Īśvarakṛṣṇa: Sāṃkhyakārikā

Header

This file is an html transformation of sa_IzvarakRSNa-sAMkhyakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ferenc Ruzsa

Contribution: Ferenc Ruzsa

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from isvskaru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Isvarakrsna: Samkhyakarika
Input by Ferenc Ruzsa

Copyright (C) Ferenc Ruzsa, 1998

I hereby license this file to be freely copied for scholarly purposes.
Anyone wishing to sell the file, or include it in any collection which
is distributed for profit, must contact me to negotiate an appropriate
license.

The following editions have been utilised:
V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973.
T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version
chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp.
978-1064.
V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -.
Ahmedabad 1973.
G: Wilson, Horace Hayman: The Saankhya Kaarikaa with the Bhaashya or Commentary of Gaurapaada. Oxford 1837.
Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92.
M & J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of
Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the
'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri
Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.)
V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna-
krta Samkhyakarika tatha Vacaspatimisra-krta Tattvakaumudi ka hindi-
anuvada evam Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed.
1976; repr. Delhi 1989.
K: [Facsimile of a manuscript with the comments of an unknown scholiast] in
Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New
Delhi 1982, pp. 213-236.
B: Garbe, Richard: The Samkhya-Pravacana-Bhasya or Commentary on the
Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -.
Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.)
D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte
der Philosophie I.3.) 4. ed. Leipzig 1922.
S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana
Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and
extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3)
Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915.
(The Sacred Books of the Hindus); repr. Delhi 1979.

Some of these editions also offer alternative readings; these are specified in
brackets, e.g. G(D) refers to the variant reading in Wilson's apparatus which he
codes with 'D'. When unspecified, it is shown as (var). When the explanatory
part of a commentary seems to quote the text, but with some difference, it is
marked with (comm).
The transcription is that of Velthuis.
The coalescence of vowels is shown by an apostroph ('); if the second was long
or v.rddhied, the sign is `; if the first was long, ^ and * are used instead.
For the avagraha .a appears.

Please send your remarks to: F_RUZSA@ISIS.ELTE.HU

Revisions:


Text

duḥkha-trayā'bhighātāj jijñāsā tad-apa1ghātake hetau
dṛṣṭe sā ^pā'rthā cen n' aikā'ntā'ty-antato .a-bhāvāt. 1 abhi M, G(A, D, G); ava J, S SK_1

dṛṣṭavad ānuśravikaḥ sa hy a-viśuddhi1 kṣayā'tiśaya-yuktaḥ
tad-viparītaḥ śreyān vyaktā'-vyakta-jña-vijñānāt. 1 aviśuddhaḥ M SK_2

mūla-prakṛtir a-vikṛtir mahad-ādyāḥ1 prakṛti-vikṛtayaḥ sapta
ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ. 1 ādyā V1, V2 SK_3

dṛṣṭam anumānam āpta-vacanaṃ ca1 sarva-pramāṇa-siddhatvāt
tri-vidhaṃ pramāṇam iṣṭaṃ prameya-siddhiḥ pramāṇād dhi. 1 āptaṃ vacanaṃ V (editor's emendation) SK_4

prati-viṣayā'dhyavasāyo dṛṣṭaṃ tri1-vidham anumānam ākhyātam
tal liṅga-liṅgi2-pūrvakam āpta-śrutir āpta-vacanaṃ tu3. 1 dvi V2 2 liṅgi-liṅga K 3 ca V2, V1, J SK_5

sāmānyatas tu dṛṣṭād atī'ndriyāṇām pratītir1 anumānāt
tasmād api cā '-siddham paro.akṣam āptā`gamāt siddham2. 1 prasiddhir V2, V1, G(D), Y 2 sādhyam Y, M SK_6

ati-dūrāt sāmīpyād indriya-ghātān mano.an-avasthānāt
saukṣmyād vyavadhānād abhibhavāt samānā'bhihārāc ca. SK_7

saukṣmyāt tad-an-upalabdhir nā '-bhāvāt kāryatas tad-upalabdhiḥ1
mahad-ādi tac ca2 kāryam prakṛti-vi-rūpaṃ sa-rūpaṃ3 ca. 1 upalabdheḥ J, V, K 2 tac ca mahad-ādi D 3 sarūpaṃ virūpaṃ J, V; virūpaṃ svarūpaṃ G (G) SK_8

a-sad-a-karaṇād upādāna-grahaṇāt sarva-sambhavā'-bhāvāt
śaktasya śakya-karaṇāt kāraṇa-bhāvāc ca sat-kāryam. SK_9

hetumad a-nityam a-vyāpi sa-kriyam an-ekam āśritaṃ liṅgam
sā'vayavaṃ para-tantraṃ vyaktaṃ viparītam a-vyaktam. SK_10

tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi
vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān. SK_11

prīty-a-prīti-viṣādā`tmakāḥ prakāśa-pravṛtti1-niyamā'rthāḥ
anyo.anyā'bhibhavā`śraya- janana-mithuna-vṛttayaś ca guṇāḥ. 1 pravṛttir K SK_12

sattvaṃ laghu prakāśakam1 iṣṭam upaṣṭambhakaṃ2 calaṃ ca rajaḥ
guru varaṇakam eva tamaḥ pradīpavac cā 'rthato vṛttiḥ. 1 prakāśam K 2upastambhakaṃ D SK_13

a-viveky-ādi hi siddhaṃ1 traiguṇyāt tad-viparyayā2'-bhāvāt
kāraṇa-guṇā`tmakatvāt kāryasyā '-vyaktam api siddham. 1 [my emendation]; -ādi-siddhas V1, V2; -ādiḥ siddhas G, J, Y, M; -ādeḥ siddhis V, D, S; -ādir hi siddhaṃ K 2 viparyaye V SK_14

bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca
kāraṇa-kārya-vibhāgād a-vibhāgād vaiśva-rūpasya1 1 rūpyasya J, Y, M, V, K SK_15

kāraṇam asty avyaktaṃ pravartate tri-guṇataḥ samudayāc1 ca
pariṇāma2taḥ salilavat prati-prati3-guṇā`śraya4-viśeṣāt. 1 samudayāś K 2 parimāṇa V2 3 pratipatti V1 3 + 4 pṛthak-pṛthag-bhājana V2(comm) SK_16

saṃghāta-parā'rthatvāt tri-guṇā`di-viparyayād adhiṣṭhānāt
puruṣo .asti bhoktṛ-bhāvāt kaivalyā'rthaṃ1 pravṛtteś ca. 1 'rtha- V1, M, K SK_17

janana1-maraṇa-karaṇānāṃ prati-niyamād a-yugapat pravṛtteś ca
puruṣa-bahutvaṃ siddhaṃ trai-guṇya2-viparyayāc c' aiva. 1 janma V2, V1, G(B, D), M, V, K, D 2 tri-guṇā`di V2, V1, Y SK_18

tasmāc ca viparyāsāt1 siddhaṃ sākṣitvam asya puruṣasya
kaivalyam mādhya-sthyaṃ draṣṭṛtvam2 a-kartṛ-bhāvaś3 ca. 1 viparyayāt V1 2 draṣṭitvam V2; praṣṭhitvam V1 3 -bhāvāc V2 SK_19

tasmāt tat-saṃyogād a-cetanaṃ cetanāvad iva liṅgaṃ
guṇa-1kartṛtve ca2 tathā kart^ eva bhavaty3 udāsīnaḥ4. 1 guṇāḥ V2 2 .api J, M, V 3 bhavatīty G (note) 4 udāsīnā V2 SK_20

puruṣasya darśanā'rthaṃ kaivalyā'rthaṃ1 tathā pradhānasya
paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ. 1 darśanā'rthaḥ kaivalyā'rthas Y SK_21

prakṛter mahāṃs, tato .ahaṃ- kāras, tasmād gaṇaś ca1 ṣoḍaśakaḥ
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni. 1 tu V1 SK_22

adhyavasāyo buddhir dharmo jñānaṃ vi-rāga aiśvaryam
sāttvikam etad-rūpaṃ tāmasam asmād viparyastam. SK_23

abhimāno .ahaṃ-kāras tasmād dvi-vidhaḥ pravartate sargaḥ
ekādaśakaś ca gaṇas1 tan-mātraḥ2 pañcakaś3 c' aiva. 1 aindriya ekādaśakas V1, G(B), Y, M 2 mātra- J, M, V, K, S; mātrakaḥ V1 3 pañcakañ S SK_24

sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃ-kārāt
bhūtā`des tan1-mātraḥ sa tāmasas taijasād ubhayaṃ. 1 tān Y, M (var), V SK_25

buddhī'ndriyāṇi cakṣuḥ1- śrotra-ghrāṇa-rasana2-tvag-ākhyāni3
vāk-pāṇi-pāda-pāyū 'pasthān4 karm'endriyāny āhuḥ. 1 śrotra- V1, M; karṇa- Y, M (var) 2 + 3 tvak-cakṣū-rasana-nāsikā*khyāni V1, Y, M 3 sparśanāni V2; sparśanakāni G 4 'pasthāḥ V2, Y;'pasthaṃ K SK_26

ubhayā`tmakam atra manaḥ saṃkalpakam indriyaṃ ca sā-dharmyāt
guṇa-pariṇāma-viśeṣān nānātvam bāhya2-bhedāc3 ca.1 1 saṃkalpakam atra manaḥ, tac c' endriyam ubhayathā samākhyātam antas tri-kāla-viṣayaṃ tasmād ubhaya-pracāraṃ tat. V2, Y 2 grāhya M 3 bhedāś G(A, E, F), J, V, S, D SK_27

