Abhinanda: Rāmacaritamahākāvye

Header

This file is an html transformation of sa_abhinanda-rAmacaritamahAkAvye.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Harunaga Isaacson

Contribution: Harunaga Isaacson

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from rmc1-3au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinanda:
Ramacaritamahakavya, 1-3 (to be continued)

Based on the edition by K.S. Ramaswami Sastri Siromani:
Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930.
Gaekwad's Oriental Series No. XLVI.


Input by Harunaga Isaacson

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

prathamaḥ sargaḥ

atha mālyavataḥ prasthe kākutsthasya viyoginaḥ /
durnivārāśrusaṃvego jagāma jaladāgamaḥ // Rc_1.1

atha mālyavataḥ prasthe kākutsthasya viyoginaḥ / durnivārāśrusaṃvego jagāma jaladāgamaḥ //

śaśāma vṛṣṭir meghānām utsaṅge tasya bhūbhṛtaḥ /
virarāma na rāmasya dhārāsantatir aśruṇaḥ // Rc_1.2

śaśāma vṛṣṭir meghānām utsaṅge tasya bhūbhṛtaḥ / virarāma na rāmasya dhārāsantatir aśruṇaḥ //

itas tataḥ pariṇatiṃ bheje barhiṇakūjitam /
hā priye rājaputrīti na rāmaparidevitam // Rc_1.3

itas tataḥ pariṇatiṃ bheje barhiṇakūjitam / hā priye rājaputri iti na rāmaparidevitam //

kāpy abhikhyā virajasoḥ sūryācandramasor abhūt /
dāśarathyos tathaivāsīd ayogopahatā ruciḥ // Rc_1.4

ka āpy abhikhyā virajasoḥ sūryācandramasor abhūt / dāśarathyos tatha aivā asīd ayogopahatā ruciḥ //

nirmalendu nabho reje vikacābjaṃ babhau saraḥ /
paraṃ paryaśruvadanau mamlaturbhrātarāvubhau // Rc_1.5

nirmalendu nabho reje vikacābjaṃ babhau saraḥ / paraṃ paryaśruvadanau mamlaturbhrātarāvubhau //

smartavyakalikājālaṃ jajñe kuṭajakānanam /
āsīt tathaiva tu mano rāmasyotkalikākulam // Rc_1.6

smartavyakalikājālaṃ jajñe kuṭajakānanam / āsīt tatha aiva tu mano rāmasya utkalikākulam //

prapede punar udbhedaḥ śucinā kacchaketakaiḥ /
upakriyāyāḥ sadṛśaṃ nārebhe ravisūnunā // Rc_1.7

prapede punar udbhedaḥ śucinā kacchaketakaiḥ / upakriyāyāḥ sadṛśaṃ nā arebhe ravisūnunā //

ākṛṣṭamālatīgandhaḥ siṣeve rāghavaṃ marut /
ānītamaithilīvārtas tam ārtaṃ na tu mārutiḥ // Rc_1.8

ākṛṣṭamālatīgandhaḥ siṣeve rāghavaṃ marut / ānītamaithilīvārtas tam ārtaṃ na tu mārutiḥ //

rāmāya pūrāpagamavyaktoddeśāś cakāśire /
āste 'smāsu na sīteti śaṃsantya iva nimnagāḥ // Rc_1.9

rāmāya pūrāpagamavyaktoddeśāś cakāśire / āste 'smāsu na sīta īti śaṃsantya iva nimnagāḥ //

yadārdraviraho rāmaḥ prāpitaḥ prāṇasaṃśayam /
nūnaṃ tenānutāpena jagmur jaladarājayaḥ // Rc_1.10

yadārdraviraho rāmaḥ prāpitaḥ prāṇasaṃśayam / nūnaṃ tena anutāpena jagmur jaladarājayaḥ //

dyaur muktameghāvaraṇā savitarkonmukhaṃ muhuḥ /
yayāce sārasarutair vicāram iva rāghavam // Rc_1.11

dyaur muktameghāvaraṇā savitarkonmukhaṃ muhuḥ / yayāce sārasarutair vicāram iva rāghavam //

diśo dadṛśire tena stenaṃ taṃ parimārgatā /
mārgadānāparādhinyo gatā dūraṃ bhayād iva // Rc_1.12

diśo dadṛśire tena stenaṃ taṃ parimārgatā / mārgadānāparādhinyo gatā dūraṃ bhayād iva //

tasyākṛtiviśeṣasya viśeṣāt kaṣṭam īdṛśam /
kacchāḥ kāśacchalād ūhur itīva palitāgamam // Rc_1.13

tasyā akṛtiviśeṣasya viśeṣāt kaṣṭam īdṛśam / kacchāḥ kāśacchalād ūhur iti iva palitāgamam //

paśyantyā iva kaṣṭāṃ tām avasthāṃ maithilīpateḥ /
śuṣkapaṅkacayavyājād vidadre hṛdayaṃ bhuvaḥ // Rc_1.14

paśyantyā iva kaṣṭāṃ tām avasthāṃ maithilīpateḥ / śuṣkapaṅkacayavyājād vidadre hṛdayaṃ bhuvaḥ //

vṛṣṭivicchedajātena tānavenāsamāptinā /
prapedire jaladharās tasya sabrahmacāritām // Rc_1.15

vṛṣṭivicchedajātena tānavena asamāptinā / prapedire jaladharās tasya sabrahmacāritām //

yayau virahasaṃvartaḥ padminīrājahaṃsayoḥ /
apāraduḥkhārṇavayor na sītārāmabhadrayoḥ // Rc_1.16

yayau virahasaṃvartaḥ padminīrājahaṃsayoḥ / apāraduḥkhārṇavayor na sītārāmabhadrayoḥ //

śāntanirjharajhātkāradhārāḥ śikhariṇo babhuḥ /
rāmasya viśadālāpaśuśrūṣānibhṛtā iva // Rc_1.17

śāntanirjharajhātkāradhārāḥ śikhariṇo babhuḥ / rāmasya viśadālāpaśuśrūṣānibhṛtā iva //

tasya cakruś camatkāraṃ vyatītasamayā api /
smitābhamukulodbhedāḥ kadambavanarājayaḥ // Rc_1.18

tasya cakruś camatkāraṃ vyatītasamayā api / smitābhamukulodbhedāḥ kadambavanarājayaḥ //

adṛśyanta puras tena khelāḥ khañjanapaṅktayaḥ /
asmaryanta ca niśvasya priyānayanavibhramāḥ // Rc_1.19

adṛśyanta puras tena khelāḥ khañjanapaṅktayaḥ / asmaryanta ca niśvasya priyānayanavibhramāḥ //

abravīd atha kālajñas tatkālapratipattaye /
praṇamya lakṣmaṇo rāmaṃ rāmāvirahaniḥsaham // Rc_1.20

abravīd atha kālajñas tatkālapratipattaye / praṇamya lakṣmaṇo rāmaṃ rāmāvirahaniḥsaham //

jātaṃ vibhātam amalaṃ paśya prāvṛṇṇiśā gatā /
utsāhakamalasyāyaṃ vikāsāvasaras tava // Rc_1.21

jātaṃ vibhātam amalaṃ paśya prāvṛṇṇiśā gatā / utsāhakamalasya ayaṃ vikāsāvasaras tava //

ucchrayaṃ tīrataravo raver ūrjam abhīṣavaḥ /
madaṃ gopatayo gṛhṇanty abhiyogaṃ jigīṣavaḥ // Rc_1.22

ucchrayaṃ tīrataravo raver ūrjam abhīṣavaḥ / madaṃ gopatayo gṛhṇanty abhiyogaṃ jigīṣavaḥ //

prasīda dīyatāṃ karṇaḥ kūjadbhiḥ kurarair amī /
prārthayantīva saṃcāraṃ taṭāḥ kardamadurgatāḥ // Rc_1.23

prasīda dīyatāṃ karṇaḥ kūjadbhiḥ kurarair amī / prārthayanti iva saṃcāraṃ taṭāḥ kardamadurgatāḥ //

bhuvi bhāsvadabhīṣūṇāṃ tvadiṣūṇāṃ ca śatruṣu /
ayaṃ sampatituṃ kālaḥ sa duṣkālo 'tivāhitaḥ // Rc_1.24

bhuvi bhāsvadabhīṣūṇāṃ tvadiṣūṇāṃ ca śatruṣu / ayaṃ sampatituṃ kālaḥ sa duṣkālo 'tivāhitaḥ //

sudūronnataparyantās tīryante saṃkramair iva /
analpagādhāḥ saritas tarubhiḥ pūrapātitaiḥ // Rc_1.25

sudūronnataparyantās tīryante saṃkramair iva / analpagādhāḥ saritas tarubhiḥ pūrapātitaiḥ //

āviṣkṛtaviśuddhibhyāṃ nadyaḥ sumahilā iva /
kulābhyām iva kūlābhyām āpatsv api cakāsati // Rc_1.26

āviṣkṛtaviśuddhibhyāṃ nadyaḥ sumahilā iva / kulābhyām iva kūlābhyām āpatsv api cakāsati //

jalajānāṃ sumanasāṃ vayasāṃ jalasevinām /
asya pratijalādhāraṃ sāmagryam avalokyate // Rc_1.27

jalajānāṃ sumanasāṃ vayasāṃ jalasevinām / asya pratijalādhāraṃ sāmagryam avalokyate //

yuyutsārabhasotkhātasaritkhātakarodhasaḥ /
kukudmanto madakalāḥ kalayanti jaganty adhaḥ // Rc_1.28

yuyutsārabhasotkhātasaritkhātakarodhasaḥ / kukudmanto madakalāḥ kalayanti jaganty adhaḥ //

viśveśa kuru viśvāsam āvartante na te ghanāḥ /
amī śyāmalayanty āśāḥ śukāḥ śālivanonmukhāḥ // Rc_1.29

viśveśa kuru viśvāsam āvartante na te ghanāḥ / amī śyāmalayanty āśāḥ śukāḥ śālivanonmukhāḥ //

mṛgāḥ samprati śāleyaṃ sampannaṃ sampatanty amī /
sāketam adhitiṣṭhantam arthinas tvām ivonmukhāḥ // Rc_1.30

mṛgāḥ samprati śāleyaṃ sampannaṃ sampatanty amī / sāketam adhitiṣṭhantam arthinas tvām iva unmukhāḥ //

kāryadig gṛhyatāṃ kāpi kim ārya sthīyate vṛthā /
evam evāyam asmākam iṣṭo 'pi kim upaiṣyati // Rc_1.31

kāryadig gṛhyatāṃ ka āpi kim ārya sthīyate vṛthā / evam eva ayam asmākam iṣṭo 'pi kim upaiṣyati //

vijayāya bhavāsīno mayy arpitavapurbharaḥ /
mūrcchānuvalanavyastaḥ prastaras tyajyatām ayam // Rc_1.32

vijayāya bhavāsīno mayy arpitavapurbharaḥ / mūrcchānuvalanavyastaḥ prastaras tyajyatām ayam //

pratīṣṭopatyakāsāladalāgrajalabindavaḥ /
sāryantāṃ kṣaṇam uddhūya sthagitāṃsataṭā jaṭāḥ // Rc_1.33

pratīṣṭopatyakāsāladalāgrajalabindavaḥ / sāryantāṃ kṣaṇam uddhūya sthagitāṃsataṭā jaṭāḥ //

muhūrtaṃ kriyatām ārya kapolavirahī karaḥ /
vyuṣito valkalagranthir aṃsād unmocyatām ayam // Rc_1.34

muhūrtaṃ kriyatām ārya kapolavirahī karaḥ / vyuṣito valkalagranthir aṃsād unmocyatām ayam //

ito vitatya dīyantām iṣavaḥ klinnayantraṇāḥ /
nirmuktārdrajaraccailam ādattām āyataṃ dhanuḥ // Rc_1.35

ito vitatya dīyantām iṣavaḥ klinnayantraṇāḥ / nirmuktārdrajaraccailam ādattām āyataṃ dhanuḥ //

ito 'vatīryatāṃ prāsthād asvāsthyam idam ujjhyatām /
jahīṣubhir daśagrīvaṃ daśadigvedhaśodhitaiḥ // Rc_1.36

ito 'vatīryatāṃ prāsthād asvāsthyam idam ujjhyatām / jahi iṣubhir daśagrīvaṃ daśadigvedhaśodhitaiḥ //

ṛjur ādīyatāṃ panthāḥ kāryakanthā garīyasī /
utsāryatām idaṃ dūraṃ tamaḥ kiṃkāryatāmayam // Rc_1.37

ṛjur ādīyatāṃ panthāḥ kāryakanthā garīyasī / utsāryatām idaṃ dūraṃ tamaḥ kiṃkāryatāmayam //

āryāyāḥ śivam evāsti śatrur nihata eva te /
alaṃ dattvāvasādāya trailokyaśaraṇaṃ vapuḥ // Rc_1.38

āryāyāḥ śivam eva asti śatrur nihata eva te / alaṃ dattva āvasādāya trailokyaśaraṇaṃ vapuḥ //

rākṣasāpaśadaḥ ko 'sau tvayi sajyaśarāsane /
anena te 'vasādena dūram āropitaḥ punaḥ // Rc_1.39

rākṣasāpaśadaḥ ko 'sau tvayi sajyaśarāsane / anena te 'vasādena dūram āropitaḥ punaḥ //

aśruvegaiḥ pramīlābhir vilāpair akhilaḥ sa te /
āmṛṣṭadehayātrasya māsaḥ prauṣṭhapado gataḥ // Rc_1.40

aśruvegaiḥ pramīlābhir vilāpair akhilaḥ sa te / āmṛṣṭadehayātrasya māsaḥ prauṣṭhapado gataḥ //

kriyatām adhunotsāhaś cintyatāṃ nidhanaṃ dviṣaḥ /
kaḥ svabāhusahāyānāṃ mahatām ātmanigrahaḥ // Rc_1.41

kriyatām adhuna ūtsāhaś cintyatāṃ nidhanaṃ dviṣaḥ / kaḥ svabāhusahāyānāṃ mahatām ātmanigrahaḥ //

bhadraṃ bhādrapadacchedacchinnābhrājinarajjave /
tubhyaṃ puruṣanāgāya nirvighnatarase 'dhunā // Rc_1.42

bhadraṃ bhādrapadacchedacchinnābhrājinarajjave / tubhyaṃ puruṣanāgāya nirvighnatarase 'dhunā //

prasīda kuru bhūyo 'pi dehayātrāṃ yathā tathā /
anullaṅghitavijñaptir lakṣmaṇo 'varajeṣu te // Rc_1.43

prasīda kuru bhūyo 'pi dehayātrāṃ yathā tathā / anullaṅghitavijñaptir lakṣmaṇo 'varajeṣu te //

agādhaṃ dhairyam āryasya triṣu lokeṣu gīyate /
janamātrocitaḥ ko 'yam ākalpakaparigrahaḥ // Rc_1.44

agādhaṃ dhairyam āryasya triṣu lokeṣu gīyate / janamātrocitaḥ ko 'yam ākalpakaparigrahaḥ //

aropaśamitodagrajāmadagnyāgnitejasaḥ /
pratīcchati śarāsāraṃ tavārya ruṣitasya kaḥ // Rc_1.45

aropaśamitodagrajāmadagnyāgnitejasaḥ / pratīcchati śarāsāraṃ tavā arya ruṣitasya kaḥ //

svakṛtyabhārasannyāsī yāvad itthaṃ viṣīdasi /
tāvad antakadaṃṣṭrāṇām arātir atithir na te // Rc_1.46

svakṛtyabhārasannyāsī yāvad itthaṃ viṣīdasi / tāvad antakadaṃṣṭrāṇām arātir atithir na te //

ātatāyī sa vijñāto jīvaty āryeti ca śrutam /
prāpto yātrāsahaḥ kālaḥ kālakṣepasya ko guṇaḥ // Rc_1.47

