Abhinanda:
Ramacaritamahakavya, 1-3 (to be continued)

Based on the edition by K.S. Ramaswami Sastri Siromani:
Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930.
Gaekwad's Oriental Series No. XLVI.


Input by Harunaga Isaacson

ANALYTIC TEXT VERSION (BHELA conventions)





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf







ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -




prathamaḥ sargaḥ

atha mālyavataḥ prasthe kākutsthasya viyoginaḥ &
durnivārāśrusaṃvego jagāma jaladāgamaḥ // Rc_1.1 //

śaśāma vṛṣṭir meghānām utsaṅge tasya bhūbhṛtaḥ &
virarāma na rāmasya dhārāsantatir aśruṇaḥ // Rc_1.2 //

itas tataḥ pariṇatiṃ bheje barhiṇakūjitam &
hā priye rājaputrī7ti na rāmaparidevitam // Rc_1.3 //

kā9py abhikhyā virajasoḥ sūryācandramasor abhūt &
dāśarathyos tathai9vā8sīd ayogopahatā ruciḥ // Rc_1.4 //

nirmalendu nabho reje vikacābjaṃ babhau saraḥ &
paraṃ paryaśruvadanau mamlaturbhrātarāvubhau // Rc_1.5 //

smartavyakalikājālaṃ jajñe kuṭajakānanam &
āsīt tathai9va tu mano rāmasyo7tkalikākulam // Rc_1.6 //

prapede punar udbhedaḥ śucinā kacchaketakaiḥ &
upakriyāyāḥ sadṛśaṃ nā8rebhe ravisūnunā // Rc_1.7 //

ākṛṣṭamālatīgandhaḥ siṣeve rāghavaṃ marut &
ānītamaithilīvārtas tam ārtaṃ na tu mārutiḥ // Rc_1.8 //

rāmāya pūrāpagamavyaktoddeśāś cakāśire &
āste 'smāsu na sīte9ti śaṃsantya iva nimnagāḥ // Rc_1.9 //

yadārdraviraho rāmaḥ prāpitaḥ prāṇasaṃśayam &
nūnaṃ tenā7nutāpena jagmur jaladarājayaḥ // Rc_1.10 //

dyaur muktameghāvaraṇā savitarkonmukhaṃ muhuḥ &
yayāce sārasarutair vicāram iva rāghavam // Rc_1.11 //

diśo dadṛśire tena stenaṃ taṃ parimārgatā &
mārgadānāparādhinyo gatā dūraṃ bhayād iva // Rc_1.12 //

tasyā8kṛtiviśeṣasya viśeṣāt kaṣṭam īdṛśam &
kacchāḥ kāśacchalād ūhur itī7va palitāgamam // Rc_1.13 //

paśyantyā iva kaṣṭāṃ tām avasthāṃ maithilīpateḥ &
śuṣkapaṅkacayavyājād vidadre hṛdayaṃ bhuvaḥ // Rc_1.14 //

vṛṣṭivicchedajātena tānavenā7samāptinā &
prapedire jaladharās tasya sabrahmacāritām // Rc_1.15 //

yayau virahasaṃvartaḥ padminīrājahaṃsayoḥ &
apāraduḥkhārṇavayor na sītārāmabhadrayoḥ // Rc_1.16 //

śāntanirjharajhātkāradhārāḥ śikhariṇo babhuḥ &
rāmasya viśadālāpaśuśrūṣānibhṛtā iva // Rc_1.17 //

tasya cakruś camatkāraṃ vyatītasamayā api &
smitābhamukulodbhedāḥ kadambavanarājayaḥ // Rc_1.18 //

adṛśyanta puras tena khelāḥ khañjanapaṅktayaḥ &
asmaryanta ca niśvasya priyānayanavibhramāḥ // Rc_1.19 //

abravīd atha kālajñas tatkālapratipattaye &
praṇamya lakṣmaṇo rāmaṃ rāmāvirahaniḥsaham // Rc_1.20 //

jātaṃ vibhātam amalaṃ paśya prāvṛṇṇiśā gatā &
utsāhakamalasyā7yaṃ vikāsāvasaras tava // Rc_1.21 //

ucchrayaṃ tīrataravo raver ūrjam abhīṣavaḥ &
madaṃ gopatayo gṛhṇanty abhiyogaṃ jigīṣavaḥ // Rc_1.22 //

prasīda dīyatāṃ karṇaḥ kūjadbhiḥ kurarair amī &
prārthayantī7va saṃcāraṃ taṭāḥ kardamadurgatāḥ // Rc_1.23 //

bhuvi bhāsvadabhīṣūṇāṃ tvadiṣūṇāṃ ca śatruṣu &
ayaṃ sampatituṃ kālaḥ sa duṣkālo 'tivāhitaḥ // Rc_1.24 //

sudūronnataparyantās tīryante saṃkramair iva &
analpagādhāḥ saritas tarubhiḥ pūrapātitaiḥ // Rc_1.25 //

āviṣkṛtaviśuddhibhyāṃ nadyaḥ sumahilā iva &
kulābhyām iva kūlābhyām āpatsv api cakāsati // Rc_1.26 //

jalajānāṃ sumanasāṃ vayasāṃ jalasevinām &
asya pratijalādhāraṃ sāmagryam avalokyate // Rc_1.27 //

yuyutsārabhasotkhātasaritkhātakarodhasaḥ &
kukudmanto madakalāḥ kalayanti jaganty adhaḥ // Rc_1.28 //

viśveśa kuru viśvāsam āvartante na te ghanāḥ &
amī śyāmalayanty āśāḥ śukāḥ śālivanonmukhāḥ // Rc_1.29 //

mṛgāḥ samprati śāleyaṃ sampannaṃ sampatanty amī &
sāketam adhitiṣṭhantam arthinas tvām ivo7nmukhāḥ // Rc_1.30 //

kāryadig gṛhyatāṃ kā9pi kim ārya sthīyate vṛthā &
evam evā7yam asmākam iṣṭo 'pi kim upaiṣyati // Rc_1.31 //

vijayāya bhavāsīno mayy arpitavapurbharaḥ &
mūrcchānuvalanavyastaḥ prastaras tyajyatām ayam // Rc_1.32 //

pratīṣṭopatyakāsāladalāgrajalabindavaḥ &
sāryantāṃ kṣaṇam uddhūya sthagitāṃsataṭā jaṭāḥ // Rc_1.33 //

muhūrtaṃ kriyatām ārya kapolavirahī karaḥ &
vyuṣito valkalagranthir aṃsād unmocyatām ayam // Rc_1.34 //

ito vitatya dīyantām iṣavaḥ klinnayantraṇāḥ &
nirmuktārdrajaraccailam ādattām āyataṃ dhanuḥ // Rc_1.35 //

ito 'vatīryatāṃ prāsthād asvāsthyam idam ujjhyatām &
jahī7ṣubhir daśagrīvaṃ daśadigvedhaśodhitaiḥ // Rc_1.36 //

ṛjur ādīyatāṃ panthāḥ kāryakanthā garīyasī &
utsāryatām idaṃ dūraṃ tamaḥ kiṃkāryatāmayam // Rc_1.37 //

āryāyāḥ śivam evā7sti śatrur nihata eva te &
alaṃ dattvā9vasādāya trailokyaśaraṇaṃ vapuḥ // Rc_1.38 //

rākṣasāpaśadaḥ ko 'sau tvayi sajyaśarāsane &
anena te 'vasādena dūram āropitaḥ punaḥ // Rc_1.39 //

aśruvegaiḥ pramīlābhir vilāpair akhilaḥ sa te &
āmṛṣṭadehayātrasya māsaḥ prauṣṭhapado gataḥ // Rc_1.40 //

kriyatām adhuno9tsāhaś cintyatāṃ nidhanaṃ dviṣaḥ &
kaḥ svabāhusahāyānāṃ mahatām ātmanigrahaḥ // Rc_1.41 //

bhadraṃ bhādrapadacchedacchinnābhrājinarajjave &
tubhyaṃ puruṣanāgāya nirvighnatarase 'dhunā // Rc_1.42 //

prasīda kuru bhūyo 'pi dehayātrāṃ yathā tathā &
anullaṅghitavijñaptir lakṣmaṇo 'varajeṣu te // Rc_1.43 //

agādhaṃ dhairyam āryasya triṣu lokeṣu gīyate &
janamātrocitaḥ ko 'yam ākalpakaparigrahaḥ // Rc_1.44 //

aropaśamitodagrajāmadagnyāgnitejasaḥ &
pratīcchati śarāsāraṃ tavā8rya ruṣitasya kaḥ // Rc_1.45 //

svakṛtyabhārasannyāsī yāvad itthaṃ viṣīdasi &
tāvad antakadaṃṣṭrāṇām arātir atithir na te // Rc_1.46 //