śabdā`diṣu1 pañcānām ālocana-mātram iṣyate vṛttiḥ
vacanā`dāna-viharaṇ'otsargā`nandāś ca2 pañcānām.
1 rūpā`diṣu V2, V1, G(B, D) Y, V 2 -s tu V2, V1, M SK_28

svā-lakṣaṇyaṃ1 vṛttis trayasya s^ aiṣā bhavaty a-sāmānyā
sāmānya-kaṛaṇa-vṛttiḥ prāṇā`dyā vāyavaḥ pañca. 1 lakṣaṇyā V1, M SK_29

yugapac catuṣṭayasya tu1 vṛttiḥ kramaśaś ca tasya nirdiṣṭā
dṛṣṭe tathā ^py a-dṛṣṭe trayasya tat-pūrvikā vṛttiḥ. 1 hi M SK_30

svāṃ svām pratipadyante paras-parā`kūta-hetukāṃ1 vṛttim
puruṣā'rtha eva hetur na kena cit kāryate karaṇam. 1 haitukīṃ K, J; hetukīṃ V1(comm); hetukī Y SK_31

karaṇaṃ trayodaśa-vidhaṃ tad āharaṇa1-dhāraṇa-prakāśa-karam
kāryaṃ ca tasya daśadhā *hāryaṃ, dhāryam prakāśyaṃ ca. 1 āgrahaṇa V1, SK_32

antaḥ-karaṇaṃ tri-vidhaṃ daśadhā bāhyaṃ trayasya viṣayā`khyam
sāmprata-kālam bāhyaṃ tri-kālam ābhy1-antaraṃ karaṇam. 1 abhy V2, D SK_33

buddhī'ndriyāṇi teṣām pañca viśeṣā'-viśeṣa-viṣayāṇi1
vāg bhavati śabda-viṣayā śeṣāṇi tu2 pañca-viṣayāṇi1. 1 viṣayīṇi V1, J 2 śeṣāṇy api V2, V1, Y, M SK_34

sā'ntaḥ-karaṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt
tasmāt tri-vidhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi. SK_35

ete pradīpa-kalpāḥ paras-para-vi-lakṣaṇā guṇa-viśeṣāḥ
kṛtsnam puruṣasyā 'rtham prakāśya buddhau prayacchanti. SK_36

sarvam pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ
s^ aiva ca viśinaṣṭi punaḥ1 pradhāna-puruṣā'ntaraṃ sūkṣmam. 1 tataḥ M SK_37

tan-mātrāṇy a-viśeṣās tebhyo bhūtāni pañca pañcabhyaḥ
ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca1. 1 santo [śānto ?] ghoraś ca mūḍhaś ca V1 SK_38

sūkṣmā mātā-pitṛ-jāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ
sūkṣmās teṣāṃ niyatā mātā-pitṛ-jā nivartante. SK_39

pūrv'otpannam a-saktaṃ niyatam mahad-ādi sūkṣma-pary-antam
saṃsarati nir-upabhogam1 bhāvair adhi2vāsitaṃ liṅgam. 1 nirūpa-bhogaṃ G 2 ati V2 SK_40

citraṃ yathā *śrayam ṛte sthāṇv1-ādibhyo vinā yathā2 chāyā
tadvad vinā ^viśeṣair na tiṣṭhati3 nir-āśrayaṃ liṅgam. 1 tantv K 2 yathā vinā G, D 3 -s tiṣṭhati na M SK_41

puruṣā'rtha-hetukam idaṃ nimitta-naimittika-prasaṅgena
prakṛter vibhutva-yogān naṭavad vyavatiṣṭhate1 liṅgam. 1 vyātiṣṭhate T SK_42

sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmā`dyāḥ
dṛṣṭāḥ karaṇā`śrayiṇaḥ kāryā`śrayiṇaś ca kalalā`dyāḥ. SK_43

dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty a-dharmeṇa
jñānena cā 'pavargo viparyayād iṣyate bandhaḥ. SK_44

vai-rāgyāt prakṛti-layaḥ saṃsāro bhavati rājasād1 rāgāt
aiśvaryād a-vighāto viparyayāt tad-viparyāsaḥ. 1 rājasād bhavati V1(comm), M SK_45

eṣa pratyaya-sargo viparyayā'-śakti-tuṣṭi-siddhy-ākhyaḥ
guṇa-vaiṣamya1-vimardāt2 tasya ca3 bhedās tu pañcāśat. 1 vaiśamya K 2 vimarśāt T, K; vimardena V2, V1(comm), J, M; vimarde V1 3 [missing] V2, V1, J, M SK_46

