Ānandabhaṭṭa: Vallālacarita

Header

This file is an html transformation of sa_AnandabhaTTa-vallAlacarita.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from anvallcu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Anandabhatta: Vallalacarita
Based on the ed. Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904
(Bibliotheca Indica, 164)

Input by Oliver Hellwig

[[nn]] = pagination of the printed edition

Revisions:


Text

[[001]]
oṃ namo vighnavināyakāya |
praṇamāmi jagatsṛṣṭisthitisaṃhārakāraṇam /
viśveśvaraṃ viśvadharaṃ viśvaṃ ca viśvahetukam // Valc_1.1 //

jagadvījaṃ satyarūpaṃ sarvasākṣiṇamavyayam /
sarvvajñaṃ sarvabhūtasthaṃ sarvaśaktidharaṃ vibhum // Valc_1.2 //

brāhmaṇebhyo namaskṛtya navadvīpanṛpājñayā /
brāhmaṇānāṃ samutpattitadbhedādisamanvitam /
rāḍhīyānāṃ varendrāṇāṃ gotragāñīsamanvitam /
vallālacaritākhyaṃ tadrājacaritamucyate // Valc_1.3 //

sisṛkṣorbrahmaṇo jātaḥ pulaho vāmakarṇataḥ /
aṅgirā nāsikārandhradajāyata mukhādruciḥ // Valc_1.4 //

marīciḥ skandhadeśācca pracetā adharoṣṭhataḥ /
ekādaśa caiva rudrā lalāṭāt krodhasambhavāḥ // Valc_1.5 //

pulahasya suto vātsyaḥ śāṇḍilyaśca ruceḥ sutaḥ /
bṛhaspaterāṅgiraso bharadvājaḥ sutaḥ smṛtaḥ // Valc_1.6 //

[[002]]
marīcermanaso jātaḥ kaśyapaśca prajāpatiḥ /
pracetasopi manaso gautamo bhagavānṛṣiḥ // Valc_1.7 //

sāvarṇirgautamājjajñe munipravara eva saḥ /
babhūvuḥ pañcagotrāṇi caiteṣāṃ pravarā bhave // Valc_1.8 //

babhūvurbrahmaṇo vaktrādanyā brāhmaṇajātayaḥ /
tāḥ sthitāḥ deśabhedena gotraśūnyāśca bhūpate // Valc_1.9 //

adityāṃ dvādaśādityān janayāmāsa kaśyapaḥ /
atrernetramalāccandraḥ kṣīrode ca babhūva ha // Valc_1.10 //

candrādityamanūnāñca pravarāḥ kṣatriyāḥ smṛtāḥ /
brahmaṇo vāhudeśāccaivānyāḥ kṣatriyajātayaḥ /
ūrudeśācca vaiśyāśca pādataḥ śūdrajātayaḥ // Valc_1.11 //

janmanā jāyate śūdraḥ saṃskārairdvija ucyate /
vedapāṭhādbhavedvipro brāhmaṇo brahmavidyayā // Valc_1.12 //

sārasvatāḥ kānyakubjā gauḍā maithilakolkalāḥ /
pañcagauḍāḥ samākṣyātāḥ vindhyasyottaravāsinaḥ // Valc_1.13 //

karṇāṭāścaiva tailaṅgāḥ gurjjarā rāṣṭravāsinaḥ /
andhrāśca draviḍāḥ pañca vindhyadakṣiṇavāsinaḥ // Valc_1.14 //

sarvve dvijāḥ kānyakujāḥ māthuraṃ māgadhaṃ vinā / māgadho brahmaṇā parvvūṃ kalpito dvija eva ca / varāhasya ca gharmmeṇa māthuro jāyate tathā // Valc_1.15 /

vedavāṇāṅkaśaki tu gauḍe viprāḥ samāgatāḥ /
hayayānaṃ samāruhya sarvaśāstraviśāradāḥ // Valc_1.16 //