ātatāyī sa vijñāto jīvaty ārye9ti ca śrutam &
prāpto yātrāsahaḥ kālaḥ kālakṣepasya ko guṇaḥ // Rc_1.47 //

na jñāyate paraṃ vyaktam arer māyāvinaḥ padam &
tanmārgaṇaṃ ca suhṛdā sugrīveṇa pratiśrutam // Rc_1.48 //

diṅmukhāhūtavikhyātakapiyūthaḥ kapīśvaraḥ &
kṣaṇān nūnam asav āryapādamūle patiṣyati // Rc_1.49 //

śālipiṅgamahīpṛṣṭhaspardhaye9va bhaviṣyati &
raṃhasviharisaṃghātasampātakapilaṃ nabhaḥ // Rc_1.50 //

teṣām āroṣarucirair acirān mukhamaṇḍalaiḥ &
drakṣyate taruṇādityaśatacchannam ivā7mbaram // Rc_1.51 //

aho dīptir aho kāntir aho śīlam aho balam &
aho śaktir aho bhaktir aho prajñā hanūmataḥ // Rc_1.52 //

pragalbhenā7pramattena tenā7bhyantaramantriṇā &
nūnam asmatkṛte svaptuṃ sugrīvāya na dīyate // Rc_1.53 //

sa ca pratyupakārāya tvarayaty enam ādṛtaḥ &
dhruvaṃ buddhivayovṛddhaḥ sacivo jāmbavān api // Rc_1.54 //

tad evaṃ hetunā kena vānarendro vilambate &
nā7sau kṛtaghnasya bhaved guṇavadbhṛtyasaṃgrahaḥ // Rc_1.55 //

āgantavyaṃ dhruvaṃ tena mārgitā0ryā pravṛttinā &
prapannaparakṛtyānām atyuṣṇo hi samudyamaḥ // Rc_1.56 //

tvatprasādāptasambhogasukhasaṃmīlitena vā &
na tenā7mūr dadṛśire diśaḥ proṣitakālikāḥ // Rc_1.57 //

kiyacciraṃ punar asau tasya na śrutim eṣyati &
krīḍātaṭākahaṃsānāṃ ninādo madamūrchitaḥ // Rc_1.58 //

uktaiḥ kim atha bhūyobhir adya śvo vā0gamiṣyati &
paryutsukitakiṣkindhaḥ satyasandho harīśvaraḥ // Rc_1.59 //

vyatireke 'pi yat kāryaṃ tadapyārya pradhāryatām &
gṛhyatāṃ kāryasiddhir nas tadvilambatiraskṛtā // Rc_1.60 //

yas tatho9pakṛtaḥ pūrvam āryeṇā8ryākṛte 'dhunā &
sa śītalaḥ syād athavā paracittāni vetti kaḥ // Rc_1.61 //

sa pratiśrutam arthaṃ naḥ sphīto vismṛtavān iva &
gatvā0śu smāryatām ārya kāryataptasya kā kṣamā // Rc_1.62 //

tam ahaṃ bodhayiṣyāmi daṇḍagarbhābhir uktibhiḥ &
sāma saṃmīlayaty eva sukhasaktān pramādinaḥ // Rc_1.63 //

prasīda jīyatāṃ mohaḥ ko 'ham ity avadhīyatām &
drutam uttīrṇa evā8ste vyasanābdhiḥ kiyān ayam // Rc_1.64 //

sūnṛtair iti saumitreḥ prītaḥ pīyūṣavarṣibhiḥ &
tam antarvedanāvegaṃ jigāye7va raghūdvahaḥ // Rc_1.65 //

unmīlayāmāsa dṛśau diśaḥ kiṃcid alokata &
unnanāma ca talpāntān mocayan pakṣmalā jaṭāḥ // Rc_1.66 //

satvaraprahvasaumitricīrotsāritareṇuni &
śucini kvacid āsanne niṣasāda śilātale // Rc_1.67 //

upaviṣṭas tadā rāmo na reje sītayā vinā &
dhvajo nirvaijayantīkaḥ paurandara ivo7cchritaḥ // Rc_1.68 //

anūpaviṣṭam anujaṃ danujārim ivā7drijit &
pratyabhāṣata vātsalyagadgadāni padāni saḥ // Rc_1.69 //

ehy ehi priyasaṃlāpa hlādayā0liṅgitena mām &
ruddhaṃ ruddham upaity aśru tvām apī8kṣe na lakṣmaṇa // Rc_1.70 //

hā vatsa bhavato 'pī7yam avasthā9ṅgeṣu vartate &
dhriyatāṃ rāmahatakaḥ kleśayann ekabāndhavam // Rc_1.71 //

nā7sti vatsa cikitsā9sya vyādher vidhurajanmanaḥ &
yasya yāpanayā kṣīṇam idaṃ te sāntvanāmṛtam // Rc_1.72 //

naikadurvāraghorādhighaṭṭanācalitā api &
tavā8śvāsanayā vatsa na gacchanti mamā7savaḥ // Rc_1.73 //

pitur naḥ priyamitrasya lūnapakṣasya maddviṣā &
saṃsmaran no7tsahe vatsa marmacchedaṃ jaṭāyuṣaḥ // Rc_1.74 //

tātasya tātamitrasya vatsavatsalayos tayoḥ &
aham eva gataḥ pāpo nidhanāya nimittatām // Rc_1.75 //

priyāpahārajaḥ śāmyet samyag unmūlite ripau &
manyur dehāvadhir ayaṃ tātamitravipattibhūḥ // Rc_1.76 //

nabhastalāt khagapatau patati cchinnapakṣatau &
ko 'paras tāṃ mama suhṛn mā bhaiṣīr ity abhāṣata // Rc_1.77 //

syād vatsa rāmahatakāt klībaḥ kaḥ puruṣo 'paraḥ &
ekapatnīm anugatām arāter yo na rakṣati // Rc_1.78 //

tayā teṣu tapasvinyā sīdator āvayor api &
daṇḍakāraṇyakaṣṭeṣu mukhaṃ na vidhurīkṛtam // Rc_1.79 //

videharājasya sutā snuṣā daśarathasya sā &
hatarāmasya jāye9ti bhramati sma vane vane // Rc_1.80 //

svam apy apuṣṇatā kāyam api jāyām arakṣatā &
mayā samaḥ śrutaḥ ko 'pi jātaḥ klībo raghoḥ kule // Rc_1.81 //

tvaṃ kevalaṃ na subhrātā tathā vilapatā muhuḥ &
tiryañco 'pi mayā9muṣmin vane lakṣmaṇa roditāḥ // Rc_1.82 //

dikṣu sannaddhameghāsu mama ghorādhisākṣiṇām &
avahan nirjharanibhān nagānām aśrunimnagāḥ // Rc_1.83 //

ārād ākarṇitasnigdhanavābdaninadair api &
matkāruṇyād araṇye 'pi nā7nṛtyata kalāpibhiḥ // Rc_1.84 //

satyam eṣyati sugrīvaḥ satyaṃ jīvati jānakī &
tvadvaco na viparyeti bhrātar brūhi punaḥ punaḥ // Rc_1.85 //

tvadvākyaśīkarair ebhir niruddhabahirudgamaḥ &
mamā7ntar leḍhi marmāṇi sītāvirahamurmuraḥ // Rc_1.86 //

tasmād api dahaty uccair ayaṃ mām aparaḥ śikhī &
yad vanaukasi nirvaire mukto vālini mārgaṇaḥ // Rc_1.87 //

gurvī punaś ca lajje9yam uttamarṇair ivā7dhunā &
mārgitavyo yad asmābhiḥ plavagāḥ pratyupakriyām // Rc_1.88 //

nā7sti pratyupakārāśā tatra naś capale kapau &
yenā7tilaghuno9ttuṅgo laṅghitaḥ satyapādapaḥ // Rc_1.89 //

uttiṣṭha vatsa gacchāvaḥ sādhayāmo 'nyato 'dhunā &
navaiśvaryasukhavyagraḥ sugrīvo nāgam iṣyati // Rc_1.90 //

tapasvī ramatām evaṃ cirād dāraiḥ samāgataḥ &
sa pīḍyamānaḥ praṇayād virasaḥ kiṃ kariṣyati // Rc_1.91 //

kiṃ ca vatsa daśāsāmyāj jātāḥ smaḥ suhṛdaḥ purā &
tasyā7dhunā tu vistīrṇavibhavāndhasya ke vayam // Rc_1.92 //

gṛhītasādhuvartmā9pi sadyaḥ samprāpya sampadam &
patati skhalito 'tīva pramattaḥ prahate pathi // Rc_1.93 //

sa vatsa viralo jantur vipatkālapratiśrutam &
sadyaḥ sampanmado yasya na vilumpati cetasi // Rc_1.94 //

