartinaḥ /
sā cādyā sṛṣṭir ity eva naiva vaktuṃ bhavet kṣamam // AgMsv_1.367

adeśakāle tattve hi katham ādyādisaṃbhavaḥ /
jāgraddaśeyaṃ sā mukhyā pronmeṣapadabhāginī // AgMsv_1.368

brahmaiṣa nijaśaktyaṃśasaṃbodhakamalāsanaḥ /
tā etāḥ sauśivād rūpāt prabhṛti brāhmam antataḥ // AgMsv_1.369

rūpaṃ kṛtvā vijṛmbhante saṃvinnāthasya śaktayaḥ /
etāvān eva devo 'yam iti yady api śakyate // AgMsv_1.370

na vaktum aprameyatvāc cidrūpasya maheśituḥ /
prabodhapañcadaśikāmadhye tādṛṅ mayā sphuṭam // AgMsv_1.371

uktaṃ mitaprakāśatvaṃ jaḍasya kila lakṣaṇam /
jaḍād vilakṣaṇo bodho yato na parimīyate // AgMsv_1.372

tathāpi svayam etādṛg devo mānavivarjitaḥ /
nijasvātantryayogena kṛtvātmānaṃ carācaram // AgMsv_1.373

īśatatpuruṣājātair udbhūtair udbubhūṣubhiḥ /
ekakaiḥ ṣaḍbhir, ekena trikeṇa, dvyātmakais tribhiḥ // AgMsv_1.374

jāyate śivabhedānāṃ daśānāṃ vividhā sthitiḥ /
ata eva vicitrābhyaḥ saṃvidbhyo miśratāvaśāt // AgMsv_1.375

citrāṇy atra śivākhye 'pi bhedajñānāni tenire /
yadā trayāṇāṃ vaktrāṇāṃ vāmadakṣiṇasaṃgatiḥ // AgMsv_1.376

tadā pratyekaśaktitvaṃ bhaviṣyadbhavadudbhavaiḥ /
ṣaṇṇāṃ tritve rudrabhedas tenāṣṭādaśadhā sthitaḥ // AgMsv_1.377

ekaikaṃ pañcavaktraṃ ca vaktraṃ yasmāt pragīyate /
daśāṣṭādaśabhinnasya tato bhedair asaṃkhyatā // AgMsv_1.378

pūrvoditayathāsvasvajñānakarmavicitritāḥ /
nirṇīyante yatas teṣu tena no punaruktatā // AgMsv_1.379

anyānya eva bodho hi samācāraḥ kriyākramaḥ /
tatra tatra tathā proktaḥ sarvas tu śivadhāmagaḥ // AgMsv_1.380

yathā jalakaṇāh sarve viśrāmyanti mahāmbudhau /
tathā jñānakriyāḥ sarvāḥ saṃvitsindhau maheśvare // AgMsv_1.381

mitam api jalaṃ bhūmau sūryāṃśubhiḥ kila pīyate /
tad api ca punar vṛṣṭidvāraiḥ prayāti mahārṇavam /
jagati nikhilaṃ jñānaṃ karma sphuṭaṃ kim api svayaṃ /
kim api ca paraiḥ pāramparyāc chivārṇasi majjati // AgMsv_1.382

yac cānte dakṣiṇe hārdaṃ liṅgaṃ hṛt paramaṃ matam /
tad apy antaḥkṛtāśeṣasṛṣṭabhāvasunirbharam // AgMsv_1.383

bhedabhāvakamāyīyatejoṃśagrasanāc ca tat /
sarvasaṃhārakatvena kṛṣṇaṃ timirarūpadhṛt // AgMsv_1.384

vijñānaśāstre kathitam ata eva maheśinā /
līnaṃ mūrdhni viyat sarvam ityādi timiraṃ vibhoḥ // AgMsv_1.385

evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram /
bhāvayed bhairavaṃ rūpaṃ bhāvayadbhir durābhidam // AgMsv_1.386

uktaṃ ca yatra svar duḥkhaṃ tamo vādvayasaṃvṛte /
nāvidyākarmasaṃbandhaḥ pāratantryādidarśanāt // AgMsv_1.387

tad atra timirākāre bhairavīye vapuṣy alam /
antarlīnatayā bhāti yāvad vaktracatuṣṭayam // AgMsv_1.388

udbubhūṣu tathodbhūtaṃ tirodhitsu tirohitam /
tato yugapad evaitadbhidā ṣoḍaśakātmakam // AgMsv_1.389

dakṣe vaisargike hārde svatantre ca śive viśat /
aṣṭāṣṭakātmakaṃ śāstraṃ yugapad bhairavābhidham // AgMsv_1.390

itthaṃ tantraṃ rudraśivabhairavākhyaṃ sthitaṃ tridhā /
vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate // AgMsv_1.391

bhedena bhedābhedena pūrṇenābhedasandhinā /
tathā ca mukhyāḥ śāmbhavyas tisra icchādiśaktayaḥ // AgMsv_1.392

tatraiva tu prapañcena pañcaśaktyādiyojanam /
itthaṃ madhye vibhinnaṃ tat trikam eva paraṃ tathā // AgMsv_1.393

śāstram asmadgurugṛhe saṃpradāyakramāt sthitam /
ata eva hi naikaṭyād vāmadakṣiṇaśāstrayoḥ // AgMsv_1.394

dhārā prāntadharāprānte kaulikī pravijṛmbhate /
tato 'pi saṃhṛtāśeṣabhāvopādhisunirbharaḥ // AgMsv_1.395

bhairavaḥ paramārthodyadravabṛmhitavṛttikaḥ /
īśānavāmadakṣāsu tāsu śaktitrayaṃ kramāt /
aparādiparāprāntaṃ kroḍīkṛtyāvatiṣṭhate // AgMsv_1.396

tad vibhāvayati bhedavibhāgaṃ
tatsphuṭatvakṛd atho tam anantam /
saṃgrasiṣṇu parameśvararūpaṃ
vastutas triśira eva nirāhuḥ // AgMsv_1.397

ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca /
rūḍhāny amuṣyāṃ dhārāyāṃ bhedasaṃkocahānaye // AgMsv_1.398

paraprakāśaviṣayas trikārthas traidham āsthitaḥ /
sa eṣa parameśena jñānacandrākhyayoditaḥ // AgMsv_1.399

sa eva sarvaḥ śāstrārthaḥ paravāgvṛttisaṃśritaḥ /
anullasitatadvācyavācakādivibhaktikaḥ // AgMsv_1.400

paścāt tu jñānaśaktyaṃśaprādhānyasphuritātmani /
kriyāśaktau susūkṣmāyāṃ sādākhyaiśvaryasaṃpadi // AgMsv_1.401

paśyantīmadhyamādhāmni sañjalpollekhayogataḥ /
padavākyasvarūpeṇa vartate varṇarūpiṇā // AgMsv_1.402

svacchandaśāstre tenoktaṃ svayaṃ devaḥ sadāśivaḥ /
pūrvottarapadair vākyais tantraṃ yojitavān iti // AgMsv_1.403

tathā ca tatraivoktaṃ tatsuśivāvaraṇe 'dhvani /
suśivāvaraṇaṃ pūrvaṃ tatra jñeyaḥ sadāśivaḥ // AgMsv_1.404

śivadaśakasaṃyukto rudrāṣṭādaśakānvitaḥ /
adhikāro hīśatattve tajjighṛkṣā tu sauśive // AgMsv_1.405

varaṇe binduto bhogadhāmni vibhavato vibhoḥ /
bhairavākhyasya bodhasya śaktitattve paraṃ trayam // AgMsv_1.406

sthitis tasmād īśvarordhve sadāśivapadād adhaḥ /
suśivāvaraṇenoktā śrīmatsvacchandaśāsane // AgMsv_1.407

tadanantaram etāsu śivarudrabhidāsv alam /
māyīyādhvani kḷptāsu śivair uktaḥ śivābhidhaḥ // AgMsv_1.408

bhedo rudraiś ca rudrākhya iti prāpto vicitratām /
tataḥ prodyatkriyāsāraprollāsāt kramaśaḥ sphuṭam // AgMsv_1.409

sarvagocaramāyīyaśrutavaikharyupāśritāḥ /
varṇavākyapadātmānaḥ śāstrārthā lokagocarāḥ // AgMsv_1.410

samāśritya pravartante tāṃs tāṃs tantrāvatārakān /
tena prathamato yāvan māyīyāṃ vaikharīṃ darīm // AgMsv_1.411

māyīyavarṇasaṃdṛbdhaḥ śāstrārtho nāyam āgataḥ /
antaḥ sāravibodhaikaparavāṅmayavarṇakaḥ // AgMsv_1.412

akṛtrimaparāveśamūlasaṃskārasaṃskṛtaḥ /
śāstrārtho laukikānto 'sti saptatriṃśe pare vibhau // AgMsv_1.413

tatrāsatāṃ hi bhāvānāṃ kvāpi nāsty eva satyatā /
svāminy avinayākrāntaprakṛtau vinayaḥ kutaḥ // AgMsv_1.414

tasmāt samastaśāstrārthaḥ paratattvātmanā sthitaḥ /
ato vedādayo 'py ete māyīyāḥ śāsanāṃśavaḥ // AgMsv_1.415

sphuranti bhairavādityaprabhāvād eva nānyataḥ /
na hi saṃvidvimarśāt syād anyat kvāpy eva kāraṇam // AgMsv_1.416

saṃvinnāthasya saṃvit syāt saṃvid eva tathā yataḥ /
kāryaṃ ca kāraṇaṃ ceti tathātva upacāryate // AgMsv_1.417

pariṇāme hi bhāvasya kramād vitatadharmaṇaḥ /
ādyantayoḥ saṃvid eva rūpatvenāvabhāsate // AgMsv_1.418

saṃvic ca kālakalanāṃ saheta yadi tat sphuṭam /
bhuñjīmahi niśātāsicchinnā vyomāṃśaśarkarāḥ // AgMsv_1.419

ataḥ samagraśāstrāṇi saṃvidrūpāparicyuteḥ /
saṃvidaḥ svaprakāśatvāt svaprakāśāni vastutaḥ // AgMsv_1.420

na ca vācyaṃ pṛthag jātu vācakād vyavatiṣṭhate /
svātantryād abhidhātaiva bhāvivācyatayā yataḥ // AgMsv_1.421

kadācid vācakāṃśas tu svarūpagrastavācyakaḥ /
nirbhāsate kadācit tu sāmānyollāsavācakaḥ // AgMsv_1.422

jātucin nikaṭānantaviśeṣaṇaviśeṣitaḥ /
sphuṭasvarūpavācyāṃśasamudrekeṇa bhāsate // AgMsv_1.423

tenārthaparatā jātu svarūpaparatā tathā /
bubhūtsitārthā kvāpi kvacid rasamayī daśā // AgMsv_1.424

śabdānāṃ lakṣyate citrā saṃvidrūpānapāyataḥ /
saṃvidvicitrakacanaiḥ kacatīti kim adbhutam // AgMsv_1.425

itthaṃ śivātmakavimarśapadād abhinnaḥ
śabdaḥ sphuṭatvata iha svaparaprakāśaḥ /
mānaṃ tad eva citisāravimarśamātram
anyat punas tadupacāravaśāt tathā hi // AgMsv_1.426

svaprakāśātmikā yeyaṃ saṃvittiḥ pāramārthikī /
tat svasaṃvedanaṃ proktaṃ yato viśvavyavasthitiḥ // AgMsv_1.427

sā caiṣā na vimarśātmasvarūpam ativartate /
vimarśo 'syāḥ paro bhogaḥ pūrṇaḥ paśyanty udāhṛtā // AgMsv_1.428

parāparā saiva devī mānam ity avadhāryatām /
yatrāparāṃśagaṃ meyaṃ tādātmyād vyavatiṣṭhate // AgMsv_1.429

na hi bhinnena mānena meyasya syād vyavastitiḥ /
na hi haṃsasya śuklatve kākaḥ śvetatvam arhati // AgMsv_1.430

etad eva tathā cāha guruḥ śaṅkaranandanaḥ /
na mānatvāt tato 'nyatvān na bādhād asthiteḥ sthitiḥ // AgMsv_1.431

prakāśenāvinābhūtaiḥ sattāyāṃ niyatātmabhiḥ /
dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim ṛcchati // AgMsv_1.432

tena saṃvittikātmaiva mātṛmānaprameyatā /
gṛhṇatī svaprakāśatvaṃ svabhāvād eva bhāsate // AgMsv_1.433

sā cāntaḥsthitamantrātmaśabdanāmarśasundarā /
anapekṣānyavirahāt pramāṇaṃ svata eva hi // AgMsv_1.434

tasyā eva vicitrāṇi nāmāni bahubhaṅgibhiḥ /
tatprasādotthitāny eva vādinaḥ paryacīkḷpan // AgMsv_1.435

tathā ca cakṣurādyakṣamaṇḍalīṭaṅkaniṣṭhitam /
pratyakṣam iti yad gītaṃ tat tāvat pravivicyate // AgMsv_1.436

saṃvittivyatirekeṇa yady akṣāṇāṃ vyavasthitiḥ /
na syād arthapramāṇaikyaṃ tarhi bāhyaghaṭādivat // AgMsv_1.437

nanv ātmanaś cakṣurādi karaṇaṃ na ghaṭādikam /
tasmāt tenaiva bhāvānāṃ mānaṃ na tu ghaṭādibhiḥ // AgMsv_1.438

vyāpakābhimatasyāsya saṃyoge cāviśeṣiṇaḥ /
bhautikatvāviśeṣeṇa ghaṭādyaiś cakṣurādinā // AgMsv_1.439

ātmanaḥ karaṇākāṅkṣāpūraṇaṃ niyataṃ kutaḥ /
viśiṣṭa eva saṃyogaḥ karaṇatve nibandhanam // AgMsv_1.440

viśeṣaḥ karmabhis tais tair dharmādharmagiroditaiḥ /
tad etad yuktisadbhāvapratibhāvikalātmakaḥ // AgMsv_1.441

bruvan vañcayate mugdhān palāyanaparāyaṇaḥ /
yac cāśeṣākṣasaṃyogivyāpakātmavaśotthitām // AgMsv_1.442

yugapaj jñaptim ācchettuṃ mano nāma nigadyate /
tatrāpi brumahe pūrvaṃ manasātmaiva yujyate // AgMsv_1.443

tatrāpy ātmamanoyogaṃ kaḥ kuryād iti carcyatām /
vyāpakatvād asau syāc cet sarvair eva mano vrajet // AgMsv_1.444

ekasya jāte saṃyoge sarvaḥ sarvajñatām iyāt /
yadi svāntam adhiṣṭhātṛ cakṣurādyam apekṣate // AgMsv_1.445

tenādhiṣṭhānam arthānāṃ tāvato 'kṣāṃśavartmanaḥ /
akṣādhiṣṭhitasūkṣmāṃśabhāgasaṃparkabhāsitaḥ // AgMsv_1.446

bāhyasyārthasya kuṇḍāder aṇur eko 'vabhāsatām /
athāpi mānasādhiṣṭhā jātā ced akṣagocare // AgMsv_1.447

tad etasya svaviṣaye śaktataivopajāyate /
tarhi sūkṣmatamacchidranissṛtā netraraśmayaḥ // AgMsv_1.448

viśvavartini bhāvaughe na pramāṃ kurvate kutaḥ /
yogyadeśasthitān bhāvān gṛhṇate 'kṣāṇi nanv alam // AgMsv_1.449

yogyataiva hi deśasya kīdṛśīti vicāryatām /
yatrasthasya bhaved vittiḥ sa deśo yogya ucyate // AgMsv_1.450

kutrasthasya bhaved vittir iti kiṃ vā na darśyate /
tad amī tārkikammanyā yuktyupanyāsavarjitāḥ // AgMsv_1.451

pūrvam eva kathaṃ tūṣṇīṃ nātiṣṭhan kiṃ vikatthanaiḥ /
ātmanaś cābhisaṃdhānavandhyasyaiva balādayam // AgMsv_1.452

manokṣajālasaṃyogo bhavet kiṃ nāsamañjasaḥ /
abhisandhir athaitasya viṣayaṃ prati jāyate // AgMsv_1.453

ajñāte ko 'bhisandhiḥ syāj jñāte ko 'rtho 'kṣasaṃyujā /
prajñāte smaryamāṇe ced abhisandhātṛbhāvitaḥ // AgMsv_1.454

anyad evābhisandhātuḥ prayatno 'nyatra jāyate /
mmanoyuktātmasaṃbaddhacakṣurādyakṣasaṃśritāḥ // AgMsv_1.455

viṣayāḥ savidhībhūtanetrādyullaṅghanakramāt /
ātmany eva kathaṃkāraṃ pramātṛtvaṃ pratanvatām // AgMsv_1.456

nanu jñānakṛto mātṛbhāvo vijñānam ātmani /
samavaiti tato 'nyasya kathaṃ mātṛtvaśaṅkanam // AgMsv_1.457

etad eva vayaṃ brūmo jñānaṃ tatraiva vai kutaḥ /
bhayāt svapakṣapātāndhas tad evottaram abhyadhāt // AgMsv_1.458

yathendriyātmasaṃyoge manaḥ kāraṇam ucyate /
tathaivātmamanoyoge kāraṇāntaram ucyatām // AgMsv_1.459

tathātve cānavasthaiva mūlakṣatikarī ca sā /
atha svāntātmasaṃyogo dhruva evābhyupeyate // AgMsv_1.460

jñātāraḥ syuḥ sadā suptamattamūrchitadurbhagāḥ /
na caitad bhavatāṃ jñānam abhīṣṭaṃ śākyaśiṣyavat // AgMsv_1.461

tasmāt pratyakṣatā nāma katham indriyagocarāt /
atha pratyekam eteṣāṃ parīkṣeyaṃ pratanyate // AgMsv_1.462

tatrāṇu nityaṃ sarvārthaṃ vegavallaghv abhautikam /
manas tac cāpi naiveha yuktisiddhatvam aśnute // AgMsv_1.463

aṇu cec chīgrasaṃcāri mano yad viṣayān muhuḥ /
spṛśet tadaiva dehasya bhavec chavaśarīratā // AgMsv_1.464

dehasthe 'pi manoyoge tatraiva jñānayogataḥ /
ekāṇumātraṃ jīvaḥ syāc chiṣṭaṃ syād ghaṭakuḍyavat // AgMsv_1.465

atha svāntena yogaś cej jātaḥ kvāpy ātmagocare /
tad vibhor ātmano jñānaṃ samavāyīti mātṛtā // AgMsv_1.466

jāteti sarvadehasthaṃ jīvanaṃ kiṃ na siddhyati /
enayaiva na kiṃ yuktyā ghaṭāder jīvanaṃ bhavet // AgMsv_1.467

vibhāv ātmani jātaṃ hi jñānaṃ tatraikadeśataḥ /
dehamātre punaḥ svānte bhavet sāvayavā sthitiḥ // AgMsv_1.468

vibhutve mānasasya syād yugapat sarvavedanam /
nitye ca manasi jñānaṃ sarvadaiva bhavet tataḥ // AgMsv_1.469

mokṣāvasthāpi vijñānayoginy evopajāyate /
muktau cātmamanoyogo nāstīty etan mahādbhutam // AgMsv_1.470

kiṃ hi vyāpakatā mokṣe svātmano vinirudhyate /
abhautikaṃ cet sarvārthaṃ kathaṃkāraṃ mano bhavet // AgMsv_1.471

viśiṣṭaviṣayavyaktikauśalād eva cakṣuṣaḥ /
taijasatvam abhīṣṭaṃ hi tan mano bhautikaṃ na kim // AgMsv_1.472

sarvarthatve ca manasaḥ kim anyair akṣaḍambaraiḥ /
nanu bāhye 'sya viṣaye prāg asty akṣopayogitā // AgMsv_1.473

tathā hīndriyasaṃdṛṣṭe pāścātyā manasaḥ sthitiḥ /
atrocyate yathaiva prāg indriyeṇa na gṛhyate // AgMsv_1.474

tac cet svalakṣaṇaṃ paścād anuyantr iti kā kathā /
atha sāmānyamātraṃ tad gṛhītaṃ prāk tadindriyaiḥ // AgMsv_1.475

vyaktiniṣṭhaṃ tadānīṃ ca manasā vyaktiniścayaḥ /
nāstīti manasā kasmāt sāmānyagrahaṇaṃ bhavet // AgMsv_1.476

vinā vyaktigraheṇaiva sāmānyagrahaṇaṃ ya[ku]taḥ /
sāmānyagrahaṇe cāsya sarvārthatvaṃ nirudhyate // AgMsv_1.477

viśeṣagrahavandhyasya sarvaśabdavilopataḥ /
āśugāmitvam etasya yac coktaṃ tatra vastuni // AgMsv_1.478

puraḥsthite svahastādau kiṃcid dūragate ghaṭe /
atidūre ca mervādau kathaṃ tulyaiva gantṛtā // AgMsv_1.479

āśusaṃcāriṇāṃ yasmāt kvāpi pūrvakatejasām (?) /
savidhāsavidhatvena viśeṣaḥ pravibhāvyate // AgMsv_1.480

kathaṃ cābhautikaṃ sūkṣmaṃ gṛhṇīyāt parvatādikam /
abhivyaktiḥ samānasya samānena vidhīyate // AgMsv_1.481

nanv astu prākṛtī buddhis tato 'haṃkṛt tato manaḥ /
ittham apy aṇutā naiva manasaḥ saṃprasiddhyati // AgMsv_1.482

vyāpakatvena pūrvoktadūṣaṇāni sthitāny alam /
itthaṃ mano na yuktyaṃśair mānasāvarjanāya naḥ // AgMsv_1.483

yādṛg vādyantarair iṣṭaṃ dvaitavyāmūḍhadṛṣṭibhiḥ /
cidātmanaḥ prakāśasya tathābhāsanabhāginī // AgMsv_1.484

yā śaktis tan manas tv astu svasvātantryopakalpitam /
yatra śrotraṃ nabhas tatra sarvaśabdaśrutir bhavet // AgMsv_1.485

cakṣurādyaiś ca sarvatra nirvibandhaṃ yato nabhaḥ /
dharmādharmair vibandhaś ca yuktyupanyāsavaikalī // AgMsv_1.486

bādhiryādi kathaṃ ca syāt kathaṃ vā taccikitsanam /
bandhāśrayavighātena tadanugrahas tathā // AgMsv_1.487

akṣaṃ svāvayaveṣv eva x x x samavāyinaḥ /
viśeṣeṇa nabho naiva kvāpy āśritam iti sthitiḥ // AgMsv_1.488

saṃyogitā tu \ldots sākaṃ bhāvena vartate /
tadanugrahaghātābhyām api vikriyatāṃ tataḥ // AgMsv_1.489

yad anugrahas tad anugrahaḥ sa tadāśrayaḥ /
itīyaṃ svavacaḥkḷptir niḥsāraiva vibhāti naḥ // AgMsv_1.490

āśrayadvārako 'kṣāṇām anugraha iti sphuṭam /
abhidhatsva ka eteṣām āśrayo 'stv iti codite // AgMsv_1.491

yad anugrahayogo 'sya sa evāśraya ity ayam /
nyāyo 'nyonyasamālambī cakrakaṃ nātivartate // AgMsv_1.492

vāyuprakṛti yac coktaṃ sparśanaṃ tad vivicyate /
vāyor vegavatī tāvad aniruddhā sthitiḥ sthitā // AgMsv_1.493

dehadeśe tataḥ sparśaḥ na kuḍya iti kaḥ kramaḥ /
cakṣuś ca taijasaṃ tejaḥ prasṛtaṃ bāhyagocare // AgMsv_1.494

arthān rūpapradhānāṃś ca vettīty etan nirūpyate /
adṛśyaṃ yadi tat tejaḥ preryate manasā katham // AgMsv_1.495

preraṇaṃ na hy avijñānaṃ kadācid upapadyate /
indriyeṇa na ca jñātaṃ kadācic cākṣuṣaṃ mahaḥ // AgMsv_1.496

na cāpīndriyavijñāte svatantraṃ bhavatāṃ manaḥ /
apreritaṃ ca tat paśyet sarvataḥ sarvathā sadā // AgMsv_1.497

