Abhinavagupta: Bhairavastava

Header

This file is an html transformation of sa_abhinavagupta-bhairavastava.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Marino Faliero

Contribution: Marino Faliero

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhairstu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinavagupta: Bhairavastava

Encoded by: Dott. Marino Faliero

Date: July 1998

Revisions:


Text

vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim |
bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande || AgBhaist_1

tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā |
tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam || AgBhaist_2

svātmani viśvagaye tvayi nāthe tena na saṃsṛtibhītikathāsti |
satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu || AgBhaist_3

antaka māṃ prati mā dṛśam enāṃ krodhakarālatamāṃ vinidhehi |
śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi || AgBhaist_4

itthaṃ upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ |
mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi || AgBhaist_5

proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ |
bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi || AgBhaist_6

mānasagocaram eti yadaiva kleśadaśā 'tanutāpavidhātrī [1] |
nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti || AgBhaist_7

śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri |
tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām || AgBhaist_8

nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha |
tvāṃ priyam āpya sudarśanam ekaṃ durlabham anyajanaiḥ samayajñam || AgBhaist_9

vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot |
yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ ||

samāptam stavam idam abhinavākhyam padyanavakam ||

[1] var. : tanutām avidhāya Gandharva-nagaram / DSO Sanskrit Archive