[[003]]
medhātithiḥ kṣitīśaśca vītarāgasuṣeṇakau /
saubhariratnagarbhau ca tathā vipraḥ sudhānidhiḥ // Valc_1.17 //

tairūḍhā nṛpatervvākyāt sapta saptaśatātmajāḥ /
taddevavaśato jātāstāsu sapta sutā varāḥ /
varandaraṃ gatāḥ pañca kaniṣṭho rāḍhasaṃsthitau // Valc_1.18 //

nṛpendrenādiśūreṇa cānītaṃ viprapañcakam /
pañcagotrānvitaṃ teṣāṃ nāma gotrañca kathyate // Valc_1.19 //

śrīharṣasya bharadvājo dakṣasya kāśyapaḥ smṛtaḥ /
vedagarbhasya sāvarṇo vātsyaśca chāndaḍasya ca /
śāṇḍilyagotraḥ kathito bhaṭṭanārāyaṇasya ca // Valc_1.20 //

bhaṭṭataḥ ṣoḍaśodbhūtā dakṣataścāpi ṣoḍaśa /
catvāraḥ śrīharṣajātā bharadvājakulodvahāḥ /
dvādaśa vedagarbhācca tathaikādatha chāndaḍāt // Valc_1.21 //

kecidviprā āgatāśca vaidikā vedapāragāḥ /
pāścātyā dākṣiṇātyāśca śeṣoktā drāviḍāḥ smṛtāḥ // Valc_1.22 //

ballālaviṣaye nūnaṃ kulīmā devatāḥ svayam /
śrotriyā meravo jñeyā ghaṭakāḥ stutipāṭhakāḥ // Valc_1.23 //

ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam /
niṣṭhāvṛttistapodānaṃ navadhā kulalakṣaṇam // Valc_1.24 //

kāmamāmaraṇāt tiṣṭhet gṛhe kanyarttumatyapi /
na caivaināṃ prayacchettu kulahīnāya karhicit // Valc_1.25 //

[[004]]
ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya ca /
ṣaṭkarmmanirato vipraḥ śrotriyo nāma dharmmavit // Valc_1.26 //

guṇānusārato'kāri kulīnaścaiva maulikaḥ /
vaṃśajaśca purā rājñā vallālena suniścitam // Valc_1.27 //

iti vallālacarite varṇānāmutpattikathanam |

atha pratigrāhi-saṃjñā-kāraṇa-kathanama |

dhenuṃ svarṇamayīṃ yajñe viprebhyaḥ pradadau nṛpaḥ /
dhenostasyāḥ svarṇamayyāśchedane patito'bhavat // Valc_1.28 //

tato nirvvāsito rājñā kaścana svarṇakārakaḥ /
viprāḥ pratigrahājjātāḥ sarvvadharmmabahiṣkṛtāḥ // Valc_1.29 //

iti pratigrāhikāraṇam |

atha pratigrāhi-saṃjñakānāṃ sagrāmi-nāmāni |

śaṅkare pītamuṇḍī ca gaḍopi ca divākaraḥ /
guḍo dāḍakanāmā ca dokaḍiścaiva pippalī // Valc_1.30 //

vandyo mārttaṇḍanāmā ca brāhmaṇo nāma nāmataḥ /
āyāniśca gaṇāyiśca hāḍo gopī ca vandyajāḥ // Valc_1.31 //

[[005]]
māṣo dokaḍināmā ca rāyo ca madhusūdanaḥ /
kuśiko yavanāmā ca haḍo nārāyaṇo 'pi ca // Valc_1.32 //

mahintā dividho nāma dāvāriścaiva keśavaḥ /
caṭṭaḥ śakunināmā ca tailavāṭīrnayārikaḥ // Valc_1.33 //

kundo viśveśvaro nāma vandyajo viṭhusaṃjñakaḥ /
ghoṣajau bhrātarāvetau madanaviśvarūpakau // Valc_1.34 //

gāṅgulirhāsyanāmā ca pūtirgautamasaṃjñakaḥ / parāśarākhyaḥ śimlī ca śaṅkaro ḍiṇḍisaṃjñakaḥ // Valc_1.35 /

amī viprakulodbhatūā godānaṃ jagṛhurdvijāḥ /
teṣāṃ sambandhamātreṇa paṅke gauriva sīdati // Valc_1.36 //

