Aṣṭāvakragītā

Header

This file is an html transformation of sa_aSTAvakragItA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: John Richards

Contribution: John Richards

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from astavgau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Astavakragita

Input by John Richards
with corrections by Robert Drecogna

TEXT WITH PADA MARKERS

Revisions:


Text

aṣṭāvakragītā

janaka uvāca

kathaṃ jñānam avāpto 'ti kathaṃ muktir bhaviṣyati
vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho // Avg_1.1

kathaṃ jñānam avāpto 'ti kathaṃ muktir bhaviṣyati vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho //

aṣṭāvakra uvāca

muktim icchasi cet tāta viṣayān viṣavat tyaja
kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja // Avg_1.2

muktim icchasi cet tāta viṣayān viṣavat tyaja kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //

na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān
eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye // Avg_1.3

na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān eṣāṃ sākṣiṇam ātmānaṃ cid-rūpaṃ viddhi muktaye //

yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi
adhunaiva sukhī śānto bandhamukto bhaviṣyasi // Avg_1.4

yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi adhunaiva sukhī śānto bandha-mukto bhaviṣyasi //

na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ
asaṅgo 'si nirākāro viśvasākṣī sukhī bhava // Avg_1.5

na tvaṃ viprādiko varṇo nāśramī nākṣa-gocaraḥ asaṅgo 'si nirākāro viśva-sākṣī sukhī bhava //

dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho
na kartāsi na bhoktāsi mukta evāsi sarvadā // Avg_1.6

dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho na kartāsi na bhoktāsi mukta evāsi sarvadā //

eko draṣṭāsi sarvasya muktaprāyo 'si sarvadā
ayam eva hi te bandho draṣṭāraṃ paśyasītaram // Avg_1.7

eko draṣṭāsi sarvasya mukta-prāyo 'si sarvadā ayam eva hi te bandho draṣṭāraṃ paśyasītaram //

ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ
nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava // Avg_1.8

ahaṃ kartety ahaṃ-mānamahā-kṛṣṇāhi-daṃśitaḥ nāhaṃ karteti viśvāsā-mṛtaṃ pītvā sukhī bhava //

eko viśuddhabodho 'ham iti niścayavahninā
prajvālyājñānagahanaṃ vītasokaḥ sukhī bhava // Avg_1.9

eko viśuddha-bodho 'ham iti niścaya-vahninā prajvālyājñāna-gahanaṃ vīta-sokaḥ sukhī bhava //

yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat
ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara // Avg_1.10

yatra viśvam idaṃ bhāti kalpitaṃ rajju-sarpavat ānanda-paramānandaḥ sa bodhas tvaṃ sukhaṃ cara //

muktābhimānī mukto hi baddho baddhābhimāny api
kiṃ vadantīha satye 'yaṃ yā matiḥ sā gatir bhavet // Avg_1.11

muktābhimānī mukto hi baddho baddhābhimāny api kiṃ vadantīha satye 'yaṃ yā matiḥ sā gatir bhavet //

ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ
asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva // Avg_1.12

ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva //

kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya
ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ // Avg_1.13

kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ //

dehābhimānapāśena ciraṃ baddho 'si putraka
bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava // Avg_1.14

dehābhimāna-pāśena ciraṃ baddho 'si putraka bodho 'haṃ jñāna-khaḍgena tan niṣkṛtya sukhī bhava //

niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ
ayam eva hi te bandhaḥ samādhim anutiṣṭhasi // Avg_1.15

niḥsaṅgo niṣkriyo 'si tvaṃ sva-prakāśo nirañjanaḥ ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //

tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ
śudddhabuddhasvarūpas tvaṃ, mā gamaḥ kṣudracittatām // Avg_1.16

tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ śudddha-buddha-svarūpas tvaṃ, mā gamaḥ kṣudra-cittatām //

nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ
agādhabuddhir akṣubdho bhava cinmātravāsanaḥ // Avg_1.17

nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ agādha-buddhir akṣubdho bhava cin-mātra-vāsanaḥ //

sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam
etattattvopadeśena na punarbhavasambhavaḥ // Avg_1.18

sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam etat-tattvopadeśena na punar-bhava-sambhavaḥ //

yathaivādarśam adhyasthe rūpe 'ntaḥ paritas tu saḥ
tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ // Avg_1.19

yathaivādarśam adhyasthe rūpe 'ntaḥ paritas tu saḥ tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //

ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe
nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā // Avg_1.20

ekaṃ sarva-gataṃ vyoma bahir antar yathā ghaṭe nityaṃ nirantaraṃ brahma sarva-bhūta-gaṇe tathā //

janaka uvāca

aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ
etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ // Avg_2.1

aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ //

yathā prakāśayāmy eko deham enaṃ tathā jagat
ato mama jagat sarvam athavā na ca kiṃcana // Avg_2.2

yathā prakāśayāmy eko deham enaṃ tathā jagat ato mama jagat sarvam athavā na ca kiṃcana //

saśarīram aho viśvaṃ parityajya mayādhunā
kutaścit kauśalād eva paramātmā vilokyate // Avg_2.3

saśarīram aho viśvaṃ parityajya mayādhunā kutaścit kauśalād eva paramātmā vilokyate //

yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ
ātmano na tathā bhinnaṃ viśvam ātmavinirgatam // Avg_2.4

yathā na toyato bhinnās taraṅgāḥ phena-budbudāḥ ātmano na tathā bhinnaṃ viśvam ātma-vinirgatam //

tantumātro bhaved eva paṭo yadvad vicāritaḥ
ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam // Avg_2.5

tantu-mātro bhaved eva paṭo yadvad vicāritaḥ ātma-tanmatram evedaṃ tadvad viśvaṃ vicāritam //

yathaivekṣurase kḷptā tena vyāptaiva śarkarā
tathā viśvaṃ mayi kḷptaṃ mayā vyāptaṃ nirantaram // Avg_2.6

yathaivekṣu-rase kḷptā tena vyāptaiva śarkarā tathā viśvaṃ mayi kḷptaṃ mayā vyāptaṃ nirantaram //

ātmājñānāj jagad bhāti ātmajñānān na bhāsate
rajjvajñānād ahir bhāti tajjñānād bhāsate na hi // Avg_2.7

ātmājñānāj jagad bhāti ātma-jñānān na bhāsate rajjvajñānād ahir bhāti taj-jñānād bhāsate na hi //

prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ
yadā prakāśate viśvaṃ tadāham bhāsa eva hi // Avg_2.8

prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ yadā prakāśate viśvaṃ tadāham bhāsa eva hi //

aho vikalpitaṃ viśvam ajñānān mayi bhāsate
rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā // Avg_2.9

aho vikalpitaṃ viśvam ajñānān mayi bhāsate rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā //

matto vinirgataṃ viśvaṃ mayy eva layam eṣyati
mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā // Avg_2.10

matto vinirgataṃ viśvaṃ mayy eva layam eṣyati mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā //

aho ahaṃ namo mahyaṃ, vināśo yasya nāsti me
brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ // Avg_2.11

aho ahaṃ namo mahyaṃ, vināśo yasya nāsti me brahmādi-stamba-paryantaṃ jagannāśe 'pi tiṣṭhataḥ //

aho ahaṃ namo mahyaṃ eko 'haṃ dehavān api
kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ // Avg_2.12

aho ahaṃ namo mahyaṃ eko 'haṃ dehavān api kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //

aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ
asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam // Avg_2.13

aho ahaṃ namo mahyaṃ dakṣo nāstīha mat-samaḥ asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //

aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana
athavā yasya me sarvaṃ yad vāṅmanasagocaram // Avg_2.14

aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana athavā yasya me sarvaṃ yad vāṅ-manasa-gocaram //

jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam
ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ // Avg_2.15

jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ //

dvaitamūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam
dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ // Avg_2.16

dvaita-mūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cid-raso 'malaḥ //

bodhamātro 'ham ajñānād upadhiḥ kalpito mayā
evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama // Avg_2.17

bodha-mātro 'ham ajñānād upadhiḥ kalpito mayā evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama //

na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā
aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam // Avg_2.18

na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam //

saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam
śuddhacinmātra ātmā ca tat kasmin kalpanādhunā // Avg_2.19

sa-śarīram idaṃ viśvaṃ na kiṃcid iti niścitam śuddha-cin-mātra ātmā ca tat kasmin kalpanādhunā //

śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā
kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ // Avg_2.20

śarīraṃ svarga-narakau bandha-mokṣau bhayaṃ tathā kalpanā-mātram evaitat kiṃ me kāryaṃ cidātmanaḥ //

aho janasamūhe 'pi na dvaitaṃ paśyato mama
araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham // Avg_2.21

aho jana-samūhe 'pi na dvaitaṃ paśyato mama araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham //

nāham deho na me deho jīvo nāham, ahaṃ hi cit
ayam eva hi me bandha āsīt yā jīvite spṛhā // Avg_2.22

nāham deho na me deho jīvo nāham, ahaṃ hi cit ayam eva hi me bandha āsīt yā jīvite spṛhā //

aho bhuvanakallolair vicitrair drāk samutthitam
mayy anantamahāmbhodhau cittavāte samudyate // Avg_2.23

aho bhuvana-kallolair vicitrair drāk samutthitam mayy ananta-mahāmbhodhau citta-vāte samudyate //

mayy anantamahāmbhodhau cittavāte praśāmyati
abhāgyāj jīvavaṇijo jagat poto vinaśvaraḥ // Avg_2.24

mayy ananta-mahāmbhodhau citta-vāte praśāmyati abhāgyāj jīva-vaṇijo jagat poto vinaśvaraḥ //

mayy anantamahāmbhodhav āścaryaṃ jīvavīcayaḥ
udyanti ghnanti khelanti praviśanti svabhāvataḥ // Avg_2.25

mayy ananta-mahāmbhodhav āścaryaṃ jīva-vīcayaḥ udyanti ghnanti khelanti praviśanti svabhāvataḥ //

aṣṭāvakra uvāca

avināśinam ātmānam ekaṃ vijñāya tattvataḥ
tavātmajñasya dhīrasya katham arthārjane ratiḥ // Avg_3.1

avināśinam ātmānam ekaṃ vijñāya tattvataḥ tavātma-jñasya dhīrasya katham arthārjane ratiḥ //

ātmājñānād aho prītir viṣayabhramagocare
śukter ajñānato lobho yathā rajatavibhrame // Avg_3.2

ātmājñānād aho prītir viṣaya-bhrama-gocare śukter ajñānato lobho yathā rajata-vibhrame //

viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare
so 'ham asmīti vijñāya, kiṃ dīna iva dhāvasi // Avg_3.3

viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare so 'ham asmīti vijñāya, kiṃ dīna iva dhāvasi //

śrutvāpi śuddhacaitanyam ātmānam atisundaram
upasthetyantasaṃsakto mālinyam adhigacchati // Avg_3.4

śrutvāpi śuddha-caitanyam ātmānam atisundaram upasthetyanta-saṃsakto mālinyam adhigacchati //

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
muner jānata āścaryaṃ mamatvam anuvartate // Avg_3.5

sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani muner jānata āścaryaṃ mamatvam anuvartate //

āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ
āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā // Avg_3.6

āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ āścaryaṃ kāma-vaśago vikalaḥ keli-śikṣayā //

udbhūtaṃ jñānadurmitram avadhāryātidurbalaḥ
āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ // Avg_3.7

udbhūtaṃ jñāna-durmitram avadhāryātidurbalaḥ āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ //

ihāmutra viraktasya nityānityavivekinaḥ
āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā // Avg_3.8

ihāmutra viraktasya nityānitya-vivekinaḥ āścaryaṃ mokṣa-kāmasya mokṣād eva vibhīṣikā //

dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā
ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati // Avg_3.9

dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //

ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anyaśarīravat
saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ // Avg_3.10

ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anya-śarīravat saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ //

māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ
api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ // Avg_3.11

māyā-mātram idaṃ viśvaṃ paśyan vigata-kautukaḥ api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ //

niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ
tasyātmajñānatṛptasya tulanā kena jāyate // Avg_3.12

niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ tasyātma-jñāna-tṛptasya tulanā kena jāyate //

svabhāvād eva jānāno dṛśyam etan na kiṃcana
idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ // Avg_3.13

svabhāvād eva jānāno dṛśyam etan na kiṃcana idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //

antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ
yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye // Avg_3.14

antas-tyakta-kaṣāyasya nirdvandvasya nirāśiṣaḥ yad-ṛcchay-āgato bhogo na duḥkhāya na tuṣṭaye //

aṣṭāvakra uvāca

hantātmajñasya dhīrasya khelato bhogalīlayā
na hi saṃsāravāhīkair mūḍaiḥ saha samānatā // Avg_4.1

hantātma-jñasya dhīrasya khelato bhoga-līlayā na hi saṃsāra-vāhīkair mūḍaiḥ saha samānatā //

yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ
aho tatra sthito yogī na harṣam upagacchati // Avg_4.2

yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarva-devatāḥ aho tatra sthito yogī na harṣam upagacchati //

tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate
na hy ākāśasya dhūmena dṛśyamānāpi saṅgati // Avg_4.3

taj-jñasya puṇya-pāpābhyāṃ sparśo hy antar na jāyate na hy ākāśasya dhūmena dṛśyamānāpi saṅgati //

ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā
yadṛcchayā varttamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ // Avg_4.4

ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā yad-ṛcchayā varttamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ //

ābrahmastambaparyante bhūtagrāme caturvidhe
vijñasyaiva hi sāmarthyam icchānicchāvivarjane // Avg_4.5

ā-brahma-stamba-paryante bhūta-grāme catur-vidhe vijñasyaiva hi sāmarthyam icchānicchā-vivarjane //

ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ
yad vetti tat sa kurute na bhayaṃ tasya kutracit // Avg_4.6

ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ yad vetti tat sa kurute na bhayaṃ tasya kutracit //

aṣṭāvakra uvāca

na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi
saṅghātavilayaṃ kurvann evam eva layaṃ vraja // Avg_5.1

na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi saṅghāta-vilayaṃ kurvann evam eva layaṃ vraja //

udeti bhavato viśvaṃ vāridher iva budbudaḥ
iti jñatvaikam ātmānam evam eva layaṃ vraja // Avg_5.2

udeti bhavato viśvaṃ vāridher iva budbudaḥ iti jñatvaikam ātmānam evam eva layaṃ vraja //

pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi
rajjusarpa iva vyaktam evam eva layaṃ vraja // Avg_5.3

pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi rajju-sarpa iva vyaktam evam eva layaṃ vraja //

samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ
samajīvitamṛtyuḥ sann evam eva layaṃ vraja // Avg_5.4

sama-duḥkha-sukhaḥ pūrṇa āśā-nairāśyayoḥ samaḥ sama-jīvita-mṛtyuḥ sann evam eva layaṃ vraja //

aṣṭāvakra uvāca

ākāśavad ananto 'haṃ ghaṭavat prakṛtaṃ jagat
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.1

ākāśavad ananto 'haṃ ghaṭavat prakṛtaṃ jagat iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //

mahodadhir ivāhaṃ sa prapañco vīcisaṃnibhaḥ
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.2

mahodadhir ivāhaṃ sa prapañco vīci-saṃnibhaḥ iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //

ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.3

ahaṃ sa śukti-saṅkāśo rūpyavad viśva-kalpanā iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //

ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi
iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.4

ahaṃ vā sarva-bhūteṣu sarva-bhūtāny atho mayi iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //

janaka uvāca

mayy anantamahāmbhodhau viśvapota itastataḥ
bhramati svāntavātena na mamāsty asahiṣṇutā // Avg_7.1

mayy ananta-mahāmbhodhau viśva-pota itas-tataḥ bhramati svānta-vātena na mamāsty asahiṣṇutā //

mayy anantamahāmbhodhau jagadvīciḥ svabhāvataḥ
udetu vastam āyātu na me vṛddhir na ca kṣatiḥ // Avg_7.2

mayy ananta-mahāmbhodhau jagad-vīciḥ svabhāvataḥ udetu vastam āyātu na me vṛddhir na ca kṣatiḥ //

mayy anantamahāmbhodhau viśvaṃ nāma vikalpanā
atiśānto nirākāra etad evāham āsthitaḥ // Avg_7.3

mayy ananta-mahāmbhodhau viśvaṃ nāma vikalpanā atiśānto nirākāra etad evāham āsthitaḥ //

nātmā bhāveṣu no bhāvas tatrānante niranjane
ity asakto 'spṛhaḥ śānta etad evāham āstitaḥ // Avg_7.4

nātmā bhāveṣu no bhāvas tatrānante niranjane ity asakto 'spṛhaḥ śānta etad evāham āstitaḥ //

aho cinmātram evāham indrajālopamaṃ jagat
ato mama kathaṃ kutra heyopādeyakalpanā // Avg_7.5

aho cin-mātram evāham indra-jālopamaṃ jagat ato mama kathaṃ kutra heyopādeya-kalpanā //

aṣṭāvakra uvāca

tadā bandho yadā cittaṃ kiṃcid vāñchati ṣocati
kiṃcin muñcati gṛhṇāti kiṃcid dhṛṣyati kupyati // Avg_8.1

tadā bandho yadā cittaṃ kiṃcid vāñchati ṣocati kiṃcin muñcati gṛhṇāti kiṃcid dhṛṣyati kupyati //

tadā muktir yadā cittaṃ na vāñchati na śocati
na muñcati na gṛhṇāti na hṛṣyati na kupyati // Avg_8.2

tadā muktir yadā cittaṃ na vāñchati na śocati na muñcati na gṛhṇāti na hṛṣyati na kupyati //

tadā bandho yadā cittaṃ saktaṃ kāsv api dṛṣṭiṣu
tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu // Avg_8.3

tadā bandho yadā cittaṃ saktaṃ kāsv api dṛṣṭiṣu tadā mokṣo yadā cittam asaktaṃ sarva-dṛṣṭiṣu //

yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā
matveti helayā kiṃcit mā gṛhāṇa vimuñca mā // Avg_8.4

yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā matveti helayā kiṃcit mā gṛhāṇa vimuñca mā //

aṣṭāvakra uvāca

kṛtākṛte ca dvandvāni kadā śāntāni kasya vā
evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī // Avg_9.1

kṛtākṛte ca dvandvāni kadā śāntāni kasya vā evaṃ jñātveha nirvedād bhava tyāga-paro 'vratī //

kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt
jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ // Avg_9.2

kasyāpi tāta dhanyasya loka-ceṣṭāvalokanāt jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ //

anityaṃ sarvam evedaṃ tāpatritayadūṣitam
asāraṃ ninditaṃ heyam iti niścitya śāmyati // Avg_9.3

anityaṃ sarvam evedaṃ tāpa-tritaya-dūṣitam asāraṃ ninditaṃ heyam iti niścitya śāmyati //

ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām
tāny upekṣya yathāprāptavartī siddhim avāpnuyāt // Avg_9.4

ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām tāny upekṣya yathā-prāptavartī siddhim avāpnuyāt //

nānā mataṃ maharṣīṣāṃ sādhūnāṃ yogināṃ tathā
dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ // Avg_9.5

nānā mataṃ maharṣīṣāṃ sādhūnāṃ yogināṃ tathā dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ //

kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ
nirvedasamatāyuktyā yas tārayati saṃsṛteḥ // Avg_9.6

kṛtvā mūrti-parijñānaṃ caitanyasya na kiṃ guruḥ nirveda-samatāyuktyā yas tārayati saṃsṛteḥ //

paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ
tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi // Avg_9.7

paśya bhūta-vikārāṃs tvaṃ bhūta-mātrān yathārthataḥ tat-kṣaṇād bandha-nirmuktaḥ sva-rūpa-stho bhaviṣyasi //

vāsanā eva saṃsāra iti sarvā vimuñca tāḥ
tattyāgo vāsanātyāgāt sthitir adya yathā tathā // Avg_9.8

vāsanā eva saṃsāra iti sarvā vimuñca tāḥ tat-tyāgo vāsanā-tyāgāt sthitir adya yathā tathā //

aṣṭāvakra uvāca

vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam
dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru // Avg_10.1

vihāya vairiṇaṃ kāmam arthaṃ cānartha-saṅkulam dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru //

svapnendrajālavat paśya dināni trīṇi pañca vā
mitrakṣetradhanāgāradāradāyādisampadaḥ // Avg_10.2

svapnendra-jālavat paśya dināni trīṇi pañca vā mitra-kṣetra-dhanāgāradāra-dāyādi-sampadaḥ //

yatra yatra bhavet tṛṣṇā, saṃsāraṃ viddhi tatra vai
prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava // Avg_10.3

yatra yatra bhavet tṛṣṇā, saṃsāraṃ viddhi tatra vai prauḍha-vairāgyam āśritya vīta-tṛṣṇaḥ sukhī bhava //

tṛṣṇāmātrātmako bandhas, tannāśo mokṣa ucyate
bhavāsaṃsaktimātreṇa prāptituṣṭir muhurmuhuḥ // Avg_10.4

tṛṣṇā-mātrātmako bandhas, tan-nāśo mokṣa ucyate bhavāsaṃsakti-mātreṇa prāpti-tuṣṭir muhur-muhuḥ //

tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā
avidyāpi na kiṃcit sā kā bubhutsā tathāpi te // Avg_10.5

tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā avidyāpi na kiṃcit sā kā bubhutsā tathāpi te //

rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca
saṃsaktasyāpi naṣṭāni tava janmani janmani // Avg_10.6

rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca saṃsaktasyāpi naṣṭāni tava janmani janmani //

alam arthena kāmena sukṛtenāpi karmaṇā
ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ // Avg_10.7

alam arthena kāmena sukṛtenāpi karmaṇā ebhyaḥ saṃsāra-kāntāre na viśrāntam abhūn manaḥ //

kṛtaṃ na kati janmāni kāyena manasā girā
duḥkham āyāsadaṃ karma tad adyāpy uparamyatām // Avg_10.8

kṛtaṃ na kati janmāni kāyena manasā girā duḥkham āyāsadaṃ karma tad adyāpy uparamyatām //

aṣṭāvakra uvāca

bhāvābhāvavikāraś ca svabhāvād iti niścayī
nirvikāro gatakleśaḥ sukhenaivopaśāmyati // Avg_11.1

bhāvābhāva-vikāraś ca sva-bhāvād iti niścayī nirvikāro gata-kleśaḥ sukhenaivopaśāmyati //

īśvaraḥ sarvanirmātā nehānya iti niścayī
antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate // Avg_11.2

īśvaraḥ sarva-nirmātā nehānya iti niścayī antar-galita-sarvāśaḥ śāntaḥ kvāpi na sajjate //

āpadaḥ sampadaḥ kāle daivād eveti niścayī
tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati // Avg_11.3

āpadaḥ sampadaḥ kāle daivād eveti niścayī tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati //

sukhaduḥkhe janmamṛtyū daivād eveti niścayī
sādhyādarśī nirāyāsaḥ kurvann api na lipyate // Avg_11.4

sukha-duḥkhe janma-mṛtyū daivād eveti niścayī sādhyādarśī nirāyāsaḥ kurvann api na lipyate //

cintayā jāyate duḥkhaṃ nānyatheheti niścayī
tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ // Avg_11.5

cintayā jāyate duḥkhaṃ nānyatheheti niścayī tayā hīnaḥ sukhī śāntaḥ sarvatra galita-spṛhaḥ //

nāhaṃ deho na me deho bodho 'ham iti niścayī
kaivalyam iva saṃprāpto na smaraty akṛtaṃ kṛtam // Avg_11.6

nāhaṃ deho na me deho bodho 'ham iti niścayī kaivalyam iva saṃprāpto na smaraty akṛtaṃ kṛtam //

ābrahmastambaparyantam aham eveti niścayī
nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ // Avg_11.7