āsamañjasyam eva syāt pravṛttau vā nivartane /
kiṃ ca golakasaṃsthānaṃ tāvac ca yadi tan mahaḥ // AgMsv_1.498

tāvatas tadgatasyaiva grahaḥ syān nānyataḥ kvacit /
tathaitad viparītaṃ tu golake 'pi nimīlite // AgMsv_1.499

unmīlite vā sarvatra vastuni grahaṇaṃ bhavet /
unmīlite cakṣuṣi ca prasṛte raśmimaṇḍale // AgMsv_1.500

tasyāsti na paṭasyeva saṃvṛtir netramīlane /
tato nimīlitākṣasya vastudṛṣṭir na kiṃ bhavet // AgMsv_1.501

ghane cātapamadhye 'sti vinimīlitacakṣuṣaḥ /
citratejovabhānaṃ tatpīḍitākṣayugasya ca // AgMsv_1.502

yogināṃ bindudṛg dhvānte kathaṃ tad vā bhaviṣyati /
bhaved unmīlite 'py akṣṇi na vastugrahaṇaṃ kvacit // AgMsv_1.503

manodhiṣṭhānayogena paramāṇvadhikaprathā /
dīpāpekṣā ca yāmuṣya sāpi kiṃ na vibādhyate // AgMsv_1.504

dīpaprakāśaḥ svāntātmanetrārtheṣūpakārakaḥ /
na pratyekaṃ manovṛtteḥ saṃskāras tena ced bhavet // AgMsv_1.505

dīpe saṃkalpyamane syād rātrau rūpaparigrahaḥ /
ātmanaḥ saṃskriyā cet syāt tasya sarvagatatvataḥ // AgMsv_1.506

sarvadā rūpasaṃvit syāt saṃyogaḥ saṃskriyā yataḥ /
amūrtasypi nityasya ko 'nyaḥ saṃskāra ucyate // AgMsv_1.507

netropakāraś cet tarhi netradeśasthite 'rciṣi /
tejomadhyagataṃ rūpaṃ na bhāseta kadācana // AgMsv_1.508

nanu tad vedyadeśe 'sau nāyanaḥ kiraṇavrajaḥ /
hanta tatraiva vijñānam ātmadeśe na kiṃ bhavet // AgMsv_1.509

tatraivātmā vibhutvena tatraiva karaṇaṃ yataḥ /
tasmād bhogāśrayo deho jīvann iti vṛthoktayaḥ // AgMsv_1.510

nāyanānāṃ mayūkhānāṃ gantṛtve 'vasite sati /
anāvṛte 'raṇyamārge svahastāt prabhṛti sphuṭam // AgMsv_1.511

arkacandrādisaṃdṛṣṭiḥ kathaṃ nāmopajāyatām /
śīghratve 'pi yataḥ proktabhedo dūrāvidūragaḥ // AgMsv_1.512

dīpanetrāvabhāsābhyāṃ channe tasmin kathaṃ matiḥ /
śuddha eva bhaved bhāve tābhyāṃ vyāmalatājuṣi // AgMsv_1.513

andhatvaṃ tac cikitsā ca na yuktāśrayadūṣaṇā /
rasanā ca jalātmā cet taj jalaṃ srutimadyataḥ // AgMsv_1.514

tataḥ sthairyaṃ kathaṃ tasya kā ca nānārasaprathā /
tasyaikarasatāyoge tasyā naikarasasthiteḥ // AgMsv_1.515

na syād ekarasajñaptir yathā pittabhare sati /
tiktā rasanavṛttir no mādhuryaṃ viditaṃ kṣamā // AgMsv_1.516

nanu pittagataṃ taiktyaṃ na tv evaṃ rasanāgatam /
tarhi pittagūḍau tulyaṃ rasanāpathagāminau // AgMsv_1.517

iti syād yugapaj jñaptis tiktamādhuryagocarā /
nīrasā rasanā cet sā rasābhivyañjikā kutaḥ // AgMsv_1.518

svabhāvād iti ced asyāḥ ko 'yam āmbhasatāgrahaḥ /
ghrāṇaṃ ca pārthivaṃ tasya kāṭhinyaṃ kiṃ na dṛśyate // AgMsv_1.519

nanu gandhaguṇodreki kiṃ sa gandho na bhāsate /
nāsti tatrendriyavyaktagandhavattve tathā pramā // AgMsv_1.520

nirgandham apṛthivyātmā mano gandhagrahakṣamam /
asty eva bhavatāṃ tena nānumā tādṛśā kṣamā // AgMsv_1.521

tasmād indriyasaṃghāto bhautiko nopapadyate /
āhaṃkārikatāyāṃ tu vyāptṛtvam avibhinnatā // AgMsv_1.522

dehāśrayavirodhaś ca karaṇatvena cāsthitiḥ /
vāgādi yac ca karmākṣapañcakaṃ tad vivicyatām // AgMsv_1.523

ānābher mūrdhaparyantaṃ yaḥ samīrābhighātajaḥ /
viśeṣaḥ ko 'pi vāgātmā sa tādṛg iha kathyate // AgMsv_1.524

tasya kāryaṃ bhavec chabdaḥ kartā ko 'tra vicāryatām /
ātmano naiva kartṛtvaṃ tathātve 'pi vibhutvataḥ // AgMsv_1.525

mayā proccārite śabde tvaṃ vaktā kiṃ na jāyase /
prakṛtāv api doṣo 'yaṃ kartryāṃ kartṛtvavarjitā // AgMsv_1.526

karaṇasya sthitir nāsti tulye vāgindriye sati /
kathaṃ cāsphuṭasuspaṣṭabhāvaḥ śabdeṣu jāyate // AgMsv_1.527

kathaṃ copāṃśusaṃjalpasmṛtyādau śabdagā bhidā /
prayatnāc cet prayatno 'pi yady utpattis tataḥ katham // AgMsv_1.528

viśeṣo jāyate hy anyo na hy anyaguṇasaṃbhavaḥ /
prayatnamāndyāmāndyābhyāṃ yena pratividhīyate // AgMsv_1.529

pāṇīndriyaṃ cādadānaṃ mukhādyair grahaṇaṃ kutaḥ /
grahaṇaṃ ca kim ucyeta svīkāro yadi saṃmataḥ // AgMsv_1.530

asvasya svasya karaṇaṃ svīkāra iti bhaṇyate /
svaśabdaś cātmavācī cet tatrātmā prakṛtir yadi // AgMsv_1.531

tan nāsty aprākṛtaṃ kiṃcid ity asvatatvaṃ kathaṃ kila /
ahaṅkāro 'py athātmā syān nāhaṃkārī kṛtir ghaṭe // AgMsv_1.532

ātmīyo 'yam anenaitad dūṣaṇenaiva dūṣitam /
ahaṃkārasya saṃbandhi sarvam eva hi tat svakam // AgMsv_1.533

ātmano vyāpakasyāsti na svaṃ nāsvaṃ ca kiṃcana /
evaṃ pādendriyasyāpi samo 'yaṃ yuktivikramaḥ // AgMsv_1.534

deśād deśāntaraprāptyā gamanaṃ ca yad ucyate /
tattyāgarūpaṃ svīkārābhāvenaiva prasiddhyati // AgMsv_1.535

svīkāro dūṣitaś caiṣa svīkārāṃśo 'pi yo gatau /
tasya pāṇīndriyaṃ yuktaṃ karaṇaṃ nāṅghrināmakam // AgMsv_1.536

indriyāṇāṃ hi sāṃkāryam evaṃ kāryeṣu jāyate /
ata eva mahānyāyavedibhiś carame naye // AgMsv_1.537

prokto gatiniṣedhāya bhūyān sadvākyaḍambaraḥ /
gataṃ na gamyate tāvad agataṃ naiva gamyate // AgMsv_1.538

gatāgatavinirmuktaṃ nāstītyādi svake naye /
pāyvindriyaṃ ca na cchidramātraṃ koṣṭhyamarutkramāt // AgMsv_1.539

utsargaḥ kila sāṃkāryaṃ tena syād iyatī sthitiḥ /
upastham indriyaṃ yac ca tasya kāryaṃ nigadyate // AgMsv_1.540

............................. /

śāmyatīti na yuktettham anumānapramāṇatā /
tadbhedavādināṃ tāvad dve māne naiva saṃgate // AgMsv_1.604

śabdādes tv anumānena sudhībhiḥ pariniścitam /
tasmāt svasaṃvid evaiṣā svaprakāśatayā sthitā // AgMsv_1.605

mātṛmānaprameyādiprapañcaiḥ sāvabhāsate /

samullāsaḥ sindhor bahalalaharīvibhramamayaḥ
prakāśaḥ śāśāṅkaḥ kumudadalanirbhedasacivaḥ /
parasyāḥ saṃvitter mitiviṣayamātṛvyatikarair
vikāso yaḥ seyaṃ jagati vividhā kalpanakalā // AgMsv_1.606

tasmāt prakāśa evāyaṃ citraśaktisunirbharaḥ /
svayaṃ vicitrarūpeṇa bhāti viśvatra viśvataḥ // AgMsv_1.607

tad ayaṃ prasphuṭābhāso lokarūpādivartmanā /
svaśaktyaṃśād vikalpākhyāt pratyakṣavyapadeśabhāk // AgMsv_1.608

tathā hi devadevāṃśas tat samunmīlanaṃ dṛśaḥ /
prāṇaspandas tadaikāgryaṃ bhāvas taddharmasaṃcayaḥ // AgMsv_1.609

ityādi sarvaṃ yad bhāti tat pratyakṣam iti sphuṭam /
na tv atra kartṛkarmāṃśakaraṇatvādinā gatiḥ // AgMsv_1.610

nanv asāv asti pāścātye vaikalpikapathe tataḥ /
yato dehaghaṭābhāso sphuṭaḥ paścāt tu so 'sphuṭaḥ // AgMsv_1.611

sa eva cchannarūpas tu śuddhāṃśasvātmasaṃvidam /
tato dehaghaṭābhāsas tatrāpy eṣaiva vartanī // AgMsv_1.612

yāvatsahasradehaughabhāvakoṭyavabhāsanam /
tatrāpi ca purā paścān na tu tādṛkprathā yadi // AgMsv_1.613

āmarśapadavīṃ yāti tat spuṭāsphuṭacitritaḥ /
tāvān asāv eka eva svarūpaprasphuṭātmakaḥ // AgMsv_1.614

śivaprakāśa āyāti. /

\ \ \ \ \ \ \ \ \ \ \ \ vicitro 'yaṃ na vastutaḥ /
tatrātadrūpasaṃveśād vaicityraṃ paricarcyate // AgMsv_1.615

śivaprakāśe 'tadrūpapraveśas tu na saṃgataḥ /
yadi vā kathitanyāyabalāt kvāpi na citratā // AgMsv_1.616

kiṃtu citratayābhāsaś citrabhāvaṃ prasūyate /
evaṃ caitro 'yam asmākaṃ citravadbhavann īdṛśaḥ // AgMsv_1.617

maitreṇa tanmatenālaṃ dṛṣṭo māṃ bhāvadarśinam /
paśyan paśyati yaḥ so 'yaṃ samādhau pariniṣṭhitaḥ // AgMsv_1.618

prāk tv eṣa janmakoṭīṣu tattattāpādy abhuṅkta vai /
mokṣyate dhyānacaryādyair yo 'py etena pathāgataḥ // AgMsv_1.619

so 'py anyo mokṣabhāg īttham aparyavasitodayaḥ /
prakāśa eka evāyaṃ yaś cirān na vibhidyate // AgMsv_1.620

ata eva hi bhedo 'sti na kaścid yo maheśvaram /
advayaṃ saṃprabindhīta prakāśānandasundaram // AgMsv_1.621

deśakālākṛtijñānadharmopādhyantarādayaḥ /
saṃmatā bhedakatvena bhānti cet sā vibhā tathā // AgMsv_1.622

na ced vibhaiva sā tādṛk tad advaitam idaṃ sphuṭam /
bheda ity eṣa śabdas tu kevalaṃ pratibhojjhitaḥ // AgMsv_1.623

astu vā bhedakalanā pratibhāsaṃprarohiṇī /
uktanītyā tu tatraiva sapratiṣṭhā bhaviṣyati // AgMsv_1.624

ayaṃ ghaṭaḥ paṭaś cāyaṃ tāv anyonyavibhedinau /
pramātrantarabhinnau ca tau matto 'pi vibhedinau // AgMsv_1.625

iti prakāśa eko 'yaṃ tathāmarśasvarūpakaḥ /
nanv evaṃ pakṣapāto 'yam advaitaṃ bhavatāṃ katham // AgMsv_1.626

bhedo 'py astu sa āhatya kiṃ nāma na viṣahyate /
seyaṃ badhiragoṣṭhīṣu gītavādyaprarocanā // AgMsv_1.627

na hy advayaṃ dvayāveśabādhenāsmābhir ucyate /
tvatpakṣopagamo hy eṣa syād dvayaṃ taddhi susphuṭam // AgMsv_1.628

idaṃ dvaitam idaṃ neti tad idaṃ ca dvayādvayam /
iti yatra samaṃ bhāti tad advayam udāhṛtam // AgMsv_1.629

nanv ittham astu bhedo 'pi na vayaṃ śabdakāmukāḥ /
astv asau na hi no heyam ādeyaṃ vā yathātra vaḥ // AgMsv_1.630

sarvānugrāhakaṃ pakṣam ālilambiṣase yadi /
paramādvayadṛṣṭiṃ tat saṃśrayeḥ śaraṇaṃ mahat // AgMsv_1.631

etad aṣṭādaśe tattvam adhikāre bhaviṣyati /
yat tad ante paraprāpyaṃ tad astu paramārthataḥ // AgMsv_1.632

atra ye na hi viśrāntās te mitāṃ saṃvidaṃ śritāḥ /
sarvathaivāpabādhyante janmamṛtyūtthavibhramaiḥ // AgMsv_1.633

tasmāt sa eka evāsau prakāśaḥ parameśvaraḥ /
pratyakṣam iti tenaiva prakāśenaiva bhāsate // AgMsv_1.634

tatra tā dṛṣṭayaḥ sarvā mahānadya ivārṇave /
viśanty avaśyaṃ nāviṣṭāḥ prayānti kṛtakṛtyatām // AgMsv_1.635

tathā hi mānasāmagrī rūpālokamanokṣajā /
sākaṃ mātṛprameyābhyāṃ tadvarjaṃ vāpy anekaśaḥ // AgMsv_1.636

jñātaṃ ca gamayen mānaṃ na cāpi ujjhati mānatām /
pratyakṣapādotprekṣeyam idānīm upapadyate // AgMsv_1.637

kiṃ cānadhigatagrāhi mānaṃ navanavaṃ yataḥ /
bhairavecchāvaśād etad viśvaṃ bhāti tathā tathā // AgMsv_1.638

vastu pradarśayan mānaṃ pravṛttiṃ vidadhat sphuṭam /
prāpayaty eva tad vastu tathābhāsanayogataḥ // AgMsv_1.639

sad apy ekāntato nedaṃ nāsac cetyādisaṃvidaḥ /
bhānty eva paramārthena tad anekāntadṛk sphuṭā // AgMsv_1.640

eko bhāvaḥ sarvabhāvasvabhāvaḥ
sarve bhāvā ekabhāvasvabhāvāḥ /
arhadvādaḥ so 'yam asmadsudṛṣṭau
yuktaś ca śrīsāraśāstre 'pi coktaḥ // AgMsv_1.641

idaṃ mānaṃ meyaṃ tad idam iti saṃkhyāṃ kalayituṃ
svarūpaṃ vā śaktaḥ ka iva jagatīty etad api sat /
mataṃ vācāṃ patyur bhagavati cidānandasubhage
yatas tūṣṇīṃbhāvād apara iha kaḥ kiṃ prakurutām // AgMsv_1.642

ahetor bhāne syād yadi na tanudikkālaniyamas
tato hetor īdṛṅ niyama iti kasyaiṣa mahimā /
svabhāvo 'yaṃ hetor atha vivṛtakaṇṭhaṃ katham asau
na bhāvasyaivokto yamayati pare kena hi paraḥ // AgMsv_1.643

svabhāvāc cātmāsau paramaśiva ity āgamakathā
nirukto viśvātmā jagati nikhile jṛmbhata iti /
dharādeś cānanyo bhavatu tad iyaṃ bhūtacititā
sa vandhyo dikkālair jananamaraṇāpāyarahitaḥ // AgMsv_1.644

tad asyāyaṃ lokas tadanu paraloko 'py ayam it
grahaḥ kasmād dhetoḥ spṛśati na hi taṃ kālakalanā /
tataḥ svātantryodyatsukharasaparānandamahimā-
bhavadbhasmībhūtākhilakaluṣapāśaughasubhagaḥ // AgMsv_1.645

sāṃkhyadṛk punar ihaiva bhūyasā
carcyate nikhilatattvagocarā /
dṛśyate dharaṇīprabhṛty alaṃ
tac ca sūkṣmatamakāraṇotthitam // AgMsv_1.646

tadgṛhītikaraṇodyataṃ punar
bāhyataḥ karaṇakaṃ daśātmakam /
āntaraṃ trividham asya kāraṇaṃ
saukhyaduḥkhaparimohadarpaṇaḥ // AgMsv_1.647

tādṛśaṃ triguṇam eva yad bhavet
tat punar jaḍatayātha bhedataḥ /
mūlakāraṇam apekṣate paraṃ
sā niśeyam iha bhogyam ucyate /
tac ca bhoktṛ paratantratāmayam
no parasparam upaiti bhoktṛtām // AgMsv_1.648

bhogyabhoktṛvapur ekam eva no
jāghaṭīti hi viruddhadharmataḥ /
tena bhoktṛ citiśaktimātrakam
tac cidātmamayatāvaśān manaḥ // AgMsv_1.649

vyāptṛ sarvagatam īśvaraṃ kathaṃ
bhoktṛtāṃ vrajatu bhedasaṃgatām /
tena tannijavaśitvanirmitāṃ
saṃkucatsthitijuṣaṃ daśāṃ śrayet // AgMsv_1.650

anyakāraṇakalādyabhāvataḥ
so 'yam asya sahajo malaḥ smṛtaḥ /
sa tridhā samavabhāti tadvaśād
eṣa eva sa pumān udāhṛtaḥ // AgMsv_1.651

bhoktṛbhāvaparatantratāvaśā
nāntarīyakatayāsya kañcukam /
bhāti naivam iti kālavitkalā-
rāgasanniyatināmadheyakam // AgMsv_1.652

yady ātmaiṣa punar nirargalanijasvātantryasaṃchāditaṃ
svaṃ rūpaṃ vivṛṇoty alaṃ nijabalāt tacchuddhavitsaṃbhavaḥ /
kartṛtvaṃ kila kāryavargam akhilaṃ bodhe nidhāya svake
paśyann īśvaratāṃ vrajed aham idaṃ sarvaṃ sadety uddhuraḥ // AgMsv_1.653

jñātṛtvaṃ hṛdayāntarasphuritadṛg dṛṣṭvā sphuṭābhāsini
jñeye bhedatirodhitāṃ nijacitau yasmāt sa saṃpaśyati /
tenāsyedam ahaṃvidoḥ sarabhasaṃ bhedaikyam ājagmuṣī
sāmānādhikaraṇyadhīḥ prakaṭayet sādāśivīṃ saṃsthitim // AgMsv_1.654

jñeyaṃ kāryaṃ sarvam antar vibodhe
yāval līnaṃ tāvad udriktavṛtteḥ /
bodhajvālāsaṃcayasyāntarāle
tatprastyānaṃ svaṃ vapuḥ projjhatīva // AgMsv_1.655

idaṃbhāvaḥ so 'yaṃ vigalitumanā no vigalito
bhavet prākkakṣyāyām api sa samakāntis tad adhunā /
ahaṃbhāgodreke vidhir anavadhir bhāvavisare
tad eṣā śāktī bhūriṣir iti svasiddhātmani parā // AgMsv_1.656

īhate galitumanvato galet tatra pūrvapararūpasaṃgateḥ /
śāktabhūmir akhileyam ucyate citracinnicayacarcitā satī // AgMsv_1.657

tattve tattve svecchayā devadevaḥ
sarvāṃ sarvāṃ bhūmim ālambamānaḥ /
pūrṇaikātmā pūrṇasaṃvitsvarūpaḥ
śrīmāñ śāstre bhairavo niruktaḥ // AgMsv_1.658

śaktipātadṛg iyaṃ nirucyate
mandamadhyaparatīvrabhedataḥ /
tatparasparabhidābhir apy alaṃ
yā svarūpaparidṛṣṭir ātmanaḥ // AgMsv_1.659

nanu kiṃ kadācid ayam īśvaro nijarūpaṃ prakāśayati pūrṇacitiḥ /
kiṃ vā kadācid atha saṃvṛṇute nirhetuko hi niyamaḥ kila kaḥ // AgMsv_1.660

uktam atra kila pūrvam anantaṃ
nānyad asti niyameṣu nimittam /
laukikeṣv api sa eva maheśaś
citracitraparibhāsanaśīlaḥ // AgMsv_1.661

tatsvātantryād adhikam adhunā nottaraṃ bambhaṇīmaḥ
saṃvitsindhoḥ prathitalaharīharmyadhārādhirūḍhiḥ /
śāntis tasyās tadanu tad ayaṃ bandhanāmnāpadiṣṭas
tenaivetthaṃ parigataraso mokṣa ity uktarūpaḥ // AgMsv_1.662

sadā kadācid adhunā tadetyādi ca saṃvidaḥ /
tatsvātantryāvabhāsīyakālakelivikalpanāḥ // AgMsv_1.663

na ca kālakalābhiḥ sa spṛśyate parameśvaraḥ /
na hi tāsāṃ svatantrāsti sthitis tatkalpanāṃ vinā // AgMsv_1.664

tena svasṛṣṭe bhāvāṃśe svarūpātmany api sphuṭam /
pāratantryāvabhāso 'yaṃ devenaivāvabhāsyate // AgMsv_1.665

pāratantryaṃ kalayati svatantraḥ parameśvaraḥ /
svātantrye pāratantrye ca nānyal lakṣaṇam ucyate // AgMsv_1.666

paricchinnaprakāśo hi jaḍas tenātra yaḥ sthitaḥ /
paricchedaka eṣo 'pi paricchedyo yadi sphuṭam // AgMsv_1.667

tad asya rūpagrahaṇe na prakāśaḥ prakāśate /
tathā hi bāhyo bhāvāṃśaḥ svayaṃ naiṣa prakāśate // AgMsv_1.668

jñānam arthaprakāśātma tac cānābhātam eva hi /
tasyāpi samavāyy ātmā naiva bhāti svarūpataḥ // AgMsv_1.669

tadīyakaraṇaṃ netraprabhṛty api na bhāsate /
ālokādeś ca vijñānād ṛte naivāvābhāsanam // AgMsv_1.670

nanu jātaṃ yadi jñānam arthasyāsau prakāśatā /
śaktir dharmo yadi prāptaṃ sārvajñyaṃ viśvamaṇḍale // AgMsv_1.671

anyad evātha tat kiṃcit prakāśatvābhiśabditam /
tan meyamātṛmāneṣu naiva kutrāpi saṃgatam // AgMsv_1.672

tataś cāprakaṭaṃ viśvaṃ sarvadaiva bhaved idam /
aprakāśasya bhāvasya yadi ca syād prakāśanam // AgMsv_1.673

tāvataivāsya hīyeta svarūpaṃ parihānitaḥ /
jñānotpattiś ca bhāvasya svarūpasthasya cet prathā // AgMsv_1.674

aviśiṣṭe svarūpasthabhāve viśvasya sā na kim /
tasmāt prakāśo viśvasya paricchedakaniṣṭhitaḥ // AgMsv_1.675

tatsvātantryāvabhāsotthacitrākāravibheditaḥ /
paricchedaka itthaṃ cet paricchedyo bhavet tataḥ // AgMsv_1.676

mūlakṣatikarī seyam anavasthā patiṣyati /
ataś ca so 'paricchinnaḥ paricchedaka ucyate // AgMsv_1.677

akālpyas tena śāstreṣu tan na kālasya gocaraḥ /
tenāsya vedyadharmatvaṃ kālasya paribhāṣitam // AgMsv_1.678

yadi kālaś ca mātāraṃ paricchindyāt tato dhruvam /
mātṛlagnaiva kālasya sthitir nirvāham icchati // AgMsv_1.679

na ca mātrantaraṃ kiṃcit saṃbhaved anavasthiteḥ /
tāṃ hantuṃ vopagamyo 'sau mātā kālakalojjhitaḥ // AgMsv_1.680

ya eva tu paricchedyo mātā tallagna eva cet /
sa kālo mātṛmeyatve tarhy ekasya kathaṃ tava // AgMsv_1.681

bhedavāde hi bhavatāṃ niṣṭhitā matir īdṛśī /
abhedavādināṃ nas tu naiva kāpy astu khaṇḍanā // AgMsv_1.682

viśvaṃ mātṛmayaṃ yeṣāṃ mātā viśvamayas tathā /
tan na kālakalājālajambālaiḥ parameśvaraḥ // AgMsv_1.683

citiśaktiprakāśo hi mālinyam avalambate /
atas tadā saṃvṛto 'sau paścāt prakaṭarūpakaḥ // AgMsv_1.684

iti tasyaiva jṛmbheyaṃ tathātvavyapadeśinī /
kalanaivāsya sā kācit svarūpāmarśanātmikā // AgMsv_1.685