sambandhe bhojane caiva dāne yajñe tathaiva ca /
vidvadbhiḥ śrāddhakāle ca varjjyā ete punaḥ punaḥ // Valc_1.37 //

iti pratigrāhiṇāṃ nāmādayaḥ |

atha pratigrāhisutānāṃ vivāhakathanam |

gaṇakanyā vaśiṣṭhena ṭoṭena śakuneḥ sutāḥ /
hāḍkanyā dāyikena kubero hāsyajāpatiḥ // Valc_1.38 //

cakrapāṇināpi kanyā gṛhītā dhanalobhataḥ /

[[006]]
viṭhusutāpatirbhūtvā caṭṭajaḥ kulabhūṣaṇaḥ /
pratigrāhisutodvāhāt ṣaḍete vaṃśajāḥ smṛtāḥ // Valc_1.39 //

śrotriyāya sutāṃ dattvā kulīno vaṃśajaḥ punaḥ // Valc_1.40 //

grāmaṃ labdhvā ca vallālāt kauṇḍilyastatpracāritaḥ /
yavagrāmī kaḍāro ca kauṇḍilyo vaiduḍīstathā // Valc_1.41 //

iti pratigrāhisutānāṃ vivāhakathanam |

atha pañcagotrīyānāṃ sagrāmi-nāmādi-kathanam |

atha śāṇḍilyagotrasya bhaṭṭanārāyaṇasya vaṃśadharāṇāṃ gāṁināmāni |
ādau vandyo varāhaḥ syāt rāmo gaḍgaḍistathā /
nṛpaḥ syāt keśaraścaiva nānaḥ kusumakaulikaḥ // Valc_1.42 //

vāṭuḥ syāt pārihālosau kulabhirguināmakaḥ /
gaṇo ghoṣalitāṃ prāptaḥ seyuḥ śāṇḍīśvarīstathā // Valc_1.43 //

vuḍomāścarakaścaiva, vaṭavyālo vikarttanaḥ /
vasurāyistathā nīlaḥ kaḍyālo madhusūdanaḥ // Valc_1.44 //

kuśī ca koyanāmā ca kulisā caiva vāsukaḥ /
ākāśo mādhavo dīrghagrāmī caiva mahāmatiḥ // Valc_1.45 //

ete ṣoḍaśa śāṇḍilyāḥ kathitā rājapūjitāḥ /
tataḥ kāśyapa-gotrīya-dakṣa-vaṃśaśca kathyate // Valc_1.46 //

[[007]] atha kāśyapagotrasya dakṣasya vaṃśadharāṇāṃ gāṁināmāni |

dhīro 'bhavat guḍīgrāmī nīraḥ syādāmarūlikaḥ /
bhūriṣṭālaḥ śubhaścaiva śambhuḥ syāttailavāṭikaḥ // Valc_1.47 //

kautukaḥ pītamuṇḍī syāt caṭṭagrāmī sulocanaḥ /
palaśāyī pālunāmā haḍḥkāko matastathā // Valc_1.48 //

poḍāriḥ kṛṣṇasaṃjño 'sau pāladhī rāmanāmakaḥ /
jananāmā koyāriḥ syāt parkkaṭirvanamālikaḥ // Valc_1.49 //

simalāyī śrīhariḥ syāt jaṭaḥ pūṣalikastathā /
bhaṭṭagrāmī śaśidharo mūlagrāmī ca keśavaḥ /
ete ṣoḍaśa bhūdevāḥ jñeyāḥ kāśyapasaṃjñakāḥ // Valc_1.50 //

atha bharadvājagotrasya śrīharṣasya vaṃśadharāṇām gāṁināmāni |

dhāṁdunāmā mukhaiṭiḥ syāt janaḥ syāddīnasāyikaḥ /
nānaḥ sāhariko jñeyo rāyī ca rāmanāmakaḥ // Valc_1.51 //

śrīharṣasya sutā ete bharadvājakulodbhavāḥ /
sarvvadeśeṣu viditamagravartacatuṣṭayam // Valc_1.52 //