pañca viparyaya-bhedā bhavanty a-śakteś1 ca karaṇa-vaikalyāt
aṣṭāviṃśati-bhedās2 tuṣṭir navadhā ^ṣṭadhā siddhiḥ. 1 a-śaktiś V1, G (except for D), J, Y, V, K 2 bhedā V1, J, Y, M, V, K SK_47

bhedas tamaso .aṣṭa-vidho mohasya ca daśa-vidho mahā-mohaḥ
tāmisro1 .aṣṭā2-daśadhā tathā bhavaty andha-tāmisraḥ1. 1 tāmiśro, -aḥ D 2 .aṣṭa G; .aṣṭo K SK_48

ekādaś' endriya-vadhāḥ1 saha buddhi-vadhair a-śaktir uddiṣṭā2
saptadaśa vadhā3 buddher4 viparyayāt5 tuṣṭi-siddhīnām. 1 vadhā G 2 upadiṣṭā J, K 3 saptadaśa-dhā G; . ca J, K; . tu D 4 buddhir Y 5 viparyayās J; viparyayā K SK_49

ādhy-ātmikāś1 catasraḥ prakṛty-upādāna-kāla-bhāgyā2`khyāḥ
bāhyā viṣay'oparamāc ca pañca3 nava4 tuṣṭayo .abhimatāḥ 5. 1 ādhy-ātmikyaś G(E), Y, M; adhy-ātmikāś K 2 bhāga V1, G(F), D 3 -ramāt pañca ca Y, V, K; -ramāt pañca J, M, B, S; -ramāś ca pañca V1, G(D); -ramāḥ pañca D 4 nava ca M 5 -hitāḥ G(D, F), Y, M, D SK_50

ūhaḥ śabdo .adhyayanaṃ duḥkha-vighātās trayaḥ1 su-hṛt-prāptiḥ
dānaṃ ca siddhayo .aṣṭau2 siddheḥ3 pūrvo .aṅkuśas tri-vidhaḥ 1 -vighāta-trayaṃ V1, M 2 siddha-yogo K 3 siddhi V2; siddhe V1 SK_51

na vinā bhāvair liṅgaṃ na vinā liṅgena bhāva-1nirvṛttiḥ2
liṅgā`khyo bhāvā`khyas (tasmād dvi-vidhaḥ pravartate3 sargaḥ.) 1 bhāvena liṅga- V1 2 vinivṛttiḥ V1; saṃsiddhiḥ Y, M(var.); niṣpattiḥ J, M(var) 3 bhavati dvi-dhā M SK_52

aṣṭa-vikalpo daivas1 tairyag-yonaś2 ca3 pañcadhā bhavati
mānuṣyaś4 c' aika5-vidhaḥ samāsato bhautikaḥ6 sargaḥ. G(D) [uses neuter in the first three half-lines: -aṃ instead of -o, -as, -aś, -aś] 1 devas V1 2 tiryag-yoniś V1; tairyag-yonyaś J 3 [missing] G(D) 4 mānuśakaś V (var) 5 tv eka G(D) 6 .ayaṃ tridhā G(D) SK_53

ūrdhvaṃ sattva-viśālas tamo-viśālaś ca1 mūlataḥ sargaḥ
madhye rajo-viśālo Brahmā`di2 stamba-pary-antaḥ3. 1 -as tu V1, Y, M(var) 2 -iḥ D 3 -aṃ G (comm -aḥ) SK_54

tatra1 jarā-maraṇa-kṛtaṃ2 duḥkham prāpnoti cetanaḥ puruṣaḥ
liṅgasyā ` vi3nivṛttes tasmād duḥkhaṃ sva-bhāvena4. 1 atra V1, Y, M; atra janma- Y(comm. to verse 1) 2 [missing] V2 3 'pi V1 4 samāsena V1, Y, M SK_55

ity eṣa prakṛti-kṛto1 mahad-ādi-viśeṣa2-bhūta-pary-antaḥ3
prati-puruṣa-vimokṣā'rthaṃ svā'rtha iva parā'rtha4 ārambhaḥ. 1 kṛtau G(D); kṛtaḥ Y; vikṛtaḥ V1 2 viṣaya M 3 pravartate tattva-bhūta-bhāvā`khyaḥ Y, M(var.); pravartate vaikṛtaḥ prajā-sargaḥ V1 4 'rtham V1 SK_56

vatsa-vivṛddhi-nimittaṃ kṣīrasya yathā pravṛttir a-jñasya
puruṣa-vimokṣa-nimittaṃ tathā pravṛttiḥ pradhānasya. SK_57