śivayogārham ātmānaṃ yasyām ātmābhimanyate /
yato vaicitryayogena tathātmānaṃ sa manyate // AgMsv_1.686

śaktipātasya tenoktā navadhātra vyavasthitiḥ /
anyathā neśvarasyāsti rāgo dveṣo 'tha vā kvacit // AgMsv_1.687

yena kvāpy eṣa niyatāṃ svāṃ śaktiṃ pātayed vibhuḥ /
animittas tathā cāyaṃ śaktipāto maheśituḥ // AgMsv_1.688

tena rāgakṣayāt karmasāmyāt sukṛtagauravāt /
malapākāt suhṛdyogād bhakter bhāvāc ca sevanāt // AgMsv_1.689

abhyāsād vāsanodbhedāt saṃskāraparipākataḥ /
mithyajñānakṣayāt karmasaṃnyāsāt kāmyavicyuteḥ // AgMsv_1.690

sāmyāc cittasya sā śaktiḥ patatīti yad ucyate /
tad asan /
nanu tatrāpi nimittāntaramārgaṇāt // AgMsv_1.691

anavasthātiprasaṅgasaṃbhavābhāvayogataḥ /
anyonyāśrayaniḥśreṇicakrakādyupapātataḥ // AgMsv_1.692

asmiṃs tu pakṣe sarveṣāṃ pravādānām api sthitiḥ /
yuktā sarvaṃsahe pakṣe na kiṃcit kila duṣyati // AgMsv_1.693

yuktiḥ sudhībhiḥ svayam eva tatra
śakyeta saṃyojayitum tato na /
pṛthaktayā yojanam uktam atra
yad granthato vistara eṣa mithyā // AgMsv_1.694

upajagmur ato 'napekṣiṇīṃ
śivaśaktiṃ na ca tāṃ vinā bhavet /
apavargapadaṃ yato mudhā
paraśāstreṣu vimokṣasaṃkathāḥ // AgMsv_1.695

śaktipātasamaye vicāraṇaṃ
prāptam īśa na karoṣi karhicit /
śrīmadutpalagurur nyarūpayat
tatra tatra nijaśāstra īdṛśam // AgMsv_1.696

tasyaiva hi prasādena bhaktir utpādyate nṛṇām /
yayā yānti parāṃ siddhiṃ tadbhāvagatamānasaḥ // AgMsv_1.697

itthaṃ purāṇaśāstrādau śaktiḥ sā pārameśvarī /
nirapekṣaiva kathitā sāpekṣatve hy anīśatā // AgMsv_1.698

kevalaṃ bhedavādāndhyasthagitālasadṛṣṭibhiḥ /
duḥsamarthatvam etasyā niyamena kvacitsthiteḥ // AgMsv_1.699

paryālocyāniśaṃ karmamalasāmyaprapākataḥ /
ityādihetujāleṣu vṛthātmā parikhedyate // AgMsv_1.700

tat teṣāṃ nopakārāya kuśakāśāvalambanam /
tasmāt sa eva tādṛkṣasvasvātantryopabṛṃhitaḥ // AgMsv_1.701

tadā tathā tathetyādivaicitryeṇāvabhāsate /
tad itthaṃ sarvadṛṣṭīṇām atraiva parameśvare // AgMsv_1.702

anupraveśa ity anyair alaṃ vā yuktiḍambaraiḥ /
tad itthaṃ devadevena svasvarūpam ihoditam // AgMsv_1.703

pratyakṣaṃ tatra tanmānaṃ sarvamānadhuroddhuram /
ekam evedṛśaṃ mānam iti kecit prapedire // AgMsv_1.704

dhūmād agnir iti prāyas tasyaivaitad vijṛṃbhitam /
yathā ghaṭasya pūrvāṃśadṛṣṭaikapariniṣṭhitaḥ // AgMsv_1.705

mātā sphuṭāsphuṭākāratāvadarthāvalehinīm /
sphuṭām eva matiṃ matvā pratyakṣatvaṃ prapadyate // AgMsv_1.706

na cānumānam antyāṃśe saṃvid ekaiva sā yataḥ /
dhūmādhyakṣapratītyantarniviṣṭāgniprathā tathā // AgMsv_1.707

ekaiva tāvad arthāṃśalehinī jāyate matiḥ /
tāvaty āṃśe sphuṭākārā pratyakṣam iti bhāṣyatām // AgMsv_1.708

yathā ratnādivaicityraṃ tathā saṃskārasaṃsthiteḥ /
netrātmamānasālokaviṣayādiṣu saṃvidi // AgMsv_1.709

pratyakṣam eva saṃvittau sphuṭatvenāvabhāsate /
tathā tathāvidhavyāptidhāmasaṃkārasaṃsthiteḥ // AgMsv_1.710

ante tathaiva sā vittir dhūmāgnyākārarūpiṇī /
yathā ca dṛḍhasaṃskārāḥ sollekhāḥ sapadi svayam // AgMsv_1.711

ratnāditattvaṃ paśyanti vighnāntaratirodhitaḥ /
tathā bubhukṣitātmānaḥ śīghram evātiniścitam // AgMsv_1.712

annādi gṛhṇate bhoktuṃ vyāptyādyavyavadhānataḥ /
tena pratyuktam eva syād yad āhuḥ parikalpanam // AgMsv_1.713

abhyasteṣv avinābhāvasvabhāvavyāptisaṃvidaḥ /
kiṃ hi tatkalpanāvyāptivitter iti na manmahe // AgMsv_1.714

āśūtpattivaśād asyā na khalv asty upalakṣaṇam /
anumīyata evaṃ sā tad eva parikalpanam // AgMsv_1.715

aho svapakṣapātāndhāḥ svam apy upagataṃ muhuḥ /
amī vismartum ārabdhās tārkikammanyabuddhayaḥ // AgMsv_1.716

kṣaṇāpavargiṇī buddhiḥ sarvaiva hi bhavanmatā /
utpattimātrayogena viṣayasyāvabhāsikā // AgMsv_1.717

na kṣaṇāc cāparaṃ kiṃcid āśubhāvitvam ucyate /
tat sarvam āśubhāvy eva vijñānam iti tattvataḥ // AgMsv_1.718

sarvatra bhāvajāteṣu bhaved anupalakṣaṇam /
athāvicchinnadṛṣṭīnāṃ drāghīyaḥkālagocaram // AgMsv_1.719

jñātaṃ tenāpi tarhy artho janmamātreṇa bhāsyate /
yac cotpattivaśād eva viṣayasphuṭatātmakam // AgMsv_1.720

tasya śīghratarasthāsnubhāvo bhedāvahaḥ katham /
yat tat kila grahāpekṣaṃ svaprakāśam athāpi sat // AgMsv_1.721

anyatropāyatāṃ yāti vidyuddīpādivat tathā /
tatraiva ciraśīghrasthabhāvo bhedāya bhāsate // AgMsv_1.722

na ca kvāpy anumāneṣu vyāptyāder grahaṇaṃ bhavet /
punaḥ punaḥ sphuṭībhāvaṃ yāti yenopalakṣyate // AgMsv_1.723

kiṃ ca kramikadhūmādijñānamālātmani sphuṭam /
uditāpi kathaṃ kuryād ekabhāvāvabhāsanam // AgMsv_1.724

athāntyam anusandhānajñānam evaṃ kariṣyati /
tad api prāksthasaṃvittisamaṃ bhinnaṃ kathaṃ tathā // AgMsv_1.725

tena prāktanavijñānamālāmanvasyate yadi /
tad asan na hi saṃdhānaṃ naṣṭāyām upapadyate // AgMsv_1.726

atha smaraṇam eveha saṃdhānaṃ saṃvidāṃ bhavet /
tad apy anubhavābhāve kathaṃ nāma bhaviṣyati // AgMsv_1.727

na ca jñāneṣv anubhavo yujyate saṃvidaḥ kvacit /
yugapaj jñānayugalaṃ nāstīti hi bhavanmatam // AgMsv_1.728

jñānajñeyātmatā dṛṣṭā yugapatsthitatājuṣoḥ /
na tu pūrvāparākārasamutpannavirodhinoḥ // AgMsv_1.729

tasmād vyāptyanusārāvabhāsapūrvāpi yā matiḥ /
tatrāpy akramam evedaṃ pratyakṣamānavedanam // AgMsv_1.730

yathā jhaṭiti sauṣuptaprabuddhaḥ pronmiṣaddṛṣiḥ /
pratyakṣam iti bhāvāṃśadhyāmalatvanivṛtaye // AgMsv_1.731

netrasaṃmārjanādīni vidadhannābhimanyate /
bhāvān anuminomīti tathaivātrāpi buddhyatām // AgMsv_1.732

yathā ca ghanasauṣuptamohāvyutthitadarśanaḥ /
svātmānam atha tatsthānaṃ vismaraty eva tat kṣaṇaṃ // AgMsv_1.733

atha prayatnasaṃbhāraprabuddhavimalasvadṛk /
so 'ham asmīti manvānaḥ saṃvitteḥ paramārthataḥ // AgMsv_1.734

tatra sarvatra nātho 'yaṃ bhairavaś citsvarūpakaḥ /
svātantryāt svaṃ vapur yāvad gūhate vivṛṇoti ca // AgMsv_1.735

tāvad ajñānam etasya vijñānaṃ copajāyate /
tac ca sphuṭatayā sarvapratyakṣam iti manyatām // AgMsv_1.736

ghaṭaśabde śrute yā ca pṛthubudhnodarādidhīḥ /
tatrāpi khalu samketasmaraṇādi tathāvidham // AgMsv_1.737

yathā ratnaparīkṣāyāṃ svāṃ saṃvittiṃ sphuṭātmikām /
samvidantarasaṃghātais tiṣṭhati pratibodhayan // AgMsv_1.738

tataḥ prabuddhacaramasphuṭasaṃvittiyogataḥ /
ratnatattvaṃ vibhāty atra nopayoge 'nyasaṃvidām // AgMsv_1.739

tāḥ paraṃ tatprabodhāya kāraṇatvaṃ vitenire /
tasyaivāvabhāsayoge hi na tāsām upayogitā // AgMsv_1.740

bālavaikaṭikajñānadṛṣṭāntād īdṛśāt svayam /
śābde 'pi khalu vijñāne sphuṭaivaikā prakāśadhīḥ // AgMsv_1.741

atas tathāvidhe śabde śrute yat samanantaram /
arthāvabhāsane seyam iyatī matir īdṛśī // AgMsv_1.742

arthaḥ sa tāvāṃs tatrāste ghaṭapūrvāparāṃśavat /
nanv asau ghaṭa ekaḥ syād avayavyātmakas tathā // AgMsv_1.743

na tu śabdārthayor aikyaṃ tat kathaṃ sāmyam īdṛśam /
aho bhedagrahābhyāsatimirāvilalocanaḥ // AgMsv_1.744

sadyuktyañjanayoge 'pi na dṛṣṭiṃ vimalāṃ gataḥ /
abhinno bhagavān eṣa bhairavo bhogyabhoktṛtām // AgMsv_1.745

ātmany evānusandhāya sarvadā pūrṇavigrahaḥ /
iti prasādhite pūrvaṃ kaḥ praśnasyāsya saṃbhavaḥ // AgMsv_1.746

tad evam upamānādāv api mānāntare sphuṭam /
saṃvitpratyakṣarūpaiva sarvatra pratibhāsate // AgMsv_1.747

andho 'pi sparśaśabdādyais tattadrūpaṃ vilokayan /
sphuṭatām eva tāṃ tāvat saṃvetti sa tathāvidhām // AgMsv_1.748

evaṃ jātijaḍā rūpasparśādyair abhimanvate /
sphuṭam eva hi bhāvāṃśaṃ teṣāṃ nājñātadhīḥ kvacit // AgMsv_1.749

iyaṃ lāvaṇyasarasī tāruṇyodyānakaṇḍalī /
iti tuṣyati jātyandhas tadaṅgaparimarśanāt // AgMsv_1.750

aho nu sadalaṃkāraṃ gāyatīti jaḍo janaḥ /
gātur mukhaṃ vilokyaiva tāvatā parituṣyati // AgMsv_1.751

iti pratyakṣam evaikaṃ niḥsapatnaṃ vijṛmbhate /
tad asya phalacintādi kartuṃ prastūyate manāk // AgMsv_1.752

tad eva khalu vijñānaṃ parimarśarasātmakam /
tasmād bhedakathā naiva phalaṃ prati susaṃgatā // AgMsv_1.753

hānādidhīḥ phalaṃ vāstu tasyā apy atha bhāsanāt /
yadi vā svaprakāśaiva saṃvittiḥ pāramārthikī // AgMsv_1.754

tad eva paryanthaphalaṃ sarvatraiva suniścitam /
hlādādikaṃ phalaṃ mukhyaṃ yat sarvatreha gīyate // AgMsv_1.755

tatsvasaṃvidi viśrāntim abhyeti bharitātmani /
tad evam idam adhyakṣaṃ sarvataḥ pravijṛmbhate // AgMsv_1.756

etadabhyāsaniṣṭḥasya keva siddhir na jāyate /
brahmādibhāṣitaśrautapraunmukhyena kalādikāt // AgMsv_1.757

dūrāc chravaṇavijñānam acirāt saṃpravartate /
manodṛṣṭe 'pi bhāvāṃśe sphuṭavṛttyudayo hy alam // AgMsv_1.758

svavimarśabalākrānte kiṃ citraṃ yadi jāyate /
spandaśāstre tathā coktaṃ sāvadhāne 'pi cetasi // AgMsv_1.759

bhūyaḥ sphuṭataro bhātīty alaṃ bahulavistaraiḥ /
itthaṃ pratyakṣam evedaṃ viśvaṃ yat parameśituḥ // AgMsv_1.760

tat tato 'py avibhinnasya mātṛvargasya tat tathā /
na ca pratītisāṃkāryaṃ tathā bhāsanayogataḥ // AgMsv_1.761

pratyakṣe 'pi same sāmyaṃ no ghaṭāghaṭasamvidoḥ /
itthaṃ pratyakṣam evedaṃ niḥsapatnaṃ vijṛmbhate // AgMsv_1.762

tato na bhidyate cārthaḥ pratyakṣādvaitam īdṛśam /
idaṃ sandhānakalikāpariniṣṭhitabuddhinā // AgMsv_1.763

ācāryanarasiṃhena pratyakṣādvaitam ucyate /
anumānapramāṇatvaṃ viśvasmin kaiś cid ucyate // AgMsv_1.764

tathā hi devaḥ sarvajño nirvikalpasvabhāvakaḥ /
sa cādhyakṣasvabhāvo 'pi nāyāti vyavahāryatām // AgMsv_1.765

avikalpe vikalpātmā vyavahāraḥ kathaṃ kila /
vikalpena ca sarvo 'yaṃ vyavahāro 'vatanyate // AgMsv_1.766

sa eva cānumānaṃ syāt tasyaitāḥ parikalpanāḥ /
pakṣataddharmatadvyāptitatpratītyādayo 'khilāḥ // AgMsv_1.767

vastutas tv eka evāsau pratyayaḥ pāramārthikaḥ /
nanv adhyakṣaviyoge syād anumānaṃ kathaṃ yataḥ // AgMsv_1.768

tatpratyakṣaparicchinnapratibandhanibandhanam /
satyaṃ kiṃtu ya eko 'sau devaḥ sarvajñatāspadam // AgMsv_1.769

tadāveśavaśād eṣā vyāptir bodhe 'vakalpate /
anyathā vahnidhūmādi tadabhāvādivedanam // AgMsv_1.770

anvayavyatirekātmā na syād yugaśatair api /
ata eva hi mukhyasya mānasya sadṛśatvataḥ // AgMsv_1.771

anumānam iti proktaṃ vyavahārapravartanam /
tad evam ete mātāraḥ sarvatreśvarasaṃvidam // AgMsv_1.772

upajīvitum āyānti mātṛbhāvaṃ na cānyathā /
ajño hi jantuvargo 'yaṃ kathaṃ tadaniveśataḥ // AgMsv_1.773

jñasvarūpatvam āpnoti tad vinā mātṛtā kutaḥ /
tasmād saṃvidi yogo 'sya sa ca nānena durlabhaḥ // AgMsv_1.774

vastuto hi na kaś cit sa savinnātho hy asau tathā /
tad evaṃ pakṣam īśānapratyakṣākṣiptavṛttikam // AgMsv_1.775

sāpekṣaṃ paratantre ca pāśavaṃ mānam ucyate /
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ // AgMsv_1.776

īśvaraprerito yātīty ata eva munir jagau /
evam īśvarasāpekṣānumānaikapramāṇatā // AgMsv_1.777

nirṇītā lolaṭākhyena guruṇā lokasaṃmatā /
anyas tadgṛhya evāha satyaṃ vādhyakṣasaṃvidaḥ // AgMsv_1.778

vyavahāre 'sti mānatvam anumā tu kathaṃ pramā /
sulabhavyabhicārāyām anumāyāṃ viniścitaḥ // AgMsv_1.779

viśaṃśramītu ko nāma parīkṣakatayā sthitaḥ /
anvayo vyatirekaś ca yaḥ sapakṣetarasthitiḥ // AgMsv_1.780

ādidṛṣṭas tadātve no viniścayavidhāyinau /
yais tu tasmād apāsyeta pakṣadharmādidūṣaṇāt [ṇam] // AgMsv_1.781

varcaskakūṭe śuddhiṃ te kuryuḥ pāṃsukaṇoccayaiḥ /
tasmāt saṃśaya evāyaṃ pravṛttyaṅgatayā sthitaḥ // AgMsv_1.782

sa eva bhedābhāsitvān māyeti paribhāṣyate /
māyeva ca paśūnāṃ syān mānaṃ māyācidātakam // AgMsv_1.783

tarko vāpy ekapakṣāṃśasthitisaṃbhāvanātmakaḥ /
arthānarthabalīyastvāt pravṛttau [ttyai] vā nivṛttaye // AgMsv_1.784

prabhaviṣṇuḥ sa eveti kim anyair mānaḍambaraiḥ /
pramātā śiva evaiko yasyedaṃ svāṅgam īdrśam // AgMsv_1.785

meyatvena samābhāti sarvato niścayātmakam /
anyaḥ punaḥ paśuḥ sarvaḥ saṃśayadhvāntamadhyagaḥ // AgMsv_1.786

saudāmanīdyutiprāyasaṃvitsamanurañjitaḥ /
pakṣadvitayasatyānyabhāvānyatamaniścayam // AgMsv_1.787

vindāna eva labhate nātra rūḍhiṃ kathaṃ cana /
tad evaṃ tarkataḥ sarvo vyavahāra iti sthitam // AgMsv_1.788

aśuddha saiva vidyeyam iti mānaṃ vidhīyatām /
aśuddhir iyatī tasyā yad vastv ananusāritā // AgMsv_1.789

anye tv anarthino nāsti pravṛttir iti niścitāḥ /
arthitvam eva sacivam ity evaṃ paryacūcudan // AgMsv_1.790

rāgasya mānatām itthaṃ prāhur anyātmavedinaḥ /
anye tv āhuḥ saṃśayo 'pi na nāmāniścite gaje // AgMsv_1.791

śaktatve sati jāyeta rāgo vāpi pravṛttaye /
tataḥ svāṃ kartṛtām īṣad ālocya janatāḥ sadā // AgMsv_1.792

pravartanta itītthaṃ syāt kalāyā eva jṛmbhitam /
tenārthaḥ sa tathā vāstu mā vābhūt svātmanas tayā // AgMsv_1.793

manvānaḥ kartṛtām eṣa sarvatraiva pravartate /
anye tv āhur anādir yo vyavahāraḥ kriyātmakaḥ // AgMsv_1.794

niyatiḥ saiva viśvasya pravartakatayā sthitā /
sa eva cāgamo nāma vṛddhavyavahṛtikramaḥ // AgMsv_1.795

tataḥ samagra evāyaṃ dharmādipariniścayaḥ /
na pratyakṣān nānumānād bhūyasā vipralambhakam // AgMsv_1.796

matir abhyeti viśvāsaṃ parīkṣāpakṣaśālinām /
annaṃ kṣudhaṃ śamayate tṛṣaṃ vārīti bālakāḥ // AgMsv_1.797

anyataḥ pariniścitya tathātvānatiśaṅkinaḥ /
anyadākṣādike 'py arthe tata evādyamānataḥ // AgMsv_1.798

labhante niścayaṃ samyag āgamākhyāt parīkṣakāḥ /
tathā ca munir āhedaṃ puṇyaṃ pāpam iti dvaye // AgMsv_1.799

śāstraprayojanaṃ svalpaṃ nāgamasya prayojanam /
āgamo hi na nāmaiṣa pustakagranthasaṃcayaḥ // AgMsv_1.800

kevalaṃ prathitābhikhyo 'nādir vedādikaḥ kila /
kiṃ tu prasiddhir evāsau sā ca śabdasvarūpiṇī // AgMsv_1.801

yā sarvadarśaneṣv eva na jātv āyāty apohyatām /
chāgaiś caityo jaṭā bhasma bhikṣā daṇḍaḥ kamaṇḍaluḥ // AgMsv_1.802

jālaṃ taptaśilā śmaśrukeśalomaviluñcanam /
agnir edhā iṣṭakaughacayanaṃ gṛhamedhitā // AgMsv_1.803

ityādisarvaśabdānāṃ prasiddhiprakramād ṛte /
ko 'bhyupāyo 'rthataḥ kḷptatadanyārthāvabodhayoḥ // AgMsv_1.804

ittham āgama evāyaṃ pramāṇam iti dhīdhanaiḥ /
uktaṃ satyaiva vāg aiśī prasiddhir avigānataḥ // AgMsv_1.805

prasiddha āgamo loke yuktimān athavetaraḥ /
vidyāyām apy avidyāyāṃ pramāṇam iti tat sthitam // AgMsv_1.806

prāmāṇyaṃ niyateḥ śrīmadbhūtajāntanivāsinām /
anye tv āhur viśeṣo 'yaṃ kālo nāmābhivartate // AgMsv_1.807

sphuṭabhāvasvabhāvo 'sau vartamāno 'bhivartate /
vṛttasphuṭasvabhāvāṃśas tadā tv asphuṭatāmayaḥ // AgMsv_1.808

bhūtaḥ kāraṇakḷptyā tu bhāvy asau parikalpyate /
sa cāyaṃ na svatantro 'sti kaś cid anyonyasaṃśrayāt // AgMsv_1.809

anavasthānato rūpaparāvṛttyavalokanāt /
iyattārūḍhyabhāvāc ca mātṛmeyobhayāśrayāt // AgMsv_1.810

nirupādhikatadrūpapratibhānaviyogataḥ /
ekānekadhruvānityasvarūpānupapattitaḥ // AgMsv_1.811

ekasyaikopadher aikyāt tirodher (?) upadherapi /
kriyāyāḥ svagate bhede kālasyānupayogataḥ // AgMsv_1.812

tatkṛte 'nyonyasaṃśrityānyakṛte 'py anavasthiteḥ /
aupādhikabhidāvṛtter asatyatvād avāstavāt // AgMsv_1.813

kāryasyānupapattitvād ekasyānupayogataḥ /
citaś ca sphuṭatādattavartamānasadātvataḥ // AgMsv_1.814

bhūtabhāvilayāt tasmād vartamānalayād api /
cinnātha eva devo 'sau kālam ābhāsayaty alam // AgMsv_1.815

tad asya kālābhāsākhyā citsvarūpasya saṃsṛtiḥ /
svabhāva[svābhāsa]garbhā bhāveṣu bhāvābhāvamayī svake // AgMsv_1.816

rūpe sthitiḥ pramātṛtvasamullāso 'bhidhīyate /
idaṃ na yad ahaṃ cāhaṃ yan nedam idam apy adaḥ // AgMsv_1.817

yan nedam iti citreyam abhāva[ābhāsa]syaiva mānatā /
parā pramātṛtā yāsau śuddhā tasyāṃ pṛthaksthiti // AgMsv_1.818

na mānam astīty atrāṃśe kiṃ tayā praviviktayā /
yas tu sāṃsāriko mātṛbhāvaḥ sarvo 'yam īdṛśaḥ // AgMsv_1.819

tatrābhāva[sa]sya mānatvaṃ sa ca kālaprasādataḥ /
tathā hi paripūrṇo 'sau sarvasarvātmarūpadhṛt // AgMsv_1.820

kva mātā kva ca vā mānaṃ kva ca meyo 'vatiṣṭhatām /
mātrādīnāṃ hi satyatve na syād āpekṣikī sthitiḥ // AgMsv_1.821

meyād eva ca mātrāder bhāvo jātu prakalpate /
anyonyarūpasyālābhe lābhe vā tadayogataḥ // AgMsv_1.822

sarvatrātiprasaṅgāc ca sarvajñatvādiyogataḥ /
yugapac cāpy anullāsāt tattvasyānupakāriṇām // AgMsv_1.823

anyameyādijanite mātṛtvādau tadanyataḥ /
tadbhāvasyāpy anutpannasamatvenaiva saṃsthiteḥ // AgMsv_1.824

tasmād pūrṇaś cidātmāsau śivaḥ svāṃśaṃ vikhaṇḍayan /
nāham ityādibhedāṃśa idam apy avakalpayet // AgMsv_1.825

tadanyasarvapūrṇatvam aham ātmani tāvati /
tato 'nyato 'pi saṃhartā jāyate nāham ity api // AgMsv_1.826

ubhau tau idam aṃśau cāpy apohati parasparam /
buddhistham idam aṃśaṃ svaṃ svāham aṃśe tirodadhat // AgMsv_1.827