[[008]] atha sāvarṇagotrasya vedagarbhasya vaṃśadharāṇāṃ gāṁināmāni |

gāṅgulī halanāmā ca kundo rājyadharastathā /
vaśiṣṭhaḥ siddhalo jñeyo dāyī ca madano bhavat // Valc_1.53 //

viśvarūpastathā nandī vāligrāmī kumārakaḥ /
yogī siyāriko jñeyaḥ puṃsiko rāmanāmakaḥ // Valc_1.54 //

dakṣaḥ sākaṭasaṃjño 'sau pārī ca madhusūdanaḥ /
ghaṇṭāgrāmī mādhavaśca nāyārī ca guṇākaraḥ /
ete putrā mahāprājñāḥ sāvarṇā dvādaśa smṛtāḥ // Valc_1.55 //

atha vātsyagotrasya chāndaḍsya vaṃśadharāṇāṃ gāṁināmāni |

ravirmahintā surabhiśca ghoṣaḥ kaviḥ pṛthivyāṃ khalu śimbalālaḥ /
mahāyaśā vāpulikaśca piplī dhīraśca pūtirnanu śaṅkarākhyaḥ // Valc_1.56 //

viśvambharo 'bhūt khalu pūrbbagrāmī vātsyāśca tādarthanivāsadeśāḥ

[[009]]
śrīśrīdharobhūt khalu kāñjivillī nārāyaṇo nāma ca kāñjiyārī /
cautkhaṇḍiko nāma guṇākaraḥ syāt mano dīghālo bhuvi rudratulyaḥ // Valc_1.57 //

atha gauṇakulīnānāmullekhanam |

dīrghāṅgī pāriḥ kulabhī poḍārī rāiḥ keśarī /
ghaṇṭā ḍiṇḍiḥ pītamuṇḍīr mahintā guḍpippalī /
haḍśca gaḍgaḍiścaiva ime gauṇāḥ prakīrttitāḥ /
ataḥparaṃ viśeṣaṃ yadatraiva varṇyate mayā // Valc_1.58 //

ekadā rājavallālaḥ kaulinya-sthāpanāya ca /
āmantrayāmāsa viprān sabhārohaṇa-karmmaṇi // Valc_1.59 //

nityakarmmāṇi niṣpādya tatastanniścite 'hani /
āyayurbrāhmaṇāḥ sarvve sabhāyāṃ nṛpasannidhau // Valc_1.60 //

kecit praharamadhye ca sārddhapraharamadhyataḥ /
sārddhadviprahare ke vā yayurnṛpatisannidhim // Valc_1.61 //

[[010]]
tatastu matimān rājā vivicya dvija-ceṣṭitān /
kaulīnyādiyathāyogyaṃ tebhyastatra dadau mudā // Valc_1.62 //

sārddhadvipraharātīte sabhāyāmāgatāstu ye /
te samparṇūdharmma-niṣṭhāḥ kaulīnyaṃ lebhire dvijāḥ // Valc_1.63 //

ye sārddhaprahare prāptāḥ śrotriyāste prakīrttitāḥ /
babhūrgauṇakulīnāste yāmāntaragatāstu ye // Valc_1.64 //

kālenādiśrotriyeṣu viśuddheṣu niveśitāḥ /
āsan gauṇāśca vikhyātāḥ kaṣṭaśrotriyasaṃjñayā // Valc_1.65 //

yathā gauṇāstathā kaṣṭā heyā eva samaṃ sadā /
iti rāḍhīyaviprāṇāṃ kathitaḥ kulaniścayaḥ // Valc_1.66 //

iti rāḍhīyaviprāṇām kaulīnyādiprāptikathanam /

atha varendravaṃśakathanam /

kāśyape 'ṣṭādaśa jñeyāḥ śāṇḍilyeṣu caturdaśa /
caturvviṃśatirvātsyānām bharadvāje tathāvidhaḥ // Valc_1.67 //

sāvarṇe viṃśatirjñeyāḥ kathitāḥ pañcagotrakāḥ /
teṣāṃ grāmī savistāraṃ kathyate ca yathākramam // Valc_1.68 //

