Abhinavagupta: Malinislokavarttika, Kanda 1

1. verses I.1-399 are the critical text taken from my edition:
Abhinavagupta's Philosophy of Revelation. An Edition and Annotated
Translation of Malinislokavarttika I, 1-399, Groningen
Oriental Studies 14, Groningen: Egbert Forsten 1998.
2. the rest is from the first edition (ed. Madhusudan Kaul Shastri,
Srinagar 1921, KSTS XXXI)
3. (original) encoding utf-8
4. perhaps a few TeX-codes have remained due to oversight
5. corrections are very welcome
Jürgen Hanneder (hanneder@indologie.uni-halle.de)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Abhinavagupta: Mālinīślokavārttika


prathamaḥ kāṇḍaḥ

vimalakalāśrayābhinavasṛṣṭimahā jananī
bharitatanuś ca pañcamukhaguptarucir janakaḥ
tadubhayayāmalasphuritabhāvavisargamayaṃ
hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // 1.1 //

yadīyabodhakiraṇair ullasadbhiḥ samantataḥ
vikāsihṛdayāmbhojā vayaṃ sa jayatād guruḥ // 1.2 //

sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān
yaḥ prādān mahyam arthaughān daurgatyadalanavratān // 1.3 //

śrīmatsumatisaṃśuddhaḥ sadbhaktajanadakṣiṇaḥ
śambhunāthaḥ prasanno me bhūyād vākpuṣpatoṣitaḥ // 1.4 //

gurubhyo 'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham
vande yatkṛtasaṃskāraḥ sthito 'smi galitagrahaḥ // 1.5 //

tato gurutaraḥ śrīmān bhūtirājo mahāmatiḥ
jayatād bhaktajanatāsamuddharaṇasāhasaḥ // 1.6 //

śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ
jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ // 1.7 //

taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ
śrīmallakṣmaṇaguptasya guror vijayate vacaḥ // 1.8 //

apy asaṃkhyanavāsvādacamatkāraikadurmadā
yenānuttarasaṃbhogatṛptā me matiṣaṭpadī // 1.9 //
tadekamayatām āpya svātmany eva tathā sthitā
tad asyāḥ pronmiṣanty eva vividhā nādasaṃpadaḥ // 1.10 //

sacchiṣyakarṇamandrābhyām arthito 'haṃ punaḥ punaḥ
vākyārthaṃ vartaye śrīmanmālinyāṃ yat kva cit kva cit // 1.11 //

aucityenetaratyāgād vācyavācakayor mithaḥ
vartanāvarta etasmin sādhu śāstraṃ ca vārttikam // 1.12 //

ye 'harniśaṃ prakāśante sarvasya ca na gocare
numo 'bhinavaguptāṃs tāñ śivacandrāṃśusaṃcayān // 1.13 //

jayanti jagadānandavipakṣakṣapaṇakṣamāḥ
parameśamukhodbhūtajñānacandramarīcayaḥ // 1.14 //

aniyantritasadbhāvād bhāvābhedaikabhāginaḥ
yat prāg jātaṃ mahājñānaṃ tadraśmibharavaibhavam // 1.15 //

tataṃ tādṛk svamāyīyaheyopādeyavarjitam
vitatībhāvanācitraraśmitāmātrabheditam // 1.16 //

abhimarśasvabhāvaṃ tad dhṛdayaṃ parameśituḥ
tatrāpi śaktyā satataṃ svātmamayyā maheśvaraḥ // 1.17 //

yadā saṃghaṭṭam āsādya samāpattiṃ parāṃ vrajet
tadāsya paramaṃ vaktraṃ visargaprasarāspadam // 1.18 //
anuttaravikāsodyajjagadānandasundaram
bhāvivaktrāvibhāgena bījaṃ sarvasya yat sthitam // 1.19 //

hṛtspandadṛkparāsāranirnāmormyādi tan matam
etat paraṃ trikaṃ pūrvaṃ sarvaśaktyavibhāgavat // 1.20 //
atra bhāvasamullāsaśaṅkāsaṃkocavicyuteḥ
svānandalīnatāmātramātricchākarmadṛktrayam // 1.21 //

tathā ca guravaḥ śaivadṛṣṭāv itthaṃ nyarūpayan
sa yad āste cidāhlādamātrānubhavatallayaḥ // 1.22 //
tad icchā tāvatī jñānaṃ tāvat tāvat kriyā hi sā
susūkṣmaśaktitritayasāmarasyena vartate // 1.23 //
cidrūpāhlādaparamas tadābhinno bhaved iti
nanu cedṛśi viśvātmabhūte saṃkocavarjanāt // 1.24 //
vikalpakalpanāmūlāḥ kathaṃ śāstrādisaṃpadaḥ
ucyate sarva evāyaṃ bodhaḥ saṃvitprabhāmayaḥ // 1.25 //
prakāśarūpatāyogāc cidāmarśaghanātmakaḥ
tatrāmarśasvabhāvo 'yaṃ yaḥ prakāśaḥ prakāśate // 1.26 //

sa eva kiṃ na śāstraughaḥ kim anyair yuktiḍambaraiḥ
paravāgdevatāviddhas tatrāsau kevalaṃ bhavet // 1.27 //

na tu laukikamāyīyavarṇapuñjavicitritaḥ
uktaṃ śrīpratyabhijñāyām ātmasaṃsthasya bhāsanam // 1.28 //
asty eva na vinā tasmād icchāmarśaḥ pravartate
svabhāvam avabhāsasya vimarśaṃ vidur anyathā // 1.29 //
prakāśo 'rthoparakto 'pi tulyo ratnādikair iti
kiṃca yaḥ kaś canāmarśaś ciccamatkāragocaraḥ // 1.30 //

hlādatāpādiviṣayas tadāsau bhavati sphuṭaḥ
tadvimarśāntarālambasamucchalanayogataḥ // 1.31 //

paścāt susphuṭatām eti tathā ca gurur ūcivān
yathā svasaṃvidā siddhaṃ sukhādi vyavatiṣṭhate // 1.32 //
na hi vyavasthāsamaye vedyate tat svasaṃvidā
tathāvaśyopagantavyaṃ svasaṃvitsādhanād iti // 1.33 //

evam atrāpi paścād yaj jñānādyullāsavartmani
sarvābhedamayī bhūmir yāvad āmṛśyatāṃ vrajet // 1.34 //
tāvat taducitodāravimarśāṃśasphuṭatvataḥ
tādṛk sa eva śāstratvaṃ prāgvisargaḥ prapadyate // 1.35 //

etad eva tu yuktaṃ syāt tathā hy anupadhau pare
śāstrārthe 'pi samācāraleśaḥ ko 'pi vibhāvyate // 1.36 //
sa nūnaṃ sphuṭatādhāmabhāvijñānādiśaktimān
uparāgāt tatas tattadvaicitryaparibṛṃhitaḥ // 1.37 //

yathā mukhasya tadvyaktisthāne 'psu mukure maṇau
khaḍge cañcalasadvṛttasūkṣmadīrghādikā sthitiḥ // 1.38 //
tad itthaṃ parame rūpe prodbhūtā jñānasaṃpadaḥ
anavacchinnahṛdayabījātmatrayasundarāḥ // 1.39 //

yadā tūcchaladākārasvataraṅgāntarātmakān
visisṛkṣati bhāvaughān bhairavaḥ śaktibṛṃhitaḥ // 1.40 //

tadā tā eva vijñānasaṃpadas tadupādhijām
īṣatkriyāsamācārayantraṇāṃ saṃśritā iva // 1.41 //

paritas tattaraṅgaughasātmatāṃ samupāśrite
tathāpi jagadānandasundare bodhabhairave // 1.42 //
bhāvanirbharatāmātrasaṃtṛpte śaktiśālini
pūrṇayā nijaśaktyaiva nyakkṛte śaktimatpade // 1.43 //
tādṛg eva vimarśātmā jñānadhārā vijṛmbhate
yasyāṃ bhogopadeśena ko 'pi hlādaḥ pravartate // 1.44 //

yadīyasaṃvidācāracaryāvisrambhabhāvitaḥ
bhogavrāto 'pi dhanyānāṃ niḥśreyasapadāyate // 1.45 //

yatrocyate svaśaktyādikṣobhasaṃraṃbhanirbharā
devasya yāgapriyatā viśeṣān mātṛmadhyataḥ // 1.46 //
aiśvaryaśaktyudrekeṇa labdheśvarapadābhidhaḥ
devo vijñānamahimā prodbhūto 'yaṃ prapañcitaḥ // 1.47 //

atrāpy anantabhāvāṃśasaṃyojanaviyojane
prāgdaśābhedasaṃdhānād asaṃkhyatvam upāśrite // 1.48 //
tadupādhivaśād eva saṃvijjñānapadojjhitāḥ
tāyante vividhāḥ śāstrakriyājñānavibhūtayaḥ // 1.49 //

mukhyas tv eṣa prapañco 'yaṃ pañcātmatvena carcitaḥ
tathā ca vakṣyate tattvam abhinnam api pañcadhā // 1.50 //
savyāpārādhipatvena taddhīnaprerakatvataḥ
icchānivṛtteḥ svasthatvād ityādyair vākyasaṃcayaiḥ // 1.51 //

nanv etāvati sandarbhe deśakālakalākṛtāḥ
bhedā na saṃbhavanty eva bāḍham om iti vacmahe // 1.52 //
na hy atra kālatattvasya nāmamātraṃ vibhāvyate
vaibhavy api mahākālī śaktir nātra vijṛmbhate // 1.53 //

tarhy abhinne svasaṃpūrṇe tadā paścāt punar yadā
parataś ceti ko nv eṣa vācoyuktiparigrahaḥ // 1.54 //

atra brūmaḥ satyam eva vastutas tu sphuṭātmani
jṛmbhite tattvasarge 'pi kāle 'py unmiṣitātmani // 1.55 //
bodhasya naiva santy etāḥ pūrvāparavikalpanāḥ
kālo viśeṣaṇatvena yasmād bhavati bhedakaḥ // 1.56 //
viśeṣaṇaṃ ca tat proktaṃ samaśīrṣikayaiva yat
bhedena vedyatām eti yathā nīlaṃ saroruhaṃ // 1.57 //

na ca bodhasya vedyatvaṃ kadācid upapadyate
vedyatvaṃ bhāsamānatvaṃ tat prakāśaprasādataḥ // 1.58 //
prakāśaḥ sa sa bodhaś ca na ced bodhāntarasthiteḥ
prakāśaniyamān nūnam anavasthā pravartate // 1.59 //

ata eva vimūḍhā ye bodham aprathamānakam
arthaprathātmakaṃ brūyuḥ svavacovañcitās tu te // 1.60 //
tasmāt kālo na bodhasya bhedakatvāya kalpate
nāpi vedyasya kālo 'sau bhedakībhavituṃ kṣamaḥ // 1.61 //
viśvaṃ hi bodhābhinnaṃ tad atathātve na bhāsate
prakāśena samāviṣṭaś citraṃ bhāvaḥ prakāśate // 1.62 //
viśvaprakāśa evaṃ syāt sarvasyaiva sadātanaḥ
sati prakāśe bodhākhye sa prakāśatvam aśnute // 1.63 //

aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate
aprakāśas tv asau bhāva ity atra śaraṇaṃ tamaḥ // 1.64 //

yaś cāprakāśo bhāvātmā prakāśātmā sa cet kṛtaḥ
nūnaṃ sa bhāvo naṣṭaḥ syāt svāprakāśatvavicyuteḥ // 1.65 //
nātadrūpaṃ prakāśaṃ ca kartuṃ vidhir api kṣamaḥ

nanv etāvad idaṃbhāvaḥ prakāśe sati bhāsate // 1.66 //
astv etad eva kiṃtv ittham aprakāśaḥ prakāśatām
bhāvasya cāprakāśatve prakāśībhāvite sati // 1.67 //
naivaṃ prakāśito bhāva iti vastusthitir bhavet

tad alaṃ vyatiriktena prakāśena śivas tathā // 1.68 //
tasmāt prakāśa evāsau gīto yaḥ paramaḥ śivaḥ
sa evācintyamahimā svātantryoddāmaghūrṇitaḥ // 1.69 //
prakāśate tathā tais taiḥ svabhāvair acyutasthitiḥ

nātra sarvatra sarvajñabhāvaḥ kaś cana śaṅkyate // 1.70 //
ahaṃ caitro ghaṭaṃ vedmi na paṭaṃ, veda taṃ tv ayaṃ.
nāyaṃ vetti paṭaḥ, so 'haṃ jāne ghaṭapaṭāv iti // 1.71 //
vediṣyāmi na vā, pūrvam ajānāṃ naiva vā kva cit,
krameṇa vedmi yugapad dvābhyām ubhayavarjitam. // 1.72 //
sarvaṃ vedmi, na kiṃ cic ca jāne. naivāsmi kaś cana
bhāvātmā, nanu naivāham. ahaṃ sarvaṃ ca sarvadā. // 1.73 //
sarvam asmy aham evaikaḥ kiṃ sarvam itarad bhavet
ityādir eka evāyaṃ prakāśaḥ pravijṛmbhate // 1.74 //

nanv eko yady asaḥ kaś cit, prakāśo na tadā paraḥ
kathaṃ bhaved. aho mūḍhaḥ kathaṃ vyutpādyatām ayam // 1.75 //
ekaḥ prakāśaḥ svātantryāc citrarūpaḥ prakāśate.
vastutaś ca na citro 'sau, nācitro bhedadūṣaṇāt // 1.76 //

ghaṭaprakāśe vastrasya prakāśo yadi saṃbhavet
nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet // 1.77 //
so 'pi cāstv eva, no nāsti tad idaṃ tvatpracoditam
ghaṭātmanā prakāśo 'sya mā bhūd ity avatiṣṭhate // 1.78 //

tac cāyuktaṃ prakāśasya bodhatvāt svātmajṛmbhaṇam
lakṣaṇaṃ yadi tat ko 'yaṃ vṛthā vāgjālaḍambaraḥ // 1.79 //

paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam
jaḍād vilakṣaṇo bodho yato na parimīyate // 1.80 //

tasmād arkasya sadbhāve siddhe kaḥ khalu bāliśaḥ
brūyāt katham ayaṃ svāṃśuśubhritāśeṣabhūr iti // 1.81 //

tasmāt siddhe prakāśe 'smin yāḥ prakāśavikalpanāḥ
sarvās tāḥ sarvasaṃbhuktayoṣiccāritrapālanāḥ // 1.82 //

asiddhau ca prakāśasya ko 'haṃ kiṃ tvaṃ tamo 'pi kim
na kiṃ cid api vā kiṃ syāt tūṣṇīṃ syād api vā katham // 1.83 //

tasmāt prakāśatādātmyalabdhabhairavabhāginām
bhāvānām api kālo 'yaṃ na kiṃ cit kartum arhati // 1.84 //

hanta tarhi kathaṃkāraṃ tadetyādivacaḥkramaḥ
śrūyatām uktam apy etat punar nirbhajya bhaṇyate // 1.85 //

yaḥ prakāśaḥ sa evāyaṃ pratibhāti tathā tathā
naiva cānyasya kasyāpi sa tu bhāty eva kevalam // 1.86 //

sa eva paramodāraḥ sarvasyaivāvabhāsakaḥ
svatantra iti tasyecchāśaktiḥ svātantryasaṃjñitā // 1.87 //

sa ca svātmani viśrāntas tadanyābhāvayogataḥ
svātmaviśrāntir evaiṣā devasyānanda ucyate // 1.88 //


svātantryamahimaivāsya svarūpād apṛthaksthitiḥ
svaprakāśe nije dhāmni bhāsayed bhāvavibhramān // 1.89 //

bhāsanā ca kriyāśaktir iti śāstreṣu kathyate
yayā vicitratattvādikalanā pravibhajyate // 1.90 //

bhāsanānavabhāte ca kathaṃ nāma prakalpate
tad asyāntaḥsthitaṃ bhānaṃ jñānaśaktir ahaṃ smṛtā // 1.91 //

etāvad asya devasya yad rūpaṃ svātmamātrataḥ
sa unmeṣa iti proktaḥ pañcaśaktis tato vibhuḥ // 1.92 //

triśaktir ekaśaktir vā devo vā kevalaḥ sthitaḥ
śaktir evātha devī sā sāraśāstre nirūpyate // 1.93 //

vakṣyate ca jagaddhātuḥ kathitetyāditaḥ param
saivaikā saty anekatvaṃ gacchatīti maheśinā // 1.94 //

sa cāyaṃ nirbharānandaviśrāntisvātmasusthitaḥ
sodaryaiḥ śabdasaṃdarbhair bhāṣyate bhairavādibhiḥ // 1.95 //

savidhaṃ dūragaṃ vāpi yady apy asya na vastutaḥ
śabdajātaṃ bhavet kiṃ cid anyad apy atha vā prabhoḥ // 1.96 //
tathā ca bhāsayaty eva deva eṣa tathā tathā
tatas tadanusāreṇa sarvo 'yaṃ kalpanākramaḥ // 1.97 //

na ca tat kalpanāmātraṃ tathātve 'py atha kā kṣitiḥ
tathā saṃkalpatāṃ devo yad vā kalpayatāṃ tathā // 1.98 //

evaṃ caiṣa prakāśātmā saptatriṃśātmakāt paraḥ
vaicitryabhāsanāṃ kurvan kālaṃ bhāsayati prabhuḥ // 1.99 //

vaicitryabhāsanaiveyaṃ kālaśaktir udāhṛtā
tato 'vabhāsamānaitatkālaśaktyanurodhataḥ // 1.100 //
āsmākīnāt tadetyādir uparāgaḥ pravartate

na cāsau tatra nāsty eva tatra yan nāsti tat kutaḥ // 1.101 //
anyatra tanyatāṃ nāma tat prakāśavaśaṃ sthitam

nanv evam apare tattvajāle śuddhetarasthitau // 1.102 //
śuddhāśuddhapade vāpi vidyādau tattvamaṇḍale
śuddhabhairavasadbhāvād aviśeṣo bhaviṣyati // 1.103 //

narīnṛtyāmahe hanta yatnād vyākhyeyam eva naḥ
āyuṣmato yad dhṛdaye svayaṃ viparivartate // 1.104 //

śuddhāśuddhavibhedo hi paramārthakathāsu no
sa tu tatkṛta evāste mūḍhānāṃ dhiyi niścalaḥ // 1.105 //

nanu śuddhetaratvākhyo yadi bhedo na vāstavaḥ
vyācikīrṣitam evaitac chāstraṃ vivadate tataḥ // 1.106 //

aśuddhatvaṃ hi tattvānāṃ dīkṣayā śodhanaṃ tataḥ
ityādi bahudhā bhedapradhānātra yataḥ sthitiḥ // 1.107 //

ucyate nādvaye 'muṣmin dvaitaṃ nāsty eva sarvathā
uktaṃ hi bhedavandhye 'pi vibhau bhedāvabhāsanam // 1.108 //

tad eva khalu saṃsāre māyāvidyādibhiḥ padaiḥ
bandha ity ucyate tatra rūḍhāḥ saṃsāriṇo matāḥ // 1.109 //
taccintānusṛter eṣāṃ śuddhāśuddhādiniścayaḥ
kiṃ ca śāstram idaṃ samyag bhagavadyogadeśakam // 1.110 //
bhagavadyogam advaitaṃ nirdvandvaṃ ca pracakṣate
tasyopadeśa itthaṃ syād yadi yāvadvibhedavat // 1.111 //
saṃbhāvyate tan nirbhajya nirbhajyaiva nirūpyate

advaite bhairavavibhau yat praveśopaveśayoḥ // 1.112 //
ābhyāsikī sthitir nāsti tau hi bhedaikajīvitau

ataḥ saṃbhāvyanikhiladvaitaśaṅkāvyapohane // 1.113 //
gurūṇāṃ ca śiśūnāṃ ca yatnaḥ sarvo vijṛmbhate
ato dvaitam ihāśaṅkyāśaṅkya sarvaṃ pratanyate // 1.114 //

tad yāvadgati saṃbhāvya na tu kutrāpy udāsyate
tathā hi yadi nāmṛṣṭaṃ dvaitaṃ tarhy ekam eva sat // 1.115 //
cidbrahma tad alaṃ tattvasaṃkhyākalpananirṇayaiḥ
pañcatriṃśatitā kasmāt tattvānāṃ tan nirūpyate // 1.116 //

tasmād dvaitasya bhedātmasthiter yāvadgati graham
kṛtvā yas tatpratikṣepas tena niḥśaṅkatā bhavet // 1.117 //

etad eva ca vijñāne nirbhidyaivopadeśanam
yathāsaṃbhavi yad vajrapakṣāṇāṃ tad vidāraṇam // 1.118 //

tathā hi śrīmatā stotre bhaṭṭanārāyaṇena tat

namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate // 1.119 //
jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate
nirdvandvam iti nirdvaitaṃ prakaṭīkriyate padam // 1.120 //

udbhāvyante bhramāś ceti cakāro 'trādbhutāvahaḥ

iha cādvaitam eveti purataḥ prataniṣyate // 1.121 //
adhvaśuddhyādikaṃ dvaite 'nupapattīti vakṣyate

abhedena vinā naitan nanu bhedaṃ vināpi kim // 1.122 //

satyaṃ kiṃtv advaye tattve bhedo 'pi na na yujyate
idaṃ hi tat parādvaitaṃ bhedatyāgagrahau na yat // 1.123 //

bhede tu viśvabhāvānāṃ svasvabhāvavyavasthiteḥ
abheda iti śabdo 'yaṃ manye bhedayate rasāt // 1.124 //

tad alaṃ prakṛtaṃ nirūpyate
parameśaḥ kila bhedakalpanām
prakaṭīkurute yathā tathā
nanu kālo 'pi vijṛmbhate tathā // 1.125 //
na tathāpi ca yāti bhinnatāṃ
paramārthena kadācid eva saḥ
yugapat sa hi saṃvidātmakaḥ

nanv ittham ekaghanabhāvavimarśasāre
saṃvedane yad aham eṣa karomi citraḥ
jānāmi vā tad apare 'pi na maitracaitra-
prāyā vidadhyur athavāpi kathaṃ na vidyuḥ // 1.127 //

aho māyāgranthir nibiḍatama eṣo 'tra bhavatām
idaṃ hi prabrūmaḥ svaparam iha nāsty ekam abhidam
ahaṃ vedmīty eṣā ghaṭatanuviśeṣaprakaṭatā
prathāś citrākārāḥ paramahasi bhāntīti kathitam // 1.128 //

tasmād ghaṭaṃ vedmy aham ity amutra
bhedo na kaścin nanu me ghaṭo 'yam
bhātīti bhedapratibhānam asti
naitan na tasyaiṣa śivas tathāyam // 1.129 //

ata eva dvaipāyanamukhyās teṣu svaśāstradeśeṣu
mamakāram eva mṛtyuṃ khaṇḍanadāyitvataḥ prāhuḥ // 1.130 //

tad evaṃ kālakalanopādhijātoparāgajāḥ
tadetyādi pratāyante paratattve 'pi saṃvidaḥ // 1.131 //

tatra pūrṇaikarūpatvāt sarvaṃ sarvatra cāpi tat
anyathā khaṇḍanāyogān na pūrṇā pūrṇatā bhavet // 1.132 //

tataḥ pūrṇatayā sarvaṃsahabhairavadhāmani
pañcātmako 'yaṃ śāstrārthaḥ śāmbhavaḥ. śaktyaṇusthitim // 1.133 //