āste na drāvayaty enaṃ vastrāvṛtaghaṭādivat /
tad eva buddhisaṃsthāt tu samayāgrathitād atho // AgMsv_1.828

idam antarasaṃghātād ahamaṃśavyapohinaḥ /
ahamaṃśād idantaughavyapohād aham antarāt // AgMsv_1.829

vyapohātsvāhamo 'nyānyāhaṃvyapohasya bhāsanam /
ṣaḍdevatāḥ śūnyarūpā yadāśritya pravartate // AgMsv_1.830

tad evedam iti jñānaṃ vikalpa iti gīyate /
sa kālaḥ kalyate yena viśvaṃ nijakalodayāt // AgMsv_1.831

tad atrāṃśe ya eṣo 'sti bhāsāṃśaḥ svaprakāśakaḥ /
bhāvarūpatayā so 'yaṃ sarvānuprāṇanātmakaḥ // AgMsv_1.832

na mātāsau na vā mānaṃ na ca meyaṃ nirucyate /
yas tv asau śūnyatāyogād abhāvo rudradaivataḥ // AgMsv_1.833

sa eva mānatām eti yadyogān mātṛtābhāvi[va]taḥ /
mānāc ca pṛthaṅmeyam ity evam upapāditam // AgMsv_1.834

itthaṃ kālasya mānatvaṃ pratipede 'tra kaiś cana /
ye śrīmadbhavatītyākhyagurupādopasevinaḥ // AgMsv_1.835

tad itthaṃ puṃsi ciddharmavibhavāmodaśālini /
mātṛtvadāyi yat proktaṃ ṣaṭkaṃ kañcukasaṃjñitam // AgMsv_1.836

tad ekaikasya mānatvaṃ ke cana pratipedire /
anye tv ekasya sarvānyasacivasyeti manvate // AgMsv_1.837

anye kadāpi kasyāpi kathaṃcit kva canetyādi /
anye dvayor dvayor anye trikadvayaniyogataḥ // AgMsv_1.838

anyonyānugrahād anye bodhenānyonyato 'pare /
anye tu guṇasāmyātmaprakṛtim eva mānatām // AgMsv_1.839

mukhyatvena viduḥ suptamattamūrcchādidarśanāt /
sa yatraiva pramātāyaṃ yataḥ supta iva sthitaḥ // AgMsv_1.840

saivāsya mātṛtā mānameyayor apravedanāt /
anyonyam avikāryatvāt prasupte 'pi tathāvidhe // AgMsv_1.841

kevalaṃ prakṛtiḥ seyaṃ jānāmīty abhimanyate /
tatra mukhyaṃ tu yan mānaṃ yatpuṃsaivānudarśanam // AgMsv_1.842

tac ca śuddhaṃ nirvikāraṃ sadasadrūpatojjhitam /
itthaṃ ke 'py abhimanyante sāṃkhyakañcukasaṃśrayāt // AgMsv_1.843

vayyābhidhānasya guror gṛhe jñānopajīvinaḥ /
anye dhībhūmim evāhur draṣṭṛdṛśyoparāgiṇīm // AgMsv_1.844

pramāṇaṃ pāramarṣeyāḥ kecit tadvṛttisaṃcayam /
dharmādikāṣṭasaṃkhyātaṃ dharmajātaṃ pare viduḥ // AgMsv_1.845

anye 'haṃkāram evāhuḥ kecid dhiyam atho manaḥ /
kecid tritayam evedaṃ samaṃ sarvatra manvate // AgMsv_1.846

anye daśānām ekaikam indriyāṇām prapedire /
kecit samastāny etāni sarvatrākūṭavṛttitaḥ // AgMsv_1.847

andhasyāpi hi tat kiṃcidrūpāyatanam asti yat /
vikāram ekaśrotraspṛg akṣāntarasamasthiti // AgMsv_1.848

prabhātaṃ pravilīnābhranabhomaṇḍalamaṇḍitam /
ity ākarṇya parāṃ tūṣṭiṃ yāty andho haimane dine // AgMsv_1.849

yady apy anumimīte 'sau śītavāraṇajaṃ sukham /
tathāpy asya svasaṃvittir na rūpānavabhāsinī // AgMsv_1.850

anye tanmātrarūpāṇāṃ mānatvaṃ pratipedire /
cakṣūraśmis tv asaṃsparśa ityādividhiyogataḥ // AgMsv_1.851

adṛśyatvaṃ cakṣurāder ata evopapadyate /
yoginaḥ praty adṛśyatvaṃ jātucin nopapadyate // AgMsv_1.852

anye tu sthūlabhūtānāṃ jyotiṣāṃ mānatāṃ jaguḥ /
meyasyāpi pramāṇatvam apare pratipedire // AgMsv_1.853

yato bhavati mātṛtvaṃ tatpramāṇam iti sthitiḥ /
tadghaṭādyaiś ca yat tasmāt te 'pi mānam iti smṛtāḥ // AgMsv_1.854

laukiko vyapadeśaś ca naiva vastvanusārataḥ /
sa hīcchāmātrakḷptatvāt prāyeṇaivopacārikaḥ // AgMsv_1.855

kathaṃ jānāsi bhoḥ so 'haṃ jānāmīti ca coditaḥ /
ghaṭenānena dṛṣṭena jānāmīty abhibhāṣate // AgMsv_1.856

tasmān meye 'pi mānatvaṃ na hi nāma na laukikam /
abhedavāde mūlasthe virodho 'pi na dūṣaṇam // AgMsv_1.857

ye tu pramāṇam āhus tatsāmagrīṃ tair api sphuṭam /
arthāder mānatābhīṣṭā sā saṅghe 'py anyathā kutaḥ // AgMsv_1.858

anye tu sarvasyaiveyattāttabhedasya mānatām /
kramoditāṃ hi sarvatra kvacic cāpy akramoditām // AgMsv_1.859

kvacit kramākramagrāsaparipūrṇatvabandhurām /
manvate tanmataṃ tāvad diṅmātreṇopadarśyate // AgMsv_1.860

prathamaṃ meyayogena jhaṭiti pratibhāsinā /
anyārthadṛśyabhiprāyapracchanenaiva sarvataḥ // AgMsv_1.861

mātṛtvaṃ caramaṃ tatra cakṣuṣaḥ pravijṛṃbhaṇam /
tato mano 'haṃdhīvargavijṛṃbhāntaḥsamujjvalam // AgMsv_1.862

tataḥ pauṃsnābhisaṃśuddhasaṃvidullāsaśālitā /
tataḥ kālakalārāgayatyavidyāniśāḥ kramāt // AgMsv_1.863

anyathā vā samaṃ vāpi dvandvayogena vā triśaḥ /
sarvaśo vā catuṣpañcayogenāpy āṇave pade // AgMsv_1.864

abhāvakartṛtāsaṅgasiddhitarkākhyasaṃśayāḥ /
tatrāpi nanu jāyante tattatkramavicitritāḥ // AgMsv_1.865

tatpṛṣṭe cāvikalpāsau śuddhaiśvaryāvabhāsikā /
vidyā pramāṇatām eti paryantapramitisthitau // AgMsv_1.866

tataḥ sadāśivodārajñānecchāśaktisaṃśraye /
sa mātā pūrṇatām eti śaktyantādhvasunirvṛtaḥ // AgMsv_1.867

itthaṃ pūrṇaṃ pramātṛtvaṃ yataḥ samavabhāsate /
tadanyatamabhāgāṃśatirodhānaviyogajāḥ // AgMsv_1.868

saṃvidaḥ sphuṭatānyatvabhedān niḥsaṃkhyatāṃ gatāḥ /
ata eva hy ajānānaiḥ śivaśāstroditāṃ sthitim // AgMsv_1.869

sphuṭāsphuṭādisaṃvitsu smṛtyasmṛtyādigocare /
sauṣuptādiṣu śīghratve yuktyāmarśādyasaṃbhavāt // AgMsv_1.870

manovadhānaṃ saṃskāro dharmādyadṛṣṭakalpanam /
ity ete hi sphuṭaṃ śabdā nātra ko 'rthas tatri ... mā // AgMsv_1.871

ūrdhvordhvatattvavrātasya mānatve ca nirūpite /
adharādharatattvāṃśo meyatām avalambate // AgMsv_1.872

na cātrāsti kramaḥ kaś cid vyavadhāne hi saṃbhavāt /
na hi vidyā na bauddhī tām ālocayati saṃvidam // AgMsv_1.873

vidyā vivektrī proktā hi buddhipṛṣṭasamāśritā /
prakāśātmavapur bāhyam akṣam ālocanātmakam // AgMsv_1.874

saṃkalpārthaṃ manaḥ prāhur abhimantrīm ahaṅkṛtim /
niścetrīṃ ca dhiyaṃ tatra vidyāṃ cāpi vivecikām // AgMsv_1.875

tatraiva rañjakaṃ rāgaṃ kalāṃ śaktatvadarśinīm /
kālaṃ vyavacchit kartāraṃ niyatiṃ ca niyāmikāṃ // AgMsv_1.876

āmṛśantīm anyamātṛsādhāraṇyāvabhāsikām /
grāhyamaṇḍalatadgrāhinānārūpāvamarśinīm // AgMsv_1.877

māyāṃ pūrṇatvasaṃbhogapracyutikṣobhakāriṇīm /
sadvidyāṃ pūrṇaviśrāntidāyinīṃ suśivātmikām // AgMsv_1.878

jñānanirbharabhāvāṃśasvarūpaparimarśikām /
icchāśaktiṃ pramātraṃśapūrṇabhāvāvabhāsikām // AgMsv_1.879

āśritya paripūrṇo 'yaṃ mātṛbhāvo vijṛmbhate ṝü /
prakāśālocane pūrvaṃ saṃkalpābhimate tataḥ // AgMsv_1.880

niścayānudṛśau paścād vivekāsaṅgitādvayam /
kartṛtāsthāvyavacchedaḥ sādhāraṇyāvabhāsanam // AgMsv_1.881

nānāvimarśāprakṣobhapūrṇameyapravedanam /
pūrṇamātṛtvasaṃvittir bhairavībhāva eva ca // AgMsv_1.882

itthaṃ ṣoḍaśadhā meyamayaṃ yāvat prakāśayet /
tāvad vijñānacandro 'sau prokto dvyaṣṭakalāsthitiḥ // AgMsv_1.883

anuttarā sthitiḥ pūrvam ānandeccheśanāny ataḥ /
udayaś conatāveśa iti ṣaṭkaṃ vyavasthitam // AgMsv_1.884

anuttarāt samārabhya jñānaśaktyantam īdṛśam /
icchaiva tu kriyāśaktim īśanena samāsthitā // AgMsv_1.885

prakāśasthitileśāṃśaṃ gṛhṇatī ṣaṇṭhatāṃ gatā ṝü /
icchādi yac ca tatpūrvānuttarānandasaṃgateḥ // AgMsv_1.886

tadādiśleṣayogena saṃdhyakṣaracatuṣṭayam ṝü /
tataḥ svarūpasaṃvittilābhād bindvādikā sthitiḥ // AgMsv_1.887

tataḥ samagrasaṃdarbhabharitākārarūpiṇi /
visargaḥ kila śākto 'sau vikṣepa iti yaḥ smṛtaḥ // AgMsv_1.888

visargasyaiva viśleṣa iti saptadaśī kalā /
kvacid aṣṭādaśī saiva punaḥ prakṣobhayogataḥ // AgMsv_1.889

anuttarasyākārasya parabhairavarūpiṇaḥ /
akulasya parā yeyaṃ kaulikī śāktir uttamā // AgMsv_1.890

sa evāyaṃ visargas tu tasmāj jātam idaṃ jagat ṝü /
tasya prakṣobhayogyatvaṃ prakṣobhakalanodayaḥ // AgMsv_1.891

prakṣobhapūrṇatābhāvāt tadakulakramonatā /
iti ṣaṭkasvarūpātmavimarśāndolanoditam // AgMsv_1.892

anuttarasvabhāvatvād ādyasyaiva vijṛmbhitam ṝü /
sa eva bhagavān antar nityaṃ prasphuradātmakaḥ // AgMsv_1.893

antaḥsthasarvabhāvaughapūrṇamadhyamaśaktikaḥ /
svecchākṣobhasvabhāvodyajjagadānandasundaraḥ // AgMsv_1.894

nityaṃ sphurati saṃpūrṇavisargarasasundaraḥ ṝü /
śivaśaktyoḥ sa saṃghaṭṭaḥ sneha ity abhidhīyate // AgMsv_1.895

atraiva pūrṇavaisargapade labdhuṃ praveśanam /
lehanāmanthanetyādisaṃpradāyam upāsate // AgMsv_1.896

tathā hi madhyamāṃ nāḍīm adhiṣṭhāyākhilaṃ vapuḥ /
prāṇayat paramaṃ tejaḥ prakṣubdhāmṛtamadhyataḥ // AgMsv_1.897

visṛṣṭirūpatāṃ gacched yāty ānandacamatkriyām /
apūrṇā kevalaṃ sā tu pūrṇā tu bhagavanmayī // AgMsv_1.898

tena vaisargikī śaktir ekaiveyaṃ prajṛmbhate /
visarga eva prakṣubdhaḥ prayatnadviguṇatvataḥ // AgMsv_1.899

hakāro nāma viśveṣāṃ vyañjanānāṃ prasūtikṛt ṝü /
sa eva ca punarbinduyogāt svām eva bhūmikām // AgMsv_1.900

anuttarām āśrayate so 'haṃbhāva iheṣyate ṝü /
atraivāvarṇajaḥ kākhyas tadanyaś ca ivarṇajaḥ // AgMsv_1.901

tata eva hi rephāṃśacchāyopādher ṛvarṇataḥ /
ṭavargas tata evātha dharāc chāyopadhikramāt // AgMsv_1.902

tavargas tatparaḥ paścād uvarṇādyaralāś ca vaḥ /
ivarṇavargāc covarṇāt krameṇety ata eva hi // AgMsv_1.903

antaḥsthā ity aśītāś ca ivarṇād dviprabhedaśaḥ /
śaṣasānāṃ samudbhūtiḥ śuddhopādhikalāyujaḥ // AgMsv_1.904

icchāyā eva viśvo hi prasavo bahudhā sthitaḥ ṝü /
ata eva hi sasthānabhāvo yuktatvam arhati // AgMsv_1.905

jīvasyaiveyam āśyānasthitir yonyatmikā yataḥ /
saivānuttaradevasya śaktir atra nirucyate // AgMsv_1.906

tatraivantaḥsthatattvāni parāvāgbhūmikākramāt /
avarge śivatattvaṃ tu kādau hānte śivāntakam // AgMsv_1.907

iti saṃpuṭayogo 'yaṃ triṃśakārtho nirūpitaḥ ṝü /
evaṃ pūrṇānavacchinnā ciddevī syād yadi sphuṭam // AgMsv_1.908

sarvam asyāṃ bhaved eṣā sarvatra ca tathā bhavet ṝü /
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati // AgMsv_1.909

tasyāhaṃ na praṇaśyāmi sa mametyapi tan muniḥ /
abhāṣatārjunācāryavacasā tatra tatra ca // AgMsv_1.910

saṃvidātmā hi vicchinno yadi syāt sarvabhāvataḥ /
bhāva eva bhaved eṣa svalakṣaṇaghaṭādivat // AgMsv_1.911

ataś ca saṃvitsaṃvittvahāner eṣā praṇaśyati /
palāyate hi cit sā ced vyavacicchedayiṣyate // AgMsv_1.912

nijottamāṅgcchāyeva svapadākramaṇakrame /
yac ca sarvaṃ mayi proktaṃ na paśyati mahājanaḥ // AgMsv_1.913

sa sarvamadhyavartitvān mayi tāvat pratiṣṭhitaḥ /
evaṃ prakāśāniṣṭhatvād asyāsatsamatājuṣaḥ // AgMsv_1.914

praṇāśa eveti muniḥ provācobhayavartmanā /
eṣa vastukramas tāvad yo 'yaṃ saṃpuṭa ucyate // AgMsv_1.915

tata eva samastādhvakalitāsanasadmani /
saṃvid ādheyatāṃ prāptā punar ādhāratāṃ gatā // AgMsv_1.916

uktaṃ cānuttare yāge punar evāsanaṃ /

\hspace{3cm} tataḥ /
atra tu pravivikṣūṇāṃ jñaptikramavaśān muniḥ // AgMsv_1.917

ūcivān bhagavān eva viśvaṃ tan nānyatheti yat /
abhinnasaṃvitsvātantryaṃ bhāsate bhedavartmani // AgMsv_1.918

upadeśyopadeṣṭṛtvavyavastheyaṃ pratāyate /
svātmaiva hi gurur devaḥ para ity abhimanyate // AgMsv_1.919

svodīritāni vākyāni paroktānīti manyate /
pratipādyaṃ ca yad vastu yena ca pratipādyate // AgMsv_1.920

tat sarvam ātmarūpaṃ hi bhedenaivābhimanyate /
yathā svapnapadāvasthām upadeśaparamparām // AgMsv_1.921

ākarṇayaj jaḍo jantur anyoktam abhimanyate /
tathaiva jāgradgarbho 'yaṃ vyavahāraḥ samastakaḥ // AgMsv_1.922

ko bhedaḥ svapnajāgratsu tarhi syād iti cet punaḥ /
bhaṇiṣyate 'tha vā nāthe svatantre kin na bhāṣitam // AgMsv_1.923

evaṃ jñaptikrameṇaiva bhedo vidhyanuvādayoḥ /
sarvaṃ devo 'tha vā devaḥ sarvam ity ekam eva hi // AgMsv_1.924

vastutaḥ kumbhaghaṭavad viśvaṃ paryāyamātrakam /
vācya eṣāṃ tvam eveti tac chrīnārāyaṇo 'bhyadhāt // AgMsv_1.925

nanv abhede kathaṃkāraṃ kḷptir vidhyanuvādayoḥ /
yo danturaḥ sa caitro 'yam iti danturam āditaḥ // AgMsv_1.926

anūdya caitra ityaṃśo yadi nāma vidhīyate /
tad danturo 'nyaś caitrāc caitraś cānyas tataḥ katham // AgMsv_1.927

ghaṭaś caitra itīdṛkṣā na syād vidhyanuvādatā /
tasmād ya eva caitro 'sau sa dantura iti sthitiḥ // AgMsv_1.928

vāstavī jñaptimātrottho vidhir vidhyanuvādayoḥ /

ajñātaparyāyapadasthitīn prati
prayujyate pādapa eṣa bhūruhaḥ /
kumbho ghaṭaś ceti tathaiva bhaṇyate
maheśvaraḥ sarvam idaṃ jagat tv iti // AgMsv_1.929

itthaṃ saṃpuṭayogena paripūrṇā hi yā sthitiḥ /
yasyāṃ saṃhārasṛṣṭyaṃśaśatāny antaḥsthitāny api // AgMsv_1.930

tām eva bhāgaśaḥ ke cid upāsitumanas tayā /
ekādidviguṇatvotthacatuḥṣaḍdvādaśādibhiḥ // AgMsv_1.931

saṃviccakramayair bhedair bhindate vividhaiḥ kramaiḥ /
ekā saṃvid dvidhā saiva dṛkkriyātmā tridhātha sā // AgMsv_1.932

pronmeṣaśaktisācivyāc caturdhāpy atha gīyate /
cicchaktyānandarūḍhyā tu pañcadhāsau prabhāṣyate // AgMsv_1.933