astu sādhur asādhur vā na vicāryaḥ sa me 'dhunā &
vatsa no7tsahate cetas tatra dogdhum upakriyām // Rc_1.95 //

asāv anāgataḥ śreyān āgacchan vatsa vāryatām &
praveśayanti suhṛdaṃ na dhīrāḥ svārthasaṃkaṭe // Rc_1.96 //

kartavyo9pakṛtiḥ sadbhir yatra tatra vipadgate &
avimṛśya kṛto 'smābhiḥ sa punaḥ kṛpaṇaḥ paṇaḥ // Rc_1.97 //

kiṃ kṣiptam acalaprāntād antaḥsuptaśivāśatam &
nirdeśapuruṣeṇe7va kaṅkālaṃ dundubher mayā // Rc_1.98 //

kasyā7rthasya kṛte viddhāḥ sapta sālās tapasvinaḥ &
sa mā pratyetu vaidheyaḥ kiṃ na sādhitam anyataḥ // Rc_1.99 //

akṣātraṃ kṣatriyayuvā ko nu rāma iva kṣipet &
viśikhaṃ vālini vyagre sugrīvasya paśoḥ kṛte // Rc_1.100 //

na parityajyate mārgas tāvan nirvācyakardamaḥ &
yāvat pihitakaṣṭāya kāryāyā8tmā na dīyate // Rc_1.101 //

iṣvai9kayā mayā viddho bāliśena valīmukhaḥ &
anuddhārāḥ śarās tena ropitā mayi vāṅmayāḥ // Rc_1.102 //

anavāptavipatpāraḥ smariṣyāmi kiyanti vā &
vatsa kālocitaṃ śādhi na rāmaḥ kiṃcid īkṣate // Rc_1.103 //

avalambasva māṃ bhrātaḥ sītāsmaraṇanissaham &
dūraṃ punaḥ prabhavatā mano mohena lupyate // Rc_1.104 //

sanāthobhayapārśvasya tvayā vatsa tayā ca me &
vaneṣu ca sataḥ kaṣṭam ajaniṣṭa na kiṃcana // Rc_1.105 //

hā bhīru hā priyatame hā madvirahakātare &
kvā7sī7ty ardhoktinissaṃjño jagāma sa mahītalam // Rc_1.106 //

mātaḥ kaikeyi tuṣṭā9si bhuṅkṣva rājyam akaṇṭakam &
vadann ity apatat tasya lakṣmaṇaś caraṇābjayoḥ // Rc_1.107 //

tatas tau sāśrunayanau mṛgair vidhuravīkṣitau &
nipetatur diva iva bhraṣṭau vidhuravī kṣitau // Rc_1.108 //

iti nipatitayos tayor dvayor daśarathanandanayor mahītale &
daśabhir api digaṅganāmukhair adhṛtivaśād iva tatyaje ruciḥ // Rc_1.109 //

ete nikāmarasikasya jayanti pādāḥ śrīhāravarṣayuvarājamahītalendoḥ &
yair dvādaśārkakiraṇotkaradurnivāraḥ sṛṣṭo 'bhinandakumudasya mahāvikāsaḥ // Rc_1.110 //

ity abhinandakṛtau rāmacarite mahākāvye prathamaḥ sargaḥ samāptaḥ |/


***********************************************************************

dvitīyaḥ sargaḥ

tām anīkṣitacarīm adhīratām ātmano 'tha viniyamya lakṣmaṇaḥ &
sāntvanārtham iti vācam abravīt tīvramanyurayamūḍham agrajam // Rc_2.1 //

kāryam ārya pariśiṣṭam ucyatāṃ mucyatām idam ayogajaṃ tamaḥ &
rājatū7dyamadivākarodayasmeram āśu mukhapaṅkajaṃ tava // Rc_2.2 //

āsituṃ samaya eṣa nā8vayor moham ittham avalambituṃ na ca &
utsahasva nanu hṛṣyatāṃ cirādiṣv adhīnam adhunā9bhikāṅkṣitam // Rc_2.3 //

kevalaṃ phalabhujo na tasya nas taskarasya nilaye 'sti niścayaḥ &
abhyupaitu ravinandanaḥ kṣaṇād andhakāram idam apy apaiṣyati // Rc_2.4 //

aurasān api sutān arīn iva ghnanti kāraṇavaśān mahībhujaḥ &
nigrahād anujavidviṣaḥ kapeḥ kiṃ pṛthagjana ivā7nutapyase // Rc_2.5 //

krīḍatāṃ mṛgavaneṣu dhanvināṃ jīvakoṭikadane 'pi kā kṣatiḥ &
khidyase kim aniśaṃ prayojanād ekavānaravadhaḥ kutaḥ kṛtaḥ // Rc_2.6 //

tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kim adhunā9nuśocyate &
yena jarjarakalevaravyayāt krītam indukiraṇojjvalaṃ yaśaḥ // Rc_2.7 //

etad ekam ativāhyatām ahaḥ śvo na sa plavagarāṭpratīkṣyate &
tat prasīda parito vicīyatā0tmanai9va sanagārṇavā9vaniḥ // Rc_2.8 //

tat kabandhaśabarīhanūmatām āvayor ajani saṅgataṃ yathā &
iṣṭaśaṃsi vanaśailapānthayoḥ kiṃ tathā9nyad api nā8patet punaḥ // Rc_2.9 //

yatra yatra tava siddhir agrataḥ kaḥ kariṣyati na te samīhitam &
ujjvale kṛtavidāṃ na kevalaṃ tena vartmani durātmanā sthitam // Rc_2.10 //

sambhavaty abhimaraḥ pure 'thavā tasya tīvram ayaśaḥ kim ucyate &
duḥkham utkhanati kaṇṭakāvalīr aṅgasandhiṣu navaḥ kile8śvaraḥ // Rc_2.11 //

samprati prathamam ārya gṛhyatāṃ tatpravṛttim upalabdhum udyamaḥ &
marṣaṇīyaparilambadūṣaṇaḥ so 'dhunā9py akapaṭo ghaṭate cet // Rc_2.12 //

muñca moham avatīryatām itaḥ sevyatām iyam anāvilā nadī &
eṣa gacchati javāj japāruṇo vāruṇīm aruṇasārathir diśam // Rc_2.13 //

unmimīla raghunandanaś cirāt tan niśamya vacanaṃ camatkṛtaḥ &
apy ayogavidhurā na śerate saṃmukhīnavidhayas tathāvidhāḥ // Rc_2.14 //

muktamoham avalokya lakṣmaṇas taṃ mṛgāṅkam iva meghanirgatam &
ādade 'tha śaśikāntabhūdharasyandabinduśiśirāṃ sarasvatīm // Rc_2.15 //

eṣa paśya patito nabhastalād astaśailagahaneṣu naśyati &
sandhyayā caramadikpragalbhayā bhagnasāndrakarapañjaraḥ khagaḥ // Rc_2.16 //

śakyam arcitum anuccapāṇibhiḥ pāśapāṇinagarīnivāsibhiḥ &
sānurodha iva dūrabandhuro bandhujīvakusumāruṇo raviḥ // Rc_2.17 //

eṣa muktakarapāṭavo ravir nāṭayaty anuguṇatvam appatau &
āpadi prakṛtir ujjhitā varaṃ nā8śrayasya visadṛg viceṣṭitam // Rc_2.18 //

bimbamūlarucirā raver amī recayanti gaganaṃ gabhastayaḥ &
pūrayanti ca mahīṃ mahīruhām āyatāḥ pratiśarīrayaṣṭayaḥ // Rc_2.19 //

agrataḥ śikharaśākhisaṃhateś chāyayo9pacitayā9pasāritaḥ &
pṛṣṭhato 'tinibhṛtaṃ mahībhṛtām ātapaḥ kaṭakam āśu no7jjhati // Rc_2.20 //

svīkaroti śanakair anokahacchāyam adriśikharasthalīr api &
hīyate nijavapuṣy api kramād ātapasya mamatā tapasvinaḥ // Rc_2.21 //

appater diśi viceṣṭate ravir vyākulāḥ śakunayaḥ svananty amī &
dhvāntadṛṣṭiviṣadarśanād dine durnivāranidhane nimīlati // Rc_2.22 //

kīryate kṛtaravaiḥ khagavrajair eṣa tallataṭacaityapādapaḥ &
sāyam adhvanikaṭe nirargalaḥ sajjanālaya iva pravāsibhiḥ // Rc_2.23 //

yānti khinnajanasevyatām amī saumya sormiśucivālukācayāḥ &
prāntasuptakalahaṃsapaṅktayaḥ svairanīramaruto nadītaṭāḥ // Rc_2.24 //

dhik taṭāntavasatīn sitacchadān paśyataḥ kamalaṣaṇḍavaiśasam &
staumi taṃ divasam ārya kevalaṃ yo 'stam eti samam abjabandhunā // Rc_2.25 //

dantamūlanihitaikasallakīpallavo 'lasavilokitānugaḥ &
eṣa muktagirikandaraḥ śanair vāri vāraṇapatiḥ pratiṣṭhate // Rc_2.26 //