nyakkṛtyaiṣa parāṃ devīṃ svātmany udrecya vartate

itthaṃ sa visisṛkṣuḥ san bhāvān visraṣṭṛtāpadāt // 1.134 //
pūrvam ucchalitānandaghanām abhajata sthitim

visraṣṭṛtāpade tv eṣa visargāveśabhāg api // 1.135 //
riktībhaviṣyann ānandaghanayā pūrṇayā citā
tāvad ānandaśaktyaṃśavisargāveśanirbharaḥ // 1.136 //
vartamānaḥ svaśaktyoghapūrṇaś cābhūd bhaviṣyati
riktaśaktir iti tryātmacitrasaṃvedanātmakaḥ // 1.137 //
tadāsau devadevaḥ syād visraṣṭari pade sphuṭam

nanu kiṃ vartamānāṃśe saṃsto bhūtabhaviṣyatī // 1.138 //
kiṃ nāma bhavatā jñātaṃ te svatantre 'pi ke cana
vartamānāvadher bhūtaṃ bhaviṣyac ca vibhajyate // 1.139 //

yac ca yatra na viśrāntaṃ tad vibhajyeta vai kutaḥ
kathaṃ cāvadhibhāvaḥ syād vartamānasya te prati // 1.140 //
tayor avadhimattvaṃ vā tat praty api kathaṃ bhavet
viśvasya viśvam avadhis tadvad vā jāyate na kim // 1.141 //

tasmād bhūtaṃ bhaviṣyac ca vartamānākhyasaṃvidi
rūḍham eveti tatraiva yadi viśrāntim āvahet // 1.142 //

yadi cātraiva nikhilakalpanāraśmimaṇḍalam
avisphārya kṣaṇaṃ tiṣṭhet saṃniruddhanijasthitiḥ // 1.143 //
tan nijāmṛtavisphāracamatkāraikacarvaṇām
labhate paramānandasudhāsandohavāhinīm // 1.144 //

tathā hi sūryaraśmyoghapūrṇaḥ syāc candramā yadā
tadā sūryakarān bhūyo yāvan na visisṛkṣati // 1.145 //
tāvat svamaṇḍalābhoge kṣaṇaṃ viśrāntisusthitaḥ
antaḥsthaviśvadevāṃśatarpaṇāpātram ucyate // 1.146 //

evaṃ bhāvaprakāśārkamarīcinicayāñcite
svabodhacandramahasi vartamāne hṛdantare // 1.147 //
viśrānto 'ntaḥsthitodāracitsudhāsārasundare
antaḥsthasvāmṛtāpūro vamyate na bahir yataḥ // 1.148 //

tata evāntar evāsau ghūrṇamānaḥ samucchalan
svāntaḥsthadevatācakratarpaṇāhaṃvidātmakaḥ // 1.149 //
jāyate yāvad uddāmyet tāvat svakaraṇakramaḥ

niruddhe raśmipaṭale vibhavābhāvayogataḥ // 1.150 //
na bhūtaṃ na bhaviṣyac ca vartamānād vibhajyate

avibhāgas tayor yāvat tāvat kā vartamānatā // 1.151 //
bhūtabhāvisvabhāvābhyāṃ sā hi yāti vibhāgitām

tad asmin saṃvidavadhau viśramya tuṭimātrakam // 1.152 //
kālagrāsaparo yogī jāyate khecaraḥ kṣaṇāt

uktaṃ hi bhāvābhāso yaḥ kālaḥ sa kalanātmakaḥ // 1.153 //
svasaṃvidraśmisaṃsphāro bhāvābhāvaḥ sa nāparaḥ

tasmāt svaraśmisaṃrodhadvāraruddhādhvamaṇḍalaḥ // 1.154 //
kālagrāsaikarasiko jāyate khecaraḥ svayam

tad uktaṃ parameśena tantre śrīḍāmarābhidhe // 1.155 //
niruddhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam
kālobhayāparicchinne vartamāne sukhī bhavet // 1.156 //

rodho 'pi nāma naitasmin saṃkocaparivarjite
tadabhāvān na visphāro grāsatṛptī tathātra ke // 1.157 //

kiṃ tūktanītyā saṃrodhasphāragrāsādi bhāsate
na tathābhāsanāc cānyad vastu viśvatra kiṃ cana // 1.158 //

ity alaṃ khecarīcakragoṣṭhyālāpena bhūyasā
ko vābhinavagupte 'smin yogaḥ saṃvedanakrame // 1.159 //

prakṛtaṃ brūmahe devīvisṛṣṭāś citrasaṃvidaḥ
yāvat tāvad tad ūrdhvordhvaṃ sroto yad bhedavarjitam // 1.160 //
saurabhargaśikhādīni tataḥ śāstrāṇi tenire

uktaṃ bhargaśikhāyāṃ ca devena parameṣṭhinā // 1.161 //
ūrdhvasrotodbhavaṃ jñānam idaṃ tat paramaṃ priye

paramadhvaninordhvordhvasaṃvidrūpābhidhāyinā // 1.162 //
īśānavaktraniryātāt siddhāntād bhedam ādiśat

atrāpi pūrvabhedāṃśavyāmiśrībhāvacitritāḥ // 1.163 //
vijñānasaṃpadas tāṃs tāṃs tanvate śāstravibhramān

iha yāvat tu mukhyeyaṃ ṣaḍātmā śāstrasaṃtatiḥ // 1.164 //
etatpūrvārdhabhāgīni trikaśāstrāṇi yāni tu
ṣaḍardhasaṃjñayā tāni gurubhir bhāṣitāny alam // 1.165 //
na tu gūḍharahasyatvād evaiṣa vacanakramaḥ

evaṃ hi dvādaśārdhārdham ityādy api na kiṃ bhavet // 1.166 //

atra śaktitrayaṃ mukhyaṃ saṃpūrṇasthiti kalpate
ananyonyoparodhena pūrṇaṃ pūrṇacidātmakam // 1.167 //

tataḥ paraṃ tu tritayaṃ kasyāṃcid guṇitājuṣi
anyasyāṃ guṇatābhāji yāmalaṃ paribhāṣyate // 1.168 //

paścād visṛṣṭe 'rthaughe tadvaicitryopādhiyogataḥ
pṛthagbhāvaviyogāsu svātmaśaktiṣu pañcasu // 1.169 //
citspandecchāvidākarmarūpāsu svaucitīvaśāt
pañcabrahmāṅgasubhagāt sphuradbhāvāṃśabodhajam // 1.170 //
rūpaṃ śāstrātmatāṃ prāptaṃ pañcadhaiva vijṛmbhate

tathā hi prāg anantāntaḥsthitabhāvaughajṛmbhaṇam // 1.171 //
yāvat karoti bhagavāṃs tāvad īśamukhasthitiḥ

antaḥsthāyā abhinnāyāḥ kriyāśakter vijṛmbhaṇe // 1.172 //
kramād unmiṣite tāvān eṣa sphāraḥ pratāyate

kriyāśakteḥ sphuṭaḥ sphāro māyātvaṃ pratipatsyate // 1.173 //
māyātattvasvarūpe hi śiveśānīti vakṣyate

śuddhaśuddhetarāśuddhaviśvanirmāṇakāriṇaḥ // 1.174 //
pañcamantratanoḥ śambhor nirmeyāśuddhasaṃgatiḥ
asty eva pūrvakoṭyāṃ hi sarvam eva vyavasthitam // 1.175 //

tathā hi svagṛhāt kvāpi yiyāsoḥ prathamakṣaṇe
yāvat kiṃ cana gantavyaṃ yac ca tanmadhyavṛtti tu // 1.176 //

tuṭipāte 'pi sarvajñasarvakartṛtvalabdhṛtā
tata eva viśeṣāṃśaniṣkampakuśalātmanām // 1.177 //

tathā hi jātyakhaḍgāgradhārāsaṃsparśasaṃmitā
sphurattvasamakālaṃ dhīr viśeṣāṃśān prakarṣati // 1.178 //

ratnatattvasphuṭaprajño vidyuttatkāladarśitān
tāṃs tān viśeṣāṃś cinute ratnānāṃ bhūyasām api // 1.179 //

anekasvarasaṃbhārasparśalāghavayojite
vīṇāyām ekavistāre vaicitryaṃ vetti tanmayaḥ // 1.180 //

nibiḍābhyāsadhārāgraviśrāntaśravaṇendriyaḥ
vetty eva tatsvarāṃśāntaḥśrutyūnādhikatām api // 1.181 //

āstām abhedavāde 'sminn ayatnenaiva siddhyati
etad yatra vibhāte 'pi bhede vāstavam advayam // 1.182 //

bhedaikajīvite śāstre yāvad etad sthitaṃ sphuṭam
tathā hi pātañjalinā pāde vaibhūtanāmani // 1.183 //

nyarūpyata `prātibhād vā sarvam' atra mayāpi ca
prātibhe prathamonmeṣe saṃvidrūpiṇy akhaṇḍite // 1.184 //

sthitaḥ sarvasphurattātmā sarvasiddhiphalodayaḥ
evaṃ jagati nirmeye nirmitsāsvīkṛtaṃ balāt // 1.185 //
aśuddham api tadrūpanānāvaicitryayogy api
sāmānyākārarūpeṇa dalaṃ bhedātmasundaram // 1.186 //
āste pronmiṣitaṃ saiṣā bhedābhedātmikā sthitiḥ
ata eva hi sādākhye jñānaśaktisvarūpiṇi // 1.187 //

aśuddhileśakāluṣyāt parāparatayā sthitiḥ
teneśabhuktād etasmād apy ūrdhvapadabhāginaḥ // 1.188 //
māyāprakaṭanautsukyāt tatsaṃskārajuṣas tathā
bahukriyāsamārambhamayaṃ vividhamantraṇam // 1.189 //
prādurbhūtaṃ mahājñānasantateś ca śivapradam

sa hi tatrāparo bhāvaḥ parabhāvanimīlitaḥ // 1.190 //
na tu rūḍhim upāgacched aśuddhordhvavidhāv iva

tena vaiṣṇavabauddhādiśāsanāntaraniṣṭhitāḥ // 1.191 //
yathā samyaṅ na mucyante na tathā śaivasaṃskṛtāḥ
atimārgakramakulatrikasrotontarādiṣu // 1.192 //

parameśānaśāstre tu ye samyag dīkṣitā narāḥ
teṣāṃ naivāpavargasya lābhe bhedo 'sti kaś cana // 1.193 //
na caitadatirikto 'pi mokṣopāyo 'sti kaś cana

kevalaṃ kvāpy anāyāsāj jīvanmuktikrameṇa ca // 1.194 //
śīghram eva parā siddhir yathāsmaddarśaneṣv iti

kvāpi tattvāvalīyogaparipāṭīkramāc cirāt // 1.195 //
tais taiḥ kriyākalāpaiś ca labhyate paramaṃ phalam

ata evāsti saṃhāradṛśām kauliky apīha dṛk // 1.196 //
yathoktaṃ kālapādādau dīkṣayec chvapacān iti

cidunmeṣādikāḥ pañca yāḥ pūrvaṃ prāgabhedataḥ // 1.197 //
proktāḥ parasmiṃś cinnāthe bhairave samavāyataḥ
tā eva bhāvopādhyaṃśalabdhabhedavibhāvitāḥ // 1.198 //
bhedāṃśam eva puṣṇanti prāgabhedajuṣo 'py alam

tathā hy odanasaṃbhogo yo dehasyopacāyakaḥ // 1.199 //
kaphasaṃcayapātena sa dehasyāpacāyakaḥ

nanu devasya viśvātmābhede 'pi svāparicyuteḥ // 1.200 //
vikāriṣv eva yogyānām upādhīnāṃ gatiḥ kutaḥ

tadupādhivaśād bhedo bhairave bhāvasaṃbhavāt // 1.201 //
iti nāsmanmanobhūmāv upāroḍhum ivārhati

tūṣṇīṃ vikāriṇo bhāvāḥ santīti hy atisāhasam // 1.202 //

devaḥ sa eva viśvātmā tathārūpeṇa bhāsate
anupādher abhinnasya bhinnam aupādhibhāsanam // 1.203 //

nanv itthaṃ tad asatyaṃ syāt kathaṃ satyaṃ tad eva hi
tathāvabhāsanād anyat kva kiṃ satyaṃ nirūpyatām // 1.204 //


nanv evaṃ svapnasaṃsāraḥ kiṃ satyaṃ kiṃtv asau kila
abhīṣṭārthakriyāvandhyo 'satyo vyavahṛtaḥ param // 1.205 //
etac cāgre prapañcena yuktiyuktaṃ nirūpyate

tasmād unmeṣaśaktir yā pūrvam āsīd abhedinī // 1.206 //
bhāvonmeṣasvarūpāsau yātā tatpuruṣasthitim

yad abhinnaṃ tad agrāhyaṃ yac ca grāhakam īśvaram // 1.207 //
adhunā tat sthitaṃ grāhyaṃ bhedāt tadgrāhakaṃ bhidaḥ
puruṣākhyaṃ tataḥ proktaṃ sṛṣṭeḥ prārambhayogataḥ // 1.208 //
susphuṭapratyabhijñānān mukhyaṃ vaktraṃ ca bhaṇyate

ata evātra visarabhāvasthitivighātakam // 1.209 //
nānāruggrahasaṃghātaviṣādi paricarcyate

anekayuktidalitavyādhisaṃśāntasusthitāḥ // 1.210 //
atra susphuṭatāṃ yānti bhāvā bhedaikavṛttayaḥ

bhāvatvam eva yat sarvaṃ tat tv idaṃ pūrvajaṃ mukham // 1.211 //

sarvataś ca guṇotkarṣād īśānasyordhvavaktratā
dikkālakalanāśūnye na tu digbhedakalpanāḥ // 1.212 //
yo hi yasmād guṇotkṛṣṭa iti cordhvo bhaviṣyati

tato bhāvān yadā samyag icchatīcchāvibhūtitaḥ // 1.213 //
tadecchāyāṃ samārūḍhāḥ sā cecchā caiva nirmalā

yena tanmayatāyogāt saṃvidaikyaṃ spṛśanty amī // 1.214 //

kiṃtūpādhyuparaktecchāsaṃchādanatirohitāḥ
te tadānīṃ sthitā bhāvā devas tu svaiṣaṇāsthitaḥ // 1.215 //

parācīnitasaṃvittivaktro na ca parāṃ sthitim
pūrṇām adhyuṣitas tena suṣupta iva bhāsate // 1.216 //

asuptaś ca prabuddhatvāt tasya svāpo nimīlanam
na hy asti paramārthena bhairavānandasaṃvidaḥ // 1.217 //

tasmin paraprakāśe hi nimīlattvam upāgate
pralayāt tannimīlattvamitir vā kutra bhāsatām // 1.218 //

anābhātaṃ ca no vastu vyomasadmagavākṣavat
so 'pi vā kalpitākāraś citprakāśe prakāśate // 1.219 //


tad amīlita evāyaṃ nimīlann iva tiṣṭhati
prabhūṇām avikalpyā hi śaktir durghaṭakāriṇām // 1.220 //

idaṃ sukhena ghaṭate duḥkhena ghaṭate tv idaṃ
ity ābhāsanavaicitrye svatantro hi sa eva naḥ // 1.221 //

tad eva tasya svātantryaṃ śaktir niyatināmikā
yayā ruddhaḥ paśur jātu svātantryaṃ naiva vindati // 1.222 //

tadapekṣābalāt proktā patyau durghaṭakāritā
na hi viśvātmanaḥ kiṃ cit sughaṭaṃ vātha durghaṭam // 1.223 //

kiṃ muhur muhur etenāsakṛn nanu nirūpitam

hantāvismṛtiśīlaṃ tvāṃ praty etat syād apārthakam // 1.224 //
ekam uddiśya kiṃtv etatsaṃrambho na virājate
kiṃ hy ekāṅkurasaṃpattyai prāvṛṣeṇyāḥ payomucaḥ // 1.225 //

marmasthānam idaṃ cātra vyutpādyo hi janaḥ sa ca
vyāpto hṛdbhuvi karmaughakṛṣṭāyāṃ saukumāryataḥ // 1.226 //

māyābījotthitānantavikalpāṅkurakandalaiḥ
bhedābhimānajanitavācanaucityasevitaiḥ // 1.227 //

yāvad vidyāmahādāvajvālayaiṣā punaḥ punaḥ
nālabdhā tāvad asyaitad dvaitaṃ rohet punaḥ punaḥ // 1.228 //

tīkṣṇayuktikuṭhāraughaiḥ sadvidyāvahnidīpitaiḥ
nirbhinno bhedaviṭapī punar naiva prarohati // 1.229 //

evaṃ deve suṣuptāṃśamadhyāsīne sthitā api
asaddeśīyatāṃ yānti bhāvāḥ śvabhrakapitthavat // 1.230 //

atra tādṛśam eva svaṃ jñānaṃ vairāgyanirbharam
nirupākhyaṃ nirālambaṃ vyajṛmbhata vibhāgataḥ // 1.231 //

kapālamālābharaṇāḥ śmaśānapadavāsinaḥ
asmātparāṅmukhībhūtā bhūtasaṃghātagocarāḥ // 1.232 //

bhogyaṃ jugupsāvadhi sarvam eva
bhoktā hy ahaṃ kaḥ kila deha eṣaḥ
carmāsthimātraṃ na ca sāram atra
leśāṃśabhāge 'pi kadācid asti // 1.233 //


ittham abhyasyamānās te parāṃ vairāgyasampadam
pratikṣaṇam upāruhya nimīlanti tadāhatāḥ // 1.234 //

kim etad iti dhāvanti duḥkhe 'pīndriyavṛttayaḥ
etad evam iti prāyo virajyante sukhād api // 1.235 //

dṛṣṭānuśravikārthaughavaitṛṣṇye vaśatādhiyaḥ
tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // 1.236 //

nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate
* kim akāṇḍe bhedakāṇḍabhedakāṇḍaghaṭāvadhau // 1.237 //

tarhi saṃvid iyaṃ śuddhā svabhāvād eva cet katham
aśucibhyo 'pi bhogebhyo rasāt spṛhayatetarām // 1.238 //

nanv avismṛtiśīlatvābhimānaḥ kvādhunā gataḥ
alaṃ vā buddhyupālabdhair uktam apy etad ucyate // 1.239 //

svabhāvād eva saṃvittiḥ prakāśaparamārthikā
viśvāvabhāsayogena bhātīti hi vipañcitam // 1.240 //

ataś ca saṃvido devyā viśvasmin bhāvamaṇḍale
svātmany evocchalattvaṃ kiṃ khaṇḍanādāyi jāyate // 1.241 //

yadāpi parameśānaśaktyā bhedo 'vabhāsyate
tadāpi saṃvid bhāveṣu dhāvatīti vivicyate // 1.242 //

yathā loṣṭahradajvālāśvāsakumbhaviyatsthitiḥ
dharāmbudhimahātejaḥsamīrānantakhātmatām // 1.243 //

yāty eva mitirūpeyaṃ saṃvit svocchalitā kramāt
saṃvidrūpasajātīyān bhāvān evānudhāvati // 1.244 //

nyarūpyata tathā caitat kenāpi parameśinā
nimnaṃ taḍāgapānīyaṃ kaḥ pravartayituṃ kṣamaḥ // 1.245 //
paripūrṇe punas tasmin pravāhāḥ sarvatomukhāḥ

nanu kiṃ kāṃś cid evetthaṃ saiṣā svaniyater balāt // 1.246 //
itthaṃ dhāvati tac cāsyā rāgatattvātmakaṃ vapuḥ

tatrāpi ca tathā rāgābhāsa eva sa dhāryatām // 1.247 //
cidātmani tu rāgo 'stu ko 'py anyārūṣaṇātmakaḥ

nanv itthaṃ cet kathaṃ nāma sā kutrāpi virajyate // 1.248 //
hanta prakṛta evāyaṃ vādaḥ saṃgatim āgataḥ
yadā hi citir evaiṣā sarvataḥ saṃkucatsthitiḥ // 1.249 //

krameṇa bhogopāyebhyo bhogyebhyo dehato bhujaḥ
bhogād bhoktus tathā śūnyā mahāpralayabhāg iva // 1.250 //

jāyate rudrarūpaiṣā daśā sāṃhārikī yataḥ
sadyojātaś ca yad rudraḥ puruṣaś ceśvarātmakaḥ // 1.251 //
śrīmān sadāśivo deva īśānaś ceti gīyate
viṣṇur vāmaḥ kajy aghora iti caitad bhaviṣyati // 1.252 //

antaḥsthasarvaśaktitvenaikaikasyāpi bṛṃhaṇāt
brahmāṇy etāni kathyante bṛhattvād viśvabṛṃhaṇāt // 1.253 //

tadanyaśaktyudrekāṃśe hy ata eva vivakṣite
pratyekam asti brahmādihetupañcakayogitā // 1.254 //

saiva śāstreṣu bhedena teṣu teṣu pratanyate
ataś ca sadyojāte 'smin mukhyā raudradaśā sthitā // 1.255 //
sā ca saṃkocarūpāpi cidvikāse bhaviṣyati
yallīnau brahmaviṣṇvaṃśau tenādhaḥkurute balāt // 1.256 //

vastvabhāvamayītyādidaśā rudrādhidevatā
bhinnaprameyeti śrīmadutpalena nyarūpyata // 1.257 //


jāto 'pi bhedatanmātre saṃkocaṃ yad upāgataḥ
tato vyatinimīlete bhoktṛbhogyāv iha sphuṭam // 1.258 //

ajātam iva tad viśvam atra sadyo 'vabhāsate
sadyojātapadaṃ tena śūnyasaṃvedanātmakam // 1.259 //

tataḥ śūnyapadasyāntar yāvat sa ca vivikṣati
devas tāvat svayaṃ bodhe viśvaṃ procchalati sthitam // 1.260 //

jānāti seyaṃ nāthasya jñānaśaktir vikāsinī

tayor vikāsiciddhāmni līnatvam upapāditam // 1.|261| //
saṃvidaḥ śūnyarūpāyā vikāso viśvam eva tat //

tathā hi ghanasauṣuptaviśrāntivaśanirbharaḥ // 1.262 //
tāṃs tān gṛhāpaṇādyaṃśān vetti svapnapadābhidhān

ata eva na sā sṛṣṭiḥ sthitir eva tu sā tathā // 1.263 //
pūrvasṛṣṭeṣu bhāveṣu tad dhi vijñānamātrakam

tathā ca jāgrato rūpāt svapno bhedena jāyate // 1.264 //

kiṃtu jāgratpadādīnāṃ pratyekaṃ bahubhedatā
nirṇeṣyate tato yuktaṃ sṛṣṭirūpeṇa bhāsanam // 1.265 //

ato nijavibodhena tān bhāvān vyāpnuvan vibhuḥ
etais tyājayate tāṃ svām audāsīnyadaśāṃ vibhuḥ // 1.266 //

jñānaśakter iyaṃ jṛmbhā tajjñānasthitibhāvinaḥ
bhāvāḥ prayānti pūrṇatvaṃ vikāsinijatejasaḥ // 1.267 //

paramaḥ khalu saṃkocaḥ sadyojātapade bhavet
yad eṣāṃ svasvarūpasya niṣṭhā naiva sma jāyate // 1.268 //

vinā saṃvidupārohaṃ sattāsattā jaḍo 'jaḍaḥ
anīlaṃ nīlam ityādivyavasthā kalpatāṃ katham // 1.269 //

yad uvācotpalagurur yathā sadasatāṃ tathā
jaḍājaḍānāṃ na svātmaviśeṣa iti niścitam // 1.270 //

tasmād bodhabharollāsavisṛṣṭasvaparasthitim
cidanuprāṇanāṃ viṣvag vamann ānandasundarām // 1.271 //

cidekavapuṣā viśvaṃ svīcikīrṣaṃś cidātmani
svabodhaśaktivamanāt sa devo vāma ucyate // 1.272 //

svabodhaśaktyudrekeṇa yady apy eṣa prayacchati
bhāvānāṃ svavapus tādṛk tathāpi paramārthataḥ // 1.273 //
svīkartum icchan saṃhāram eṣāṃ kalpayate bhidaḥ
ato bhedavyavasthāyāṃ vāmo 'sau parameśvaraḥ // 1.274 //

atra saubhāgyaniḥṣyandi tādṛg jñānaṃ pratāyate
saubhāgyaṃ socyate teṣāṃ bhinnānāṃ svīkriyaiva yā // 1.275 //
bhāvānāṃ ca vicitrāṇāṃ bhogāṅgānāṃ svaśaktitaḥ
svakautukakalālokād ucchalanty eva yā citiḥ // 1.276 //
saiva svabhāvarāgeṇa viśvaṃ rañjayate yataḥ
vyakto hi rañjayed viśvaṃ vyaktiś cāsya svarūpataḥ // 1.277 //

yaiva procchalitāvasthā svīkārecchābharodayaḥ
tadraśmisārasarvasve kṣaṇaṃ tiṣṭhaty ananyadhīḥ // 1.278 //

kiṃ nākarṣati kiṃ naiṣa ca bhāvayati yogavit
tata evocyate śāstre nārakto rañjayed iti // 1.279 //

kāmasthaṃ kāmamadhyasthaṃ kāmāṅkuśapuṭīkṛtam
kāmena sādhayet kāmān kāmaṃ kāmeṣu yojayet // 1.280 //

kāmaḥ svīkartum icchaiva tadācchādanayogataḥ
viśvaṃ sādhayate kāmī kāmatattvam idaṃ yataḥ // 1.281 //

tathā hi parame svātmany adhyāsya sthairyam añjasā
taducchalitasaṃbodhakalāsaṃchādanakramāt // 1.282 //
viśvaṃ kāmāṅkuśādhīnaṃ kiṃkaratvena bhāsate

adhyātmasiddhayā yuktyā tv anayaiva nijodaye // 1.283 //
prāṇaḥ puryaṣṭakaṃ dehaṃ vyāpya viśvaṃ prakarṣati
tattvasya kāmatattvasya prakaṭīkriyayā yataḥ // 1.284 //
siddhacakreṣv idaṃ gopyaṃ kiṃ vā na prakaṭīkṛtam

