Astavakragita


Input by John Richards
with corrections by Robert Drecogna


TEXT WITH PADA MARKERS





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



aṣṭāvakragītā


janaka uvāca
kathaṃ jñānam avāpto 'ti $ kathaṃ muktir bhaviṣyati &
vairāgyaṃ ca kathaṃ prāptam % etad brūhi mama prabho // Avg_1.1 //

aṣṭāvakra uvāca
muktim icchasi cet tāta $ viṣayān viṣavat tyaja &
kṣamārjavadayātoṣa- % satyaṃ pīyūṣavad bhaja // Avg_1.2 //
na pṛthvī na jalaṃ nāgnir $ na vāyur dyaur na vā bhavān &
eṣāṃ sākṣiṇam ātmānaṃ % cid-rūpaṃ viddhi muktaye // Avg_1.3 //
yadi dehaṃ pṛthak kṛtya $ citi viśrāmya tiṣṭhasi &
adhunaiva sukhī śānto % bandha-mukto bhaviṣyasi // Avg_1.4 //
na tvaṃ viprādiko varṇo $ nāśramī nākṣa-gocaraḥ &
asaṅgo 'si nirākāro % viśva-sākṣī sukhī bhava // Avg_1.5 //
dharmādharmau sukhaṃ duḥkhaṃ $ mānasāni na te vibho &
na kartāsi na bhoktāsi % mukta evāsi sarvadā // Avg_1.6 //
eko draṣṭāsi sarvasya $ mukta-prāyo 'si sarvadā &
ayam eva hi te bandho % draṣṭāraṃ paśyasītaram // Avg_1.7 //
ahaṃ kartety ahaṃ-māna- $ mahā-kṛṣṇāhi-daṃśitaḥ &
nāhaṃ karteti viśvāsā- % -mṛtaṃ pītvā sukhī bhava // Avg_1.8 //
eko viśuddha-bodho 'ham $ iti niścaya-vahninā &
prajvālyājñāna-gahanaṃ % vīta-sokaḥ sukhī bhava // Avg_1.9 //
yatra viśvam idaṃ bhāti $ kalpitaṃ rajju-sarpavat &
ānanda-paramānandaḥ % sa bodhas tvaṃ sukhaṃ cara // Avg_1.10 //
muktābhimānī mukto hi $ baddho baddhābhimāny api &
kiṃ vadantīha satye 'yaṃ % yā matiḥ sā gatir bhavet // Avg_1.11 //
ātmā sākṣī vibhuḥ pūrṇa $ eko muktaś cid akriyaḥ &
asaṅgo nispṛhaḥ śānto % bhramāt saṃsāravān iva // Avg_1.12 //
kūṭasthaṃ bodham advaitam $ ātmānaṃ paribhāvaya &
ābhāso 'haṃ bhramaṃ muktvā % bhāvaṃ bāhyam athāntaraṃ // Avg_1.13 //
dehābhimāna-pāśena $ ciraṃ baddho 'si putraka &
bodho 'haṃ jñāna-khaḍgena % tan niṣkṛtya sukhī bhava // Avg_1.14 //
niḥsaṅgo niṣkriyo 'si tvaṃ $ sva-prakāśo nirañjanaḥ &
ayam eva hi te bandhaḥ % samādhim anutiṣṭhasi // Avg_1.15 //
tvayā vyāptam idaṃ viśvaṃ $ tvayi protaṃ yathārthataḥ &
śudddha-buddha-svarūpas tvaṃ, % mā gamaḥ kṣudra-cittatām // Avg_1.16 //
nirapekṣo nirvikāro $ nirbharaḥ śītalāśayaḥ &
agādha-buddhir akṣubdho % bhava cin-mātra-vāsanaḥ // Avg_1.17 //
sākāram anṛtaṃ viddhi $ nirākāraṃ tu niścalam &
etat-tattvopadeśena % na punar-bhava-sambhavaḥ // Avg_1.18 //
yathaivādarśam adhyasthe $ rūpe 'ntaḥ paritas tu saḥ &
tathaivāsmin śarīre 'ntaḥ % paritaḥ parameśvaraḥ // Avg_1.19 //
ekaṃ sarva-gataṃ vyoma $ bahir antar yathā ghaṭe &
nityaṃ nirantaraṃ brahma % sarva-bhūta-gaṇe tathā // Avg_1.20 //


_______________________________________________________________________


janaka uvāca
aho nirañjanaḥ śānto $ bodho 'haṃ prakṛteḥ paraḥ &
etāvantam ahaṃ kālaṃ % mohenaiva viḍambitaḥ // Avg_2.1 //
yathā prakāśayāmy eko $ deham enaṃ tathā jagat &
ato mama jagat sarvam % athavā na ca kiṃcana // Avg_2.2 //
saśarīram aho viśvaṃ $ parityajya mayādhunā &
kutaścit kauśalād eva % paramātmā vilokyate // Avg_2.3 //
yathā na toyato bhinnās $ taraṅgāḥ phena-budbudāḥ &
ātmano na tathā bhinnaṃ % viśvam ātma-vinirgatam // Avg_2.4 //
tantu-mātro bhaved eva $ paṭo yadvad vicāritaḥ &
ātma-tanmatram evedaṃ % tadvad viśvaṃ vicāritam // Avg_2.5 //
yathaivekṣu-rase kḷptā $ tena vyāptaiva śarkarā &
tathā viśvaṃ mayi kḷptaṃ % mayā vyāptaṃ nirantaram // Avg_2.6 //
ātmājñānāj jagad bhāti $ ātma-jñānān na bhāsate &
rajjvajñānād ahir bhāti % taj-jñānād bhāsate na hi // Avg_2.7 //
prakāśo me nijaṃ rūpaṃ $ nātirikto 'smy ahaṃ tataḥ &
yadā prakāśate viśvaṃ % tadāham bhāsa eva hi // Avg_2.8 //
aho vikalpitaṃ viśvam $ ajñānān mayi bhāsate &
rūpyaṃ śuktau phaṇī rajjau % vāri sūryakare yathā // Avg_2.9 //
matto vinirgataṃ viśvaṃ $ mayy eva layam eṣyati &
mṛdi kumbho jale vīciḥ % kanake kaṭakaṃ yathā // Avg_2.10 //
aho ahaṃ namo mahyaṃ, $ vināśo yasya nāsti me &
brahmādi-stamba-paryantaṃ % jagannāśe 'pi tiṣṭhataḥ // Avg_2.11 //
aho ahaṃ namo mahyaṃ $ eko 'haṃ dehavān api &
kvacin na gantā nāgantā % vyāpya viśvam avasthitaḥ // Avg_2.12 //
aho ahaṃ namo mahyaṃ $ dakṣo nāstīha mat-samaḥ &
asaṃspṛśya śarīreṇa % yena viśvaṃ ciraṃ dhṛtam // Avg_2.13 //
aho ahaṃ namo mahyaṃ $ yasya me nāsti kiṃcana &
athavā yasya me sarvaṃ % yad vāṅ-manasa-gocaram // Avg_2.14 //
jñānaṃ jñeyaṃ tathā jñātā $ tritayaṃ nāsti vāstavam &
ajñānād bhāti yatredaṃ % so 'ham asmi nirañjanaḥ // Avg_2.15 //
dvaita-mūlam aho duḥkhaṃ $ nānyat tasyāsti bheṣajam &
dṛśyam etan mṛṣā sarvaṃ % eko 'haṃ cid-raso 'malaḥ // Avg_2.16 //
bodha-mātro 'ham ajñānād $ upadhiḥ kalpito mayā &
evaṃ vimṛśato nityaṃ % nirvikalpe sthitir mama // Avg_2.17 //
na me bandho 'sti mokṣo vā $ bhrāntiḥ śāntā nirāśrayā &
aho mayi sthitaṃ viśvaṃ % vastuto na mayi sthitam // Avg_2.18 //
sa-śarīram idaṃ viśvaṃ $ na kiṃcid iti niścitam &
śuddha-cin-mātra ātmā ca % tat kasmin kalpanādhunā // Avg_2.19 //
śarīraṃ svarga-narakau $ bandha-mokṣau bhayaṃ tathā &
kalpanā-mātram evaitat % kiṃ me kāryaṃ cidātmanaḥ // Avg_2.20 //
aho jana-samūhe 'pi $ na dvaitaṃ paśyato mama &
araṇyam iva saṃvṛttaṃ % kva ratiṃ karavāṇy aham // Avg_2.21 //
nāham deho na me deho $ jīvo nāham, ahaṃ hi cit &
ayam eva hi me bandha % āsīt yā jīvite spṛhā // Avg_2.22 //
aho bhuvana-kallolair $ vicitrair drāk samutthitam &
mayy ananta-mahāmbhodhau % citta-vāte samudyate // Avg_2.23 //
mayy ananta-mahāmbhodhau $ citta-vāte praśāmyati &
abhāgyāj jīva-vaṇijo % jagat poto vinaśvaraḥ // Avg_2.24 //
mayy ananta-mahāmbhodhav $ āścaryaṃ jīva-vīcayaḥ &
udyanti ghnanti khelanti % praviśanti svabhāvataḥ // Avg_2.25 //


