Abhinavagupta: Anuttarāṣṭikā

Header

This file is an html transformation of sa_abhinavagupta-anuttarASTikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Marino Faliero

Contribution: Marino Faliero

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from anuttaru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinavagupta: Anuttarastika

Encoded by: Dott. Marino Faliero

Date: July 1998

Revisions:


Text

saṃkrāmo 'tra na bhāvanā na ca kathāyuktir na carcā na ca
dhyānaṃ vā na ca dhāraṇā na ca japābhyāsaprayāso na ca |
tat kiṃ nāma suniścitaṃ vada paraṃ satyaṃ ca tacchrūyatāṃ
na tyāgī na parigrahī bhaja sukhaṃ sarvaṃ yathāvasthitaḥ || AgAna_1

saṃsāro 'sti na tattvatas tanubhṛtāṃ bandhasya vārtaiva kā
bandho yasya na jātu tasya vitathā muktasya muktikriyā |
mithyāmohakṛd eṣa rajjubhujagacchāyāpiśācabhramo mā kiṃcit tyaja
mā gṛhāṇa vihara [1] svastho yathāvasthitaḥ || AgAna_2

pūjapūjakapūjyabhedasaraṇiḥ keyaṃ kathānuttare saṃkrāmaḥ
kila kasya kena vidadhe ko vā praveśakramaḥ |
māyeyam na cidadvayāt paratayā bhinnāpy aho vartate sarvaṃ
svānubhavasvabhāvavimalaṃ cintāṃ vṛthā mā kṛthāḥ || AgAna_3

ānando 'tra na vittamadhyamadavan naivāṅganāsaṅgavat
dīpārkendukṛtaprabhāprakaravan naiva prakāśodayaḥ |
harṣaḥ saṃbhṛtabhedamuktisukhabhūr bhārāvatāropamaḥ
sarvādvaitapadasya vismṛtanidheḥ prāptiḥ prakāśodayaḥ || AgAna_4

rāgadveṣasukhāsukhodayalayāhaṅkāradainyādayo ye bhāvāḥ
pravibhānti viśvavapuṣo bhinnasvabhāvā na te |
vyaktiṃ paśyasi yasya yasya sahasā tattattadekātmatāsaṃvidrūpam
avekṣya kiṃ na ramase tadbhāvanānirbharaḥ || AgAna_5

pūrvābhāvabhavakriyā hi sahasā bhāvāḥ sadā 'smin bhave
madhyākāravikārasaṃkaravatāṃ teṣāṃ kutaḥ satyatā |
niḥsatye capale prapañcanicaye svapnabhrame peśale
śaṅkātaṅkakalaṅkayuktikalanātītaḥ prabuddho bhava || AgAna_6

bhāvānāṃ na samudbhavo 'sti sahajas tvadbhāvitā bhānty amī
niḥsatyā api satyatām anubhavabhrāntyā bhajanti kṣaṇam |
tvatsaṅkalpaja eṣa viśvamahimā nāsty asya janmānyataḥ
tasmāt tvaṃ vibhavena bhāsi bhuvaneṣv ekopy anekātmakaḥ || AgAna_7

yat satyaṃ yad asatyam alpabahulaṃ nityaṃ na nityaṃ ca yat
yan māyāmalinaṃ yad ātmavimalaṃ ciddarpaṇe rājate |
tat sarvaṃ svavimarśasaṃvidudayād rūpaprakāśātmakaṃ jñātvā
svānubhavādhirūḍhamahimā viśveśvaratvaṃ bhaja || AgAna_8

|| iti śrīmadācāryābhinavaguptapādair viracitānuttarāṣṭikā samāptā ||

[1] var. vilasa Gandharva-nagaram / DSO Sanskrit Archive