ṣoḍhā tu svaraṣaṭkoktasaṃviccarcāvicāraṇāt /
yāvad dvādaśadhā saṃvitsṛṣṭyādau tulyagocare // AgMsv_1.934

ekaikaśas tryātmakatvāt traye vā cāturātmyataḥ /
sṛṣṭiṃ kalayate saṃvit tatrābhyeti ca raktatām // AgMsv_1.935

sthitināśaṃ kalayate kvāpi śaṅkāṃ prakalpayet /
tāṃ saṃhṛtya ca bhāvāṃśaṃ saṃhārāt svātmanaḥ punaḥ // AgMsv_1.936

saṃhartrītvaṃ carcayate tadantaḥ puṇyapāpayoḥ /
na drutaṃ na nirodhaṃ vā svasvātantryeṇa vāñchati // AgMsv_1.937

evaṃ bodhāṃśakaraṇamarīcīcakram ātmani /
grasamānā saṃharate pramāṇāṃśasthitān ravīn // AgMsv_1.938

tataḥ kalpitamātraṃśaṃ saṃhṛtyākalpite hṛdi /
tatsarvātītam apy antar anavacchinnadhāmani // AgMsv_1.939

nayet tan nayanadvārād viśvaṃ yāvat tathā nayet /
tataḥ sṛṣṭiṃ ca kalayed ityādikramayogataḥ // AgMsv_1.940

dvādaśāram idaṃ cakraṃ sarvadā parivartate /
yasyaitāḥ sthūlamātratvaṃ māsarāśyādisaṃpadaḥ // AgMsv_1.941

akramakramavaśād dviśas triśo
bhūriśo 'tha vividhaiḥ kramākramaiḥ /
cakram etad uditaṃ vijṛmbhate
meyamānamitimātṛbhakṣakam // AgMsv_1.942

etaccakragatānantakiraṇārāsamāśrayāt /
cakrabhedo na saṃkhyātuṃ kadācid api śakyate // AgMsv_1.943

yathā hi varhiṇaḥ patre sitapītāruṇādikam /
pronmiṣan nimiṣac cātra bhāsate 'py atathātmakam // AgMsv_1.944

tathānunmiṣitālīnasūkṣmasaṃvitsunirbharaḥ /
cakreśo bhāti nimiṣatpronmiṣadvṛtticitritaḥ // AgMsv_1.945

tat kasyāpi nimeṣeṇa kasyāpy unmeṣayogataḥ /
ekāracakrāt prabhṛti sahasrāraṃ vivartate // AgMsv_1.946

tad asaṃkhyānam atha vāpy anyonyāśritagarbhakam /
na vā tac cakram atha kiṃ vyomaivaikaṃ vijṛmbhate // AgMsv_1.947

tad apy anantasaccakragarbhaṃ vāpi vibhāsate /
anantavyomagarbhaṃ vā mahāvyomaikam ucyate // AgMsv_1.948

yathā vyomaivaikaṃ kacati sitanīlāruṇatayā
yathā caite meghāḥ punar atha tathā bhānti bahudhā /
tathā saṃvittattvaṃ kalanaparisaṃkhyāvirahitaiḥ
svatantraṃ svākāraiḥ sphurati na ca te ke cana tataḥ // AgMsv_1.949

iti tattvam idaṃ nyarūpayan
mama nātho hṛdayasthitaḥ svayam /
pratipadya vicitrarūpakam
gurusaṃtānaparamparāyitam // AgMsv_1.950

tad amutra naye na ye prarūḍhiṃ
pratipattuṃ kṣamatām upāśrayante /
nanu tatpratibodhanāya devo
vividhāṃ maṇḍalakalpanām avocat // AgMsv_1.951

bālo yadvat rekhayā varṇajāte
svaiḥ saṃketair yojyate tatkrameṇa /
tadvanmudrāmaṇḍalair mantratantraiḥ
pūrṇe svasmin yojyate dhāmny anarghe // AgMsv_1.952

atrāpi kiñcana vibhāti tadicchayaiva
dūraṃ tathā savidham āśritatāratamyam /
asaṃspṛg apy atha niraṃśapadapratiṣṭham
itthaṃ kriyāpaṭalago bahudhaiva bhedaḥ // AgMsv_1.953

itthaṃ pramāṇatābhāgi yat tattvaṃ hi nyarūpyata /
parāparā bhagavatī seyaṃ bhāti tathā tathā // AgMsv_1.954

tad atraiva parāṃśo yaḥ sa mātraṃśo 'paraḥ punaḥ /
meyāṃśa iti tat pūrvam evāsmābhiḥ prakāśitam // AgMsv_1.955

mātraṃśo 'pi pare bhāge bahudhā yat sthitas tataḥ /
parāparatayodriktaḥ paro mantreśarūpakaḥ // AgMsv_1.956

udriktāparabhāvas tu mantra ity abhidhīyate /
parāparas tu yo mātā samudriktaparāparaḥ // AgMsv_1.957

sa vijñānākalaḥ proktaḥ prabuddhaparabhāvakaḥ /
aparodrekayogena sa eva pralayākalaḥ // AgMsv_1.958

aparaḥ kila yo mātā sakalaḥ sa tu bhāṣyate /
parāparādibhedena tasyāpi bahudhā sthitiḥ // AgMsv_1.959

vicāryamāṇā niḥsaṃkhyān mātṛbhedāṃs tanoty alam /
mukhyatvena tu saptaiva mātṛbhedāḥ prakīrtitāḥ // AgMsv_1.960

pramāṇāṃśe patanty eva teṣām eva svaśaktayaḥ /
vyāpārayogitaivaiṣā śaktitvam iti manmahe // AgMsv_1.961

yac ca vyāpriyamāṇatvaṃ karaṇatvaṃ tad eva hi /
evaṃ ca śaktimacchakktibhedān mātṛpramāṇajāḥ // AgMsv_1.962

caturdaśasvarūpaṃ ca prameyam iti bhāṣyate /
mātā mānaṃ ca meyaṃ ca yata ekaṃ prakīrtitam // AgMsv_1.963

tataḥ pañcadaśātmaikam ekaṃ prakṛtipañcitam /
tatrāpy ekaikaśo bhede nijatattvasvarūpiṇi // AgMsv_1.964

saṃkṣepavistarakṛtaṃ bhedānantyaṃ pratāyate /
punar jalādimūlāntabhedasaṃkalanakramāt // AgMsv_1.965

bhūyān bhedaprabhedottho vaicitryavisarodayaḥ

evaṃ dharātaḥ prabhṛti pradhāna-
tattvāntam uktaṃ daśapañcadhaiva /
puṃsaḥ kalāntaṃ sakalaḥ svarūpa-
bhūto na mātā na ca mānarūpaḥ // AgMsv_1.966

trayodaśātmatvam ato 'tra niṣṭhitaṃ
niśi svarūpaṃ tu bhavel layākalaḥ /
madhye tu vijñānakalasvarūpatā
vidyāpade mantragatasvarūpatā // AgMsv_1.967

aiśe mantreśavargasthitir atha suśive dhāmni tannāthaniṣṭhā
pūrvaṃ pūrvaṃ ca tatra prakaṭayati nijāṃ mātṛmānavyavasthām /
tenānanyapramātṛ sphurati śivapadaṃ svaprakāśaṃ sadaikaṃ
mantreśeśānatas tu triśaramuninavatryakṣasaṃkhyāvibhedāḥ // AgMsv_1.968

śaktiś ca no śaktimato vibhinnā
tenaiti no bhedam iyaṃ pṛthaktvam /
amātṛtāyāṃ na ca śaktir asti
tena svarūpaṃ na hi śaktiyuktam // AgMsv_1.969

dharātattvāvibhedena yaḥ prakāśaḥ prakāśate /
sa eva śivanātho 'tra pṛthivī brahma tatparam // AgMsv_1.970

dharātattvagatāḥ siddhīr vitarītuṃ samudyatān /
prerayanti śivecchāto ye te mantramaheśvarāḥ // AgMsv_1.971

preryamāṇās tu mantreśā mantrās tadvācakāḥ sphuṭam /
dharātattvagataṃ yogam abhyasya śivavidyayā // AgMsv_1.972

na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā /
aprāptadhruvadhāmāno vijñānakalatājuṣaḥ // AgMsv_1.973

tāvattattvopabhogena ye kalpānte layaṃ gatāḥ /
sauṣuptāvasthitau yadvat te 'tra pralayakevalāḥ // AgMsv_1.974

sauṣupte tattvalīnatvaṃ sphuṭam eva hi lakṣyate /
anyathā niyatasvapnasaṃsṛṣṭir iyatī kutaḥ // AgMsv_1.975

sauṣuptam api citraṃ ca svacchāsvacchādi bhāsate /
asvāpsaṃ sukham ityādismṛtivaicitryadarśanāt // AgMsv_1.976

māyākarmasamullāsasaṃmiśritamalābilāḥ /
dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // AgMsv_1.977

asyaiva saptakasya svasvavyāpāraprakalpane /
prakṣobho yas tad evoktaṃ śaktīnāṃ saptakaṃ tataḥ // AgMsv_1.978

śivo 'vicyutacidrūpas tisras tacchaktayas tu yāḥ /
tāḥ svātantryavaśopāttagrahītṛgrāhyarūpikāḥ // AgMsv_1.979

grahītṛbhāgodrekeṇa grāhyabhāgocchalatvataḥ /
sapta sapteti yat tv ekaṃ jaḍamātraṃ narātmakam // AgMsv_1.980

tatsvarūpaṃ tatas traidhaṃ pratitattvaṃ vyavasthitam /
kiṃ cārthe khalu nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // AgMsv_1.981

sapādadvyaṅgulāveśāt pratyekaṃ parikalpitāḥ /
tatrādyaḥ paramādvaitanirvibhāgarasātmakaḥ // AgMsv_1.982

antyas tu grāhyatādātmyān na pṛthak pravibhāvyate /
upāntyas tatsvarūpasya grāhakaḥ paribhāvvyate // AgMsv_1.983

ādyaṃ ca saptakaṃ tatra nirvikalpakatāṃ gatam /
kramonmiṣadvikalpāṃśacchāyācchādanakovidam // AgMsv_1.984

tad eva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ /
dvitīyaṃ saptakaṃ tatra parāparapadātmakam // AgMsv_1.985

vikalpa iti saṃgītam iti bhedo 'vabhāsyate /
tad asyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ // AgMsv_1.986

saṃvedayante yadrūpaṃ tatra kiṃ vā vikatthanaiḥ /
kramāt tu bhedanyūnatve tuṭīnām api yo mataḥ // AgMsv_1.987

vikalpasya ca nirhrāso nirvikalpopalakṣaṇam /
yathā hi ciraduḥkhārtaḥ paścād āttasukhasthitiḥ // AgMsv_1.988

vismaraty eva tadduḥkhaṃ sukhaviśrāntivartmanā /
tathā gatavikalpe 'pi rūḍhāḥ saṃvedane janāḥ // AgMsv_1.989

vikalpaviśrāntibalāt tāṃ vṛttiṃ nābhimanvate /

vikalpanirhrāsavaśena yāti
vikalpavandhyā paramārthasatyā /
saṃvitsvarūpaprakaṭatvam itthaṃ
tatrāvadhāne yatatāṃ subuddhiḥ // AgMsv_1.990

grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā /
iyaṃ sā bhaṇyate tatra yatheṣṭaphalayogataḥ // AgMsv_1.991

ata eva hi tadbhedabāhulyād bhuvanāny api /
vicitratvaṃ prayāntīti na cātikrama iṣyate // AgMsv_1.992

sakramākramam evedaṃ kālasya prākpradūsaṇāt /
diśaś ca paramārthatvaṃ naiva yuktyopapadyate // AgMsv_1.993

pūrvāparapratītiṃ hi naikā sā kurute tathā /
upādhibhedo no vastu tat kathaṃ sā prakalpyatām // AgMsv_1.994

yo hi yasmādguṇotkṛṣṭa ity ataḥ parameśvaraḥ /
abhāṣata nijānandakḷptadikkālamaṇḍalaḥ // AgMsv_1.995

tad evaṃ tattvarūpe 'smin vicitre pravivikṣatām /
upāyabhedāt traividhyaṃ samāveśeṣu varṇitam // AgMsv_1.996

anupāyaḥ śāṃbhavo 'sau cidupāyas tataḥ param /
jaḍopāyas tv āṇavaḥ syāt sa cāpi bahudhā mataḥ // AgMsv_1.997

ajaḍe 'pi jaḍābhāsaḥ pārameśvaryayogataḥ /
nāḍīkaraṇabāhyādes tena saṃvidupāyatā // AgMsv_1.998

tatrākṣavṛttim āśritya bāhyākāragraho hi yaḥ /
tajjāgratsphuṭam āsīnam anubandhi punaḥ punaḥ // AgMsv_1.999

ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ /
layākalasya yo bhogaḥ layakarmavaśān na tu // AgMsv_1.1000

sthiro bhaven niśābhāvāt suptaṃ saukhyādyavedane /
jñānākalasya malataḥ kevalād bhogamātrataḥ // AgMsv_1.1001

bhedavantaḥ svato bhinnāś cikīrṣyante jaḍājaḍāḥ /
turye tatra sthitā mantratannāthādhīśvarās trayaḥ // AgMsv_1.1002

yāvad bhairavabodhāṃśapraveśanasahiṣṇavaḥ /
bhāvā vigaladātmīyasārāḥ svayam abhedinaḥ // AgMsv_1.1003

turyātītapade saṃsyur iti pañcadaśātmake /
yasya yad yad sphuṭaṃ rūpaṃ taj jāgrad iti manyatām // AgMsv_1.1004

tad evāsthiram ābhāti svarūpaṃ svapna īdṛśaḥ /
asphuṭaṃ tu yad ābhāti suptaṃ tat tat puro 'pi yat // AgMsv_1.1005

tritayasyānusaṃdhis tu yadvaśād upajāyate /
sraksūtratulyaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // AgMsv_1.1006

yat tv advaitabharollāsi drāvitāśeṣabhedakam /
turyātītaṃ tu tat prāhur itthaṃ sarvatra yojayet // AgMsv_1.1007

layākale hi svaṃ rūpaṃ jāgrattatpūrvavṛtti tu /
svapnādīti kramaṃ sarvaṃ sarvatrānusared budhaḥ // AgMsv_1.1008

ekatrāpi prabhau pūrṇe citturyātītam ucyate /
ānandas turyam icchaiva bījabhūmiḥ suṣuptatā // AgMsv_1.1009

jñānaṃ tu svapnavṛttitvaṃ kriyā jāgrad iti smṛtā /
atraiva yogabhūmyutthāḥ saṃjñāḥ piṇḍasthatādayaḥ // AgMsv_1.1010

sarvatobhadratādyās tu prasaṃkhyājñāninirmitāḥ /
ekaikatra catūrūpasadbhāvād vitate tataḥ // AgMsv_1.1011

catūrūpatvam ekatra tritvaṃ paścād athaikatā /
ekas tu bhairavo nāthaḥ prollasadviśvarūpakaḥ // AgMsv_1.1012

ekaḥ śivādisakalaparyantasthitisaṃgataḥ /
so 'yaṃ samasta evādhvā bhairavābhedavṛttimān // AgMsv_1.1013

tatsvātantryāt svatantratvam aśnuvāno 'vabhāsate /
so 'yaṃ mātṛsvarūpastho mantrādhveti vibhāvyate // AgMsv_1.1014

pramārūpatayā so 'yaṃ varṇādhveti nirucyate /
pramāṇarūpatām etya prayāty eṣa padādhvatām // AgMsv_1.1015

pramāṇarūpatāveśam aparityajya meyatām /
gacchan saṃkalpanayogāt kalādhvā mātṛsaṃgataḥ // AgMsv_1.1016

śuddhe prameyatāyoge sa tattvādhveti gṛhyatām /
tatsthaulyādhāratāyogād bhuvanādhveti varṇitaḥ // AgMsv_1.1017

tathā hi cidvimarśena grastā vācyadaśā yadā /
śivajñānakriyāyattamananatrāṇatatparā // AgMsv_1.1018

aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt /
mantrādhvā rabhasena drāk prāg udbhūtaḥ śivātmakaḥ // AgMsv_1.1019

ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ /
sarvābhidhānasāmarthyād aniyantritaśaktayaḥ // AgMsv_1.1020

sṛṣṭāḥ svātmasahotthārthadharāparyantavṛttayaḥ /
svātmīye cidvilasite tāvato 'rthān nijātmani // AgMsv_1.1021

āmṛśantaḥ pramārūpāṃ satyāṃ bibhrati saṃvidam /
bālās tiryakpramātāro ye 'py asaṃketabhāginaḥ // AgMsv_1.1022

te 'py akṛtrimasaṃskārasārām enāṃ svasaṃvidam /
bhinnabhinnām upāśritya yānti citrāṃ pramātṛtām // AgMsv_1.1023

asyām akṛtrimānantavarṇasaṃvidi rūḍhatām /
saṃketā yānti cet te 'pi yānty asaṃketavṛttitām // AgMsv_1.1024

anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ /
naiva cetasi viśrāntiṃ saṃketāntarayogataḥ // AgMsv_1.1025

vrajeyur anavasthānān mūlakṣatikaratvataḥ /
tatrāpi khalu saṃkete bālo vyutpādyatāṃ kutaḥ // AgMsv_1.1026

tenānantas tv amāyīyo yo varṇagrāma īdṛśaḥ /
sa cidvimarśasacivaḥ sadaiva pravijṛmbhate // AgMsv_1.1027

tata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
teṣāṃ te khalv amāyīyā vīryam ity avadhāryate // AgMsv_1.1028

tathā hi paravākyeṣu śruteṣv āvṛṇute nijā /
pramā yasya jaḍo nāsau tatrārthe yāti mātṛtām // AgMsv_1.1029

yasya tu svapramā bodhe praviśed bhedagarbhagā /
māyīyavarṇapuñje sve sa pramātṛtvam ṛcchati // AgMsv_1.1030

yathā yathā cākṛtakaṃ tadrūpam atiricyate /
tathā tathā camatkāratāratamyaṃ prakalpyate // AgMsv_1.1031

tadudrekamahattve tu pratibhātmani niṣṭhitāḥ /
dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ // AgMsv_1.1032

ata eva hi vāksiddhau varṇānāṃ samupāsyatā /
teṣām eva tatas tena guptā guptena bhāṣitāḥ // AgMsv_1.1033

tato yāvadvibhoḥ śaśvadviśrāntir yugapadbahūn /
varṇān udṛṅkya bhogāṃśaparipūraṇasusthitān // AgMsv_1.1034

tāvad eva padādhvāsau meyabhūmim upāśritaḥ /
saṃsāramṛtasaṃketasaṃghāte prathamāṅkuraḥ // AgMsv_1.1035

evaṃ prameyatā mātṛbhāvo mānatvam apy atha /
ṣaṭtriṃśadātmanas tattvakalāpasyeti niścitam // AgMsv_1.1036

tatra sarvaṃ vibhāty etat parameśitari dhruve /
pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // AgMsv_1.1037

cidvyomny eva śive tattaddehādimatir īdṛśī /
bhinnā saṃsāriṇāṃ bhāti rajjau sarpādikā yathā // AgMsv_1.1038

yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
dehāntarādir maraṇāt kīdṛg vā dehasaṃbhavaḥ // AgMsv_1.1039

svapne tu pratibhāmātrasāmānyaprathanād balāt /
viśeṣāḥ pratibhāsante na bhāvyante 'pi te tathā // AgMsv_1.1040

sāligrāmopalāḥ kecic citrākṛtihṛdo yathā /
tathā māyādibhūmyantalekhāś citrahṛdayaś citaḥ // AgMsv_1.1041

nagarārṇavaśailādyās tadicchānuvidhāyinaḥ /
na svayaṃ sadasadrūpakāraṇākaraṇātmakāḥ // AgMsv_1.1042

ciraprarūḍhe niyame samucchedāt pravartanāt /
arūḍhe 'pi svatantro 'yaṃ sthitaś cidvyomabhairavaḥ // AgMsv_1.1043

ekacinmātrasaṃpūrṇabhairavābhedabhāgini /
evam asmīty anāmarśo bhedako bhāvamaṇḍale // AgMsv_1.1044

sarvapramāṇair no siddhaṃ svapne kartrantaraṃ yathā /
svasaṃvidaḥ svatantrāyās tathā sargo 'pi budhyatām // AgMsv_1.1045

cittacitrapurodyāne krīḍann evaṃ hi vetti yaḥ /
aham eva sthito bhāvair bhūtaiś cinmātrakair iti // AgMsv_1.1046

evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
ajanmany amṛtau bhānti cittabhittau svakalpināḥ // AgMsv_1.1047

parehasaṃvidāmātraṃ paralokehalokatā /
kiṃtv akālakalāsaṃviddeśabhede 'py abhedinī // AgMsv_1.1048

abhaviṣyad ayaṃ sargo mūrtaś cen na tu cinmayaḥ /
tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ // AgMsv_1.1049

bhūtatanmātravargāder ādhārādheyacarcane /
ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // AgMsv_1.1050

tasmāt pratītir evetthaṃ kartrī sā pratibhā śivaḥ /
atra svātmani te tena śaktiḥ sādhārasaṃjñitā // AgMsv_1.1051

sāṃkalpikaṃ nirādhāram api naiva pataty adhaḥ /
svādhāraśaktau viśrānter viśvam itthaṃ vimṛśyatām // AgMsv_1.1052

asyā ghanāham ityādirūḍher eva dharāditā /
yāvad ante cidasmīti nirvṛttā bhairavātmatā // AgMsv_1.1053

maṇāv indrāyudhe bhāsa iva nīlādayaḥ śive /
paramārthata eṣāṃ tu nodayavyayayogitā // AgMsv_1.1054

deśe kāle 'tra vā sṛṣṭir ity etad asamañjasam /
cidātmano hi devasya sṛṣṭir dikkālayor api // AgMsv_1.1055

jāgarābhimate sārdhahastatritayagocare /
prahare ca pṛthaksvapnāś citradikkālamāninaḥ // AgMsv_1.1056

ata eva kṣaṇaṃ nāma na kiṃcid api manmahe /
kriyākṣaṇe 'pi hy ekasmin bahvyaḥ santi drutāḥ kriyāḥ // AgMsv_1.1057

tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
te nūnam anayā nālyā śūnyadṛṣṭyavalambinaḥ // AgMsv_1.1058

tad ya eva sato bhāvāñ śūnyīkatuṃ tahtāsataḥ /
sphuṭīkartuṃ svatantratvād īśaḥ sa parameśvaraḥ // AgMsv_1.1059

tad itthaṃ parameśāno viśvarūpaḥ pragīyate /
na tu bhinnasya kasyāpi dharāder upapannatā // AgMsv_1.1060

uktaṃ caitat puraiveti na bhūyaḥ pravivicyate /
bahubhiś cāpi bāhyārthadūṣaṇā pravyaracyata // AgMsv_1.1061

nanv itthaṃ janmamaraṇe karmaṇaḥ phalayogitā /
kathaṃ syāt kin nu pūrvoktaṃ citsvātantryaṃ suvisṛmtam // AgMsv_1.1062

tathā hi citsvatantreyaṃ yathā bhāsayate tathā /
satyaṃ bhāty akhilākāragarbhā sā ceti niścitam // AgMsv_1.1063

ikṣau pratyaṇu mādhuryaṃ yathā sarvātmanā tathā /
pratyekaparamāṇau hi sarvasṛṣṭimayī sthitiḥ // AgMsv_1.1064

ajñātatattvamūlās tu vivadante 'tra ye budhāḥ /
nūnaṃ nijamanorājyarakṣāyai te samudyatāḥ // AgMsv_1.1065

prāṇe khe citi bāhye vā kutrāpīdam iti bhramaḥ /
ajñatvāt tanniyatyutthasvātantryābhāvajṛmbhitaḥ // AgMsv_1.1066

ataḥ svasaṃvidāmarśo janmatveneha bhāsate /
purastāt tu na saṃvittiḥ svātantryocitarūpiṇī // AgMsv_1.1067

prāktanī saṃvid eveha pūrvakarmeti bhāṣyate /
tatsaṃvidbādhikā saṃvitkarmakṣayakarī tataḥ // AgMsv_1.1068

akṛtaṃ ca yathā svapne mayā kṛtam iti sphuret /
phaladā dṛśyate saiva vārtā jāgrati karmaṇaḥ // AgMsv_1.1069

tathā ca prācyakarmaughaphalasaṃploṣaṇātmikā /
yasyaikāpy uttarodeti saṃvit sa phalabhāṅ na hi // AgMsv_1.1070

kiṃ cānyadbahusaṃvitsusphurattvādayaśo yaśaḥ /
bhūyaḥphalavadākāśanadyambhaḥsiktabījavat // AgMsv_1.1071

evam alpaphalaṃ karma svalpasaṃvedane sphurat /
asphuran niṣphalaṃ tv eva nyāyaḥ so 'yaṃ svasaṃvidam // AgMsv_1.1072

tatrāpy alpatvabhūyastve saṃvidāṃ ye prakalpite /
te karmakartuḥ saṃvittirūḍhyā tadrūpabhāginī // AgMsv_1.1073

yā ca (yasya) saṃvit svayaṃ tādṛkphalagarbhā na jāyate /
nāpy anyaphalanirgrāhimātṛsaṃgatitas tathā // AgMsv_1.1074

phalaveditur anyasya pramātur api saṃvidi /
anyapramātṛsaṃkalpād yāvadante sa ko 'py alam // AgMsv_1.1075

prabuddhaḥ sṛṣṭir akṣāyai sthitiśaktivijṛmbhakaḥ /
vidāḥ sma saṃkocayati phalālambanakalpanāḥ // AgMsv_1.1076

matsyād amatsyadṛṣṭyeyaṃ sṛṣṭir ity āśayena te /
paropakāraṃ kartavyam upādikṣan purātanāḥ // AgMsv_1.1077

evaṃ nāmopakāro 'yaṃ mṛtasyāpi pratanyate /
piṇḍadānādinā bhūyo dīyate dehasaṃgamaḥ // AgMsv_1.1078

varaṃ svātmani saṃkleśāḥ paraṃ mā pīḍayan tv iti /
iti kalpitam etasya kṛcchrādes tapasaḥ phalam // AgMsv_1.1079

laśunādāvabhakṣyatvam uktam ājñeya īdṛśī /
akāraṇakam eveti gṛhṇantu kila jantavaḥ // AgMsv_1.1080

tad evaṃ haṃsapakṣyādibhakṣyābhakṣyatvanirṇaye /
yujyeta bhinnabuddhitvam anyathā nna kathaṃ cana // AgMsv_1.1081

evaṃ dṛṣṭe 'py adṛṣṭe 'tha kalpitāṃśāṃśikākramāt /
phalayogaḥ sa evādya rūḍhaḥ saṃvidbhuvi sthitaḥ // AgMsv_1.1082

dehaḥ piṇḍāt pare loke nānyatheti sthitiḥ kṛtā /
anyonyānanuṣaktatvaṃ jantūnāṃ dehabhṛd iti ? // AgMsv_1.1083

tatsarvaśāstrapūgaiś ca śaṅkāśaṅkuḥ praropitāḥ /
ajñacittadharārūḍhaḥ phalaparyantatāṃ gataḥ // AgMsv_1.1084

asti me piṇḍado 'dyāhaṃ piṇḍadānakkramāt tathā /
prapnobh/m(?)yavayavābhogaṃ pūrṇadeho 'smi susthitaḥ // AgMsv_1.1085

adṛṣṭakriyayā putraśiṣyasvātmādikḷptayā /
svargabhāgahamatyantamāttasaṃbhogasusthitaḥ // AgMsv_1.1086

nāsti me piṇḍadaḥ kaś cit svayaṃ cāsmy atiduṣkṛtī /
na me trātāsti kutrāpi patāmi narakārṇave // AgMsv_1.1087

bhaviṣyati mama trātā kvāpi kāle kathaṃ cana /
ityādiḥ saṃvidāṃ sphāras tathaiva phalati svayam // AgMsv_1.1088

tasyās tu piṇḍakartrādir mābhūd atha yathā sphuret /
sa tāvat tatphalaṃ bhuṅkte svasaṃkalpena kalpitam // AgMsv_1.1089