ātatāyī sa vijñāto jīvaty ārya īti ca śrutam / prāpto yātrāsahaḥ kālaḥ kālakṣepasya ko guṇaḥ //

na jñāyate paraṃ vyaktam arer māyāvinaḥ padam /
tanmārgaṇaṃ ca suhṛdā sugrīveṇa pratiśrutam // Rc_1.48

na jñāyate paraṃ vyaktam arer māyāvinaḥ padam / tanmārgaṇaṃ ca suhṛdā sugrīveṇa pratiśrutam //

diṅmukhāhūtavikhyātakapiyūthaḥ kapīśvaraḥ /
kṣaṇān nūnam asav āryapādamūle patiṣyati // Rc_1.49

diṅmukhāhūtavikhyātakapiyūthaḥ kapīśvaraḥ / kṣaṇān nūnam asav āryapādamūle patiṣyati //

śālipiṅgamahīpṛṣṭhaspardhayeva bhaviṣyati /
raṃhasviharisaṃghātasampātakapilaṃ nabhaḥ // Rc_1.50

śālipiṅgamahīpṛṣṭhaspardhaya īva bhaviṣyati / raṃhasviharisaṃghātasampātakapilaṃ nabhaḥ //

teṣām āroṣarucirair acirān mukhamaṇḍalaiḥ /
drakṣyate taruṇādityaśatacchannam ivāmbaram // Rc_1.51

teṣām āroṣarucirair acirān mukhamaṇḍalaiḥ / drakṣyate taruṇādityaśatacchannam iva ambaram //

aho dīptir aho kāntir aho śīlam aho balam /
aho śaktir aho bhaktir aho prajñā hanūmataḥ // Rc_1.52

aho dīptir aho kāntir aho śīlam aho balam / aho śaktir aho bhaktir aho prajñā hanūmataḥ //

pragalbhenāpramattena tenābhyantaramantriṇā /
nūnam asmatkṛte svaptuṃ sugrīvāya na dīyate // Rc_1.53

pragalbhena apramattena tena abhyantaramantriṇā / nūnam asmatkṛte svaptuṃ sugrīvāya na dīyate //

sa ca pratyupakārāya tvarayaty enam ādṛtaḥ /
dhruvaṃ buddhivayovṛddhaḥ sacivo jāmbavān api // Rc_1.54

sa ca pratyupakārāya tvarayaty enam ādṛtaḥ / dhruvaṃ buddhivayovṛddhaḥ sacivo jāmbavān api //

tad evaṃ hetunā kena vānarendro vilambate /
nāsau kṛtaghnasya bhaved guṇavadbhṛtyasaṃgrahaḥ // Rc_1.55

tad evaṃ hetunā kena vānarendro vilambate / na asau kṛtaghnasya bhaved guṇavadbhṛtyasaṃgrahaḥ //

āgantavyaṃ dhruvaṃ tena mārgitāryā pravṛttinā /
prapannaparakṛtyānām atyuṣṇo hi samudyamaḥ // Rc_1.56

āgantavyaṃ dhruvaṃ tena mārgitā āryā pravṛttinā / prapannaparakṛtyānām atyuṣṇo hi samudyamaḥ //

tvatprasādāptasambhogasukhasaṃmīlitena vā /
na tenāmūr dadṛśire diśaḥ proṣitakālikāḥ // Rc_1.57

tvatprasādāptasambhogasukhasaṃmīlitena vā / na tena amūr dadṛśire diśaḥ proṣitakālikāḥ //

kiyacciraṃ punar asau tasya na śrutim eṣyati /
krīḍātaṭākahaṃsānāṃ ninādo madamūrchitaḥ // Rc_1.58

kiyacciraṃ punar asau tasya na śrutim eṣyati / krīḍātaṭākahaṃsānāṃ ninādo madamūrchitaḥ //

uktaiḥ kim atha bhūyobhir adya śvo vāgamiṣyati /
paryutsukitakiṣkindhaḥ satyasandho harīśvaraḥ // Rc_1.59

uktaiḥ kim atha bhūyobhir adya śvo vā āgamiṣyati / paryutsukitakiṣkindhaḥ satyasandho harīśvaraḥ //

vyatireke 'pi yat kāryaṃ tadapyārya pradhāryatām /
gṛhyatāṃ kāryasiddhir nas tadvilambatiraskṛtā // Rc_1.60

vyatireke 'pi yat kāryaṃ tadapyārya pradhāryatām / gṛhyatāṃ kāryasiddhir nas tadvilambatiraskṛtā //

yas tathopakṛtaḥ pūrvam āryeṇāryākṛte 'dhunā /
sa śītalaḥ syād athavā paracittāni vetti kaḥ // Rc_1.61

yas tatha ūpakṛtaḥ pūrvam āryeṇā aryākṛte 'dhunā / sa śītalaḥ syād athavā paracittāni vetti kaḥ //

sa pratiśrutam arthaṃ naḥ sphīto vismṛtavān iva /
gatvāśu smāryatām ārya kāryataptasya kā kṣamā // Rc_1.62

sa pratiśrutam arthaṃ naḥ sphīto vismṛtavān iva / gatvā āśu smāryatām ārya kāryataptasya kā kṣamā //

tam ahaṃ bodhayiṣyāmi daṇḍagarbhābhir uktibhiḥ /
sāma saṃmīlayaty eva sukhasaktān pramādinaḥ // Rc_1.63

tam ahaṃ bodhayiṣyāmi daṇḍagarbhābhir uktibhiḥ / sāma saṃmīlayaty eva sukhasaktān pramādinaḥ //

prasīda jīyatāṃ mohaḥ ko 'ham ity avadhīyatām /
drutam uttīrṇa evāste vyasanābdhiḥ kiyān ayam // Rc_1.64

prasīda jīyatāṃ mohaḥ ko 'ham ity avadhīyatām / drutam uttīrṇa evā aste vyasanābdhiḥ kiyān ayam //

sūnṛtair iti saumitreḥ prītaḥ pīyūṣavarṣibhiḥ /
tam antarvedanāvegaṃ jigāyeva raghūdvahaḥ // Rc_1.65

sūnṛtair iti saumitreḥ prītaḥ pīyūṣavarṣibhiḥ / tam antarvedanāvegaṃ jigāya iva raghūdvahaḥ //

unmīlayāmāsa dṛśau diśaḥ kiṃcid alokata /
unnanāma ca talpāntān mocayan pakṣmalā jaṭāḥ // Rc_1.66

unmīlayāmāsa dṛśau diśaḥ kiṃcid alokata / unnanāma ca talpāntān mocayan pakṣmalā jaṭāḥ //

satvaraprahvasaumitricīrotsāritareṇuni /
śucini kvacid āsanne niṣasāda śilātale // Rc_1.67

satvaraprahvasaumitricīrotsāritareṇuni / śucini kvacid āsanne niṣasāda śilātale //

upaviṣṭas tadā rāmo na reje sītayā vinā /
dhvajo nirvaijayantīkaḥ paurandara ivocchritaḥ // Rc_1.68

upaviṣṭas tadā rāmo na reje sītayā vinā / dhvajo nirvaijayantīkaḥ paurandara iva ucchritaḥ //

anūpaviṣṭam anujaṃ danujārim ivādrijit /
pratyabhāṣata vātsalyagadgadāni padāni saḥ // Rc_1.69

anūpaviṣṭam anujaṃ danujārim iva adrijit / pratyabhāṣata vātsalyagadgadāni padāni saḥ //

ehy ehi priyasaṃlāpa hlādayāliṅgitena mām /
ruddhaṃ ruddham upaity aśru tvām apīkṣe na lakṣmaṇa // Rc_1.70

ehy ehi priyasaṃlāpa hlādayā āliṅgitena mām / ruddhaṃ ruddham upaity aśru tvām apī ikṣe na lakṣmaṇa //

hā vatsa bhavato 'pīyam avasthāṅgeṣu vartate /
dhriyatāṃ rāmahatakaḥ kleśayann ekabāndhavam // Rc_1.71

hā vatsa bhavato 'pi iyam avastha āṅgeṣu vartate / dhriyatāṃ rāmahatakaḥ kleśayann ekabāndhavam //

nāsti vatsa cikitsāsya vyādher vidhurajanmanaḥ /
yasya yāpanayā kṣīṇam idaṃ te sāntvanāmṛtam // Rc_1.72

na asti vatsa cikitsa āsya vyādher vidhurajanmanaḥ / yasya yāpanayā kṣīṇam idaṃ te sāntvanāmṛtam //

naikadurvāraghorādhighaṭṭanācalitā api /
tavāśvāsanayā vatsa na gacchanti mamāsavaḥ // Rc_1.73

naikadurvāraghorādhighaṭṭanācalitā api / tavā aśvāsanayā vatsa na gacchanti mama asavaḥ //

pitur naḥ priyamitrasya lūnapakṣasya maddviṣā /
saṃsmaran notsahe vatsa marmacchedaṃ jaṭāyuṣaḥ // Rc_1.74

pitur naḥ priyamitrasya lūnapakṣasya maddviṣā / saṃsmaran na utsahe vatsa marmacchedaṃ jaṭāyuṣaḥ //

tātasya tātamitrasya vatsavatsalayos tayoḥ /
aham eva gataḥ pāpo nidhanāya nimittatām // Rc_1.75

tātasya tātamitrasya vatsavatsalayos tayoḥ / aham eva gataḥ pāpo nidhanāya nimittatām //

priyāpahārajaḥ śāmyet samyag unmūlite ripau /
manyur dehāvadhir ayaṃ tātamitravipattibhūḥ // Rc_1.76

priyāpahārajaḥ śāmyet samyag unmūlite ripau / manyur dehāvadhir ayaṃ tātamitravipattibhūḥ //

nabhastalāt khagapatau patati cchinnapakṣatau /
ko 'paras tāṃ mama suhṛn mā bhaiṣīr ity abhāṣata // Rc_1.77

nabhastalāt khagapatau patati cchinnapakṣatau / ko 'paras tāṃ mama suhṛn mā bhaiṣīr ity abhāṣata //

syād vatsa rāmahatakāt klībaḥ kaḥ puruṣo 'paraḥ /
ekapatnīm anugatām arāter yo na rakṣati // Rc_1.78

syād vatsa rāmahatakāt klībaḥ kaḥ puruṣo 'paraḥ / ekapatnīm anugatām arāter yo na rakṣati //

tayā teṣu tapasvinyā sīdator āvayor api /
daṇḍakāraṇyakaṣṭeṣu mukhaṃ na vidhurīkṛtam // Rc_1.79

tayā teṣu tapasvinyā sīdator āvayor api / daṇḍakāraṇyakaṣṭeṣu mukhaṃ na vidhurīkṛtam //

videharājasya sutā snuṣā daśarathasya sā /
hatarāmasya jāyeti bhramati sma vane vane // Rc_1.80

videharājasya sutā snuṣā daśarathasya sā / hatarāmasya jāya īti bhramati sma vane vane //

svam apy apuṣṇatā kāyam api jāyām arakṣatā /
mayā samaḥ śrutaḥ ko 'pi jātaḥ klībo raghoḥ kule // Rc_1.81

svam apy apuṣṇatā kāyam api jāyām arakṣatā / mayā samaḥ śrutaḥ ko 'pi jātaḥ klībo raghoḥ kule //

tvaṃ kevalaṃ na subhrātā tathā vilapatā muhuḥ /
tiryañco 'pi mayāmuṣmin vane lakṣmaṇa roditāḥ // Rc_1.82

tvaṃ kevalaṃ na subhrātā tathā vilapatā muhuḥ / tiryañco 'pi maya āmuṣmin vane lakṣmaṇa roditāḥ //

dikṣu sannaddhameghāsu mama ghorādhisākṣiṇām /
avahan nirjharanibhān nagānām aśrunimnagāḥ // Rc_1.83

dikṣu sannaddhameghāsu mama ghorādhisākṣiṇām / avahan nirjharanibhān nagānām aśrunimnagāḥ //

ārād ākarṇitasnigdhanavābdaninadair api /
matkāruṇyād araṇye 'pi nānṛtyata kalāpibhiḥ // Rc_1.84

ārād ākarṇitasnigdhanavābdaninadair api / matkāruṇyād araṇye 'pi na anṛtyata kalāpibhiḥ //

satyam eṣyati sugrīvaḥ satyaṃ jīvati jānakī /
tvadvaco na viparyeti bhrātar brūhi punaḥ punaḥ // Rc_1.85

satyam eṣyati sugrīvaḥ satyaṃ jīvati jānakī / tvadvaco na viparyeti bhrātar brūhi punaḥ punaḥ //

tvadvākyaśīkarair ebhir niruddhabahirudgamaḥ /
mamāntar leḍhi marmāṇi sītāvirahamurmuraḥ // Rc_1.86

tvadvākyaśīkarair ebhir niruddhabahirudgamaḥ / mama antar leḍhi marmāṇi sītāvirahamurmuraḥ //

tasmād api dahaty uccair ayaṃ mām aparaḥ śikhī /
yad vanaukasi nirvaire mukto vālini mārgaṇaḥ // Rc_1.87

tasmād api dahaty uccair ayaṃ mām aparaḥ śikhī / yad vanaukasi nirvaire mukto vālini mārgaṇaḥ //

gurvī punaś ca lajjeyam uttamarṇair ivādhunā /
mārgitavyo yad asmābhiḥ plavagāḥ pratyupakriyām // Rc_1.88

gurvī punaś ca lajja īyam uttamarṇair iva adhunā / mārgitavyo yad asmābhiḥ plavagāḥ pratyupakriyām //

nāsti pratyupakārāśā tatra naś capale kapau /
yenātilaghunottuṅgo laṅghitaḥ satyapādapaḥ // Rc_1.89

na asti pratyupakārāśā tatra naś capale kapau / yena atilaghuna ūttuṅgo laṅghitaḥ satyapādapaḥ //

uttiṣṭha vatsa gacchāvaḥ sādhayāmo 'nyato 'dhunā /
navaiśvaryasukhavyagraḥ sugrīvo nāgam iṣyati // Rc_1.90

uttiṣṭha vatsa gacchāvaḥ sādhayāmo 'nyato 'dhunā / navaiśvaryasukhavyagraḥ sugrīvo nāgam iṣyati //

tapasvī ramatām evaṃ cirād dāraiḥ samāgataḥ /
sa pīḍyamānaḥ praṇayād virasaḥ kiṃ kariṣyati // Rc_1.91

tapasvī ramatām evaṃ cirād dāraiḥ samāgataḥ / sa pīḍyamānaḥ praṇayād virasaḥ kiṃ kariṣyati //

kiṃ ca vatsa daśāsāmyāj jātāḥ smaḥ suhṛdaḥ purā /
tasyādhunā tu vistīrṇavibhavāndhasya ke vayam // Rc_1.92

kiṃ ca vatsa daśāsāmyāj jātāḥ smaḥ suhṛdaḥ purā / tasya adhunā tu vistīrṇavibhavāndhasya ke vayam //

gṛhītasādhuvartmāpi sadyaḥ samprāpya sampadam /
patati skhalito 'tīva pramattaḥ prahate pathi // Rc_1.93

gṛhītasādhuvartma āpi sadyaḥ samprāpya sampadam / patati skhalito 'tīva pramattaḥ prahate pathi //

sa vatsa viralo jantur vipatkālapratiśrutam /
sadyaḥ sampanmado yasya na vilumpati cetasi // Rc_1.94

sa vatsa viralo jantur vipatkālapratiśrutam / sadyaḥ sampanmado yasya na vilumpati cetasi //

astu sādhur asādhur vā na vicāryaḥ sa me 'dhunā /
vatsa notsahate cetas tatra dogdhum upakriyām // Rc_1.95

astu sādhur asādhur vā na vicāryaḥ sa me 'dhunā / vatsa na utsahate cetas tatra dogdhum upakriyām //

asāv anāgataḥ śreyān āgacchan vatsa vāryatām /
praveśayanti suhṛdaṃ na dhīrāḥ svārthasaṃkaṭe // Rc_1.96

asāv anāgataḥ śreyān āgacchan vatsa vāryatām / praveśayanti suhṛdaṃ na dhīrāḥ svārthasaṃkaṭe //