śīlayanti kariṇaḥ svavāsitāvāri sairibhasamūharecitam &
mālatīvanavikāsavāsitā vānti palvalataṭāntavāyavaḥ // Rc_2.27 //

saṃtyajanti masṛṇaṃ saraḥsarittallamūlasalilāni sairibhāḥ &
sambhajanti sahasā bhayadrutair īkṣitāḥ kurarasārasairibhāḥ // Rc_2.28 //

saṃmukhīnaghanapatrabandhanāt paśya paṅkajavanād anāratam &
pītakośamakarandasaṃcayāḥ saṃcaranti madhupāḥ kumudvatīm // Rc_2.29 //

no7panītamukhamudram ambujaṃ muktamudram atha nai7va kairavam &
etadīkṣitaparasparaṃ punaḥ patriyugmam apanidravaiśasam // Rc_2.30 //

rodhasaḥ pulinam abjinīṃ tatas tām atītya bhajate kumudvatīm &
tatra tapta iva gāhate payaḥ sāyam ārdraviraho vihaṅgamaḥ // Rc_2.31 //

svīkṛtaṃ na nalinair nimīlitaṃ na sphuṭaṃ kumudakuḍmalasmitam &
etadīkṣitaparasparaṃ paraṃ mūḍham ambhasi vihaṅgamadvayam // Rc_2.32 //

jarjaraṃ tyajati vāsaraplavaṃ na prasārayati mantharān karān &
ety adṛṣṭam avalambya kevalaṃ vyomavārinidhiśeṣam aṃśumān // Rc_2.33 //

śrāvitāgamam iva dvijāravair dhvāntam oṃ iti jagat pratīcchati &
trātum ūṣmarahitaḥ kṣamo 'dhunā na svamaṇḍalam api prabhākaraḥ // Rc_2.34 //

dṛśyatām udayati sma yādṛśas tādṛśas taraṇir astam īyate &
utsavavyasanayoḥ prabhur vidhir vikriyāsu mahatām anīśvaraḥ // Rc_2.35 //

sphītam abjakulam īkṣyatām itas tallam ullasitahaṃsasārasam &
niścalācchaparimaṇḍalodakaprāntamantharamṛṇālakaṇṭakam // Rc_2.36 //

śīlayanty acalamekhalāsv amī śītalāsu ruravo nirudyamāḥ &
pūrvaśaṣpakabalānuvartinaḥ stokacañcalamukhāḥ sukhāsikām // Rc_2.37 //

dīdhitīḥ paricitāḥ parityajaty abjinīr api ca nā7nurudhyate &
sandhyayā varuṇadigvadhūm anuprāpitaḥ kam api rāgam aṃśumān // Rc_2.38 //

dyaū ravīndurahitā9pi nirmalā bhūr avṛkṣasalilā9pi śītalā &
antarālam avalambya śobhate vāsarakṣaṇadayoḥ kṣaṇaṃ jagat // Rc_2.39 //

nirjharo 'yam iyam āpagā saraḥ palvalaṃ ca vimalaṃ vibhāty adaḥ &
yatra cittam iha paryupāsyatāṃ tatra tatrabhavatī pitṛprasūḥ // Rc_2.40 //

ity ubhau vyavahitāntaravyathau tau samāpya samayocitaṃ vidhim &
satkṛtiṃ dadhatur ānane mithaḥ prārthanāṃ kim api rāmalakṣmaṇau // Rc_2.41 //

yatra vāti na kumudvatīmarut kaumudī bata na yatra vīkṣyate &
taṃ nirūpitasamantam añjasā bhejatuḥ parisaraṃ raghūdvahau // Rc_2.42 //

dṛṣṭipāṇitalappātaśodhitām uddhṛtasthagitakaṇṭakāvaṭām &
astṛṇān navatṛṇena medināṃ rāmabhadraśayanāya lakṣmaṇaḥ // Rc_2.43 //
nirṇineja sahasā suṣupsataḥ pādapadmayugam agrajanmanaḥ &
svāṃśukoddhṛtajalaṃ karābjayoḥ kauśalāc ca samavāhayat punaḥ // Rc_2.44 //

adhvajarjaritarājalakṣaṇaṃ lakṣmaṇaś caraṇam agrajanmanaḥ &
āmamarśa ciram aśru vartayan kevalopakaraṇena pāṇinā // Rc_2.45 //

svairam agrakarajair vivṛtya ca vyākulāṃ samanayaj jaṭāṭavīm &
aṅgadeśam anayad vidhūya ca srastarātisṛtam añcalaṃ tvacaḥ // Rc_2.46 //

pārśvayor upadadhe maheṣudhī ādade śirasi pūjitaṃ dhanuḥ &
unmamārja dhutasaṃhṛtena ca svāñcalena punaruktam āstaram // Rc_2.47 //

ity ajasram anujātasevayā jīyamānavanavāsayātanaḥ &
svaptukāma iva sālasendriyaḥ saṃviveśa raghunandanaḥ kṣaṇam // Rc_2.48 //

mīlitonmiṣitalocanaḥ śanair jāgarūkam avalokya so 'nujam &
uccavāmakarapaṅkajodaranyastamaulir avadan mitaṃ vacaḥ // Rc_2.49 //

gaccha vatsa śayanīyam ātmanaḥ kliśyase kṛśataraḥ kiyac ciram &
nidrayā viśadatāṃ vraja kṣaṇaṃ na kṣamaḥ pratiniśīthajāgaraḥ // Rc_2.50 //

prātar asti bahu kṛtyam āvayor bhrātar ātmani kim asy atatparaḥ &
cintyatām uṣasi tasya saṃgatiḥ śītalasya kapicakravartinaḥ // Rc_2.51 //

āspadādhigamagarvito 'stu vā9py astu vā9nuditabhūtivikriyaḥ &
āvayoḥ samayabaddhayoḥ puno niścayārtham adhigamya eva saḥ // Rc_2.52 //

tad vibhātu rajanī sukhena te yāsyataḥ plavagarājamandiram &
pakṣayor yad anurūpamuktayos tat tadai9va ca samarthayiṣyate // Rc_2.53 //

ūcivān iti babhūva nirvacāḥ kuḍmalīkṛtavilocanotpalaḥ &
adhyaśeta caraṇāmbujāntikaṃ tasya joṣam anagho jaghanyajaḥ // Rc_2.54 //

tatra tatra ca śayānayoś cirād vīrayor vigatasādhvasā iva &
uddhatair dadur ulūkahuṃkṛtair andhakārajayaghoṣaṇāṃ drumāḥ // Rc_2.55 //

vyātatoḍudaśanā9pi mucyase na tvam arkacirasaṃstutā9dhunā &
ity ariṣṭaripukūjitais tamo dyāṃ bruvāṇam iva dūram udyayau // Rc_2.56 //

kevalaṃ śakunayo na nīḍagāḥ śākhino 'pi śayitāḥ samantataḥ &
jajñire timirataskarāvalīlupyamānavibhavāś ca bhūbhṛtaḥ // Rc_2.57 //

na sthalī na pulinaṃ na sindhavo nā7calā na taravaś cakāśire &
dūṣitadvitayavādam udbabhāv ekam eva timiraṃ vibhūtimat // Rc_2.58 //

tatra mugdhapṛṣatas tamoghane pārśvagām api mṛgīm ahārayat &
prāpa kokayuvatir yadṛcchayā patyur ādhitaralasya saṃgamam // Rc_2.59 //

vṛddham aṅkam anayac chiśubhramāc cumbati sma dayite9ti yūthapam &
svīyam apy uditasaṃśayaḥ śanair aṅgam aṅgam amṛśad valīmukhaḥ // Rc_2.60 //

sarvataḥ parigate9va parvatair ācite9va tarubhir nirantaram &
āplute9va salilair itas tataḥ śakyate sma cirasaṃstutā9pi bhūḥ // Rc_2.61 //

dikṣu dakṣam avanāv anākulaṃ khe 'tikhelam aṭavīṣu bhīṣaṇam &
mattam adriṣu darīṣu durjayaṃ prādurāsa viṣame samaṃ tamaḥ // Rc_2.62 //

bhejur aikyam iva tulyavaiśasāḥ sāyam eva malinair mukhair diśaḥ &
gṛhyamāṇaśikharā tamaścayair dyauḥ papāta vasudhāsakhītale // Rc_2.63 //

pratyabhān na purato na pṛṣṭhataḥ pārśvayoś ca viśadaṃ na kiṃcana &
vyānaśe bhuvanam añjanācalaprasthapaṅktinibiḍaṃ niśātamaḥ // Rc_2.64 //