_______________________________________________________________________



aṣṭāvakra uvāca
avināśinam ātmānam $ ekaṃ vijñāya tattvataḥ &
tavātma-jñasya dhīrasya % katham arthārjane ratiḥ // Avg_3.1 //
ātmājñānād aho prītir $ viṣaya-bhrama-gocare &
śukter ajñānato lobho % yathā rajata-vibhrame // Avg_3.2 //
viśvaṃ sphurati yatredaṃ $ taraṅgā iva sāgare &
so 'ham asmīti vijñāya, % kiṃ dīna iva dhāvasi // Avg_3.3 //
śrutvāpi śuddha-caitanyam $ ātmānam atisundaram &
upasthetyanta-saṃsakto % mālinyam adhigacchati // Avg_3.4 //
sarva-bhūteṣu cātmānaṃ $ sarva-bhūtāni cātmani &
muner jānata āścaryaṃ % mamatvam anuvartate // Avg_3.5 //
āsthitaḥ paramādvaitaṃ $ mokṣārthe 'pi vyavasthitaḥ &
āścaryaṃ kāma-vaśago % vikalaḥ keli-śikṣayā // Avg_3.6 //
udbhūtaṃ jñāna-durmitram $ avadhāryātidurbalaḥ &
āścaryaṃ kāmam ākāṅkṣet % kālam antam anuśritaḥ // Avg_3.7 //
ihāmutra viraktasya $ nityānitya-vivekinaḥ &
āścaryaṃ mokṣa-kāmasya % mokṣād eva vibhīṣikā // Avg_3.8 //
dhīras tu bhojyamāno 'pi $ pīḍyamāno 'pi sarvadā &
ātmānaṃ kevalaṃ paśyan % na tuṣyati na kupyati // Avg_3.9 //
ceṣṭamānaṃ śarīraṃ svaṃ $ paśyaty anya-śarīravat &
saṃstave cāpi nindāyāṃ % kathaṃ kṣubhyet mahāśayaḥ // Avg_3.10 //
māyā-mātram idaṃ viśvaṃ $ paśyan vigata-kautukaḥ &
api sannihite mṛtyau % kathaṃ trasyati dhīradhīḥ // Avg_3.11 //
niḥspṛhaṃ mānasaṃ yasya $ nairāśye 'pi mahātmanaḥ &
tasyātma-jñāna-tṛptasya % tulanā kena jāyate // Avg_3.12 //
svabhāvād eva jānāno $ dṛśyam etan na kiṃcana &
idaṃ grāhyam idaṃ tyājyaṃ % sa kiṃ paśyati dhīradhīḥ // Avg_3.13 //
antas-tyakta-kaṣāyasya $ nirdvandvasya nirāśiṣaḥ &
yad-ṛcchay-āgato bhogo % na duḥkhāya na tuṣṭaye // Avg_3.14 //


_______________________________________________________________________


aṣṭāvakra uvāca
hantātma-jñasya dhīrasya $ khelato bhoga-līlayā &
na hi saṃsāra-vāhīkair % mūḍaiḥ saha samānatā // Avg_4.1 //
yat padaṃ prepsavo dīnāḥ $ śakrādyāḥ sarva-devatāḥ &
aho tatra sthito yogī % na harṣam upagacchati // Avg_4.2 //
taj-jñasya puṇya-pāpābhyāṃ $ sparśo hy antar na jāyate &
na hy ākāśasya dhūmena % dṛśyamānāpi saṅgati // Avg_4.3 //
ātmaivedaṃ jagat sarvaṃ $ jñātaṃ yena mahātmanā &
yad-ṛcchayā varttamānaṃ % taṃ niṣeddhuṃ kṣameta kaḥ // Avg_4.4 //
ā-brahma-stamba-paryante $ bhūta-grāme catur-vidhe &
vijñasyaiva hi sāmarthyam % icchānicchā-vivarjane // Avg_4.5 //
ātmānam advayaṃ kaścij $ jānāti jagad īśvaraṃ &
yad vetti tat sa kurute % na bhayaṃ tasya kutracit // Avg_4.6 //


_______________________________________________________________________


aṣṭāvakra uvāca
na te saṅgo 'sti kenāpi $ kiṃ śuddhas tyaktum icchasi &
saṅghāta-vilayaṃ kurvann % evam eva layaṃ vraja // Avg_5.1 //
udeti bhavato viśvaṃ $ vāridher iva budbudaḥ &
iti jñatvaikam ātmānam % evam eva layaṃ vraja // Avg_5.2 //
pratyakṣam apy avastutvād $ viśvaṃ nāsty amale tvayi &
rajju-sarpa iva vyaktam % evam eva layaṃ vraja // Avg_5.3 //
sama-duḥkha-sukhaḥ pūrṇa $ āśā-nairāśyayoḥ samaḥ &
sama-jīvita-mṛtyuḥ sann % evam eva layaṃ vraja // Avg_5.4 //


_______________________________________________________________________


aṣṭāvakra uvāca
ākāśavad ananto 'haṃ $ ghaṭavat prakṛtaṃ jagat &
iti jñānaṃ tathaitasya % na tyāgo na graho layaḥ // Avg_6.1 //
mahodadhir ivāhaṃ sa $ prapañco vīci-saṃnibhaḥ &
iti jñānaṃ tathaitasya % na tyāgo na graho layaḥ // Avg_6.2 //
ahaṃ sa śukti-saṅkāśo $ rūpyavad viśva-kalpanā &
iti jñānaṃ tathaitasya % na tyāgo na graho layaḥ // Avg_6.3 //
ahaṃ vā sarva-bhūteṣu $ sarva-bhūtāny atho mayi &
iti jñānaṃ tathaitasya % na tyāgo na graho layaḥ // Avg_6.4 //