kartavyopakṛtiḥ sadbhir yatra tatra vipadgate /
avimṛśya kṛto 'smābhiḥ sa punaḥ kṛpaṇaḥ paṇaḥ // Rc_1.97

kartavya ūpakṛtiḥ sadbhir yatra tatra vipadgate / avimṛśya kṛto 'smābhiḥ sa punaḥ kṛpaṇaḥ paṇaḥ //

kiṃ kṣiptam acalaprāntād antaḥsuptaśivāśatam /
nirdeśapuruṣeṇeva kaṅkālaṃ dundubher mayā // Rc_1.98

kiṃ kṣiptam acalaprāntād antaḥsuptaśivāśatam / nirdeśapuruṣeṇa iva kaṅkālaṃ dundubher mayā //

kasyārthasya kṛte viddhāḥ sapta sālās tapasvinaḥ /
sa mā pratyetu vaidheyaḥ kiṃ na sādhitam anyataḥ // Rc_1.99

kasya arthasya kṛte viddhāḥ sapta sālās tapasvinaḥ / sa mā pratyetu vaidheyaḥ kiṃ na sādhitam anyataḥ //

akṣātraṃ kṣatriyayuvā ko nu rāma iva kṣipet /
viśikhaṃ vālini vyagre sugrīvasya paśoḥ kṛte // Rc_1.100

akṣātraṃ kṣatriyayuvā ko nu rāma iva kṣipet / viśikhaṃ vālini vyagre sugrīvasya paśoḥ kṛte //

na parityajyate mārgas tāvan nirvācyakardamaḥ /
yāvat pihitakaṣṭāya kāryāyātmā na dīyate // Rc_1.101

na parityajyate mārgas tāvan nirvācyakardamaḥ / yāvat pihitakaṣṭāya kāryāyā atmā na dīyate //

iṣvaikayā mayā viddho bāliśena valīmukhaḥ /
anuddhārāḥ śarās tena ropitā mayi vāṅmayāḥ // Rc_1.102

iṣva aikayā mayā viddho bāliśena valīmukhaḥ / anuddhārāḥ śarās tena ropitā mayi vāṅmayāḥ //

anavāptavipatpāraḥ smariṣyāmi kiyanti vā /
vatsa kālocitaṃ śādhi na rāmaḥ kiṃcid īkṣate // Rc_1.103

anavāptavipatpāraḥ smariṣyāmi kiyanti vā / vatsa kālocitaṃ śādhi na rāmaḥ kiṃcid īkṣate //

avalambasva māṃ bhrātaḥ sītāsmaraṇanissaham /
dūraṃ punaḥ prabhavatā mano mohena lupyate // Rc_1.104

avalambasva māṃ bhrātaḥ sītāsmaraṇanissaham / dūraṃ punaḥ prabhavatā mano mohena lupyate //

sanāthobhayapārśvasya tvayā vatsa tayā ca me /
vaneṣu ca sataḥ kaṣṭam ajaniṣṭa na kiṃcana // Rc_1.105

sanāthobhayapārśvasya tvayā vatsa tayā ca me / vaneṣu ca sataḥ kaṣṭam ajaniṣṭa na kiṃcana //

hā bhīru hā priyatame hā madvirahakātare /
kvāsīty ardhoktinissaṃjño jagāma sa mahītalam // Rc_1.106

hā bhīru hā priyatame hā madvirahakātare / kva asi ity ardhoktinissaṃjño jagāma sa mahītalam //

mātaḥ kaikeyi tuṣṭāsi bhuṅkṣva rājyam akaṇṭakam /
vadann ity apatat tasya lakṣmaṇaś caraṇābjayoḥ // Rc_1.107

mātaḥ kaikeyi tuṣṭa āsi bhuṅkṣva rājyam akaṇṭakam / vadann ity apatat tasya lakṣmaṇaś caraṇābjayoḥ //

tatas tau sāśrunayanau mṛgair vidhuravīkṣitau /
nipetatur diva iva bhraṣṭau vidhuravī kṣitau // Rc_1.108

tatas tau sāśrunayanau mṛgair vidhuravīkṣitau / nipetatur diva iva bhraṣṭau vidhuravī kṣitau //

iti nipatitayos tayor dvayor daśarathanandanayor mahītale /
daśabhir api digaṅganāmukhair adhṛtivaśād iva tatyaje ruciḥ // Rc_1.109

iti nipatitayos tayor dvayor daśarathanandanayor mahītale / daśabhir api digaṅganāmukhair adhṛtivaśād iva tatyaje ruciḥ //

ete nikāmarasikasya jayanti pādāḥ śrīhāravarṣayuvarājamahītalendoḥ /
yair dvādaśārkakiraṇotkaradurnivāraḥ sṛṣṭo 'bhinandakumudasya mahāvikāsaḥ // Rc_1.110

ete nikāmarasikasya jayanti pādāḥ śrīhāravarṣayuvarājamahītalendoḥ / yair dvādaśārkakiraṇotkaradurnivāraḥ sṛṣṭo 'bhinandakumudasya mahāvikāsaḥ //

ity abhinandakṛtau rāmacarite mahākāvye prathamaḥ sargaḥ samāptaḥ |/

dvitīyaḥ sargaḥ

tām anīkṣitacarīm adhīratām ātmano 'tha viniyamya lakṣmaṇaḥ /
sāntvanārtham iti vācam abravīt tīvramanyurayamūḍham agrajam // Rc_2.1

tām anīkṣitacarīm adhīratām ātmano 'tha viniyamya lakṣmaṇaḥ / sāntvanārtham iti vācam abravīt tīvramanyurayamūḍham agrajam //

kāryam ārya pariśiṣṭam ucyatāṃ mucyatām idam ayogajaṃ tamaḥ /
rājatūdyamadivākarodayasmeram āśu mukhapaṅkajaṃ tava // Rc_2.2

kāryam ārya pariśiṣṭam ucyatāṃ mucyatām idam ayogajaṃ tamaḥ / rājatu udyamadivākarodayasmeram āśu mukhapaṅkajaṃ tava //

āsituṃ samaya eṣa nāvayor moham ittham avalambituṃ na ca /
utsahasva nanu hṛṣyatāṃ cirādiṣv adhīnam adhunābhikāṅkṣitam // Rc_2.3

āsituṃ samaya eṣa nā avayor moham ittham avalambituṃ na ca / utsahasva nanu hṛṣyatāṃ cirādiṣv adhīnam adhuna ābhikāṅkṣitam //

kevalaṃ phalabhujo na tasya nas taskarasya nilaye 'sti niścayaḥ /
abhyupaitu ravinandanaḥ kṣaṇād andhakāram idam apy apaiṣyati // Rc_2.4

kevalaṃ phalabhujo na tasya nas taskarasya nilaye 'sti niścayaḥ / abhyupaitu ravinandanaḥ kṣaṇād andhakāram idam apy apaiṣyati //

aurasān api sutān arīn iva ghnanti kāraṇavaśān mahībhujaḥ /
nigrahād anujavidviṣaḥ kapeḥ kiṃ pṛthagjana ivānutapyase // Rc_2.5

aurasān api sutān arīn iva ghnanti kāraṇavaśān mahībhujaḥ / nigrahād anujavidviṣaḥ kapeḥ kiṃ pṛthagjana iva anutapyase //

krīḍatāṃ mṛgavaneṣu dhanvināṃ jīvakoṭikadane 'pi kā kṣatiḥ /
khidyase kim aniśaṃ prayojanād ekavānaravadhaḥ kutaḥ kṛtaḥ // Rc_2.6

krīḍatāṃ mṛgavaneṣu dhanvināṃ jīvakoṭikadane 'pi kā kṣatiḥ / khidyase kim aniśaṃ prayojanād ekavānaravadhaḥ kutaḥ kṛtaḥ //

tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kim adhunānuśocyate /
yena jarjarakalevaravyayāt krītam indukiraṇojjvalaṃ yaśaḥ // Rc_2.7

tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kim adhuna ānuśocyate / yena jarjarakalevaravyayāt krītam indukiraṇojjvalaṃ yaśaḥ //

etad ekam ativāhyatām ahaḥ śvo na sa plavagarāṭpratīkṣyate /
tat prasīda parito vicīyatātmanaiva sanagārṇavāvaniḥ // Rc_2.8

etad ekam ativāhyatām ahaḥ śvo na sa plavagarāṭpratīkṣyate / tat prasīda parito vicīyatā ātmana aiva sanagārṇava āvaniḥ //

tat kabandhaśabarīhanūmatām āvayor ajani saṅgataṃ yathā /
iṣṭaśaṃsi vanaśailapānthayoḥ kiṃ tathānyad api nāpatet punaḥ // Rc_2.9

tat kabandhaśabarīhanūmatām āvayor ajani saṅgataṃ yathā / iṣṭaśaṃsi vanaśailapānthayoḥ kiṃ tatha ānyad api nā apatet punaḥ //

yatra yatra tava siddhir agrataḥ kaḥ kariṣyati na te samīhitam /
ujjvale kṛtavidāṃ na kevalaṃ tena vartmani durātmanā sthitam // Rc_2.10

yatra yatra tava siddhir agrataḥ kaḥ kariṣyati na te samīhitam / ujjvale kṛtavidāṃ na kevalaṃ tena vartmani durātmanā sthitam //

sambhavaty abhimaraḥ pure 'thavā tasya tīvram ayaśaḥ kim ucyate /
duḥkham utkhanati kaṇṭakāvalīr aṅgasandhiṣu navaḥ kileśvaraḥ // Rc_2.11

sambhavaty abhimaraḥ pure 'thavā tasya tīvram ayaśaḥ kim ucyate / duḥkham utkhanati kaṇṭakāvalīr aṅgasandhiṣu navaḥ kilā iśvaraḥ //

samprati prathamam ārya gṛhyatāṃ tatpravṛttim upalabdhum udyamaḥ /
marṣaṇīyaparilambadūṣaṇaḥ so 'dhunāpy akapaṭo ghaṭate cet // Rc_2.12

samprati prathamam ārya gṛhyatāṃ tatpravṛttim upalabdhum udyamaḥ / marṣaṇīyaparilambadūṣaṇaḥ so 'dhuna āpy akapaṭo ghaṭate cet //

muñca moham avatīryatām itaḥ sevyatām iyam anāvilā nadī /
eṣa gacchati javāj japāruṇo vāruṇīm aruṇasārathir diśam // Rc_2.13

muñca moham avatīryatām itaḥ sevyatām iyam anāvilā nadī / eṣa gacchati javāj japāruṇo vāruṇīm aruṇasārathir diśam //

unmimīla raghunandanaś cirāt tan niśamya vacanaṃ camatkṛtaḥ /
apy ayogavidhurā na śerate saṃmukhīnavidhayas tathāvidhāḥ // Rc_2.14

unmimīla raghunandanaś cirāt tan niśamya vacanaṃ camatkṛtaḥ / apy ayogavidhurā na śerate saṃmukhīnavidhayas tathāvidhāḥ //

muktamoham avalokya lakṣmaṇas taṃ mṛgāṅkam iva meghanirgatam /
ādade 'tha śaśikāntabhūdharasyandabinduśiśirāṃ sarasvatīm // Rc_2.15

muktamoham avalokya lakṣmaṇas taṃ mṛgāṅkam iva meghanirgatam / ādade 'tha śaśikāntabhūdharasyandabinduśiśirāṃ sarasvatīm //

eṣa paśya patito nabhastalād astaśailagahaneṣu naśyati /
sandhyayā caramadikpragalbhayā bhagnasāndrakarapañjaraḥ khagaḥ // Rc_2.16

eṣa paśya patito nabhastalād astaśailagahaneṣu naśyati / sandhyayā caramadikpragalbhayā bhagnasāndrakarapañjaraḥ khagaḥ //

śakyam arcitum anuccapāṇibhiḥ pāśapāṇinagarīnivāsibhiḥ /
sānurodha iva dūrabandhuro bandhujīvakusumāruṇo raviḥ // Rc_2.17

śakyam arcitum anuccapāṇibhiḥ pāśapāṇinagarīnivāsibhiḥ / sānurodha iva dūrabandhuro bandhujīvakusumāruṇo raviḥ //

eṣa muktakarapāṭavo ravir nāṭayaty anuguṇatvam appatau /
āpadi prakṛtir ujjhitā varaṃ nāśrayasya visadṛg viceṣṭitam // Rc_2.18

eṣa muktakarapāṭavo ravir nāṭayaty anuguṇatvam appatau / āpadi prakṛtir ujjhitā varaṃ nā aśrayasya visadṛg viceṣṭitam //

bimbamūlarucirā raver amī recayanti gaganaṃ gabhastayaḥ /
pūrayanti ca mahīṃ mahīruhām āyatāḥ pratiśarīrayaṣṭayaḥ // Rc_2.19

bimbamūlarucirā raver amī recayanti gaganaṃ gabhastayaḥ / pūrayanti ca mahīṃ mahīruhām āyatāḥ pratiśarīrayaṣṭayaḥ //

agrataḥ śikharaśākhisaṃhateś chāyayopacitayāpasāritaḥ /
pṛṣṭhato 'tinibhṛtaṃ mahībhṛtām ātapaḥ kaṭakam āśu nojjhati // Rc_2.20

agrataḥ śikharaśākhisaṃhateś chāyaya ūpacitaya āpasāritaḥ / pṛṣṭhato 'tinibhṛtaṃ mahībhṛtām ātapaḥ kaṭakam āśu na ujjhati //

svīkaroti śanakair anokahacchāyam adriśikharasthalīr api /
hīyate nijavapuṣy api kramād ātapasya mamatā tapasvinaḥ // Rc_2.21

svīkaroti śanakair anokahacchāyam adriśikharasthalīr api / hīyate nijavapuṣy api kramād ātapasya mamatā tapasvinaḥ //

appater diśi viceṣṭate ravir vyākulāḥ śakunayaḥ svananty amī /
dhvāntadṛṣṭiviṣadarśanād dine durnivāranidhane nimīlati // Rc_2.22

appater diśi viceṣṭate ravir vyākulāḥ śakunayaḥ svananty amī / dhvāntadṛṣṭiviṣadarśanād dine durnivāranidhane nimīlati //

kīryate kṛtaravaiḥ khagavrajair eṣa tallataṭacaityapādapaḥ /
sāyam adhvanikaṭe nirargalaḥ sajjanālaya iva pravāsibhiḥ // Rc_2.23

kīryate kṛtaravaiḥ khagavrajair eṣa tallataṭacaityapādapaḥ / sāyam adhvanikaṭe nirargalaḥ sajjanālaya iva pravāsibhiḥ //

yānti khinnajanasevyatām amī saumya sormiśucivālukācayāḥ /
prāntasuptakalahaṃsapaṅktayaḥ svairanīramaruto nadītaṭāḥ // Rc_2.24

yānti khinnajanasevyatām amī saumya sormiśucivālukācayāḥ / prāntasuptakalahaṃsapaṅktayaḥ svairanīramaruto nadītaṭāḥ //

dhik taṭāntavasatīn sitacchadān paśyataḥ kamalaṣaṇḍavaiśasam /
staumi taṃ divasam ārya kevalaṃ yo 'stam eti samam abjabandhunā // Rc_2.25

dhik taṭāntavasatīn sitacchadān paśyataḥ kamalaṣaṇḍavaiśasam / staumi taṃ divasam ārya kevalaṃ yo 'stam eti samam abjabandhunā //

dantamūlanihitaikasallakīpallavo 'lasavilokitānugaḥ /
eṣa muktagirikandaraḥ śanair vāri vāraṇapatiḥ pratiṣṭhate // Rc_2.26

dantamūlanihitaikasallakīpallavo 'lasavilokitānugaḥ / eṣa muktagirikandaraḥ śanair vāri vāraṇapatiḥ pratiṣṭhate //

śīlayanti kariṇaḥ svavāsitāvāri sairibhasamūharecitam /
mālatīvanavikāsavāsitā vānti palvalataṭāntavāyavaḥ // Rc_2.27

