Isvarakrsna: Samkhyakarika
Input by Ferenc Ruzsa

Copyright (C) Ferenc Ruzsa, 1998


I hereby license this file to be freely copied for scholarly purposes.
Anyone wishing to sell the file, or include it in any collection which
is distributed for profit, must contact me to negotiate an appropriate
license.

The following editions have been utilised:
V2: Solomon, Dr. Esther A.: Samkhya-Vrtti (V2). Edited by -. Ahmedabad 1973.
T: Takakusu, M. J.: La Samkhyakarika etudiee a la lumiere de sa version
chinoise (II). In Bulletin de l'Ecole Francaise d'Extreme-Orient IV. (1904) pp.
978-1064.
V1: Solomon, Dr. Esther A.: Samkhya-Saptati-Vrtti (V1). Edited by -.
Ahmedabad 1973.
G: Wilson, Horace Hayman: The Saankhya Kaarikaa with the Bhaashya or Commentary of Gaurapaada. Oxford 1837.
Y: Kumar, Dr. Shiv s Bhargava, Dr. D. N.: Yuktidipika. Delhi 1990-92.
M & J: Samkhya-karika of Srimad Isvarakrisna. With the Matharavritti of
Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the
'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri
Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.)
V: Bhattacarya, Ramasamkara: Samkhyatattvakaumudi (Isvarakrsna-
krta Samkhyakarika tatha Vacaspatimisra-krta Tattvakaumudi ka hindi-
anuvada evam Jyotismati vyakhya). Praneta -. Varanasi 1967; 2. ed.
1976; repr. Delhi 1989.
K: [Facsimile of a manuscript with the comments of an unknown scholiast] in
Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New
Delhi 1982, pp. 213-236.
B: Garbe, Richard: The Samkhya-Pravacana-Bhasya or Commentary on the
Exposition of the Sankhya Philosophy by Vijnanabhiksu. Edited by -.
Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.)
D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte
der Philosophie I.3.) 4. ed. Leipzig 1922.
S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Samkhya-pravachana
Sutram, with the Vritti of Aniruddha, and the Bhasya of Vijnana Bhiksu and
extracts from the Vritti-sara of Mahadeva Vedantin; (2) Tatva Samasa; (3)
Samkhya Karika; (4) Panchasikha Sutram. Translated by -. Allahabad 1915.
(The Sacred Books of the Hindus); repr. Delhi 1979.

Some of these editions also offer alternative readings; these are specified in
brackets, e.g. G(D) refers to the variant reading in Wilson's apparatus which he
codes with 'D'. When unspecified, it is shown as (var). When the explanatory
part of a commentary seems to quote the text, but with some difference, it is
marked with (comm).
The transcription is that of Velthuis.
The coalescence of vowels is shown by an apostroph ('); if the second was long
or v.rddhied, the sign is `; if the first was long, ^ and * are used instead.
For the avagraha .a appears.

Please send your remarks to: F_RUZSA@ISIS.ELTE.HU






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







SK_1
duḥkha-trayā'bhighātāj jijñāsā tad-apa1ghātake hetau
dṛṣṭe sā ^pā'rthā cen n' aikā'ntā'ty-antato .a-bhāvāt.
1 abhi M, G(A, D, G); ava J, S

SK_2
dṛṣṭavad ānuśravikaḥ sa hy a-viśuddhi1 kṣayā'tiśaya-yuktaḥ
tad-viparītaḥ śreyān vyaktā'-vyakta-jña-vijñānāt.
1 aviśuddhaḥ M

SK_3
mūla-prakṛtir a-vikṛtir mahad-ādyāḥ1 prakṛti-vikṛtayaḥ sapta
ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ.
1 ādyā V1, V2

SK_4
dṛṣṭam anumānam āpta-vacanaṃ ca1 sarva-pramāṇa-siddhatvāt
tri-vidhaṃ pramāṇam iṣṭaṃ prameya-siddhiḥ pramāṇād dhi.
1 āptaṃ vacanaṃ V (editor's emendation)

SK_5
prati-viṣayā'dhyavasāyo dṛṣṭaṃ tri1-vidham anumānam ākhyātam
tal liṅga-liṅgi2-pūrvakam āpta-śrutir āpta-vacanaṃ tu3.
1 dvi V2 2 liṅgi-liṅga K 3 ca V2, V1, J

SK_6
sāmānyatas tu dṛṣṭād atī'ndriyāṇām pratītir1 anumānāt
tasmād api cā '-siddham paro.akṣam āptā`gamāt siddham2.
1 prasiddhir V2, V1, G(D), Y 2 sādhyam Y, M

SK_7
ati-dūrāt sāmīpyād indriya-ghātān mano.an-avasthānāt
saukṣmyād vyavadhānād abhibhavāt samānā'bhihārāc ca.