_______________________________________________________________________


janaka uvāca
mayy ananta-mahāmbhodhau $ viśva-pota itas-tataḥ &
bhramati svānta-vātena % na mamāsty asahiṣṇutā // Avg_7.1 //
mayy ananta-mahāmbhodhau $ jagad-vīciḥ svabhāvataḥ &
udetu vastam āyātu % na me vṛddhir na ca kṣatiḥ // Avg_7.2 //
mayy ananta-mahāmbhodhau $ viśvaṃ nāma vikalpanā &
atiśānto nirākāra % etad evāham āsthitaḥ // Avg_7.3 //
nātmā bhāveṣu no bhāvas $ tatrānante niranjane &
ity asakto 'spṛhaḥ śānta % etad evāham āstitaḥ // Avg_7.4 //
aho cin-mātram evāham $ indra-jālopamaṃ jagat &
ato mama kathaṃ kutra % heyopādeya-kalpanā // Avg_7.5 //



_______________________________________________________________________


aṣṭāvakra uvāca
tadā bandho yadā cittaṃ $ kiṃcid vāñchati ṣocati &
kiṃcin muñcati gṛhṇāti % kiṃcid dhṛṣyati kupyati // Avg_8.1 //
tadā muktir yadā cittaṃ $ na vāñchati na śocati &
na muñcati na gṛhṇāti % na hṛṣyati na kupyati // Avg_8.2 //
tadā bandho yadā cittaṃ $ saktaṃ kāsv api dṛṣṭiṣu &
tadā mokṣo yadā cittam % asaktaṃ sarva-dṛṣṭiṣu // Avg_8.3 //
yadā nāhaṃ tadā mokṣo $ yadāhaṃ bandhanaṃ tadā &
matveti helayā kiṃcit % mā gṛhāṇa vimuñca mā // Avg_8.4 //


_______________________________________________________________________


aṣṭāvakra uvāca
kṛtākṛte ca dvandvāni $ kadā śāntāni kasya vā &
evaṃ jñātveha nirvedād % bhava tyāga-paro 'vratī // Avg_9.1 //
kasyāpi tāta dhanyasya $ loka-ceṣṭāvalokanāt &
jīvitecchā bubhukṣā ca % bubhutsopaśamaḥ gatāḥ // Avg_9.2 //
anityaṃ sarvam evedaṃ $ tāpa-tritaya-dūṣitam &
asāraṃ ninditaṃ heyam % iti niścitya śāmyati // Avg_9.3 //
ko 'sau kālo vayaḥ kiṃ vā $ yatra dvandvāni no nṛṇām &
tāny upekṣya yathā-prāpta- % vartī siddhim avāpnuyāt // Avg_9.4 //
nānā mataṃ maharṣīṣāṃ $ sādhūnāṃ yogināṃ tathā &
dṛṣṭvā nirvedam āpannaḥ % ko na śāmyati mānavaḥ // Avg_9.5 //
kṛtvā mūrti-parijñānaṃ $ caitanyasya na kiṃ guruḥ &
nirveda-samatāyuktyā % yas tārayati saṃsṛteḥ // Avg_9.6 //
paśya bhūta-vikārāṃs tvaṃ $ bhūta-mātrān yathārthataḥ &
tat-kṣaṇād bandha-nirmuktaḥ % sva-rūpa-stho bhaviṣyasi // Avg_9.7 //
vāsanā eva saṃsāra $ iti sarvā vimuñca tāḥ &
tat-tyāgo vāsanā-tyāgāt % sthitir adya yathā tathā // Avg_9.8 //



_______________________________________________________________________


aṣṭāvakra uvāca
vihāya vairiṇaṃ kāmam $ arthaṃ cānartha-saṅkulam &
dharmam apy etayor hetuṃ % sarvatrānādaraṃ kuru // Avg_10.1 //
svapnendra-jālavat paśya $ dināni trīṇi pañca vā &
mitra-kṣetra-dhanāgāra- % dāra-dāyādi-sampadaḥ // Avg_10.2 //
yatra yatra bhavet tṛṣṇā, $ saṃsāraṃ viddhi tatra vai &
prauḍha-vairāgyam āśritya % vīta-tṛṣṇaḥ sukhī bhava // Avg_10.3 //
tṛṣṇā-mātrātmako bandhas, $ tan-nāśo mokṣa ucyate &
bhavāsaṃsakti-mātreṇa % prāpti-tuṣṭir muhur-muhuḥ // Avg_10.4 //
tvam ekaś cetanaḥ śuddho $ jaḍaṃ viśvam asat tathā &
avidyāpi na kiṃcit sā % kā bubhutsā tathāpi te // Avg_10.5 //
rājyaṃ sutāḥ kalatrāṇi $ śarīrāṇi sukhāni ca &
saṃsaktasyāpi naṣṭāni % tava janmani janmani // Avg_10.6 //
alam arthena kāmena $ sukṛtenāpi karmaṇā &
ebhyaḥ saṃsāra-kāntāre % na viśrāntam abhūn manaḥ // Avg_10.7 //
kṛtaṃ na kati janmāni $ kāyena manasā girā &
duḥkham āyāsadaṃ karma % tad adyāpy uparamyatām // Avg_10.8 //



_______________________________________________________________________


aṣṭāvakra uvāca
bhāvābhāva-vikāraś ca $ sva-bhāvād iti niścayī &
nirvikāro gata-kleśaḥ % sukhenaivopaśāmyati // Avg_11.1 //
īśvaraḥ sarva-nirmātā $ nehānya iti niścayī &
antar-galita-sarvāśaḥ % śāntaḥ kvāpi na sajjate // Avg_11.2 //
āpadaḥ sampadaḥ kāle $ daivād eveti niścayī &
tṛptaḥ svasthendriyo nityaṃ % na vāñchati na śocati // Avg_11.3 //
sukha-duḥkhe janma-mṛtyū $ daivād eveti niścayī &
sādhyādarśī nirāyāsaḥ % kurvann api na lipyate // Avg_11.4 //
cintayā jāyate duḥkhaṃ $ nānyatheheti niścayī &
tayā hīnaḥ sukhī śāntaḥ % sarvatra galita-spṛhaḥ // Avg_11.5 //
nāhaṃ deho na me deho $ bodho 'ham iti niścayī &
kaivalyam iva saṃprāpto % na smaraty akṛtaṃ kṛtam // Avg_11.6 //
ā-brahma-stamba-paryantam $ aham eveti niścayī &
nirvikalpaḥ śuciḥ śāntaḥ % prāptāprāpta-vinirvṛtaḥ // Avg_11.7 //
nānāścaryam idaṃ viśvaṃ $ na kiṃcid iti niścayī &
nirvāsanaḥ sphūrti-mātro % na kiṃcid iva śāmyati // Avg_11.8 //



_______________________________________________________________________


janaka uvāca
kāya-kṛty-āsahaḥ pūrvaṃ $ tato vāg-vistarāsahaḥ &
atha cintāsahas tasmād % evam evāham āsthitaḥ // Avg_12.1 //
prīty-abhāvena śabdāder $ adṛśyatvena cātmanaḥ &
vikṣepaikāgra-hṛdaya % evam evāhaṃ āsthitaḥ // Avg_12.2 //
sam-ādhyās-ādi-vikṣiptau $ vyavahāraḥ samādhaye &
evaṃ vilokya niyamam % evam evāham āsthitaḥ // Avg_12.3 ??? //
heyopādeya-virahād $ evaṃ harṣa-viṣādayoḥ &
abhāvād adya he brahmann % evam evāham āsthitaḥ // Avg_12.4 //
āśramānāśramaṃ dhyānaṃ $ cittas-vīkṛta-varjanam &
vikalpaṃ mama vīkṣyaitair % evam evāham āsthitaḥ // Avg_12.5 //
karmānuṣṭhānam ajñānād $ yathaivoparamas tathā &
buddhvā saṃyag idaṃ tattvam % evam evāham āsthitaḥ // Avg_12.6 //
acintyaṃ cintyamāno 'pi $ cintārūpaṃ bhajaty asau &
tyaktvā tad-bhāvanaṃ tasmād % evam evāham āsthitaḥ // Avg_12.7 //
evam eva kṛtaṃ yena $ sa kṛtārtho bhaved asau &
evam eva svabhāvo yaḥ % sa kṛtārtho bhaved asau // Avg_12.8 //