śaṅkāvajrapralepāntardṛḍhabaddhāṃ tv imāṃ matim /
bhairavānala evaikaḥ samūlaṃ pluṣyati kṣaṇāt // AgMsv_1.1090

aśeṣacitracidgarbhasaṃsārasvapnasadmanaḥ /
ploṣakaḥ śiva evāham ityullāsī hutāśanaḥ // AgMsv_1.1091

tanmūḍhaḥ karmasaṃvitticitrībhūtacitis tathā /
saṃkalpam eva saṃsāraṃ vicitram abhimanyate // AgMsv_1.1092

ata eva mṛto bālo vāsanāntaravarjitaḥ /
śiśur eva bhavet suptadṛḍhasaṃsāravāsanaḥ // AgMsv_1.1093

tānyau tathā (?) /
yāvadyauvanam abhyeti punas tadvāsanakramāt // AgMsv_1.1094

saṃskārasaṃvidā tās tāḥ saṃsṛtīr abhimanyate /
kaścij jaḍatvasaṃskārāj jaḍībhūto 'pi khānilaiḥ // AgMsv_1.1095

saha bhūjalayogena yāti puṣpaphalātmatām /
bhakṣito vīryarūpeṇa punar āyāti garbhatām // AgMsv_1.1096

yāvad punaḥ punaś citrān saṃsārān abhimanyate /
ekatraiva svasaṃskāravāsanāvāsitaḥ śivaḥ // AgMsv_1.1097

bhuṅkte svarnarakādyāṃs tu bhogān svātantryakalpitān /
kvacid bhūmimayī kvāpi jalātmā kvāpi miśritā // AgMsv_1.1098

evaṃ bhuvanamayy eṣā saṃvid bhāti svarūpataḥ /
dhriyate yatra tatraiva svasaṃskārāt sukhādikam // AgMsv_1.1099

vetty anyena na dṛśyas tu sa tv anyān veda cānyathā /
na deśaḥ paramārthena na ca kālo 'sti kaś cana // AgMsv_1.1100

bhedavāde hi gaganadeśāt sarvaikadeśatā /
upādher eva deśād bhiddeśasyāpy upādher bhidā // AgMsv_1.1101

ity anyonyasamāśrityā deśabhedo na kaś cana /
svarūpabheda evāto bhedakatve susaṃgataḥ // AgMsv_1.1102

sa ca nāsti prakāśaikasvarūpeṣv iti sādhitam /
enayaiva parāmarśadṛśā ye parivarjitāḥ // AgMsv_1.1103

te śaṅkākāriśāstraughaśaṅkitās tanmayīkṛtāḥ /
svasvapnanirmitānantajaḍajantuvikalpitaiḥ // AgMsv_1.1104

śāstrābhāsair vṛthā śaṅkāṃ grāhyante bodhavarjitāḥ /
yathā prabuddhyante saṃvin nibhṛtāpi ciraṃ sthitā // AgMsv_1.1105

tathāpi phalatīty evaṃ prāyaś cittādikalpitaiḥ /
evam ābhāsanānātvasvātantryaiśvaryaśālinā // AgMsv_1.1106

kḷptaṃ yad eva tat tasya yāti tanvādirūpatām /
viparyayābhāsayoge śītādyābhāsadūṣite // AgMsv_1.1107

nāḍyādāv atha saṃkocasphoṭaghātādipīḍite /
dehabhastrāmahāyantravātacakre 'nyathāgate // AgMsv_1.1108

prāṇo vighaṭate tena jaḍābhāsaṃ kalevaram /
yasmin yāty adhikāre vā jāte prāg vāsanākramāt // AgMsv_1.1109

tatraiva kalpayed bhogaṃ paralokābhidhānakam /
pāṣāṇatāṃ vā vetty eṣa punar vā pratibudhyate // AgMsv_1.1110

paro 'yaṃ loka iti ca rūḍhyāsya paralokitā /
svargamokṣādi yasyeha yathārūḍhaṃ ca cetasi // AgMsv_1.1111

tathaivāsya bahir bhāti tatas tatrāpi citratā /
bandho mokṣaḥ sukhaṃ svargo duḥkhaṃ jaḍamayī sthitiḥ // AgMsv_1.1112

saṃvid eva svatantretthaṃ śivarūpatā virājate /
bhūyo 'vayavayuktasya yathā tāvaty ahaṃsthitiḥ // AgMsv_1.1113

tathā viśvātmake rūpe bhairavasyāpy ahaṃsthitiḥ /
śiśuḥ śūnye 'pi vetālaṃ vetti satyārthakāriṇam // AgMsv_1.1114

dhyeyapūjyādivaicitryam ittham arthakriyākaram /
mūrto bhinnaḥ samāhūto hitvā bhogān nijān kṣaṇāt // AgMsv_1.1115

deva etīti vārtaiṣā vacaneṣv eva śobhate /
amūrtādisvarūpatvaṃ sarvam etat tu yujyate // AgMsv_1.1116

ātmaiva hi tathābhūtas tathā bhāty eva bhedataḥ /
evaṃ svabhāva evaiṣa saṃvido yaḥ sa eva tu // AgMsv_1.1117

bhedagrastatayā kārmo malaḥ śāstre nirūpyate /
dīkṣādikarmayoge tu na malatvaṃ pratāyate // AgMsv_1.1118

sa hi bhedamayāśeṣasaṃsāradahanavrataḥ /
dīkṣā ca vastutas tādṛksatyasaṃvitsvarūpiṇī // AgMsv_1.1119

evaṃ yo veda tattvenety uktaṃ cānuttare naye /
evaṃ vijñānayoge hi śamite bhedagocare // AgMsv_1.1120

ātmaiva śiva evaikaḥ ko bandhaḥ kā ca muktatā /
etaddīkṣāmahāsaṃvidpraveśāya tu bhaṇyate // AgMsv_1.1121

kriyāsvabhāvadīkṣāsau karmādimalahānaye /
svabhāvakḷptaniyatibalākṣipteṣu karmasu // AgMsv_1.1122

bhogo 'sya yugapadyasmāt kriyate mantraśaktitaḥ /
tathā hi prāṇagā deśakalākālādhvaniścayāḥ // AgMsv_1.1123

jātayo 'sya pratāyante dharaṇyādiśivāntataḥ /
tatraiva janmasaṃbhogādhikāralayabhājanam // AgMsv_1.1124

vidhāyotkṛṣyate tasmād anyatra ca vidhīyate /

itthaṃ guror niścitasaṃvidātma-
rūḍheś ca śiṣyasya paraspareṇa /
niṣkarmacetor acitaiva dīkṣā
prākkarmaśaktīr akhilā ruṇaddhi // AgMsv_1.1125

tatrāpi taṇḍulatilājyacaruprabandha
ityādi śaivaniyatipratibhārakḷptam /
tāvaty api sphuṭapade na niśāprapañco
nirmūlatām upagato 'pi vibhedavṛtteḥ // AgMsv_1.1126

bhede 'pi kiṃtv eṣa punar bhaviṣya-
saṃsārakārisukṛtādivighātahetuḥ /
śuddhas tatas tad ata eva hi tattvajālaṃ
śuddhetarasthititayā nikhilaṃ dvidhaiva // AgMsv_1.1127

śuddhaṃ triśaktikhacitaṃ nanu yāmalaṃ ca
bhāty eva tena bahudhaiṣa kṛtaḥ kriyāyāḥ /
vyāpārakalpanāvaśān niyatiprapañcaḥ
svalpetaratvakṛtatādṛśabhogayogaḥ // AgMsv_1.1128

mudrāmaṇḍalasaṃghātaḥ samantratantracarcitaḥ /
yatra yogādikaṃ sarvaṃ phaladānāya kalpate // AgMsv_1.1129

nirvṛtiphalasaṃprāptikāṅkṣāsaṃkocasusthitāḥ /
anavacchinnatām eva phalatvenātra manvate // AgMsv_1.1130

na hy anantānav/yacchede kāpi yāgādikalpanā anavacchinnavāñchā // 1.1131 //

tatsarvottīrṇadṛṣṭayaḥ /
tathāpi vidite hy arthe paramādvayasundare // AgMsv_1.1132

saṃvitsvabhāvasvātantryāt keṣāṃcit phalakāmatā /
tāny evoddiśya tat sarvaṃ pūraṇāya dharāditaḥ // AgMsv_1.1133

śivāntaṃ bahudhā bhedair dhāraṇāgrantha ucyate

iha hi nānyanayeṣv iva kiñcana
sphuritam asti na yat kila satyataḥ /
tad iha satyapade sthitibhāgināṃ
kim iva heyapade nipatiṣyati // AgMsv_1.1134

itthaṃ saptadaśādhikāracaramaṃ tattvaṃ yad ābhāsate
tan nirṇītam anuttaraṃ śivapadaṃ saṃprāptikāmān prati /
etat sarvam ihoditaṃ ca jagadānande vipakṣātmakaṃ
bhedaprāṇatayā yato 'tra nikhilo 'py eṣa prapañcaḥ sthitaḥ // AgMsv_1.1135

dvitīyaḥ kāṇḍaḥ

evaṃ maheśvaro devo viśvātmatvena saṃsthitaḥ /
kramikajñānayogābhyāṃ dhāraṇābhir upāsyate // AgMsv_2.1

tattvakramaṃ gatadvaitamalamāyādijālakam /
aṣṭādaśe tat paṭale tattvaṃ samyag vibhāvyate // AgMsv_2.2

prāṇāyāmādikaṃ yatra heyam ity eva varṇyate /
na hi tasya parāṃ vittiṃ prati kācid upāyatā // AgMsv_2.3

antaḥ saṃvidi yan nirūḍham abhitas tat prāṇadhīvigrahe
saṃcāryeta kathaṃ tatheti ghaṭatām abhyāsayogakramaḥ /
ye tv abhyāsapathena saṃvidam imāṃ saṃskartum abhyudyatās
te kiṃ kutra kutaḥ kathaṃ vidadhatām ity atra saṃdihmahe // AgMsv_2.4

abhyāso hi punaḥ punar arthaḥ so 'pi ca dikkālapratibhedāt /
ābhāsetarayogasamuttho dehamanaḥprāṇākṣapathe syāt // AgMsv_2.5

prakāśaikaghane rūpe bhairavīye vivikṣavaḥ /
sakṛdvibhātavijñānaviśrāntyaiva susaṃsthitāḥ // AgMsv_2.6

atraivātaḥ paraṃ proktam aṅgaṃ sarvopakāri yat /
dhāraṇā api taddvāraniścitāḥ syus tathātmikāḥ // AgMsv_2.7

nanv apratiṣṭhe kas tarke samāśvāsaḥ prakalpyatām /
kiṃ vā na bhavatāṃ tādṛg apratiṣṭhāhataṃ vacaḥ // AgMsv_2.8

tathā hy āgama evaikaṃ pramāṇam iti niścitaiḥ /
tadviruddhāgamavrāte sati niścīyatāṃ katham // AgMsv_2.9

mahājanaprasiddhis tu tatra prāmāṇyakāraṇam /
apratiṣṭhā tadviruddhamahājanasusaṃbhavāt // AgMsv_2.10

pratyakṣam api rucyādau dṛṣṭabādhakasaṃvidam /
uttarottaravijñānānavasthābhājanaṃ nanu // AgMsv_2.11

svasaṃvid api tatraiva bādhiteti kathaṃ kila /
vyavahāram ayaṃ kuryād bhedasaṃdhānapaṇḍitaḥ // AgMsv_2.12

asmākaṃ tv apratiṣṭhānaṃ na kadācit kvacid bhavet /
yeṣāṃ sarvatra saṃpūrṇaḥ paro bhairavasāgaraḥ // AgMsv_2.13

viśeṣatas tu tarkasya tān praty evāpratiṣṭhatā /
ye tarkārṇavatārāttaparamāmṛtasaṃvidaḥ // AgMsv_2.14

tathā hi sarve tarkāṃśā anāmṛṣṭasvasaṃvidaḥ /
sarvatra paryantaphalaṃ na śivaṃ pratipedire // AgMsv_2.15

abhedasāraḥ sarvo hi śāstrārthas tatprapattaye /
yas tatrodbhāvito bhedas tatra mūḍhadhiyo ratāḥ // AgMsv_2.16

tarkaś ca bhedavādāṃśayukticchedaikapaṇḍitaḥ /
nanv abhede 'pi tarkasya kā cid asty upayogitā // AgMsv_2.17

paramādvayadṛṣṭau ca so 'pi naiva na saṃgataḥ /
ata eva parādvaitaṃ yad viśvānugrahātmakam /
tasyopāyaṃ paraṃ brūte hṛdayaṃ spandanātmakam // AgMsv_2.18

hṛdaye bodhamaye yaḥ svavimarśaḥ pūrṇaciccamatkāraḥ /
yugapad drāgiti haṭhato līnīkṛtaviśvataḥsphuraṇaḥ // AgMsv_2.19

bhāvagrahādyacaramadaśāyor ullāsinirvṛtisupūrṇaḥ /
jagadānandamayo 'sau sāmānyaspanda ity uktaḥ // AgMsv_2.20

sphuraṇaṃ hṛdayasya yat kila prakaṭam idaṃ visargadhāmnaḥ /
sad iti pratibhāti yāvatā trikaśaktau viśatīha tāvatā // AgMsv_2.21

tad idaṃ hṛdayaṃ nirucyate paramaṃ bhairavasaṃvidāmṛtam /
iṣidṛkkṛtiśaktiśūlagaṃ parame dhāmni visṛjyate tataḥ // AgMsv_2.22

parame bhagavatparātmani sphuritaṃ viśvam idaṃ cidātmakam /
śaktitrayaśūlagaṃ tataḥ śāmbhavabhūmivisargavartmanā // AgMsv_2.23

tad atho sad iti pragīyate tad idaṃ pūrṇam ihāhamātmakaṃ /
hṛdayaṃ śivaśaktisaṃgamasphuraṇātmaiva sadāvabhāsate // AgMsv_2.24

iha sṛṣṭilayasthitikramāḥ śataśo vāpi sahasrakoṭiśaḥ /
pravibhānti sadātanātmanā haraviṣṇvambujahetusaṃcitāḥ // AgMsv_2.25

iha tu puroktād yuktikalāpād yaḥ praviśet sadyo nāśaktaḥ /
taṃ prati śāktopāyapathena prakaṭīkriyate hṛdayaspandaḥ // AgMsv_2.26

triśūlaprāntagaprāṇapreraṇāvāptahṛtpathaḥ /
tadantarvarticiccandrakalāviśrāntitatparaḥ // AgMsv_2.27

jhaṭity evātha tadbhūmityāgena projjhya tā daśāḥ /
nirānandādikāḥ pañcabhūtamadhyavyavasthitāḥ // AgMsv_2.28

tyajet pūrvāṃ parāṃ krāmet samyagviśrāntitatparaḥ /
yato nijānandamayī bhūmiḥ śāntapadānugā // AgMsv_2.29

nirānandaparānandau puruṣājātasaṃgatau /
abhedabhinnabhogyaughajanitānandajṛmbhaṇāt // AgMsv_2.30

mahānandasthitiḥ kāpi vāmācārā samullaset /
bhairavīyamahādhāmni svīkṛtāśeṣasaṃvidi // AgMsv_2.31

mahānandaś cidānandībhūya bhūyaḥ pravartate /
asmiṃs tu svīkṛtāśeṣadakṣavāmordhvagatrike // AgMsv_2.32

trike sarvātmanā dvaitādvaitasaṃgrahaṇātmani /
abhinnā vātha bhinnā vā bhinnābhinnā athāpi vā // AgMsv_2.33

bhāvā nijādikānandadaśāpañcakayojitāḥ /
jāyante jagadānandasamuddāmadaśājuṣaḥ // AgMsv_2.34

nijānandaḥ pramātraṃśamātraniṣṭhanibandhanaḥ /
śūnyatāmātraviśrānter nirānandātmikā sthitiḥ // AgMsv_2.35

prameyapadaviśrānteḥ parānando 'py udety alam /
anantameyasaṃghaṭṭapūrṇe meye tu sarvataḥ // AgMsv_2.36

pramāṇāc carvaṇāyogān mahānanda iti sthitiḥ /
samastamānameyaughakalanāgrāsakovidaḥ // AgMsv_2.37

yadā viśrāntim abhyeti nirupādhisunirbharām /
tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // AgMsv_2.38

na ca yatra sthitiḥ kāpi vibhaktā jaḍarūpiṇī /
yatra ko 'pi vyavacchedo nāsti yad viśvataḥ sphurat // AgMsv_2.39

yad anāhṛtasaṃvitti paramāmṛtabṛṃhitam /
tad eva jagadānandadhāmāsmākaṃ gurur jagau // AgMsv_2.40

yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ /
tatra viśrāntir ādheyā hṛdayoccārayogataḥ // AgMsv_2.41

yā tatra samyag viśrāntis tat parādvaitam ucyate /
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // AgMsv_2.42

catuṣkikāmbujālambilambikāsaudhasiktabhūḥ /
bandhamokṣavibhāgena narād anyatra yoginā // AgMsv_2.43

anuttarasvabhāvena vāgvyāpārābhivartinā /
cidvimarśaparāhaṃkṛtpralayollāsayoginā // AgMsv_2.44

udyogavaśariktena saddvādaśakalātmanā /
sūryeṇābhāsite bhāve pūrite paricarcite // AgMsv_2.45

tadgrāsamantharavaśāḥ ṣoḍaśākhyakalājuṣā /
praviṣṭeṇa vibodhāgnau samyag visṛjatā kalāḥ // AgMsv_2.46

catasro jīvanīḥ prāptavisargāvikṛtasthiteḥ /
antaḥkṛtānantatattvakādikṣāntena sarvataḥ // AgMsv_2.47

bhāvānāṃ bhāvatāsāravimarśābhāvahṛdyujā /
bahiḥprasavasadyogikulanetryadhiśāyinā // AgMsv_2.48

rudrayāmalabhāvena nityaṃ yā niṣṭhitaiva tām /
citprāṇaguṇadehāntaśaktisopānamālikām // AgMsv_2.49

visargena visṛjyātha spandanodaravartinā /
visargabhūmim āśliṣya matsyodaradaśājuṣam // AgMsv_2.50

sarvasarvagatāṃ sarvajīvanīṃ paramāṃ kalām /
triśūlabhuvam ākramya nāḍītritayasaṃgatām // AgMsv_2.51

vikasvarāṃ saṃkucitāṃ krameṇaikātmyam āśritām /
bhrūkuṭībindunādāntaśaktisopānamālikām // AgMsv_2.52

rāsabhīvaḍavāsrāvasasaṃkocavikāsikām /
muhur muhur līyamānasṛṣṭabhāvaughanirbharām // AgMsv_2.53

ekīkṛtamahāmūlaśūlavaisargikāspadām /
samagrabhāvabharaṇabhairavīyahṛdāśritām // AgMsv_2.54

sarvāpūraṇahevākasamarjitaparābhidhām /
ādyantarahitām enāṃ viśvapravaṇaśālinīm // AgMsv_2.55

hṛdbodhākāśaciccandracandrikāṃ tritayeśikām /
devīṃ prāpya na kiṃ nāma labhate lambhyaty api // AgMsv_2.56

tad atra bhāvanādehagatopāyaiḥ pare sati /
yadaiṣa pravivikṣuḥ syād yogī tāvad prakampate // AgMsv_2.57

pūrvajanmaśatābhyastadehatādātmyaniścayaḥ /
jalapāṃsuvad ekatvaṃ manvānaś ciccharīrayoḥ // AgMsv_2.58

bhedākhyamāyārahite paripūrṇacidātmani /
praviśet prathamaṃ yāvat svabalākramaṇakramāt // AgMsv_2.59

bhaven nidrāsya sā dehāveśaśaithilyadāyinī /
kamprarūpaiva yāvan no rūḍhir jātā parātmani // AgMsv_2.60

etad avyaktaliṅgaṃ tannaraśaktiśivātmakam /
yatra viśvam idaṃ līnaṃ yad antaḥsthaṃ ca gamyate // AgMsv_2.61

kiṃ cādhvajātam etad dehasthatayaiva pūrvanirṇītam /
tasyonmeṣavaśena sphuṭatāṃ yāyāt samāveśaḥ // AgMsv_2.62

cittattvasya viśeṣaspandadaśāśālinaś cidānandaḥ /
śāktasamullāsabharād antaḥkṛtamantravīryaparasāraḥ // AgMsv_2.63

naraśaktimayam idaṃ tadvyaktāvyaktaṃ bhavel liṅgaṃ /
siddhiphalaprasavarasaprasūnam iti kathyate śāstre // AgMsv_2.64

vyaktaliṅgaṃ tad uktaṃ tu yat kevalanarātmakam /
ekasya spandanasyeyaṃ tridhā bhedavyavasthitiḥ // AgMsv_2.65

etalliṅgajñānapraviyuktahṛdā vṛthaiva hi bhajante /
bāhyasthaliṅgapūjāṃ prayāsamātraṃ phalāya na hi tat syāt // AgMsv_2.66

yad vyaktam ātmaliṅgākhyaṃ nararūpasamāśrayi /
dehābhedamaye bāhye viśvasmin bharite sati // AgMsv_2.67

samudeti mahānandabhūmau līnasya yoginaḥ /
tenādyaṃ liṅgam abhyeti saṃmukhīnatvam añjasā // AgMsv_2.68

atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ /
yadyoginīnāṃ hṛdayaṃ paramānandamandiram // AgMsv_2.69

pūrvoktabījayonyaṃśavisargānandamandirāḥ /
yatra kāmapi tādātmyasampattiṃ cinvate budhāḥ // AgMsv_2.70

yatra prayāsavirahāt sarvo 'sau devatāgaṇaḥ /
ānandapūrṇe dhāmny āste nityoditacidātmakaḥ // AgMsv_2.71

yattadbhairavanāthasya saṃkocetarabhāsanam /
avidyamānasaṃkocavikāsasyāpi bhāsate // AgMsv_2.71

yattatsamāptisaṃghaṭṭasamutthānandadhārayā /
avasiktam idaṃ viśvam apojjhati purāṇatām // AgMsv_2.72

tatra praveśane yatnaḥ kāryatvena prayāsakṛt /
yataḥ sadodito bhānuḥ kiṃ dīpena vicāryate // AgMsv_2.73

yadi svātmasthito yogī śivacitspandabhūmigaḥ /
yadi vā bāhyabhāvaughaviśeṣayoginīkulanandanaḥ // AgMsv_2.74

ghaṭābhāve 'pi sāmānyaspandābhāsamayīṃ sthitim /
parabhairavamudrāṃ tām antarlakṣabahirdṛśam // AgMsv_2.77

yad āśrayati śaivī sā parā devī tataḥ punaḥ /
svātantryahelānirmeye tattadarthakriyāmaye // AgMsv_2.78

bhāvaughe sotsukaunmukhyavimarśarasayogataḥ /
viśeṣaspandasadbhūmiṃ śaktiṃ saṃspṛśya vartate // AgMsv_2.79

etenādhiṣṭhitā dhāmnā svamantrāstatprakāśane /
yānti svātantrayogitvaṃ vicitrāsvapi siddhiṣu // AgMsv_2.80

hānādānatiraskāravṛttau rūḍhim upāgataḥ /
sarvabhāsanayogena bhāsamānaṃ cidātmanā // AgMsv_2.81

abhedavṛttitaḥ paśyan dṛśyaṃ citicamatkṛteḥ /
arthakriyārthitādainyakāritāṃ kātarāṃ sthitm // AgMsv_2.82

vihāya yāvad āsīta tāvac chāṃbhavabhūmikām /
bhairavīm āviśaty eva parāṃ bhūmim ayatnataḥ // AgMsv_2.83

etadāviṣṭasaṃvitti sarvam eva nirīkṣyate /
prakāśarūpatākrāntaṃ caitanyaṃ hi prakāśate // AgMsv_2.84

na cāprakāśaṃ prākāśyayogād eti prakāśatām /
iti vistarataḥ pūrvaṃ prakāśitam idaṃ yataḥ // AgMsv_2.85

mahāsāhasasaṃyogavilīnākhilavṛttikaḥ /
puñjībhūtasvaraśmyoghanirbharībhūtamānasaḥ // AgMsv_2.86

akiṃciccintakaḥ spaṣṭadṛṣṭabhedojjhitasthitiḥ /
yāvad āsīta tāvat tu pūrvoktā eva bhūmayaḥ // AgMsv_2.87

sāṃmukhyaṃ yānti saṃsārasadmadāhaikahetavaḥ /
yaś ca divyo 'kṣasaṃghāto bhedarūḍhitirohitaḥ // AgMsv_2.88

svātantryapoṣakakrīḍāmātropakaraṇātmakaḥ /
yadā nimīlanāvandhyas tiṣṭhaty ekaṃ kṣaṇaṃ tadā // AgMsv_2.89

taddvāroditasaṃbodhamahājvālāvilāpitam /
viśvam abhyeti paramānandasāgaraśāyitām // AgMsv_2.90

tadrasāpānaviśrāntaḥ saṃviddevīḥ pratarpayan /
acirād eti maraṇajanmatrāsavihīnatām // AgMsv_2.91