śīlayanti kariṇaḥ svavāsitāvāri sairibhasamūharecitam / mālatīvanavikāsavāsitā vānti palvalataṭāntavāyavaḥ //

saṃtyajanti masṛṇaṃ saraḥsarittallamūlasalilāni sairibhāḥ /
sambhajanti sahasā bhayadrutair īkṣitāḥ kurarasārasairibhāḥ // Rc_2.28

saṃtyajanti masṛṇaṃ saraḥsarittallamūlasalilāni sairibhāḥ / sambhajanti sahasā bhayadrutair īkṣitāḥ kurarasārasairibhāḥ //

saṃmukhīnaghanapatrabandhanāt paśya paṅkajavanād anāratam /
pītakośamakarandasaṃcayāḥ saṃcaranti madhupāḥ kumudvatīm // Rc_2.29

saṃmukhīnaghanapatrabandhanāt paśya paṅkajavanād anāratam / pītakośamakarandasaṃcayāḥ saṃcaranti madhupāḥ kumudvatīm //

nopanītamukhamudram ambujaṃ muktamudram atha naiva kairavam /
etadīkṣitaparasparaṃ punaḥ patriyugmam apanidravaiśasam // Rc_2.30

na upanītamukhamudram ambujaṃ muktamudram atha na eva kairavam / etadīkṣitaparasparaṃ punaḥ patriyugmam apanidravaiśasam //

rodhasaḥ pulinam abjinīṃ tatas tām atītya bhajate kumudvatīm /
tatra tapta iva gāhate payaḥ sāyam ārdraviraho vihaṅgamaḥ // Rc_2.31

rodhasaḥ pulinam abjinīṃ tatas tām atītya bhajate kumudvatīm / tatra tapta iva gāhate payaḥ sāyam ārdraviraho vihaṅgamaḥ //

svīkṛtaṃ na nalinair nimīlitaṃ na sphuṭaṃ kumudakuḍmalasmitam /
etadīkṣitaparasparaṃ paraṃ mūḍham ambhasi vihaṅgamadvayam // Rc_2.32

svīkṛtaṃ na nalinair nimīlitaṃ na sphuṭaṃ kumudakuḍmalasmitam / etadīkṣitaparasparaṃ paraṃ mūḍham ambhasi vihaṅgamadvayam //

jarjaraṃ tyajati vāsaraplavaṃ na prasārayati mantharān karān /
ety adṛṣṭam avalambya kevalaṃ vyomavārinidhiśeṣam aṃśumān // Rc_2.33

jarjaraṃ tyajati vāsaraplavaṃ na prasārayati mantharān karān / ety adṛṣṭam avalambya kevalaṃ vyomavārinidhiśeṣam aṃśumān //

śrāvitāgamam iva dvijāravair dhvāntam oṃ iti jagat pratīcchati /
trātum ūṣmarahitaḥ kṣamo 'dhunā na svamaṇḍalam api prabhākaraḥ // Rc_2.34

śrāvitāgamam iva dvijāravair dhvāntam oṃ iti jagat pratīcchati / trātum ūṣmarahitaḥ kṣamo 'dhunā na svamaṇḍalam api prabhākaraḥ //

dṛśyatām udayati sma yādṛśas tādṛśas taraṇir astam īyate /
utsavavyasanayoḥ prabhur vidhir vikriyāsu mahatām anīśvaraḥ // Rc_2.35

dṛśyatām udayati sma yādṛśas tādṛśas taraṇir astam īyate / utsavavyasanayoḥ prabhur vidhir vikriyāsu mahatām anīśvaraḥ //

sphītam abjakulam īkṣyatām itas tallam ullasitahaṃsasārasam /
niścalācchaparimaṇḍalodakaprāntamantharamṛṇālakaṇṭakam // Rc_2.36

sphītam abjakulam īkṣyatām itas tallam ullasitahaṃsasārasam / niścalācchaparimaṇḍalodakaprāntamantharamṛṇālakaṇṭakam //

śīlayanty acalamekhalāsv amī śītalāsu ruravo nirudyamāḥ /
pūrvaśaṣpakabalānuvartinaḥ stokacañcalamukhāḥ sukhāsikām // Rc_2.37

śīlayanty acalamekhalāsv amī śītalāsu ruravo nirudyamāḥ / pūrvaśaṣpakabalānuvartinaḥ stokacañcalamukhāḥ sukhāsikām //

dīdhitīḥ paricitāḥ parityajaty abjinīr api ca nānurudhyate /
sandhyayā varuṇadigvadhūm anuprāpitaḥ kam api rāgam aṃśumān // Rc_2.38

dīdhitīḥ paricitāḥ parityajaty abjinīr api ca na anurudhyate / sandhyayā varuṇadigvadhūm anuprāpitaḥ kam api rāgam aṃśumān //

dyaū ravīndurahitāpi nirmalā bhūr avṛkṣasalilāpi śītalā /
antarālam avalambya śobhate vāsarakṣaṇadayoḥ kṣaṇaṃ jagat // Rc_2.39

dyaū ravīndurahita āpi nirmalā bhūr avṛkṣasalila āpi śītalā / antarālam avalambya śobhate vāsarakṣaṇadayoḥ kṣaṇaṃ jagat //

nirjharo 'yam iyam āpagā saraḥ palvalaṃ ca vimalaṃ vibhāty adaḥ /
yatra cittam iha paryupāsyatāṃ tatra tatrabhavatī pitṛprasūḥ // Rc_2.40

nirjharo 'yam iyam āpagā saraḥ palvalaṃ ca vimalaṃ vibhāty adaḥ / yatra cittam iha paryupāsyatāṃ tatra tatrabhavatī pitṛprasūḥ //

ity ubhau vyavahitāntaravyathau tau samāpya samayocitaṃ vidhim /
satkṛtiṃ dadhatur ānane mithaḥ prārthanāṃ kim api rāmalakṣmaṇau // Rc_2.41

ity ubhau vyavahitāntaravyathau tau samāpya samayocitaṃ vidhim / satkṛtiṃ dadhatur ānane mithaḥ prārthanāṃ kim api rāmalakṣmaṇau //

yatra vāti na kumudvatīmarut kaumudī bata na yatra vīkṣyate /
taṃ nirūpitasamantam añjasā bhejatuḥ parisaraṃ raghūdvahau // Rc_2.42

yatra vāti na kumudvatīmarut kaumudī bata na yatra vīkṣyate / taṃ nirūpitasamantam añjasā bhejatuḥ parisaraṃ raghūdvahau //

dṛṣṭipāṇitalappātaśodhitām uddhṛtasthagitakaṇṭakāvaṭām /
astṛṇān navatṛṇena medināṃ rāmabhadraśayanāya lakṣmaṇaḥ // Rc_2.43

dṛṣṭipāṇitalappātaśodhitām uddhṛtasthagitakaṇṭakāvaṭām / astṛṇān navatṛṇena medināṃ rāmabhadraśayanāya lakṣmaṇaḥ //

nirṇineja sahasā suṣupsataḥ pādapadmayugam agrajanmanaḥ /
svāṃśukoddhṛtajalaṃ karābjayoḥ kauśalāc ca samavāhayat punaḥ // Rc_2.44

nirṇineja sahasā suṣupsataḥ pādapadmayugam agrajanmanaḥ / svāṃśukoddhṛtajalaṃ karābjayoḥ kauśalāc ca samavāhayat punaḥ //

adhvajarjaritarājalakṣaṇaṃ lakṣmaṇaś caraṇam agrajanmanaḥ /
āmamarśa ciram aśru vartayan kevalopakaraṇena pāṇinā // Rc_2.45

adhvajarjaritarājalakṣaṇaṃ lakṣmaṇaś caraṇam agrajanmanaḥ / āmamarśa ciram aśru vartayan kevalopakaraṇena pāṇinā //

svairam agrakarajair vivṛtya ca vyākulāṃ samanayaj jaṭāṭavīm /
aṅgadeśam anayad vidhūya ca srastarātisṛtam añcalaṃ tvacaḥ // Rc_2.46

svairam agrakarajair vivṛtya ca vyākulāṃ samanayaj jaṭāṭavīm / aṅgadeśam anayad vidhūya ca srastarātisṛtam añcalaṃ tvacaḥ //

pārśvayor upadadhe maheṣudhī ādade śirasi pūjitaṃ dhanuḥ /
unmamārja dhutasaṃhṛtena ca svāñcalena punaruktam āstaram // Rc_2.47

pārśvayor upadadhe maheṣudhī ādade śirasi pūjitaṃ dhanuḥ / unmamārja dhutasaṃhṛtena ca svāñcalena punaruktam āstaram //

ity ajasram anujātasevayā jīyamānavanavāsayātanaḥ /
svaptukāma iva sālasendriyaḥ saṃviveśa raghunandanaḥ kṣaṇam // Rc_2.48

ity ajasram anujātasevayā jīyamānavanavāsayātanaḥ / svaptukāma iva sālasendriyaḥ saṃviveśa raghunandanaḥ kṣaṇam //

mīlitonmiṣitalocanaḥ śanair jāgarūkam avalokya so 'nujam /
uccavāmakarapaṅkajodaranyastamaulir avadan mitaṃ vacaḥ // Rc_2.49

mīlitonmiṣitalocanaḥ śanair jāgarūkam avalokya so 'nujam / uccavāmakarapaṅkajodaranyastamaulir avadan mitaṃ vacaḥ //

gaccha vatsa śayanīyam ātmanaḥ kliśyase kṛśataraḥ kiyac ciram /
nidrayā viśadatāṃ vraja kṣaṇaṃ na kṣamaḥ pratiniśīthajāgaraḥ // Rc_2.50

gaccha vatsa śayanīyam ātmanaḥ kliśyase kṛśataraḥ kiyac ciram / nidrayā viśadatāṃ vraja kṣaṇaṃ na kṣamaḥ pratiniśīthajāgaraḥ //

prātar asti bahu kṛtyam āvayor bhrātar ātmani kim asy atatparaḥ /
cintyatām uṣasi tasya saṃgatiḥ śītalasya kapicakravartinaḥ // Rc_2.51

prātar asti bahu kṛtyam āvayor bhrātar ātmani kim asy atatparaḥ / cintyatām uṣasi tasya saṃgatiḥ śītalasya kapicakravartinaḥ //

āspadādhigamagarvito 'stu vāpy astu vānuditabhūtivikriyaḥ /
āvayoḥ samayabaddhayoḥ puno niścayārtham adhigamya eva saḥ // Rc_2.52

āspadādhigamagarvito 'stu va āpy astu va ānuditabhūtivikriyaḥ / āvayoḥ samayabaddhayoḥ puno niścayārtham adhigamya eva saḥ //

tad vibhātu rajanī sukhena te yāsyataḥ plavagarājamandiram /
pakṣayor yad anurūpamuktayos tat tadaiva ca samarthayiṣyate // Rc_2.53

tad vibhātu rajanī sukhena te yāsyataḥ plavagarājamandiram / pakṣayor yad anurūpamuktayos tat tada aiva ca samarthayiṣyate //

ūcivān iti babhūva nirvacāḥ kuḍmalīkṛtavilocanotpalaḥ /
adhyaśeta caraṇāmbujāntikaṃ tasya joṣam anagho jaghanyajaḥ // Rc_2.54

ūcivān iti babhūva nirvacāḥ kuḍmalīkṛtavilocanotpalaḥ / adhyaśeta caraṇāmbujāntikaṃ tasya joṣam anagho jaghanyajaḥ //

tatra tatra ca śayānayoś cirād vīrayor vigatasādhvasā iva /
uddhatair dadur ulūkahuṃkṛtair andhakārajayaghoṣaṇāṃ drumāḥ // Rc_2.55

tatra tatra ca śayānayoś cirād vīrayor vigatasādhvasā iva / uddhatair dadur ulūkahuṃkṛtair andhakārajayaghoṣaṇāṃ drumāḥ //

vyātatoḍudaśanāpi mucyase na tvam arkacirasaṃstutādhunā /
ity ariṣṭaripukūjitais tamo dyāṃ bruvāṇam iva dūram udyayau // Rc_2.56

vyātatoḍudaśana āpi mucyase na tvam arkacirasaṃstuta ādhunā / ity ariṣṭaripukūjitais tamo dyāṃ bruvāṇam iva dūram udyayau //

kevalaṃ śakunayo na nīḍagāḥ śākhino 'pi śayitāḥ samantataḥ /
jajñire timirataskarāvalīlupyamānavibhavāś ca bhūbhṛtaḥ // Rc_2.57

kevalaṃ śakunayo na nīḍagāḥ śākhino 'pi śayitāḥ samantataḥ / jajñire timirataskarāvalīlupyamānavibhavāś ca bhūbhṛtaḥ //

na sthalī na pulinaṃ na sindhavo nācalā na taravaś cakāśire /
dūṣitadvitayavādam udbabhāv ekam eva timiraṃ vibhūtimat // Rc_2.58

na sthalī na pulinaṃ na sindhavo na acalā na taravaś cakāśire / dūṣitadvitayavādam udbabhāv ekam eva timiraṃ vibhūtimat //

tatra mugdhapṛṣatas tamoghane pārśvagām api mṛgīm ahārayat /
prāpa kokayuvatir yadṛcchayā patyur ādhitaralasya saṃgamam // Rc_2.59

tatra mugdhapṛṣatas tamoghane pārśvagām api mṛgīm ahārayat / prāpa kokayuvatir yadṛcchayā patyur ādhitaralasya saṃgamam //

vṛddham aṅkam anayac chiśubhramāc cumbati sma dayiteti yūthapam /
svīyam apy uditasaṃśayaḥ śanair aṅgam aṅgam amṛśad valīmukhaḥ // Rc_2.60

vṛddham aṅkam anayac chiśubhramāc cumbati sma dayita īti yūthapam / svīyam apy uditasaṃśayaḥ śanair aṅgam aṅgam amṛśad valīmukhaḥ //

sarvataḥ parigateva parvatair āciteva tarubhir nirantaram /
āpluteva salilair itas tataḥ śakyate sma cirasaṃstutāpi bhūḥ // Rc_2.61

sarvataḥ parigata īva parvatair ācita īva tarubhir nirantaram / āpluta īva salilair itas tataḥ śakyate sma cirasaṃstuta āpi bhūḥ //

dikṣu dakṣam avanāv anākulaṃ khe 'tikhelam aṭavīṣu bhīṣaṇam /
mattam adriṣu darīṣu durjayaṃ prādurāsa viṣame samaṃ tamaḥ // Rc_2.62

dikṣu dakṣam avanāv anākulaṃ khe 'tikhelam aṭavīṣu bhīṣaṇam / mattam adriṣu darīṣu durjayaṃ prādurāsa viṣame samaṃ tamaḥ //

bhejur aikyam iva tulyavaiśasāḥ sāyam eva malinair mukhair diśaḥ /
gṛhyamāṇaśikharā tamaścayair dyauḥ papāta vasudhāsakhītale // Rc_2.63

bhejur aikyam iva tulyavaiśasāḥ sāyam eva malinair mukhair diśaḥ / gṛhyamāṇaśikharā tamaścayair dyauḥ papāta vasudhāsakhītale //

pratyabhān na purato na pṛṣṭhataḥ pārśvayoś ca viśadaṃ na kiṃcana /
vyānaśe bhuvanam añjanācalaprasthapaṅktinibiḍaṃ niśātamaḥ // Rc_2.64

pratyabhān na purato na pṛṣṭhataḥ pārśvayoś ca viśadaṃ na kiṃcana / vyānaśe bhuvanam añjanācalaprasthapaṅktinibiḍaṃ niśātamaḥ //

na dvitīyam anubhūyate sma vastv antikād api tamas tiraskṛtam /
kevalātmaviṣayaṃ tadābhavaj jñānam ulbaparivāsinām iva // Rc_2.65

na dvitīyam anubhūyate sma vastv antikād api tamas tiraskṛtam / kevalātmaviṣayaṃ tada ābhavaj jñānam ulbaparivāsinām iva //