_______________________________________________________________________


janaka uvāca
akiṃcana-bhavaṃ svāsthyaṃ $ kaupīnatve 'pi durlabham &
tyāgādāne vihāyāsmād % aham āse yathā-sukham // Avg_13.1 //
kutrāpi khedaḥ kāyasya, $ jihvā kutrāpi khidyate &
manaḥ kutrāpi tat tyaktvā % puruṣārthe sthitaḥ sukham // Avg_13.2 //
kṛtaṃ kim api naiva syād $ iti sañcintya tattvataḥ &
yadā yat kartum āyāti % tat kṛtvāse yathā-sukham // Avg_13.3 //
karma-naiṣkarmya-nirbandha- $ bhāvā deha-stha-yoginaḥ &
saṃyogāyoga-virahād % aham āse yathā-sukham // Avg_13.4 //
arthānarthau na me sthityā $ gatyā na śayanena vā &
tiṣṭhan gacchan svapan tasmād % aham āse yathā-sukham // Avg_13.5 //
svapato nāsti me hāniḥ $ siddhir yatnavato na vā &
nāśollāsau vihāyāsmād % aham āse yathā-sukham // Avg_13.6 //
sukhādi-rūpā niyamaṃ $ bhāveṣv ālokya bhūriśaḥ &
śubhāśubhe vihāyāsmād % aham āse yathā-sukham // Avg_13.7 //


_______________________________________________________________________


janaka uvāca
prakṛtyā śūnya-citto yaḥ $ pramādād bhāva-bhāvanaḥ &
nidrito bodhita iva % kṣīṇa-saṃsmaraṇo hi saḥ // Avg_14.1 //
kva dhanāni kva mitrāṇi $ kva me viṣaya-dasyavaḥ &
kva śāstraṃ kva ca vijñānaṃ % yadā me galitā spṛhā // Avg_14.2 //
vijñāte sākṣi-puruṣe $ paramātmani ceśvare &
nairāśye bandha-mokṣe ca % na cintā muktaye mama // Avg_14.3 //
antar-vikalpa-śūnyasya $ bahiḥ sva-cchanda-cāriṇaḥ &
bhrāntasyeva daśās tās tās % tādṛśā eva jānate // Avg_14.4 //



_______________________________________________________________________


aṣṭāvakra uvāca
yathā-tathopadeśena $ kṛtārthaḥ sattva-buddhimān &
ājīvam api jijñāsuḥ % paras tatra vimuhyati // Avg_15.1 //
mokṣo viṣaya-vairasyaṃ $ bandho vaiṣayiko rasaḥ &
etāvad eva vijñānaṃ % yathecchasi tathā kuru // Avg_15.2 //
vāgmi-prājña-mahodyogaṃ $ janaṃ mūka-jaḍālasam &
karoti tattva-bodho 'yam % atas tyakto bubhukṣubhiḥ // Avg_15.3 //
na tvaṃ deho na te deho $ bhoktā kartā na vā bhavān &
cid-rūpo 'si sadā sākṣī % nirapekṣaḥ sukhaṃ cara // Avg_15.4 //
rāga-dveṣau mano-dharmau $ na manas te kadācana &
nirvikalpo 'si bodhātmā % nirvikāraḥ sukhaṃ cara // Avg_15.5 //
sarva-bhūteṣu cātmānaṃ $ sarva-bhūtāni cātmani &
vijñāya nirahaṃ-kāro % nirmamas tvaṃ sukhī bhava // Avg_15.6 //
viṣvaṃ sphurati yatredaṃ $ taraṅgā iva sāgare &
tat tvam eva na sandehaś % cin-mūrte vijvaro bhava // Avg_15.7 //
śraddhatsva tāta śraddhatsva $ nātra mohaṃ kuruṣva bhoḥ &
jñāna-svarūpo bhagavān % ātmā tvaṃ prakṛteḥ paraḥ // Avg_15.8 //
guṇaiḥ saṃveṣṭito dehas $ tiṣṭhaty āyāti yāti ca &
ātmā na gantā nāgantā % kim enam anuśocasi // Avg_15.9 //
dehas tiṣṭhatu kalpāntaṃ $ gacchatv adyaiva vā punaḥ &
kva vṛddhiḥ kva ca vā hānis % tava cin-mātra-rūpiṇaḥ // Avg_15.10 //
tvayy ananta-mahāmbhodhau $ viśva-vīciḥ sva-bhāvataḥ &
udetu vāstam āyātu % na te vṛddhir na vā kṣatiḥ // Avg_15.11 //
tāta cin-mātra-rūpo 'si $ na te bhinnam idaṃ jagat &
ataḥ kasya kathaṃ kutra % heyopādeya-kalpanā // Avg_15.12 //
ekasminn avyaye śānte $ cid-ākāśe 'male tvayi &
kuto janma kutaḥ karma % kuto 'haṃkāra eva ca // Avg_15.13 //
yat tvaṃ paśyasi tatraikas $ tvam eva pratibhāsase &
kiṃ pṛthak bhāsate svarṇāt % kaṭakāṅgada-nūpuram // Avg_15.14 //
ayaṃ so 'ham ayam nāhaṃ $ vibhāgam iti santyaja &
sarvam ātmeti niścitya % niḥsaṅkalpaḥ sukhī bhava // Avg_15.15 //
tavaivājñānato viśvaṃ $ tvam ekaḥ param-ārthataḥ &
tvatto 'nyo nāsti saṃsārī % nāsaṃsārī ca kaścana // Avg_15.16 //
bhrānti-mātram idaṃ viśvaṃ $ na kiṃcid iti niścayī &
nirvāsanaḥ sphūrti-mātro % na kiṃcid iva śāmyati // Avg_15.17 //
eka eva bhavāmbhodhāv $ āsīd asti bhaviṣyati &
na te bandho 'sti mokṣo vā % kṛta-kṛtyaḥ sukhaṃ cara // Avg_15.18 //
mā saṅkalpa-vikalpābhyāṃ $ cittaṃ kṣobhaya cin-maya &
upaśāmya sukhaṃ tiṣṭha % svātmany ānanda-vigrahe // Avg_15.19 //
tyajaiva dhyānaṃ sarvatra $ mā kiṃcid dhṛdi dhāraya &
ātmā tvaṃ mukta evāsi % kiṃ vimṛśya kariṣyasi // Avg_15.20 //