[[011]] atha kāśyapagotrasya kṛpānidhervaṃśadharāṇām gāṁināmāni /

karañjo bhāduḍī maitro bālayaṣṭikakeralau /
madhugrāmī balīhārī moyālī bījakuñjakaḥ // Valc_1.69 //

koṭiḥ sarvvagrāmakoṭiḥ pareśaścaiva dhosakaḥ /
bhadrayāmī cāśrukoṭiḥ śaragrāmī ca viśrutaḥ /
velagrāmī camagrāmau vaṃśajāśca kṛpānidheḥ // Valc_1.70 //

atha śāṇḍilyagotrasya dāmodarasya vaṃśadharāṇāṃ gāṁināmāni /

rudravāgcī sādhuvāgcī lāhiḍī campaṭistathā /
nandanāvāṭī kālindī caṭṭagrāmī ca pūṣaṇaḥ // Valc_1.71 //

śiharirviśī matsyāśī veluḍīścampasaṃjñakaḥ /
suvarṇatoṭaḥ śāṇḍilyodāmodarasya vaṃśajāḥ // Valc_1.72 //

atha vātsyagotrasya dharādharasya vaṃśadharāṇāṃ gāṁināmāni /

saṃyāminī bhīmakālī bhaṭṭaśālī ca kuḍmuḍiḥ // Valc_1.73 //

[[012]]
bhāḍiyālaḥ kāmakālī vātsyagrāmī ca lakṣakaḥ /
voḍgrāmī jāmarūkhī kālīgrāmī kalīharaḥ // Valc_1.74 //

śītalī dhosalī caiva tāluḍī kukkuṭī tathā /
nidrālī cākṣuṣagrāmī deuli siharī tathā // Valc_1.75 //

prauṇḍrīkākṣiḥ śrutavaṭī caturāndī tathā smṛtaḥ /
kālindī vātsyagotrasya dharādharasya vaṃśajāḥ // Valc_1.76 //

atha bharadvājagotrasya gautamasya vaṃśadharāṇāṃ gāṁināmāni /

bhādaḍo lāḍḍela-jhāmā jhāmālī jhampaṭī ca vā /
urttivāhī ugrarekhī ākhu-ratnābalī khaniḥ // Valc_1.70 //

gosvāśirāthaḥ pisvīni ceṅgā cākhuri pippalī /
viśālā kāñcanagrāmī asṛk śākoṭakastathā // Valc_1.78 //

kṣetragrāmī rājagrāmī nandīgrāmī ca jadhyalaḥ /
puktirvṛhatī gotreṣu bharadvājeṣu gotamāt // Valc_1.79 //

atha sāvarṇagotrasya parāśarasya vaṃśadharāṇāṃ gāṁināmāni /

siṃhaḍālaka unduḍī śṛṅgī pākaḍī ledhuḍī /
dhundhuḍī tātoyā setuḥ kapālī lomapeṭarau // Valc_1.80 //

[[013]]
pañcavaṭī khaṇḍavaṭī nikaḍiśca samudrakaḥ /
puṇḍariko yaśogrāmī ketugrāmī ca viśrutaḥ // Valc_1.81 //

puṣpapo bhāduṣī caiva varendrā gāṁisaṃjñakāḥ /
munikalpā amī jātā sāvarṇeṣu parāśarāt // Valc_1.82 //

atha vaidikānāṃ kaulinyādivihīnatvakāraṇam |

vaidikā brāhmaṇā āsan vaṇijāṃ pakṣapātiṇaḥ /
tatastānsadasi krodhānnājuhāva mahīpatiḥ // Valc_1.83 //

nākāṅkṣannabhihāraṃ te rājadattaṃ tapodhanāḥ /
brāhmaṇāḥ brahmavidvāṃso vaidikā iti kecana // Valc_1.84 //

iti vaidikānāṃ kaulīnyādirāhityakathanam /

atha kānyakubjāgata-kāyasyānāṃ nāmagotrāṇi /

kāśyape gotre sañjāto dakṣanāmā mahāmatiḥ /
tasya dāso gautamasya gotre daśaratho vasuḥ // Valc_1.85 //

śāṇḍilyagotre saṃbhūte bhaṭṭanārāyaṇaḥ kvatī /
tasya saukālino dāso ghoṣajo makarandakaḥ // Valc_1.86 //

bharadvājeṣu vikhyātaḥ śrīharṣo munisattamaḥ /
dāsastasya virāṭākhyaḥ guhakaḥ kāśyapaḥ smṛtaḥ // Valc_1.87 //