dūramiśritaparasparāṅgakair apy ayogajanitajvarair iva /
durlabhānanavilokanāmṛtair dūyate sma mithunair mitho bhṛśam // Rc_2.66

dūramiśritaparasparāṅgakair apy ayogajanitajvarair iva / durlabhānanavilokanāmṛtair dūyate sma mithunair mitho bhṛśam //

so 'tiśītahimaśīkaro marun nūnam ulmukacayān avākirat /
yac cukūja bhṛśam ārtikāhalaṃ cakravākayuvatis tapasvinī // Rc_2.67

so 'tiśītahimaśīkaro marun nūnam ulmukacayān avākirat / yac cukūja bhṛśam ārtikāhalaṃ cakravākayuvatis tapasvinī //

uccacāra na vanasthalīṣv asau marmaraḥ patitapatranisvanaḥ /
nāvirāsa karikṛṣṭasallakībhaṅgayonir asakṛc caṭatkṛtiḥ // Rc_2.68

uccacāra na vanasthalīṣv asau marmaraḥ patitapatranisvanaḥ / na avirāsa karikṛṣṭasallakībhaṅgayonir asakṛc caṭatkṛtiḥ //

tasthur āsthitamanuṣyamūrtayo yāmikā iva vidūrato 'drayaḥ /
prahvabālaviṭapāgrapāṇayas tau parītya taravaḥ siṣevire // Rc_2.69

tasthur āsthitamanuṣyamūrtayo yāmikā iva vidūrato 'drayaḥ / prahvabālaviṭapāgrapāṇayas tau parītya taravaḥ siṣevire //

drāṅ nidāgham anudadrajo 'dhunād viślathāṃ bṛhatikām asārayat /
pratyapadyata vanānilas tayor ekasannihitayāmikavratam // Rc_2.70

drāṅ nidāgham anudadrajo 'dhunād viślathāṃ bṛhatikām asārayat / pratyapadyata vanānilas tayor ekasannihitayāmikavratam //

sānujasya tamasi pramīlatas tasya bhāvimamatāhṛtā iva /
ujjvalāyataviṣāṇasūcitāś cakrire parikaraṃ mataṅgajāḥ // Rc_2.71

sānujasya tamasi pramīlatas tasya bhāvimamatāhṛtā iva / ujjvalāyataviṣāṇasūcitāś cakrire parikaraṃ mataṅgajāḥ //

dīpakṛtyam akarod upāntike niṣprakamparuciroṣadhīgaṇaḥ /
tenur adrivanamadhyasuptayor maṅgalāni vanadevatās tayoḥ // Rc_2.72

dīpakṛtyam akarod upāntike niṣprakamparuciroṣadhīgaṇaḥ / tenur adrivanamadhyasuptayor maṅgalāni vanadevatās tayoḥ //

ehi jānaki bhujāntaraṃ kharaḥ prastaro 'yam asi kiṃ parāṅmukhī /
matkapolam upadhāya supyatām aprasaktir iyatī kadā nu te // Rc_2.73

ehi jānaki bhujāntaraṃ kharaḥ prastaro 'yam asi kiṃ parāṅmukhī / matkapolam upadhāya supyatām aprasaktir iyatī kadā nu te //

kṣiptam aṃśukam idaṃ mayorasi prīyatāṃ tava nirānandaḥ stanaḥ /
nīvinodini kare kuru kṣamām āyatākṣi nudasīva kiṃ punaḥ // Rc_2.74

kṣiptam aṃśukam idaṃ maya ūrasi prīyatāṃ tava nirānandaḥ stanaḥ / nīvinodini kare kuru kṣamām āyatākṣi nudasi iva kiṃ punaḥ //

suptavākyam iti maithilīpater maithilīvirahadūyamānayā /
diksakhīnivahavāritāsrayā śuśruve vasudhayopasannayā // Rc_2.75

suptavākyam iti maithilīpater maithilīvirahadūyamānayā / diksakhīnivahavāritāsrayā śuśruve vasudhaya ūpasannayā //

mad bibheti virahī raghūdvaho mad vinā ca na jagat pramodate /
tat karomi kim itīva cintayan nojjagāma sahasā niśākaraḥ // Rc_2.76

mad bibheti virahī raghūdvaho mad vinā ca na jagat pramodate / tat karomi kim iti iva cintayan na ujjagāma sahasā niśākaraḥ //

na sma bhāti kim api sphuṭaṃ puraḥ kiṃcid īritakareṇa kevalam /
dṛśyate sma divi dūravartinā tarjyamānam iva kenacit tamaḥ // Rc_2.77

na sma bhāti kim api sphuṭaṃ puraḥ kiṃcid īritakareṇa kevalam / dṛśyate sma divi dūravartinā tarjyamānam iva kenacit tamaḥ //

jāyate sma ghanamālatīguṇaśreṇigarbhakabarīmanoharam /
meghavāhanadigaṅganāmukhe mugdhacandrakarakarburaṃ tamaḥ // Rc_2.78

jāyate sma ghanamālatīguṇaśreṇigarbhakabarīmanoharam / meghavāhanadigaṅganāmukhe mugdhacandrakarakarburaṃ tamaḥ //

sānurāgam upagūḍham agrimair aṃśubhiḥ śaśabhṛto davīyasaḥ /
unnanāma namucidviṣo diśi srastastaṃtamasabhāram ambaram // Rc_2.79

sānurāgam upagūḍham agrimair aṃśubhiḥ śaśabhṛto davīyasaḥ / unnanāma namucidviṣo diśi srastastaṃtamasabhāram ambaram //

ujjvalāgrakiraṇapraveśakaproktasatvarasamāgamo 'pi san /
prekṣyate sma janitotsukaś cirād vyomaraṅgamukhasaṃmukhaḥ śaśī // Rc_2.80

ujjvalāgrakiraṇapraveśakaproktasatvarasamāgamo 'pi san / prekṣyate sma janitotsukaś cirād vyomaraṅgamukhasaṃmukhaḥ śaśī //

audayena śaśino gabhastinā bhinnaśeṣatimiraṃ vyarājata /
mṛjyamānam iva śakradiṅmukhaṃ kuṅkumena mṛganābhoyogin // Rc_2.81

audayena śaśino gabhastinā bhinnaśeṣatimiraṃ vyarājata / mṛjyamānam iva śakradiṅmukhaṃ kuṅkumena mṛganābhoyogin //

taṃ babhāra na vidhur navodayaṃ kiṃ tu kuṅkumavilepanāruṇam /
ekam utsukavaśāt payodharaṃ vyācakāra haridigvilāsinī // Rc_2.82

taṃ babhāra na vidhur navodayaṃ kiṃ tu kuṅkumavilepanāruṇam / ekam utsukavaśāt payodharaṃ vyācakāra haridigvilāsinī //

āttajaitranijapuṣpadhanvano manmathasya bhuvanāni jeṣyataḥ /
unnanāma purataḥ śaśicchalāt pūrṇarukmakalaśaḥ payonidheḥ // Rc_2.83

āttajaitranijapuṣpadhanvano manmathasya bhuvanāni jeṣyataḥ / unnanāma purataḥ śaśicchalāt pūrṇarukmakalaśaḥ payonidheḥ //

diksarāgamukhasannidhāpitasphītacandracaṣakā śatakratoḥ /
kṣībabhāvam iva bibhratī babhau viślathācchatimirāṃśukoccayā // Rc_2.84

diksarāgamukhasannidhāpitasphītacandracaṣakā śatakratoḥ / kṣībabhāvam iva bibhratī babhau viślathācchatimirāṃśukoccayā //

nandayan bhuvanam unmukhaṃ cirān mandayan smaraviruddham udyamam /
krandayan virahiṇo vihaṅgamān sāndrayan pramadam indur udyayau // Rc_2.85

nandayan bhuvanam unmukhaṃ cirān mandayan smaraviruddham udyamam / krandayan virahiṇo vihaṅgamān sāndrayan pramadam indur udyayau //

locanālinivahaikapaṅkajaṃ cittahaṃsaśayanīyasaikatam /
ujjagāma ratikelimandiraṃ yāminīyuvatijīvitaṃ śaśī // Rc_2.86

locanālinivahaikapaṅkajaṃ cittahaṃsaśayanīyasaikatam / ujjagāma ratikelimandiraṃ yāminīyuvatijīvitaṃ śaśī //

āliliṅga rajanīm ahāsayad bidyamānamukulāṃ kumudvatīm /
agrahīd uḍuvadhūkarān karair dyāṃ prasādam anayat samaṃ śasśī // Rc_2.87

āliliṅga rajanīm ahāsayad bidyamānamukulāṃ kumudvatīm / agrahīd uḍuvadhūkarān karair dyāṃ prasādam anayat samaṃ śasśī //

ādade viyad alāñchanavrataṃ lāñchanaṃ nijam agūhad aṃśubhiḥ /
prāhiṇod apasṛtāsu kaumudīṃ dikṣu dakṣatanayāparigrahī // Rc_2.88

ādade viyad alāñchanavrataṃ lāñchanaṃ nijam agūhad aṃśubhiḥ / prāhiṇod apasṛtāsu kaumudīṃ dikṣu dakṣatanayāparigrahī //

vyāpya dūram atha nirmalaṃ viyad vītapaṅkam iva paṅkajākaram /
rejur agrakiraṇāḥ kṣapāpateḥ pūtakokanadakandakomalāḥ // Rc_2.89

vyāpya dūram atha nirmalaṃ viyad vītapaṅkam iva paṅkajākaram / rejur agrakiraṇāḥ kṣapāpateḥ pūtakokanadakandakomalāḥ //

khe kakupsu bhuvi ca kṣapāpateḥ petur ūḍhanicayā marīcayaḥ /
yatra tatra kuharāṇi kānicit kampamānam aviśan niśātamaḥ // Rc_2.90

khe kakupsu bhuvi ca kṣapāpateḥ petur ūḍhanicayā marīcayaḥ / yatra tatra kuharāṇi kānicit kampamānam aviśan niśātamaḥ //

kṣiptam indurucibhir vyalambata tryambakasya śikhinaś ca diṅmukhe /
tatra nunnam anubandhaniḥsahaṃ kāndiśīkam iva niṣṭhitaṃ tamaḥ // Rc_2.91

kṣiptam indurucibhir vyalambata tryambakasya śikhinaś ca diṅmukhe / tatra nunnam anubandhaniḥsahaṃ kāndiśīkam iva niṣṭhitaṃ tamaḥ //

kandarāṇi ca mahāmahībhṛtāṃ koṭarāṇi ca jaranmahīruhām /
adhyuvāsa kamalodarāṇi ca dhvāntam adhvagavadhūmukhāni ca // Rc_2.92

kandarāṇi ca mahāmahībhṛtāṃ koṭarāṇi ca jaranmahīruhām / adhyuvāsa kamalodarāṇi ca dhvāntam adhvagavadhūmukhāni ca //

svīcakāra karakoṭilālanālambitoḍutatimekhalāṃ divam /
rāgabhaṅgam atisaṃstavād gatāṃ devarājadiśam indur atyajat // Rc_2.93

svīcakāra karakoṭilālanālambitoḍutatimekhalāṃ divam / rāgabhaṅgam atisaṃstavād gatāṃ devarājadiśam indur atyajat //

ātatāna gaganāṅgaṇādhikair medinīm amṛtavarṣibhir vidhuḥ /
viprayuktajanadhūmaketubhiḥ ketakāgraśucibhir marīcibhiḥ // Rc_2.94

ātatāna gaganāṅgaṇādhikair medinīm amṛtavarṣibhir vidhuḥ / viprayuktajanadhūmaketubhiḥ ketakāgraśucibhir marīcibhiḥ //

saṃkucadbhir abhirāmatādhike sādhu candramasi puṣkaraiḥ kṛtam /
udyatā jayini kāminīmukhe tena sāhasam anuṣṭhitaṃ punaḥ // Rc_2.95

saṃkucadbhir abhirāmatādhike sādhu candramasi puṣkaraiḥ kṛtam / udyatā jayini kāminīmukhe tena sāhasam anuṣṭhitaṃ punaḥ //

uccakhāna ruṣam uccamaṇḍalaḥ khaṇḍanām agamayad viṣahyatām /
mānapaṅkam apanīya kāminīḥ kāntahastam anayan niśāpatiḥ // Rc_2.96

uccakhāna ruṣam uccamaṇḍalaḥ khaṇḍanām agamayad viṣahyatām / mānapaṅkam apanīya kāminīḥ kāntahastam anayan niśāpatiḥ //

vyaktavartmabilavāhinīvanagrāmagulmagahanādribhedayā /
saumyatādhikaviśeṣayājani jyotsnayā divasaniḥspṛho janaḥ // Rc_2.97

vyaktavartmabilavāhinīvanagrāmagulmagahanādribhedayā / saumyatādhikaviśeṣaya ājani jyotsnayā divasaniḥspṛho janaḥ //

pīyate sma kumudaṃ na locanaiś candrikā tapati rohitacchadam /
prādurāsa param utpibann aliḥ saurabhaṃ niravalambam ambuni // Rc_2.98

pīyate sma kumudaṃ na locanaiś candrikā tapati rohitacchadam / prādurāsa param utpibann aliḥ saurabhaṃ niravalambam ambuni //

ekikeva nijavṛndamadhyagāpy uccukūja sabhayā sitacchadī /
dantamūlam asakṛc ca saṃśayād āmamarśa kariṇaḥ kareṇukā // Rc_2.99

ekika īva nijavṛndamadhyaga āpy uccukūja sabhayā sitacchadī / dantamūlam asakṛc ca saṃśayād āmamarśa kariṇaḥ kareṇukā //

ketakīṣu kadalīṣu vālukāsv aśmasu sphuṭitakairave 'mbhasi /
lambhiteva laharīparamparām ullalāsa śaśikāntivāhinī // Rc_2.100

ketakīṣu kadalīṣu vālukāsv aśmasu sphuṭitakairave 'mbhasi / lambhita īva laharīparamparām ullalāsa śaśikāntivāhinī //

prāptasūkṣmaghanapallavāntaraiś citritāḥ śaśikarair itas tataḥ /
bibhrati sma tarumūlaśāyinaḥ śambarāḥ pṛṣatayūthavibhramam // Rc_2.101

prāptasūkṣmaghanapallavāntaraiś citritāḥ śaśikarair itas tataḥ / bibhrati sma tarumūlaśāyinaḥ śambarāḥ pṛṣatayūthavibhramam //

kṛcchralabdhanagaśṛṅgasandhayo dattamanmathajayābhisandhayaḥ /
maithilītaravadhūdurāsadaṃ rāghavāṅkam aviśac chaśitviṣaḥ // Rc_2.102

kṛcchralabdhanagaśṛṅgasandhayo dattamanmathajayābhisandhayaḥ / maithilītaravadhūdurāsadaṃ rāghavāṅkam aviśac chaśitviṣaḥ //

jāgarṣi kāśmari niṣīdasi kovidāra kutrāsi vatsa kṛtamāla tamāla paśya /
kiṃ vartate raghupater iti satvarābhir uktaṃ drumaugham avalokya vanasthalībhiḥ // Rc_2.103

jāgarṣi kāśmari niṣīdasi kovidāra kutra asi vatsa kṛtamāla tamāla paśya / kiṃ vartate raghupater iti satvarābhir uktaṃ drumaugham avalokya vanasthalībhiḥ //

anyonyadūrapariṣaktaviśālasāndraśākhāśatais tarubhir antarayāṃbabhūve /
udbhūtaghoravirahajvaralaṅghitasya candrātapaḥ sa khalu dāśarather apathyaḥ // Rc_2.104

anyonyadūrapariṣaktaviśālasāndraśākhāśatais tarubhir antarayāṃbabhūve / udbhūtaghoravirahajvaralaṅghitasya candrātapaḥ sa khalu dāśarather apathyaḥ //

kumudavanam ahetu tyaktanidraṃ tadāsīd gaganam uḍuvitānair dhig vṛthaiva praphullam /
ajani jagad adhīśasyāgṛhītes tadānīṃ vidhur api vidhavastrīyauvanodbhedaśocyaḥ // Rc_2.105

kumudavanam ahetu tyaktanidraṃ tadā āsīd gaganam uḍuvitānair dhig vṛtha aiva praphullam / ajani jagad adhīśasya agṛhītes tadānīṃ vidhur api vidhavastrīyauvanodbhedaśocyaḥ //