_______________________________________________________________________


aṣṭāvakra uvāca
ācakṣva śṛṇu vā tāta $ nānā-śāstrāṇy-anekaśaḥ &
tathāpi na tava svāsthyaṃ % sarva-vismaraṇād ṛte // Avg_16.1 //
bhogaṃ karma samādhiṃ vā $ kuru vijña tathāpi te &
cittaṃ nirasta-sarvāśam % atyarthaṃ rocayiṣyati // Avg_16.2 //
āyāsāt sakalo duḥkhī $ nainaṃ jānāti kaścana &
anenaivopadeśena % dhanyaḥ prāpnoti nirvṛtim // Avg_16.3 //
vyāpāre khidyate yas tu $ nimeṣonmeṣayor api &
tasyālasyadhurīṇasya % sukhaṃ nānyasya kasyacit // Avg_16.4 //
idaṃ kṛtam idaṃ neti $ dvandvair muktaṃ yadā manaḥ &
dharmārtha-kāma-mokṣeṣu % nirapekṣaṃ tadā bhavet // Avg_16.5 //
virakto viṣaya-dveṣṭā $ rāgī viṣaya-lolupaḥ &
graha-mokṣa-vihīnas tu % na virakto na rāgavān // Avg_16.6 //
heyopādeyatā tāvat $ saṃsāra-viṭapāṅkuraḥ &
spṛhā jīvati yāvad vai % nirvicāradaśāspadam // Avg_16.7 //
pravṛttau jāyate rāgo $ nirvṛttau dveṣa eva hi &
nirdvandvo bālavad dhīmān % evam eva vyava-sthitaḥ // Avg_16.8 //
hātum icchati saṃsāraṃ $ rāgī duḥkha-jihāsayā &
vīta-rāgo hi nirduḥkhas % tasminn api na khidyati // Avg_16.9 //
yasyābhimāno mokṣe 'pi $ dehe 'pi mamatā tathā &
na ca jñānī na vā yogī % kevalaṃ duḥkhabhāg asau // Avg_16.10 //
haro yady upadeṣṭā te $ hariḥ kamala-jo 'pi vā &
tathāpi na tava svāsthyaṃ % sarva-vismaraṇād ṛte // Avg_16.11 //



_______________________________________________________________________


aṣṭāvakra uvāca
tena jñāna-phalaṃ prāptaṃ $ yogābhyāsa-phalaṃ tathā &
tṛptaḥ svacchendriyo nityam % ekākī ramate tu yaḥ // Avg_17.1 //
na kadācij jagaty asmiṃs $ tattva-jño hanta khidyati &
yata ekena tenedaṃ % pūrṇaṃ brahmāṇḍa-maṇḍalam // Avg_17.2 //
na jātu viṣayāḥ ke 'pi $ svārāmaṃ harṣayanty amī &
sallakī-pallava-prītam % ivebhaṃ nimba-pallavāḥ // Avg_17.3 //
yas tu bhogeṣu bhukteṣu $ na bhavaty adhivāsitaḥ &
abhukteṣu nirākāṅkṣī % tādṛśo bhava-durlabhaḥ // Avg_17.4 //
bubhukṣur iha saṃsāre $ mumukṣur api dṛśyate &
bhoga-mokṣa-nirākāṅkṣī % viralo hi mahāśāyaḥ // Avg_17.5 //
dharmārtha-kāma-mokṣeṣu $ jīvite maraṇe tathā &
kasyāpy udāra-cittasya % heyopādeyatā na hi // Avg_17.6 //
vāñchā na viśva-vilaye $ na dveṣas tasya ca sthitau &
yathā jīvikayā tasmād % dhanya āste yathā sukhaṃ // Avg_17.7 //
kṛtārtho 'nena jñānenety $ evaṃ galita-dhīḥ kṛtī &
paśyan śṛṇvan spṛśan jighrann % aśnann aste yathā sukhaṃ // Avg_17.8 //
śūnyā dṛṣṭir vṛthā ceṣṭā $ vikalānīndriyāṇi ca &
na spṛhā na viraktir vā % kṣīṇa-saṃsāra-sāgare // Avg_17.9 //
na jagarti na nidrāti $ nonmīlati na mīlati &
aho para-daśā kvāpi % vartate mukta-cetasaḥ // Avg_17.10 //
sarvatra dṛśyate sva-sthaḥ $ sarvatra vimalāśayaḥ &
samasta-vāsanā mukto % muktaḥ sarvatra rājate // Avg_17.11 //
paśyan śṛṇvan spṛśan jighrann $ aśnan gṛhṇan vadanvrajan &
īhitānīhitair mukto % mukta eva mahāśayaḥ // Avg_17.12 //
na nindati na ca stauti $ na hṛṣyati na kupyati &
na dadāti na gṛhṇāti % muktaḥ sarvatra nīrasaḥ // Avg_17.13 //
sānurāgāṃ striyaṃ dṛṣṭvā $ mṛtyuṃ vā samupasthitam &
avihvala-manāḥ sva-stho % mukta eva mahāśayaḥ // Avg_17.14 //
sukhe duḥkhe nare nāryāṃ $ saṃpatsu ca vipatsu ca &
viśeṣo naiva dhīrasya % sarvatra sama-darśinaḥ // Avg_17.15 //
na hiṃsā naiva kāruṇyaṃ $ nauddhatyaṃ na ca dīnatā &
nāścaryaṃ naiva ca kṣobhaḥ % kṣīṇa-saṃsaraṇe nare // Avg_17.16 //
na mukto viṣaya-dveṣṭā $ na vā viṣaya-lolupaḥ &
asaṃsakta-manā nityaṃ % prāptāprāptam upāśnute // Avg_17.17 //
samādhānāsamādhāna- $ hitāhita-vikalpanāḥ &
śūnya-citto na jānāti % kaivalyam iva saṃsthitaḥ // Avg_17.18 //
nirmamo nirahaṃkāro $ na kiṃcid iti niścitaḥ &
antar-galita-sarvāśaḥ % kurvann api karoti na // Avg_17.19 //
manaḥ-prakāśa-sammoha- $ svapna-jāḍya-vivarjitaḥ &
daśāṃ kām api saṃprāpto % bhaved galita-mānasaḥ // Avg_17.20 //