[[014]]
sāvarṇagotro nirdiṣṭo vedagarbhastapodhanaḥ /
tasya dāso mitravaṃśo viśvāmitrasya gotrakaḥ /
kālidāsa iti khyātaḥ śūdravaṃśasamudbhavaḥ // Valc_1.88 //

vātsyagotreṣu sambhūtaḥ chāndaḍ iti saṃjñitaḥ /
maudgalyagotrakodattaḥ puruṣottamasaṃjñakaḥ /
eteṣāṃ rakṣaṇārthāya svāgato gauḍhmaṇḍalam // Valc_1.89 //

ye ghoṣavasumitrāstu kulīnāḥ sarvva eva te /
deva-dattau senasiṃghau pālitaśca karo guhaḥ /
dāsaśca madhyamā aṣṭau dvisaptatirgharāstataḥ // Valc_1.90 //

aśīti rmaulikā rājavallālasena-sammatāḥ /
dvisaptatirgharā ye te kāyastheṣvadhamāḥ smṛtāḥ // Valc_1.91 //

atha guṇavatkāyasthapraśaṃsā /

śūdrāstu ye dānaparā bhavanti vratānvitā vipraparāyaṇāśca /
annaṃ hi teṣāṃ satataṃ subhojyaṃ bhavet dvijair dṛṣṭam idaṃ purātanaiḥ // Valc_1.92 //

ityānandabhaṭṭaprokte vallālacarite pūrvvakhaṇḍaṃ sampūrṇam |

[[015]]

vallālacaritam uttarakhaṇḍam

atha prathamo 'dhyāyaḥ |
vallālacaritaṃ pūrbbakhaṇḍīyaṃ kathitaṃ mayā /
śrūyatāmuttare khaṇḍe vistarāt kathyate 'dhunā // Valc_2,1.1 //

senavaṃśadharo rājā vallālo nāma viśrutaḥ /
puremāmabhunak pṛthvīṃ prabhāvākṣataśāsanaḥ // Valc_2,1.2 //

prabhuśca yauvanastho 'pi tasminnāsīdvivekatā /
nāhāri brāhmaṇī kanyā kadācidapi bhūbhṛtā // Valc_2,1.3

kāmācāro 'pi dṛpto 'pi sa priyaṅkarakiṅkaraḥ /
kadācicca parastrīṇāṃ jāratvaṃ nākaronnṛpaḥ // Valc_2,1.4 //

asevi cāṇḍālakanyā rājñā dvādaśavārṣikī /
naṭīkanyā ca siddhyarthaṃ pāṣaṇḍamatavarttinā // Valc_2,1.5 //

yāvannāsīt bhaṭṭapādairupadiṣṭo mahīpatiḥ /
tāvat sa kṛtavān karmma tattat sajjanagarhitam // Valc_2,1.6 //

[[016]]
bhaṭṭānuvratinā tena tato vimalabuddhinā /
kiṃ kiṃ nānuṣṭhitaṃ karmma brāhmaṇānāṃ priyaṅkaram // Valc_2,1.7 //

vaṅgavāgadaḍivārendrarāḍhābhūrmithilāpi ca /
tasyāsīdvipulaṃ rāṣṭrametadviṣayapañcakam // Valc_2,1.8 //

vasatisma nṛpaḥ śrīmān purā gauḍe purottame /
kadācidvā yathākāmaṃ nagare vikrame pure // Valc_2,1.9 //

svarṇagrāme kadācidvā prāsāde sumanohare /
ramamānaḥ saha śrībhirdivīva tridiveśvaraḥ // Valc_2,1.10 //

vaihārikāsu vidyāsu vājipṛṣṭhe ca paṇḍitaḥ /
śastrāsteṣu paraṃ dakṣo dāne karṇa ivāparaḥ // Valc_2,1.11 //

ityānandabhaṭṭaprokte vallālacarite vallālaparicayo nāma prathamo 'dhyāyaḥ |

[[017]]