autsukya-nivṛtty-arthaṃ yathā kriyāsu pravartate lokaḥ
puruṣasya vimokṣā'rtham1 pravartate tadvad a-vyaktam. 1 puruṣa-vimokṣa-nimittaṃ V1 SK_58

raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt
puruṣasya tathā *tmānam prakāśya vinivartate1 prakṛtiḥ. 1 nivartate G SK_59

nānā-vidhair upāyair1 upakāriṇy an-upakāriṇaḥ puṃsaḥ
guṇavaty a-guṇasya satas tasyā 'rtham apā'rthakaṃ carati2. 1 nānā-vidh'opakārair D 2 kurute G(D) SK_60

prakṛteḥ su-kumārataraṃ na kiṃ-cid astī 'ti me matir bhavati
yā dṛṣṭā ^smī 'ti punar na darśanam upaiti puruṣasya. SK_61

tasmān na badhyate1 .addhā na2 mucyate3 nā 'pi saṃsarati kaś-cit4
saṃsarati badhyate mucyate ca nānā*śrayā prakṛtiḥ 1 mucyate G(C), D 2 nā 'pi G, M, K, D; na V1; [missing] V2 3 badhyate G(C), D; [missing] V2 4 puruṣaḥ B, D, S ; kiṃ-cit V2 SK_62

rūpaiḥ saptabhir eva tu1 badhnāty ātmānam ātmanā prakṛtiḥ
s^ aiva ca puruṣā'rtham prati2 vimocayaty ekarūpeṇa. 1 evaṃ V1, M; eva V2, G 2 puruṣasyā 'rthaṃ prati M; puruṣasyā 'rthaṃ V2, D [This verse is missing in Paramārtha's Chinese version (T)] SK_63

evaṃ tattvā'bhyāsān nā 'smi na me nā 'ham ity a-pariśeṣam
a-viparyayād vi-śuddhaṃ kevalam utpadyate jñānam. SK_64

tena nivṛtta-prasavām artha-vaśāt sapta-rūpa-vinivṛttām1
prakṛtim paśyati puruṣaḥ prekṣakavad avasthitaḥ su-sthaḥ2. 1 vinivṛttaḥ V2, V1 2 sva-sthaḥ V2, V1, J, M, V; svacchaḥ V(var), K SK_65

dṛṣṭā may^ ety1 upekṣaka2 eko dṛṣṭā ^ham ity uparatā ^nyā3
sati saṃyoge .api tayoḥ prayojanaṃ ṇā 'sti sargasya. 1 raṅga-stha ity G(D) 2 upekṣata K 3 uparat^ aikā V2(?),V1, G(D); uparamaty anyā G(var), J(var), V, K, S SK_66

samyag-jñānā'dhigamād dharmā`dīnām a-kāraṇa-prāptau
tiṣṭhati saṃskāra-vaśāc cakra-bhramavad1 dhṛta-śarīraḥ. 1 bhramivad V, K SK_67

prāpte śarīra-bhede caritā'rthatvāt pradhāna-vinivṛttau
aikā'ntikam āty-antikam ubhayaṃ kaivalyam āpnoti. SK_68

puruṣā1'rtha-2jñānam3 idaṃ guhyam parama-rṣiṇā samākhyātam
sthity-utpatti-pralayāś4 cintyante5 yatra bhūtānām. 1 paramā K 2 'rthaṃ V1, D; 'rthā- Y 3 'rtham Y 4 pralayāc K 5 cintyate V1, K; cintyante ca Y SK_69

etat pavitram agryam munir AAsuraye .anukampayā pradadau
AAsurir api Pañca-śikhāya tena1 bahudhā2-kṛtaṃ tantram. 1 tena ca G, Y, M 2 bahulī M [This verse is not commented on by G] SK_70

śiṣya1-param-parayā *gatam IIśvara-kṛṣṇena c' aitad āryābhiḥ
saṃkṣiptam ārya-matinā samyag vijñāya siddhā'ntam. 1 śiṣṭa K [This verse is not commented on by G] SK_71

saptatyāṃ kila1 ye .arthās te .arthāḥ kṛtsnasya .Saṣṭi-tantrasya
ākhyāyikā2-virahitāḥ para-vāda-vivarjitāś cā 'pi3. 1 khalu K 2 vyākhyāyikā V1 3 c' eti M, V [This verse is not commented on by G; Paramārtha (T) remarks that it is not original] SK_72

tasmāt samāsa-dṛṣṭaṃ śāstram idaṃ nā'rthataś ca parihīṇam
tantrasya1 bṛhanmūrter darpaṇa-saṅkrāntam iva bimbam. 1 . ca M [This verse appears only in V1 and M, after the word samāptam] The words of the Sāṃkhya-kārikā (variant readings are not given) SK_73