na dvitīyam anubhūyate sma vastv antikād api tamas tiraskṛtam &
kevalātmaviṣayaṃ tadā9bhavaj jñānam ulbaparivāsinām iva // Rc_2.65 //

dūramiśritaparasparāṅgakair apy ayogajanitajvarair iva &
durlabhānanavilokanāmṛtair dūyate sma mithunair mitho bhṛśam // Rc_2.66 //

so 'tiśītahimaśīkaro marun nūnam ulmukacayān avākirat &
yac cukūja bhṛśam ārtikāhalaṃ cakravākayuvatis tapasvinī // Rc_2.67 //

uccacāra na vanasthalīṣv asau marmaraḥ patitapatranisvanaḥ &
nā7virāsa karikṛṣṭasallakībhaṅgayonir asakṛc caṭatkṛtiḥ // Rc_2.68 //

tasthur āsthitamanuṣyamūrtayo yāmikā iva vidūrato 'drayaḥ &
prahvabālaviṭapāgrapāṇayas tau parītya taravaḥ siṣevire // Rc_2.69 //

drāṅ nidāgham anudadrajo 'dhunād viślathāṃ bṛhatikām asārayat &
pratyapadyata vanānilas tayor ekasannihitayāmikavratam // Rc_2.70 //

sānujasya tamasi pramīlatas tasya bhāvimamatāhṛtā iva &
ujjvalāyataviṣāṇasūcitāś cakrire parikaraṃ mataṅgajāḥ // Rc_2.71 //

dīpakṛtyam akarod upāntike niṣprakamparuciroṣadhīgaṇaḥ &
tenur adrivanamadhyasuptayor maṅgalāni vanadevatās tayoḥ // Rc_2.72 //

ehi jānaki bhujāntaraṃ kharaḥ prastaro 'yam asi kiṃ parāṅmukhī &
matkapolam upadhāya supyatām aprasaktir iyatī kadā nu te // Rc_2.73 //

kṣiptam aṃśukam idaṃ mayo9rasi prīyatāṃ tava nirānandaḥ stanaḥ &
nīvinodini kare kuru kṣamām āyatākṣi nudasī7va kiṃ punaḥ // Rc_2.74 //

suptavākyam iti maithilīpater maithilīvirahadūyamānayā &
diksakhīnivahavāritāsrayā śuśruve vasudhayo9pasannayā // Rc_2.75 //

mad bibheti virahī raghūdvaho mad vinā ca na jagat pramodate &
tat karomi kim itī7va cintayan no7jjagāma sahasā niśākaraḥ // Rc_2.76 //

na sma bhāti kim api sphuṭaṃ puraḥ kiṃcid īritakareṇa kevalam &
dṛśyate sma divi dūravartinā tarjyamānam iva kenacit tamaḥ // Rc_2.77 //

jāyate sma ghanamālatīguṇaśreṇigarbhakabarīmanoharam &
meghavāhanadigaṅganāmukhe mugdhacandrakarakarburaṃ tamaḥ // Rc_2.78 //

sānurāgam upagūḍham agrimair aṃśubhiḥ śaśabhṛto davīyasaḥ &
unnanāma namucidviṣo diśi srastastaṃtamasabhāram ambaram // Rc_2.79 //

ujjvalāgrakiraṇapraveśakaproktasatvarasamāgamo 'pi san &
prekṣyate sma janitotsukaś cirād vyomaraṅgamukhasaṃmukhaḥ śaśī // Rc_2.80 //

audayena śaśino gabhastinā bhinnaśeṣatimiraṃ vyarājata &
mṛjyamānam iva śakradiṅmukhaṃ kuṅkumena mṛganābhoyogin // Rc_2.81 //

taṃ babhāra na vidhur navodayaṃ kiṃ tu kuṅkumavilepanāruṇam &
ekam utsukavaśāt payodharaṃ vyācakāra haridigvilāsinī // Rc_2.82 //

āttajaitranijapuṣpadhanvano manmathasya bhuvanāni jeṣyataḥ &
unnanāma purataḥ śaśicchalāt pūrṇarukmakalaśaḥ payonidheḥ // Rc_2.83 //

diksarāgamukhasannidhāpitasphītacandracaṣakā śatakratoḥ &
kṣībabhāvam iva bibhratī babhau viślathācchatimirāṃśukoccayā // Rc_2.84 //

nandayan bhuvanam unmukhaṃ cirān mandayan smaraviruddham udyamam &
krandayan virahiṇo vihaṅgamān sāndrayan pramadam indur udyayau // Rc_2.85 //

locanālinivahaikapaṅkajaṃ cittahaṃsaśayanīyasaikatam &
ujjagāma ratikelimandiraṃ yāminīyuvatijīvitaṃ śaśī // Rc_2.86 //

āliliṅga rajanīm ahāsayad bidyamānamukulāṃ kumudvatīm &
agrahīd uḍuvadhūkarān karair dyāṃ prasādam anayat samaṃ śasśī // Rc_2.87 //

ādade viyad alāñchanavrataṃ lāñchanaṃ nijam agūhad aṃśubhiḥ &
prāhiṇod apasṛtāsu kaumudīṃ dikṣu dakṣatanayāparigrahī // Rc_2.88 //

vyāpya dūram atha nirmalaṃ viyad vītapaṅkam iva paṅkajākaram &
rejur agrakiraṇāḥ kṣapāpateḥ pūtakokanadakandakomalāḥ // Rc_2.89 //

khe kakupsu bhuvi ca kṣapāpateḥ petur ūḍhanicayā marīcayaḥ &
yatra tatra kuharāṇi kānicit kampamānam aviśan niśātamaḥ // Rc_2.90 //

kṣiptam indurucibhir vyalambata tryambakasya śikhinaś ca diṅmukhe &
tatra nunnam anubandhaniḥsahaṃ kāndiśīkam iva niṣṭhitaṃ tamaḥ // Rc_2.91 //

kandarāṇi ca mahāmahībhṛtāṃ koṭarāṇi ca jaranmahīruhām &
adhyuvāsa kamalodarāṇi ca dhvāntam adhvagavadhūmukhāni ca // Rc_2.92 //

svīcakāra karakoṭilālanālambitoḍutatimekhalāṃ divam &
rāgabhaṅgam atisaṃstavād gatāṃ devarājadiśam indur atyajat // Rc_2.93 //

ātatāna gaganāṅgaṇādhikair medinīm amṛtavarṣibhir vidhuḥ &
viprayuktajanadhūmaketubhiḥ ketakāgraśucibhir marīcibhiḥ // Rc_2.94 //

saṃkucadbhir abhirāmatādhike sādhu candramasi puṣkaraiḥ kṛtam &
udyatā jayini kāminīmukhe tena sāhasam anuṣṭhitaṃ punaḥ // Rc_2.95 //

uccakhāna ruṣam uccamaṇḍalaḥ khaṇḍanām agamayad viṣahyatām &
mānapaṅkam apanīya kāminīḥ kāntahastam anayan niśāpatiḥ // Rc_2.96 //

vyaktavartmabilavāhinīvanagrāmagulmagahanādribhedayā &
saumyatādhikaviśeṣayā9jani jyotsnayā divasaniḥspṛho janaḥ // Rc_2.97 //

pīyate sma kumudaṃ na locanaiś candrikā tapati rohitacchadam &
prādurāsa param utpibann aliḥ saurabhaṃ niravalambam ambuni // Rc_2.98 //

ekike9va nijavṛndamadhyagā9py uccukūja sabhayā sitacchadī &
dantamūlam asakṛc ca saṃśayād āmamarśa kariṇaḥ kareṇukā // Rc_2.99 //

ketakīṣu kadalīṣu vālukāsv aśmasu sphuṭitakairave 'mbhasi &
lambhite9va laharīparamparām ullalāsa śaśikāntivāhinī // Rc_2.100 //

prāptasūkṣmaghanapallavāntaraiś citritāḥ śaśikarair itas tataḥ &
bibhrati sma tarumūlaśāyinaḥ śambarāḥ pṛṣatayūthavibhramam // Rc_2.101 //

kṛcchralabdhanagaśṛṅgasandhayo dattamanmathajayābhisandhayaḥ &
maithilītaravadhūdurāsadaṃ rāghavāṅkam aviśac chaśitviṣaḥ // Rc_2.102 //

jāgarṣi kāśmari niṣīdasi kovidāra kutrā7si vatsa kṛtamāla tamāla paśya &
kiṃ vartate raghupater iti satvarābhir uktaṃ drumaugham avalokya vanasthalībhiḥ // Rc_2.103 //

anyonyadūrapariṣaktaviśālasāndraśākhāśatais tarubhir antarayāṃbabhūve &
udbhūtaghoravirahajvaralaṅghitasya candrātapaḥ sa khalu dāśarather apathyaḥ // Rc_2.104 //

kumudavanam ahetu tyaktanidraṃ tadā0sīd gaganam uḍuvitānair dhig vṛthai9va praphullam &
ajani jagad adhīśasyā7gṛhītes tadānīṃ vidhur api vidhavastrīyauvanodbhedaśocyaḥ // Rc_2.105 //