śūnyānandāt prasṛtyaiva devaḥ procchalitātmakaḥ // 1.285 //
vartamāno nijāḥ śaktīr vikāsyaiva pravartate

yatrāsya pravivikṣāsti yataś ca prāvṛtad vibhuḥ // 1.286 //
sarvāḥ śaktīr asau bhāvaḥ svātmany udrecya vartate
tataś cidātmako devo nyagbhūta iva bhāsate // 1.287 //

udbhūtās tu vibhānty etāḥ pronmeṣecchāvidikriyāḥ

ataś catuṣkayukto 'sau yady api pratibhāsate // 1.288 //
tathāpi śaktigaṇanā vastuto 'sya bhavet kutaḥ

atraiva bhāvabhedāṃśanirmūlanakalā yataḥ // 1.289 //
sthitas tataḥ samācāro lokātikrāntagocaraḥ
anantaśaktivaicitryād atrāpy uccāṭanādayaḥ // 1.290 //
saṃhāralīlābhūyiṣṭhā api tās tāḥ kriyāḥ sthitāḥ

tad itthaṃ jñānaśaktyante bhāvānāṃ vapuṣi sthite // 1.291 //
kriyāśaktir athāntyaiva tān saṃharati sādaram

yathā sūkṣmatamā śaktir unmeṣākhyā parāvadhau // 1.292 //
sraṣṭavyabhāvasthaulyena sthūlākāreva bhāsate
tathaivaiṣā kriyāśaktir yasyāṃ bhāvā nimeṣitāḥ // 1.293 //
svasvarūpasthitā kāpi pūrṇeva pravijṛmbhate

nanv asty eva kriyā yasyāṃ bhedaḥ pratyavabhāsate // 1.294 //
maivaṃ sarvā kriyā bhedaṃ praty uta prāg vyapohati

tathā hi bhedabhūmau ye kāṣṭhajvalanataṇḍulāḥ // 1.295 //
ta eva pākāviṣṭatve bhedaṃ projjhanti sādaram

yadi bhinnasvarūpās te pākaikyaṃ tat kathaṃ bhavet // 1.296 //
bhinnaṃ svarūpam aṅgānāṃ na hi yuktyopapadyate

nanu pāko na kaś cit sa yat tan nānāsvarūpakam // 1.297 //
jvalanakledadāhādi tat pāka iti śabdyate

bhinnā eva kriyāḥ sarvāḥ phalam ekaṃ prati sthitāḥ // 1.298 //
pāka ity ucyate nānyā kriyā nāmāsti kācana

etad eva kathaṃ bahvya ekaṃ phalam abhīpsitam // 1.299 //
kathaṃ saṃpādayeyus tāḥ. pūrvoktād eva hetutaḥ

nanu locanadīpārthamanaskārair api sphuṭam // 1.300 //
janyate jñānam ekaṃ tat tathaivātra bhaviṣyati

so 'yaṃ kardamasaṃmardamalinībhūtavigrahaḥ // 1.301 //
marau marīcikāmbhobhiḥ snānecchur abhidhāvati

bhinnasvarūpād yady ekam asti vastv iti saṃbhavaḥ // 1.302 //
tarhi kāraṇabhedena na bhedaḥ pāramārthikaḥ

atha bhinnasvarūpaṃ tad ekaṃ cety upagamyate // 1.303 //
svabhāvabhedo bhedāyety etat tyaktaṃ vrataṃ bhavet

nanv itthaṃ sā kriyā mā bhūd ekā kāṣṭhādi kārakam // 1.304 //
phalaṃ janayatām evam apy astu na hi naḥ kṣatiḥ

kriyā hi nāma nāsmākam anyā śaktis tv asau yataḥ // 1.305 //
śaktiś ca phalabhitkḷptyā bhāvātmaivāvibhedataḥ
sā ca śaktir vibhor eva sa ca viśvātmavigrahaḥ // 1.306 //

phalakārakabhedena na bhinnā paramārthataḥ
svātmany abhinne 'pi vibhor evaṃ bhedāvabhāsanāt // 1.307 //
kriyāśaktir iti proktā yayā kartā maheśvaraḥ

nanu yat paśavaḥ kuryuḥ kathaṃ tad upapadyatām // 1.308 //
te hi bhedaikajīvatvāt kuryur bhedavatīṃ kriyām

alam etena paśavaḥ kathaṃ kuryur iti sphuṭam // 1.309 //
sa eva svavacaśchinno vādo vandhyāsutādivat

na hi kumbhakṛtaḥ kvāpi kadācit kartṛtā bhavet // 1.310 //
yadi nāsau maheśākhyāt kartur avyatirekabhāk

nanu kiṃ svit kulālena kumbho 'pi kriyate tataḥ // 1.311 //
īśasya viśvakartṛtve kiṃ paṭe 'pi na kartṛtā
yady evaṃ tat kulālena paṭo 'pi kriyate na kim // 1.312 //

nanv evaṃ sati no kartā ko 'py anya iti karmaṇām
śubhāśubhānāṃ svaphalaṃ kartuṃ kaṃ prati hetutā // 1.313 //

evam evaitad āyuṣmaṃs tathāhy evaṃ vijānatām
na kiṃ cana phalaṃ kvāpi śubhāśubhasamudbhavam // 1.314 //

itthaṃ ye tu na jānanti bhuñjate te 'vipaścitaḥ
tad eva karmasaṃjñaṃ tu malam ajñānamūlakam // 1.315 //

etad evānumanyaiva kecit saṃvittimātrakam
saṃmanyante hy akartāraṃ kartṛtvānupapattitaḥ // 1.316 //
citsvarūpādhikaṃ hy asya yat tat kartṛtvam ucyate

taj jāḍyam arpayed asmai cidādhikyaprasaṅgataḥ // 1.317 //
prakṛteḥ kartṛtā puṃsi nanu nāmopacaryate

etan nyāyapathāpetair vṛthā jegīyate gṛhe // 1.318 //
upacāro hi no vastutathātvaṃ pratipadyate
vyapadeśaḥ paraṃ tādṛg vastuśūnyo 'stu tāvatā // 1.319 //
nopacārikavahnitvavyapadeśe 'pi mānavaḥ
himānīśīkarāsārivātotthaśiśirāpahaḥ // 1.320 //

draṣṭuḥ puṃsaś ca na draṣṭrī prakṛtiḥ parigīyate
na cānyo 'sti varāko 'taḥ kartṛbhāvopacārakaḥ // 1.321 //

kiṃ ca prayojanaṃ tasya kartṛtvavyavahārajam
vyapadeśas tu nāvastu parivartayituṃ kṣamaḥ // 1.322 //

ye 'py ātmānaṃ nayavidaḥ kartāraṃ samupāgaman
te 'pi praśnam imaṃ tāvad asmākaṃ pratibhārpitam // 1.323 //

kiṃ yādṛglokasaṃsiddhakartṛtvaṃ karmayogataḥ
spandātma tad vibhau spandahīne samupapadyate // 1.324 //
nanu jñānaṃ cikīrṣā ca yatnaś ceti guṇatrayam
samavaiti yad atrāsya tat kartṛtvam udāhṛtam // 1.325 //

itthaṃ bālamatīnāṃ dhīr vipralabhyeta vañcakaiḥ
dārakā api vā vidyur na saṃvedanavarjitāḥ // 1.326 //

tatra jñānaṃ na kartṛtvaṃ sarvatrāsty eva tad yataḥ
icchāyatnāv api prāyaḥ saṃstaḥ sarvasya sarvataḥ // 1.327 //

kumbhakāro gṛhābhāvaparitāpitacetanaḥ
jānann icchan sayatno 'pi kiṃ kuryān nātmano gṛham // 1.328 //

nanu kartuṃ na jānāti tataḥ kartuṃ na cecchati
tasmāt kartuṃ na yatate tad gṛhaṃ kurutāṃ kathaṃ // 1.329 //

kartum ity eva yad rūpaṃ jñānādīnāṃ viśeṣaṇam
karotes tatra ko 'rthaḥ syād yadi saspandatā kila // 1.330 //
tadāsau spandituṃ vetti prepsatīti bhaved vacaḥ
tac ca svātmagataṃ nāsya spanditaṃ vaibhavodbhavāt // 1.331 //
anyad aspanditaṃ jñānaṃ śarvasyāpi na saṃbhavet
jñānecchāyatnavattvaṃ ca karaṇaṃ tasya bhāṣitam // 1.332 //
ātmanaḥ kartum ity asya tato 'rthapravivecane
jānātīcchan prayatate jñātuṃ yatitum eṣitum // 1.333 //
pratyekam iti yo 'rthaḥ sa kartuṃ vettīti śabditaḥ
cikīrṣitṛtvaṃ caitat syān na kartṛtvaṃ punar bhavet // 1.334 //

tathātve mānasaiḥ sāmyaṃ bhaved vākkāyakarmaṇām
vākkāyakarmabhir vāsya kathaṃ kartṛtvam āpatet // 1.335 //

mānasāny api karmāṇi kathaṃ tasyeti gīyatām
tadguṇatrayasadbhāve manovākkāyasambhuvām // 1.336 //
karmaṇāṃ saṃciter eṣa karmabhāgīti cen nanu
upacāro 'yam evaṃ syāt sa cāvastv iti varṇitam // 1.337 //

kiṃ cātmagamahattvādidravyāntaguṇasaṃnidhau
tāni santīti kiṃ so 'pi kartṛtvāyatano bhavet // 1.338 //

na cāstv ity upagantavyaṃ muktāv api hi tad bhavet
anyātmaguṇasāṃnidhye samaś caiṣa vidhir yataḥ // 1.339 //
ātmasv ataḥ pravarteran kṛtanāśākṛtāgamāḥ

kiṃ ceśvareṇa sarvatra buddhimattāvyapekṣiṇi // 1.340 //
saṃniveśādhike kārye nimittatvaṃ kṛtaṃ yadi
svaiḥ svaiś ca samavāyānyakāraṇāṃśaiḥ prapūrite // 1.341|
kam aṃśaṃ kumbhakārādeḥ prātuṃ bhavatu hetutā

na hi so 'sty aṃśaleśo 'pi sarvakartari yaṃ prati // 1.342 //
na jñānecchāyatnam asti kartṛtvaṃ nānyad ity api

tasmān nānyasya kartṛtvaṃ kadācid api saṃbhavet // 1.343 //
īśvarād īśvarasyāpi svātantryaṃ kartṛtāṃ viduḥ

tad itthaṃ parameśānāṃ bhede bhede 'pi vātmanām // 1.344 //
prabhavanti na karmāṇi bandhanāya svabhāvataḥ

tasmād idam amuṣmāt syāt karmaṇo vā śubhāśubham // 1.345 //
tad aiśvaryam amuṣyaiva vihitaṃ parameśituḥ

nirṇītam etad anyatra mayaiva vitataṃ yataḥ // 1.346 //
tad alaṃ prakṛtaṃ brūmaḥ kriyāśaktir iyaṃ parā
aghoratvena devasya tata eva prakīrtitā // 1.347 //

dākṣiṇyam ata evāsyā bhāvānāṃ śivasaṃśraye
yato 'ñjasaiva mārgo 'yaṃ yā kriyā ca na sātmikā // 1.348 //

nanu nātra sthitāḥ kecid bhāvā ye śivatāśritāḥ
kartāraḥ satyam itthaṃ tu bodhyamāno 'vadhārayet // 1.349 //

deśakālakriyākārakalpanāpathavarjitaḥ
devadevas tathaivāsya śaktiḥ sā viśvarūpiṇī // 1.350 //

tad viśvam api kālādikalaṅkāṅkakalojjhitam
\hspace{3cm} bhairavābhedavartinam // 1.351 //

tatsvātantryāt svatantraṃ tat svātmani procchalat sthitam
yato bhāti tato 'py astaśivāveśabahiṣkṛtam // 1.352 //

ata eva parā seyaṃ dakṣiṇāghorarūpiṇī
yad vakṣyate jantucakre śivadhāmaphalapradāḥ // 1.353 //
parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ

anyatrāpi kriyāśaktiḥ śivasya paśuvartinī // 1.354 //
bandhayitrī svamārgasthā jñātā siddhyupapādinī

akārādihakārāntaḥ prasaro yaḥ pragīyate // 1.355 //
sa eva bindunilayād asvaratvam upāśritaḥ
kriyāśaktivijṛmbheyaṃ samastavarṇamālikā // 1.356 //
kroḍīkṛtāv aham iti parāmarśasvarūpiṇī

tiṣṭhaty eva. tataḥ pūrṇaparāhaṃkārasasphuraḥ // 1.357 //

anantādiviriñcāntapaśusaṃghātaghasmaraḥ
nijodaradarīnītacarācarajagadvrajaḥ // 1.358 //
svacaitanyavimarśāntar grastapudgalasaṃcayaḥ
yāvad ullasitas, tāvat kriyāśaktisvarūpataḥ // 1.359 //
asaṃvijñānaniḥsaṃkhyavaicitryacarcitasthiteḥ
anantakāryaśāntyādisaumyaraudrabhidātmanaḥ // 1.360 //
api svagrāsamāhātmyaprakaṭīkṛtasusthiteḥ
aucityād vividhākārā api bhairavatejasaḥ // 1.361 //

riktapūrṇobhayabhavapunarāvṛtticitritāḥ
śāktasvarūpaviśvākhyasvāṃśagrāsaikalampaṭāḥ // 1.362 //

lokakālacirārūḍhabhāvonmūlanabhāvitāḥ
śaktayo nijavisphārād raśmipuñjaṃ nijaṃ nijaṃ // 1.363 //

prasārayantyaḥ saṃkalpasatyabhāvasamāśrayāt
svocitāny eva lokotthavāmācārabahiṣkṛteḥ // 1.364 //
ghaṭayanty eva śāstrāṇi yātāni paripūrṇatām


yādṛk prathamasaṃbhūto lokātikrāntigocare // 1.365 //
samācāraḥ sa evātra grastabhedadaśo bhavet

pūrṇeyaṃ parameśasya mahāsṛṣṭir iha sthitā // 1.366 //
yasyāṃ saṃhārasṛṣṭyaṃśā viśve te madhyavartinaḥ

sā cādyā sṛṣṭir ity eva naiva vaktuṃ bhavet kṣamam // 1.367 //
adeśakāle tattve hi katham ādyādisaṃbhavaḥ

jāgraddaśeyaṃ sā mukhyā pronmeṣapadabhāginī // 1.368 //
brahmaiṣa nijaśaktyaṃśasaṃbodhakamalāsanaḥ

tā etāḥ sauśivād rūpāt prabhṛti brāhmam antataḥ // 1.369 //
rūpaṃ kṛtvā vijṛmbhante saṃvinnāthasya śaktayaḥ

etāvān eva devo 'yam iti yady api śakyate // 1.370 //
na vaktum aprameyatvāc cidrūpasya maheśituḥ
prabodhapañcadaśikāmadhye tādṛṅ mayā sphuṭam // 1.371 //

uktaṃ mitaprakāśatvaṃ jaḍasya kila lakṣaṇam
jaḍād vilakṣaṇo bodho yato na parimīyate // 1.372 //
tathāpi svayam etādṛg devo mānavivarjitaḥ
nijasvātantryayogena kṛtvātmānaṃ carācaram // 1.373 //

īśatatpuruṣājātair udbhūtair udbubhūṣubhiḥ
ekakaiḥ ṣaḍbhir, ekena trikeṇa, dvyātmakais tribhiḥ // 1.374 //
jāyate śivabhedānāṃ daśānāṃ vividhā sthitiḥ

ata eva vicitrābhyaḥ saṃvidbhyo miśratāvaśāt // 1.375 //
citrāṇy atra śivākhye 'pi bhedajñānāni tenire

yadā trayāṇāṃ vaktrāṇāṃ vāmadakṣiṇasaṃgatiḥ // 1.376 //

tadā pratyekaśaktitvaṃ bhaviṣyadbhavadudbhavaiḥ
ṣaṇṇāṃ tritve rudrabhedas tenāṣṭādaśadhā sthitaḥ // 1.377 //

ekaikaṃ pañcavaktraṃ ca vaktraṃ yasmāt pragīyate
daśāṣṭādaśabhinnasya tato bhedair asaṃkhyatā // 1.378 //

pūrvoditayathāsvasvajñānakarmavicitritāḥ
nirṇīyante yatas teṣu tena no punaruktatā // 1.379 //

anyānya eva bodho hi samācāraḥ kriyākramaḥ
tatra tatra tathā proktaḥ sarvas tu śivadhāmagaḥ // 1.380 //

yathā jalakaṇāh sarve viśrāmyanti mahāmbudhau
tathā jñānakriyāḥ sarvāḥ saṃvitsindhau maheśvare // 1.381 //

mitam api jalaṃ bhūmau sūryāṃśubhiḥ kila pīyate
tad api ca punar vṛṣṭidvāraiḥ prayāti mahārṇavam
jagati nikhilaṃ jñānaṃ karma sphuṭaṃ kim api svayaṃ
kim api ca paraiḥ pāramparyāc chivārṇasi majjati // 1.382 //

yac cānte dakṣiṇe hārdaṃ liṅgaṃ hṛt paramaṃ matam
tad apy antaḥkṛtāśeṣasṛṣṭabhāvasunirbharam // 1.383 //

bhedabhāvakamāyīyatejoṃśagrasanāc ca tat
sarvasaṃhārakatvena kṛṣṇaṃ timirarūpadhṛt // 1.384 //

vijñānaśāstre kathitam ata eva maheśinā
līnaṃ mūrdhni viyat sarvam ityādi timiraṃ vibhoḥ // 1.385 //

evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram
bhāvayed bhairavaṃ rūpaṃ bhāvayadbhir durābhidam // 1.386 //

uktaṃ ca yatra svar duḥkhaṃ tamo vādvayasaṃvṛte
nāvidyākarmasaṃbandhaḥ pāratantryādidarśanāt // 1.387 //

tad atra timirākāre bhairavīye vapuṣy alam
antarlīnatayā bhāti yāvad vaktracatuṣṭayam // 1.388 //

udbubhūṣu tathodbhūtaṃ tirodhitsu tirohitam
tato yugapad evaitadbhidā ṣoḍaśakātmakam // 1.389 //

dakṣe vaisargike hārde svatantre ca śive viśat
aṣṭāṣṭakātmakaṃ śāstraṃ yugapad bhairavābhidham // 1.390 //

itthaṃ tantraṃ rudraśivabhairavākhyaṃ sthitaṃ tridhā
vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate // 1.391 //

bhedena bhedābhedena pūrṇenābhedasandhinā
tathā ca mukhyāḥ śāmbhavyas tisra icchādiśaktayaḥ // 1.392 //

tatraiva tu prapañcena pañcaśaktyādiyojanam
itthaṃ madhye vibhinnaṃ tat trikam eva paraṃ tathā // 1.393 //
śāstram asmadgurugṛhe saṃpradāyakramāt sthitam

ata eva hi naikaṭyād vāmadakṣiṇaśāstrayoḥ // 1.394 //
dhārā prāntadharāprānte kaulikī pravijṛmbhate

tato 'pi saṃhṛtāśeṣabhāvopādhisunirbharaḥ // 1.395 //
bhairavaḥ paramārthodyadravabṛmhitavṛttikaḥ
īśānavāmadakṣāsu tāsu śaktitrayaṃ kramāt
aparādiparāprāntaṃ kroḍīkṛtyāvatiṣṭhate // 1.396 //

tad vibhāvayati bhedavibhāgaṃ
tatsphuṭatvakṛd atho tam anantam
saṃgrasiṣṇu parameśvararūpaṃ
vastutas triśira eva nirāhuḥ // 1.397 //

ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca
rūḍhāny amuṣyāṃ dhārāyāṃ bhedasaṃkocahānaye // 1.398 //

paraprakāśaviṣayas trikārthas traidham āsthitaḥ
sa eṣa parameśena jñānacandrākhyayoditaḥ // 1.399 //

sa eva sarvaḥ śāstrārthaḥ paravāgvṛttisaṃśritaḥ
anullasitatadvācyavācakādivibhaktikaḥ // 1.400 //

paścāt tu jñānaśaktyaṃśaprādhānyasphuritātmani
kriyāśaktau susūkṣmāyāṃ sādākhyaiśvaryasaṃpadi // 1.401 //
paśyantīmadhyamādhāmni sañjalpollekhayogataḥ
padavākyasvarūpeṇa vartate varṇarūpiṇā // 1.402 //

svacchandaśāstre tenoktaṃ svayaṃ devaḥ sadāśivaḥ
pūrvottarapadair vākyais tantraṃ yojitavān iti // 1.403 //

tathā ca tatraivoktaṃ tatsuśivāvaraṇe 'dhvani
suśivāvaraṇaṃ pūrvaṃ tatra jñeyaḥ sadāśivaḥ // 1.404 //