SK_8
saukṣmyāt tad-an-upalabdhir nā '-bhāvāt kāryatas tad-upalabdhiḥ1
mahad-ādi tac ca2 kāryam prakṛti-vi-rūpaṃ sa-rūpaṃ3 ca.
1 upalabdheḥ J, V, K 2 tac ca mahad-ādi D
3 sarūpaṃ virūpaṃ J, V; virūpaṃ svarūpaṃ G (G)

SK_9
a-sad-a-karaṇād upādāna-grahaṇāt sarva-sambhavā'-bhāvāt
śaktasya śakya-karaṇāt kāraṇa-bhāvāc ca sat-kāryam.

SK_10
hetumad a-nityam a-vyāpi sa-kriyam an-ekam āśritaṃ liṅgam
sā'vayavaṃ para-tantraṃ vyaktaṃ viparītam a-vyaktam.

SK_11
tri-guṇam a-viveki viṣayaḥ sāmānyam a-cetanaṃ prasava-dharmi
vyaktaṃ tathā pradhānaṃ tad-viparītas tathā ca pumān.

SK_12
prīty-a-prīti-viṣādā`tmakāḥ prakāśa-pravṛtti1-niyamā'rthāḥ
anyo.anyā'bhibhavā`śraya- janana-mithuna-vṛttayaś ca guṇāḥ.
1 pravṛttir K

SK_13
sattvaṃ laghu prakāśakam1 iṣṭam upaṣṭambhakaṃ2 calaṃ ca rajaḥ
guru varaṇakam eva tamaḥ pradīpavac cā 'rthato vṛttiḥ.
1 prakāśam K 2upastambhakaṃ D

SK_14
a-viveky-ādi hi siddhaṃ1 traiguṇyāt tad-viparyayā2'-bhāvāt
kāraṇa-guṇā`tmakatvāt kāryasyā '-vyaktam api siddham.
1 [my emendation]; -ādi-siddhas V1, V2; -ādiḥ siddhas G, J, Y, M;
-ādeḥ siddhis V, D, S; -ādir hi siddhaṃ K 2 viparyaye V

SK_15
bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca
kāraṇa-kārya-vibhāgād a-vibhāgād vaiśva-rūpasya1
1 rūpyasya J, Y, M, V, K

SK_16
kāraṇam asty avyaktaṃ pravartate tri-guṇataḥ samudayāc1 ca
pariṇāma2taḥ salilavat prati-prati3-guṇā`śraya4-viśeṣāt.
1 samudayāś K 2 parimāṇa V2
3 pratipatti V1 3 + 4 pṛthak-pṛthag-bhājana V2(comm)

SK_17
saṃghāta-parā'rthatvāt tri-guṇā`di-viparyayād adhiṣṭhānāt
puruṣo .asti bhoktṛ-bhāvāt kaivalyā'rthaṃ1 pravṛtteś ca.
1 'rtha- V1, M, K

SK_18
janana1-maraṇa-karaṇānāṃ prati-niyamād a-yugapat pravṛtteś ca
puruṣa-bahutvaṃ siddhaṃ trai-guṇya2-viparyayāc c' aiva.
1 janma V2, V1, G(B, D), M, V, K, D 2 tri-guṇā`di V2, V1, Y

SK_19
tasmāc ca viparyāsāt1 siddhaṃ sākṣitvam asya puruṣasya
kaivalyam mādhya-sthyaṃ draṣṭṛtvam2 a-kartṛ-bhāvaś3 ca.
1 viparyayāt V1 2 draṣṭitvam V2; praṣṭhitvam V1 3 -bhāvāc V2

SK_20
tasmāt tat-saṃyogād a-cetanaṃ cetanāvad iva liṅgaṃ
guṇa-1kartṛtve ca2 tathā kart^ eva bhavaty3 udāsīnaḥ4.
1 guṇāḥ V2 2 .api J, M, V 3 bhavatīty G (note) 4 udāsīnā V2

SK_21
puruṣasya darśanā'rthaṃ kaivalyā'rthaṃ1 tathā pradhānasya
paṅgv-andhavad ubhayor api saṃyogas tat-kṛtaḥ sargaḥ.
1 darśanā'rthaḥ kaivalyā'rthas Y

SK_22
prakṛter mahāṃs, tato .ahaṃ- kāras, tasmād gaṇaś ca1 ṣoḍaśakaḥ
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni.
1 tu V1

SK_23
adhyavasāyo buddhir dharmo jñānaṃ vi-rāga aiśvaryam
sāttvikam etad-rūpaṃ tāmasam asmād viparyastam.