śvasiti janakaputrī satvaro bhānuputraḥ kapipatir upasannaṃ suprabhātaṃ tave7ti &
jagur iva raghunāthāyā7rdhabuddhāḥ svananto madhuram apararātre patriṇaḥ ke 'pi ke 'pi // Rc_2.106 //

ity abhinandakṛtau rāmacarite mahākāvye sandhyātamaścandrodayavarṇano nāma dvitīyaḥ sargaḥ samāptaḥ //

kavīnāṃ kiṃ dattair nṛpapaśubhir anyair avasare paraṃ pṛthvīpālaḥ kṣaṇam api sa karṇo vitaratu &
anāttaṃ tattvajñair api suvipulārthavyayabhiyā pratiṣṭhāṃ yeno7ccair jagati gamitaṃ rāmacaritam //

% NB \msC\ reads here (instead of this verse?)
pālānvayāmbujavanaikavirocanāya tasmai namo 'stu yuvarājanareśvarāya &
koṭipradānaghaṭitojjvalakīrtimūrtir yenā7maratvapadavīṃ gamito 'bhinandaḥ //


***********************************************************************


tṛtīyaḥ sargaḥ

atha prabuddhaḥ prathamaṃ vibuddham āsīnam ādāya tadaṅghriyugmam &
prakāmanidrābhigamābhirāmo rāmaḥ sumitrāsutam ity uvāca // Rc_3.1 //

kim ittham eva kṣapito niśīthaḥ kaccin muhūrārdham asi prasuptaḥ &
asmin prasādāvasare dhiyāṃ ca pratiṣṭhitaś cetasi kas tavā7rthaḥ // Rc_3.2 //

vanaukasas tasya naveśvarasya bhāvāvabodhāya punar vimṛśya &
yat prāptakālaṃ tad udāharā8śu prasthānakālo 'yam atipraśastaḥ // Rc_3.3 //
svakāryalābhastimitaḥ kapiś cen na kaścid artho 'nusṛtena tena &
ripaū7petaṃ varam arthibhāvād vikārasaṃdehasahe na mitre // Rc_3.4 //

kāryāntarāśārahitena tena vyaktaṃ khalenā7dya vayaṃ nirastāḥ &
dattaḥ pradīrghāgrahaṇābhidhāno yenā7yam ārād api no 'rdhacandraḥ // Rc_3.5 //

ruddhas tapasvī sa kathaṃ na kaiścin mohāndhakūpe nipatan madāndhaḥ &
kiṃ deśakās te 'pi hanūmadādyāḥ sadyaḥ padaṃ prāpya samaṃ vipannāḥ // Rc_3.6 //

riṣṭaṃ na dṛṣṭaṃ pavamānasūnor na cā7gnisūnor na ca vālisūnoḥ &
sarve 'pi kiṃkāraṇam ekadai9va pramītakalpāḥ kapidārakās te // Rc_3.7 //

sa durnivāro harir adya śetām āsvāditaiśvaryamadhur madena &
kathaṃ punar jāgarakāla eva suptās tadāptā iti me vitarkaḥ // Rc_3.8 //

devāt prasūtena himetarāṃśor ūrjasvalais taiḥ sakhibhir vṛtena &
udāradehadyutinā9smadarthe niranvayaṃ tena tamaḥ prapannam // Rc_3.9 //

aho mahan mohajam andhakāraṃ yenā7dya madhyesabham uddhureṇa &
utsārya tān mantrimaṇipradīpān plavaṅgarājaḥ prasabhaṃ gṛhītaḥ // Rc_3.10 //

lobhasya mohasya manobhavasya madasya cā7tiprasaro na ruddhaḥ &
ruddhaḥ paraṃ pūrṇamanorathena tenā7dya naḥ pratyupakāravegaḥ // Rc_3.11 //

samrāṭpadasthasya padād apetāḥ samprītaye samprati mā sma bhūmaḥ &
dṛṣṭāstrasārā api tasya bhīroḥ kiṃ bhītaye vatsa vayaṃ na bhūtāḥ // Rc_3.12 //

sthāne nirastaḥ sudhiyā9grajena sa tena māyāmasṛṇo durātmā &
mayā madāndhena punar vṛthai9va kroṣṭā mṛgendrasya pade 'bhiṣiktaḥ // Rc_3.13 //
nirveśaniryātanaśāṭhyanidrāṃ nīceṣu daṇḍaḥ paruṣo nihanti &
tathā9pi dākṣiṇyavilambitavyam idaṃ dhanus taṃ prati māmakīnam // Rc_3.14 //

yāvan na viśrāmyati vegajanmā dikṣu dhvanir vālibhidaḥ śarasya &
tāvat punas taṅka iha trilokyām ākrāntakiṣkindham upakrameta // Rc_3.15 //

asmāsu nā8vedayati sma garvāt kurvīta śeṣārivadhaṃ bhujābhyām &
vidhāya saurājyam asaū7peyād ity arthitā paśyati na pramāṇam // Rc_3.16 //

tad eṣa me nirmalasargasargaḥ ṣaḍvargaruddho ripuvat sa heyaḥ &
nā7sau niṣiddhas tava yānapakṣo mayā bata prāg asamāhitena // Rc_3.17 //

asaṃśayaṃ sa pratihārapālīsasambhramāveditasannikarṣam &
tvāṃ praty asūyāṃ hṛdayena dhāsyaty upasthitāntaḥpuraviprayogaḥ // Rc_3.18 //

tadvaktram ārkes taruṇārkatāmraṃ tvatprītivākyair akṛtapramodam &
bhaviṣyati pratyupakārabhāranirvāhacintāgamasāndhakāram // Rc_3.19 //

smariṣyati tvāṃ na sa bodhyamāno 'py ālokayiṣyaty athavā na pṛṣṭaḥ &
pratyeṣi kāntājanamadhyavartī sa cintayā9smadgatayā9dhunā0ste // Rc_3.20 //

āvāṃ yadai9vā7dritaṭe niviṣṭau sa kālikāṃ vīkṣya purīṃ praviṣṭaḥ &
āmṛṣṭam āsīc capalena tena sauhārdam asmadviṣayaṃ tadai9va // Rc_3.21 //

ahaḥsv amīṣu kṣaṇa eva nā8sīd āsīn na saṃdeśaharo 'nurūpaḥ &
ityādi sa vyaktam alīkam eva tvatprītyupālambhapadeṣu vaktā // Rc_3.22 //

kṛtāvahelaḥ praṇayaprasannaṃ niruttaraḥ satvarakāryavādam &
prekṣiṣyate roṣalavānuraktaṃ valīmukhaḥ śuṣkamukho mukhaṃ te // Rc_3.23 //

tasyā8gamād yaḥ sahasā bhaviṣyaty arthasya tasyā7bhavanaṃ mamā7stu &
bādhiṣyate vālivadhātiriktas tadveśmayātrānuśayaḥ sadā nau // Rc_3.24 //

sa prāktano nūnam anarthabhājā nītas talaṃ tena hitaiṣivargaḥ &
utthāpitair dūram asāv idānīṃ divāniśaṃ dīvyati durvidagdhaiḥ // Rc_3.25 //

akṣā mṛgākṣyo mṛgayā madhūni prekṣāś ca tasyā7dya haranti kālam &
na prāpnuvanti kṣaṇam āptavācaḥ sadādṛtāś cāraṇacāṭuvādāḥ // Rc_3.26 //

vadanti bhītāḥ sacivā na kiṃcit kiṃ cintayā9smadgatayā viṭānām &
svayaṃ na sampraty anusaṃdadhāti pūrvāparaṃ kāmaparaḥ sa rājā // Rc_3.27 //

na sūrayo na sthavirā na dhīrāḥ puraḥsthitāḥ prāśnikatāṃ prayānti &
saṃtiṣṭhate saṃsadi saṃśayānaḥ pṛṣṭhopaviṣṭāsu vilāsinīṣu // Rc_3.28 //

itthaṃgate tatra gatasya kena manyus tavo7dīrṇarayo nivāryaḥ &
vicāyamāṇo na guṇāya naḥ syād asau kapīnāṃ kadanānubandhaḥ // Rc_3.29 //

prapannaśāṭhyasya haṭhopanāmād āneṣyamāṇasya guṇaṃ na vīkṣe &
tathāvidhā hi dviṣatāṃ stavena kaṣanti karṇau param antikasthāḥ // Rc_3.30 //

spṛṣ.o na ced vikriyayā kayā9pi no7pasthitaḥ kāryavaśād idānīm &
etu svayaṃ na kriyate vṛthai9va sa tvadbalātkāraniruddhaśobhaḥ // Rc_3.31 //