_______________________________________________________________________


aṣṭāvakra uvāca
yasya bodhodaye tāvat $ svapnavad bhavati bhramaḥ &
tasmai sukhaika-rūpāya % namaḥ śāntāya tejase // Avg_18.1 //
arjayitvākhilān arthān $ bhogān āpnoti puṣkalān &
na hi sarva-parityāgam % antareṇa sukhī bhavet // Avg_18.2 //
kartavya-duḥkha-mārtaṇḍa- $ jvālād agdhāntarātmanaḥ &
kutaḥ praśama-pīyūṣa- % dhārāsāram ṛte sukham // Avg_18.3 //
bhavo 'yaṃ bhāvanā-mātro $ na kiṃcit param-arthataḥ &
nāsty abhāvaḥ sva-bhāvanāṃ % bhāvābhāva-vibhāvinām // Avg_18.4 //
na dūraṃ na ca saṅkocāl $ labdham evātmanaḥ padam &
nirvikalpaṃ nirāyāsaṃ % nirvikāraṃ nirañjanam // Avg_18.5 //
vyāmoha-mātra-viratau $ svarūpādāna-mātrataḥ &
vītaśokā virājante % nirāvaraṇa-dṛṣṭayaḥ // Avg_18.6 //
samastaṃ kalpanā-mātram $ ātmā muktaḥ sanātanaḥ &
iti vijñāya dhīro hi % kim abhyasyati bālavat // Avg_18.7 //
ātmā brahmeti niścitya $ bhāvābhāvau ca kalpitau &
niṣkāmaḥ kiṃ vijānāti % kiṃ brūte ca karoti kiṃ // Avg_18.8 //
ayaṃ so 'ham ayaṃ nāham $ iti kṣīṇā vikalpanāḥ &
sarvam ātmeti niścitya % tūṣṇī-bhūtasya yoginaḥ // Avg_18.9 //
na vikṣepo na caikāgryaṃ $ nātibodho na mūḍhatā &
na sukhaṃ na ca vā duḥkham % upaśāntasya yoginaḥ // Avg_18.10 //
svārājye bhaikṣa-vṛttau ca $ lābhālābhe jane vane &
nirvikalpa-svabhāvasya % na viṣeso 'sti yoginaḥ // Avg_18.11 //
kva dharmaḥ kva ca vā kāmaḥ $ kva cārthaḥ kva vivekitā &
idaṃ kṛtam idaṃ neti % dvandvair muktasya yoginaḥ // Avg_18.12 //
kṛtyaṃ kim api naivāsti $ na kāpi hṛdi rañjanā &
yathā-jīvanam eveha % jīvan-muktasya yoginaḥ // Avg_18.13 //
kva mohaḥ kva ca vā viśvaṃ $ kva tad dhyānaṃ kva muktatā &
sarva-saṅkalpa-sīmāyāṃ % viśrāntasya mahātmanaḥ // Avg_18.14 //
yena viśvam idaṃ dṛṣṭaṃ $ sa nāstīti karotu vai &
nirvāsanaḥ kiṃ kurute % paśyann api na paśyati // Avg_18.15 //
yena dṛṣṭaṃ paraṃ brahma $ so 'haṃ brahmeti cintayet &
kiṃ cintayati niścinto % dvitīyaṃ yo na paśyati // Avg_18.16 //
dṛṣṭo yenātma-vikṣepo $ nirodhaṃ kurute tv asau &
udāras tu na vikṣiptaḥ % sādhyābhāvāt karoti kim // Avg_18.17 //
dhīro loka-viparyasto $ varttamāno 'pi lokavat &
na samādhiṃ na vikṣepaṃ % na lepaṃ svasya paśyati // Avg_18.18 //
bhāvābhāva-vihīno yas $ tṛpto nirvāsano budhaḥ &
naiva kiṃcit kṛtaṃ tena % loka-dṛṣṭyā vikurvatā // Avg_18.19 //
pravṛttau vā nirvṛttau vā $ naiva dhīrasya durgrahaḥ &
yadā yat kartum āyāti % tatkṛtvā tiṣṭhataḥ sukham // Avg_18.20 //
nirvāsano nirālambaḥ $ svacchando mukta-bandhanaḥ &
kṣiptaḥ saṃskāra-vātena % ceṣṭate śuṣka-parṇavat // Avg_18.21 //
asaṃsārasya tu kvāpi $ na harṣo na viṣāditā &
sa śītala-manā nityaṃ % videha iva rājate // Avg_18.22 //
kutrāpi na jihāsāsti $ nāśo vāpi na kutracit &
ātmārāmasya dhīrasya % śītalācchatarātmanaḥ // Avg_18.23 //
prakṛtyā śūnya-cittasya $ kurvato 'sya yad-ṛcchayā &
prākṛtasyeva dhīrasya % na māno nāvamānatā // Avg_18.24 //
kṛtaṃ dehena karmedaṃ $ na mayā śuddha-rūpiṇā &
iti cintānurodhī yaḥ % kurvann api karoti na // Avg_18.25 //
atad-vādīva kurute $ na bhaved api bāliśaḥ &
jīvan-muktaḥ sukhī śrīmān % saṃsarann api śobhate // Avg_18.26 //
nānā-vicāra-suśrānto $ dhīro viśrāntim āgataḥ &
na kalpate na jānāti % na śṛṇoti na paśyati // Avg_18.27 //
asamādher avikṣepān $ na mumukṣur na cetaraḥ &
niścitya kalpitaṃ paśyan % brahmaivāste mahāśayaḥ // Avg_18.28 //
yasyāntaḥ syād ahaṅkāro $ na karoti karoti saḥ &
nirahaṅkāra-dhīreṇa % na kiṃcid akṛtaṃ kṛtam // Avg_18.29 //
nodvignaṃ na ca santuṣṭam $ akartṛ spanda-varjitam &
nirāśaṃ gata-sandehaṃ % cittaṃ muktasya rājate // Avg_18.30 //
nirdhyātuṃ ceṣṭituṃ vāpi $ yac cittaṃ na pravarttate &
nirnimittam idaṃ kin tu % nirdhyāyati viceṣṭate // Avg_18.31 //
tattvaṃ yathārtham ākarṇya $ mandaḥ prāpnoti mūḍhatām &
atha vāyāti saṅkocam % amūḍhaḥ ko 'pi mūḍhavat // Avg_18.32 //
ekāgratā nirodho vā $ mūḍhair abhyasyate bhṛśam &
dhīrāḥ kṛtyaṃ na paśyanti % suptavat sva-pade sthitāḥ // Avg_18.33 //
aprayatnāt prayatnād vā $ mūḍho nāpnoti nirvṛtim &
tattva-niścaya-mātreṇa % prājño bhavati nirvṛtaḥ // Avg_18.34 //
śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ $ niṣprapañcaṃ nirāmayam &
ātmānaṃ taṃ na jānanti % tatrābhyāsa-parā janāḥ // Avg_18.35 //
nāpnoti karmaṇā mokṣaṃ $ vimūḍho 'bhyāsa-rūpiṇā &
dhanyo vijñāna-mātreṇa % muktas tiṣṭhaty avikriyaḥ // Avg_18.36 //
mūḍho nāpnoti tad brahma $ yato bhavitum icchati &
anicchann api dhīro hi % para-brahma-svarūpa-bhāk // Avg_18.37 //
nirādhārā grahavya-grā $ mūḍhāḥ saṃsāra-poṣakāḥ &
etasyānartha-mūlasya % mūla-cchedaḥ kṛto budhaiḥ // Avg_18.38 //
na śāntiṃ labhate mūḍho $ yataḥ śamitum icchati &
dhīras tattvaṃ viniścitya % sarvadā śānta-mānasaḥ // Avg_18.39 //
kvātmano darśanaṃ tasya $ yad dṛṣṭam avalambate &
dhīrās taṃ taṃ na paśyanti % paśyanty ātmānam avyayam // Avg_18.40 //
kva nirodho vimūḍhasya $ yo nirbandhaṃ karoti vai &
svārāmasyaiva dhīrasya % sarvadāsāv akṛtrimaḥ // Avg_18.41 //
bhāvasya bhāvakaḥ kaścin $ na kiṃcid bhāvako 'paraḥ &
ubhayābhāvakaḥ kaścid % evam eva nirākulaḥ // Avg_18.42 //
śuddham advayam ātmānaṃ $ bhāvayanti ku-buddhayaḥ &
na tu jānanti saṃmohād % yāvaj-jīvam anirvṛtāḥ // Avg_18.43 //
mumukṣor buddhir ālambam $ antareṇa na vidyate &
nirālambaiva niṣkāmā % buddhir muktasya sarvadā // Avg_18.44 //
viṣaya-dvīpino vīkṣya $ cakitāḥ śaraṇārthinaḥ &
viśanti jhaṭiti kroḍaṃ % nirodhaikāgrya-siddhaye // Avg_18.45 //
nirvāsanaṃ hariṃ dṛṣṭvā $ tūṣṇīṃ viṣaya-dantinaḥ &
palāyante na śaktās te % sevante kṛta-cāṭavaḥ // Avg_18.46 //
na mukti-kārikāṃ dhatte $ niḥśaṅko yukta-mānasaḥ &
paśyañ chṛṇvan spṛśañ jighrann % aśnann āste yathā-sukham // Avg_18.47 //
vastu-śravaṇa-mātreṇa $ śuddha-buddhir nirākulaḥ &
naivācāram-anācāram % audāsyaṃ vā prapaśyati // Avg_18.48 //
yadā yat kartum āyāti $ tadā tat-kurute ṛjuḥ &
śubhaṃ vāpy aśubhaṃ vāpi % tasya ceṣṭā hi bālavat // Avg_18.49 //
svā-tantryāt sukham āpnoti $ svā-tantryāl labhate param &