āśyānabhāvaṃ hi gatā svasaṃviddehendriyajñeyamayatvam āptā /
yuktyā tu sā prāptavilīnabhāvāt saṃvidghanaṃ svaṃ vapur eva yāti // AgMsv_2.92

yuktyā yayaiva bāhyārthavivaśīkṛtacetasām /
vyutthitir jāyate saiva bhairavānandasaṃvidaḥ // AgMsv_2.93

tayaiva yoginīvaktrasaṃpradāyakramāptayā /
vidhūtakalmaṣāveśā tiṣṭhate cinmayī sthitiḥ // AgMsv_2.94

vaktram īṣad yadā yogī vikāsayati saṃvidaḥ /
sarvā indriyanāḍyantaścakrākramaṇasaṃśrayāḥ // AgMsv_2.95

tadā vikāsaṃ grāhyārthabhedābhāvamayaṃ haṭhāt /
prayānti cidunmukhatvāt nīlapītādibhedavān // AgMsv_2.96

grāhyagrāhakasaṃbandhabhedaḥ sapadi bhidyate /
yoginīvaktrasaṃrūḍhasaṃpradāyakramāptayā // AgMsv_2.97

sadyo 'nubhavadāyinyā mudrayā mudritākhilaḥ /
sarvādhiṣṭhātṛcidrūpasākṣādbhairavatandritaḥ // AgMsv_2.98

sa yogī vismayāviṣṭo labhate svātmasaṃvidam /
tattaddṛśyodayāpāyayoge 'py anapayatsthiti // AgMsv_2.99

taḍāgavartinimnāmbu tannānyatra pravartate /
prayatnenāpi tanmātrapūraṇāya yad akṣamam // AgMsv_2.100

yadā tvantaḥdvāravāridhārasaṃpūritaṃ rasāt /
bhaved bhaveyustatpūrṇāḥ pravāhāḥ sarvatomukhāḥ // AgMsv_2.101

evaṃ svollāsarabhasāc caitanyaṃ pronmiṣatsvayaṃ /
avibhāgena bhāvāṃśān svātmābhedena bhāsayan // AgMsv_2.102

mīlanāviṣayībhāvaṃ śrayed yadi muhūrtakaṃ /
māyāvigalanād bhūmir bhairavīyā virājate // AgMsv_2.103

vaikalpiko 'hyavacchedaḥ paścād yāṃ darśayed bhidām /
saiva māyā svatantrasya bhedadṛṣṭiprakāśinī // AgMsv_2.104

unmeṣamātrarūḍhasya sā nirmūlā na saṃbhavet /
itthaṃ kiṃ bahunoktena naye 'nuttarātmani // AgMsv_2.105

vastuto 'sti na kasyāpi yogāṅgasyābhyupāyatā /
svarūpaṃ hyasya nīrūpam avacchedavivarjanāt // AgMsv_2.106

upāya 'pyanupāyo 'syāyāgavṛttinirodhataḥ /
recanapūraṇair eṣā rahitā tanuvātanauḥ // AgMsv_2.107

tārayaty evam ātmānaṃ bhedasāgaragocarāt /
nimajjamānam apy etan mano vaiṣayike rase // AgMsv_2.108

nāntarārdratvam abhyeti niśchidraṃ tumbakaṃ yathā /
svaṃ panthānaṃ hayasyeva manaso ye nirundhate // AgMsv_2.109

teṣāṃ tatkhaṇḍanayogād dhavaty unmārgakoṭibhiḥ /
kiṃsvid etad iti prāyo duḥkhe 'py utkaṇṭhate manaḥ // AgMsv_2.110

sukhād api virajyeta jñānād etad idaṃ [tv iti] /
tathāhi gurur ādikṣad bahudhā svakaśāsane // AgMsv_2.111

anādaraviraktyaiva galantīndriyavṛttayaḥ /
yāvat tu viniyamyante tāvat tāvad vikurvate // AgMsv_2.112

pratyāhāro 'pi nāmāyaṃ yo 'kṣajāle pravartyate /
bandhasyārūḍhavṛttes tad vajralepena bandhanam // AgMsv_2.113

artheṣu tadbhogavidhau tadutthe
\ \ duḥkhe sukhe vā galitābhiśaṅkam /
anāviśanto 'pi nimagnacittā
\ \ jānanti vṛttikṣayasaukhyam antaḥ // AgMsv_2.114

saty evātmani citsvabhāvamahasi svānte tathopakriyāṃ
tasmai kurvati tatpracāracature saty akṣavarge 'pi ca /
satsv artheṣu rasādiṣu sphuṭataraṃ yad bhedavandhyodayaṃ
yogī tiṣṭhati pūrṇaraśmikhacitas tat tattvam ādīyatām // AgMsv_2.115

aviveka eva param iha saṃsāra iti pravādamātram /
aviveka eva hi paraṃ niḥśreyasalābhasopānam // AgMsv_2.116

tyajāvadhānāni nanu kva nāma
dhatse 'vadhānaṃ vicinu svayaṃ tat /
pūrṇe 'vadhānaṃ nahi nāma yuktaṃ
nāpūrṇam abhyeti ca satyabhāvam // AgMsv_2.117

yatraivānandayogaḥ kvacana nanu bhavet tatra pūrṇaḥ svabhāvaḥ
--- --- te veti tatra praśamapadam iyād yady ayaṃ bhedamohaḥ /
tajjñāne jāgradādāv api nikhilapade cinmahācakranātho
yogī jāyeta nānāvyavahṛtapathago 'pyullasan mantravīryaḥ // AgMsv_2.118

yathā hi kūpaṃ pracikīrṣur eva
prāpte jale yāti kṛtitvam ekaḥ /
kaścit punar hastagatādi[vāri]mātrād
itthaṃ paraprāptividhir vicitraḥ // AgMsv_2.119

anupāyam idaṃ tasmād upāyopeyayogataḥ /
bhedabandhād vimucyeta kathaṃ vetarathā janaḥ // AgMsv_2.120

anupāye 'pi caitasmin kiṃcit sāṃbandhyavṛttitaḥ /
upāyasyopadeśo 'yaṃ śāstre 'tra bahudhā kṛtaḥ // AgMsv_2.121

yathā lipyakṣarair bālāḥ satye varṇātmani sphuṭam /
praveśyante tathā mūḍhais tair aupāyikaiḥ kramāt // AgMsv_2.122

tadartham eva cādvaite paratattve 'pi sādaram /
pūjādhyānādi śāstre 'sminn ucitaṃ kiṃcid ucyate // AgMsv_2.123

yat kiṃcin manasāhlādi yatra kvāpīndriyasthitau /
yojyate bodhasadbrahmadhāmni brahmabilātmani // AgMsv_2.124

ātmānusārisadbhāvasamāveśadaśāśrayāt

tattatparakuleśānaśakticakrārcanākrame /
prayāty evāprayatnena karaṇatvaṃ svabhāvataḥ // AgMsv_2.125

kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām
āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ /
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt
tvāṃ devyā saha dehadevasadane devārcaye 'harniśam // AgMsv_2.126

evaṃ yatra kvacit tiṣṭhet svavimarśasvabhāvataḥ /
tatra śaktitrayāveśas tridhā tāvat prakāśate // AgMsv_2.127

navadhā bhāsamānasya proktadvādaśacakrataḥ /
viśrāntir ekakṣaṇagā sāṣṭottaraśatasthitiḥ // AgMsv_2.128

ekaiva śatasaṃkhyā ca sā sthitiḥ pravibhāvyate /
itthaṃ yat kiṃcanaitasya vacanaṃ yogino bhavet // AgMsv_2.129

tad eva japayogāya jāyate 'nuttare pathi /
antarindhanasadbhāvam anapekṣyaiva nityaśaḥ // AgMsv_2.130

yo jvalaty akhilākṣaughaprasṛtāgraśikhāśataḥ /
tatraiva sarvabhāvānāṃ praveśaś ced vimṛśyate // AgMsv_2.131

nūnaṃ jhaṭiti saṃpluṣṭasthūlarūpatayā haṭhāt /
yānti bodhamahājvālāprakāśaikyaṃ svarūpataḥ /
sa eṣa paramo homo bhairavīyakrame mataḥ // AgMsv_2.132

nijabodhajaṭharahutabhuji bhāvāḥ samyagsamarpitā yuktyā /
jahati bhedavibhāgaṃ nijaśaktyā taṃ samindhate yasmāt // AgMsv_2.133

yad eva svecchayā sṛṣṭisvābhāvyavaśataḥ puraḥ /
nirmimīte 'kṣaviṣayaṃ taddhyānāyāvakalpate // AgMsv_2.134

nirākāre hi ciddhāmni viśvākṛtimaye sati /
phalārthināṃ kācid eva dhyeyatvenākṛtiḥ sthitā // AgMsv_2.135

yathā hy abhedasaṃpūrṇe bhāve 'py udakam āharan /
anyākṛtyapahānena ghaṭam arthayate rasāt // AgMsv_2.136

tathaiva parameśānaniyatipravijṛmbhaṇāt /
kācid evākṛtiḥ kāṃcit sūte phalavikalpanam // AgMsv_2.137

yas tu saṃpūrṇacidvṛttir na phalaṃ nāma vāñchati /
tasya viśvākṛti dhyānaṃ sarvadaiva vijṛmbhate // AgMsv_2.138

kulayogina udriktabhairavīyarasāsavāt /
ghūrṇamānasya yaḥ kaścit ko 'py udeti yathā tathā // AgMsv_2.139

śarīragaḥ samāveśo modanadrāvaṇātmakaḥ /
sā svīkṛtajaganmudrā mudrā nairuttare mate // AgMsv_2.140

eṣa yogavidhiḥ ko 'pi kasyāpi hṛdi vartate /
yasya prasīdec ciccakraṃ drāg apaścimajanmanaḥ // AgMsv_2.141

lokenālokyamāno 'pi dehabandhavidhau sthitaḥ /
abhyeti yoge rūḍhe na kṣaṇāt kām api saṃvidam // AgMsv_2.142

atraiva tv asmatpūrvācāryāṇāṃ dhiṣaṇā bhṛśam /
abhyamaṃsta bhavābhogavibhramāṇām asaṃnidhim // AgMsv_2.143

vedasāṃkhyabhavedvādanyāyasaugatalaukikaiḥ /
pañcarātrakriyāśāstrasiddhāntādibhir alam // AgMsv_2.144

ucitocitavijñānakriyāṃśaparibhāvakaiḥ /
sarvaiḥ svaprakriyārūḍhais tais tair aucityayogataḥ // AgMsv_2.145

yatra bījasamāvāpakhananādikriyākramaḥ /
akāri śāmbhavānekaśākhābhir yo 'tivistṛtaḥ // AgMsv_2.146

tasya cidbhairavataroḥ phalam etad anuttaram /
āśramasthitacaryādyair jaṭājālāñjanāntakaiḥ // AgMsv_2.147

kṛtair apy akṛtair vāpi yatra no labhyate bhidā /
tatraiva yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ // AgMsv_2.148

himānīva mahāgrīṣme svayam eva pralīyate /
alaṃ hi carvyamāṇe 'smin sarase saṃvidāsave // AgMsv_2.149

nissaranti mahollāsāḥ saṃkhyā yeṣu na vidyate /
teṣāṃ ca prakaṭīkārāḥ kṛtāḥ prāg eva vistarāt /
atrābhinavagupte tu tattve ke 'py eva niścitāḥ // AgMsv_2.150

ketakīkusumasaurabhe bhṛśaṃ
\ \ bhṛṅga eva rasiko na makṣikā /
bhairavīyaparamādvayārcane
\ \ ko 'pi rajyati na bhedamohitaḥ // AgMsv_2.151

nātra rūḍhasya kāryā syāc chuddhiḥ kācana kutracit /
aśuddhaṃ hi jagaty eva bhairavātmani kiṃ bhavet // AgMsv_2.152

aśuddhe 'pi ca bhūtaughe kena śuddhiḥ pratāyatām /
anavasthā bhaved itthaṃ vyarthānyonyāśritis tathā // AgMsv_2.153

aśuddhasya tirodhāne śuddhaṃ nāma pralīyate /
pratiyogikṛtaṃ tad dhi na svabhāvena nīlavat // AgMsv_2.154

ata eva na kaścid āgraho
\ \ viṣayāṇāṃ grahaṇe 'py apohane /
parabhairavasaṃvidātmanaḥ
\ \ svayam evocchalitā hi bhoktṛtā // AgMsv_2.155

sarvam atra vihitaṃ yato 'munā
\ \ vartmanā sakalam eva yujyate /
mārgam evam apahastya kiṃcana
\ \ kāpi naiva nanu yāti yuktatām // AgMsv_2.156

tathāhi dīkṣā nāmeyaṃ yā malānāṃ nikartanī /
sa bhedavādināṃ pakṣe kathaṃ nāmopapadyate // AgMsv_2.157

tathāhi yo malo nāma sa kathaṃ citsvabhāvakam /
ātmānam āvṛṇīte kva vibhor āvaraṇakriyā // AgMsv_2.158

na ca prakāśas tamasā jātu saṃvriyate yataḥ /
prakāśodaya evāyaṃ dhvāntadhvaṃsakriyātmakaḥ // AgMsv_2.159

kiṃ cāvaraṇam uktaṃ hi raśmyāder gatidharmiṇaḥ /
pratīghātātmakaṃ tat kiṃ vibhor agatidharmiṇaḥ // AgMsv_2.160

api vā jñeyatāmātratirodhānaṃ hi saṃvṛteḥ /
paṭādinā ghaṭādeḥ syān na svarūpānyathāsthitiḥ // AgMsv_2.161

na cātmānaś cidātmatvāj jñeyatvam adhiśerate /
tadāvaraṇam eṣāṃ tu śabdeṣv api na śobhate // AgMsv_2.162

nanv īśvarasya te jñeyā aṇavaḥ katham īdṛśam /
cidātmakaṃ hi na jñeyaṃ cidātmatvatirohiteḥ // AgMsv_2.163

saṃvij jñeyeti śabdo 'yaṃ vandhyā me jananītyadaḥ /
vākyaṃ smarayatīva svaṃ svātmasabrahmacāri yat // AgMsv_2.164

kiṃceśvarasya sārvajñyaṃ tāvatā pratihanyate /
āvṛtān vetti nāṇūn yan na tv eṣāṃ kācana kṣatiḥ // AgMsv_2.165

nanv anāvaraṇe nīle jñātur āvaraṇe sati /
na darśanaṃ tathā bādhā na sarvajño malāvṛtaḥ // AgMsv_2.166

maivaṃ tatra hi dṛgraśmīn gacchataḥ pratihanti tat /
paṭādi na tu vijñātur asty āvaraṇasaṃbhavaḥ // AgMsv_2.167

malaś cāvyāpako vyāptur āvāraka iti sphuṭam /
ghaṭe 'pi vyomni saṃdadhyād aśūnyatvaṃ svarūpataḥ // AgMsv_2.168

ātmanaś cādhikāryatvān malaḥ kiṃcitkaro na cet /
katham āvaraṇāyaiṣa śakto nanu ca bhoḥ kimu // AgMsv_2.169

malasadbhāvamātraṃ hi tasyāvaraṇam ucyate /
malena sadvitīyo 'ṇur āvṛtaḥ paribhāṣyate // AgMsv_2.170

hantānena nayenaiṣa śivam uktātmanām api /
sthitam āvaraṇaṃ satyaṃ malasadbhāvamātrataḥ // AgMsv_2.171

kiṃcāvṛto malenātmā malam eva na vetti kim /
tadasaṃvedane tasya kiṃ malāntaram ucyate // AgMsv_2.172

nanv ataḥ kiṃ malaṃ vettu tarhi vidyākale vinā /
sarvajñatvaṃ bhavet tac ca malaṃ viditam eva sat // AgMsv_2.173

jahātv ātmābhyupāyais tais tair vicitraiḥ prakalpitaiḥ /
kiṃcāvaraṇam etena yasyātmani bhavet tataḥ // AgMsv_2.174

ghaṭādau jñātṛkartṛtve katham asya bhaviṣyataḥ /
nanu vidyākale kiṃcijjñatvakartṛtvapade smṛte // AgMsv_2.175

itthaṃ vimūḍhamatayo vañcyante na tu paṇḍitāḥ /
jaḍasvabhāvā māyaiṣā tatsūtiś ca kalādikaḥ // AgMsv_2.176

acidātmā kathaṃkāraṃ cidabhivyañjanakṣamaḥ /
abhivyaktā ca cidvibhvī kiṃcittvādiviśeṣaṇaiḥ // AgMsv_2.177

viśeṣyatāṃ kathaṃ nāma sāṃśavastūcitaṃ hi tat /
nanu devaḥ kalāvidyākaraṇo vyañjayec citam // AgMsv_2.178

vyanaktu sarvato hanta nāsyāśaktir athāgrahaḥ /
male sadātane cāsya kathaṃ muktir bhaviṣyati // AgMsv_2.179

roddhrī śaktir malasyāsti sā ca kvāpi nivartate /
kvāpi pravartate ceti dhig idaṃ mūḍhabhāṣitam // AgMsv_2.180

jaḍānāṃ ko 'nusandhiḥ syāt taṃ vinaitat kathaṃ bhavet /
atha tatrāpi devasya hetutābhyupagamyate // AgMsv_2.181

kiṃ nimittam asau devas tāṃ śaktiṃ saṃpravartayet /
pravartitāṃ vā kiṃ nāma tāṃ nivartayate punaḥ // AgMsv_2.182

svātantryād iti cet pūrṇaṃ tad evāśrīyate na kim /
malasya dhvāntarūpasya na ca pāko 'pi kaścana // AgMsv_2.183

sa hy anyatādānayogād dhanty amuṣya dhruvātmatām /
etena malasaṃbandhād īśvarecchāpracoditaḥ // AgMsv_2.184

bhogalobhakathāviṣṭaḥ paśuḥ sṛṣṭyānugṛhyate /
iti yad bhaṇyate mūlahataṃ taj, janitaṃ tataḥ // AgMsv_2.185

svātmapracchādanakrīḍāmātram eva malaṃ viduḥ /
svatantro hi vibhuḥ kiṃcit kiṃ na svātmani bhāsayet // AgMsv_2.186

yac ca karmāpi nāmeṣṭaṃ tattāvat pravicāryatām /
tathāhi karmasaṃbandhe sthite 'pi katham īdṛśaḥ // AgMsv_2.187

mahāpralaya ucyate mahāsṛṣṭiś ca vā katham /
nanv īśvarecchayā tatra karmāyāti niruddhatām // AgMsv_2.188

karmaudāsīnyayogena karmāntaram apekṣatām /
īśvaro 'tha navā pūrvapakṣe saṃbhava eva ca // AgMsv_2.189

nasaṃbhave sa kutrāṃśe caiśvaryam adhigacchatu /
karmataḥ sarvam evedaṃ syāt sṛṣṭipralayādikam // AgMsv_2.190

atha karmānapekṣo vā karmaṇāṃ rodhanaṃ tataḥ /
sadā niruddhāny eveśaḥ karmāṇi kurutāṃ vibhuḥ // AgMsv_2.191

nanu teṣāṃ svabhāvo 'yaṃ yadbhogaprasavātmatā /
kathaṃ svabhāva eṣa syād yaḥ paropādhitāṃ gataḥ // AgMsv_2.192

anapekṣo hi bhāvānāṃ svabhāvaḥ karmaṇāṃ tataḥ /
īśaiṣaṇānapekṣāṇāṃ yadrūpaṃ tatsvakaṃ vapuḥ // AgMsv_2.193

kiṃ ca pralayalīnāni karmāṇi sthitibhāñjy api /
kiṃ prabodhayate devaḥ kiṃ nu dṛ[sṛ]ṣṭair hi taiḥ kṛtam // AgMsv_2.194

malapākāya cet so 'pi sudūram apasāritaḥ /
kiṃ cātmā vibhur evaiṣa sa kiṃ nāma karoti hi // AgMsv_2.195

iti pūrvaṃ vicāraś ca vistareṇa prapañcitaḥ /
mṛddaṇḍacakrasūtreṣu dhīmān karteśvaraḥ sthitaḥ // AgMsv_2.196

kumbhakārasya kartṛtvaṃ kutrāṃśe nv avatiṣṭhatām /
akṛṣṭapacyabījeṣu prarohaprasavādike // AgMsv_2.197

pūrvaṃ karotu hetutvaṃ na sasyeṣv iti ko nayaḥ /
idaṃ duṣkṛtam etac ca sukṛtaṃ phalabhedataḥ // AgMsv_2.198

iti yat pravibhaktaṃ kiṃ tatrāsyecchaiva jṛmbhate /
svatantro yady asau kasmāt parapīḍākārīṃ nijām // AgMsv_2.199

icchāṃ gṛhṇāti yo nityaṃ karuṇārasanirbharaḥ /
nanu svabhāvāttattādṛk karmātaḥ phaladāyakam // AgMsv_2.200

prāyaścittādikaraṇāc chāmyec ceti vicārayan /
devas tathaiva tanute śāstraṃ citropadeśakam // AgMsv_2.201

śaivaṃ, svabhāva edādṛk karmaṇām iti ko nayaḥ /
bījam aṅkurasaṃsūtisvabhāvam iti mādṛśaḥ // AgMsv_2.202

pūrvavṛddhavyavahṛter vijñātuṃ prabhaviṣṇavaḥ /
īśvaras tu nijecchayā vinā na hi kadācana // AgMsv_2.203

avalokitavān karmaphalavaicitryacāturīm /

tasmād devaḥ sarvakartā yadi syāt
kartāraḥ syur nātmavargāḥ kathaṃcid /
no kartāras te 'pi cet karmavandhyān
uddiśyainān sarvakartā na devaḥ // AgMsv_2.204

itthaṃ ca bhedadṛṣṭyedaṃ karma nāma na mu[yu]ktimat /
etāvān atra saṃkṣopo vyāso 'nyatra tu darśitaḥ // AgMsv_2.205

saṃvedanātmako deva ekas tasmāt svataḥ khalu /
sarvakartā sa vaicitryāt karmayogīti bhaṇyate // AgMsv_2.206

māyā ca nāma viśvasya yā kāraṇam iti sthitā /
sā dharaṇyantatattvāṃśagarbhā nityā yadi sphuṭam // AgMsv_2.207

pralayo na kadācit syān nanu sa vyaktibhāvataḥ /
vyaktiṃ nāma na jānīmo vijñānaṃ grāhyatā yataḥ // AgMsv_2.208

tadīśvaraparajñānagrāhyatāsti sadātanī /
tasyām avidyamānāyām īśvaraḥ kāraṇaṃ kutaḥ // AgMsv_2.209

sphuṭaṃ prakurute kumbhaṃ tadvad īśe bhaviṣyati /
maivam antarbahīrūpakaraṇapravibhedataḥ // AgMsv_2.210

sphuṭāsphuṭādivijñānaṃ yuktaṃ kumbhakṛti sphuṭam /
īśvarasya sphuṭodārapūrvavijñānaśālinaḥ // AgMsv_2.211

ko na jñāto bhaved bhāgo yatrāpi vyaktyapekṣitā /
satkāryavādināṃ deśe kāraṇe 'pi sphuṭaṃ sthitam // AgMsv_2.212

viśvam ityapi māyāyāṃ sphuṭaṃ syād asamañjasam /
vyāpakāś ca śivātmānas tattvaiḥ sākaṃ parasparam // AgMsv_2.213

kathaṃ ca nāma vidyantāṃ vyāpakatvatirohiteḥ /
vikāsaḥ paramo vyāptiḥ saṃvido bheda ucyate // AgMsv_2.214

māyīyaṃ kañcukavrātaṃ yathā karaṇasaṃcayaḥ /
vicāritaḥ pūrvam eva kāryavargaś ca carcitaḥ // AgMsv_2.215

yāvac chivapadādhyāsavandhyaṃ viśvaṃ na visphuret /
tatsvātantryakathāmātram etad ity avadhāryatām // AgMsv_2.216

evaṃ malādyabhāve hi kā dīkṣā ko hi dīkṣakaḥ /
dīkṣāpātraṃ ca ko vā syād iti kiṃcin na yujyate // AgMsv_2.217

