Abhinavagupta: Anuttarastika

Encoded by: Dott. Marino Faliero

Date: July 1998




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






saṃkrāmo 'tra na bhāvanā na ca kathāyuktir na carcā na ca
dhyānaṃ vā na ca dhāraṇā na ca japābhyāsaprayāso na ca |
tat kiṃ nāma suniścitaṃ vada paraṃ satyaṃ ca tacchrūyatāṃ
na tyāgī na parigrahī bhaja sukhaṃ sarvaṃ yathāvasthitaḥ || 1 ||

saṃsāro 'sti na tattvatas tanubhṛtāṃ bandhasya vārtaiva kā
bandho yasya na jātu tasya vitathā muktasya muktikriyā |
mithyāmohakṛd eṣa rajjubhujagacchāyāpiśācabhramo mā kiṃcit tyaja
mā gṛhāṇa vihara [1] svastho yathāvasthitaḥ || 2 ||

pūjapūjakapūjyabhedasaraṇiḥ keyaṃ kathānuttare saṃkrāmaḥ
kila kasya kena vidadhe ko vā praveśakramaḥ |
māyeyam na cidadvayāt paratayā bhinnāpy aho vartate sarvaṃ
svānubhavasvabhāvavimalaṃ cintāṃ vṛthā mā kṛthāḥ || 3 ||

ānando 'tra na vittamadhyamadavan naivāṅganāsaṅgavat
dīpārkendukṛtaprabhāprakaravan naiva prakāśodayaḥ |
harṣaḥ saṃbhṛtabhedamuktisukhabhūr bhārāvatāropamaḥ
sarvādvaitapadasya vismṛtanidheḥ prāptiḥ prakāśodayaḥ || 4 ||

rāgadveṣasukhāsukhodayalayāhaṅkāradainyādayo ye bhāvāḥ
pravibhānti viśvavapuṣo bhinnasvabhāvā na te |
vyaktiṃ paśyasi yasya yasya sahasā tattattadekātmatāsaṃvidrūpam
avekṣya kiṃ na ramase tadbhāvanānirbharaḥ || 5 ||

pūrvābhāvabhavakriyā hi sahasā bhāvāḥ sadā 'smin bhave
madhyākāravikārasaṃkaravatāṃ teṣāṃ kutaḥ satyatā |
niḥsatye capale prapañcanicaye svapnabhrame peśale
śaṅkātaṅkakalaṅkayuktikalanātītaḥ prabuddho bhava || 6 ||

bhāvānāṃ na samudbhavo 'sti sahajas tvadbhāvitā bhānty amī
niḥsatyā api satyatām anubhavabhrāntyā bhajanti kṣaṇam |
tvatsaṅkalpaja eṣa viśvamahimā nāsty asya janmānyataḥ
tasmāt tvaṃ vibhavena bhāsi bhuvaneṣv ekopy anekātmakaḥ || 7 ||

yat satyaṃ yad asatyam alpabahulaṃ nityaṃ na nityaṃ ca yat
yan māyāmalinaṃ yad ātmavimalaṃ ciddarpaṇe rājate |
tat sarvaṃ svavimarśasaṃvidudayād rūpaprakāśātmakaṃ jñātvā
svānubhavādhirūḍhamahimā viśveśvaratvaṃ bhaja || 8 ||


|| iti śrīmadācāryābhinavaguptapādair viracitānuttarāṣṭikā samāptā ||


___________________________

[1] var. vilasa
------------------------------------------------------------------------



____________


Gandharva-nagaram / DSO Sanskrit Archive

------------------------------------------------------------------------