śvasiti janakaputrī satvaro bhānuputraḥ kapipatir upasannaṃ suprabhātaṃ taveti /
jagur iva raghunāthāyārdhabuddhāḥ svananto madhuram apararātre patriṇaḥ ke 'pi ke 'pi // Rc_2.106

śvasiti janakaputrī satvaro bhānuputraḥ kapipatir upasannaṃ suprabhātaṃ tava iti / jagur iva raghunāthāya ardhabuddhāḥ svananto madhuram apararātre patriṇaḥ ke 'pi ke 'pi //

ity abhinandakṛtau rāmacarite mahākāvye sandhyātamaścandrodayavarṇano nāma dvitīyaḥ sargaḥ samāptaḥ //

kavīnāṃ kiṃ dattair nṛpapaśubhir anyair avasare paraṃ pṛthvīpālaḥ kṣaṇam api sa karṇo vitaratu /
anāttaṃ tattvajñair api suvipulārthavyayabhiyā pratiṣṭhāṃ yenoccair jagati gamitaṃ rāmacaritam // Rc_p42952

kavīnāṃ kiṃ dattair nṛpapaśubhir anyair avasare paraṃ pṛthvīpālaḥ kṣaṇam api sa karṇo vitaratu / anāttaṃ tattvajñair api suvipulārthavyayabhiyā pratiṣṭhāṃ yena uccair jagati gamitaṃ rāmacaritam //

NB \msC\ reads here (instead of this verse?)

pālānvayāmbujavanaikavirocanāya tasmai namo 'stu yuvarājanareśvarāya /
koṭipradānaghaṭitojjvalakīrtimūrtir yenāmaratvapadavīṃ gamito 'bhinandaḥ // Rc_p43252

pālānvayāmbujavanaikavirocanāya tasmai namo 'stu yuvarājanareśvarāya / koṭipradānaghaṭitojjvalakīrtimūrtir yena amaratvapadavīṃ gamito 'bhinandaḥ //

tṛtīyaḥ sargaḥ

atha prabuddhaḥ prathamaṃ vibuddham āsīnam ādāya tadaṅghriyugmam /
prakāmanidrābhigamābhirāmo rāmaḥ sumitrāsutam ity uvāca // Rc_3.1

atha prabuddhaḥ prathamaṃ vibuddham āsīnam ādāya tadaṅghriyugmam / prakāmanidrābhigamābhirāmo rāmaḥ sumitrāsutam ity uvāca //

kim ittham eva kṣapito niśīthaḥ kaccin muhūrārdham asi prasuptaḥ /
asmin prasādāvasare dhiyāṃ ca pratiṣṭhitaś cetasi kas tavārthaḥ // Rc_3.2

kim ittham eva kṣapito niśīthaḥ kaccin muhūrārdham asi prasuptaḥ / asmin prasādāvasare dhiyāṃ ca pratiṣṭhitaś cetasi kas tava arthaḥ //

vanaukasas tasya naveśvarasya bhāvāvabodhāya punar vimṛśya /
yat prāptakālaṃ tad udāharāśu prasthānakālo 'yam atipraśastaḥ // Rc_3.3

vanaukasas tasya naveśvarasya bhāvāvabodhāya punar vimṛśya / yat prāptakālaṃ tad udāharā aśu prasthānakālo 'yam atipraśastaḥ //

svakāryalābhastimitaḥ kapiś cen na kaścid artho 'nusṛtena tena /
ripaūpetaṃ varam arthibhāvād vikārasaṃdehasahe na mitre // Rc_3.4

svakāryalābhastimitaḥ kapiś cen na kaścid artho 'nusṛtena tena / ripau upetaṃ varam arthibhāvād vikārasaṃdehasahe na mitre //

kāryāntarāśārahitena tena vyaktaṃ khalenādya vayaṃ nirastāḥ /
dattaḥ pradīrghāgrahaṇābhidhāno yenāyam ārād api no 'rdhacandraḥ // Rc_3.5

kāryāntarāśārahitena tena vyaktaṃ khalena adya vayaṃ nirastāḥ / dattaḥ pradīrghāgrahaṇābhidhāno yena ayam ārād api no 'rdhacandraḥ //

ruddhas tapasvī sa kathaṃ na kaiścin mohāndhakūpe nipatan madāndhaḥ /
kiṃ deśakās te 'pi hanūmadādyāḥ sadyaḥ padaṃ prāpya samaṃ vipannāḥ // Rc_3.6

ruddhas tapasvī sa kathaṃ na kaiścin mohāndhakūpe nipatan madāndhaḥ / kiṃ deśakās te 'pi hanūmadādyāḥ sadyaḥ padaṃ prāpya samaṃ vipannāḥ //

riṣṭaṃ na dṛṣṭaṃ pavamānasūnor na cāgnisūnor na ca vālisūnoḥ /
sarve 'pi kiṃkāraṇam ekadaiva pramītakalpāḥ kapidārakās te // Rc_3.7

riṣṭaṃ na dṛṣṭaṃ pavamānasūnor na ca agnisūnor na ca vālisūnoḥ / sarve 'pi kiṃkāraṇam ekada aiva pramītakalpāḥ kapidārakās te //

sa durnivāro harir adya śetām āsvāditaiśvaryamadhur madena /
kathaṃ punar jāgarakāla eva suptās tadāptā iti me vitarkaḥ // Rc_3.8

sa durnivāro harir adya śetām āsvāditaiśvaryamadhur madena / kathaṃ punar jāgarakāla eva suptās tadāptā iti me vitarkaḥ //

devāt prasūtena himetarāṃśor ūrjasvalais taiḥ sakhibhir vṛtena /
udāradehadyutināsmadarthe niranvayaṃ tena tamaḥ prapannam // Rc_3.9

devāt prasūtena himetarāṃśor ūrjasvalais taiḥ sakhibhir vṛtena / udāradehadyutina āsmadarthe niranvayaṃ tena tamaḥ prapannam //

aho mahan mohajam andhakāraṃ yenādya madhyesabham uddhureṇa /
utsārya tān mantrimaṇipradīpān plavaṅgarājaḥ prasabhaṃ gṛhītaḥ // Rc_3.10

aho mahan mohajam andhakāraṃ yena adya madhyesabham uddhureṇa / utsārya tān mantrimaṇipradīpān plavaṅgarājaḥ prasabhaṃ gṛhītaḥ //

lobhasya mohasya manobhavasya madasya cātiprasaro na ruddhaḥ /
ruddhaḥ paraṃ pūrṇamanorathena tenādya naḥ pratyupakāravegaḥ // Rc_3.11

lobhasya mohasya manobhavasya madasya ca atiprasaro na ruddhaḥ / ruddhaḥ paraṃ pūrṇamanorathena tena adya naḥ pratyupakāravegaḥ //

samrāṭpadasthasya padād apetāḥ samprītaye samprati mā sma bhūmaḥ /
dṛṣṭāstrasārā api tasya bhīroḥ kiṃ bhītaye vatsa vayaṃ na bhūtāḥ // Rc_3.12

samrāṭpadasthasya padād apetāḥ samprītaye samprati mā sma bhūmaḥ / dṛṣṭāstrasārā api tasya bhīroḥ kiṃ bhītaye vatsa vayaṃ na bhūtāḥ //

sthāne nirastaḥ sudhiyāgrajena sa tena māyāmasṛṇo durātmā /
mayā madāndhena punar vṛthaiva kroṣṭā mṛgendrasya pade 'bhiṣiktaḥ // Rc_3.13

sthāne nirastaḥ sudhiya āgrajena sa tena māyāmasṛṇo durātmā / mayā madāndhena punar vṛtha aiva kroṣṭā mṛgendrasya pade 'bhiṣiktaḥ //

nirveśaniryātanaśāṭhyanidrāṃ nīceṣu daṇḍaḥ paruṣo nihanti /
tathāpi dākṣiṇyavilambitavyam idaṃ dhanus taṃ prati māmakīnam // Rc_3.14

nirveśaniryātanaśāṭhyanidrāṃ nīceṣu daṇḍaḥ paruṣo nihanti / tatha āpi dākṣiṇyavilambitavyam idaṃ dhanus taṃ prati māmakīnam //

yāvan na viśrāmyati vegajanmā dikṣu dhvanir vālibhidaḥ śarasya /
tāvat punas taṅka iha trilokyām ākrāntakiṣkindham upakrameta // Rc_3.15

yāvan na viśrāmyati vegajanmā dikṣu dhvanir vālibhidaḥ śarasya / tāvat punas taṅka iha trilokyām ākrāntakiṣkindham upakrameta //

asmāsu nāvedayati sma garvāt kurvīta śeṣārivadhaṃ bhujābhyām /
vidhāya saurājyam asaūpeyād ity arthitā paśyati na pramāṇam // Rc_3.16

asmāsu nā avedayati sma garvāt kurvīta śeṣārivadhaṃ bhujābhyām / vidhāya saurājyam asau upeyād ity arthitā paśyati na pramāṇam //

tad eṣa me nirmalasargasargaḥ ṣaḍvargaruddho ripuvat sa heyaḥ /
nāsau niṣiddhas tava yānapakṣo mayā bata prāg asamāhitena // Rc_3.17

tad eṣa me nirmalasargasargaḥ ṣaḍvargaruddho ripuvat sa heyaḥ / na asau niṣiddhas tava yānapakṣo mayā bata prāg asamāhitena //

asaṃśayaṃ sa pratihārapālīsasambhramāveditasannikarṣam /
tvāṃ praty asūyāṃ hṛdayena dhāsyaty upasthitāntaḥpuraviprayogaḥ // Rc_3.18

asaṃśayaṃ sa pratihārapālīsasambhramāveditasannikarṣam / tvāṃ praty asūyāṃ hṛdayena dhāsyaty upasthitāntaḥpuraviprayogaḥ //

tadvaktram ārkes taruṇārkatāmraṃ tvatprītivākyair akṛtapramodam /
bhaviṣyati pratyupakārabhāranirvāhacintāgamasāndhakāram // Rc_3.19

tadvaktram ārkes taruṇārkatāmraṃ tvatprītivākyair akṛtapramodam / bhaviṣyati pratyupakārabhāranirvāhacintāgamasāndhakāram //

smariṣyati tvāṃ na sa bodhyamāno 'py ālokayiṣyaty athavā na pṛṣṭaḥ /
pratyeṣi kāntājanamadhyavartī sa cintayāsmadgatayādhunāste // Rc_3.20

smariṣyati tvāṃ na sa bodhyamāno 'py ālokayiṣyaty athavā na pṛṣṭaḥ / pratyeṣi kāntājanamadhyavartī sa cintaya āsmadgataya ādhunā āste //

āvāṃ yadaivādritaṭe niviṣṭau sa kālikāṃ vīkṣya purīṃ praviṣṭaḥ /
āmṛṣṭam āsīc capalena tena sauhārdam asmadviṣayaṃ tadaiva // Rc_3.21

āvāṃ yada aiva adritaṭe niviṣṭau sa kālikāṃ vīkṣya purīṃ praviṣṭaḥ / āmṛṣṭam āsīc capalena tena sauhārdam asmadviṣayaṃ tada aiva //

ahaḥsv amīṣu kṣaṇa eva nāsīd āsīn na saṃdeśaharo 'nurūpaḥ /
ityādi sa vyaktam alīkam eva tvatprītyupālambhapadeṣu vaktā // Rc_3.22

ahaḥsv amīṣu kṣaṇa eva nā asīd āsīn na saṃdeśaharo 'nurūpaḥ / ityādi sa vyaktam alīkam eva tvatprītyupālambhapadeṣu vaktā //

kṛtāvahelaḥ praṇayaprasannaṃ niruttaraḥ satvarakāryavādam /
prekṣiṣyate roṣalavānuraktaṃ valīmukhaḥ śuṣkamukho mukhaṃ te // Rc_3.23

kṛtāvahelaḥ praṇayaprasannaṃ niruttaraḥ satvarakāryavādam / prekṣiṣyate roṣalavānuraktaṃ valīmukhaḥ śuṣkamukho mukhaṃ te //

tasyāgamād yaḥ sahasā bhaviṣyaty arthasya tasyābhavanaṃ mamāstu /
bādhiṣyate vālivadhātiriktas tadveśmayātrānuśayaḥ sadā nau // Rc_3.24

tasyā agamād yaḥ sahasā bhaviṣyaty arthasya tasya abhavanaṃ mama astu / bādhiṣyate vālivadhātiriktas tadveśmayātrānuśayaḥ sadā nau //

sa prāktano nūnam anarthabhājā nītas talaṃ tena hitaiṣivargaḥ /
utthāpitair dūram asāv idānīṃ divāniśaṃ dīvyati durvidagdhaiḥ // Rc_3.25

sa prāktano nūnam anarthabhājā nītas talaṃ tena hitaiṣivargaḥ / utthāpitair dūram asāv idānīṃ divāniśaṃ dīvyati durvidagdhaiḥ //

akṣā mṛgākṣyo mṛgayā madhūni prekṣāś ca tasyādya haranti kālam /
na prāpnuvanti kṣaṇam āptavācaḥ sadādṛtāś cāraṇacāṭuvādāḥ // Rc_3.26

akṣā mṛgākṣyo mṛgayā madhūni prekṣāś ca tasya adya haranti kālam / na prāpnuvanti kṣaṇam āptavācaḥ sadādṛtāś cāraṇacāṭuvādāḥ //

vadanti bhītāḥ sacivā na kiṃcit kiṃ cintayāsmadgatayā viṭānām /
svayaṃ na sampraty anusaṃdadhāti pūrvāparaṃ kāmaparaḥ sa rājā // Rc_3.27

vadanti bhītāḥ sacivā na kiṃcit kiṃ cintaya āsmadgatayā viṭānām / svayaṃ na sampraty anusaṃdadhāti pūrvāparaṃ kāmaparaḥ sa rājā //

na sūrayo na sthavirā na dhīrāḥ puraḥsthitāḥ prāśnikatāṃ prayānti /
saṃtiṣṭhate saṃsadi saṃśayānaḥ pṛṣṭhopaviṣṭāsu vilāsinīṣu // Rc_3.28

na sūrayo na sthavirā na dhīrāḥ puraḥsthitāḥ prāśnikatāṃ prayānti / saṃtiṣṭhate saṃsadi saṃśayānaḥ pṛṣṭhopaviṣṭāsu vilāsinīṣu //

itthaṃgate tatra gatasya kena manyus tavodīrṇarayo nivāryaḥ /
vicāyamāṇo na guṇāya naḥ syād asau kapīnāṃ kadanānubandhaḥ // Rc_3.29

itthaṃgate tatra gatasya kena manyus tava udīrṇarayo nivāryaḥ / vicāyamāṇo na guṇāya naḥ syād asau kapīnāṃ kadanānubandhaḥ //

prapannaśāṭhyasya haṭhopanāmād āneṣyamāṇasya guṇaṃ na vīkṣe /
tathāvidhā hi dviṣatāṃ stavena kaṣanti karṇau param antikasthāḥ // Rc_3.30

prapannaśāṭhyasya haṭhopanāmād āneṣyamāṇasya guṇaṃ na vīkṣe / tathāvidhā hi dviṣatāṃ stavena kaṣanti karṇau param antikasthāḥ //

spṛṣ.o na ced vikriyayā kayāpi nopasthitaḥ kāryavaśād idānīm /
etu svayaṃ na kriyate vṛthaiva sa tvadbalātkāraniruddhaśobhaḥ // Rc_3.31

spṛṣ.o na ced vikriyayā kaya āpi na upasthitaḥ kāryavaśād idānīm / etu svayaṃ na kriyate vṛtha aiva sa tvadbalātkāraniruddhaśobhaḥ //