śivadaśakasaṃyukto rudrāṣṭādaśakānvitaḥ
adhikāro hīśatattve tajjighṛkṣā tu sauśive // 1.405 //

varaṇe binduto bhogadhāmni vibhavato vibhoḥ
bhairavākhyasya bodhasya śaktitattve paraṃ trayam // 1.406 //

sthitis tasmād īśvarordhve sadāśivapadād adhaḥ
suśivāvaraṇenoktā śrīmatsvacchandaśāsane // 1.407 //

tadanantaram etāsu śivarudrabhidāsv alam
māyīyādhvani kḷptāsu śivair uktaḥ śivābhidhaḥ // 1.408 //
bhedo rudraiś ca rudrākhya iti prāpto vicitratām
tataḥ prodyatkriyāsāraprollāsāt kramaśaḥ sphuṭam // 1.409 //
sarvagocaramāyīyaśrutavaikharyupāśritāḥ
varṇavākyapadātmānaḥ śāstrārthā lokagocarāḥ // 1.410 //
samāśritya pravartante tāṃs tāṃs tantrāvatārakān

tena prathamato yāvan māyīyāṃ vaikharīṃ darīm // 1.411 //
māyīyavarṇasaṃdṛbdhaḥ śāstrārtho nāyam āgataḥ

antaḥ sāravibodhaikaparavāṅmayavarṇakaḥ // 1.412 //
akṛtrimaparāveśamūlasaṃskārasaṃskṛtaḥ
śāstrārtho laukikānto 'sti saptatriṃśe pare vibhau // 1.413 //

tatrāsatāṃ hi bhāvānāṃ kvāpi nāsty eva satyatā
svāminy avinayākrāntaprakṛtau vinayaḥ kutaḥ // 1.414 //

tasmāt samastaśāstrārthaḥ paratattvātmanā sthitaḥ
ato vedādayo 'py ete māyīyāḥ śāsanāṃśavaḥ // 1.415 //
sphuranti bhairavādityaprabhāvād eva nānyataḥ

na hi saṃvidvimarśāt syād anyat kvāpy eva kāraṇam // 1.416 //
saṃvinnāthasya saṃvit syāt saṃvid eva tathā yataḥ
kāryaṃ ca kāraṇaṃ ceti tathātva upacāryate // 1.417 //

pariṇāme hi bhāvasya kramād vitatadharmaṇaḥ
ādyantayoḥ saṃvid eva rūpatvenāvabhāsate // 1.418 //

saṃvic ca kālakalanāṃ saheta yadi tat sphuṭam
bhuñjīmahi niśātāsicchinnā vyomāṃśaśarkarāḥ // 1.419 //

ataḥ samagraśāstrāṇi saṃvidrūpāparicyuteḥ
saṃvidaḥ svaprakāśatvāt svaprakāśāni vastutaḥ // 1.420 //

na ca vācyaṃ pṛthag jātu vācakād vyavatiṣṭhate
svātantryād abhidhātaiva bhāvivācyatayā yataḥ // 1.421 //

kadācid vācakāṃśas tu svarūpagrastavācyakaḥ
nirbhāsate kadācit tu sāmānyollāsavācakaḥ // 1.422 //

jātucin nikaṭānantaviśeṣaṇaviśeṣitaḥ
sphuṭasvarūpavācyāṃśasamudrekeṇa bhāsate // 1.423 //

tenārthaparatā jātu svarūpaparatā tathā
bubhūtsitārthā kvāpi kvacid rasamayī daśā // 1.424 //

śabdānāṃ lakṣyate citrā saṃvidrūpānapāyataḥ
saṃvidvicitrakacanaiḥ kacatīti kim adbhutam // 1.425 //

itthaṃ śivātmakavimarśapadād abhinnaḥ
śabdaḥ sphuṭatvata iha svaparaprakāśaḥ
mānaṃ tad eva citisāravimarśamātram
anyat punas tadupacāravaśāt tathā hi // 1.426 //

svaprakāśātmikā yeyaṃ saṃvittiḥ pāramārthikī
tat svasaṃvedanaṃ proktaṃ yato viśvavyavasthitiḥ // 1.427 //

sā caiṣā na vimarśātmasvarūpam ativartate
vimarśo 'syāḥ paro bhogaḥ pūrṇaḥ paśyanty udāhṛtā // 1.428 //

parāparā saiva devī mānam ity avadhāryatām
yatrāparāṃśagaṃ meyaṃ tādātmyād vyavatiṣṭhate // 1.429 //

na hi bhinnena mānena meyasya syād vyavastitiḥ
na hi haṃsasya śuklatve kākaḥ śvetatvam arhati // 1.430 //

etad eva tathā cāha guruḥ śaṅkaranandanaḥ
na mānatvāt tato 'nyatvān na bādhād asthiteḥ sthitiḥ // 1.431 //

prakāśenāvinābhūtaiḥ sattāyāṃ niyatātmabhiḥ
dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim ṛcchati // 1.432 //

tena saṃvittikātmaiva mātṛmānaprameyatā
gṛhṇatī svaprakāśatvaṃ svabhāvād eva bhāsate // 1.433 //

sā cāntaḥsthitamantrātmaśabdanāmarśasundarā
anapekṣānyavirahāt pramāṇaṃ svata eva hi // 1.434 //

tasyā eva vicitrāṇi nāmāni bahubhaṅgibhiḥ
tatprasādotthitāny eva vādinaḥ paryacīkḷpan // 1.435 //

tathā ca cakṣurādyakṣamaṇḍalīṭaṅkaniṣṭhitam
pratyakṣam iti yad gītaṃ tat tāvat pravivicyate // 1.436 //

saṃvittivyatirekeṇa yady akṣāṇāṃ vyavasthitiḥ
na syād arthapramāṇaikyaṃ tarhi bāhyaghaṭādivat // 1.437 //

nanv ātmanaś cakṣurādi karaṇaṃ na ghaṭādikam
tasmāt tenaiva bhāvānāṃ mānaṃ na tu ghaṭādibhiḥ // 1.438 //

vyāpakābhimatasyāsya saṃyoge cāviśeṣiṇaḥ
bhautikatvāviśeṣeṇa ghaṭādyaiś cakṣurādinā // 1.439 //
ātmanaḥ karaṇākāṅkṣāpūraṇaṃ niyataṃ kutaḥ

viśiṣṭa eva saṃyogaḥ karaṇatve nibandhanam // 1.440 //

viśeṣaḥ karmabhis tais tair dharmādharmagiroditaiḥ
tad etad yuktisadbhāvapratibhāvikalātmakaḥ // 1.441 //

bruvan vañcayate mugdhān palāyanaparāyaṇaḥ
yac cāśeṣākṣasaṃyogivyāpakātmavaśotthitām // 1.442 //

yugapaj jñaptim ācchettuṃ mano nāma nigadyate
tatrāpi brumahe pūrvaṃ manasātmaiva yujyate // 1.443 //

tatrāpy ātmamanoyogaṃ kaḥ kuryād iti carcyatām
vyāpakatvād asau syāc cet sarvair eva mano vrajet // 1.444 //

ekasya jāte saṃyoge sarvaḥ sarvajñatām iyāt
yadi svāntam adhiṣṭhātṛ cakṣurādyam apekṣate // 1.445 //

tenādhiṣṭhānam arthānāṃ tāvato 'kṣāṃśavartmanaḥ
akṣādhiṣṭhitasūkṣmāṃśabhāgasaṃparkabhāsitaḥ // 1.446 //

bāhyasyārthasya kuṇḍāder aṇur eko 'vabhāsatām
athāpi mānasādhiṣṭhā jātā ced akṣagocare // 1.447 //

tad etasya svaviṣaye śaktataivopajāyate
tarhi sūkṣmatamacchidranissṛtā netraraśmayaḥ // 1.448 //
viśvavartini bhāvaughe na pramāṃ kurvate kutaḥ
yogyadeśasthitān bhāvān gṛhṇate 'kṣāṇi nanv alam // 1.449 //

yogyataiva hi deśasya kīdṛśīti vicāryatām
yatrasthasya bhaved vittiḥ sa deśo yogya ucyate // 1.450 //

kutrasthasya bhaved vittir iti kiṃ vā na darśyate
tad amī tārkikammanyā yuktyupanyāsavarjitāḥ // 1.451 //

pūrvam eva kathaṃ tūṣṇīṃ nātiṣṭhan kiṃ vikatthanaiḥ
ātmanaś cābhisaṃdhānavandhyasyaiva balādayam // 1.452 //

manokṣajālasaṃyogo bhavet kiṃ nāsamañjasaḥ
abhisandhir athaitasya viṣayaṃ prati jāyate // 1.453 //

ajñāte ko 'bhisandhiḥ syāj jñāte ko 'rtho 'kṣasaṃyujā
prajñāte smaryamāṇe ced abhisandhātṛbhāvitaḥ // 1.454 //

anyad evābhisandhātuḥ prayatno 'nyatra jāyate
mmanoyuktātmasaṃbaddhacakṣurādyakṣasaṃśritāḥ // 1.455 //

viṣayāḥ savidhībhūtanetrādyullaṅghanakramāt
ātmany eva kathaṃkāraṃ pramātṛtvaṃ pratanvatām // 1.456 //

nanu jñānakṛto mātṛbhāvo vijñānam ātmani
samavaiti tato 'nyasya kathaṃ mātṛtvaśaṅkanam // 1.457 //

etad eva vayaṃ brūmo jñānaṃ tatraiva vai kutaḥ
bhayāt svapakṣapātāndhas tad evottaram abhyadhāt // 1.458 //

yathendriyātmasaṃyoge manaḥ kāraṇam ucyate
tathaivātmamanoyoge kāraṇāntaram ucyatām // 1.459 //
tathātve cānavasthaiva mūlakṣatikarī ca sā

atha svāntātmasaṃyogo dhruva evābhyupeyate // 1.460 //
jñātāraḥ syuḥ sadā suptamattamūrchitadurbhagāḥ
na caitad bhavatāṃ jñānam abhīṣṭaṃ śākyaśiṣyavat // 1.461 //

tasmāt pratyakṣatā nāma katham indriyagocarāt
atha pratyekam eteṣāṃ parīkṣeyaṃ pratanyate // 1.462 //

tatrāṇu nityaṃ sarvārthaṃ vegavallaghv abhautikam
manas tac cāpi naiveha yuktisiddhatvam aśnute // 1.463 //

aṇu cec chīgrasaṃcāri mano yad viṣayān muhuḥ
spṛśet tadaiva dehasya bhavec chavaśarīratā // 1.464 //

dehasthe 'pi manoyoge tatraiva jñānayogataḥ
ekāṇumātraṃ jīvaḥ syāc chiṣṭaṃ syād ghaṭakuḍyavat // 1.465 //

atha svāntena yogaś cej jātaḥ kvāpy ātmagocare
tad vibhor ātmano jñānaṃ samavāyīti mātṛtā // 1.466 //
jāteti sarvadehasthaṃ jīvanaṃ kiṃ na siddhyati

enayaiva na kiṃ yuktyā ghaṭāder jīvanaṃ bhavet // 1.467 //
vibhāv ātmani jātaṃ hi jñānaṃ tatraikadeśataḥ
dehamātre punaḥ svānte bhavet sāvayavā sthitiḥ // 1.468 //

vibhutve mānasasya syād yugapat sarvavedanam
nitye ca manasi jñānaṃ sarvadaiva bhavet tataḥ // 1.469 //
mokṣāvasthāpi vijñānayoginy evopajāyate

muktau cātmamanoyogo nāstīty etan mahādbhutam // 1.470 //
kiṃ hi vyāpakatā mokṣe svātmano vinirudhyate

abhautikaṃ cet sarvārthaṃ kathaṃkāraṃ mano bhavet // 1.471 //
viśiṣṭaviṣayavyaktikauśalād eva cakṣuṣaḥ
taijasatvam abhīṣṭaṃ hi tan mano bhautikaṃ na kim // 1.472 //

sarvarthatve ca manasaḥ kim anyair akṣaḍambaraiḥ

nanu bāhye 'sya viṣaye prāg asty akṣopayogitā // 1.473 //
tathā hīndriyasaṃdṛṣṭe pāścātyā manasaḥ sthitiḥ

atrocyate yathaiva prāg indriyeṇa na gṛhyate // 1.474 //
tac cet svalakṣaṇaṃ paścād anuyantr iti kā kathā

atha sāmānyamātraṃ tad gṛhītaṃ prāk tadindriyaiḥ // 1.475 //
vyaktiniṣṭhaṃ tadānīṃ ca manasā vyaktiniścayaḥ
nāstīti manasā kasmāt sāmānyagrahaṇaṃ bhavet // 1.476 //
vinā vyaktigraheṇaiva sāmānyagrahaṇaṃ ya[ku]taḥ
sāmānyagrahaṇe cāsya sarvārthatvaṃ nirudhyate // 1.477 //

viśeṣagrahavandhyasya sarvaśabdavilopataḥ
āśugāmitvam etasya yac coktaṃ tatra vastuni // 1.478 //
puraḥsthite svahastādau kiṃcid dūragate ghaṭe
atidūre ca mervādau kathaṃ tulyaiva gantṛtā // 1.479 //
āśusaṃcāriṇāṃ yasmāt kvāpi pūrvakatejasām (?)
savidhāsavidhatvena viśeṣaḥ pravibhāvyate // 1.480 //

kathaṃ cābhautikaṃ sūkṣmaṃ gṛhṇīyāt parvatādikam
abhivyaktiḥ samānasya samānena vidhīyate // 1.481 //

nanv astu prākṛtī buddhis tato 'haṃkṛt tato manaḥ
ittham apy aṇutā naiva manasaḥ saṃprasiddhyati // 1.482 //
vyāpakatvena pūrvoktadūṣaṇāni sthitāny alam

itthaṃ mano na yuktyaṃśair mānasāvarjanāya naḥ // 1.483 //
yādṛg vādyantarair iṣṭaṃ dvaitavyāmūḍhadṛṣṭibhiḥ

cidātmanaḥ prakāśasya tathābhāsanabhāginī // 1.484 //
yā śaktis tan manas tv astu svasvātantryopakalpitam

yatra śrotraṃ nabhas tatra sarvaśabdaśrutir bhavet // 1.485 //
cakṣurādyaiś ca sarvatra nirvibandhaṃ yato nabhaḥ
dharmādharmair vibandhaś ca yuktyupanyāsavaikalī // 1.486 //

bādhiryādi kathaṃ ca syāt kathaṃ vā taccikitsanam
bandhāśrayavighātena tadanugrahas tathā // 1.487 //
akṣaṃ svāvayaveṣv eva x x x samavāyinaḥ
viśeṣeṇa nabho naiva kvāpy āśritam iti sthitiḥ // 1.488 //

saṃyogitā tu \ldots sākaṃ bhāvena vartate
tadanugrahaghātābhyām api vikriyatāṃ tataḥ // 1.489 //

yad anugrahas tad anugrahaḥ sa tadāśrayaḥ
itīyaṃ svavacaḥkḷptir niḥsāraiva vibhāti naḥ // 1.490 //

āśrayadvārako 'kṣāṇām anugraha iti sphuṭam
abhidhatsva ka eteṣām āśrayo 'stv iti codite // 1.491 //
yad anugrahayogo 'sya sa evāśraya ity ayam
nyāyo 'nyonyasamālambī cakrakaṃ nātivartate // 1.492 //

vāyuprakṛti yac coktaṃ sparśanaṃ tad vivicyate
vāyor vegavatī tāvad aniruddhā sthitiḥ sthitā // 1.493 //
dehadeśe tataḥ sparśaḥ na kuḍya iti kaḥ kramaḥ

cakṣuś ca taijasaṃ tejaḥ prasṛtaṃ bāhyagocare // 1.494 //
arthān rūpapradhānāṃś ca vettīty etan nirūpyate

adṛśyaṃ yadi tat tejaḥ preryate manasā katham // 1.495 //
preraṇaṃ na hy avijñānaṃ kadācid upapadyate

indriyeṇa na ca jñātaṃ kadācic cākṣuṣaṃ mahaḥ // 1.496 //
na cāpīndriyavijñāte svatantraṃ bhavatāṃ manaḥ

apreritaṃ ca tat paśyet sarvataḥ sarvathā sadā // 1.497 //
āsamañjasyam eva syāt pravṛttau vā nivartane

kiṃ ca golakasaṃsthānaṃ tāvac ca yadi tan mahaḥ // 1.498 //
tāvatas tadgatasyaiva grahaḥ syān nānyataḥ kvacit

tathaitad viparītaṃ tu golake 'pi nimīlite // 1.499 //
unmīlite vā sarvatra vastuni grahaṇaṃ bhavet

unmīlite cakṣuṣi ca prasṛte raśmimaṇḍale // 1.500 //
tasyāsti na paṭasyeva saṃvṛtir netramīlane
tato nimīlitākṣasya vastudṛṣṭir na kiṃ bhavet // 1.501 //

ghane cātapamadhye 'sti vinimīlitacakṣuṣaḥ
citratejovabhānaṃ tatpīḍitākṣayugasya ca // 1.502 //
yogināṃ bindudṛg dhvānte kathaṃ tad vā bhaviṣyati

bhaved unmīlite 'py akṣṇi na vastugrahaṇaṃ kvacit // 1.503 //
manodhiṣṭhānayogena paramāṇvadhikaprathā
dīpāpekṣā ca yāmuṣya sāpi kiṃ na vibādhyate // 1.504 //

dīpaprakāśaḥ svāntātmanetrārtheṣūpakārakaḥ
na pratyekaṃ manovṛtteḥ saṃskāras tena ced bhavet // 1.505 //
dīpe saṃkalpyamane syād rātrau rūpaparigrahaḥ

ātmanaḥ saṃskriyā cet syāt tasya sarvagatatvataḥ // 1.506 //
sarvadā rūpasaṃvit syāt saṃyogaḥ saṃskriyā yataḥ
amūrtasypi nityasya ko 'nyaḥ saṃskāra ucyate // 1.507 //

netropakāraś cet tarhi netradeśasthite 'rciṣi
tejomadhyagataṃ rūpaṃ na bhāseta kadācana // 1.508 //

nanu tad vedyadeśe 'sau nāyanaḥ kiraṇavrajaḥ
hanta tatraiva vijñānam ātmadeśe na kiṃ bhavet // 1.509 //

tatraivātmā vibhutvena tatraiva karaṇaṃ yataḥ
tasmād bhogāśrayo deho jīvann iti vṛthoktayaḥ // 1.510 //

nāyanānāṃ mayūkhānāṃ gantṛtve 'vasite sati
anāvṛte 'raṇyamārge svahastāt prabhṛti sphuṭam // 1.511 //
arkacandrādisaṃdṛṣṭiḥ kathaṃ nāmopajāyatām

śīghratve 'pi yataḥ proktabhedo dūrāvidūragaḥ // 1.512 //
dīpanetrāvabhāsābhyāṃ channe tasmin kathaṃ matiḥ

śuddha eva bhaved bhāve tābhyāṃ vyāmalatājuṣi // 1.513 //
andhatvaṃ tac cikitsā ca na yuktāśrayadūṣaṇā

rasanā ca jalātmā cet taj jalaṃ srutimadyataḥ // 1.514 //
tataḥ sthairyaṃ kathaṃ tasya kā ca nānārasaprathā

tasyaikarasatāyoge tasyā naikarasasthiteḥ // 1.515 //
na syād ekarasajñaptir yathā pittabhare sati
tiktā rasanavṛttir no mādhuryaṃ viditaṃ kṣamā // 1.516 //

nanu pittagataṃ taiktyaṃ na tv evaṃ rasanāgatam
tarhi pittagūḍau tulyaṃ rasanāpathagāminau // 1.517 //

iti syād yugapaj jñaptis tiktamādhuryagocarā
nīrasā rasanā cet sā rasābhivyañjikā kutaḥ // 1.518 //

svabhāvād iti ced asyāḥ ko 'yam āmbhasatāgrahaḥ
ghrāṇaṃ ca pārthivaṃ tasya kāṭhinyaṃ kiṃ na dṛśyate // 1.519 //

nanu gandhaguṇodreki kiṃ sa gandho na bhāsate

nāsti tatrendriyavyaktagandhavattve tathā pramā // 1.520 //
nirgandham apṛthivyātmā mano gandhagrahakṣamam
asty eva bhavatāṃ tena nānumā tādṛśā kṣamā // 1.521 //

tasmād indriyasaṃghāto bhautiko nopapadyate
āhaṃkārikatāyāṃ tu vyāptṛtvam avibhinnatā // 1.522 //
dehāśrayavirodhaś ca karaṇatvena cāsthitiḥ

vāgādi yac ca karmākṣapañcakaṃ tad vivicyatām // 1.523 //
ānābher mūrdhaparyantaṃ yaḥ samīrābhighātajaḥ
viśeṣaḥ ko 'pi vāgātmā sa tādṛg iha kathyate // 1.524 //

tasya kāryaṃ bhavec chabdaḥ kartā ko 'tra vicāryatām

ātmano naiva kartṛtvaṃ tathātve 'pi vibhutvataḥ // 1.525 //
mayā proccārite śabde tvaṃ vaktā kiṃ na jāyase

prakṛtāv api doṣo 'yaṃ kartryāṃ kartṛtvavarjitā // 1.526 //
karaṇasya sthitir nāsti tulye vāgindriye sati

kathaṃ cāsphuṭasuspaṣṭabhāvaḥ śabdeṣu jāyate // 1.527 //
kathaṃ copāṃśusaṃjalpasmṛtyādau śabdagā bhidā

prayatnāc cet prayatno 'pi yady utpattis tataḥ katham // 1.528 //
viśeṣo jāyate hy anyo na hy anyaguṇasaṃbhavaḥ
prayatnamāndyāmāndyābhyāṃ yena pratividhīyate // 1.529 //

pāṇīndriyaṃ cādadānaṃ mukhādyair grahaṇaṃ kutaḥ
grahaṇaṃ ca kim ucyeta svīkāro yadi saṃmataḥ // 1.530 //

asvasya svasya karaṇaṃ svīkāra iti bhaṇyate
svaśabdaś cātmavācī cet tatrātmā prakṛtir yadi // 1.531 //
tan nāsty aprākṛtaṃ kiṃcid ity asvatatvaṃ kathaṃ kila

ahaṅkāro 'py athātmā syān nāhaṃkārī kṛtir ghaṭe // 1.532 //
ātmīyo 'yam anenaitad dūṣaṇenaiva dūṣitam

ahaṃkārasya saṃbandhi sarvam eva hi tat svakam // 1.533 //
ātmano vyāpakasyāsti na svaṃ nāsvaṃ ca kiṃcana

evaṃ pādendriyasyāpi samo 'yaṃ yuktivikramaḥ // 1.534 //
deśād deśāntaraprāptyā gamanaṃ ca yad ucyate
tattyāgarūpaṃ svīkārābhāvenaiva prasiddhyati // 1.535 //

svīkāro dūṣitaś caiṣa svīkārāṃśo 'pi yo gatau
tasya pāṇīndriyaṃ yuktaṃ karaṇaṃ nāṅghrināmakam // 1.536 //

indriyāṇāṃ hi sāṃkāryam evaṃ kāryeṣu jāyate
ata eva mahānyāyavedibhiś carame naye // 1.537 //
prokto gatiniṣedhāya bhūyān sadvākyaḍambaraḥ
gataṃ na gamyate tāvad agataṃ naiva gamyate // 1.538 //
gatāgatavinirmuktaṃ nāstītyādi svake naye
pāyvindriyaṃ ca na cchidramātraṃ koṣṭhyamarutkramāt // 1.539 //
utsargaḥ kila sāṃkāryaṃ tena syād iyatī sthitiḥ
upastham indriyaṃ yac ca tasya kāryaṃ nigadyate // 1.540 //

.............................