a

a-karaṇa 9 a-kartṛ 19 a-kāraṇa 67 akṣa 6 a-guṇa 60 agrya 70 aṅkuśa 51 a-cetana 11, 20 a-jña 57 ati-dūra 7 atiśaya 2 atī'ndriya 6 aty-anta 1 atra 27 a-dṛṣṭa 30 addhā 62 a-dharma 44 adhastāt 44 adhigama 67 adhivāsita 40 adhiṣṭhāna 17 adhyayana 51 adhyavasāya 5, 23 an-avasthāna 7 a-nitya 10 anukampā 70 an-upakārin 60 an-upalabdhi 8 anumāna 4-6 an-eka 10 anta 1, 40, 54, 56, 71 antaḥ-karaṇa 33, 35 antara 33, 37 antika 68 andha-tāmisra 48 andhavat 21 anya 66 anyo.anya 12 apaghātaka 1 a-pariśeṣa 64 apavarga 44 apā'rtha 1 apā'rthaka 60 api 6, 14, 21-22, 30, 62, 66, 70, 72 a-prīti 12 a-bhāva 1, 8-9, 14 abhighāta 1 abhibhava 7, 12 abhimata 50 abhimāna 24 abhihāra 7 abhyāsa 64 a-yugapat 18 artha 1, 12-13, 17, 21, 31, 36, 42, 56, 58, 60, 63, 65, 69, 72 arthaka 60 arthatva 17, 68 avagāh 35 avayava 10 avasthāna 7 avasthita 65 a-vikṛti 3 a-vighāta 45 a-viparyaya 64 a-vibhāga 15 a-vivekin 11, 14 a-viśuddhi 2 a-viśeṣa 34, 38, 41 a-vyakta 2, 10, 14, 16, 58 a-vyāpin 10 a-śakti 46-47, 49 aṣṭa 51 aṣṭa-dhā 47 aṣṭa-vikalpa 53 aṣṭa-vidha 48 aṣṭādaśa-dhā 48 aṣṭāviṃśati 47 as 16-17, 39, 61, 64, 66 a-sakta 40 a-sat 9 a-sāmānya 29 a-siddha 6 ah 26 ahaṃ-kāra 22, 24, 25 aham 61, 64, 66

ā

ā 55 ākūta 31 ākhyā 26, 33, 46, 50, 52 ākhyāta 5 ākhyāyikā 72 āgata 71 āgama 6 ātmaka 12, 27, 50 ātmakatva 14 ātman 59, 63 āty-antika 68 ādāna 28 ādi 3, 8, 14, 17, 25, 28-29, 40-41, 43, 54, 56, 67 ādhy-ātmaka 50 ānanda 28 ānuśravika 2 āp 68 āpta 5 āpta-vacana 4 āptā`gama 6 ābhy-antara 33 ārambhaḥ 56 ārya 71 āryā 71 ālocana 28 āśraya 12, 16, 41, 62 āśrayiṇ 43 āśrita 10 AAsuri 70 āharaṇa 32 āhārya 32

i

iti 56, 61, 64, 66 idam 19, 23, 42, 69 indriya 6, 26-27, 34, 49 indriya-ghāta 7 iva 20, 56 iṣ 28, 44 iṣṭa 4, 13

ī

īśvara-kṛṣṇa 71

u

utpatti 69 utpad 64 utpanna 40 utsarga 28 udāsīna 20 uddiṣṭa 49 upakārin 60 upabhoga 40 uparam 66 uparama 50 upalabdhi 8 upaṣṭambhaka 13 upastha 26 upādāna 9, 50 upāya 60 upe 61 upekṣaka 66 ubhaya 21, 25, 27, 68

ū

ūrdhvam 44, 54 ūha 51

ṛte 41

e

eka 10, 63, 66 eka-vidha 53 ekādaśa 49 ekādaśaka 24-25 ekā'nta 1 etad 23, 29, 36, 38, 46, 56, 70, 71 eva 13, 18, 24, 31, 37, 63 evam 64

ai

aikā'ntika 68 aiśvarya 23, 45

au

autsukya 58

k

kaṛaṇa 29 kara 32 karaṇa 9, 18, 31-33, 35, 43, 47 kartṛ 19-20 kartṛtva 20 karm'endriya 26 kalala 43 kalpa 36 kalya 47 kāra 22, 24, 25 kāraṇa 14-16, 67 kāraṇa-bhāva 9 kārya 8-9, 14-15, 32, 43 kāla 33, 50 kim 31, 61-62 kila 72 kumāra 61 kṛ 31 kṛta 21, 25, 43, 55-56, 70 kṛtsna 36, 72 kṛṣṇa 71 kevala(m) 64 kaivalya 17, 19, 21, 68 kramaśas 30 kriyā 10, 58 kṣaya 2 kṣīra 57