yathāvayos tātajaṭāyuṣoktam uktaṃ kabandhena yathā ca tena /
tathopayāsyaty acirād avaśyam āhūtacakro haricakravartī // Rc_3.32

yathā āvayos tātajaṭāyuṣa ūktam uktaṃ kabandhena yathā ca tena / tatha ūpayāsyaty acirād avaśyam āhūtacakro haricakravartī //

yat satyam ādityasamudbhavatvād udbhūtim eṣyanti guṇās tadīyāḥ /
tulāgrasampātavilambadoṣe tasmin visaṃvādam ahaṃ na śaṅke // Rc_3.33

yat satyam ādityasamudbhavatvād udbhūtim eṣyanti guṇās tadīyāḥ / tulāgrasampātavilambadoṣe tasmin visaṃvādam ahaṃ na śaṅke //

viropataptasya videśavāsād ājagmuṣas tasya nijādhivāsam /
iyanty ahāny utsukabandhuvargasaṃvargaṇavyagratayaiva yānti // Rc_3.34

viropataptasya videśavāsād ājagmuṣas tasya nijādhivāsam / iyanty ahāny utsukabandhuvargasaṃvargaṇavyagrataya aiva yānti //

sa nūnam āyāsyati vānarendraḥ saṃdeśakārpaṇyam asaṃmataṃ me /
sarvasvabhūtaṃ visṛjanti vatsa kāryātipāte 'pi na dhairyam āryāḥ // Rc_3.35

sa nūnam āyāsyati vānarendraḥ saṃdeśakārpaṇyam asaṃmataṃ me / sarvasvabhūtaṃ visṛjanti vatsa kāryātipāte 'pi na dhairyam āryāḥ //

vyatītavighnaḥ suhṛdarthanighno na śītalaḥ sthāsyati kiṃ gatena /
sa tvaryamāṇas tvaramāṇa eva dhairyasya naḥ pāram avāpsyatīva // Rc_3.36

vyatītavighnaḥ suhṛdarthanighno na śītalaḥ sthāsyati kiṃ gatena / sa tvaryamāṇas tvaramāṇa eva dhairyasya naḥ pāram avāpsyati iva //

dhig astu māṃ taṃ prati vipratīpam āśaṅkitaṃ tad bahu yena yad vā /
svakāryadolāsu jano 'lpabhāgyaḥ prāṅ niścinoti vyatirekam eva // Rc_3.37

dhig astu māṃ taṃ prati vipratīpam āśaṅkitaṃ tad bahu yena yad vā / svakāryadolāsu jano 'lpabhāgyaḥ prāṅ niścinoti vyatirekam eva //

itthaṃ na māṃ pratyupapattim eti tatrādyapakṣadvitaye 'pi yātrā /
varaṃ visoḍhāni kiyanty apīha saṅkhyātakālābhyadhikāny ahāni // Rc_3.38

itthaṃ na māṃ pratyupapattim eti tatrā adyapakṣadvitaye 'pi yātrā / varaṃ visoḍhāni kiyanty api iha saṅkhyātakālābhyadhikāny ahāni //

svālocitaṃ vaktu bhavān idānīm ity anuṣṭheyam asaṃśayaṃ yat /
bālyāt prabhṛty eva tavottarā dhīr na pūrvapakṣe 'bhiniveśam eti // Rc_3.39

svālocitaṃ vaktu bhavān idānīm ity anuṣṭheyam asaṃśayaṃ yat / bālyāt prabhṛty eva tava uttarā dhīr na pūrvapakṣe 'bhiniveśam eti //

iti prasannāṃ giram agrajasya śrutvā cirād vītaviṣādapaṅkaḥ /
mukhaśriyaivojjvalayābhinandann idaṃ sumitrātanayo jagāda // Rc_3.40

iti prasannāṃ giram agrajasya śrutvā cirād vītaviṣādapaṅkaḥ / mukhaśriya aiva ujjvalaya ābhinandann idaṃ sumitrātanayo jagāda //

samarthitaṃ sādhu samastam eva kṛtī kapiḥ kiṃ bahunoditena /
pravyaktam apy etad adoṣadṛṣṭyā gṛhītam āryeṇa na yat tadāgaḥ // Rc_3.41

samarthitaṃ sādhu samastam eva kṛtī kapiḥ kiṃ bahuna ūditena / pravyaktam apy etad adoṣadṛṣṭyā gṛhītam āryeṇa na yat tadāgaḥ //

tasyorjitenātiraver avadyaṃ naivekṣate 'ntaḥkaraṇaṃ mamāpi /
ayaṃ punas tena kuto na jānāmy atikramaḥ kālakṛto na dṛṣṭaḥ // Rc_3.42

tasyā urjitena atiraver avadyaṃ na evā ikṣate 'ntaḥkaraṇaṃ mama api / ayaṃ punas tena kuto na jānāmy atikramaḥ kālakṛto na dṛṣṭaḥ //

visarjitā vā punarāgamāya samāpatanty adya na te nalādyāḥ /
samāharatiudyatavittavarṣo varṣāntarebhyaḥ pravarān harīn vā // Rc_3.43

visarjitā vā punarāgamāya samāpatanty adya na te nalādyāḥ / samāharatiudyatavittavarṣo varṣāntarebhyaḥ pravarān harīn vā //

aṣṭādaśadvīpakapīndramaulir maulān asau vālivadhapralīnān /
naikābhyupāyopahitān idānīm uta pratīcchaty atisatkriyābhiḥ // Rc_3.44

aṣṭādaśadvīpakapīndramaulir maulān asau vālivadhapralīnān / naikābhyupāyopahitān idānīm uta pratīcchaty atisatkriyābhiḥ //

aprāptasaṃtoṣam asaṃvibhaktasambhuktasarvasvam anuplaveṣu /
athādiśaty arpitasārakośaḥ prakāmapātheyaparigrahāya // Rc_3.45

aprāptasaṃtoṣam asaṃvibhaktasambhuktasarvasvam anuplaveṣu / athā adiśaty arpitasārakośaḥ prakāmapātheyaparigrahāya //

atho sa bhītāturabālavṛddhān vṛddhopasevī sanibhaṃ niyuṅkte /
yathāyathaṃ sadmani padmasaṃkhyāsametaśākhāmṛgayūthanāthaḥ // Rc_3.46

atho sa bhītāturabālavṛddhān vṛddhopasevī sanibhaṃ niyuṅkte / yathāyathaṃ sadmani padmasaṃkhyāsametaśākhāmṛgayūthanāthaḥ //

tad ittham utthānasamākulatvān na tvaryamāṇo 'pi sa dūṣaṇāya /
āryeṇa tatrāpy asamāgatasya chāyācyutiḥ kaiva nirūpitā me // Rc_3.47

tad ittham utthānasamākulatvān na tvaryamāṇo 'pi sa dūṣaṇāya / āryeṇa tatra apy asamāgatasya chāyācyutiḥ ka aiva nirūpitā me //

jñeyo 'sti naḥ pūrvam arer udantas tatas tadantāya vidheyam asti /
ity ākulatvān mama tāvad ārya kāryopataptiḥ kṣamate na dhairyam // Rc_3.48

jñeyo 'sti naḥ pūrvam arer udantas tatas tadantāya vidheyam asti / ity ākulatvān mama tāvad ārya kāryopataptiḥ kṣamate na dhairyam //

anarthibhāvād upacāravādād ākāragupteś ca parībhavanti /
yathātathārthapratipādanena prayānti mitrāṇi nirantaratvam // Rc_3.49

anarthibhāvād upacāravādād ākāragupteś ca parībhavanti / yathātathārthapratipādanena prayānti mitrāṇi nirantaratvam //

mithaḥ prasādaskhalanād upādher upaiti sakhyaṃ khalayoḥ khilatvam /
gṛhṇāti satpūruṣayor na doṣam audāryasaṃvādakṛtā tu maitrī // Rc_3.50

mithaḥ prasādaskhalanād upādher upaiti sakhyaṃ khalayoḥ khilatvam / gṛhṇāti satpūruṣayor na doṣam audāryasaṃvādakṛtā tu maitrī //

niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde /
viśaṅkitānyonyabhayaṃ vidūrān namaskriyām arhati sauhṛdaṃ tat // Rc_3.51

niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde / viśaṅkitānyonyabhayaṃ vidūrān namaskriyām arhati sauhṛdaṃ tat //

visrabdham ājñāpaya kiṃ karomi kathaṃ ghaṭena plavagādhirājaḥ /
yat kiṃcid ādiśya nibhena kiṃ māṃ niṣedhasi kleśam ivekṣamāṇaḥ // Rc_3.52

visrabdham ājñāpaya kiṃ karomi kathaṃ ghaṭena plavagādhirājaḥ / yat kiṃcid ādiśya nibhena kiṃ māṃ niṣedhasi kleśam ivā ikṣamāṇaḥ //

sthito 'smi tāvad dinam etad eṣyaty anyedyur ājñāṃ tava na pratīkṣe /
āryo 'nurodhān na yunakti yatra tatrāham ambāniyamāt svatantraḥ // Rc_3.53

sthito 'smi tāvad dinam etad eṣyaty anyedyur ājñāṃ tava na pratīkṣe / āryo 'nurodhān na yunakti yatra tatra aham ambāniyamāt svatantraḥ //

tad eṣa niṣkramya tathā karomi tatpūrvasaṅgaḥ plavago yathāśu /
taṃ vairisaṃhāramahopakāram āryāya niryātayituṃ yatena // Rc_3.54

tad eṣa niṣkramya tathā karomi tatpūrvasaṅgaḥ plavago yathā āśu / taṃ vairisaṃhāramahopakāram āryāya niryātayituṃ yatena //

dhik taṃ dhanuṣpāṇim anuplavaṃ māṃ mudhā manaḥparyuṣitāvalepam /
anvīkṣate yasya mamāvasādād āryaḥ sahāyāntaram antarajñaḥ // Rc_3.55

dhik taṃ dhanuṣpāṇim anuplavaṃ māṃ mudhā manaḥparyuṣitāvalepam / anvīkṣate yasya mama avasādād āryaḥ sahāyāntaram antarajñaḥ //

dhikśātatāṃ sannataparvatāṃ dhig dhik pātavegaṃ ca mamāśugānām /
alakṣitoddeśam api dviṣantaṃ nihatya nāyānti hi yat kṣaṇena // Rc_3.56

dhikśātatāṃ sannataparvatāṃ dhig dhik pātavegaṃ ca mamā aśugānām / alakṣitoddeśam api dviṣantaṃ nihatya nā ayānti hi yat kṣaṇena //

kharādirakṣaḥkadaneṣu dīrgham amī parijñātarasāḥ kim anyat /
asṛgbhujāṃ bhoktum asṛk tvarantāṃ bhūyo 'pi bhūcandra tavārdhacandrāḥ // Rc_3.57

kharādirakṣaḥkadaneṣu dīrgham amī parijñātarasāḥ kim anyat / asṛgbhujāṃ bhoktum asṛk tvarantāṃ bhūyo 'pi bhūcandra tava ardhacandrāḥ //

ātāṭakāsaṃjñapanāt prapannas tvayaiṣa varṇāśramarakṣaṇāya /
samāpyatāṃ śeṣanibarhaṇena kṣapācarāṇāṃ nidhanādhikāraḥ // Rc_3.58

ātāṭakāsaṃjñapanāt prapannas tvaya aiṣa varṇāśramarakṣaṇāya / samāpyatāṃ śeṣanibarhaṇena kṣapācarāṇāṃ nidhanādhikāraḥ //

uddhṛtya ghorāyudhavṛndavṛṣṭim anuṣṭhitām oghaśaravyayena /
sa rākṣasebhyo 'mbaragocarebhyas trātas tvayaikena makho maharṣeḥ // Rc_3.59

uddhṛtya ghorāyudhavṛndavṛṣṭim anuṣṭhitām oghaśaravyayena / sa rākṣasebhyo 'mbaragocarebhyas trātas tvaya aikena makho maharṣeḥ //

taṃ kālakalpaṃ kiyatā śrameṇa tathāvadhīr mārgarudhaṃ virādham /
āsan muhūrtāḥ kati ca ghnatas te sainyaṃ janasthānapateḥ svarasya // Rc_3.60

taṃ kālakalpaṃ kiyatā śrameṇa tatha āvadhīr mārgarudhaṃ virādham / āsan muhūrtāḥ kati ca ghnatas te sainyaṃ janasthānapateḥ svarasya //

āsīt kṣuraprasya kiyān vilambaḥ krūreṣu teṣu triśiraḥśiraḥsu /
katīṣavo dūṣaṇadehayātrānivāraṇārthaṃ ca raṇe visṛṣṭāḥ // Rc_3.61

āsīt kṣuraprasya kiyān vilambaḥ krūreṣu teṣu triśiraḥśiraḥsu / kati iṣavo dūṣaṇadehayātrānivāraṇārthaṃ ca raṇe visṛṣṭāḥ //

kasyāvalambād akarot parāsuṃ mārīcam uccāvacamāyam āryaḥ /
jñātā ca diksaṃjñapitas tvayaiva kṣapācarāṇām adhipaś ca so 'pi // Rc_3.62

kasya avalambād akarot parāsuṃ mārīcam uccāvacamāyam āryaḥ / jñātā ca diksaṃjñapitas tvaya aiva kṣapācarāṇām adhipaś ca so 'pi //

ity aprapañcoditakāraṇāni mithas tayos tathyaguṇagrahāṇi /
neduḥ stuvānā iva sūnṛtāni khagāḥ kulāyeṣu kṛtaikamatyāḥ // Rc_3.63

ity aprapañcoditakāraṇāni mithas tayos tathyaguṇagrahāṇi / neduḥ stuvānā iva sūnṛtāni khagāḥ kulāyeṣu kṛtaikamatyāḥ //

āropya sandhyāṃ diśi vajrapāṇeḥ paryasya candraṃ kakubhi pratīcyām /
utsaṅgitoḍuprakarā khagānām ādāya nidrāṃ rajanī jagāma // Rc_3.64

āropya sandhyāṃ diśi vajrapāṇeḥ paryasya candraṃ kakubhi pratīcyām / utsaṅgitoḍuprakarā khagānām ādāya nidrāṃ rajanī jagāma //

kaviś ca jīvaś ca sutaś ca bhūmeḥ sa dakṣiṇāśātilako muniś ca /
āsannasūryāṃśubhayadrutasya kṣaṇaṃ rarakṣur bhagaṇasya pṛṣṭham // Rc_3.65

kaviś ca jīvaś ca sutaś ca bhūmeḥ sa dakṣiṇāśātilako muniś ca / āsannasūryāṃśubhayadrutasya kṣaṇaṃ rarakṣur bhagaṇasya pṛṣṭham //

dig darśayāmāsa mukhaṃ sarāgaṃ na yāvad aindrī gaṇikeva mattā /
tāvad dvijeśo 'ṅkam iyāya sindhoḥ sandhyāsurāśīkarasekaśaṅkī // Rc_3.66

dig darśayāmāsa mukhaṃ sarāgaṃ na yāvad aindrī gaṇika īva mattā / tāvad dvijeśo 'ṅkam iyāya sindhoḥ sandhyāsurāśīkarasekaśaṅkī //

visarjitoḍuḥ kṣaṇam indur āsīd āsīd upānteṣv api nāndhakāram /
bhṛśaṃ diśīndrasya rarāja sandhyā sindūriṇīva graharājamudrā // Rc_3.67

visarjitoḍuḥ kṣaṇam indur āsīd āsīd upānteṣv api na andhakāram / bhṛśaṃ diśi indrasya rarāja sandhyā sindūriṇi īva graharājamudrā //

uccetum uccair uḍukuḍmalāni vyākurvatī rāgam atipragāḍham /
śākhām ivālambya diśaṃ maghonaḥ sandhyā viyad bhūruham āruroha // Rc_3.68

uccetum uccair uḍukuḍmalāni vyākurvatī rāgam atipragāḍham / śākhām ivā alambya diśaṃ maghonaḥ sandhyā viyad bhūruham āruroha //