SK_24
abhimāno .ahaṃ-kāras tasmād dvi-vidhaḥ pravartate sargaḥ
ekādaśakaś ca gaṇas1 tan-mātraḥ2 pañcakaś3 c' aiva.
1 aindriya ekādaśakas V1, G(B), Y, M
2 mātra- J, M, V, K, S; mātrakaḥ V1 3 pañcakañ S

SK_25
sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃ-kārāt
bhūtā`des tan1-mātraḥ sa tāmasas taijasād ubhayaṃ.
1 tān Y, M (var), V

SK_26
buddhī'ndriyāṇi cakṣuḥ1- śrotra-ghrāṇa-rasana2-tvag-ākhyāni3
vāk-pāṇi-pāda-pāyū 'pasthān4 karm'endriyāny āhuḥ.
1 śrotra- V1, M; karṇa- Y, M (var)
2 + 3 tvak-cakṣū-rasana-nāsikā*khyāni V1, Y, M
3 sparśanāni V2; sparśanakāni G 4 'pasthāḥ V2, Y;'pasthaṃ K

SK_27
ubhayā`tmakam atra manaḥ saṃkalpakam indriyaṃ ca sā-dharmyāt
guṇa-pariṇāma-viśeṣān nānātvam bāhya2-bhedāc3 ca.1
1 saṃkalpakam atra manaḥ, tac c' endriyam ubhayathā samākhyātam
antas tri-kāla-viṣayaṃ tasmād ubhaya-pracāraṃ tat. V2, Y
2 grāhya M 3 bhedāś G(A, E, F), J, V, S, D

SK_28
śabdā`diṣu1 pañcānām ālocana-mātram iṣyate vṛttiḥ
vacanā`dāna-viharaṇ'otsargā`nandāś ca2 pañcānām.
1 rūpā`diṣu V2, V1, G(B, D) Y, V 2 -s tu V2, V1, M

SK_29
svā-lakṣaṇyaṃ1 vṛttis trayasya s^ aiṣā bhavaty a-sāmānyā
sāmānya-kaṛaṇa-vṛttiḥ prāṇā`dyā vāyavaḥ pañca.
1 lakṣaṇyā V1, M

SK_30
yugapac catuṣṭayasya tu1 vṛttiḥ kramaśaś ca tasya nirdiṣṭā
dṛṣṭe tathā ^py a-dṛṣṭe trayasya tat-pūrvikā vṛttiḥ.
1 hi M

SK_31
svāṃ svām pratipadyante paras-parā`kūta-hetukāṃ1 vṛttim
puruṣā'rtha eva hetur na kena cit kāryate karaṇam.
1 haitukīṃ K, J; hetukīṃ V1(comm); hetukī Y

SK_32
karaṇaṃ trayodaśa-vidhaṃ tad āharaṇa1-dhāraṇa-prakāśa-karam
kāryaṃ ca tasya daśadhā *hāryaṃ, dhāryam prakāśyaṃ ca.
1 āgrahaṇa V1,

SK_33
antaḥ-karaṇaṃ tri-vidhaṃ daśadhā bāhyaṃ trayasya viṣayā`khyam
sāmprata-kālam bāhyaṃ tri-kālam ābhy1-antaraṃ karaṇam.
1 abhy V2, D

SK_34
buddhī'ndriyāṇi teṣām pañca viśeṣā'-viśeṣa-viṣayāṇi1
vāg bhavati śabda-viṣayā śeṣāṇi tu2 pañca-viṣayāṇi1.
1 viṣayīṇi V1, J 2 śeṣāṇy api V2, V1, Y, M

SK_35
sā'ntaḥ-karaṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt
tasmāt tri-vidhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi.

SK_36
ete pradīpa-kalpāḥ paras-para-vi-lakṣaṇā guṇa-viśeṣāḥ
kṛtsnam puruṣasyā 'rtham prakāśya buddhau prayacchanti.

SK_37
sarvam pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ
s^ aiva ca viśinaṣṭi punaḥ1 pradhāna-puruṣā'ntaraṃ sūkṣmam.
1 tataḥ M

SK_38
tan-mātrāṇy a-viśeṣās tebhyo bhūtāni pañca pañcabhyaḥ
ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca1.
1 santo [śānto ?] ghoraś ca mūḍhaś ca V1

SK_39
sūkṣmā mātā-pitṛ-jāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ
sūkṣmās teṣāṃ niyatā mātā-pitṛ-jā nivartante.

SK_40
pūrv'otpannam a-saktaṃ niyatam mahad-ādi sūkṣma-pary-antam
saṃsarati nir-upabhogam1 bhāvair adhi2vāsitaṃ liṅgam.
1 nirūpa-bhogaṃ G 2 ati V2

SK_41
citraṃ yathā *śrayam ṛte sthāṇv1-ādibhyo vinā yathā2 chāyā
tadvad vinā ^viśeṣair na tiṣṭhati3 nir-āśrayaṃ liṅgam.
1 tantv K 2 yathā vinā G, D 3 -s tiṣṭhati na M

SK_42
puruṣā'rtha-hetukam idaṃ nimitta-naimittika-prasaṅgena
prakṛter vibhutva-yogān naṭavad vyavatiṣṭhate1 liṅgam.
1 vyātiṣṭhate T

SK_43
sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmā`dyāḥ
dṛṣṭāḥ karaṇā`śrayiṇaḥ kāryā`śrayiṇaś ca kalalā`dyāḥ.