g

gaṇa 22, 24 gamana 44 guṇa 11-12, 14, 16-17, 27, 36, 46, 60 guṇa-kartṛtva 20 guṇavat 60 guṇya 14, 18 guru 13 guhya 69 grahaṇa 9

gh

ghāta 7 ghora 38 ghrāṇa 26

c

ca 4, 6-9, 11-13, 15-20, 22, 24, 27-28, 30, 32, 37-38, 43-44, 46-48, 50-51, 53-54, 62-63, 70-72 cakra 67 cakṣus 26 catur 50 catuṣṭaya 30 car 60 carita 68 cala 13 citra 41 cid 31, 61, 62 cint 69 ced 1 cetana 11, 20, 55 cetanāvat 20

ch

chāyā 41

j

ja 39 janana 12, 18 jarā 55 jijñāsā 1 jña 2, 57 jñāna 23, 44, 64, 67, 69

t

tattva 64 tatra 55 tathā 11, 20-21, 30, 48, 57, 59 tad 1-2, 5-6, 8, 11, 14, 19-22, 24-25, 29-30, 32, 34-35, 37-39, 45-46, (52), 55, 60, 62-63, 65-66, 70, 72 tadvat 41, 58 tantra 10, 70, 72 tan-mātra 24-25, 38 tamas 13, 48, 54 tāmasa 23, 25 tāmisra 48 tu 3, 5, 6, 30, 34, 46, 63 tuṣṭi 46-47, 49, 50 taijasa 25 tairyag-yona 53 traya 1, 29, 30, 33 trayodaśa-vidha 32 tri 51 tri-kāla 33 tri-guṇa 11, 16, 17 tri-dhā 39 tri-vidha 4, 5, 33, 35, 51 trai-guṇya 14, 18 tvac 26

d

darśana 21, 61 daśa-dhā 32-33 daśa-vidha 48 dāna 51 duḥkha 1, 51, 55 dūra 7 dṛś 59, 65 dṛṣṭa 1, 4-6, 30, 43, 61, 66 dṛṣṭavat 2 daiva 53 draṣṭṛtva 19 dvāra 35 dvārin 35 dvi-vidha 24, (52)

dh

dharma 23, 43-44, 67 dharmin 11 dharmya 27 dhā 32-33, 39, 47-48, 53, 70 dhāraṇa 32 dhārya 32 dhṛta 67

n

na 1, 3, 8, 31, 41, 52, 61-62, 64, 66 naṭavat 42 nartakī 59 nava 50 nava-dhā 47 nānā 62 nānātva 27 nānā-vidha 60 nitya 10 nimitta 42, 57 niyata 39-40 niyama 12, 18 nir-āśraya 41 nir-upabhoga 40 nirdiṣṭa 30 nirvṛtti 52 nivṛt 39, 59 nivṛtta 65 nivṛtti 58 nṛtya 59 naimittika 42

p

paṅgu 21 pañca 22, 28-29, 34, 38, 47, 50 pañcaka 24 pañca-dhā 53 Pañca-śikha 70 pañcāśat 46 para 72 para-tantra 10 parama 69 param-parā 71 paras-para 31, 36 parā'rtha 56 parā'rthatva 17 pariṇāma 16, 27 parimāṇa 15 pariśeṣa 64 paro.akṣa 6 pary-anta 40, 54, 56 pavitra 70 pāṇi 26 pāda 26 pāyū 26 pitṛ 39 puṃs 11, 60 punar 37, 61 puruṣa 3, 17-19, 21, 36-37, 55-59, 61, 63, 65, 69 puruṣā'rtha 31, 42 pūrva 51 pūrvaka 5, 30 pūrv'otpanna 40 prakāś 36, 59 prakāśa 12, 32 prakāśaka 13 prakāśya 32 prakṛti 3, 8, 22, 42, 45, 50, 56, 59, 61-63, 65 prati 63 prati-niyama 18 pratipad 31 prati-puruṣa 56 prati-prati 16 prati-viṣaya 5 pratīti 6 pratyaya 46 pratyupabhoga 37 pradā 70 pradīpa 36 pradīpavat 13 pradhāna 11, 21, 37, 57, 68 prabhūta 39 pramāṇa 4 prameya 4 prayam 36 prayojana 66 pralaya 69 pravṛt (52) pravṛt 16, 24-25, 58 pravṛtti 12, 15, 17-18, 57 prasaṅga 42 prasava 11, 65 prākṛtika 43 prāṇa 29 prāp 55 prāpta 68 prāpti 51, 67 prīti 12 prekṣakavat 65