ā-brahma-stamba-paryantam aham eveti niścayī nirvikalpaḥ śuciḥ śāntaḥ prāptāprāpta-vinirvṛtaḥ //

nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī
nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati // Avg_11.8

nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī nirvāsanaḥ sphūrti-mātro na kiṃcid iva śāmyati //

janaka uvāca

kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ
atha cintāsahas tasmād evam evāham āsthitaḥ // Avg_12.1

kāya-kṛty-āsahaḥ pūrvaṃ tato vāg-vistarāsahaḥ atha cintāsahas tasmād evam evāham āsthitaḥ //

prītyabhāvena śabdāder adṛśyatvena cātmanaḥ
vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ // Avg_12.2

prīty-abhāvena śabdāder adṛśyatvena cātmanaḥ vikṣepaikāgra-hṛdaya evam evāhaṃ āsthitaḥ //

samādhyāsādivikṣiptau vyavahāraḥ samādhaye
evaṃ vilokya niyamam evam evāham āsthitaḥ // Avg_12.3

sam-ādhyās-ādi-vikṣiptau vyavahāraḥ samādhaye evaṃ vilokya niyamam evam evāham āsthitaḥ //

heyopādeyavirahād evaṃ harṣaviṣādayoḥ
abhāvād adya he brahmann evam evāham āsthitaḥ // Avg_12.4

heyopādeya-virahād evaṃ harṣa-viṣādayoḥ abhāvād adya he brahmann evam evāham āsthitaḥ //

āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam
vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ // Avg_12.5

āśramānāśramaṃ dhyānaṃ cittas-vīkṛta-varjanam vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ //

karmānuṣṭhānam ajñānād yathaivoparamas tathā
buddhvā saṃyag idaṃ tattvam evam evāham āsthitaḥ // Avg_12.6

karmānuṣṭhānam ajñānād yathaivoparamas tathā buddhvā saṃyag idaṃ tattvam evam evāham āsthitaḥ //

acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau
tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ // Avg_12.7

acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau tyaktvā tad-bhāvanaṃ tasmād evam evāham āsthitaḥ //

evam eva kṛtaṃ yena sa kṛtārtho bhaved asau
evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau // Avg_12.8

evam eva kṛtaṃ yena sa kṛtārtho bhaved asau evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau //

janaka uvāca

akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham
tyāgādāne vihāyāsmād aham āse yathāsukham // Avg_13.1

akiṃcana-bhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham tyāgādāne vihāyāsmād aham āse yathā-sukham //

kutrāpi khedaḥ kāyasya, jihvā kutrāpi khidyate
manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham // Avg_13.2

kutrāpi khedaḥ kāyasya, jihvā kutrāpi khidyate manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham //

kṛtaṃ kim api naiva syād iti sañcintya tattvataḥ
yadā yat kartum āyāti tat kṛtvāse yathāsukham // Avg_13.3

kṛtaṃ kim api naiva syād iti sañcintya tattvataḥ yadā yat kartum āyāti tat kṛtvāse yathā-sukham //

karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ
saṃyogāyogavirahād aham āse yathāsukham // Avg_13.4

karma-naiṣkarmya-nirbandhabhāvā deha-stha-yoginaḥ saṃyogāyoga-virahād aham āse yathā-sukham //

arthānarthau na me sthityā gatyā na śayanena vā
tiṣṭhan gacchan svapan tasmād aham āse yathāsukham // Avg_13.5

arthānarthau na me sthityā gatyā na śayanena vā tiṣṭhan gacchan svapan tasmād aham āse yathā-sukham //

svapato nāsti me hāniḥ siddhir yatnavato na vā
nāśollāsau vihāyāsmād aham āse yathāsukham // Avg_13.6

svapato nāsti me hāniḥ siddhir yatnavato na vā nāśollāsau vihāyāsmād aham āse yathā-sukham //

sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ
śubhāśubhe vihāyāsmād aham āse yathāsukham // Avg_13.7

sukhādi-rūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ śubhāśubhe vihāyāsmād aham āse yathā-sukham //

janaka uvāca

prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ
nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ // Avg_14.1

prakṛtyā śūnya-citto yaḥ pramādād bhāva-bhāvanaḥ nidrito bodhita iva kṣīṇa-saṃsmaraṇo hi saḥ //

kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ
kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā // Avg_14.2

kva dhanāni kva mitrāṇi kva me viṣaya-dasyavaḥ kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā //

vijñāte sākṣipuruṣe paramātmani ceśvare
nairāśye bandhamokṣe ca na cintā muktaye mama // Avg_14.3

vijñāte sākṣi-puruṣe paramātmani ceśvare nairāśye bandha-mokṣe ca na cintā muktaye mama //

antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ
bhrāntasyeva daśās tās tās tādṛśā eva jānate // Avg_14.4

antar-vikalpa-śūnyasya bahiḥ sva-cchanda-cāriṇaḥ bhrāntasyeva daśās tās tās tādṛśā eva jānate //

aṣṭāvakra uvāca

yathātathopadeśena kṛtārthaḥ sattvabuddhimān
ājīvam api jijñāsuḥ paras tatra vimuhyati // Avg_15.1

yathā-tathopadeśena kṛtārthaḥ sattva-buddhimān ājīvam api jijñāsuḥ paras tatra vimuhyati //

mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ
etāvad eva vijñānaṃ yathecchasi tathā kuru // Avg_15.2

mokṣo viṣaya-vairasyaṃ bandho vaiṣayiko rasaḥ etāvad eva vijñānaṃ yathecchasi tathā kuru //

vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam
karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ // Avg_15.3

vāgmi-prājña-mahodyogaṃ janaṃ mūka-jaḍālasam karoti tattva-bodho 'yam atas tyakto bubhukṣubhiḥ //

na tvaṃ deho na te deho bhoktā kartā na vā bhavān
cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara // Avg_15.4

na tvaṃ deho na te deho bhoktā kartā na vā bhavān cid-rūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara //

rāgadveṣau manodharmau na manas te kadācana
nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara // Avg_15.5

rāga-dveṣau mano-dharmau na manas te kadācana nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara //

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava // Avg_15.6

sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani vijñāya nirahaṃ-kāro nirmamas tvaṃ sukhī bhava //

viṣvaṃ sphurati yatredaṃ taraṅgā iva sāgare
tat tvam eva na sandehaś cinmūrte vijvaro bhava // Avg_15.7

viṣvaṃ sphurati yatredaṃ taraṅgā iva sāgare tat tvam eva na sandehaś cin-mūrte vijvaro bhava //

śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ
jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ // Avg_15.8

śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ jñāna-svarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ //

guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca
ātmā na gantā nāgantā kim enam anuśocasi // Avg_15.9

guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca ātmā na gantā nāgantā kim enam anuśocasi //

dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ
kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ // Avg_15.10

dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ kva vṛddhiḥ kva ca vā hānis tava cin-mātra-rūpiṇaḥ //

tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ
udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ // Avg_15.11

tvayy ananta-mahāmbhodhau viśva-vīciḥ sva-bhāvataḥ udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //

tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat
ataḥ kasya kathaṃ kutra heyopādeyakalpanā // Avg_15.12

tāta cin-mātra-rūpo 'si na te bhinnam idaṃ jagat ataḥ kasya kathaṃ kutra heyopādeya-kalpanā //

ekasminn avyaye śānte cidākāśe 'male tvayi
kuto janma kutaḥ karma kuto 'haṃkāra eva ca // Avg_15.13

ekasminn avyaye śānte cid-ākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca //

yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase
kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram // Avg_15.14

yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgada-nūpuram //

ayaṃ so 'ham ayam nāhaṃ vibhāgam iti santyaja
sarvam ātmeti niścitya niḥsaṅkalpaḥ sukhī bhava // Avg_15.15

ayaṃ so 'ham ayam nāhaṃ vibhāgam iti santyaja sarvam ātmeti niścitya niḥsaṅkalpaḥ sukhī bhava //

tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ
tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana // Avg_15.16

tavaivājñānato viśvaṃ tvam ekaḥ param-ārthataḥ tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana //

bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī
nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati // Avg_15.17

bhrānti-mātram idaṃ viśvaṃ na kiṃcid iti niścayī nirvāsanaḥ sphūrti-mātro na kiṃcid iva śāmyati //

eka eva bhavāmbhodhāv āsīd asti bhaviṣyati
na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara // Avg_15.18

eka eva bhavāmbhodhāv āsīd asti bhaviṣyati na te bandho 'sti mokṣo vā kṛta-kṛtyaḥ sukhaṃ cara //

mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya
upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe // Avg_15.19

mā saṅkalpa-vikalpābhyāṃ cittaṃ kṣobhaya cin-maya upaśāmya sukhaṃ tiṣṭha svātmany ānanda-vigrahe //

tyajaiva dhyānaṃ sarvatra mā kiṃcid dhṛdi dhāraya
ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi // Avg_15.20

tyajaiva dhyānaṃ sarvatra mā kiṃcid dhṛdi dhāraya ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //

aṣṭāvakra uvāca

ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ
tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte // Avg_16.1