yathā0vayos tātajaṭāyuṣo9ktam uktaṃ kabandhena yathā ca tena &
tatho9payāsyaty acirād avaśyam āhūtacakro haricakravartī // Rc_3.32 //

yat satyam ādityasamudbhavatvād udbhūtim eṣyanti guṇās tadīyāḥ &
tulāgrasampātavilambadoṣe tasmin visaṃvādam ahaṃ na śaṅke // Rc_3.33 //

viropataptasya videśavāsād ājagmuṣas tasya nijādhivāsam &
iyanty ahāny utsukabandhuvargasaṃvargaṇavyagratayai9va yānti // Rc_3.34 //

sa nūnam āyāsyati vānarendraḥ saṃdeśakārpaṇyam asaṃmataṃ me &
sarvasvabhūtaṃ visṛjanti vatsa kāryātipāte 'pi na dhairyam āryāḥ // Rc_3.35 //

vyatītavighnaḥ suhṛdarthanighno na śītalaḥ sthāsyati kiṃ gatena &
sa tvaryamāṇas tvaramāṇa eva dhairyasya naḥ pāram avāpsyatī7va // Rc_3.36 //

dhig astu māṃ taṃ prati vipratīpam āśaṅkitaṃ tad bahu yena yad vā &
svakāryadolāsu jano 'lpabhāgyaḥ prāṅ niścinoti vyatirekam eva // Rc_3.37 //

itthaṃ na māṃ pratyupapattim eti tatrā8dyapakṣadvitaye 'pi yātrā &
varaṃ visoḍhāni kiyanty apī7ha saṅkhyātakālābhyadhikāny ahāni // Rc_3.38 //

svālocitaṃ vaktu bhavān idānīm ity anuṣṭheyam asaṃśayaṃ yat &
bālyāt prabhṛty eva tavo7ttarā dhīr na pūrvapakṣe 'bhiniveśam eti // Rc_3.39 //

iti prasannāṃ giram agrajasya śrutvā cirād vītaviṣādapaṅkaḥ &
mukhaśriyai9vo7jjvalayā9bhinandann idaṃ sumitrātanayo jagāda // Rc_3.40 //

samarthitaṃ sādhu samastam eva kṛtī kapiḥ kiṃ bahuno9ditena &
pravyaktam apy etad adoṣadṛṣṭyā gṛhītam āryeṇa na yat tadāgaḥ // Rc_3.41 //

tasyo8rjitenā7tiraver avadyaṃ nai7ve8kṣate 'ntaḥkaraṇaṃ mamā7pi &
ayaṃ punas tena kuto na jānāmy atikramaḥ kālakṛto na dṛṣṭaḥ // Rc_3.42 //

visarjitā vā punarāgamāya samāpatanty adya na te nalādyāḥ &
samāharatiudyatavittavarṣo varṣāntarebhyaḥ pravarān harīn vā // Rc_3.43 //

aṣṭādaśadvīpakapīndramaulir maulān asau vālivadhapralīnān &
naikābhyupāyopahitān idānīm uta pratīcchaty atisatkriyābhiḥ // Rc_3.44 //

aprāptasaṃtoṣam asaṃvibhaktasambhuktasarvasvam anuplaveṣu &
athā8diśaty arpitasārakośaḥ prakāmapātheyaparigrahāya // Rc_3.45 //

atho sa bhītāturabālavṛddhān vṛddhopasevī sanibhaṃ niyuṅkte &
yathāyathaṃ sadmani padmasaṃkhyāsametaśākhāmṛgayūthanāthaḥ // Rc_3.46 //

tad ittham utthānasamākulatvān na tvaryamāṇo 'pi sa dūṣaṇāya &
āryeṇa tatrā7py asamāgatasya chāyācyutiḥ kai9va nirūpitā me // Rc_3.47 //

jñeyo 'sti naḥ pūrvam arer udantas tatas tadantāya vidheyam asti &
ity ākulatvān mama tāvad ārya kāryopataptiḥ kṣamate na dhairyam // Rc_3.48 //

anarthibhāvād upacāravādād ākāragupteś ca parībhavanti &
yathātathārthapratipādanena prayānti mitrāṇi nirantaratvam // Rc_3.49 //

mithaḥ prasādaskhalanād upādher upaiti sakhyaṃ khalayoḥ khilatvam &
gṛhṇāti satpūruṣayor na doṣam audāryasaṃvādakṛtā tu maitrī // Rc_3.50 //

niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde &
viśaṅkitānyonyabhayaṃ vidūrān namaskriyām arhati sauhṛdaṃ tat // Rc_3.51 //

visrabdham ājñāpaya kiṃ karomi kathaṃ ghaṭena plavagādhirājaḥ &
yat kiṃcid ādiśya nibhena kiṃ māṃ niṣedhasi kleśam ive8kṣamāṇaḥ // Rc_3.52 //

sthito 'smi tāvad dinam etad eṣyaty anyedyur ājñāṃ tava na pratīkṣe &
āryo 'nurodhān na yunakti yatra tatrā7ham ambāniyamāt svatantraḥ // Rc_3.53 //

tad eṣa niṣkramya tathā karomi tatpūrvasaṅgaḥ plavago yathā0śu &
taṃ vairisaṃhāramahopakāram āryāya niryātayituṃ yatena // Rc_3.54 //

dhik taṃ dhanuṣpāṇim anuplavaṃ māṃ mudhā manaḥparyuṣitāvalepam &
anvīkṣate yasya mamā7vasādād āryaḥ sahāyāntaram antarajñaḥ // Rc_3.55 //

dhikśātatāṃ sannataparvatāṃ dhig dhik pātavegaṃ ca mamā8śugānām &
alakṣitoddeśam api dviṣantaṃ nihatya nā8yānti hi yat kṣaṇena // Rc_3.56 //

kharādirakṣaḥkadaneṣu dīrgham amī parijñātarasāḥ kim anyat &
asṛgbhujāṃ bhoktum asṛk tvarantāṃ bhūyo 'pi bhūcandra tavā7rdhacandrāḥ // Rc_3.57 //

ātāṭakāsaṃjñapanāt prapannas tvayai9ṣa varṇāśramarakṣaṇāya &
samāpyatāṃ śeṣanibarhaṇena kṣapācarāṇāṃ nidhanādhikāraḥ // Rc_3.58 //

uddhṛtya ghorāyudhavṛndavṛṣṭim anuṣṭhitām oghaśaravyayena &
sa rākṣasebhyo 'mbaragocarebhyas trātas tvayai9kena makho maharṣeḥ // Rc_3.59 //

taṃ kālakalpaṃ kiyatā śrameṇa tathā9vadhīr mārgarudhaṃ virādham &
āsan muhūrtāḥ kati ca ghnatas te sainyaṃ janasthānapateḥ svarasya // Rc_3.60 //

āsīt kṣuraprasya kiyān vilambaḥ krūreṣu teṣu triśiraḥśiraḥsu &
katī7ṣavo dūṣaṇadehayātrānivāraṇārthaṃ ca raṇe visṛṣṭāḥ // Rc_3.61 //

kasyā7valambād akarot parāsuṃ mārīcam uccāvacamāyam āryaḥ &
jñātā ca diksaṃjñapitas tvayai9va kṣapācarāṇām adhipaś ca so 'pi // Rc_3.62 //

ity aprapañcoditakāraṇāni mithas tayos tathyaguṇagrahāṇi &
neduḥ stuvānā iva sūnṛtāni khagāḥ kulāyeṣu kṛtaikamatyāḥ // Rc_3.63 //

āropya sandhyāṃ diśi vajrapāṇeḥ paryasya candraṃ kakubhi pratīcyām &
utsaṅgitoḍuprakarā khagānām ādāya nidrāṃ rajanī jagāma // Rc_3.64 //

kaviś ca jīvaś ca sutaś ca bhūmeḥ sa dakṣiṇāśātilako muniś ca &
āsannasūryāṃśubhayadrutasya kṣaṇaṃ rarakṣur bhagaṇasya pṛṣṭham // Rc_3.65 //

dig darśayāmāsa mukhaṃ sarāgaṃ na yāvad aindrī gaṇike9va mattā &
tāvad dvijeśo 'ṅkam iyāya sindhoḥ sandhyāsurāśīkarasekaśaṅkī // Rc_3.66 //

visarjitoḍuḥ kṣaṇam indur āsīd āsīd upānteṣv api nā7ndhakāram &
bhṛśaṃ diśī7ndrasya rarāja sandhyā sindūriṇī9va graharājamudrā // Rc_3.67 //

uccetum uccair uḍukuḍmalāni vyākurvatī rāgam atipragāḍham &
śākhām ivā8lambya diśaṃ maghonaḥ sandhyā viyad bhūruham āruroha // Rc_3.68 //