b

bandh 62, 63 bandha 44 bahutva 18 bahu-dhā 70 bāhya 27, 33, 50 buddhi 23, 35-37, 49 buddhī'ndriya 26, 34 Brahman 54

bh

bhāgya 50 bhāva 1, 8-9, 14, 17, 19, 40, 43, 52, 55 bhū 20, 29, 34, 44-45, 47-48, 53, 61 bhūta 22, 38, 56, 69 bhūtā`di 25 bheda 15, 27, 46-48, 68 bhoktṛ 17 bhautika 53 bhramavat 67

m

mati 61, 71 madhya 54 manas 7, 27 maraṇa 18, 55 mahat 22 mahad-ādi 3, 8, 40, 56 mahā-moha 48 mātṛ 39 mātra 24-25, 28, 38 mādhya-sthya 19 mānuṣya 53 mithuna 12 muc 62 muni 70 mūḍha 38 mūla 3, 54 moha 48

y

yatra 69 yathā 41, 57-59 yad 35, 37, 61, 72 yukta 2 yugapat 18, 30 yoga 42 yona 53

r

raṅga 59 rajas 13, 54 rasana 26 rāga 23, 45 rāgya 45 rājasa 45 rūpa 8, 15, 23, 63, 65 rṣi 69

l

lakṣaṇa 36 lakṣaṇya 29 laghu 13 laya 45 liṅga 5, 10, 20, 40-42, 52, 55 liṅgin 5 loka 58

v

vacana 4, 5, 28 vatsa 57 vadha 49 varaṇaka 13 vaśa 65, 67 vāc 26, 34 vāda 72 vāyu 29 vikalpa 53 vikāra 3 vikṛti 3 vighāta 45, 51 vijñā 71 vijñāna 2 vidha (52) vidha 4, 5, 24, 32-33, 35, 48, 51-(52)-53, 60 vinā 41, 52 vinivṛtta 65 vinivṛtti 55, 68 viparīta 2, 10, 11 viparyaya 14, 17-18, 44-47, 49, 64 viparyasta 23 viparyāsa 19, 45 vibhāga 15 vibhutva 42 vimarda 46 vimuc 63 vimokṣa 56-58 virahita 72 vi-rāga 23 vi-rūpa 8 vi-lakṣaṇa 36 vivarjita 72 vivṛddhi 57 vivekin 11, 14 viśāla 54 viśiṣ 37 viśuddha 64 viśuddhi 2 viśeṣa 16, 27, 34, 36, 38-39, (41), 56 viṣaya 5, 11, 33-35, 50 viṣāda 12 viharaṇa 28 vṛtti 12-13, 28-31 vai-kalya 47 vai-kṛta 25, 43 vai-rāgya 45 vaiśva-rūpa 15 vai-ṣamya 46 vyakta 2, 10-11, 14, 16, 58 vyavadhāna 7 vyavasthā 42 vyāpin 10

ś

śakta 9 śakti 15, 46-47, 49 śakya 9 śabda 28, 34, 51 śarīra 67-68 śānta 38 śikhā 70 śiṣya 71 śeṣa 34-35 śruti 5 śreyas 2 śrotra 26

ṣaṣṭi-tantra 72 ṣoḍaśaka 3, 22

s

saṃyoga 20-21, 66 saṃsāra 45 saṃsṛ 40, 62 saṃsṛ 62 saṃskāra 67 sakta 40 sa-kriya 10 saṃkalpaka 27 saṃkṣipta 71 saṃghāta 17 sat 9, 60, 66 sat-kārya 9 sattva 13, 54 sapta 3, 63, 65 saptati 72 saptadaśa 49 samanvaya 15 samākhyāta 69 samānā'bhihāra 7 samāsa 53 samudaya 16 sambhava 9 samya 46 samyak 67, 71 sa-rūpa 8 sarga 21, 24, 46, (52)-53-54, 66 sarva 4, 9, 35, 37 salilavat 16 saha 39, 49 sāṃsiddhika 43 sākṣitva 19 sāttvika 23, 25 sādh 37 sā-dharmya 27 sā'ntaḥ-karaṇa 35 sāmānya 11, 29 sāmānyatas dṛṣṭa 6 sāmīpya 7 sāmprata 33 sā'vayava 10 siddha 6, 14, 18-19 siddhatva 4 siddhā'nta 71 siddhi 4, 46-47, 49, 51 su-kumāratara 61 su-sthaḥ 65 su-hṛd 51 sūkṣma 37, 39-40 saukṣmya 7-8 stamba 54 stha 65 sthā 41, 67 sthāṇu 41 sthiti 69 sthya 19 smṛta 38 sva 31 sva-bhāva 55 svā'rtha 56 svā-lakṣaṇya 29

h

hi 2, 4 hṛd 51 hetu 1, 31 hetuka 31, 42 hetumat 10