ācakṣva śṛṇu vā tāta nānā-śāstrāṇy-anekaśaḥ tathāpi na tava svāsthyaṃ sarva-vismaraṇād ṛte //

bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te
cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati // Avg_16.2

bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te cittaṃ nirasta-sarvāśam atyarthaṃ rocayiṣyati //

āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana
anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim // Avg_16.3

āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim //

vyāpāre khidyate yas tu nimeṣonmeṣayor api
tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit // Avg_16.4

vyāpāre khidyate yas tu nimeṣonmeṣayor api tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit //

idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ
dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet // Avg_16.5

idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ dharmārtha-kāma-mokṣeṣu nirapekṣaṃ tadā bhavet //

virakto viṣayadveṣṭā rāgī viṣayalolupaḥ
grahamokṣavihīnas tu na virakto na rāgavān // Avg_16.6

virakto viṣaya-dveṣṭā rāgī viṣaya-lolupaḥ graha-mokṣa-vihīnas tu na virakto na rāgavān //

heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ
spṛhā jīvati yāvad vai nirvicāradaśāspadam // Avg_16.7

heyopādeyatā tāvat saṃsāra-viṭapāṅkuraḥ spṛhā jīvati yāvad vai nirvicāradaśāspadam //

pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi
nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ // Avg_16.8

pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi nirdvandvo bālavad dhīmān evam eva vyava-sthitaḥ //

hātum icchati saṃsāraṃ rāgī duḥkhajihāsayā
vītarāgo hi nirduḥkhas tasminn api na khidyati // Avg_16.9

hātum icchati saṃsāraṃ rāgī duḥkha-jihāsayā vīta-rāgo hi nirduḥkhas tasminn api na khidyati //

yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā
na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau // Avg_16.10

yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //

haro yady upadeṣṭā te hariḥ kamalajo 'pi vā
tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte // Avg_16.11

haro yady upadeṣṭā te hariḥ kamala-jo 'pi vā tathāpi na tava svāsthyaṃ sarva-vismaraṇād ṛte //

aṣṭāvakra uvāca

tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā
tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ // Avg_17.1

tena jñāna-phalaṃ prāptaṃ yogābhyāsa-phalaṃ tathā tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //

na kadācij jagaty asmiṃs tattvajño hanta khidyati
yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam // Avg_17.2

na kadācij jagaty asmiṃs tattva-jño hanta khidyati yata ekena tenedaṃ pūrṇaṃ brahmāṇḍa-maṇḍalam //

na jātu viṣayāḥ ke 'pi svārāmaṃ harṣayanty amī
sallakīpallavaprītam ivebhaṃ nimbapallavāḥ // Avg_17.3

na jātu viṣayāḥ ke 'pi svārāmaṃ harṣayanty amī sallakī-pallava-prītam ivebhaṃ nimba-pallavāḥ //

yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ
abhukteṣu nirākāṅkṣī tādṛśo bhavadurlabhaḥ // Avg_17.4

yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ abhukteṣu nirākāṅkṣī tādṛśo bhava-durlabhaḥ //

bubhukṣur iha saṃsāre mumukṣur api dṛśyate
bhogamokṣanirākāṅkṣī viralo hi mahāśāyaḥ // Avg_17.5

bubhukṣur iha saṃsāre mumukṣur api dṛśyate bhoga-mokṣa-nirākāṅkṣī viralo hi mahāśāyaḥ //

dharmārthakāmamokṣeṣu jīvite maraṇe tathā
kasyāpy udāracittasya heyopādeyatā na hi // Avg_17.6

dharmārtha-kāma-mokṣeṣu jīvite maraṇe tathā kasyāpy udāra-cittasya heyopādeyatā na hi //

vāñchā na viśvavilaye na dveṣas tasya ca sthitau
yathā jīvikayā tasmād dhanya āste yathā sukhaṃ // Avg_17.7

vāñchā na viśva-vilaye na dveṣas tasya ca sthitau yathā jīvikayā tasmād dhanya āste yathā sukhaṃ //

kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī
paśyan śṛṇvan spṛśan jighrann aśnann aste yathā sukhaṃ // Avg_17.8

kṛtārtho 'nena jñānenety evaṃ galita-dhīḥ kṛtī paśyan śṛṇvan spṛśan jighrann aśnann aste yathā sukhaṃ //

śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca
na spṛhā na viraktir vā kṣīṇasaṃsārasāgare // Avg_17.9

śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca na spṛhā na viraktir vā kṣīṇa-saṃsāra-sāgare //

na jagarti na nidrāti nonmīlati na mīlati
aho paradaśā kvāpi vartate muktacetasaḥ // Avg_17.10

na jagarti na nidrāti nonmīlati na mīlati aho para-daśā kvāpi vartate mukta-cetasaḥ //

sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ
samastavāsanā mukto muktaḥ sarvatra rājate // Avg_17.11

sarvatra dṛśyate sva-sthaḥ sarvatra vimalāśayaḥ samasta-vāsanā mukto muktaḥ sarvatra rājate //

paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan
īhitānīhitair mukto mukta eva mahāśayaḥ // Avg_17.12

paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan īhitānīhitair mukto mukta eva mahāśayaḥ //

na nindati na ca stauti na hṛṣyati na kupyati
na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ // Avg_17.13

na nindati na ca stauti na hṛṣyati na kupyati na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ //

sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam
avihvalamanāḥ svastho mukta eva mahāśayaḥ // Avg_17.14

sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam avihvala-manāḥ sva-stho mukta eva mahāśayaḥ //

sukhe duḥkhe nare nāryāṃ saṃpatsu ca vipatsu ca
viśeṣo naiva dhīrasya sarvatra samadarśinaḥ // Avg_17.15

sukhe duḥkhe nare nāryāṃ saṃpatsu ca vipatsu ca viśeṣo naiva dhīrasya sarvatra sama-darśinaḥ //

na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā
nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare // Avg_17.16

na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā nāścaryaṃ naiva ca kṣobhaḥ kṣīṇa-saṃsaraṇe nare //

na mukto viṣayadveṣṭā na vā viṣayalolupaḥ
asaṃsaktamanā nityaṃ prāptāprāptam upāśnute // Avg_17.17

na mukto viṣaya-dveṣṭā na vā viṣaya-lolupaḥ asaṃsakta-manā nityaṃ prāptāprāptam upāśnute //

samādhānāsamādhānahitāhitavikalpanāḥ
śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ // Avg_17.18

samādhānāsamādhānahitāhita-vikalpanāḥ śūnya-citto na jānāti kaivalyam iva saṃsthitaḥ //

nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ
antargalitasarvāśaḥ kurvann api karoti na // Avg_17.19

nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ antar-galita-sarvāśaḥ kurvann api karoti na //

manaḥprakāśasammohasvapnajāḍyavivarjitaḥ
daśāṃ kām api saṃprāpto bhaved galitamānasaḥ // Avg_17.20

manaḥ-prakāśa-sammohasvapna-jāḍya-vivarjitaḥ daśāṃ kām api saṃprāpto bhaved galita-mānasaḥ //

aṣṭāvakra uvāca

yasya bodhodaye tāvat svapnavad bhavati bhramaḥ
tasmai sukhaikarūpāya namaḥ śāntāya tejase // Avg_18.1

yasya bodhodaye tāvat svapnavad bhavati bhramaḥ tasmai sukhaika-rūpāya namaḥ śāntāya tejase //

arjayitvākhilān arthān bhogān āpnoti puṣkalān
na hi sarvaparityāgam antareṇa sukhī bhavet // Avg_18.2