SK_44
dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty a-dharmeṇa
jñānena cā 'pavargo viparyayād iṣyate bandhaḥ.

SK_45
vai-rāgyāt prakṛti-layaḥ saṃsāro bhavati rājasād1 rāgāt
aiśvaryād a-vighāto viparyayāt tad-viparyāsaḥ.
1 rājasād bhavati V1(comm), M

SK_46
eṣa pratyaya-sargo viparyayā'-śakti-tuṣṭi-siddhy-ākhyaḥ
guṇa-vaiṣamya1-vimardāt2 tasya ca3 bhedās tu pañcāśat.
1 vaiśamya K 2 vimarśāt T, K; vimardena V2, V1(comm), J, M; vimarde V1
3 [missing] V2, V1, J, M

SK_47
pañca viparyaya-bhedā bhavanty a-śakteś1 ca karaṇa-vaikalyāt
aṣṭāviṃśati-bhedās2 tuṣṭir navadhā ^ṣṭadhā siddhiḥ.
1 a-śaktiś V1, G (except for D), J, Y, V, K 2 bhedā V1, J, Y, M, V, K

SK_48
bhedas tamaso .aṣṭa-vidho mohasya ca daśa-vidho mahā-mohaḥ
tāmisro1 .aṣṭā2-daśadhā tathā bhavaty andha-tāmisraḥ1.
1 tāmiśro, -aḥ D 2 .aṣṭa G; .aṣṭo K

SK_49
ekādaś' endriya-vadhāḥ1 saha buddhi-vadhair a-śaktir uddiṣṭā2
saptadaśa vadhā3 buddher4 viparyayāt5 tuṣṭi-siddhīnām.
1 vadhā G 2 upadiṣṭā J, K 3 saptadaśa-dhā G; . ca J, K; . tu D
4 buddhir Y 5 viparyayās J; viparyayā K

SK_50
ādhy-ātmikāś1 catasraḥ prakṛty-upādāna-kāla-bhāgyā2`khyāḥ
bāhyā viṣay'oparamāc ca pañca3 nava4 tuṣṭayo .abhimatāḥ 5.
1 ādhy-ātmikyaś G(E), Y, M; adhy-ātmikāś K 2 bhāga V1, G(F), D
3 -ramāt pañca ca Y, V, K; -ramāt pañca J, M, B, S;
-ramāś ca pañca V1, G(D); -ramāḥ pañca D
4 nava ca M 5 -hitāḥ G(D, F), Y, M, D

SK_51
ūhaḥ śabdo .adhyayanaṃ duḥkha-vighātās trayaḥ1 su-hṛt-prāptiḥ
dānaṃ ca siddhayo .aṣṭau2 siddheḥ3 pūrvo .aṅkuśas tri-vidhaḥ
1 -vighāta-trayaṃ V1, M 2 siddha-yogo K 3 siddhi V2; siddhe V1

SK_52
na vinā bhāvair liṅgaṃ na vinā liṅgena bhāva-1nirvṛttiḥ2
liṅgā`khyo bhāvā`khyas (tasmād dvi-vidhaḥ pravartate3 sargaḥ.)
1 bhāvena liṅga- V1
2 vinivṛttiḥ V1; saṃsiddhiḥ Y, M(var.); niṣpattiḥ J, M(var)
3 bhavati dvi-dhā M

SK_53
aṣṭa-vikalpo daivas1 tairyag-yonaś2 ca3 pañcadhā bhavati
mānuṣyaś4 c' aika5-vidhaḥ samāsato bhautikaḥ6 sargaḥ.
G(D) [uses neuter in the first three half-lines:
-aṃ instead of -o, -as, -aś, -aś]
1 devas V1 2 tiryag-yoniś V1; tairyag-yonyaś J 3 [missing] G(D)
4 mānuśakaś V (var) 5 tv eka G(D) 6 .ayaṃ tridhā G(D)

SK_54
ūrdhvaṃ sattva-viśālas tamo-viśālaś ca1 mūlataḥ sargaḥ
madhye rajo-viśālo Brahmā`di2 stamba-pary-antaḥ3.
1 -as tu V1, Y, M(var) 2 -iḥ D 3 -aṃ G (comm -aḥ)

SK_55
tatra1 jarā-maraṇa-kṛtaṃ2 duḥkham prāpnoti cetanaḥ puruṣaḥ
liṅgasyā ` vi3nivṛttes tasmād duḥkhaṃ sva-bhāvena4.
1 atra V1, Y, M; atra janma- Y(comm. to verse 1)
2 [missing] V2 3 'pi V1 4 samāsena V1, Y, M

SK_56
ity eṣa prakṛti-kṛto1 mahad-ādi-viśeṣa2-bhūta-pary-antaḥ3
prati-puruṣa-vimokṣā'rthaṃ svā'rtha iva parā'rtha4 ārambhaḥ.
1 kṛtau G(D); kṛtaḥ Y; vikṛtaḥ V1 2 viṣaya M
3 pravartate tattva-bhūta-bhāvā`khyaḥ Y, M(var.);
pravartate vaikṛtaḥ prajā-sargaḥ V1
4 'rtham V1

SK_57
vatsa-vivṛddhi-nimittaṃ kṣīrasya yathā pravṛttir a-jñasya
puruṣa-vimokṣa-nimittaṃ tathā pravṛttiḥ pradhānasya.