svā-tantryān nirvṛtiṃ gacchet % svā-tantryāt paramaṃ padam // Avg_18.50 //
akartṛtvam abhoktṛtvaṃ $ svātmano manyate yadā &
tadā kṣīṇā bhavanty eva % samastāś citta-vṛttayaḥ // Avg_18.51 //
ucchṛṅkhalāpy akṛtikā $ sthitir dhīrasya rājate &
na tu saspṛha-cittasya % śāntir mūḍhasya kṛtrimā // Avg_18.52 //
vilasanti mahābhogair $ viśanti giri-gahvarān &
nirasta-kalpanā dhīrā % abaddhā mukta-buddhayaḥ // Avg_18.53 //
śrotriyaṃ devatāṃ tīrtham $ aṅganāṃ bhūpatiṃ priyam &
dṛṣṭvā sampūjya dhīrasya % na kāpi hṛdi vāsanā // Avg_18.54 //
bhṛtyaiḥ putraiḥ kalatraiś ca $ dauhitraiś cāpi gotrajaiḥ &
vihasya dhik-kṛto yogī % na yāti vikṛtiṃ manāk // Avg_18.55 //
santuṣṭo 'pi na santuṣṭaḥ $ khinno 'pi na ca khidyate &
tasyāścarya-daśāṃ tāṃ tāṃ % tādṛśā eva jānate // Avg_18.56 //
kartavyataiva saṃsāro $ na tāṃ paśyanti sūrayaḥ &
śūnyākārā nirākārā % nirvikārā nirāmayāḥ // Avg_18.57 //
akurvann api saṃkṣobhād $ vyagraḥ sarvatra mūḍhadhīḥ &
kurvann api tu kṛtyāni % kuśalo hi nirākulaḥ // Avg_18.58 //
sukham āste sukhaṃ śete $ sukham āyāti yāti ca &
sukhaṃ vakti sukhaṃ bhuṅkte % vyavahāre 'pi śāntadhīḥ // Avg_18.59 //
svabhāvād yasya naivārtir $ lokavad vyavahāriṇaḥ &
mahā-hrada ivākṣobhyo % gata-kleśaḥ suśobhate // Avg_18.60 //
nivṛttir api mūḍhasya $ pravṛttir upajāyate &
pravṛttir api dhīrasya % nivṛtti-phalabhāginī // Avg_18.61 //
parigraheṣu vairāgyaṃ $ prāyo mūḍhasya dṛśyate &
dehe vigalitāśasya % kva rāgaḥ kva virāgatā // Avg_18.62 //
bhāvanābhāvanā-saktā $ dṛṣṭir mūḍhasya sarvadā &
bhāvya-bhāvanayā sā tu % svasthasyādṛṣṭi-rūpiṇī // Avg_18.63 //
sarvārambheṣu niṣkāmo $ yaś cared bālavan muniḥ &
na lepas tasya śuddhasya % kriyamāṇe 'pi karmaṇi // Avg_18.64 //
sa eva dhanya ātma-jñaḥ $ sarva-bhāveṣu yaḥ samaḥ &
paśyan śṛṇvan spṛśan jighrann % aśnan nistarṣa-mānasaḥ // Avg_18.65 //
kva saṃsāraḥ kva cābhāsaḥ $ kva sādhyaṃ kva ca sādhanam &
ākāśasyeva dhīrasya % nirvikalpasya sarvadā // Avg_18.66 //
sa jayaty artha-saṃnyāsī $ pūrṇa-svarasa-vigrahaḥ &
akṛtrimo 'navacchinne % samādhir yasya vartate // Avg_18.67 //
bahunātra kim uktena $ jñāta-tattvo mahāśayaḥ &
bhoga-mokṣa-nirākāṅkṣī % sadā sarvatra nīrasaḥ // Avg_18.68 //
mahad-ādi jagad-dvaitaṃ $ nāma-mātra-vijṛmbhitam &
vihāya śuddha-bodhasya % kiṃ kṛtyam avaśiṣyate // Avg_18.69 //
bhrama-bhūtam idaṃ sarvaṃ $ kiṃcin nāstīti niścayī &
alakṣya-sphuraṇaḥ śuddhaḥ % svabhāvenaiva śāmyati // Avg_18.70 //
śuddha-sphuraṇa-rūpasya $ dṛśya-bhāvam apaśyataḥ &
kva vidhiḥ kva ca vairāgyaṃ % kva tyāgaḥ kva śamo 'pi vā // Avg_18.71 //
sphurato 'nanta-rūpeṇa $ prakṛtiṃ ca na paśyataḥ &
kva bandhaḥ kva ca vā mokṣaḥ % kva harṣaḥ kva viṣāditā // Avg_18.72 //
buddhi-paryanta-saṃsāre $ māyā-mātraṃ vivartate &
nirmamo nirahaṅkāro % niṣkāmaḥ śobhate budhaḥ // Avg_18.73 //
akṣayaṃ gata-santāpam $ ātmānaṃ paśyato muneḥ &
kva vidyā ca kva vā viśvaṃ % kva deho 'haṃ mameti vā // Avg_18.74 //
nirodhādīni karmāṇi $ jahāti jaḍadhīr yadi &
mano-rathān pralāpāṃś ca % kartum āpnoty atatkṣaṇāt // Avg_18.75 //
mandaḥ śrutvāpi tad-vastu $ na jahāti vimūḍhatām &
nirvikalpo bahir-yatnād % antar-viṣaya-lālasaḥ // Avg_18.76 //
jñānād galita-karmā yo $ loka-dṛṣṭyāpi karma-kṛt &
nāpnoty avasaraṃ kartuṃ % vaktum eva na kiṃcana // Avg_18.77 //
kva tamaḥ kva prakāśo vā $ hānaṃ kva ca na kiṃcana &
nirvikārasya dhīrasya % nirātaṅkasya sarvadā // Avg_18.78 //
kva dhairyaṃ kva vivekitvaṃ $ kva nirātaṅkatāpi vā &
anirvācya-svabhāvasya % niḥsvabhāvasya yoginaḥ // Avg_18.79 //
na svargo naiva narako $ jīvan-muktir na caiva hi &
bahunātra kim uktena % yoga-dṛṣṭyā na kiṃcana // Avg_18.80 //
naiva prārthayate lābhaṃ $ nālābhenānuśocati &
dhīrasya śītalaṃ cittam % amṛtenaiva pūritam // Avg_18.81 //
na śāntaṃ stauti niṣkāmo $ na duṣṭam api nindati &
sama-duḥkha-sukhas tṛptaḥ % kiṃcit kṛtyaṃ na paśyati // Avg_18.82 //
dhīro na dveṣṭi saṃsāram $ ātmānaṃ na didṛkṣati &
harṣāmarṣa-vinirmukto % na mṛto na ca jīvati // Avg_18.83 //
niḥsnehaḥ putra-dārādau $ niṣkāmo viṣayeṣu ca &
niścintaḥ svaśarīre 'pi % nirāśaḥ śobhate budhaḥ // Avg_18.84 //
tuṣṭiḥ sarvatra dhīrasya $ yathā-patita-vartinaḥ &
svacchandaṃ carato deśān % yatrāstamita-śāyinaḥ // Avg_18.85 //
patatūdetu vā deho $ nāsya cintā mahātmanaḥ &
svabhāva-bhūmi-viśrānti- % vismṛtāśeṣa-saṃsṛteḥ // Avg_18.86 //
akiṃcanaḥ kāma-cāro $ nirdvandvaś chinna-saṃśayaḥ &
asaktaḥ sarva-bhāveṣu % kevalo ramate budhaḥ // Avg_18.87 //
nirmamaḥ śobhate dhīraḥ $ sama-loṣṭāśma-kāñcanaḥ &
subhinna-hṛdaya-granthir % vinirdhūta-rajas-tamaḥ // Avg_18.88 //
sarvatrānavadhānasya $ na kiṃcid vāsanā hṛdi &
muktātmano vitṛptasya % tulanā kena jāyate // Avg_18.89 //
jānann api na jānāti $ paśyann api na paśyati &
bruvann api na ca brūte % ko 'nyo nirvāsanād ṛte // Avg_18.90 //
bhikṣur vā bhūpatir vāpi $ yo niṣkāmaḥ sa śobhate &
bhāveṣu galitā yasya % śobhanāśobhanā matiḥ // Avg_18.91 //
kva svācchandyaṃ kva saṅkocaḥ $ kva vā tattva-viniścayaḥ &
nirvyājārjava-bhūtasya % caritārthasya yoginaḥ // Avg_18.92 //
ātma-viśrānti-tṛptena $ nirāśena gatārtinā &
antar yad anubhūyeta % tat kathaṃ kasya kathyate // Avg_18.93 //
supto 'pi na suṣuptau ca $ svapne 'pi śayito na ca &
jāgare 'pi na jāgarti % dhīras tṛptaḥ pade pade // Avg_18.94 //
jñaḥ sacinto 'pi niścintaḥ $ sendriyo 'pi nirindriyaḥ &
sabuddhir api nirbuddhiḥ % sāhaṅkāro 'nahaṃkṛtiḥ // Avg_18.95 //
na sukhī na ca vā duḥkhī $ na virakto na saṅgavān &
na mumukṣur na vā mukto % na kiṃcin na ca kiṃcana // Avg_18.96 //
vikṣepe 'pi na vikṣiptaḥ $ samādhau na samādhimān &
jāḍye 'pi na jaḍo dhanyaḥ % pāṇḍitye 'pi na paṇḍitaḥ // Avg_18.97 //
mukto yathā-sthiti-svasthaḥ $ kṛta-kartavya-nirvṛtaḥ &
samaḥ sarvatra vaitṛṣṇyān % na smaraty akṛtaṃ kṛtam // Avg_18.98 //
na prīyate vandyamāno $ nindyamāno na kupyati &
naivodvijati maraṇe % jīvane nābhinandati // Avg_18.99 //
na dhāvati janākīrṇaṃ $ nāraṇyam upaśānta-dhīḥ &
yathā-tathā yatra-tatra % sama evāvatiṣṭhate // Avg_18.100 //


