Abhinavagupta: Bhairavastava

Encoded by: Dott. Marino Faliero

Date: July 1998



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim |
bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande || 1 ||

tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā |
tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam || 2 ||

svātmani viśvagaye tvayi nāthe tena na saṃsṛtibhītikathāsti |
satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu || 3 ||

antaka māṃ prati mā dṛśam enāṃ krodhakarālatamāṃ vinidhehi |
śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi || 4 ||

itthaṃ upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ |
mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi || 5 ||

proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ |
bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi || 6 ||

mānasagocaram eti yadaiva kleśadaśā 'tanutāpavidhātrī [1] |
nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti || 7 ||

śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri |
tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām || 8 ||

nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha |
tvāṃ priyam āpya sudarśanam ekaṃ durlabham anyajanaiḥ samayajñam || 9 |=
|


vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot |
yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ ||

samāptam stavam idam abhinavākhyam padyanavakam ||



[1] var. : tanutām avidhāya
------------------------------------------------------------------------



____________


Gandharva-nagaram / DSO Sanskrit Archive

------------------------------------------------------------------------