SK_58
autsukya-nivṛtty-arthaṃ yathā kriyāsu pravartate lokaḥ
puruṣasya vimokṣā'rtham1 pravartate tadvad a-vyaktam.
1 puruṣa-vimokṣa-nimittaṃ V1

SK_59
raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt
puruṣasya tathā *tmānam prakāśya vinivartate1 prakṛtiḥ.
1 nivartate G

SK_60
nānā-vidhair upāyair1 upakāriṇy an-upakāriṇaḥ puṃsaḥ
guṇavaty a-guṇasya satas tasyā 'rtham apā'rthakaṃ carati2.
1 nānā-vidh'opakārair D 2 kurute G(D)

SK_61
prakṛteḥ su-kumārataraṃ na kiṃ-cid astī 'ti me matir bhavati
yā dṛṣṭā ^smī 'ti punar na darśanam upaiti puruṣasya.

SK_62
tasmān na badhyate1 .addhā na2 mucyate3 nā 'pi saṃsarati kaś-cit4
saṃsarati badhyate mucyate ca nānā*śrayā prakṛtiḥ
1 mucyate G(C), D 2 nā 'pi G, M, K, D; na V1; [missing] V2
3 badhyate G(C), D; [missing] V2 4 puruṣaḥ B, D, S ; kiṃ-cit V2

SK_63
rūpaiḥ saptabhir eva tu1 badhnāty ātmānam ātmanā prakṛtiḥ
s^ aiva ca puruṣā'rtham prati2 vimocayaty ekarūpeṇa.
1 evaṃ V1, M; eva V2, G
2 puruṣasyā 'rthaṃ prati M; puruṣasyā 'rthaṃ V2, D
[This verse is missing in Paramārtha's Chinese version (T)]

SK_64
evaṃ tattvā'bhyāsān nā 'smi na me nā 'ham ity a-pariśeṣam
a-viparyayād vi-śuddhaṃ kevalam utpadyate jñānam.

SK_65
tena nivṛtta-prasavām artha-vaśāt sapta-rūpa-vinivṛttām1
prakṛtim paśyati puruṣaḥ prekṣakavad avasthitaḥ su-sthaḥ2.
1 vinivṛttaḥ V2, V1 2 sva-sthaḥ V2, V1, J, M, V; svacchaḥ V(var), K

SK_66
dṛṣṭā may^ ety1 upekṣaka2 eko dṛṣṭā ^ham ity uparatā ^nyā3
sati saṃyoge .api tayoḥ prayojanaṃ ṇā 'sti sargasya.
1 raṅga-stha ity G(D) 2 upekṣata K
3 uparat^ aikā V2(?),V1, G(D); uparamaty anyā G(var), J(var), V, K, S

SK_67
samyag-jñānā'dhigamād dharmā`dīnām a-kāraṇa-prāptau
tiṣṭhati saṃskāra-vaśāc cakra-bhramavad1 dhṛta-śarīraḥ.
1 bhramivad V, K

SK_68
prāpte śarīra-bhede caritā'rthatvāt pradhāna-vinivṛttau
aikā'ntikam āty-antikam ubhayaṃ kaivalyam āpnoti.

SK_69
puruṣā1'rtha-2jñānam3 idaṃ guhyam parama-rṣiṇā samākhyātam
sthity-utpatti-pralayāś4 cintyante5 yatra bhūtānām.
1 paramā K 2 'rthaṃ V1, D; 'rthā- Y 3 'rtham Y
4 pralayāc K 5 cintyate V1, K; cintyante ca Y

SK_70
etat pavitram agryam munir AAsuraye .anukampayā pradadau
AAsurir api Pañca-śikhāya tena1 bahudhā2-kṛtaṃ tantram.
1 tena ca G, Y, M 2 bahulī M
[This verse is not commented on by G]

SK_71
śiṣya1-param-parayā *gatam IIśvara-kṛṣṇena c' aitad āryābhiḥ
saṃkṣiptam ārya-matinā samyag vijñāya siddhā'ntam.
1 śiṣṭa K [This verse is not commented on by G]

SK_72
saptatyāṃ kila1 ye .arthās te .arthāḥ kṛtsnasya .Saṣṭi-tantrasya
ākhyāyikā2-virahitāḥ para-vāda-vivarjitāś cā 'pi3.
1 khalu K 2 vyākhyāyikā V1 3 c' eti M, V
[This verse is not commented on by G;
Paramārtha (T) remarks that it is not original]