atha dvitīyo 'dhyāyaḥ |
purodantapurādhīśaṃ jigīṣuravanīpatiḥ /
vittāḍhyādvallabhānandāgniṣkakoṭiṃ gṛhītavān // Valc_2,2.1 //

vāraṃ vāraṃ jito rājā yato maṇipurāhave /
tato 'bhiyānaṃ ghoraṃ sa karttumāsītsamudyataḥ // Valc_2,2.2 //

vallabhe 'dātukāme 'pi dṛṣṭvā saṃvidvyatikramam /
preṣayāmāsa dūtaṃ sa vaṇijāya mahātmane // Valc_2,2.3 //

sa dūtaḥ saṅkakoṭasthaṃ vallabhaṃ samupāgataḥ /
vijñāpayāmāsa tadā vallālanṛpaśāsanam // Valc_2,2.4 //

vallāla uvāca:
yathāsmābhi rhi karttavyaṃ saṃyānaṃ prati kīkaṭam /
vidhāya sumahodyogaṃ ṣaḍṅgabalasaṃyutaiḥ // Valc_2,2.5 //

tato vallabhacandraḥ sa gṛhṇan prāṇityalekhanam /
preṣayan tu sārddhakoṭiṃ suvarṇamiti māciram // Valc_2,2.6 //

vallabha uvāca:
amitavyayinā rājñā kālikā pātitā sakṛt /
kiṃ brūmo nṛpatiṃ naivaṃ mayā dṛṣṭaḥ satāṃ vidhiḥ // Valc_2,2.7 //

[[018]]
kasmādvā samarodyogaḥ labdhasya paripālanam /
rāṣṭrasyaivocitaṃ karttuṃ yuddhametadakāraṇam // Valc_2,2.8 //

tyajyatām grāṁvārabuddhiḥ prajānāṃ hitakāmyayā /
prajākṣayakaraṃ yuddhamadharmmyaṃ nirayapradam // Valc_2,2.9 //

yadṛcchācāro nṛpatī rājadharmmaṃ na paśyati /
arakṣaṇe mahaddoṣaḥ kiṃ guṇo rāṣṭravarddhanaiḥ // Valc_2,2.10 //

kṣetriyaṃ bhagavadbhaktamathavā muṣalaṃ dhanuḥ /
na ko 'pi puruṣaḥ karttuṃ kadācidbhavati prabhuḥ // Valc_2,2.11 //

arakṣitvā prajā rājā kevalaṃ valimādadat /
ayaśo mahadāpnoti nirayañcaiva gacchati // Valc_2,2.12 //

ityāhuḥ kośātakinaḥ kiṃ rājanayacarccayā /
rājanīti rhi vijñeyaṃ śatrūṇāṃ parimardanam // Valc_2,2.13 //

athavā vigrahairyasmāt pīḍyante 'smadvidhā janāḥ /
ulapā iva sāmānyā bravīmi tena hetunā // Valc_2,2.14 //

yadi syānnṛpati rddadyāt karādānasamanvitam /
ādhitve harikelīyaṃ ṛṇaṃ dātuṃ tadotsahe // Valc_2,2.15 //

tasya tadbhāṣitaṃ sarvvaṃ sa dūtaḥ śrāntavāhanaḥ /
vikramaṃ puramāgatya vallālāya nyavedayat // Valc_2,2.16 //

etacchrutvātha sandeśaṃ vallālaḥ pṛthivīpatiḥ /
manyunā sa prajajvāla kuṭaṅko vahninā yathā // Valc_2,2.17 //

tadāsya kopatāmrāsyāt susrāva svedaśambaram /
agnisaṃyogataḥ svinnadahyamānendhanād yathā // Valc_2,2.18 //

vallabhe jrātasaṃroṣo nirddoṣeṣu vaṇikṣvapi /
kruddho bhūtvā sa vallālaḥ cakāra kadanaṃ bhṛśam // Valc_2,2.19 //