arjayitvākhilān arthān bhogān āpnoti puṣkalān na hi sarva-parityāgam antareṇa sukhī bhavet //

kartavyaduḥkhamārtaṇḍajvālād agdhāntarātmanaḥ
kutaḥ praśamapīyūṣadhārāsāram ṛte sukham // Avg_18.3

kartavya-duḥkha-mārtaṇḍajvālād agdhāntarātmanaḥ kutaḥ praśama-pīyūṣadhārāsāram ṛte sukham //

bhavo 'yaṃ bhāvanāmātro na kiṃcit paramarthataḥ
nāsty abhāvaḥ svabhāvanāṃ bhāvābhāvavibhāvinām // Avg_18.4

bhavo 'yaṃ bhāvanā-mātro na kiṃcit param-arthataḥ nāsty abhāvaḥ sva-bhāvanāṃ bhāvābhāva-vibhāvinām //

na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam
nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam // Avg_18.5

na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam //

vyāmohamātraviratau svarūpādānamātrataḥ
vītaśokā virājante nirāvaraṇadṛṣṭayaḥ // Avg_18.6

vyāmoha-mātra-viratau svarūpādāna-mātrataḥ vītaśokā virājante nirāvaraṇa-dṛṣṭayaḥ //

samastaṃ kalpanāmātram ātmā muktaḥ sanātanaḥ
iti vijñāya dhīro hi kim abhyasyati bālavat // Avg_18.7

samastaṃ kalpanā-mātram ātmā muktaḥ sanātanaḥ iti vijñāya dhīro hi kim abhyasyati bālavat //

ātmā brahmeti niścitya bhāvābhāvau ca kalpitau
niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ // Avg_18.8

ātmā brahmeti niścitya bhāvābhāvau ca kalpitau niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //

ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ
sarvam ātmeti niścitya tūṣṇībhūtasya yoginaḥ // Avg_18.9

ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ sarvam ātmeti niścitya tūṣṇī-bhūtasya yoginaḥ //

na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā
na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ // Avg_18.10

na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ //

svārājye bhaikṣavṛttau ca lābhālābhe jane vane
nirvikalpasvabhāvasya na viṣeso 'sti yoginaḥ // Avg_18.11

svārājye bhaikṣa-vṛttau ca lābhālābhe jane vane nirvikalpa-svabhāvasya na viṣeso 'sti yoginaḥ //

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā
idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ // Avg_18.12

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //

kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā
yathājīvanam eveha jīvanmuktasya yoginaḥ // Avg_18.13

kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā yathā-jīvanam eveha jīvan-muktasya yoginaḥ //

kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā
sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ // Avg_18.14

kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā sarva-saṅkalpa-sīmāyāṃ viśrāntasya mahātmanaḥ //

yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai
nirvāsanaḥ kiṃ kurute paśyann api na paśyati // Avg_18.15

yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai nirvāsanaḥ kiṃ kurute paśyann api na paśyati //

yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet
kiṃ cintayati niścinto dvitīyaṃ yo na paśyati // Avg_18.16

yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //

dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau
udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim // Avg_18.17

dṛṣṭo yenātma-vikṣepo nirodhaṃ kurute tv asau udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //

dhīro lokaviparyasto varttamāno 'pi lokavat
na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati // Avg_18.18

dhīro loka-viparyasto varttamāno 'pi lokavat na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati //

bhāvābhāvavihīno yas tṛpto nirvāsano budhaḥ
naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā // Avg_18.19

bhāvābhāva-vihīno yas tṛpto nirvāsano budhaḥ naiva kiṃcit kṛtaṃ tena loka-dṛṣṭyā vikurvatā //

pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ
yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham // Avg_18.20

pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham //

nirvāsano nirālambaḥ svacchando muktabandhanaḥ
kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat // Avg_18.21

nirvāsano nirālambaḥ svacchando mukta-bandhanaḥ kṣiptaḥ saṃskāra-vātena ceṣṭate śuṣka-parṇavat //

asaṃsārasya tu kvāpi na harṣo na viṣāditā
sa śītalamanā nityaṃ videha iva rājate // Avg_18.22

asaṃsārasya tu kvāpi na harṣo na viṣāditā sa śītala-manā nityaṃ videha iva rājate //

kutrāpi na jihāsāsti nāśo vāpi na kutracit
ātmārāmasya dhīrasya śītalācchatarātmanaḥ // Avg_18.23

kutrāpi na jihāsāsti nāśo vāpi na kutracit ātmārāmasya dhīrasya śītalācchatarātmanaḥ //

prakṛtyā śūnyacittasya kurvato 'sya yadṛcchayā
prākṛtasyeva dhīrasya na māno nāvamānatā // Avg_18.24

prakṛtyā śūnya-cittasya kurvato 'sya yad-ṛcchayā prākṛtasyeva dhīrasya na māno nāvamānatā //

kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā
iti cintānurodhī yaḥ kurvann api karoti na // Avg_18.25

kṛtaṃ dehena karmedaṃ na mayā śuddha-rūpiṇā iti cintānurodhī yaḥ kurvann api karoti na //

atadvādīva kurute na bhaved api bāliśaḥ
jīvanmuktaḥ sukhī śrīmān saṃsarann api śobhate // Avg_18.26

atad-vādīva kurute na bhaved api bāliśaḥ jīvan-muktaḥ sukhī śrīmān saṃsarann api śobhate //

nānāvicārasuśrānto dhīro viśrāntim āgataḥ
na kalpate na jānāti na śṛṇoti na paśyati // Avg_18.27

nānā-vicāra-suśrānto dhīro viśrāntim āgataḥ na kalpate na jānāti na śṛṇoti na paśyati //

asamādher avikṣepān na mumukṣur na cetaraḥ
niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ // Avg_18.28

asamādher avikṣepān na mumukṣur na cetaraḥ niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //

yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ
nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam // Avg_18.29

yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ nirahaṅkāra-dhīreṇa na kiṃcid akṛtaṃ kṛtam //

nodvignaṃ na ca santuṣṭam akartṛ spandavarjitam
nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate // Avg_18.30

nodvignaṃ na ca santuṣṭam akartṛ spanda-varjitam nirāśaṃ gata-sandehaṃ cittaṃ muktasya rājate //

nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravarttate
nirnimittam idaṃ kin tu nirdhyāyati viceṣṭate // Avg_18.31

nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravarttate nirnimittam idaṃ kin tu nirdhyāyati viceṣṭate //

tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām
atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat // Avg_18.32

tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat //

ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam
dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ // Avg_18.33

ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam dhīrāḥ kṛtyaṃ na paśyanti suptavat sva-pade sthitāḥ //

aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim
tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ // Avg_18.34

aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim tattva-niścaya-mātreṇa prājño bhavati nirvṛtaḥ //

śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam
ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ // Avg_18.35

śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam ātmānaṃ taṃ na jānanti tatrābhyāsa-parā janāḥ //

nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā
dhanyo vijñānamātreṇa muktas tiṣṭhaty avikriyaḥ // Avg_18.36

nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsa-rūpiṇā dhanyo vijñāna-mātreṇa muktas tiṣṭhaty avikriyaḥ //

mūḍho nāpnoti tad brahma yato bhavitum icchati
anicchann api dhīro hi parabrahmasvarūpabhāk // Avg_18.37

mūḍho nāpnoti tad brahma yato bhavitum icchati anicchann api dhīro hi para-brahma-svarūpa-bhāk //

nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ
etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ // Avg_18.38

nirādhārā grahavya-grā mūḍhāḥ saṃsāra-poṣakāḥ etasyānartha-mūlasya mūla-cchedaḥ kṛto budhaiḥ //

na śāntiṃ labhate mūḍho yataḥ śamitum icchati
dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ // Avg_18.39

na śāntiṃ labhate mūḍho yataḥ śamitum icchati dhīras tattvaṃ viniścitya sarvadā śānta-mānasaḥ //

kvātmano darśanaṃ tasya yad dṛṣṭam avalambate
dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam // Avg_18.40

kvātmano darśanaṃ tasya yad dṛṣṭam avalambate dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam //

kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai
svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ // Avg_18.41

kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ //

bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ
ubhayābhāvakaḥ kaścid evam eva nirākulaḥ // Avg_18.42

bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ ubhayābhāvakaḥ kaścid evam eva nirākulaḥ //