SK_73
tasmāt samāsa-dṛṣṭaṃ śāstram idaṃ nā'rthataś ca parihīṇam
tantrasya1 bṛhanmūrter darpaṇa-saṅkrāntam iva bimbam.
1 . ca M
[This verse appears only in V1 and M, after the word samāptam]
The words of the Sāṃkhya-kārikā
(variant readings are not given)


*********************************************************************

a

a-karaṇa 9
a-kartṛ 19
a-kāraṇa 67
akṣa 6
a-guṇa 60
agrya 70
aṅkuśa 51
a-cetana 11, 20
a-jña 57
ati-dūra 7
atiśaya 2
atī'ndriya 6
aty-anta 1
atra 27
a-dṛṣṭa 30
addhā 62
a-dharma 44
adhastāt 44
adhigama 67
adhivāsita 40
adhiṣṭhāna 17
adhyayana 51
adhyavasāya 5, 23
an-avasthāna 7
a-nitya 10
anukampā 70
an-upakārin 60
an-upalabdhi 8
anumāna 4-6
an-eka 10
anta 1, 40, 54, 56, 71
antaḥ-karaṇa 33, 35
antara 33, 37
antika 68
andha-tāmisra 48
andhavat 21
anya 66
anyo.anya 12
apaghātaka 1
a-pariśeṣa 64
apavarga 44
apā'rtha 1
apā'rthaka 60
api 6, 14, 21-22, 30, 62,
66, 70, 72
a-prīti 12
a-bhāva 1, 8-9, 14
abhighāta 1
abhibhava 7, 12
abhimata 50
abhimāna 24
abhihāra 7
abhyāsa 64
a-yugapat 18
artha 1, 12-13, 17, 21,
31, 36, 42, 56, 58, 60,
63, 65, 69, 72
arthaka 60
arthatva 17, 68
avagāh 35
avayava 10
avasthāna 7
avasthita 65
a-vikṛti 3
a-vighāta 45
a-viparyaya 64
a-vibhāga 15
a-vivekin 11, 14
a-viśuddhi 2
a-viśeṣa 34, 38, 41
a-vyakta 2, 10, 14, 16, 58
a-vyāpin 10
a-śakti 46-47, 49
aṣṭa 51
aṣṭa-dhā 47
aṣṭa-vikalpa 53
aṣṭa-vidha 48
aṣṭādaśa-dhā 48
aṣṭāviṃśati 47
as 16-17, 39, 61, 64, 66
a-sakta 40
a-sat 9
a-sāmānya 29
a-siddha 6
ah 26
ahaṃ-kāra 22, 24, 25
aham 61, 64, 66


ā

ā 55
ākūta 31
ākhyā 26, 33, 46, 50,
52
ākhyāta 5
ākhyāyikā 72
āgata 71
āgama 6
ātmaka 12, 27, 50
ātmakatva 14
ātman 59, 63
āty-antika 68
ādāna 28
ādi 3, 8, 14, 17, 25,
28-29, 40-41, 43, 54, 56,
67
ādhy-ātmaka 50
ānanda 28
ānuśravika 2
āp 68
āpta 5
āpta-vacana 4
āptā`gama 6
ābhy-antara 33
ārambhaḥ 56
ārya 71
āryā 71
ālocana 28
āśraya 12, 16, 41, 62
āśrayiṇ 43
āśrita 10
AAsuri 70
āharaṇa 32
āhārya 32


i

iti 56, 61, 64, 66
idam 19, 23, 42, 69
indriya 6, 26-27, 34, 49
indriya-ghāta 7
iva 20, 56
iṣ 28, 44
iṣṭa 4, 13


ī

īśvara-kṛṣṇa 71

u

utpatti 69
utpad 64
utpanna 40
utsarga 28
udāsīna 20
uddiṣṭa 49
upakārin 60
upabhoga 40
uparam 66
uparama 50
upalabdhi 8
upaṣṭambhaka 13
upastha 26
upādāna 9, 50
upāya 60
upe 61
upekṣaka 66
ubhaya 21, 25, 27, 68


ū

ūrdhvam 44, 54
ūha 51




ṛte 41

e

eka 10, 63, 66
eka-vidha 53
ekādaśa 49
ekādaśaka 24-25
ekā'nta 1
etad 23, 29, 36, 38, 46, 56, 70, 71
eva 13, 18, 24, 31, 37, 63
evam 64