śiṣye 'dhvany anale kumbhe maṇḍale srukkarādike /
samastādhvakṛto nyāsaḥ kathaṃ vāpy upapadyatām // AgMsv_2.218

nahi tāvanta eva syur nanu saṃkalpanāvaśāt /
śodhyaśodhakabhāvo 'yaṃ sarva evodito nanu // AgMsv_2.219

kalpitaṃ cet phalet satyaṃ manorājyārjitaśriyaḥ /
jayanti nākasāmrājyalābhaviśrāntiyogataḥ // AgMsv_2.220

kiṃ nāma balavadrūpasaṃkalpapathavartinaḥ /
phalanti na tathā bhāvā dhyānādiviṣanāśavat // AgMsv_2.221

saṃkalpadārḍhyam ity eva dhyānaṃ saṃśayarūṣitam /
dhyānaṃ ca na phaled eva svayaṃ pakṣadvayāgrahāt // AgMsv_2.222

hanta saṃkalpanāyogād yadi jāyeta tatphalam /
kim asaṃvinmayān bhāvān bāhyān kāṃścit abhīpsasi // AgMsv_2.223

saṃkalpenaiva saṃskāraḥ kuṇḍāgniguruśiṣyagaḥ /
sa eva ca phalābhāsī tatsaṃvid avaśiṣyate // AgMsv_2.224

saṃvidaś ca svatantrāyās tathārūpāvabhāsanam /
dīkṣeti kila mantavyaṃ muñcyante jantavo yayā // AgMsv_2.225

ata eva tilājyādeḥ svarūpe grahaṇe mitau /
kramo vā niyamo neha kaścic chāstre nirūpitaḥ // AgMsv_2.226

nanu mantreṣu kiṃ nāma niyamaḥ sarvavarṇabhāk /
rūpaṃ paraṃ hi kathitaṃ dīkṣāpi na tathā katham // AgMsv_2.227

evam evārṇadāhasya yadbhavatsaṃmataṃ hitam /
kiṃ tu tāvati ye rūḍhiṃ na prāptās tān prati dhruvam // AgMsv_2.228

māntro 'yaṃ niyamaḥ prokta upayogaṃ ca gacchati /
pratibuddhā hi te mantrā vimarśapathavartinaḥ // AgMsv_2.229

svatantrasyaiva ciddhāmna svātantryāt kartṛtāmayāḥ /
mantrā viśanty evācāryaṃ taṃ tādātmyaniyogataḥ // AgMsv_2.230

svatantrīkurvate yānti karaṇāny api kartṛtām /
itthaṃ dīkṣādividhaye ye 'py anye vidhayo matāḥ // AgMsv_2.231

kiṃ nāma kurvatāṃ kṛtyaṃ niṣedhaṃ tv api vā katham /
te 'py atraivopapadyante tat sarvaṃ vihitaṃ tv iha // AgMsv_2.232

sarvaṃ caitad amutraiva pratiṣiddhaṃ yataḥ sphuṭam /
pratiṣedhe darśite 'sya kiṃ cādvaitapathāśritaḥ // AgMsv_2.233

pratiṣedho 'pi vihitaḥ so 'pi ca pratiṣidhyate /
itthaṃ svasaṃvidambhodhiḥ svātmani procchalaty alam // AgMsv_2.234

itthaṃ ca viśvam evedaṃ jagadānandasundaram /
tadvipakṣaṃ ca bhedāṃśam itthaṃ kṣapayatetarām // AgMsv_2.235

parameśamukhodbhūtajñānacandrasya sarvataḥ /
tāvatā svaprabhābhārabhāsvarāḥ sumarīcayaḥ // AgMsv_2.236

śivacandrāṃśusaṃghātapātamātravilāpitaḥ /
samastabhāvaśītāṃśukālakūṭo rasāyate // AgMsv_2.237

tatrāniśaṃ nimajjantas tadrasāpānaghūrṇitāḥ /
tadrasībhūya tiṣṭhāmaḥ śuddhās tāpatrayojjhitāḥ // AgMsv_2.238

parameśamukhaṃ tu śaktir uktā bhavatīcchā nanu sodbhavaṃ gatā /
pratipadyata īśvarādibhinnasthitivijñānaśaśāṅkaśaktivṛttam // AgMsv_2.239

śaśinaḥ kila tasya sarvato yaḥ paripūrṇaḥ prasṛto marīcipuñjaḥ /
iyam eva hi sā kriyātmikoktā parameśasya jaganmayī svaśaktiḥ // AgMsv_2.240

tad idaṃ trikaśaktinirbharaṃ paramaṃ bhairavam eva jṛmbhate /
na tu tadvyatireki saṃbhavet svavijṛmbhā vijayo 'sya kīrtitaḥ // AgMsv_2.241

tata eva jagaj jayanty amī sphuṭam arthaḥ prakaṭo 'pi yujyate naḥ /
bahuvācakayoga īdṛśaṃ tat paripūrṇatvam amuṣya vākyabhedam // AgMsv_2.242

ity eka eva śloko 'yaṃ cidātmā bhairavaḥ svayam /
samastabhāvasaṃdarbhanirbharo vyākṛtaḥ sphuṭam // AgMsv_2.243

saṃsāragaranāśāya tārkṣyādhiṣṭhitadṛṣṭayaḥ /
viṣam evopayuñjānāḥ prāpnuvanty amṛtīṃ sthitim // AgMsv_2.244

iti darśitam etāvat svaprakāśasvasaṃvidā /
siddhaṃ tadvyatirekeṇa na kiṃcid eva kalpate // AgMsv_2.245

yāvatsvasaṃvidviśrāntaṃ yat tāvat tat sad eva hi /
kālāntaravyapekṣe hi satyatvaṃ syān na kutracit // AgMsv_2.246

saṃvidaḥ kālayogaś ca vistareṇa nivāritaḥ /
tat svasaṃvid yathā deśaṃ vitared vartate tathā // AgMsv_2.247

tathā saṃvidy akṣamayyāṃ nikaṣāśmani ropitam /
na yat tat saṃśayāyaiva śāstre 'py uktam avastu tat // AgMsv_2.248

svasaṃvid anupārohi pralāpān na viśiṣyate /
tac cchāstraṃ prakriyā sā ca yat saṃvidi vivartate // AgMsv_2.249

hṛdayāj jagato jātāḥ sarvasyaite kṣayodayāḥ /
svapnasyeva suṣuptākhyāt svasaṃvicchāstracarcitāḥ // AgMsv_2.250

rūpālokamanaskārasāmagrī saṃhṛtiḥ sthitiḥ /
sṛṣṭir nimeṣonmeṣau ca satāṃ saṃkocakalpanam // AgMsv_2.251

ityādikā mātṛmeyamānarūpā sthitiḥ sadā /
svasaṃvidaḥ supūrṇāyāḥ prapañcaracanā svayam // AgMsv_2.252

sarvasarvātmadigdeśakālākārā svayaṃ hi sā /
satyamithyātvanirṇītis tata eva hi jāyate // AgMsv_2.253

ācāryotpaladevo 'pi tadetadupadiṣṭavān /
bahiḥ sadasadātmāpi svasaṃvidi madīyadṛk // AgMsv_2.254

paśyatv iti svatantrasya niyatiḥ sendriyābhidhā /
saiva rūdhā śivād ā ca krimeḥ svāṃ saṃvidaṃ śritā // AgMsv_2.255

tad eva deve saṃsāraḥ sa śivaḥ parameīŭvaraḥ /
tatra viśrāntim āpanno mukta ity abhidhīyate // AgMsv_2.256

etatprasādāj jīvanti brahmādyāḥ sthāvarāntakāḥ /
aviluptā sadā seyaṃ saṃvittir iti gṛhyatām // AgMsv_2.257

vibhānty api hi sā devī na tayā rahitaṃ kvacit /
ātmānaṃ sādhayet kvāpi kvāpi dūṣayate kvacit // AgMsv_2.258

anyathaiva sthāpayate na ca yāti vikāritām /
sādhandūṣaṇānyatvavandhyāpi parameśvarī // AgMsv_2.259

bhāsate ca tathātvena tat svatantrā sphuṭā hi sā /
śrīmān maheśvaro devaḥ pūrveṣām api yo guruḥ // AgMsv_2.260

sa etad eva provāca lokānugrahahetutaḥ /

mūḍhāḥ kiṃ niḥsāre vāyasaviraṭitakalpe
tiṣṭatha vacasi vṛthaivaṃ svāṃ saṃvidam āvarjya /
saṃviddevatayaiva yad ādiṣṭaṃ nikaṭe 'py atha
sarva ādriyamāṇās tattaddeśe jīvanmuktā bhavanti // AgMsv_2.261

tad atra nītau saṃvittir evāsau gurur ucyate /
giraty eva yato viśvaṃ sṛṣṭisaṃhṛtiyogataḥ // AgMsv_2.262

tad atra mukhyā yā rūḍhiḥ saṃbandhaḥ para ucyate /
enayā yad yad ādiṣṭaṃ jñānaṃ sāṃsiddhikaṃ tu tat // AgMsv_2.263

yatrāsmadguruvargasya sthitā nityāvasthitiḥ /
traiyambakādisaṃtānabhedo yasmāt pravartate // AgMsv_2.264

yatroktaṃ pūrvam ajñānatādātmyaṃ naśyatītyapi /
svasaṃvidas tu vaicitryaṃ gṛhṇatyā bhāty ayaṃ tataḥ // AgMsv_2.265

antarālamahaddivyādivyādi śāstrasaṃgamaḥ /
tattvavannijavāgaṃśūn guror ātmavinirmitān // AgMsv_2.266

prādhānyaṃ prakaṭaṃ svasaṃvidaḥ /
gurutaḥ kila śāstrataḥ svataḥ /
tad ayaṃ mukhyatayā kṛtaḥ śramaḥ // AgMsv_2.267

śāstravṛttiparatantrito guruḥ
svātmasaṃvidi ca tatpratiṣṭhitam /
tena sarvam idam ātmasaṃvidā
siddhim eti nahi jātv asahyatām // AgMsv_2.268

etac chāstraṃ prayatnena carcyatāṃ he mumukṣavaḥ /
mā vṛthaivāyur āyastam anyaśāstreṣu nīyatām // AgMsv_2.269

abhedadṛṣṭir yā kācid bhedadṛṣṭir athāpi vā /
sātraivāyāti nirvāhaṃ tenaitat pravicāryatām // AgMsv_2.270

svapnakālaparijñānavī[tanidro] yathā tathā /
etacchāstrasamabhyāsaprabuddhahṛdayaḥ sadā // AgMsv_2.271

svasaṃvid eva tac chāstraṃ sā cāpekṣāvivarjitā /
tathā yady abhidhīyeta svataḥ prāmāṇyam ucyatām // AgMsv_2.272

śāsanaṃ śāsitavyaṃ ca śāsakaṃ ceti yat kila /
tattatrākālakalitaṃ svātantryādvaitasundaram // AgMsv_2.273

tām avasthitim ātmīyāṃ garbhīkṛtyānapāyinīm /
śrīkaṇṭhanāthaḥ provāca śrīmatkiraṇaśāsane // AgMsv_2.274

sarvam etat pravṛttyarthaṃ śrot\rr ṇāṃ tu vibhedataḥ /
arthabhedāt tu bhedo 'yam upacārāt prakalpate // AgMsv_2.275

phalabhedo na kalpyo 'tra kalpyaś ced ayathātatham /
daśakāṣṭādaśāṣṭāṣṭabhedabhinnam idaṃ vibhoḥ // AgMsv_2.276

śivasadbhāvalābhaikaphalaṃ tallābhaprotsuke /
adhikāriṇy aṇau jātikulavarṇādyanādarāt // AgMsv_2.277

pravṛttam ekavākyatvaṃ yāvad āsādya vartate /
aṅgāṅgivṛttavaicitryāt tāvad ekam idaṃ viduḥ // AgMsv_2.278

trikaśāstraṃ tathābhūto gurur atrādvayātmakaḥ /
tadanantaravākyāṃśapuñjaḥ prakaraṇāni ca // AgMsv_2.279

māyīyabhedavṛttāntasphuṭabhāve bhavanti ca /
tathāpi śivasaṃprāptir mukhyam ante phalaṃ sthitam // AgMsv_2.280

adhikārī caika eva śivatāvāptibhājanam /
tathāpi tāvanmātre ca jāte prakaraṇātmani // AgMsv_2.281

yādṛk phalaṃ sphutaṃ mukhyaṃ paryantaphalam aṅgi vā /
tadaṅgaṃ vā tadvipakṣe parapakṣe paraṃ ca vā // AgMsv_2.282

api tattadvipakṣāṃśasamudbhāvanabhājanam /
tathocitaśarīrādes tathā saṃskārabhāginaḥ // AgMsv_2.283

guroḥ śiṣyasya cāpy uktas tādṛśo 'dhikriyākramaḥ /
tathā ca mṛtyuvidhvaṃsirasāyanavidhiṃ śritaḥ // AgMsv_2.284

pūrvaṃ saṃskāralābhāya kvāthavāntivirecanaiḥ /
dīkṣayā yā ca vikṛtiḥ nottaratra kriyāvidhau // AgMsv_2.285

tenādhikāriniyamas taddehavidaśādijaḥ /
tenocyate vaiṣṇavādyāḥ paśuśāsanasaṃśritāḥ // AgMsv_2.286

na śaive 'dhikṛtās tantre na śaivā vāmagocare /
te 'pi no dakṣiṇe te 'pi na syuḥ kulamate trike // AgMsv_2.287

uktaṃ śrībhairavakule pañcadīkṣākriyocitaḥ /
gurur ullaṅghitādhastyasrotā vā trikaśāstragaḥ // AgMsv_2.288

ittham ekādhikāritvam ātmatattvasamāśrayāt /
saṃskārāśraya .... bhedād bhinnādhikāritā // AgMsv_2.289

svacchandatantre tenoktaṃ sarvaśāstre śivaḥ phalam /
yataḥ śivodbhavāḥ sarve śivadhāmaphalā iti // AgMsv_2.290

tatraiva ca punaḥ proktam ūrdhvatattvavivecane /
yan na sāṃkhyair na yogīndrair na priye pāñcarātrikaiḥ // AgMsv_2.291

iyādi yāvad ākṣiptaṃ vādināṃ tu śatatrayam /
triṣaṣṭyā cādhikaṃ te hi tāvanmātravivecakāḥ // AgMsv_2.292

kathaṃ syur aparicchinnaśivatattvavidātmakāḥ /
atha tatrāṃśamātre 'pi śivasadbhāvam eva te // AgMsv_2.293

āropayeyus tat tāvan naiva suspaṣṭasaṃgati /
devadattādivākye hi sarvataḥ pūrṇavigrahe // AgMsv_2.294

devadattapadaśrotā tāvanmātrapade katham /
samagrapūrvavākyānāṃ samāropaṃ kariṣyati // AgMsv_2.295

kathaṃ cādhigamas tasya tāvato 'rthasya vākyataḥ /
tasmād eveti cet tarhi na padaśrotṛtā na ca // AgMsv_2.296

tāvanmātrasya so 'sty artha itthaṃ prakṛtigocare /
samagraśivaśāstrārthajñaptyā saṃpūrṇarūpayā // AgMsv_2.297

yogasāṃkhyārhatanyāyapāñcarātraśrutismṛtīḥ /
yady eva śivatattvena saṃpūrṇaṃ parikalpayet // AgMsv_2.298

tāvad astu na tu sphāras tāvāṃs tatreti carcitam /
jñaptiś ca śivatattvasya tatsaṃskārapuraḥsarā // AgMsv_2.299

anyathā pratyavāyaḥ syād upadeṣṭrupadeśyayoḥ /
tatsaṃskāragrahaś cet syāt kāmaṃ śāstrārtha īdṛśaḥ // AgMsv_2.300

na tu vaiṣṇavatā tasya sāṃkhyatā śrautatāpi vā /
anyasaṃskāram ūrdhvordhaṃ gṛhītvāpy anutiṣṭhati // AgMsv_2.301

vaiṣṇavādy eva tarhy asya pratyavāyo mahattaraḥ /
nanv advayapade 'muṣmin keyaṃ mukhyā prakalpanā // AgMsv_2.302

kiṃ brūṣe svayam eva tvaṃ bhedopahatavṛttikaḥ /
etad eva paraṃ dvaitaṃ bhavān eva saṃśritaḥ // AgMsv_2.303

yad ahaṃ vaiṣṇavo bhūṣṇuḥ śaive kiṃ nādhikāravān /
tat svayaṃ bhedamūḍhas tvaṃ bhede ca niyater balāt // AgMsv_2.304

tatas taiḥ pratyavāyaḥ syād yoga ity upapāditam /
kiṃ ca tādātmyayogena devatā pūjyate tataḥ // AgMsv_2.305

viṣṇutādātmyam āpannaḥ kathaṃ rudraṃ prapūjayet /
gītāsu ca tato gītaṃ yo yac chraddhaḥ sa eva saḥ // AgMsv_2.306

tādātmyabhāvanā yogāḥ phalaṃ mantrāḥ sva }} /
dadyus tadbhāvitātmātaḥ phalakāmasya siddhidaḥ // AgMsv_2.307

mokṣakāmasya tac chāstramokṣalipsor api sphuṭam /
taddoṣabhāvanākrāntaḥ kṣamas tāvati yojane // AgMsv_2.308

mukhyas tāvad ayaṃ kalpo yo yatraiva pratiṣṭhitaḥ /
nityaṃ tādātmyam āpannaḥ sa tatrādhikṛtas tv iti // AgMsv_2.309

ata eva tato grāhyaṃ jñānam ity abhidhīyate /
sa hi tādātmyam āpannas tadbhāvanavidhikramāt // AgMsv_2.310

śiṣyas tadaiva śāstraṃ tu gṛhṇan pūrvāparakramāt /
kathaṃ svabuddhyā saṃdhattāṃ tāvad yat tena saṃhitam // AgMsv_2.311

yas tu saṃdhātum īheta sa sākṣāt parameśvaraḥ /
tasya kiṃ vā guruḥ kuryāt so 'nyeṣāṃ gurur ucyate // AgMsv_2.312

nānyato vedavidbhyaś cetyata eva hi manvate /
tasmāt tādātmyam āpanno gurur ity abhidhīyate // AgMsv_2.313

sa ca yāvati yatraiva tatra tāvati nānyathā /
nanu vaiṣṇavaśāstrārthas tatkālaṃ śivabhāvanāt // AgMsv_2.314

tādātmyaṃ gurutāṃ hanti pūrṇadhīḥ pralapaty ayam /
rāmarāvaṇanāṭyeṣu nahy etā naṭabhūmikāḥ // AgMsv_2.315

nepathyādiparāvṛttyā yenānyatvaṃ prapadyate /
vaiṣṇavo viṣṇur evāhaṃ taddāso veti carcayan // AgMsv_2.316

idānīṃ na tathāsmīti kim etat susamañjasam /
atra hy ekatamā saṃvin mithyājñānatvam aśnute // AgMsv_2.317

yayā sa eva patitaḥ śiṣyo vā patito bhavet /
tasmān mukhyo hy ayaṃ kalpaḥ pratiśāstraṃ gurur guruḥ // AgMsv_2.318

uktaṃ svatantraśāstreṣu nāsau siddhiphalapradaḥ /
anyaśāstrarato yaḥ syāt tacchāstranirato 'pi vā // AgMsv_2.319

loke 'pi yāvad īdṛkṣaḥ pravādo jyotirādike /

viṣṇor bhāgavatā magāś ca savituḥ śāṃbhor jaṭābhasmino
māt-ṛṇām atha mātṛmaṇḍalavido viprās tv atha brahmaṇaḥ /
śākyāḥ sattvahitasya buddhavapuṣo nagnās tathaivārhato
yo yair deva upāsyate svavidhinā tais tasya kāryā kriyā // AgMsv_2.320

ata evādhikajñānaśālī saṃnihito yadi /
deśe tatra bhaven nānā nādhikārasya bhājanam // AgMsv_2.321

yas tv asmin pūrṇasaṃbodhe rūḍho vāstavaśāsane /
uttarottararūḍhyarthaṃ śiśoḥ karaṇamānasam (?) // AgMsv_2.322

phalasaṃpattaye vāpi bhāvāṃśavaśaśālinaḥ /
anugrahaṃ sa vai kuryāt pūrṇatvād ūrdhvavṛttitaḥ // AgMsv_2.323

nanv advaye kim ūrdhvaṃ syān na kiṃcid bhedamohitāḥ /
bhavatas tv adharāvasthā bheda evadharo yataḥ // AgMsv_2.324

tasmād ye kecanānye syuḥ paśuśāsanavartinaḥ /
vaiṣṇavāḥ saugatāḥ śrautās tathā śrutyantavādinaḥ // AgMsv_2.325

ityādayo nādhikṛtā jātucit patiśāsane /
uktavān yatra śāstreṣv apy adhikārivivecane // AgMsv_2.326

yo vaiṣṇavo manuṃ dadyāc chaivaṃ mūḍhamatiḥ śiśoḥ /
taṃ pāpaṃ vañcakaṃ tyaktvā śiśur nyāyyaṃ samācaret // AgMsv_2.327

ihāpy uktaṃ mokṣadaḥ syāt svabhyastajñānavān iti /
abhyastaṃ ca paraṃ jñānaṃ yato nāsty eva vicyutiḥ // AgMsv_2.328

paramādvayavijñānān na khalv apy asti vicyutiḥ /
svātmapakṣasthitāśeṣajñānanirbharavṛttikaḥ // AgMsv_2.329

kathaṃ ko vā kuto vāpi cyavatāṃ tiṣṭhatu kva vā /
itthaṃ ya eṣa śāstrārthaḥ sthitaḥ śaktiprabhāvataḥ // AgMsv_2.330

antaḥkṛtāśeṣatattvavarṇādibharanirbharaḥ /
sarvābhidho bhairavātmā so 'yam eva svarūpabhāk // AgMsv_2.331

śāstre 'smin parameśena jñānacandrākhyayā kṛtaḥ /

tadvyākhyātam idaṃ prasannagahanaṃ vākyaṃ mayā svāgama-
prāmāṇyapratipādanakramavaśāt tattatprasaṅgād api /
atrārūḍhadhiyāṃ pramāṇamahimā viśvādvayoddāmito
bhātīti svayam eva satyahṛdayā jñāsyanti kiṃ ślāghitaiḥ // AgMsv_2.332

ye samyak pravicāriṇo nanu śivāḥ kas tān prati prodyamaḥ
kiṃ tair ye pravimarśadūraśikharārohakrame paṅgavaḥ /
pāṣāṇāyitavṛttayaḥ punar amī ye śāstravandhyā narāḥ
saṃrambhaḥ pralayambudher iva tataḥ svātmany ayaṃ ghūrṇate // AgMsv_2.333

saṃśāmya svayam ātmani tyaja javāj jvālājaṭāḍambarān
bhoḥ kalpānala dāhyam asti bhavato nādyāpi kiñcid yataḥ /
tvatprollāsavighūrṇanāghanaghuradghorasphuliṅgaśatair
viśvaṃ vyāpya vilīnatāṃ gatam idaṃ drāk tvatprakāśātmakam // AgMsv_2.334

pravarapuranāmadheye pure pūrve kāśmīriko 'bhinavaguptaḥ /
mālinyādimavākye vārttikam etad racayati sma // AgMsv_2.335