śuddham advayam ātmānaṃ bhāvayanti kubuddhayaḥ
na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ // Avg_18.43

śuddham advayam ātmānaṃ bhāvayanti ku-buddhayaḥ na tu jānanti saṃmohād yāvaj-jīvam anirvṛtāḥ //

mumukṣor buddhir ālambam antareṇa na vidyate
nirālambaiva niṣkāmā buddhir muktasya sarvadā // Avg_18.44

mumukṣor buddhir ālambam antareṇa na vidyate nirālambaiva niṣkāmā buddhir muktasya sarvadā //

viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ
viśanti jhaṭiti kroḍaṃ nirodhaikāgryasiddhaye // Avg_18.45

viṣaya-dvīpino vīkṣya cakitāḥ śaraṇārthinaḥ viśanti jhaṭiti kroḍaṃ nirodhaikāgrya-siddhaye //

nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ
palāyante na śaktās te sevante kṛtacāṭavaḥ // Avg_18.46

nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣaya-dantinaḥ palāyante na śaktās te sevante kṛta-cāṭavaḥ //

na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ
paśyañ chṛṇvan spṛśañ jighrann aśnann āste yathāsukham // Avg_18.47

na mukti-kārikāṃ dhatte niḥśaṅko yukta-mānasaḥ paśyañ chṛṇvan spṛśañ jighrann aśnann āste yathā-sukham //

vastuśravaṇamātreṇa śuddhabuddhir nirākulaḥ
naivācāramanācāram audāsyaṃ vā prapaśyati // Avg_18.48

vastu-śravaṇa-mātreṇa śuddha-buddhir nirākulaḥ naivācāram-anācāram audāsyaṃ vā prapaśyati //

yadā yat kartum āyāti tadā tatkurute ṛjuḥ
śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat // Avg_18.49

yadā yat kartum āyāti tadā tat-kurute ṛjuḥ śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat //

svātantryāt sukham āpnoti svātantryāl labhate param
svātantryān nirvṛtiṃ gacchet svātantryāt paramaṃ padam // Avg_18.50

svā-tantryāt sukham āpnoti svā-tantryāl labhate param svā-tantryān nirvṛtiṃ gacchet svā-tantryāt paramaṃ padam //

akartṛtvam abhoktṛtvaṃ svātmano manyate yadā
tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ // Avg_18.51

akartṛtvam abhoktṛtvaṃ svātmano manyate yadā tadā kṣīṇā bhavanty eva samastāś citta-vṛttayaḥ //

ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate
na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā // Avg_18.52

ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate na tu saspṛha-cittasya śāntir mūḍhasya kṛtrimā //

vilasanti mahābhogair viśanti girigahvarān
nirastakalpanā dhīrā abaddhā muktabuddhayaḥ // Avg_18.53

vilasanti mahābhogair viśanti giri-gahvarān nirasta-kalpanā dhīrā abaddhā mukta-buddhayaḥ //

śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam
dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā // Avg_18.54

śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā //

bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ
vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk // Avg_18.55

bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ vihasya dhik-kṛto yogī na yāti vikṛtiṃ manāk //

santuṣṭo 'pi na santuṣṭaḥ khinno 'pi na ca khidyate
tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate // Avg_18.56

santuṣṭo 'pi na santuṣṭaḥ khinno 'pi na ca khidyate tasyāścarya-daśāṃ tāṃ tāṃ tādṛśā eva jānate //

kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ
śūnyākārā nirākārā nirvikārā nirāmayāḥ // Avg_18.57

kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ śūnyākārā nirākārā nirvikārā nirāmayāḥ //

akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ
kurvann api tu kṛtyāni kuśalo hi nirākulaḥ // Avg_18.58

akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ kurvann api tu kṛtyāni kuśalo hi nirākulaḥ //

sukham āste sukhaṃ śete sukham āyāti yāti ca
sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ // Avg_18.59

sukham āste sukhaṃ śete sukham āyāti yāti ca sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //

svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ
mahāhrada ivākṣobhyo gatakleśaḥ suśobhate // Avg_18.60

svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ mahā-hrada ivākṣobhyo gata-kleśaḥ suśobhate //

nivṛttir api mūḍhasya pravṛttir upajāyate
pravṛttir api dhīrasya nivṛttiphalabhāginī // Avg_18.61

nivṛttir api mūḍhasya pravṛttir upajāyate pravṛttir api dhīrasya nivṛtti-phalabhāginī //

parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate
dehe vigalitāśasya kva rāgaḥ kva virāgatā // Avg_18.62

parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate dehe vigalitāśasya kva rāgaḥ kva virāgatā //

bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā
bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī // Avg_18.63

bhāvanābhāvanā-saktā dṛṣṭir mūḍhasya sarvadā bhāvya-bhāvanayā sā tu svasthasyādṛṣṭi-rūpiṇī //

sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ
na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi // Avg_18.64

sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi //

sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ
paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ // Avg_18.65

sa eva dhanya ātma-jñaḥ sarva-bhāveṣu yaḥ samaḥ paśyan śṛṇvan spṛśan jighrann aśnan nistarṣa-mānasaḥ //

kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam
ākāśasyeva dhīrasya nirvikalpasya sarvadā // Avg_18.66

kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam ākāśasyeva dhīrasya nirvikalpasya sarvadā //

sa jayaty arthasaṃnyāsī pūrṇasvarasavigrahaḥ
akṛtrimo 'navacchinne samādhir yasya vartate // Avg_18.67

sa jayaty artha-saṃnyāsī pūrṇa-svarasa-vigrahaḥ akṛtrimo 'navacchinne samādhir yasya vartate //

bahunātra kim uktena jñātatattvo mahāśayaḥ
bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ // Avg_18.68

bahunātra kim uktena jñāta-tattvo mahāśayaḥ bhoga-mokṣa-nirākāṅkṣī sadā sarvatra nīrasaḥ //

mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam
vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate // Avg_18.69

mahad-ādi jagad-dvaitaṃ nāma-mātra-vijṛmbhitam vihāya śuddha-bodhasya kiṃ kṛtyam avaśiṣyate //

bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī
alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati // Avg_18.70

bhrama-bhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī alakṣya-sphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati //

śuddhasphuraṇarūpasya dṛśyabhāvam apaśyataḥ
kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā // Avg_18.71

śuddha-sphuraṇa-rūpasya dṛśya-bhāvam apaśyataḥ kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //

sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā // Avg_18.72

sphurato 'nanta-rūpeṇa prakṛtiṃ ca na paśyataḥ kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //

buddhiparyantasaṃsāre māyāmātraṃ vivartate
nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ // Avg_18.73

buddhi-paryanta-saṃsāre māyā-mātraṃ vivartate nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ //

akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ
kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā // Avg_18.74

akṣayaṃ gata-santāpam ātmānaṃ paśyato muneḥ kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //

nirodhādīni karmāṇi jahāti jaḍadhīr yadi
manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt // Avg_18.75

nirodhādīni karmāṇi jahāti jaḍadhīr yadi mano-rathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //

mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām
nirvikalpo bahiryatnād antarviṣayalālasaḥ // Avg_18.76

mandaḥ śrutvāpi tad-vastu na jahāti vimūḍhatām nirvikalpo bahir-yatnād antar-viṣaya-lālasaḥ //

jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt
nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana // Avg_18.77

jñānād galita-karmā yo loka-dṛṣṭyāpi karma-kṛt nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //

kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana
nirvikārasya dhīrasya nirātaṅkasya sarvadā // Avg_18.78

kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana nirvikārasya dhīrasya nirātaṅkasya sarvadā //

kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā
anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ // Avg_18.79

kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā anirvācya-svabhāvasya niḥsvabhāvasya yoginaḥ //

na svargo naiva narako jīvanmuktir na caiva hi
bahunātra kim uktena yogadṛṣṭyā na kiṃcana // Avg_18.80

na svargo naiva narako jīvan-muktir na caiva hi bahunātra kim uktena yoga-dṛṣṭyā na kiṃcana //