ai

aikā'ntika 68
aiśvarya 23, 45


au

autsukya 58


k

kaṛaṇa 29
kara 32
karaṇa 9, 18, 31-33, 35, 43, 47
kartṛ 19-20
kartṛtva 20
karm'endriya 26
kalala 43
kalpa 36
kalya 47
kāra 22, 24, 25
kāraṇa 14-16, 67
kāraṇa-bhāva 9
kārya 8-9, 14-15, 32, 43
kāla 33, 50
kim 31, 61-62
kila 72
kumāra 61
kṛ 31
kṛta 21, 25, 43, 55-56, 70
kṛtsna 36, 72
kṛṣṇa 71
kevala(m) 64
kaivalya 17, 19, 21, 68
kramaśas 30
kriyā 10, 58
kṣaya 2
kṣīra 57


g

gaṇa 22, 24
gamana 44
guṇa 11-12, 14, 16-17, 27, 36, 46, 60
guṇa-kartṛtva 20
guṇavat 60
guṇya 14, 18
guru 13
guhya 69
grahaṇa 9


gh

ghāta 7
ghora 38
ghrāṇa 26

c

ca 4, 6-9, 11-13, 15-20, 22, 24, 27-28, 30, 32, 37-38, 43-44, 46-48, 50-51, 53-54, 62-63, 70-72
cakra 67
cakṣus 26
catur 50
catuṣṭaya 30
car 60
carita 68
cala 13
citra 41
cid 31, 61, 62
cint 69
ced 1
cetana 11, 20, 55
cetanāvat 20


ch

chāyā 41


j

ja 39
janana 12, 18
jarā 55
jijñāsā 1
jña 2, 57
jñāna 23, 44, 64, 67, 69


t

tattva 64
tatra 55
tathā 11, 20-21, 30, 48, 57, 59
tad 1-2, 5-6, 8, 11, 14, 19-22, 24-25, 29-30, 32, 34-35, 37-39, 45-46, (52), 55, 60, 62-63, 65-66, 70, 72
tadvat 41, 58
tantra 10, 70, 72
tan-mātra 24-25, 38
tamas 13, 48, 54
tāmasa 23, 25
tāmisra 48
tu 3, 5, 6, 30, 34, 46, 63
tuṣṭi 46-47, 49, 50
taijasa 25
tairyag-yona 53
traya 1, 29, 30, 33
trayodaśa-vidha 32
tri 51
tri-kāla 33
tri-guṇa 11, 16, 17
tri-dhā 39
tri-vidha 4, 5, 33, 35, 51
trai-guṇya 14, 18
tvac 26


d

darśana 21, 61
daśa-dhā 32-33
daśa-vidha 48
dāna 51
duḥkha 1, 51, 55
dūra 7
dṛś 59, 65
dṛṣṭa 1, 4-6, 30, 43, 61, 66
dṛṣṭavat 2
daiva 53
draṣṭṛtva 19
dvāra 35
dvārin 35
dvi-vidha 24, (52)


dh

dharma 23, 43-44, 67
dharmin 11
dharmya 27
dhā 32-33, 39, 47-48, 53, 70
dhāraṇa 32
dhārya 32
dhṛta 67


n

na 1, 3, 8, 31, 41, 52, 61-62, 64, 66
naṭavat 42
nartakī 59
nava 50
nava-dhā 47
nānā 62
nānātva 27
nānā-vidha 60
nitya 10
nimitta 42, 57
niyata 39-40
niyama 12, 18
nir-āśraya 41
nir-upabhoga 40
nirdiṣṭa 30
nirvṛtti 52
nivṛt 39, 59
nivṛtta 65
nivṛtti 58
nṛtya 59
naimittika 42


p

paṅgu 21
pañca 22, 28-29, 34, 38, 47, 50
pañcaka 24
pañca-dhā 53
Pañca-śikha 70
pañcāśat 46
para 72
para-tantra 10
parama 69
param-parā 71
paras-para 31, 36
parā'rtha 56
parā'rthatva 17
pariṇāma 16, 27
parimāṇa 15
pariśeṣa 64
paro.akṣa 6
pary-anta 40, 54, 56
pavitra 70
pāṇi 26
pāda 26
pāyū 26
pitṛ 39
puṃs 11, 60
punar 37, 61
puruṣa 3, 17-19, 21, 36-37, 55-59, 61, 63, 65, 69
puruṣā'rtha 31, 42
pūrva 51
pūrvaka 5, 30
pūrv'otpanna 40
prakāś 36, 59
prakāśa 12, 32
prakāśaka 13
prakāśya 32
prakṛti 3, 8, 22, 42, 45, 50, 56, 59, 61-63, 65
prati 63
prati-niyama 18
pratipad 31
prati-puruṣa 56
prati-prati 16
prati-viṣaya 5
pratīti 6
pratyaya 46
pratyupabhoga 37
pradā 70
pradīpa 36
pradīpavat 13
pradhāna 11, 21, 37, 57, 68
prabhūta 39
pramāṇa 4
prameya 4
prayam 36
prayojana 66
pralaya 69
pravṛt (52)
pravṛt 16, 24-25, 58
pravṛtti 12, 15, 17-18, 57
prasaṅga 42
prasava 11, 65
prākṛtika 43
prāṇa 29
prāp 55
prāpta 68
prāpti 51, 67
prīti 12
prekṣakavat 65