śeṣoḍupuṣpastabakoccayāya saṃjātarāgātiśaye9va sandhyā &
apy uccakaiḥ pūrvamahīdhramūrdhni sthitvā viyadbhūruham āruroha // Rc_3.69 //
(tad eve7dam)

visṛjya pāṇḍucchadanaughatulyaṃ tārāgaṇaṃ vyomatarus tadānīm &
babhāra sandhyārucimañjarīṇāṃ jālāni bālādharakomalāni // Rc_3.70 //

utsārite9vā7bhrakareṇukumbhāj jambhāriyugyādhikṛtair marudbhiḥ &
tatāna sandhye9ti samullasantī nabhoṅgaṇaṃ raṅgavikāradhūliḥ // Rc_3.71 //

saṃvittayas tattvavigāhaśubhrāḥ sāṃsārike rāga ivā7dhirūḍhe &
śanaiḥ śanair mlānaruco mamajjus tārāḥ prasarpaty aruṇe cireṇa // Rc_3.72 //

kaiḥ śikṣitā vartayituṃ tadā0sīd unmīlitaṃ tūlikaye9va citram &
taraṅgavat tuṅgaśaradghanālīvisaṃsthule vyomani bālasandhyā // Rc_3.73 //

pratyuptamātraṃ diśi devabhartur abhyaktakhaṇḍābhrataraṅgamālam &
babhau visarpaty ayasī7va tailaṃ nabhastale bālapataṅgatejaḥ // Rc_3.74 //

prasattinirvyūḍhasudhāmayūkhaṃ kham uṣṇaraśmāv api raktim ūhe &
bharaṃ pratīcchanti mahodayānāṃ pātrāṇi paryāyavaśaṃvadāni // Rc_3.75 //

tāpiñchakalpaḥ kakubhi pratīcyām ācchādayāmāsa mṛgo mṛgāṅkam &
dūrādhirūḍhaṃ janam āpadī7va prakāśamāno 'tiśayād avarṇaḥ // Rc_3.76 //

pradīptasandhyāgni nadaddvijaughaṃ niraṃśukadhvastaparāṅmukhendu &
viyadviluptoḍukulaṃ tadā9bhūc cakrāntarākrāntapuropameyam // Rc_3.77 //

mithaḥ kṛtālokamahotsavānāṃ kṛtāravaḥ sārasadampatīnām &
na bālabhānoḥ kiraṇād abhaiṣīn nadīṣu nīhāramayo 'ndhakāraḥ // Rc_3.78 //

tatāra saṃtīrya himāndhakāraṃ tatā rasantī saritaḥ khagālī &
raktāravindasya rajobhir ārdrair aktā raviṃ vāriṇi vīkṣamāṇā // Rc_3.79 //

smaravyayaklāntavalatpulindīsarvāṅgasaṃvāhakalāvidagdhaḥ &
vilambya kośeṣu kuśeśayānāṃ sasāra kāsārataraṅgavātaḥ // Rc_3.80 //

atītya śaityaṃ taṭavālukānāṃ koṣṇāsu sasnur munayo nadīṣu &
apām apūryanta ca nairjharīṇāṃ kuṭā girigrāmakuṭumbinībhiḥ // Rc_3.81 //

jātaprakāśāsu bahiḥsthalīṣu prakāmacārotsavajāgarūkaḥ &
ibho bhuvi praskhaladagrahastaḥ sasmāra śayyodarakuñjaśayyām // Rc_3.82 //

sametya jṛmbhānupadaṃ svayūthyair mithaḥ kṣaṇaṃ līḍhatuṣāralepāḥ &
pratasthire digvalayaṃ vilokya yathāyathaṃ kacchabhuvaḥ kuraṅgāḥ // Rc_3.83 //

adṛśyatā8rāt taralaiḥ sthalīṣu vanecarāṇāṃ pṛtanā kuraṅgaiḥ &
papau raveḥ saṃjvalitograbhāsaṃ bhujaṅgam aughaḥ śritanākurandhraiḥ // Rc_3.84 //

sthalaṃ kuraṅgīnayanair anidrair unmuktamudrair jalajair jalaṃ ca &
vilolatārais taraladvirephair uvāha bhedaṃ na mithas tadānīm // Rc_3.85 //

jṛmbhābharād dūravisaṃgatānāṃ mudrāvilambena dalāvalīnām &
nirviśya niḥśeṣam aliḥ parāgam agād abaddhaḥ kumudākarebhyaḥ // Rc_3.86 //

viveśa gartaṃ gatam uttamohir uccaiḥ padaṃ santatam uttamo hi &
āsīn mahaḥ sampadi tuṅgatāyāṃ nabho na kaiścid gadituṃ gatāyām // Rc_3.87 //

naiḥsaṅgyam ālambyata kairaveṣu yaiḥ śāntimadbhiḥ śanakaī raveṣu &
saujanyam ambhojagṛhe sametaiś cirād dvirephair jagṛhe same taiḥ // Rc_3.88 //

reje 'ravindair aravindabandhoḥ saṃdarśane darśitaharṣavegaiḥ &
vidhor viṣehe virahaḥ kathaṃcin nidrāvalambāt kumudākareṇa // Rc_3.89 //

ūhe jalair āhitakoparāgaḥ kṣobhād alnīnāṃ nalinīparāgaḥ &
vyasarjayad dyāṃ vivṛtāparāgaḥ śaśī cirād adhyuṣitāparāgaḥ // Rc_3.90 //

yathā viluptoḍukadambakāyāṃ bālārkapādair divi dīpyate sma &
tathai9va suptākhilakairavāyāṃ raktāravindair abhitaḥ sarasyām // Rc_3.91 //

mukhena bhāti sma sahasrapatraṃ mitrodayālokavikasvareṇa &
mañjusvanānām alimārgaṇānāṃ svayaṃgrahāyai7av vimudrakośam // Rc_3.92 //

ślathena kecid viviśur mukhena talena kecid dalasaṃhatīnām &
madhūtsukānāṃ madhupavrajānām abjeṣu na dvāraviniścayo 'bhūt // Rc_3.93 //

luloṭha dhūlīṣu papau madhūni pakṣmāṇi līḍhāni punar lileha &
āgantave stokam api dvirephaḥ sthito dadau nā7ntaram abjamadhye // Rc_3.94 //

bheje vinidrāṃ nalinīṃ na kūlān na śīlayāmāsa navārkabhāsam &
priyāṃ pratīyāya tathai9va mūḍhāṃ khagaḥ svabodhāgamasābhyasūyaḥ // Rc_3.95 //

bahūn asau patrarathas tapasvī cakāra cāṭūn upakaṇṭhalīnaḥ &
dṛśaṃ pramīlāpagamāt kaṣāyām unmīlayāmāsa cireṇa cakrī // Rc_3.96 //

pāraṃ tuṣārakṣaṇasāndhakāram api smarārtitvaritaḥ pavitrī &
śrutapriyāhnvānaravaḥ pratasthe sīmantayann abjavanaṃ vinidram // Rc_3.97 //

jagāma bhañjanKamalāni kokaḥ kokīpariṣvaṅgamanorathotkaḥ &
sā9py utsukā tatkṣaṇam ājagāma vilokayantī vanam utpalānām // Rc_3.98 //

kurvāṇayoḥ sarasi padmavanāvanaddhe bhinnādhvanor vitatham eva gatāgatāni &
saṃvādidikpatitayoḥ patatoḥ kathaṃcid dvandvaṃ cirād ghaṭitam ardhapathe babhūva // Rc_3.99 //

vyasmaryatām ṛtamarīcikarābhitāpaḥ prātaḥ patatrimithunais tapanaṃ vilokya &
jātyai9va śītalam atho7ṣṇam alaṃ na kiṃcic citrā gatir jagati jantudaśāvaśena // Rc_3.100 //

kartavyanirṇayavirūḍhamanaḥprasādaśaṃsismitena mukhacandramasā virājan &
rāmaḥ prabhātapavanāhitavīcikampāṃ pampām iyāya sarasīṃ saha lakṣmaṇena // Rc_3.101 //

pārśvasthāvarajasasambhramopanītapratyagrasphuṭitavilohitāravindaḥ &
susnātaḥ kṛtavidhir añjaso9patasthe kākutsthaḥ kanakarasāvadātam arkam // Rc_3.102 //

tau dīrghaṃ vidhivad upāsya pūrvasandhyāṃ pūṣṇīṣatprakaṭitaraśmibarbarīke &
āsātāṃ rahitamahīruhopakaṇṭhaū7dvellastimitajaṭāvanau vanānte // Rc_3.103 //

ity abhinandakavikṛtau rāmacarite mahākāvye mantraviniścayapūrvakaprātaḥssandhyāvarṇano nāma tṛtīyaḥ sargaḥ samāptaḥ |/