śāmyatīti na yuktettham anumānapramāṇatā
tadbhedavādināṃ tāvad dve māne naiva saṃgate // 1.604 //

śabdādes tv anumānena sudhībhiḥ pariniścitam
tasmāt svasaṃvid evaiṣā svaprakāśatayā sthitā // 1.605 //
mātṛmānaprameyādiprapañcaiḥ sāvabhāsate

samullāsaḥ sindhor bahalalaharīvibhramamayaḥ
prakāśaḥ śāśāṅkaḥ kumudadalanirbhedasacivaḥ
parasyāḥ saṃvitter mitiviṣayamātṛvyatikarair
vikāso yaḥ seyaṃ jagati vividhā kalpanakalā // 1.606 //

tasmāt prakāśa evāyaṃ citraśaktisunirbharaḥ
svayaṃ vicitrarūpeṇa bhāti viśvatra viśvataḥ // 1.607 //

tad ayaṃ prasphuṭābhāso lokarūpādivartmanā
svaśaktyaṃśād vikalpākhyāt pratyakṣavyapadeśabhāk // 1.608 //

tathā hi devadevāṃśas tat samunmīlanaṃ dṛśaḥ
prāṇaspandas tadaikāgryaṃ bhāvas taddharmasaṃcayaḥ // 1.609 //
ityādi sarvaṃ yad bhāti tat pratyakṣam iti sphuṭam
na tv atra kartṛkarmāṃśakaraṇatvādinā gatiḥ // 1.610 //

nanv asāv asti pāścātye vaikalpikapathe tataḥ
yato dehaghaṭābhāso sphuṭaḥ paścāt tu so 'sphuṭaḥ // 1.611 //
sa eva cchannarūpas tu śuddhāṃśasvātmasaṃvidam
tato dehaghaṭābhāsas tatrāpy eṣaiva vartanī // 1.612 //

yāvatsahasradehaughabhāvakoṭyavabhāsanam
tatrāpi ca purā paścān na tu tādṛkprathā yadi // 1.613 //
āmarśapadavīṃ yāti tat spuṭāsphuṭacitritaḥ
tāvān asāv eka eva svarūpaprasphuṭātmakaḥ // 1.614 //
śivaprakāśa āyāti.

\ \ \ \ \ \ \ \ \ \ \ \ vicitro 'yaṃ na vastutaḥ
tatrātadrūpasaṃveśād vaicityraṃ paricarcyate // 1.615 //
śivaprakāśe 'tadrūpapraveśas tu na saṃgataḥ

yadi vā kathitanyāyabalāt kvāpi na citratā // 1.616 //
kiṃtu citratayābhāsaś citrabhāvaṃ prasūyate

evaṃ caitro 'yam asmākaṃ citravadbhavann īdṛśaḥ // 1.617 //
maitreṇa tanmatenālaṃ dṛṣṭo māṃ bhāvadarśinam

paśyan paśyati yaḥ so 'yaṃ samādhau pariniṣṭhitaḥ // 1.618 //
prāk tv eṣa janmakoṭīṣu tattattāpādy abhuṅkta vai
mokṣyate dhyānacaryādyair yo 'py etena pathāgataḥ // 1.619 //
so 'py anyo mokṣabhāg īttham aparyavasitodayaḥ

prakāśa eka evāyaṃ yaś cirān na vibhidyate // 1.620 //
ata eva hi bhedo 'sti na kaścid yo maheśvaram
advayaṃ saṃprabindhīta prakāśānandasundaram // 1.621 //

deśakālākṛtijñānadharmopādhyantarādayaḥ
saṃmatā bhedakatvena bhānti cet sā vibhā tathā // 1.622 //
na ced vibhaiva sā tādṛk tad advaitam idaṃ sphuṭam

bheda ity eṣa śabdas tu kevalaṃ pratibhojjhitaḥ // 1.623 //
astu vā bhedakalanā pratibhāsaṃprarohiṇī
uktanītyā tu tatraiva sapratiṣṭhā bhaviṣyati // 1.624 //

ayaṃ ghaṭaḥ paṭaś cāyaṃ tāv anyonyavibhedinau
pramātrantarabhinnau ca tau matto 'pi vibhedinau // 1.625 //
iti prakāśa eko 'yaṃ tathāmarśasvarūpakaḥ

nanv evaṃ pakṣapāto 'yam advaitaṃ bhavatāṃ katham // 1.626 //
bhedo 'py astu sa āhatya kiṃ nāma na viṣahyate

seyaṃ badhiragoṣṭhīṣu gītavādyaprarocanā // 1.627 //

na hy advayaṃ dvayāveśabādhenāsmābhir ucyate
tvatpakṣopagamo hy eṣa syād dvayaṃ taddhi susphuṭam // 1.628 //

idaṃ dvaitam idaṃ neti tad idaṃ ca dvayādvayam
iti yatra samaṃ bhāti tad advayam udāhṛtam // 1.629 //

nanv ittham astu bhedo 'pi na vayaṃ śabdakāmukāḥ
astv asau na hi no heyam ādeyaṃ vā yathātra vaḥ // 1.630 //
sarvānugrāhakaṃ pakṣam ālilambiṣase yadi
paramādvayadṛṣṭiṃ tat saṃśrayeḥ śaraṇaṃ mahat // 1.631 //
etad aṣṭādaśe tattvam adhikāre bhaviṣyati

yat tad ante paraprāpyaṃ tad astu paramārthataḥ // 1.632 //
atra ye na hi viśrāntās te mitāṃ saṃvidaṃ śritāḥ
sarvathaivāpabādhyante janmamṛtyūtthavibhramaiḥ // 1.633 //

tasmāt sa eka evāsau prakāśaḥ parameśvaraḥ
pratyakṣam iti tenaiva prakāśenaiva bhāsate // 1.634 //

tatra tā dṛṣṭayaḥ sarvā mahānadya ivārṇave
viśanty avaśyaṃ nāviṣṭāḥ prayānti kṛtakṛtyatām // 1.635 //

tathā hi mānasāmagrī rūpālokamanokṣajā
sākaṃ mātṛprameyābhyāṃ tadvarjaṃ vāpy anekaśaḥ // 1.636 //
jñātaṃ ca gamayen mānaṃ na cāpi ujjhati mānatām
pratyakṣapādotprekṣeyam idānīm upapadyate // 1.637 //

kiṃ cānadhigatagrāhi mānaṃ navanavaṃ yataḥ
bhairavecchāvaśād etad viśvaṃ bhāti tathā tathā // 1.638 //

vastu pradarśayan mānaṃ pravṛttiṃ vidadhat sphuṭam
prāpayaty eva tad vastu tathābhāsanayogataḥ // 1.639 //

sad apy ekāntato nedaṃ nāsac cetyādisaṃvidaḥ
bhānty eva paramārthena tad anekāntadṛk sphuṭā // 1.640 //

eko bhāvaḥ sarvabhāvasvabhāvaḥ
sarve bhāvā ekabhāvasvabhāvāḥ
arhadvādaḥ so 'yam asmadsudṛṣṭau
yuktaś ca śrīsāraśāstre 'pi coktaḥ // 1.641 //

idaṃ mānaṃ meyaṃ tad idam iti saṃkhyāṃ kalayituṃ
svarūpaṃ vā śaktaḥ ka iva jagatīty etad api sat
mataṃ vācāṃ patyur bhagavati cidānandasubhage
yatas tūṣṇīṃbhāvād apara iha kaḥ kiṃ prakurutām // 1.642 //

ahetor bhāne syād yadi na tanudikkālaniyamas
tato hetor īdṛṅ niyama iti kasyaiṣa mahimā
svabhāvo 'yaṃ hetor atha vivṛtakaṇṭhaṃ katham asau
na bhāvasyaivokto yamayati pare kena hi paraḥ // 1.643 //

svabhāvāc cātmāsau paramaśiva ity āgamakathā
nirukto viśvātmā jagati nikhile jṛmbhata iti
dharādeś cānanyo bhavatu tad iyaṃ bhūtacititā
sa vandhyo dikkālair jananamaraṇāpāyarahitaḥ // 1.644 //

tad asyāyaṃ lokas tadanu paraloko 'py ayam iti
grahaḥ kasmād dhetoḥ spṛśati na hi taṃ kālakalanā
tataḥ svātantryodyatsukharasaparānandamahimā-
bhavadbhasmībhūtākhilakaluṣapāśaughasubhagaḥ // 1.645 //

sāṃkhyadṛk punar ihaiva bhūyasā
carcyate nikhilatattvagocarā
dṛśyate dharaṇīprabhṛty alaṃ
tac ca sūkṣmatamakāraṇotthitam // 1.646 //

tadgṛhītikaraṇodyataṃ punar
bāhyataḥ karaṇakaṃ daśātmakam
āntaraṃ trividham asya kāraṇaṃ
saukhyaduḥkhaparimohadarpaṇaḥ // 1.647 //

tādṛśaṃ triguṇam eva yad bhavet
tat punar jaḍatayātha bhedataḥ
mūlakāraṇam apekṣate paraṃ
sā niśeyam iha bhogyam ucyate
tac ca bhoktṛ paratantratāmayam
no parasparam upaiti bhoktṛtām // 1.648 //

bhogyabhoktṛvapur ekam eva no
jāghaṭīti hi viruddhadharmataḥ
tena bhoktṛ citiśaktimātrakam
tac cidātmamayatāvaśān manaḥ // 1.649 //

vyāptṛ sarvagatam īśvaraṃ kathaṃ
bhoktṛtāṃ vrajatu bhedasaṃgatām
tena tannijavaśitvanirmitāṃ
saṃkucatsthitijuṣaṃ daśāṃ śrayet // 1.650 //

anyakāraṇakalādyabhāvataḥ
so 'yam asya sahajo malaḥ smṛtaḥ
sa tridhā samavabhāti tadvaśād
eṣa eva sa pumān udāhṛtaḥ // 1.651 //

bhoktṛbhāvaparatantratāvaśān
nāntarīyakatayāsya kañcukam
bhāti naivam iti kālavitkalā-
rāgasanniyatināmadheyakam // 1.652 //

yady ātmaiṣa punar nirargalanijasvātantryasaṃchāditaṃ
svaṃ rūpaṃ vivṛṇoty alaṃ nijabalāt tacchuddhavitsaṃbhavaḥ
kartṛtvaṃ kila kāryavargam akhilaṃ bodhe nidhāya svake
paśyann īśvaratāṃ vrajed aham idaṃ sarvaṃ sadety uddhuraḥ // 1.653 //

jñātṛtvaṃ hṛdayāntarasphuritadṛg dṛṣṭvā sphuṭābhāsini
jñeye bhedatirodhitāṃ nijacitau yasmāt sa saṃpaśyati
tenāsyedam ahaṃvidoḥ sarabhasaṃ bhedaikyam ājagmuṣī
sāmānādhikaraṇyadhīḥ prakaṭayet sādāśivīṃ saṃsthitim // 1.654 //

jñeyaṃ kāryaṃ sarvam antar vibodhe
yāval līnaṃ tāvad udriktavṛtteḥ
bodhajvālāsaṃcayasyāntarāle
tatprastyānaṃ svaṃ vapuḥ projjhatīva // 1.655 //

idaṃbhāvaḥ so 'yaṃ vigalitumanā no vigalito
bhavet prākkakṣyāyām api sa samakāntis tad adhunā
ahaṃbhāgodreke vidhir anavadhir bhāvavisare
tad eṣā śāktī bhūriṣir iti svasiddhātmani parā // 1.656 //

īhate galitumanvato galet tatra pūrvapararūpasaṃgateḥ
śāktabhūmir akhileyam ucyate citracinnicayacarcitā satī // 1.657 //

tattve tattve svecchayā devadevaḥ
sarvāṃ sarvāṃ bhūmim ālambamānaḥ
pūrṇaikātmā pūrṇasaṃvitsvarūpaḥ
śrīmāñ śāstre bhairavo niruktaḥ // 1.658 //

śaktipātadṛg iyaṃ nirucyate
mandamadhyaparatīvrabhedataḥ
tatparasparabhidābhir apy alaṃ
yā svarūpaparidṛṣṭir ātmanaḥ // 1.659 //

nanu kiṃ kadācid ayam īśvaro nijarūpaṃ prakāśayati pūrṇacitiḥ
kiṃ vā kadācid atha saṃvṛṇute nirhetuko hi niyamaḥ kila kaḥ // 1.660 //

uktam atra kila pūrvam anantaṃ
nānyad asti niyameṣu nimittam
laukikeṣv api sa eva maheśaś
citracitraparibhāsanaśīlaḥ // 1.661 //

tatsvātantryād adhikam adhunā nottaraṃ bambhaṇīmaḥ
saṃvitsindhoḥ prathitalaharīharmyadhārādhirūḍhiḥ
śāntis tasyās tadanu tad ayaṃ bandhanāmnāpadiṣṭas
tenaivetthaṃ parigataraso mokṣa ity uktarūpaḥ // 1.662 //

sadā kadācid adhunā tadetyādi ca saṃvidaḥ
tatsvātantryāvabhāsīyakālakelivikalpanāḥ // 1.663 //

na ca kālakalābhiḥ sa spṛśyate parameśvaraḥ
na hi tāsāṃ svatantrāsti sthitis tatkalpanāṃ vinā // 1.664 //

tena svasṛṣṭe bhāvāṃśe svarūpātmany api sphuṭam
pāratantryāvabhāso 'yaṃ devenaivāvabhāsyate // 1.665 //

pāratantryaṃ kalayati svatantraḥ parameśvaraḥ
svātantrye pāratantrye ca nānyal lakṣaṇam ucyate // 1.666 //

paricchinnaprakāśo hi jaḍas tenātra yaḥ sthitaḥ
paricchedaka eṣo 'pi paricchedyo yadi sphuṭam // 1.667 //
tad asya rūpagrahaṇe na prakāśaḥ prakāśate
tathā hi bāhyo bhāvāṃśaḥ svayaṃ naiṣa prakāśate // 1.668 //

jñānam arthaprakāśātma tac cānābhātam eva hi
tasyāpi samavāyy ātmā naiva bhāti svarūpataḥ // 1.669 //

tadīyakaraṇaṃ netraprabhṛty api na bhāsate
ālokādeś ca vijñānād ṛte naivāvābhāsanam // 1.670 //

nanu jātaṃ yadi jñānam arthasyāsau prakāśatā
śaktir dharmo yadi prāptaṃ sārvajñyaṃ viśvamaṇḍale // 1.671 //
anyad evātha tat kiṃcit prakāśatvābhiśabditam
tan meyamātṛmāneṣu naiva kutrāpi saṃgatam // 1.672 //

tataś cāprakaṭaṃ viśvaṃ sarvadaiva bhaved idam
aprakāśasya bhāvasya yadi ca syād prakāśanam // 1.673 //
tāvataivāsya hīyeta svarūpaṃ parihānitaḥ
jñānotpattiś ca bhāvasya svarūpasthasya cet prathā // 1.674 //
aviśiṣṭe svarūpasthabhāve viśvasya sā na kim

tasmāt prakāśo viśvasya paricchedakaniṣṭhitaḥ // 1.675 //
tatsvātantryāvabhāsotthacitrākāravibheditaḥ

paricchedaka itthaṃ cet paricchedyo bhavet tataḥ // 1.676 //
mūlakṣatikarī seyam anavasthā patiṣyati

ataś ca so 'paricchinnaḥ paricchedaka ucyate // 1.677 //
akālpyas tena śāstreṣu tan na kālasya gocaraḥ
tenāsya vedyadharmatvaṃ kālasya paribhāṣitam // 1.678 //

yadi kālaś ca mātāraṃ paricchindyāt tato dhruvam
mātṛlagnaiva kālasya sthitir nirvāham icchati // 1.679 //

na ca mātrantaraṃ kiṃcit saṃbhaved anavasthiteḥ
tāṃ hantuṃ vopagamyo 'sau mātā kālakalojjhitaḥ // 1.680 //

ya eva tu paricchedyo mātā tallagna eva cet
sa kālo mātṛmeyatve tarhy ekasya kathaṃ tava // 1.681 //

bhedavāde hi bhavatāṃ niṣṭhitā matir īdṛśī
abhedavādināṃ nas tu naiva kāpy astu khaṇḍanā // 1.682 //
viśvaṃ mātṛmayaṃ yeṣāṃ mātā viśvamayas tathā

tan na kālakalājālajambālaiḥ parameśvaraḥ // 1.683 //
citiśaktiprakāśo hi mālinyam avalambate

atas tadā saṃvṛto 'sau paścāt prakaṭarūpakaḥ // 1.684 //
iti tasyaiva jṛmbheyaṃ tathātvavyapadeśinī
kalanaivāsya sā kācit svarūpāmarśanātmikā // 1.685 //

śivayogārham ātmānaṃ yasyām ātmābhimanyate
yato vaicitryayogena tathātmānaṃ sa manyate // 1.686 //

śaktipātasya tenoktā navadhātra vyavasthitiḥ
anyathā neśvarasyāsti rāgo dveṣo 'tha vā kvacit // 1.687 //
yena kvāpy eṣa niyatāṃ svāṃ śaktiṃ pātayed vibhuḥ

animittas tathā cāyaṃ śaktipāto maheśituḥ // 1.688 //
tena rāgakṣayāt karmasāmyāt sukṛtagauravāt
malapākāt suhṛdyogād bhakter bhāvāc ca sevanāt // 1.689 //
abhyāsād vāsanodbhedāt saṃskāraparipākataḥ
mithyajñānakṣayāt karmasaṃnyāsāt kāmyavicyuteḥ // 1.690 //
sāmyāc cittasya sā śaktiḥ patatīti yad ucyate
tad asan

nanu tatrāpi nimittāntaramārgaṇāt // 1.691 //
anavasthātiprasaṅgasaṃbhavābhāvayogataḥ
anyonyāśrayaniḥśreṇicakrakādyupapātataḥ // 1.692 //
asmiṃs tu pakṣe sarveṣāṃ pravādānām api sthitiḥ
yuktā sarvaṃsahe pakṣe na kiṃcit kila duṣyati // 1.693 //

yuktiḥ sudhībhiḥ svayam eva tatra
śakyeta saṃyojayitum tato na
pṛthaktayā yojanam uktam atra
yad granthato vistara eṣa mithyā // 1.694 //

upajagmur ato 'napekṣiṇīṃ
śivaśaktiṃ na ca tāṃ vinā bhavet
apavargapadaṃ yato mudhā
paraśāstreṣu vimokṣasaṃkathāḥ // 1.695 //

śaktipātasamaye vicāraṇaṃ
prāptam īśa na karoṣi karhicit
śrīmadutpalagurur nyarūpayat
tatra tatra nijaśāstra īdṛśam // 1.696 //

tasyaiva hi prasādena bhaktir utpādyate nṛṇām
yayā yānti parāṃ siddhiṃ tadbhāvagatamānasaḥ // 1.697 //

itthaṃ purāṇaśāstrādau śaktiḥ sā pārameśvarī
nirapekṣaiva kathitā sāpekṣatve hy anīśatā // 1.698 //

kevalaṃ bhedavādāndhyasthagitālasadṛṣṭibhiḥ
duḥsamarthatvam etasyā niyamena kvacitsthiteḥ // 1.699 //
paryālocyāniśaṃ karmamalasāmyaprapākataḥ
ityādihetujāleṣu vṛthātmā parikhedyate // 1.700 //

tat teṣāṃ nopakārāya kuśakāśāvalambanam
tasmāt sa eva tādṛkṣasvasvātantryopabṛṃhitaḥ // 1.701 //
tadā tathā tathetyādivaicitryeṇāvabhāsate

tad itthaṃ sarvadṛṣṭīṇām atraiva parameśvare // 1.702 //
anupraveśa ity anyair alaṃ vā yuktiḍambaraiḥ

tad itthaṃ devadevena svasvarūpam ihoditam // 1.703 //
pratyakṣaṃ tatra tanmānaṃ sarvamānadhuroddhuram

ekam evedṛśaṃ mānam iti kecit prapedire // 1.704 //
dhūmād agnir iti prāyas tasyaivaitad vijṛṃbhitam

yathā ghaṭasya pūrvāṃśadṛṣṭaikapariniṣṭhitaḥ // 1.705 //
mātā sphuṭāsphuṭākāratāvadarthāvalehinīm
sphuṭām eva matiṃ matvā pratyakṣatvaṃ prapadyate // 1.706 //

na cānumānam antyāṃśe saṃvid ekaiva sā yataḥ
dhūmādhyakṣapratītyantarniviṣṭāgniprathā tathā // 1.707 //

ekaiva tāvad arthāṃśalehinī jāyate matiḥ
tāvaty āṃśe sphuṭākārā pratyakṣam iti bhāṣyatām // 1.708 //

yathā ratnādivaicityraṃ tathā saṃskārasaṃsthiteḥ
netrātmamānasālokaviṣayādiṣu saṃvidi // 1.709 //
pratyakṣam eva saṃvittau sphuṭatvenāvabhāsate

tathā tathāvidhavyāptidhāmasaṃkārasaṃsthiteḥ // 1.710 //
ante tathaiva sā vittir dhūmāgnyākārarūpiṇī

yathā ca dṛḍhasaṃskārāḥ sollekhāḥ sapadi svayam // 1.711 //
ratnāditattvaṃ paśyanti vighnāntaratirodhitaḥ
tathā bubhukṣitātmānaḥ śīghram evātiniścitam // 1.712 //
annādi gṛhṇate bhoktuṃ vyāptyādyavyavadhānataḥ

tena pratyuktam eva syād yad āhuḥ parikalpanam // 1.713 //
abhyasteṣv avinābhāvasvabhāvavyāptisaṃvidaḥ
kiṃ hi tatkalpanāvyāptivitter iti na manmahe // 1.714 //