b

bandh 62, 63
bandha 44
bahutva 18
bahu-dhā 70
bāhya 27, 33, 50
buddhi 23, 35-37, 49
buddhī'ndriya 26, 34
Brahman 54


bh

bhāgya 50
bhāva 1, 8-9, 14, 17, 19, 40, 43, 52, 55
bhū 20, 29, 34, 44-45, 47-48, 53, 61
bhūta 22, 38, 56, 69
bhūtā`di 25
bheda 15, 27, 46-48, 68
bhoktṛ 17
bhautika 53
bhramavat 67


m

mati 61, 71
madhya 54
manas 7, 27
maraṇa 18, 55
mahat 22
mahad-ādi 3, 8, 40, 56
mahā-moha 48
mātṛ 39
mātra 24-25, 28, 38
mādhya-sthya 19
mānuṣya 53
mithuna 12
muc 62
muni 70
mūḍha 38
mūla 3, 54
moha 48


y
yatra 69
yathā 41, 57-59
yad 35, 37, 61, 72
yukta 2
yugapat 18, 30
yoga 42
yona 53


r

raṅga 59
rajas 13, 54
rasana 26
rāga 23, 45
rāgya 45
rājasa 45
rūpa 8, 15, 23, 63, 65
rṣi 69


l

lakṣaṇa 36
lakṣaṇya 29
laghu 13
laya 45
liṅga 5, 10, 20, 40-42, 52, 55
liṅgin 5
loka 58


v

vacana 4, 5, 28
vatsa 57
vadha 49
varaṇaka 13
vaśa 65, 67
vāc 26, 34
vāda 72
vāyu 29
vikalpa 53
vikāra 3
vikṛti 3
vighāta 45, 51
vijñā 71
vijñāna 2
vidha (52)
vidha 4, 5, 24, 32-33, 35, 48, 51-(52)-53, 60
vinā 41, 52
vinivṛtta 65
vinivṛtti 55, 68
viparīta 2, 10, 11
viparyaya 14, 17-18, 44-47, 49, 64
viparyasta 23
viparyāsa 19, 45
vibhāga 15
vibhutva 42
vimarda 46
vimuc 63
vimokṣa 56-58
virahita 72
vi-rāga 23
vi-rūpa 8
vi-lakṣaṇa 36
vivarjita 72
vivṛddhi 57
vivekin 11, 14
viśāla 54
viśiṣ 37
viśuddha 64
viśuddhi 2
viśeṣa 16, 27, 34, 36, 38-39, (41), 56
viṣaya 5, 11, 33-35, 50
viṣāda 12
viharaṇa 28
vṛtti 12-13, 28-31
vai-kalya 47
vai-kṛta 25, 43
vai-rāgya 45
vaiśva-rūpa 15
vai-ṣamya 46
vyakta 2, 10-11, 14, 16, 58
vyavadhāna 7
vyavasthā 42
vyāpin 10


ś

śakta 9
śakti 15, 46-47, 49
śakya 9
śabda 28, 34, 51
śarīra 67-68
śānta 38
śikhā 70
śiṣya 71
śeṣa 34-35
śruti 5
śreyas 2
śrotra 26




ṣaṣṭi-tantra 72
ṣoḍaśaka 3, 22


s

saṃyoga 20-21, 66
saṃsāra 45
saṃsṛ 40, 62
saṃsṛ 62
saṃskāra 67
sakta 40
sa-kriya 10
saṃkalpaka 27
saṃkṣipta 71
saṃghāta 17
sat 9, 60, 66
sat-kārya 9
sattva 13, 54
sapta 3, 63, 65
saptati 72
saptadaśa 49
samanvaya 15
samākhyāta 69
samānā'bhihāra 7
samāsa 53
samudaya 16
sambhava 9
samya 46
samyak 67, 71
sa-rūpa 8
sarga 21, 24, 46, (52)-53-54, 66
sarva 4, 9, 35, 37
salilavat 16
saha 39, 49
sāṃsiddhika 43
sākṣitva 19
sāttvika 23, 25
sādh 37
sā-dharmya 27
sā'ntaḥ-karaṇa 35
sāmānya 11, 29
sāmānyatas dṛṣṭa 6
sāmīpya 7
sāmprata 33
sā'vayava 10
siddha 6, 14, 18-19
siddhatva 4
siddhā'nta 71
siddhi 4, 46-47, 49, 51
su-kumāratara 61
su-sthaḥ 65
su-hṛd 51
sūkṣma 37, 39-40
saukṣmya 7-8
stamba 54
stha 65
sthā 41, 67
sthāṇu 41
sthiti 69
sthya 19
smṛta 38
sva 31
sva-bhāva 55
svā'rtha 56
svā-lakṣaṇya 29

h

hi 2, 4
hṛd 51
hetu 1, 31
hetuka 31, 42
hetumat 10