_______________________________________________________________________


janaka uvāca
tattva-vijñāna-sandaṃśam $ ādāya hṛdayodarāt &
nānā-vidha-parāmarśa- % śalyoddhāraḥ kṛto mayā // Avg_19.1 //
kva dharmaḥ kva ca vā kāmaḥ $ kva cārthaḥ kva vivekitā &
kva dvaitaṃ kva ca vādvaitaṃ % svamahimni sthitasya me // Avg_19.2 //
kva bhūtaṃ kva bhaviṣyad vā $ vartamānam api kva vā &
kva deśaḥ kva ca vā nityaṃ % svamahimni sthitasya me // Avg_19.3 //
kva cātmā kva ca vānātmā $ kva śubhaṃ kvāsubhaṃ yathā &
kva cintā kva ca vācintā % svamahimni sthitasya me // Avg_19.4 //
kva svapnaḥ kva suṣuptir vā $ kva ca jāgaraṇaṃ tathā &
kva turiyaṃ bhayaṃ vāpi % svamahimni sthitasya me // Avg_19.5 //
kva dūraṃ kva samīpaṃ vā $ bahyaṃ kvābhyantaraṃ kva vā &
kva sthūlaṃ kva ca vā sūkṣmaṃ % svamahimni sthitasya me // Avg_19.6 //
kva mṛtyur-jīvitaṃ vā kva $ lokāḥ kvāsya kva laukikam &
kva layaḥ kva samādhir vā % svamahimni sthitasya me // Avg_19.7 //
alaṃ tri-varga-kathayā $ yogasya kathayāpy alam &
alaṃ vijñāna-kathayā % viśrāntasya mamātmani // Avg_19.8 //



_______________________________________________________________________


janaka uvāca
kva bhūtāni kva deho vā $ kvendriyāṇi kva vā manaḥ &
kva śūnyaṃ kva ca nairāśyaṃ % mat-svarūpe nirañjane // Avg_20.1 //
kva śāstraṃ kvātma-vijñānaṃ $ kva vā nirviṣayaṃ manaḥ &
kva tṛptiḥ kva vitṛṣṇatvaṃ % gata-dvandvasya me sadā // Avg_20.2 //
kva vidyā kva ca vāvidyā $ kvāhaṃ kvedaṃ mama kva vā &
kva bandhaḥ kva ca vā mokṣaḥ % svarūpasya kva rūpitā // Avg_20.3 //
kva prārabdhāni karmāṇi $ jīvan-muktir api kva vā &
kva tad videha-kaivalyaṃ % nirviśeṣasya sarvadā // Avg_20.4 //
kva kartā kva ca vā bhoktā $ niṣkriyaṃ sphuraṇaṃ kva vā &
kvāparokṣaṃ phalaṃ vā kva % niḥsvabhāvasya me sadā // Avg_20.5 //
kva lokaḥ kva mumukṣur vā $ kva yogī jñānavān kva vā &
kva baddhaḥ kva ca vā muktaḥ % sva-svarūpe 'ham advaye // Avg_20.6 //
kva sṛṣṭiḥ kva ca saṃhāraḥ $ kva sādhyaṃ kva ca sādhanam &
kva sādhakaḥ kva siddhir vā % svasvarūpe 'ham advaye // Avg_20.7 //
kva pramātā pramāṇaṃ vā $ kva prameyaṃ kva ca pramā &
kva kiṃcit kva na kiṃcid vā % sarvadā vimalasya me // Avg_20.8 //
kva vikṣepaḥ kva caikagryaṃ $ kva nirbodhaḥ kva mūḍhatā &
kva harṣaḥ kva viṣādo vā % sarvadā niṣkriyasya me // Avg_20.9 //
kva caiṣa vyavahāro vā $ kva ca sā paramārthatā &
kva sukhaṃ kva ca vā dukhaṃ % nirvimarśasya me sadā // Avg_20.10 //
kva māyā kva ca saṃsāraḥ $ kva prītir viratiḥ kva vā &
kva jīvaḥ kva ca tad-brahma % sarvadā vimalasya me // Avg_20.11 //
kva pravṛttir nirvṛttir vā $ kva muktiḥ kva ca bandhanam &
kūṭastha-nirvibhāgasya % svasthasya mama sarvadā // Avg_20.12 //
kvopadeśaḥ kva vā śāstraṃ $ kva śiṣyaḥ kva ca vā guruḥ &
kva cāsti puruṣārtho vā % nirupādheḥ śivasya me // Avg_20.13 //
kva cāsti kva ca vā nāsti $ kvāsti caikaṃ kva ca dvayam &
bahunātra kim uktena % kiṃcin nottiṣṭhate mama // Avg_20.14 //