āśūtpattivaśād asyā na khalv asty upalakṣaṇam
anumīyata evaṃ sā tad eva parikalpanam // 1.715 //

aho svapakṣapātāndhāḥ svam apy upagataṃ muhuḥ
amī vismartum ārabdhās tārkikammanyabuddhayaḥ // 1.716 //

kṣaṇāpavargiṇī buddhiḥ sarvaiva hi bhavanmatā
utpattimātrayogena viṣayasyāvabhāsikā // 1.717 //

na kṣaṇāc cāparaṃ kiṃcid āśubhāvitvam ucyate
tat sarvam āśubhāvy eva vijñānam iti tattvataḥ // 1.718 //
sarvatra bhāvajāteṣu bhaved anupalakṣaṇam

athāvicchinnadṛṣṭīnāṃ drāghīyaḥkālagocaram // 1.719 //
jñātaṃ tenāpi tarhy artho janmamātreṇa bhāsyate

yac cotpattivaśād eva viṣayasphuṭatātmakam // 1.720 //
tasya śīghratarasthāsnubhāvo bhedāvahaḥ katham

yat tat kila grahāpekṣaṃ svaprakāśam athāpi sat // 1.721 //
anyatropāyatāṃ yāti vidyuddīpādivat tathā
tatraiva ciraśīghrasthabhāvo bhedāya bhāsate // 1.722 //

na ca kvāpy anumāneṣu vyāptyāder grahaṇaṃ bhavet
punaḥ punaḥ sphuṭībhāvaṃ yāti yenopalakṣyate // 1.723 //

kiṃ ca kramikadhūmādijñānamālātmani sphuṭam
uditāpi kathaṃ kuryād ekabhāvāvabhāsanam // 1.724 //

athāntyam anusandhānajñānam evaṃ kariṣyati
tad api prāksthasaṃvittisamaṃ bhinnaṃ kathaṃ tathā // 1.725 //
tena prāktanavijñānamālāmanvasyate yadi
tad asan na hi saṃdhānaṃ naṣṭāyām upapadyate // 1.726 //

atha smaraṇam eveha saṃdhānaṃ saṃvidāṃ bhavet
tad apy anubhavābhāve kathaṃ nāma bhaviṣyati // 1.727 //

na ca jñāneṣv anubhavo yujyate saṃvidaḥ kvacit
yugapaj jñānayugalaṃ nāstīti hi bhavanmatam // 1.728 //

jñānajñeyātmatā dṛṣṭā yugapatsthitatājuṣoḥ
na tu pūrvāparākārasamutpannavirodhinoḥ // 1.729 //

tasmād vyāptyanusārāvabhāsapūrvāpi yā matiḥ
tatrāpy akramam evedaṃ pratyakṣamānavedanam // 1.730 //

yathā jhaṭiti sauṣuptaprabuddhaḥ pronmiṣaddṛṣiḥ
pratyakṣam iti bhāvāṃśadhyāmalatvanivṛtaye // 1.731 //
netrasaṃmārjanādīni vidadhannābhimanyate

bhāvān anuminomīti tathaivātrāpi buddhyatām // 1.732 //
yathā ca ghanasauṣuptamohāvyutthitadarśanaḥ
svātmānam atha tatsthānaṃ vismaraty eva tat kṣaṇaṃ // 1.733 //

atha prayatnasaṃbhāraprabuddhavimalasvadṛk
so 'ham asmīti manvānaḥ saṃvitteḥ paramārthataḥ // 1.734 //
tatra sarvatra nātho 'yaṃ bhairavaś citsvarūpakaḥ
svātantryāt svaṃ vapur yāvad gūhate vivṛṇoti ca // 1.735 //
tāvad ajñānam etasya vijñānaṃ copajāyate
tac ca sphuṭatayā sarvapratyakṣam iti manyatām // 1.736 //

ghaṭaśabde śrute yā ca pṛthubudhnodarādidhīḥ
tatrāpi khalu samketasmaraṇādi tathāvidham // 1.737 //

yathā ratnaparīkṣāyāṃ svāṃ saṃvittiṃ sphuṭātmikām
samvidantarasaṃghātais tiṣṭhati pratibodhayan // 1.738 //
tataḥ prabuddhacaramasphuṭasaṃvittiyogataḥ
ratnatattvaṃ vibhāty atra nopayoge 'nyasaṃvidām // 1.739 //
tāḥ paraṃ tatprabodhāya kāraṇatvaṃ vitenire
tasyaivāvabhāsayoge hi na tāsām upayogitā // 1.740 //

bālavaikaṭikajñānadṛṣṭāntād īdṛśāt svayam
śābde 'pi khalu vijñāne sphuṭaivaikā prakāśadhīḥ // 1.741 //
atas tathāvidhe śabde śrute yat samanantaram
arthāvabhāsane seyam iyatī matir īdṛśī // 1.742 //
arthaḥ sa tāvāṃs tatrāste ghaṭapūrvāparāṃśavat

nanv asau ghaṭa ekaḥ syād avayavyātmakas tathā // 1.743 //
na tu śabdārthayor aikyaṃ tat kathaṃ sāmyam īdṛśam

aho bhedagrahābhyāsatimirāvilalocanaḥ // 1.744 //
sadyuktyañjanayoge 'pi na dṛṣṭiṃ vimalāṃ gataḥ

abhinno bhagavān eṣa bhairavo bhogyabhoktṛtām // 1.745 //
ātmany evānusandhāya sarvadā pūrṇavigrahaḥ
iti prasādhite pūrvaṃ kaḥ praśnasyāsya saṃbhavaḥ // 1.746 //

tad evam upamānādāv api mānāntare sphuṭam
saṃvitpratyakṣarūpaiva sarvatra pratibhāsate // 1.747 //

andho 'pi sparśaśabdādyais tattadrūpaṃ vilokayan
sphuṭatām eva tāṃ tāvat saṃvetti sa tathāvidhām // 1.748 //

evaṃ jātijaḍā rūpasparśādyair abhimanvate
sphuṭam eva hi bhāvāṃśaṃ teṣāṃ nājñātadhīḥ kvacit // 1.749 //

iyaṃ lāvaṇyasarasī tāruṇyodyānakaṇḍalī
iti tuṣyati jātyandhas tadaṅgaparimarśanāt // 1.750 //

aho nu sadalaṃkāraṃ gāyatīti jaḍo janaḥ
gātur mukhaṃ vilokyaiva tāvatā parituṣyati // 1.751 //

iti pratyakṣam evaikaṃ niḥsapatnaṃ vijṛmbhate
tad asya phalacintādi kartuṃ prastūyate manāk // 1.752 //

tad eva khalu vijñānaṃ parimarśarasātmakam
tasmād bhedakathā naiva phalaṃ prati susaṃgatā // 1.753 //

hānādidhīḥ phalaṃ vāstu tasyā apy atha bhāsanāt
yadi vā svaprakāśaiva saṃvittiḥ pāramārthikī // 1.754 //
tad eva paryanthaphalaṃ sarvatraiva suniścitam

hlādādikaṃ phalaṃ mukhyaṃ yat sarvatreha gīyate // 1.755 //
tatsvasaṃvidi viśrāntim abhyeti bharitātmani

tad evam idam adhyakṣaṃ sarvataḥ pravijṛmbhate // 1.756 //
etadabhyāsaniṣṭḥasya keva siddhir na jāyate

brahmādibhāṣitaśrautapraunmukhyena kalādikāt // 1.757 //
dūrāc chravaṇavijñānam acirāt saṃpravartate

manodṛṣṭe 'pi bhāvāṃśe sphuṭavṛttyudayo hy alam // 1.758 //
svavimarśabalākrānte kiṃ citraṃ yadi jāyate
spandaśāstre tathā coktaṃ sāvadhāne 'pi cetasi // 1.759 //
bhūyaḥ sphuṭataro bhātīty alaṃ bahulavistaraiḥ

itthaṃ pratyakṣam evedaṃ viśvaṃ yat parameśituḥ // 1.760 //
tat tato 'py avibhinnasya mātṛvargasya tat tathā

na ca pratītisāṃkāryaṃ tathā bhāsanayogataḥ // 1.761 //
pratyakṣe 'pi same sāmyaṃ no ghaṭāghaṭasamvidoḥ
itthaṃ pratyakṣam evedaṃ niḥsapatnaṃ vijṛmbhate // 1.762 //

tato na bhidyate cārthaḥ pratyakṣādvaitam īdṛśam
idaṃ sandhānakalikāpariniṣṭhitabuddhinā // 1.763 //
ācāryanarasiṃhena pratyakṣādvaitam ucyate

anumānapramāṇatvaṃ viśvasmin kaiś cid ucyate // 1.764 //
tathā hi devaḥ sarvajño nirvikalpasvabhāvakaḥ
sa cādhyakṣasvabhāvo 'pi nāyāti vyavahāryatām // 1.765 //
avikalpe vikalpātmā vyavahāraḥ kathaṃ kila
vikalpena ca sarvo 'yaṃ vyavahāro 'vatanyate // 1.766 //

sa eva cānumānaṃ syāt tasyaitāḥ parikalpanāḥ
pakṣataddharmatadvyāptitatpratītyādayo 'khilāḥ // 1.767 //
vastutas tv eka evāsau pratyayaḥ pāramārthikaḥ

nanv adhyakṣaviyoge syād anumānaṃ kathaṃ yataḥ // 1.768 //
tatpratyakṣaparicchinnapratibandhanibandhanam

satyaṃ kiṃtu ya eko 'sau devaḥ sarvajñatāspadam // 1.769 //
tadāveśavaśād eṣā vyāptir bodhe 'vakalpate

anyathā vahnidhūmādi tadabhāvādivedanam // 1.770 //
anvayavyatirekātmā na syād yugaśatair api

ata eva hi mukhyasya mānasya sadṛśatvataḥ // 1.771 //
anumānam iti proktaṃ vyavahārapravartanam

tad evam ete mātāraḥ sarvatreśvarasaṃvidam // 1.772 //
upajīvitum āyānti mātṛbhāvaṃ na cānyathā

ajño hi jantuvargo 'yaṃ kathaṃ tadaniveśataḥ // 1.773 //
jñasvarūpatvam āpnoti tad vinā mātṛtā kutaḥ

tasmād saṃvidi yogo 'sya sa ca nānena durlabhaḥ // 1.774 //
vastuto hi na kaś cit sa savinnātho hy asau tathā

tad evaṃ pakṣam īśānapratyakṣākṣiptavṛttikam // 1.775 //
sāpekṣaṃ paratantre ca pāśavaṃ mānam ucyate

ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ // 1.776 //
īśvaraprerito yātīty ata eva munir jagau
evam īśvarasāpekṣānumānaikapramāṇatā // 1.777 //
nirṇītā lolaṭākhyena guruṇā lokasaṃmatā

anyas tadgṛhya evāha satyaṃ vādhyakṣasaṃvidaḥ // 1.778 //
vyavahāre 'sti mānatvam anumā tu kathaṃ pramā
sulabhavyabhicārāyām anumāyāṃ viniścitaḥ // 1.779 //
viśaṃśramītu ko nāma parīkṣakatayā sthitaḥ

anvayo vyatirekaś ca yaḥ sapakṣetarasthitiḥ // 1.780 //
ādidṛṣṭas tadātve no viniścayavidhāyinau

yais tu tasmād apāsyeta pakṣadharmādidūṣaṇāt [ṇam] // 1.781 //
varcaskakūṭe śuddhiṃ te kuryuḥ pāṃsukaṇoccayaiḥ

tasmāt saṃśaya evāyaṃ pravṛttyaṅgatayā sthitaḥ // 1.782 //
sa eva bhedābhāsitvān māyeti paribhāṣyate

māyeva ca paśūnāṃ syān mānaṃ māyācidātakam // 1.783 //
tarko vāpy ekapakṣāṃśasthitisaṃbhāvanātmakaḥ
arthānarthabalīyastvāt pravṛttau [ttyai] vā nivṛttaye // 1.784 //
prabhaviṣṇuḥ sa eveti kim anyair mānaḍambaraiḥ

pramātā śiva evaiko yasyedaṃ svāṅgam īdrśam // 1.785 //
meyatvena samābhāti sarvato niścayātmakam

anyaḥ punaḥ paśuḥ sarvaḥ saṃśayadhvāntamadhyagaḥ // 1.786 //
saudāmanīdyutiprāyasaṃvitsamanurañjitaḥ
pakṣadvitayasatyānyabhāvānyatamaniścayam // 1.787 //
vindāna eva labhate nātra rūḍhiṃ kathaṃ cana

tad evaṃ tarkataḥ sarvo vyavahāra iti sthitam // 1.788 //
aśuddha saiva vidyeyam iti mānaṃ vidhīyatām

aśuddhir iyatī tasyā yad vastv ananusāritā // 1.789 //
anye tv anarthino nāsti pravṛttir iti niścitāḥ

arthitvam eva sacivam ity evaṃ paryacūcudan // 1.790 //
rāgasya mānatām itthaṃ prāhur anyātmavedinaḥ

anye tv āhuḥ saṃśayo 'pi na nāmāniścite gaje // 1.791 //
śaktatve sati jāyeta rāgo vāpi pravṛttaye
tataḥ svāṃ kartṛtām īṣad ālocya janatāḥ sadā // 1.792 //
pravartanta itītthaṃ syāt kalāyā eva jṛmbhitam

tenārthaḥ sa tathā vāstu mā vābhūt svātmanas tayā // 1.793 //
manvānaḥ kartṛtām eṣa sarvatraiva pravartate

anye tv āhur anādir yo vyavahāraḥ kriyātmakaḥ // 1.794 //
niyatiḥ saiva viśvasya pravartakatayā sthitā

sa eva cāgamo nāma vṛddhavyavahṛtikramaḥ // 1.795 //
tataḥ samagra evāyaṃ dharmādipariniścayaḥ

na pratyakṣān nānumānād bhūyasā vipralambhakam // 1.796 //
matir abhyeti viśvāsaṃ parīkṣāpakṣaśālinām

annaṃ kṣudhaṃ śamayate tṛṣaṃ vārīti bālakāḥ // 1.797 //
anyataḥ pariniścitya tathātvānatiśaṅkinaḥ
anyadākṣādike 'py arthe tata evādyamānataḥ // 1.798 //
labhante niścayaṃ samyag āgamākhyāt parīkṣakāḥ

tathā ca munir āhedaṃ puṇyaṃ pāpam iti dvaye // 1.799 //
śāstraprayojanaṃ svalpaṃ nāgamasya prayojanam
āgamo hi na nāmaiṣa pustakagranthasaṃcayaḥ // 1.800 //
kevalaṃ prathitābhikhyo 'nādir vedādikaḥ kila

kiṃ tu prasiddhir evāsau sā ca śabdasvarūpiṇī // 1.801 //
yā sarvadarśaneṣv eva na jātv āyāty apohyatām

chāgaiś caityo jaṭā bhasma bhikṣā daṇḍaḥ kamaṇḍaluḥ // 1.802 //
jālaṃ taptaśilā śmaśrukeśalomaviluñcanam
agnir edhā iṣṭakaughacayanaṃ gṛhamedhitā // 1.803 //
ityādisarvaśabdānāṃ prasiddhiprakramād ṛte
ko 'bhyupāyo 'rthataḥ kḷptatadanyārthāvabodhayoḥ // 1.804 //

ittham āgama evāyaṃ pramāṇam iti dhīdhanaiḥ
uktaṃ satyaiva vāg aiśī prasiddhir avigānataḥ // 1.805 //

prasiddha āgamo loke yuktimān athavetaraḥ
vidyāyām apy avidyāyāṃ pramāṇam iti tat sthitam // 1.806 //

prāmāṇyaṃ niyateḥ śrīmadbhūtajāntanivāsinām
anye tv āhur viśeṣo 'yaṃ kālo nāmābhivartate // 1.807 //

sphuṭabhāvasvabhāvo 'sau vartamāno 'bhivartate
vṛttasphuṭasvabhāvāṃśas tadā tv asphuṭatāmayaḥ // 1.808 //
bhūtaḥ kāraṇakḷptyā tu bhāvy asau parikalpyate
sa cāyaṃ na svatantro 'sti kaś cid anyonyasaṃśrayāt // 1.809 //
anavasthānato rūpaparāvṛttyavalokanāt
iyattārūḍhyabhāvāc ca mātṛmeyobhayāśrayāt // 1.810 //
nirupādhikatadrūpapratibhānaviyogataḥ
ekānekadhruvānityasvarūpānupapattitaḥ // 1.811 //
ekasyaikopadher aikyāt tirodher (?) upadherapi
kriyāyāḥ svagate bhede kālasyānupayogataḥ // 1.812 //
tatkṛte 'nyonyasaṃśrityānyakṛte 'py anavasthiteḥ
aupādhikabhidāvṛtter asatyatvād avāstavāt // 1.813 //
kāryasyānupapattitvād ekasyānupayogataḥ
citaś ca sphuṭatādattavartamānasadātvataḥ // 1.814 //
bhūtabhāvilayāt tasmād vartamānalayād api

cinnātha eva devo 'sau kālam ābhāsayaty alam // 1.815 //
tad asya kālābhāsākhyā citsvarūpasya saṃsṛtiḥ

svabhāva[svābhāsa]garbhā bhāveṣu bhāvābhāvamayī svake // 1.816 //
rūpe sthitiḥ pramātṛtvasamullāso 'bhidhīyate

idaṃ na yad ahaṃ cāhaṃ yan nedam idam apy adaḥ // 1.817 //
yan nedam iti citreyam abhāva[ābhāsa]syaiva mānatā

parā pramātṛtā yāsau śuddhā tasyāṃ pṛthaksthiti // 1.818 //
na mānam astīty atrāṃśe kiṃ tayā praviviktayā

yas tu sāṃsāriko mātṛbhāvaḥ sarvo 'yam īdṛśaḥ // 1.819 //
tatrābhāva[sa]sya mānatvaṃ sa ca kālaprasādataḥ

tathā hi paripūrṇo 'sau sarvasarvātmarūpadhṛt // 1.820 //
kva mātā kva ca vā mānaṃ kva ca meyo 'vatiṣṭhatām

mātrādīnāṃ hi satyatve na syād āpekṣikī sthitiḥ // 1.821 //
meyād eva ca mātrāder bhāvo jātu prakalpate

anyonyarūpasyālābhe lābhe vā tadayogataḥ // 1.822 //
sarvatrātiprasaṅgāc ca sarvajñatvādiyogataḥ
yugapac cāpy anullāsāt tattvasyānupakāriṇām // 1.823 //
anyameyādijanite mātṛtvādau tadanyataḥ
tadbhāvasyāpy anutpannasamatvenaiva saṃsthiteḥ // 1.824 //
tasmād pūrṇaś cidātmāsau śivaḥ svāṃśaṃ vikhaṇḍayan
nāham ityādibhedāṃśa idam apy avakalpayet // 1.825 //

tadanyasarvapūrṇatvam aham ātmani tāvati
tato 'nyato 'pi saṃhartā jāyate nāham ity api // 1.826 //

ubhau tau idam aṃśau cāpy apohati parasparam
buddhistham idam aṃśaṃ svaṃ svāham aṃśe tirodadhat // 1.827 //
āste na drāvayaty enaṃ vastrāvṛtaghaṭādivat
tad eva buddhisaṃsthāt tu samayāgrathitād atho // 1.828 //
idam antarasaṃghātād ahamaṃśavyapohinaḥ
ahamaṃśād idantaughavyapohād aham antarāt // 1.829 //
vyapohātsvāhamo 'nyānyāhaṃvyapohasya bhāsanam
ṣaḍdevatāḥ śūnyarūpā yadāśritya pravartate // 1.830 //

tad evedam iti jñānaṃ vikalpa iti gīyate
sa kālaḥ kalyate yena viśvaṃ nijakalodayāt // 1.831 //

tad atrāṃśe ya eṣo 'sti bhāsāṃśaḥ svaprakāśakaḥ
bhāvarūpatayā so 'yaṃ sarvānuprāṇanātmakaḥ // 1.832 //

na mātāsau na vā mānaṃ na ca meyaṃ nirucyate
yas tv asau śūnyatāyogād abhāvo rudradaivataḥ // 1.833 //
sa eva mānatām eti yadyogān mātṛtābhāvi[va]taḥ
mānāc ca pṛthaṅmeyam ity evam upapāditam // 1.834 //

itthaṃ kālasya mānatvaṃ pratipede 'tra kaiś cana
ye śrīmadbhavatītyākhyagurupādopasevinaḥ // 1.835 //

tad itthaṃ puṃsi ciddharmavibhavāmodaśālini
mātṛtvadāyi yat proktaṃ ṣaṭkaṃ kañcukasaṃjñitam // 1.836 //

tad ekaikasya mānatvaṃ ke cana pratipedire
anye tv ekasya sarvānyasacivasyeti manvate // 1.837 //

anye kadāpi kasyāpi kathaṃcit kva canetyādi
anye dvayor dvayor anye trikadvayaniyogataḥ // 1.838 //
anyonyānugrahād anye bodhenānyonyato 'pare

anye tu guṇasāmyātmaprakṛtim eva mānatām // 1.839 //
mukhyatvena viduḥ suptamattamūrcchādidarśanāt

sa yatraiva pramātāyaṃ yataḥ supta iva sthitaḥ // 1.840 //
saivāsya mātṛtā mānameyayor apravedanāt

anyonyam avikāryatvāt prasupte 'pi tathāvidhe // 1.841 //
kevalaṃ prakṛtiḥ seyaṃ jānāmīty abhimanyate

tatra mukhyaṃ tu yan mānaṃ yatpuṃsaivānudarśanam // 1.842 //
tac ca śuddhaṃ nirvikāraṃ sadasadrūpatojjhitam

itthaṃ ke 'py abhimanyante sāṃkhyakañcukasaṃśrayāt // 1.843 //
vayyābhidhānasya guror gṛhe jñānopajīvinaḥ
anye dhībhūmim evāhur draṣṭṛdṛśyoparāgiṇīm // 1.844 //

pramāṇaṃ pāramarṣeyāḥ kecit tadvṛttisaṃcayam
dharmādikāṣṭasaṃkhyātaṃ dharmajātaṃ pare viduḥ // 1.845 //

anye 'haṃkāram evāhuḥ kecid dhiyam atho manaḥ
kecid tritayam evedaṃ samaṃ sarvatra manvate // 1.846 //

anye daśānām ekaikam indriyāṇām prapedire
kecit samastāny etāni sarvatrākūṭavṛttitaḥ // 1.847 //

andhasyāpi hi tat kiṃcidrūpāyatanam asti yat
vikāram ekaśrotraspṛg akṣāntarasamasthiti // 1.848 //
prabhātaṃ pravilīnābhranabhomaṇḍalamaṇḍitam
ity ākarṇya parāṃ tūṣṭiṃ yāty andho haimane dine // 1.849 //

yady apy anumimīte 'sau śītavāraṇajaṃ sukham
tathāpy asya svasaṃvittir na rūpānavabhāsinī // 1.850 //

anye tanmātrarūpāṇāṃ mānatvaṃ pratipedire
cakṣūraśmis tv asaṃsparśa ityādividhiyogataḥ // 1.851 //
adṛśyatvaṃ cakṣurāder ata evopapadyate
yoginaḥ praty adṛśyatvaṃ jātucin nopapadyate // 1.852 //

anye tu sthūlabhūtānāṃ jyotiṣāṃ mānatāṃ jaguḥ
meyasyāpi pramāṇatvam apare pratipedire // 1.853 //

yato bhavati mātṛtvaṃ tatpramāṇam iti sthitiḥ
tadghaṭādyaiś ca yat tasmāt te 'pi mānam iti smṛtāḥ // 1.854 //

laukiko vyapadeśaś ca naiva vastvanusārataḥ
sa hīcchāmātrakḷptatvāt prāyeṇaivopacārikaḥ // 1.855 //

kathaṃ jānāsi bhoḥ so 'haṃ jānāmīti ca coditaḥ
ghaṭenānena dṛṣṭena jānāmīty abhibhāṣate // 1.856 //

tasmān meye 'pi mānatvaṃ na hi nāma na laukikam
abhedavāde mūlasthe virodho 'pi na dūṣaṇam // 1.857 //

ye tu pramāṇam āhus tatsāmagrīṃ tair api sphuṭam
arthāder mānatābhīṣṭā sā saṅghe 'py anyathā kutaḥ // 1.858 //

anye tu sarvasyaiveyattāttabhedasya mānatām
kramoditāṃ hi sarvatra kvacic cāpy akramoditām // 1.859 //
kvacit kramākramagrāsaparipūrṇatvabandhurām
manvate tanmataṃ tāvad diṅmātreṇopadarśyate // 1.860 //

prathamaṃ meyayogena jhaṭiti pratibhāsinā
anyārthadṛśyabhiprāyapracchanenaiva sarvataḥ // 1.861 //
mātṛtvaṃ caramaṃ tatra cakṣuṣaḥ pravijṛṃbhaṇam

tato mano 'haṃdhīvargavijṛṃbhāntaḥsamujjvalam // 1.862 //
tataḥ pauṃsnābhisaṃśuddhasaṃvidullāsaśālitā

tataḥ kālakalārāgayatyavidyāniśāḥ kramāt // 1.863 //
anyathā vā samaṃ vāpi dvandvayogena vā triśaḥ
sarvaśo vā catuṣpañcayogenāpy āṇave pade // 1.864 //
abhāvakartṛtāsaṅgasiddhitarkākhyasaṃśayāḥ
tatrāpi nanu jāyante tattatkramavicitritāḥ // 1.865 //

tatpṛṣṭe cāvikalpāsau śuddhaiśvaryāvabhāsikā
vidyā pramāṇatām eti paryantapramitisthitau // 1.866 //

tataḥ sadāśivodārajñānecchāśaktisaṃśraye
sa mātā pūrṇatām eti śaktyantādhvasunirvṛtaḥ // 1.867 //

itthaṃ pūrṇaṃ pramātṛtvaṃ yataḥ samavabhāsate
tadanyatamabhāgāṃśatirodhānaviyogajāḥ // 1.868 //
saṃvidaḥ sphuṭatānyatvabhedān niḥsaṃkhyatāṃ gatāḥ

ata eva hy ajānānaiḥ śivaśāstroditāṃ sthitim // 1.869 //
sphuṭāsphuṭādisaṃvitsu smṛtyasmṛtyādigocare
sauṣuptādiṣu śīghratve yuktyāmarśādyasaṃbhavāt // 1.870 //
manovadhānaṃ saṃskāro dharmādyadṛṣṭakalpanam
ity ete hi sphuṭaṃ śabdā nātra ko 'rthas tatri ... mā // 1.871 //