naiva prārthayate lābhaṃ nālābhenānuśocati
dhīrasya śītalaṃ cittam amṛtenaiva pūritam // Avg_18.81

naiva prārthayate lābhaṃ nālābhenānuśocati dhīrasya śītalaṃ cittam amṛtenaiva pūritam //

na śāntaṃ stauti niṣkāmo na duṣṭam api nindati
samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati // Avg_18.82

na śāntaṃ stauti niṣkāmo na duṣṭam api nindati sama-duḥkha-sukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati //

dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati
harṣāmarṣavinirmukto na mṛto na ca jīvati // Avg_18.83

dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati harṣāmarṣa-vinirmukto na mṛto na ca jīvati //

niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca
niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ // Avg_18.84

niḥsnehaḥ putra-dārādau niṣkāmo viṣayeṣu ca niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ //

tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ
svacchandaṃ carato deśān yatrāstamitaśāyinaḥ // Avg_18.85

tuṣṭiḥ sarvatra dhīrasya yathā-patita-vartinaḥ svacchandaṃ carato deśān yatrāstamita-śāyinaḥ //

patatūdetu vā deho nāsya cintā mahātmanaḥ
svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ // Avg_18.86

patatūdetu vā deho nāsya cintā mahātmanaḥ svabhāva-bhūmi-viśrāntivismṛtāśeṣa-saṃsṛteḥ //

akiṃcanaḥ kāmacāro nirdvandvaś chinnasaṃśayaḥ
asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ // Avg_18.87

akiṃcanaḥ kāma-cāro nirdvandvaś chinna-saṃśayaḥ asaktaḥ sarva-bhāveṣu kevalo ramate budhaḥ //

nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ
subhinnahṛdayagranthir vinirdhūtarajastamaḥ // Avg_18.88

nirmamaḥ śobhate dhīraḥ sama-loṣṭāśma-kāñcanaḥ subhinna-hṛdaya-granthir vinirdhūta-rajas-tamaḥ //

sarvatrānavadhānasya na kiṃcid vāsanā hṛdi
muktātmano vitṛptasya tulanā kena jāyate // Avg_18.89

sarvatrānavadhānasya na kiṃcid vāsanā hṛdi muktātmano vitṛptasya tulanā kena jāyate //

jānann api na jānāti paśyann api na paśyati
bruvann api na ca brūte ko 'nyo nirvāsanād ṛte // Avg_18.90

jānann api na jānāti paśyann api na paśyati bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //

bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate
bhāveṣu galitā yasya śobhanāśobhanā matiḥ // Avg_18.91

bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate bhāveṣu galitā yasya śobhanāśobhanā matiḥ //

kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ
nirvyājārjavabhūtasya caritārthasya yoginaḥ // Avg_18.92

kva svācchandyaṃ kva saṅkocaḥ kva vā tattva-viniścayaḥ nirvyājārjava-bhūtasya caritārthasya yoginaḥ //

ātmaviśrāntitṛptena nirāśena gatārtinā
antar yad anubhūyeta tat kathaṃ kasya kathyate // Avg_18.93

ātma-viśrānti-tṛptena nirāśena gatārtinā antar yad anubhūyeta tat kathaṃ kasya kathyate //

supto 'pi na suṣuptau ca svapne 'pi śayito na ca
jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade // Avg_18.94

supto 'pi na suṣuptau ca svapne 'pi śayito na ca jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade //

jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ
sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ // Avg_18.95

jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ //

na sukhī na ca vā duḥkhī na virakto na saṅgavān
na mumukṣur na vā mukto na kiṃcin na ca kiṃcana // Avg_18.96

na sukhī na ca vā duḥkhī na virakto na saṅgavān na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //

vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān
jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ // Avg_18.97

vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //

mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ
samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam // Avg_18.98

mukto yathā-sthiti-svasthaḥ kṛta-kartavya-nirvṛtaḥ samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam //

na prīyate vandyamāno nindyamāno na kupyati
naivodvijati maraṇe jīvane nābhinandati // Avg_18.99

na prīyate vandyamāno nindyamāno na kupyati naivodvijati maraṇe jīvane nābhinandati //

na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ
yathātathā yatratatra sama evāvatiṣṭhate // Avg_18.100

na dhāvati janākīrṇaṃ nāraṇyam upaśānta-dhīḥ yathā-tathā yatra-tatra sama evāvatiṣṭhate //

janaka uvāca

tattvavijñānasandaṃśam ādāya hṛdayodarāt
nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā // Avg_19.1

tattva-vijñāna-sandaṃśam ādāya hṛdayodarāt nānā-vidha-parāmarśaśalyoddhāraḥ kṛto mayā //

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā
kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me // Avg_19.2

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me //

kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā
kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me // Avg_19.3

kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me //

kva cātmā kva ca vānātmā kva śubhaṃ kvāsubhaṃ yathā
kva cintā kva ca vācintā svamahimni sthitasya me // Avg_19.4

kva cātmā kva ca vānātmā kva śubhaṃ kvāsubhaṃ yathā kva cintā kva ca vācintā svamahimni sthitasya me //

kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā
kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me // Avg_19.5

kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me //

kva dūraṃ kva samīpaṃ vā bahyaṃ kvābhyantaraṃ kva vā
kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me // Avg_19.6

kva dūraṃ kva samīpaṃ vā bahyaṃ kvābhyantaraṃ kva vā kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me //

kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam
kva layaḥ kva samādhir vā svamahimni sthitasya me // Avg_19.7

kva mṛtyur-jīvitaṃ vā kva lokāḥ kvāsya kva laukikam kva layaḥ kva samādhir vā svamahimni sthitasya me //

alaṃ trivargakathayā yogasya kathayāpy alam
alaṃ vijñānakathayā viśrāntasya mamātmani // Avg_19.8

alaṃ tri-varga-kathayā yogasya kathayāpy alam alaṃ vijñāna-kathayā viśrāntasya mamātmani //

janaka uvāca

kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ
kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane // Avg_20.1

kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ kva śūnyaṃ kva ca nairāśyaṃ mat-svarūpe nirañjane //

kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ
kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā // Avg_20.2

kva śāstraṃ kvātma-vijñānaṃ kva vā nirviṣayaṃ manaḥ kva tṛptiḥ kva vitṛṣṇatvaṃ gata-dvandvasya me sadā //

kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā
kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā // Avg_20.3

kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //

kva prārabdhāni karmāṇi jīvanmuktir api kva vā
kva tad videhakaivalyaṃ nirviśeṣasya sarvadā // Avg_20.4

kva prārabdhāni karmāṇi jīvan-muktir api kva vā kva tad videha-kaivalyaṃ nirviśeṣasya sarvadā //

kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā
kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā // Avg_20.5

kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā //

kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā
kva baddhaḥ kva ca vā muktaḥ svasvarūpe 'ham advaye // Avg_20.6

kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā kva baddhaḥ kva ca vā muktaḥ sva-svarūpe 'ham advaye //

kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam
kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye // Avg_20.7

kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye //

kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā
kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me // Avg_20.8

kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //

kva vikṣepaḥ kva caikagryaṃ kva nirbodhaḥ kva mūḍhatā
kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me // Avg_20.9

kva vikṣepaḥ kva caikagryaṃ kva nirbodhaḥ kva mūḍhatā kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me //

kva caiṣa vyavahāro vā kva ca sā paramārthatā
kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā // Avg_20.10

kva caiṣa vyavahāro vā kva ca sā paramārthatā kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā //

kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā
kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me // Avg_20.11

kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā kva jīvaḥ kva ca tad-brahma sarvadā vimalasya me //

kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam
kūṭasthanirvibhāgasya svasthasya mama sarvadā // Avg_20.12

kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam kūṭastha-nirvibhāgasya svasthasya mama sarvadā //

kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ
kva cāsti puruṣārtho vā nirupādheḥ śivasya me // Avg_20.13

kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ kva cāsti puruṣārtho vā nirupādheḥ śivasya me //

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam
bahunātra kim uktena kiṃcin nottiṣṭhate mama // Avg_20.14

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam bahunātra kim uktena kiṃcin nottiṣṭhate mama //