śeṣoḍupuṣpastabakoccayāya saṃjātarāgātiśayeva sandhyā /
apy uccakaiḥ pūrvamahīdhramūrdhni sthitvā viyadbhūruham āruroha // Rc_3.69

śeṣoḍupuṣpastabakoccayāya saṃjātarāgātiśaya īva sandhyā / apy uccakaiḥ pūrvamahīdhramūrdhni sthitvā viyadbhūruham āruroha //

tad eve7dam

visṛjya pāṇḍucchadanaughatulyaṃ tārāgaṇaṃ vyomatarus tadānīm /
babhāra sandhyārucimañjarīṇāṃ jālāni bālādharakomalāni // Rc_3.70

visṛjya pāṇḍucchadanaughatulyaṃ tārāgaṇaṃ vyomatarus tadānīm / babhāra sandhyārucimañjarīṇāṃ jālāni bālādharakomalāni //

utsāritevābhrakareṇukumbhāj jambhāriyugyādhikṛtair marudbhiḥ /
tatāna sandhyeti samullasantī nabhoṅgaṇaṃ raṅgavikāradhūliḥ // Rc_3.71

utsārita īva abhrakareṇukumbhāj jambhāriyugyādhikṛtair marudbhiḥ / tatāna sandhya īti samullasantī nabhoṅgaṇaṃ raṅgavikāradhūliḥ //

saṃvittayas tattvavigāhaśubhrāḥ sāṃsārike rāga ivādhirūḍhe /
śanaiḥ śanair mlānaruco mamajjus tārāḥ prasarpaty aruṇe cireṇa // Rc_3.72

saṃvittayas tattvavigāhaśubhrāḥ sāṃsārike rāga iva adhirūḍhe / śanaiḥ śanair mlānaruco mamajjus tārāḥ prasarpaty aruṇe cireṇa //

kaiḥ śikṣitā vartayituṃ tadāsīd unmīlitaṃ tūlikayeva citram /
taraṅgavat tuṅgaśaradghanālīvisaṃsthule vyomani bālasandhyā // Rc_3.73

kaiḥ śikṣitā vartayituṃ tadā āsīd unmīlitaṃ tūlikaya īva citram / taraṅgavat tuṅgaśaradghanālīvisaṃsthule vyomani bālasandhyā //

pratyuptamātraṃ diśi devabhartur abhyaktakhaṇḍābhrataraṅgamālam /
babhau visarpaty ayasīva tailaṃ nabhastale bālapataṅgatejaḥ // Rc_3.74

pratyuptamātraṃ diśi devabhartur abhyaktakhaṇḍābhrataraṅgamālam / babhau visarpaty ayasi iva tailaṃ nabhastale bālapataṅgatejaḥ //

prasattinirvyūḍhasudhāmayūkhaṃ kham uṣṇaraśmāv api raktim ūhe /
bharaṃ pratīcchanti mahodayānāṃ pātrāṇi paryāyavaśaṃvadāni // Rc_3.75

prasattinirvyūḍhasudhāmayūkhaṃ kham uṣṇaraśmāv api raktim ūhe / bharaṃ pratīcchanti mahodayānāṃ pātrāṇi paryāyavaśaṃvadāni //

tāpiñchakalpaḥ kakubhi pratīcyām ācchādayāmāsa mṛgo mṛgāṅkam /
dūrādhirūḍhaṃ janam āpadīva prakāśamāno 'tiśayād avarṇaḥ // Rc_3.76

tāpiñchakalpaḥ kakubhi pratīcyām ācchādayāmāsa mṛgo mṛgāṅkam / dūrādhirūḍhaṃ janam āpadi iva prakāśamāno 'tiśayād avarṇaḥ //

pradīptasandhyāgni nadaddvijaughaṃ niraṃśukadhvastaparāṅmukhendu /
viyadviluptoḍukulaṃ tadābhūc cakrāntarākrāntapuropameyam // Rc_3.77

pradīptasandhyāgni nadaddvijaughaṃ niraṃśukadhvastaparāṅmukhendu / viyadviluptoḍukulaṃ tada ābhūc cakrāntarākrāntapuropameyam //

mithaḥ kṛtālokamahotsavānāṃ kṛtāravaḥ sārasadampatīnām /
na bālabhānoḥ kiraṇād abhaiṣīn nadīṣu nīhāramayo 'ndhakāraḥ // Rc_3.78

mithaḥ kṛtālokamahotsavānāṃ kṛtāravaḥ sārasadampatīnām / na bālabhānoḥ kiraṇād abhaiṣīn nadīṣu nīhāramayo 'ndhakāraḥ //

tatāra saṃtīrya himāndhakāraṃ tatā rasantī saritaḥ khagālī /
raktāravindasya rajobhir ārdrair aktā raviṃ vāriṇi vīkṣamāṇā // Rc_3.79

tatāra saṃtīrya himāndhakāraṃ tatā rasantī saritaḥ khagālī / raktāravindasya rajobhir ārdrair aktā raviṃ vāriṇi vīkṣamāṇā //

smaravyayaklāntavalatpulindīsarvāṅgasaṃvāhakalāvidagdhaḥ /
vilambya kośeṣu kuśeśayānāṃ sasāra kāsārataraṅgavātaḥ // Rc_3.80

smaravyayaklāntavalatpulindīsarvāṅgasaṃvāhakalāvidagdhaḥ / vilambya kośeṣu kuśeśayānāṃ sasāra kāsārataraṅgavātaḥ //

atītya śaityaṃ taṭavālukānāṃ koṣṇāsu sasnur munayo nadīṣu /
apām apūryanta ca nairjharīṇāṃ kuṭā girigrāmakuṭumbinībhiḥ // Rc_3.81

atītya śaityaṃ taṭavālukānāṃ koṣṇāsu sasnur munayo nadīṣu / apām apūryanta ca nairjharīṇāṃ kuṭā girigrāmakuṭumbinībhiḥ //

jātaprakāśāsu bahiḥsthalīṣu prakāmacārotsavajāgarūkaḥ /
ibho bhuvi praskhaladagrahastaḥ sasmāra śayyodarakuñjaśayyām // Rc_3.82

jātaprakāśāsu bahiḥsthalīṣu prakāmacārotsavajāgarūkaḥ / ibho bhuvi praskhaladagrahastaḥ sasmāra śayyodarakuñjaśayyām //

sametya jṛmbhānupadaṃ svayūthyair mithaḥ kṣaṇaṃ līḍhatuṣāralepāḥ /
pratasthire digvalayaṃ vilokya yathāyathaṃ kacchabhuvaḥ kuraṅgāḥ // Rc_3.83

sametya jṛmbhānupadaṃ svayūthyair mithaḥ kṣaṇaṃ līḍhatuṣāralepāḥ / pratasthire digvalayaṃ vilokya yathāyathaṃ kacchabhuvaḥ kuraṅgāḥ //

adṛśyatārāt taralaiḥ sthalīṣu vanecarāṇāṃ pṛtanā kuraṅgaiḥ /
papau raveḥ saṃjvalitograbhāsaṃ bhujaṅgam aughaḥ śritanākurandhraiḥ // Rc_3.84

adṛśyatā arāt taralaiḥ sthalīṣu vanecarāṇāṃ pṛtanā kuraṅgaiḥ / papau raveḥ saṃjvalitograbhāsaṃ bhujaṅgam aughaḥ śritanākurandhraiḥ //

sthalaṃ kuraṅgīnayanair anidrair unmuktamudrair jalajair jalaṃ ca /
vilolatārais taraladvirephair uvāha bhedaṃ na mithas tadānīm // Rc_3.85

sthalaṃ kuraṅgīnayanair anidrair unmuktamudrair jalajair jalaṃ ca / vilolatārais taraladvirephair uvāha bhedaṃ na mithas tadānīm //

jṛmbhābharād dūravisaṃgatānāṃ mudrāvilambena dalāvalīnām /
nirviśya niḥśeṣam aliḥ parāgam agād abaddhaḥ kumudākarebhyaḥ // Rc_3.86

jṛmbhābharād dūravisaṃgatānāṃ mudrāvilambena dalāvalīnām / nirviśya niḥśeṣam aliḥ parāgam agād abaddhaḥ kumudākarebhyaḥ //

viveśa gartaṃ gatam uttamohir uccaiḥ padaṃ santatam uttamo hi /
āsīn mahaḥ sampadi tuṅgatāyāṃ nabho na kaiścid gadituṃ gatāyām // Rc_3.87

viveśa gartaṃ gatam uttamohir uccaiḥ padaṃ santatam uttamo hi / āsīn mahaḥ sampadi tuṅgatāyāṃ nabho na kaiścid gadituṃ gatāyām //

naiḥsaṅgyam ālambyata kairaveṣu yaiḥ śāntimadbhiḥ śanakaī raveṣu /
saujanyam ambhojagṛhe sametaiś cirād dvirephair jagṛhe same taiḥ // Rc_3.88

naiḥsaṅgyam ālambyata kairaveṣu yaiḥ śāntimadbhiḥ śanakaī raveṣu / saujanyam ambhojagṛhe sametaiś cirād dvirephair jagṛhe same taiḥ //

reje 'ravindair aravindabandhoḥ saṃdarśane darśitaharṣavegaiḥ /
vidhor viṣehe virahaḥ kathaṃcin nidrāvalambāt kumudākareṇa // Rc_3.89

reje 'ravindair aravindabandhoḥ saṃdarśane darśitaharṣavegaiḥ / vidhor viṣehe virahaḥ kathaṃcin nidrāvalambāt kumudākareṇa //

ūhe jalair āhitakoparāgaḥ kṣobhād alnīnāṃ nalinīparāgaḥ /
vyasarjayad dyāṃ vivṛtāparāgaḥ śaśī cirād adhyuṣitāparāgaḥ // Rc_3.90

ūhe jalair āhitakoparāgaḥ kṣobhād alnīnāṃ nalinīparāgaḥ / vyasarjayad dyāṃ vivṛtāparāgaḥ śaśī cirād adhyuṣitāparāgaḥ //

yathā viluptoḍukadambakāyāṃ bālārkapādair divi dīpyate sma /
tathaiva suptākhilakairavāyāṃ raktāravindair abhitaḥ sarasyām // Rc_3.91

yathā viluptoḍukadambakāyāṃ bālārkapādair divi dīpyate sma / tatha aiva suptākhilakairavāyāṃ raktāravindair abhitaḥ sarasyām //

mukhena bhāti sma sahasrapatraṃ mitrodayālokavikasvareṇa /
mañjusvanānām alimārgaṇānāṃ svayaṃgrahāyaiav vimudrakośam // Rc_3.92

mukhena bhāti sma sahasrapatraṃ mitrodayālokavikasvareṇa / mañjusvanānām alimārgaṇānāṃ svayaṃgrahāya eav vimudrakośam //

ślathena kecid viviśur mukhena talena kecid dalasaṃhatīnām /
madhūtsukānāṃ madhupavrajānām abjeṣu na dvāraviniścayo 'bhūt // Rc_3.93

ślathena kecid viviśur mukhena talena kecid dalasaṃhatīnām / madhūtsukānāṃ madhupavrajānām abjeṣu na dvāraviniścayo 'bhūt //

luloṭha dhūlīṣu papau madhūni pakṣmāṇi līḍhāni punar lileha /
āgantave stokam api dvirephaḥ sthito dadau nāntaram abjamadhye // Rc_3.94

luloṭha dhūlīṣu papau madhūni pakṣmāṇi līḍhāni punar lileha / āgantave stokam api dvirephaḥ sthito dadau na antaram abjamadhye //

bheje vinidrāṃ nalinīṃ na kūlān na śīlayāmāsa navārkabhāsam /
priyāṃ pratīyāya tathaiva mūḍhāṃ khagaḥ svabodhāgamasābhyasūyaḥ // Rc_3.95

bheje vinidrāṃ nalinīṃ na kūlān na śīlayāmāsa navārkabhāsam / priyāṃ pratīyāya tatha aiva mūḍhāṃ khagaḥ svabodhāgamasābhyasūyaḥ //

bahūn asau patrarathas tapasvī cakāra cāṭūn upakaṇṭhalīnaḥ /
dṛśaṃ pramīlāpagamāt kaṣāyām unmīlayāmāsa cireṇa cakrī // Rc_3.96

bahūn asau patrarathas tapasvī cakāra cāṭūn upakaṇṭhalīnaḥ / dṛśaṃ pramīlāpagamāt kaṣāyām unmīlayāmāsa cireṇa cakrī //

pāraṃ tuṣārakṣaṇasāndhakāram api smarārtitvaritaḥ pavitrī /
śrutapriyāhnvānaravaḥ pratasthe sīmantayann abjavanaṃ vinidram // Rc_3.97

pāraṃ tuṣārakṣaṇasāndhakāram api smarārtitvaritaḥ pavitrī / śrutapriyāhnvānaravaḥ pratasthe sīmantayann abjavanaṃ vinidram //

jagāma bhañjanKamalāni kokaḥ kokīpariṣvaṅgamanorathotkaḥ /
sāpy utsukā tatkṣaṇam ājagāma vilokayantī vanam utpalānām // Rc_3.98

jagāma bhañjanKamalāni kokaḥ kokīpariṣvaṅgamanorathotkaḥ / sa āpy utsukā tatkṣaṇam ājagāma vilokayantī vanam utpalānām //

kurvāṇayoḥ sarasi padmavanāvanaddhe bhinnādhvanor vitatham eva gatāgatāni /
saṃvādidikpatitayoḥ patatoḥ kathaṃcid dvandvaṃ cirād ghaṭitam ardhapathe babhūva // Rc_3.99

kurvāṇayoḥ sarasi padmavanāvanaddhe bhinnādhvanor vitatham eva gatāgatāni / saṃvādidikpatitayoḥ patatoḥ kathaṃcid dvandvaṃ cirād ghaṭitam ardhapathe babhūva //

vyasmaryatām ṛtamarīcikarābhitāpaḥ prātaḥ patatrimithunais tapanaṃ vilokya /
jātyaiva śītalam athoṣṇam alaṃ na kiṃcic citrā gatir jagati jantudaśāvaśena // Rc_3.100

vyasmaryatām ṛtamarīcikarābhitāpaḥ prātaḥ patatrimithunais tapanaṃ vilokya / jātya aiva śītalam atha uṣṇam alaṃ na kiṃcic citrā gatir jagati jantudaśāvaśena //

kartavyanirṇayavirūḍhamanaḥprasādaśaṃsismitena mukhacandramasā virājan /
rāmaḥ prabhātapavanāhitavīcikampāṃ pampām iyāya sarasīṃ saha lakṣmaṇena // Rc_3.101

kartavyanirṇayavirūḍhamanaḥprasādaśaṃsismitena mukhacandramasā virājan / rāmaḥ prabhātapavanāhitavīcikampāṃ pampām iyāya sarasīṃ saha lakṣmaṇena //

pārśvasthāvarajasasambhramopanītapratyagrasphuṭitavilohitāravindaḥ /
susnātaḥ kṛtavidhir añjasopatasthe kākutsthaḥ kanakarasāvadātam arkam // Rc_3.102

pārśvasthāvarajasasambhramopanītapratyagrasphuṭitavilohitāravindaḥ / susnātaḥ kṛtavidhir añjasa ūpatasthe kākutsthaḥ kanakarasāvadātam arkam //

tau dīrghaṃ vidhivad upāsya pūrvasandhyāṃ pūṣṇīṣatprakaṭitaraśmibarbarīke /
āsātāṃ rahitamahīruhopakaṇṭhaūdvellastimitajaṭāvanau vanānte // Rc_3.103

tau dīrghaṃ vidhivad upāsya pūrvasandhyāṃ pūṣṇīṣatprakaṭitaraśmibarbarīke / āsātāṃ rahitamahīruhopakaṇṭhau udvellastimitajaṭāvanau vanānte //

ity abhinandakavikṛtau rāmacarite mahākāvye mantraviniścayapūrvakaprātaḥssandhyāvarṇano nāma tṛtīyaḥ sargaḥ samāptaḥ //