ūrdhvordhvatattvavrātasya mānatve ca nirūpite
adharādharatattvāṃśo meyatām avalambate // 1.872 //

na cātrāsti kramaḥ kaś cid vyavadhāne hi saṃbhavāt
na hi vidyā na bauddhī tām ālocayati saṃvidam // 1.873 //

vidyā vivektrī proktā hi buddhipṛṣṭasamāśritā
prakāśātmavapur bāhyam akṣam ālocanātmakam // 1.874 //

saṃkalpārthaṃ manaḥ prāhur abhimantrīm ahaṅkṛtim
niścetrīṃ ca dhiyaṃ tatra vidyāṃ cāpi vivecikām // 1.875 //
tatraiva rañjakaṃ rāgaṃ kalāṃ śaktatvadarśinīm
kālaṃ vyavacchit kartāraṃ niyatiṃ ca niyāmikāṃ // 1.876 //
āmṛśantīm anyamātṛsādhāraṇyāvabhāsikām
grāhyamaṇḍalatadgrāhinānārūpāvamarśinīm // 1.877 //
māyāṃ pūrṇatvasaṃbhogapracyutikṣobhakāriṇīm
sadvidyāṃ pūrṇaviśrāntidāyinīṃ suśivātmikām // 1.878 //
jñānanirbharabhāvāṃśasvarūpaparimarśikām
icchāśaktiṃ pramātraṃśapūrṇabhāvāvabhāsikām // 1.879 //
āśritya paripūrṇo 'yaṃ mātṛbhāvo vijṛmbhate ṝü

prakāśālocane pūrvaṃ saṃkalpābhimate tataḥ // 1.880 //
niścayānudṛśau paścād vivekāsaṅgitādvayam
kartṛtāsthāvyavacchedaḥ sādhāraṇyāvabhāsanam // 1.881 //
nānāvimarśāprakṣobhapūrṇameyapravedanam
pūrṇamātṛtvasaṃvittir bhairavībhāva eva ca // 1.882 //

itthaṃ ṣoḍaśadhā meyamayaṃ yāvat prakāśayet
tāvad vijñānacandro 'sau prokto dvyaṣṭakalāsthitiḥ // 1.883 //

anuttarā sthitiḥ pūrvam ānandeccheśanāny ataḥ
udayaś conatāveśa iti ṣaṭkaṃ vyavasthitam // 1.884 //

anuttarāt samārabhya jñānaśaktyantam īdṛśam
icchaiva tu kriyāśaktim īśanena samāsthitā // 1.885 //
prakāśasthitileśāṃśaṃ gṛhṇatī ṣaṇṭhatāṃ gatā ṝü

icchādi yac ca tatpūrvānuttarānandasaṃgateḥ // 1.886 //
tadādiśleṣayogena saṃdhyakṣaracatuṣṭayam ṝü

tataḥ svarūpasaṃvittilābhād bindvādikā sthitiḥ // 1.887 //
tataḥ samagrasaṃdarbhabharitākārarūpiṇi
visargaḥ kila śākto 'sau vikṣepa iti yaḥ smṛtaḥ // 1.888 //

visargasyaiva viśleṣa iti saptadaśī kalā
kvacid aṣṭādaśī saiva punaḥ prakṣobhayogataḥ // 1.889 //

anuttarasyākārasya parabhairavarūpiṇaḥ
akulasya parā yeyaṃ kaulikī śāktir uttamā // 1.890 //
sa evāyaṃ visargas tu tasmāj jātam idaṃ jagat ṝü

tasya prakṣobhayogyatvaṃ prakṣobhakalanodayaḥ // 1.891 //
prakṣobhapūrṇatābhāvāt tadakulakramonatā
iti ṣaṭkasvarūpātmavimarśāndolanoditam // 1.892 //
anuttarasvabhāvatvād ādyasyaiva vijṛmbhitam ṝü

sa eva bhagavān antar nityaṃ prasphuradātmakaḥ // 1.893 //
antaḥsthasarvabhāvaughapūrṇamadhyamaśaktikaḥ
svecchākṣobhasvabhāvodyajjagadānandasundaraḥ // 1.894 //
nityaṃ sphurati saṃpūrṇavisargarasasundaraḥ ṝü

śivaśaktyoḥ sa saṃghaṭṭaḥ sneha ity abhidhīyate // 1.895 //
atraiva pūrṇavaisargapade labdhuṃ praveśanam
lehanāmanthanetyādisaṃpradāyam upāsate // 1.896 //

tathā hi madhyamāṃ nāḍīm adhiṣṭhāyākhilaṃ vapuḥ
prāṇayat paramaṃ tejaḥ prakṣubdhāmṛtamadhyataḥ // 1.897 //
visṛṣṭirūpatāṃ gacched yāty ānandacamatkriyām

apūrṇā kevalaṃ sā tu pūrṇā tu bhagavanmayī // 1.898 //
tena vaisargikī śaktir ekaiveyaṃ prajṛmbhate

visarga eva prakṣubdhaḥ prayatnadviguṇatvataḥ // 1.899 //
hakāro nāma viśveṣāṃ vyañjanānāṃ prasūtikṛt ṝü

sa eva ca punarbinduyogāt svām eva bhūmikām // 1.900 //
anuttarām āśrayate so 'haṃbhāva iheṣyate ṝü

atraivāvarṇajaḥ kākhyas tadanyaś ca ivarṇajaḥ // 1.901 //
tata eva hi rephāṃśacchāyopādher ṛvarṇataḥ
ṭavargas tata evātha dharāc chāyopadhikramāt // 1.902 //
tavargas tatparaḥ paścād uvarṇādyaralāś ca vaḥ
ivarṇavargāc covarṇāt krameṇety ata eva hi // 1.903 //
antaḥsthā ity aśītāś ca ivarṇād dviprabhedaśaḥ
śaṣasānāṃ samudbhūtiḥ śuddhopādhikalāyujaḥ // 1.904 //
icchāyā eva viśvo hi prasavo bahudhā sthitaḥ ṝü

ata eva hi sasthānabhāvo yuktatvam arhati // 1.905 //
jīvasyaiveyam āśyānasthitir yonyatmikā yataḥ
saivānuttaradevasya śaktir atra nirucyate // 1.906 //

tatraivantaḥsthatattvāni parāvāgbhūmikākramāt
avarge śivatattvaṃ tu kādau hānte śivāntakam // 1.907 //
iti saṃpuṭayogo 'yaṃ triṃśakārtho nirūpitaḥ ṝü

evaṃ pūrṇānavacchinnā ciddevī syād yadi sphuṭam // 1.908 //
sarvam asyāṃ bhaved eṣā sarvatra ca tathā bhavet ṝü

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati // 1.909 //
tasyāhaṃ na praṇaśyāmi sa mametyapi tan muniḥ
abhāṣatārjunācāryavacasā tatra tatra ca // 1.910 //

saṃvidātmā hi vicchinno yadi syāt sarvabhāvataḥ
bhāva eva bhaved eṣa svalakṣaṇaghaṭādivat // 1.911 //

ataś ca saṃvitsaṃvittvahāner eṣā praṇaśyati
palāyate hi cit sā ced vyavacicchedayiṣyate // 1.912 //
nijottamāṅgcchāyeva svapadākramaṇakrame

yac ca sarvaṃ mayi proktaṃ na paśyati mahājanaḥ // 1.913 //
sa sarvamadhyavartitvān mayi tāvat pratiṣṭhitaḥ
evaṃ prakāśāniṣṭhatvād asyāsatsamatājuṣaḥ // 1.914 //
praṇāśa eveti muniḥ provācobhayavartmanā
eṣa vastukramas tāvad yo 'yaṃ saṃpuṭa ucyate // 1.915 //

tata eva samastādhvakalitāsanasadmani
saṃvid ādheyatāṃ prāptā punar ādhāratāṃ gatā // 1.916 //
uktaṃ cānuttare yāge punar evāsanaṃ

\hspace{3cm} tataḥ
atra tu pravivikṣūṇāṃ jñaptikramavaśān muniḥ // 1.917 //
ūcivān bhagavān eva viśvaṃ tan nānyatheti yat
abhinnasaṃvitsvātantryaṃ bhāsate bhedavartmani // 1.918 //
upadeśyopadeṣṭṛtvavyavastheyaṃ pratāyate

svātmaiva hi gurur devaḥ para ity abhimanyate // 1.919 //
svodīritāni vākyāni paroktānīti manyate

pratipādyaṃ ca yad vastu yena ca pratipādyate // 1.920 //
tat sarvam ātmarūpaṃ hi bhedenaivābhimanyate

yathā svapnapadāvasthām upadeśaparamparām // 1.921 //
ākarṇayaj jaḍo jantur anyoktam abhimanyate
tathaiva jāgradgarbho 'yaṃ vyavahāraḥ samastakaḥ // 1.922 //

ko bhedaḥ svapnajāgratsu tarhi syād iti cet punaḥ
bhaṇiṣyate 'tha vā nāthe svatantre kin na bhāṣitam // 1.923 //

evaṃ jñaptikrameṇaiva bhedo vidhyanuvādayoḥ
sarvaṃ devo 'tha vā devaḥ sarvam ity ekam eva hi // 1.924 //

vastutaḥ kumbhaghaṭavad viśvaṃ paryāyamātrakam
vācya eṣāṃ tvam eveti tac chrīnārāyaṇo 'bhyadhāt // 1.925 //

nanv abhede kathaṃkāraṃ kḷptir vidhyanuvādayoḥ
yo danturaḥ sa caitro 'yam iti danturam āditaḥ // 1.926 //
anūdya caitra ityaṃśo yadi nāma vidhīyate
tad danturo 'nyaś caitrāc caitraś cānyas tataḥ katham // 1.927 //

ghaṭaś caitra itīdṛkṣā na syād vidhyanuvādatā
tasmād ya eva caitro 'sau sa dantura iti sthitiḥ // 1.928 //
vāstavī jñaptimātrottho vidhir vidhyanuvādayoḥ

ajñātaparyāyapadasthitīn prati
prayujyate pādapa eṣa bhūruhaḥ
kumbho ghaṭaś ceti tathaiva bhaṇyate
maheśvaraḥ sarvam idaṃ jagat tv iti // 1.929 //

itthaṃ saṃpuṭayogena paripūrṇā hi yā sthitiḥ
yasyāṃ saṃhārasṛṣṭyaṃśaśatāny antaḥsthitāny api // 1.930 //

tām eva bhāgaśaḥ ke cid upāsitumanas tayā
ekādidviguṇatvotthacatuḥṣaḍdvādaśādibhiḥ // 1.931 //
saṃviccakramayair bhedair bhindate vividhaiḥ kramaiḥ

ekā saṃvid dvidhā saiva dṛkkriyātmā tridhātha sā // 1.932 //
pronmeṣaśaktisācivyāc caturdhāpy atha gīyate

cicchaktyānandarūḍhyā tu pañcadhāsau prabhāṣyate // 1.933 //
ṣoḍhā tu svaraṣaṭkoktasaṃviccarcāvicāraṇāt
yāvad dvādaśadhā saṃvitsṛṣṭyādau tulyagocare // 1.934 //
ekaikaśas tryātmakatvāt traye vā cāturātmyataḥ

sṛṣṭiṃ kalayate saṃvit tatrābhyeti ca raktatām // 1.935 //
sthitināśaṃ kalayate kvāpi śaṅkāṃ prakalpayet

tāṃ saṃhṛtya ca bhāvāṃśaṃ saṃhārāt svātmanaḥ punaḥ // 1.936 //
saṃhartrītvaṃ carcayate tadantaḥ puṇyapāpayoḥ
na drutaṃ na nirodhaṃ vā svasvātantryeṇa vāñchati // 1.937 //

evaṃ bodhāṃśakaraṇamarīcīcakram ātmani
grasamānā saṃharate pramāṇāṃśasthitān ravīn // 1.938 //

tataḥ kalpitamātraṃśaṃ saṃhṛtyākalpite hṛdi
tatsarvātītam apy antar anavacchinnadhāmani // 1.939 //
nayet tan nayanadvārād viśvaṃ yāvat tathā nayet
tataḥ sṛṣṭiṃ ca kalayed ityādikramayogataḥ // 1.940 //
dvādaśāram idaṃ cakraṃ sarvadā parivartate
yasyaitāḥ sthūlamātratvaṃ māsarāśyādisaṃpadaḥ // 1.941 //

akramakramavaśād dviśas triśo
bhūriśo 'tha vividhaiḥ kramākramaiḥ
cakram etad uditaṃ vijṛmbhate
meyamānamitimātṛbhakṣakam // 1.942 //

etaccakragatānantakiraṇārāsamāśrayāt
cakrabhedo na saṃkhyātuṃ kadācid api śakyate // 1.943 //

yathā hi varhiṇaḥ patre sitapītāruṇādikam
pronmiṣan nimiṣac cātra bhāsate 'py atathātmakam // 1.944 //
tathānunmiṣitālīnasūkṣmasaṃvitsunirbharaḥ
cakreśo bhāti nimiṣatpronmiṣadvṛtticitritaḥ // 1.945 //

tat kasyāpi nimeṣeṇa kasyāpy unmeṣayogataḥ
ekāracakrāt prabhṛti sahasrāraṃ vivartate // 1.946 //

tad asaṃkhyānam atha vāpy anyonyāśritagarbhakam
na vā tac cakram atha kiṃ vyomaivaikaṃ vijṛmbhate // 1.947 //
tad apy anantasaccakragarbhaṃ vāpi vibhāsate
anantavyomagarbhaṃ vā mahāvyomaikam ucyate // 1.948 //

yathā vyomaivaikaṃ kacati sitanīlāruṇatayā
yathā caite meghāḥ punar atha tathā bhānti bahudhā
tathā saṃvittattvaṃ kalanaparisaṃkhyāvirahitaiḥ
svatantraṃ svākāraiḥ sphurati na ca te ke cana tataḥ // 1.949 //

iti tattvam idaṃ nyarūpayan
mama nātho hṛdayasthitaḥ svayam
pratipadya vicitrarūpakam
gurusaṃtānaparamparāyitam // 1.950 //

tad amutra naye na ye prarūḍhiṃ
pratipattuṃ kṣamatām upāśrayante
nanu tatpratibodhanāya devo
vividhāṃ maṇḍalakalpanām avocat // 1.951 //

bālo yadvat rekhayā varṇajāte
svaiḥ saṃketair yojyate tatkrameṇa
tadvanmudrāmaṇḍalair mantratantraiḥ
pūrṇe svasmin yojyate dhāmny anarghe // 1.952 //

atrāpi kiñcana vibhāti tadicchayaiva
dūraṃ tathā savidham āśritatāratamyam
asaṃspṛg apy atha niraṃśapadapratiṣṭham
itthaṃ kriyāpaṭalago bahudhaiva bhedaḥ // 1.953 //

itthaṃ pramāṇatābhāgi yat tattvaṃ hi nyarūpyata
parāparā bhagavatī seyaṃ bhāti tathā tathā // 1.954 //

tad atraiva parāṃśo yaḥ sa mātraṃśo 'paraḥ punaḥ
meyāṃśa iti tat pūrvam evāsmābhiḥ prakāśitam // 1.955 //

mātraṃśo 'pi pare bhāge bahudhā yat sthitas tataḥ
parāparatayodriktaḥ paro mantreśarūpakaḥ // 1.956 //
udriktāparabhāvas tu mantra ity abhidhīyate

parāparas tu yo mātā samudriktaparāparaḥ // 1.957 //
sa vijñānākalaḥ proktaḥ prabuddhaparabhāvakaḥ
aparodrekayogena sa eva pralayākalaḥ // 1.958 //
aparaḥ kila yo mātā sakalaḥ sa tu bhāṣyate

parāparādibhedena tasyāpi bahudhā sthitiḥ // 1.959 //
vicāryamāṇā niḥsaṃkhyān mātṛbhedāṃs tanoty alam
mukhyatvena tu saptaiva mātṛbhedāḥ prakīrtitāḥ // 1.960 //

pramāṇāṃśe patanty eva teṣām eva svaśaktayaḥ
vyāpārayogitaivaiṣā śaktitvam iti manmahe // 1.961 //

yac ca vyāpriyamāṇatvaṃ karaṇatvaṃ tad eva hi
evaṃ ca śaktimacchakktibhedān mātṛpramāṇajāḥ // 1.962 //

caturdaśasvarūpaṃ ca prameyam iti bhāṣyate
mātā mānaṃ ca meyaṃ ca yata ekaṃ prakīrtitam // 1.963 //

tataḥ pañcadaśātmaikam ekaṃ prakṛtipañcitam
tatrāpy ekaikaśo bhede nijatattvasvarūpiṇi // 1.964 //
saṃkṣepavistarakṛtaṃ bhedānantyaṃ pratāyate

punar jalādimūlāntabhedasaṃkalanakramāt // 1.965 //
bhūyān bhedaprabhedottho vaicitryavisarodayaḥ

evaṃ dharātaḥ prabhṛti pradhāna-
tattvāntam uktaṃ daśapañcadhaiva
puṃsaḥ kalāntaṃ sakalaḥ svarūpa-
bhūto na mātā na ca mānarūpaḥ // 1.966 //

trayodaśātmatvam ato 'tra niṣṭhitaṃ
niśi svarūpaṃ tu bhavel layākalaḥ
madhye tu vijñānakalasvarūpatā
vidyāpade mantragatasvarūpatā // 1.967 //

aiśe mantreśavargasthitir atha suśive dhāmni tannāthaniṣṭhā
pūrvaṃ pūrvaṃ ca tatra prakaṭayati nijāṃ mātṛmānavyavasthām
tenānanyapramātṛ sphurati śivapadaṃ svaprakāśaṃ sadaikaṃ
mantreśeśānatas tu triśaramuninavatryakṣasaṃkhyāvibhedāḥ // 1.968 //

śaktiś ca no śaktimato vibhinnā
tenaiti no bhedam iyaṃ pṛthaktvam
amātṛtāyāṃ na ca śaktir asti
tena svarūpaṃ na hi śaktiyuktam // 1.969 //

dharātattvāvibhedena yaḥ prakāśaḥ prakāśate
sa eva śivanātho 'tra pṛthivī brahma tatparam // 1.970 //

dharātattvagatāḥ siddhīr vitarītuṃ samudyatān
prerayanti śivecchāto ye te mantramaheśvarāḥ // 1.971 //
preryamāṇās tu mantreśā mantrās tadvācakāḥ sphuṭam

dharātattvagataṃ yogam abhyasya śivavidyayā // 1.972 //
na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā
aprāptadhruvadhāmāno vijñānakalatājuṣaḥ // 1.973 //

tāvattattvopabhogena ye kalpānte layaṃ gatāḥ
sauṣuptāvasthitau yadvat te 'tra pralayakevalāḥ // 1.974 //

sauṣupte tattvalīnatvaṃ sphuṭam eva hi lakṣyate
anyathā niyatasvapnasaṃsṛṣṭir iyatī kutaḥ // 1.975 //

sauṣuptam api citraṃ ca svacchāsvacchādi bhāsate
asvāpsaṃ sukham ityādismṛtivaicitryadarśanāt // 1.976 //

māyākarmasamullāsasaṃmiśritamalābilāḥ
dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // 1.977 //

asyaiva saptakasya svasvavyāpāraprakalpane
prakṣobho yas tad evoktaṃ śaktīnāṃ saptakaṃ tataḥ // 1.978 //

śivo 'vicyutacidrūpas tisras tacchaktayas tu yāḥ
tāḥ svātantryavaśopāttagrahītṛgrāhyarūpikāḥ // 1.979 //

grahītṛbhāgodrekeṇa grāhyabhāgocchalatvataḥ
sapta sapteti yat tv ekaṃ jaḍamātraṃ narātmakam // 1.980 //
tatsvarūpaṃ tatas traidhaṃ pratitattvaṃ vyavasthitam

kiṃ cārthe khalu nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // 1.981 //
sapādadvyaṅgulāveśāt pratyekaṃ parikalpitāḥ

tatrādyaḥ paramādvaitanirvibhāgarasātmakaḥ // 1.982 //
antyas tu grāhyatādātmyān na pṛthak pravibhāvyate
upāntyas tatsvarūpasya grāhakaḥ paribhāvvyate // 1.983 //

ādyaṃ ca saptakaṃ tatra nirvikalpakatāṃ gatam
kramonmiṣadvikalpāṃśacchāyācchādanakovidam // 1.984 //
tad eva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ

dvitīyaṃ saptakaṃ tatra parāparapadātmakam // 1.985 //
vikalpa iti saṃgītam iti bhedo 'vabhāsyate

tad asyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ // 1.986 //
saṃvedayante yadrūpaṃ tatra kiṃ vā vikatthanaiḥ

kramāt tu bhedanyūnatve tuṭīnām api yo mataḥ // 1.987 //
vikalpasya ca nirhrāso nirvikalpopalakṣaṇam

yathā hi ciraduḥkhārtaḥ paścād āttasukhasthitiḥ // 1.988 //
vismaraty eva tadduḥkhaṃ sukhaviśrāntivartmanā
tathā gatavikalpe 'pi rūḍhāḥ saṃvedane janāḥ // 1.989 //
vikalpaviśrāntibalāt tāṃ vṛttiṃ nābhimanvate

vikalpanirhrāsavaśena yāti
vikalpavandhyā paramārthasatyā
saṃvitsvarūpaprakaṭatvam itthaṃ
tatrāvadhāne yatatāṃ subuddhiḥ // 1.990 //

grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā
iyaṃ sā bhaṇyate tatra yatheṣṭaphalayogataḥ // 1.991 //

ata eva hi tadbhedabāhulyād bhuvanāny api
vicitratvaṃ prayāntīti na cātikrama iṣyate // 1.992 //

sakramākramam evedaṃ kālasya prākpradūsaṇāt
diśaś ca paramārthatvaṃ naiva yuktyopapadyate // 1.993 //

pūrvāparapratītiṃ hi naikā sā kurute tathā
upādhibhedo no vastu tat kathaṃ sā prakalpyatām // 1.994 //

yo hi yasmādguṇotkṛṣṭa ity ataḥ parameśvaraḥ
abhāṣata nijānandakḷptadikkālamaṇḍalaḥ // 1.995 //

tad evaṃ tattvarūpe 'smin vicitre pravivikṣatām
upāyabhedāt traividhyaṃ samāveśeṣu varṇitam // 1.996 //

anupāyaḥ śāṃbhavo 'sau cidupāyas tataḥ param
jaḍopāyas tv āṇavaḥ syāt sa cāpi bahudhā mataḥ // 1.997 //

ajaḍe 'pi jaḍābhāsaḥ pārameśvaryayogataḥ
nāḍīkaraṇabāhyādes tena saṃvidupāyatā // 1.998 //

tatrākṣavṛttim āśritya bāhyākāragraho hi yaḥ
tajjāgratsphuṭam āsīnam anubandhi punaḥ punaḥ // 1.999 //

ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ
layākalasya yo bhogaḥ layakarmavaśān na tu // 1.1000 //
sthiro bhaven niśābhāvāt suptaṃ saukhyādyavedane
jñānākalasya malataḥ kevalād bhogamātrataḥ // 1.1001 //
bhedavantaḥ svato bhinnāś cikīrṣyante jaḍājaḍāḥ

turye tatra sthitā mantratannāthādhīśvarās trayaḥ // 1.1002 //
yāvad bhairavabodhāṃśapraveśanasahiṣṇavaḥ

bhāvā vigaladātmīyasārāḥ svayam abhedinaḥ // 1.1003 //
turyātītapade saṃsyur iti pañcadaśātmake

yasya yad yad sphuṭaṃ rūpaṃ taj jāgrad iti manyatām // 1.1004 //
tad evāsthiram ābhāti svarūpaṃ svapna īdṛśaḥ

asphuṭaṃ tu yad ābhāti suptaṃ tat tat puro 'pi yat // 1.1005 //
tritayasyānusaṃdhis tu yadvaśād upajāyate
sraksūtratulyaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // 1.1006 //

yat tv advaitabharollāsi drāvitāśeṣabhedakam
turyātītaṃ tu tat prāhur itthaṃ sarvatra yojayet // 1.1007 //

layākale hi svaṃ rūpaṃ jāgrattatpūrvavṛtti tu
svapnādīti kramaṃ sarvaṃ sarvatrānusared budhaḥ // 1.1008 //
ekatrāpi prabhau pūrṇe citturyātītam ucyate
ānandas turyam icchaiva bījabhūmiḥ suṣuptatā // 1.1009 //
jñānaṃ tu svapnavṛttitvaṃ kriyā jāgrad iti smṛtā
atraiva yogabhūmyutthāḥ saṃjñāḥ piṇḍasthatādayaḥ // 1.1010 //
sarvatobhadratādyās tu prasaṃkhyājñāninirmitāḥ
ekaikatra catūrūpasadbhāvād vitate tataḥ // 1.1011 //
catūrūpatvam ekatra tritvaṃ paścād athaikatā

ekas tu bhairavo nāthaḥ prollasadviśvarūpakaḥ // 1.1012 //
ekaḥ śivādisakalaparyantasthitisaṃgataḥ
so 'yaṃ samasta evādhvā bhairavābhedavṛttimān // 1.1013 //
tatsvātantryāt svatantratvam aśnuvāno 'vabhāsate

so 'yaṃ mātṛsvarūpastho mantrādhveti vibhāvyate // 1.1014 //
pramārūpatayā so 'yaṃ varṇādhveti nirucyate
pramāṇarūpatām etya prayāty eṣa padādhvatām // 1.1015 //
pramāṇarūpatāveśam aparityajya meyatām
gacchan saṃkalpanayogāt kalādhvā mātṛsaṃgataḥ // 1.1016 //
śuddhe prameyatāyoge sa tattvādhveti gṛhyatām
tatsthaulyādhāratāyogād bhuvanādhveti varṇitaḥ // 1.1017 //

tathā hi cidvimarśena grastā vācyadaśā yadā
śivajñānakriyāyattamananatrāṇatatparā // 1.1018 //
aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt
mantrādhvā rabhasena drāk prāg udbhūtaḥ śivātmakaḥ // 1.1019 //

ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ
sarvābhidhānasāmarthyād aniyantritaśaktayaḥ // 1.1020 //
sṛṣṭāḥ svātmasahotthārthadharāparyantavṛttayaḥ
svātmīye cidvilasite tāvato 'rthān nijātmani // 1.1021 //
āmṛśantaḥ pramārūpāṃ satyāṃ bibhrati saṃvidam
bālās tiryakpramātāro ye 'py asaṃketabhāginaḥ // 1.1022 //
te 'py akṛtrimasaṃskārasārām enāṃ svasaṃvidam
bhinnabhinnām upāśritya yānti citrāṃ pramātṛtām // 1.1023 //

asyām akṛtrimānantavarṇasaṃvidi rūḍhatām
saṃketā yānti cet te 'pi yānty asaṃketavṛttitām // 1.1024 //

anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ
naiva cetasi viśrāntiṃ saṃketāntarayogataḥ // 1.1025 //
vrajeyur anavasthānān mūlakṣatikaratvataḥ

tatrāpi khalu saṃkete bālo vyutpādyatāṃ kutaḥ // 1.1026 //
tenānantas tv amāyīyo yo varṇagrāma īdṛśaḥ
sa cidvimarśasacivaḥ sadaiva pravijṛmbhate // 1.1027 //
tata eva ca māyīyā varṇāḥ sūtiṃ vitenire

teṣāṃ te khalv amāyīyā vīryam ity avadhāryate // 1.1028 //
tathā hi paravākyeṣu śruteṣv āvṛṇute nijā
pramā yasya jaḍo nāsau tatrārthe yāti mātṛtām // 1.1029 //

yasya tu svapramā bodhe praviśed bhedagarbhagā
māyīyavarṇapuñje sve sa pramātṛtvam ṛcchati // 1.1030 //

yathā yathā cākṛtakaṃ tadrūpam atiricyate
tathā tathā camatkāratāratamyaṃ prakalpyate // 1.1031 //

tadudrekamahattve tu pratibhātmani niṣṭhitāḥ
dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ // 1.1032 //
ata eva hi vāksiddhau varṇānāṃ samupāsyatā
teṣām eva tatas tena guptā guptena bhāṣitāḥ // 1.1033 //
tato yāvadvibhoḥ śaśvadviśrāntir yugapadbahūn
varṇān udṛṅkya bhogāṃśaparipūraṇasusthitān // 1.1034 //
tāvad eva padādhvāsau meyabhūmim upāśritaḥ
saṃsāramṛtasaṃketasaṃghāte prathamāṅkuraḥ // 1.1035 //
evaṃ prameyatā mātṛbhāvo mānatvam apy atha
ṣaṭtriṃśadātmanas tattvakalāpasyeti niścitam // 1.1036 //

tatra sarvaṃ vibhāty etat parameśitari dhruve
pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // 1.1037 //
cidvyomny eva śive tattaddehādimatir īdṛśī
bhinnā saṃsāriṇāṃ bhāti rajjau sarpādikā yathā // 1.1038 //

yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ
dehāntarādir maraṇāt kīdṛg vā dehasaṃbhavaḥ // 1.1039 //

svapne tu pratibhāmātrasāmānyaprathanād balāt
viśeṣāḥ pratibhāsante na bhāvyante 'pi te tathā // 1.1040 //

sāligrāmopalāḥ kecic citrākṛtihṛdo yathā
tathā māyādibhūmyantalekhāś citrahṛdayaś citaḥ // 1.1041 //
nagarārṇavaśailādyās tadicchānuvidhāyinaḥ
na svayaṃ sadasadrūpakāraṇākaraṇātmakāḥ // 1.1042 //

ciraprarūḍhe niyame samucchedāt pravartanāt
arūḍhe 'pi svatantro 'yaṃ sthitaś cidvyomabhairavaḥ // 1.1043 //

ekacinmātrasaṃpūrṇabhairavābhedabhāgini
evam asmīty anāmarśo bhedako bhāvamaṇḍale // 1.1044 //
sarvapramāṇair no siddhaṃ svapne kartrantaraṃ yathā
svasaṃvidaḥ svatantrāyās tathā sargo 'pi budhyatām // 1.1045 //

cittacitrapurodyāne krīḍann evaṃ hi vetti yaḥ
aham eva sthito bhāvair bhūtaiś cinmātrakair iti // 1.1046 //
evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ
ajanmany amṛtau bhānti cittabhittau svakalpināḥ // 1.1047 //

parehasaṃvidāmātraṃ paralokehalokatā
kiṃtv akālakalāsaṃviddeśabhede 'py abhedinī // 1.1048 //
abhaviṣyad ayaṃ sargo mūrtaś cen na tu cinmayaḥ
tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ // 1.1049 //
bhūtatanmātravargāder ādhārādheyacarcane
ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // 1.1050 //
tasmāt pratītir evetthaṃ kartrī sā pratibhā śivaḥ
atra svātmani te tena śaktiḥ sādhārasaṃjñitā // 1.1051 //
sāṃkalpikaṃ nirādhāram api naiva pataty adhaḥ
svādhāraśaktau viśrānter viśvam itthaṃ vimṛśyatām // 1.1052 //
asyā ghanāham ityādirūḍher eva dharāditā
yāvad ante cidasmīti nirvṛttā bhairavātmatā // 1.1053 //
maṇāv indrāyudhe bhāsa iva nīlādayaḥ śive
paramārthata eṣāṃ tu nodayavyayayogitā // 1.1054 //
deśe kāle 'tra vā sṛṣṭir ity etad asamañjasam
cidātmano hi devasya sṛṣṭir dikkālayor api // 1.1055 //
jāgarābhimate sārdhahastatritayagocare
prahare ca pṛthaksvapnāś citradikkālamāninaḥ // 1.1056 //
ata eva kṣaṇaṃ nāma na kiṃcid api manmahe
kriyākṣaṇe 'pi hy ekasmin bahvyaḥ santi drutāḥ kriyāḥ // 1.1057 //
tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire
te nūnam anayā nālyā śūnyadṛṣṭyavalambinaḥ // 1.1058 //
tad ya eva sato bhāvāñ śūnyīkatuṃ tahtāsataḥ
sphuṭīkartuṃ svatantratvād īśaḥ sa parameśvaraḥ // 1.1059 //
tad itthaṃ parameśāno viśvarūpaḥ pragīyate
na tu bhinnasya kasyāpi dharāder upapannatā // 1.1060 //
uktaṃ caitat puraiveti na bhūyaḥ pravivicyate
bahubhiś cāpi bāhyārthadūṣaṇā pravyaracyata // 1.1061 //
nanv itthaṃ janmamaraṇe karmaṇaḥ phalayogitā
kathaṃ syāt kin nu pūrvoktaṃ citsvātantryaṃ suvisṛmtam // 1.1062 //
tathā hi citsvatantreyaṃ yathā bhāsayate tathā
satyaṃ bhāty akhilākāragarbhā sā ceti niścitam // 1.1063 //
ikṣau pratyaṇu mādhuryaṃ yathā sarvātmanā tathā
pratyekaparamāṇau hi sarvasṛṣṭimayī sthitiḥ // 1.1064 //
ajñātatattvamūlās tu vivadante 'tra ye budhāḥ
nūnaṃ nijamanorājyarakṣāyai te samudyatāḥ // 1.1065 //
prāṇe khe citi bāhye vā kutrāpīdam iti bhramaḥ
ajñatvāt tanniyatyutthasvātantryābhāvajṛmbhitaḥ // 1.1066 //
ataḥ svasaṃvidāmarśo janmatveneha bhāsate
purastāt tu na saṃvittiḥ svātantryocitarūpiṇī // 1.1067 //
prāktanī saṃvid eveha pūrvakarmeti bhāṣyate
tatsaṃvidbādhikā saṃvitkarmakṣayakarī tataḥ // 1.1068 //
akṛtaṃ ca yathā svapne mayā kṛtam iti sphuret
phaladā dṛśyate saiva vārtā jāgrati karmaṇaḥ // 1.1069 //
tathā ca prācyakarmaughaphalasaṃploṣaṇātmikā
yasyaikāpy uttarodeti saṃvit sa phalabhāṅ na hi // 1.1070 //
kiṃ cānyadbahusaṃvitsusphurattvādayaśo yaśaḥ
bhūyaḥphalavadākāśanadyambhaḥsiktabījavat // 1.1071 //
evam alpaphalaṃ karma svalpasaṃvedane sphurat
asphuran niṣphalaṃ tv eva nyāyaḥ so 'yaṃ svasaṃvidam // 1.1072 //
tatrāpy alpatvabhūyastve saṃvidāṃ ye prakalpite
te karmakartuḥ saṃvittirūḍhyā tadrūpabhāginī // 1.1073 //
yā ca (yasya) saṃvit svayaṃ tādṛkphalagarbhā na jāyate
nāpy anyaphalanirgrāhimātṛsaṃgatitas tathā // 1.1074 //
phalaveditur anyasya pramātur api saṃvidi
anyapramātṛsaṃkalpād yāvadante sa ko 'py alam // 1.1075 //
prabuddhaḥ sṛṣṭir akṣāyai sthitiśaktivijṛmbhakaḥ
vidāḥ sma saṃkocayati phalālambanakalpanāḥ // 1.1076 //
matsyād amatsyadṛṣṭyeyaṃ sṛṣṭir ity āśayena te
paropakāraṃ kartavyam upādikṣan purātanāḥ // 1.1077 //
evaṃ nāmopakāro 'yaṃ mṛtasyāpi pratanyate
piṇḍadānādinā bhūyo dīyate dehasaṃgamaḥ // 1.1078 //
varaṃ svātmani saṃkleśāḥ paraṃ mā pīḍayan tv iti
iti kalpitam etasya kṛcchrādes tapasaḥ phalam // 1.1079 //
laśunādāvabhakṣyatvam uktam ājñeya īdṛśī
akāraṇakam eveti gṛhṇantu kila jantavaḥ // 1.1080 //
tad evaṃ haṃsapakṣyādibhakṣyābhakṣyatvanirṇaye
yujyeta bhinnabuddhitvam anyathā nna kathaṃ cana // 1.1081 //
evaṃ dṛṣṭe 'py adṛṣṭe 'tha kalpitāṃśāṃśikākramāt
phalayogaḥ sa evādya rūḍhaḥ saṃvidbhuvi sthitaḥ // 1.1082 //
dehaḥ piṇḍāt pare loke nānyatheti sthitiḥ kṛtā
anyonyānanuṣaktatvaṃ jantūnāṃ dehabhṛd iti ? // 1.1083 //
tatsarvaśāstrapūgaiś ca śaṅkāśaṅkuḥ praropitāḥ
ajñacittadharārūḍhaḥ phalaparyantatāṃ gataḥ // 1.1084 //
asti me piṇḍado 'dyāhaṃ piṇḍadānakkramāt tathā
prapnobh/m(?)yavayavābhogaṃ pūrṇadeho 'smi susthitaḥ // 1.1085 //
adṛṣṭakriyayā putraśiṣyasvātmādikḷptayā
svargabhāgahamatyantamāttasaṃbhogasusthitaḥ // 1.1086 //
nāsti me piṇḍadaḥ kaś cit svayaṃ cāsmy atiduṣkṛtī
na me trātāsti kutrāpi patāmi narakārṇave // 1.1087 //
bhaviṣyati mama trātā kvāpi kāle kathaṃ cana
ityādiḥ saṃvidāṃ sphāras tathaiva phalati svayam // 1.1088 //
tasyās tu piṇḍakartrādir mābhūd atha yathā sphuret
sa tāvat tatphalaṃ bhuṅkte svasaṃkalpena kalpitam // 1.1089 //
śaṅkāvajrapralepāntardṛḍhabaddhāṃ tv imāṃ matim
bhairavānala evaikaḥ samūlaṃ pluṣyati kṣaṇāt // 1.1090 //
aśeṣacitracidgarbhasaṃsārasvapnasadmanaḥ
ploṣakaḥ śiva evāham ityullāsī hutāśanaḥ // 1.1091 //
tanmūḍhaḥ karmasaṃvitticitrībhūtacitis tathā
saṃkalpam eva saṃsāraṃ vicitram abhimanyate // 1.1092 //
ata eva mṛto bālo vāsanāntaravarjitaḥ
śiśur eva bhavet suptadṛḍhasaṃsāravāsanaḥ // 1.1093 //
tānyau tathā (?)
yāvadyauvanam abhyeti punas tadvāsanakramāt // 1.1094 //
saṃskārasaṃvidā tās tāḥ saṃsṛtīr abhimanyate
kaścij jaḍatvasaṃskārāj jaḍībhūto 'pi khānilaiḥ // 1.1095 //
saha bhūjalayogena yāti puṣpaphalātmatām
bhakṣito vīryarūpeṇa punar āyāti garbhatām // 1.1096 //
yāvad punaḥ punaś citrān saṃsārān abhimanyate
ekatraiva svasaṃskāravāsanāvāsitaḥ śivaḥ // 1.1097 //
bhuṅkte svarnarakādyāṃs tu bhogān svātantryakalpitān
kvacid bhūmimayī kvāpi jalātmā kvāpi miśritā // 1.1098 //
evaṃ bhuvanamayy eṣā saṃvid bhāti svarūpataḥ
dhriyate yatra tatraiva svasaṃskārāt sukhādikam // 1.1099 //
vetty anyena na dṛśyas tu sa tv anyān veda cānyathā
na deśaḥ paramārthena na ca kālo 'sti kaś cana // 1.1100 //
bhedavāde hi gaganadeśāt sarvaikadeśatā
upādher eva deśād bhiddeśasyāpy upādher bhidā // 1.1101 //
ity anyonyasamāśrityā deśabhedo na kaś cana
svarūpabheda evāto bhedakatve susaṃgataḥ // 1.1102 //
sa ca nāsti prakāśaikasvarūpeṣv iti sādhitam
enayaiva parāmarśadṛśā ye parivarjitāḥ // 1.1103 //
te śaṅkākāriśāstraughaśaṅkitās tanmayīkṛtāḥ
svasvapnanirmitānantajaḍajantuvikalpitaiḥ // 1.1104 //
śāstrābhāsair vṛthā śaṅkāṃ grāhyante bodhavarjitāḥ
yathā prabuddhyante saṃvin nibhṛtāpi ciraṃ sthitā // 1.1105 //
tathāpi phalatīty evaṃ prāyaś cittādikalpitaiḥ
evam ābhāsanānātvasvātantryaiśvaryaśālinā // 1.1106 //
kḷptaṃ yad eva tat tasya yāti tanvādirūpatām
viparyayābhāsayoge śītādyābhāsadūṣite // 1.1107 //
nāḍyādāv atha saṃkocasphoṭaghātādipīḍite
dehabhastrāmahāyantravātacakre 'nyathāgate // 1.1108 //
prāṇo vighaṭate tena jaḍābhāsaṃ kalevaram
yasmin yāty adhikāre vā jāte prāg vāsanākramāt // 1.1109 //
tatraiva kalpayed bhogaṃ paralokābhidhānakam
pāṣāṇatāṃ vā vetty eṣa punar vā pratibudhyate // 1.1110 //
paro 'yaṃ loka iti ca rūḍhyāsya paralokitā
svargamokṣādi yasyeha yathārūḍhaṃ ca cetasi // 1.1111 //
tathaivāsya bahir bhāti tatas tatrāpi citratā
bandho mokṣaḥ sukhaṃ svargo duḥkhaṃ jaḍamayī sthitiḥ // 1.1112 //
saṃvid eva svatantretthaṃ śivarūpatā virājate
bhūyo 'vayavayuktasya yathā tāvaty ahaṃsthitiḥ // 1.1113 //
tathā viśvātmake rūpe bhairavasyāpy ahaṃsthitiḥ
śiśuḥ śūnye 'pi vetālaṃ vetti satyārthakāriṇam // 1.1114 //
dhyeyapūjyādivaicitryam ittham arthakriyākaram
mūrto bhinnaḥ samāhūto hitvā bhogān nijān kṣaṇāt // 1.1115 //
deva etīti vārtaiṣā vacaneṣv eva śobhate
amūrtādisvarūpatvaṃ sarvam etat tu yujyate // 1.1116 //
ātmaiva hi tathābhūtas tathā bhāty eva bhedataḥ
evaṃ svabhāva evaiṣa saṃvido yaḥ sa eva tu // 1.1117 //
bhedagrastatayā kārmo malaḥ śāstre nirūpyate
dīkṣādikarmayoge tu na malatvaṃ pratāyate // 1.1118 //
sa hi bhedamayāśeṣasaṃsāradahanavrataḥ
dīkṣā ca vastutas tādṛksatyasaṃvitsvarūpiṇī // 1.1119 //
evaṃ yo veda tattvenety uktaṃ cānuttare naye
evaṃ vijñānayoge hi śamite bhedagocare // 1.1120 //
ātmaiva śiva evaikaḥ ko bandhaḥ kā ca muktatā
etaddīkṣāmahāsaṃvidpraveśāya tu bhaṇyate // 1.1121 //
kriyāsvabhāvadīkṣāsau karmādimalahānaye
svabhāvakḷptaniyatibalākṣipteṣu karmasu // 1.1122 //
bhogo 'sya yugapadyasmāt kriyate mantraśaktitaḥ
tathā hi prāṇagā deśakalākālādhvaniścayāḥ // 1.1123 //
jātayo 'sya pratāyante dharaṇyādiśivāntataḥ
tatraiva janmasaṃbhogādhikāralayabhājanam // 1.1124 //
vidhāyotkṛṣyate tasmād anyatra ca vidhīyate

itthaṃ guror niścitasaṃvidātma-
rūḍheś ca śiṣyasya paraspareṇa
niṣkarmacetor acitaiva dīkṣā
prākkarmaśaktīr akhilā ruṇaddhi // 1.1125 //

tatrāpi taṇḍulatilājyacaruprabandha
ityādi śaivaniyatipratibhārakḷptam
tāvaty api sphuṭapade na niśāprapañco
nirmūlatām upagato 'pi vibhedavṛtteḥ // 1.1126 //

bhede 'pi kiṃtv eṣa punar bhaviṣya-
saṃsārakārisukṛtādivighātahetuḥ
śuddhas tatas tad ata eva hi tattvajālaṃ
śuddhetarasthititayā nikhilaṃ dvidhaiva // 1.1127 //

śuddhaṃ triśaktikhacitaṃ nanu yāmalaṃ ca
bhāty eva tena bahudhaiṣa kṛtaḥ kriyāyāḥ
vyāpārakalpanāvaśān niyatiprapañcaḥ
svalpetaratvakṛtatādṛśabhogayogaḥ // 1.1128 //

mudrāmaṇḍalasaṃghātaḥ samantratantracarcitaḥ
yatra yogādikaṃ sarvaṃ phaladānāya kalpate // 1.1129 //
nirvṛtiphalasaṃprāptikāṅkṣāsaṃkocasusthitāḥ
anavacchinnatām eva phalatvenātra manvate // 1.1130 //
na hy anantānav/yacchede kāpi yāgādikalpanā
anavacchinnavāñchā // 1.1131 //
tatsarvottīrṇadṛṣṭayaḥ
tathāpi vidite hy arthe paramādvayasundare // 1.1132 //
saṃvitsvabhāvasvātantryāt keṣāṃcit phalakāmatā
tāny evoddiśya tat sarvaṃ pūraṇāya dharāditaḥ // 1.1133 //
śivāntaṃ bahudhā bhedair dhāraṇāgrantha ucyate

iha hi nānyanayeṣv iva kiñcana
sphuritam asti na yat kila satyataḥ
tad iha satyapade sthitibhāgināṃ
kim iva heyapade nipatiṣyati // 1.1134 //

itthaṃ saptadaśādhikāracaramaṃ tattvaṃ yad ābhāsate
tan nirṇītam anuttaraṃ śivapadaṃ saṃprāptikāmān prati
etat sarvam ihoditaṃ ca jagadānande vipakṣātmakaṃ
bhedaprāṇatayā yato 'tra nikhilo 'py eṣa prapañcaḥ sthitaḥ // 1.1135 //