śulkādānamiṣeṇāpi jahāra vaṇijāṃ balāt /
vyavahāre dhṛtaṃ vastu keṣāñcit krośatāmapi // Valc_2,2.20 //

asavarṇāvivāhastu niṣiddhopi kalau yuge /
govindāḍhyasya kanyāṃ sa jahāra vaṇijo balāt // Valc_2,2.21 //

naharddevo 'pi sauvarṇādanudarśaṃ cakāra ha /
kulavṛddhaiḥ sahāgatya nāpi pratyagrahīcca tam // Valc_2,2.22 //

tataḥ sa mantrayan rājā gūḍhṃ cāṭuviṭaiḥ saha /
pīḍayāmāsa vaṇijo dūtañcedamuvāca ha // Valc_2,2.22 //

vallāla uvāca:
suvarṇā vaṇijo rāṣṭre duḥśīlā dhanagarvvitāḥ /
brāhmaṇān te tūlayanti brahmakṣatrañca māmapi // Valc_2,2.23 //

[[020]]
vallabhānandanāmā ca vaṇiggaṇamahattaraḥ /
aśiṣṭaḥ kulajanmanyo dāmbhikaśca viśeṣataḥ // Valc_2,2.24 //

ityādīn suvahūn doṣānāropya paṇyajīviṣu /
vallabhāya saṅkakoṭe rājā dūtaṃ vyasarjayat // Valc_2,2.25 //

āsedhaṃ vipulaṃ cakre bhayaṃ maitraṃ ca darśayan /
yena kena prakāreṇa taṃ vaśīkaraṇecchayā // Valc_2,2.26 //

tadādade dviguṇitamanyāyena karaṃ bharam /
māddādāvāharacchulkamasakṛcchaulkikacchalāt // Valc_2,2.27 //

ityānandabhaṭṭaprokte vallālacarite vaṇigāvarṣaṇaṃ nāma dvitīyo 'dhyāyaḥ /

atha tṛtīyo 'dhyāyaḥ /
ekadāruhya javanamaśvaṃ rājā yadṛcchayā /
prayayau dhavaleśvaryyāstīn rucirakānanam // Valc_2,3.1 //

upakūleṣu ramyeṣu vaneṣu saikateṣu ca /
bhramamāṇo dadarśāsau nadītīravicāriṇīm // Valc_2,3.2 //

varttulau sphuṭakeśorau dṛḍhāvaviralau kucau /
lajjayā vasanāntena chādayantīṃ sulocanām // Valc_2,3.3 //

sukeśāṃ śuddhadaśanāṃ bālāṃ sarasijānanām /
tanvaṅgīṃ sukomalāṅgīṃ sunāsāṃ mṛduhāsinīm // Valc_2,3.4 //

vṛhannitambavimbāḍhyāṃ sukapolāṃ manoharām /
sa hitāmekayā sakhyā sthalajāmiva padminīm // Valc_2,3.5 //

tasyāḥ paramakāminyāḥ lalitādvadanāmbujāt /
apivallāvaṇyarasaṃ rājño nayanaṣaṭpadaḥ // Valc_2,3.6 //

unmādanakaṭākṣeṇa vividdhāṅgo mahīpatiḥ /
tāṃ vilokya yayau tūrṇaṃ manmathasya vidheyatām // Valc_2,3.7 //

[[022]]
upaprayāya suśroṇiṃ sa tāṃ padmanibhekṣaṇām /
paśyanneva nirnimeṣaṃ tiṣṭhantīṃ vākyamabravīt // Valc_2,3.8 //

rājovāca:

netreṇa nīlakamalaṃ kamalaṃ mukhena
kundena dantamadhareṇa supakvavimbam /
gātreṇa campakadalaṃ paribhūya bhāsi
kā tvaṃ sarittaṭavane vanadevateva // Valc_2,3.9 //

sāmantasaṅghaparisevitapādapadmo
vaidhavyakāraṇavidhiḥ parasundarīṇām /
vallālasenanṛpatistava kundadanti
yāto vidheyaviṣayaḥ kuru netrapātam // Valc_2,3.10 //

tacchrutvā jātarāgā sā bhāvamāvṛṇvatī tadā /
kiñcidavāṅmukhī prāha nṛpatiṃ mṛdususvanā // Valc_2,3.11 //

kanyovāca:
ācakṣva maivamavanīśvara māṃ kumārīm /
vaṃśaḥ kva te vidhubhavaḥ kvaca sambhavo me // Valc_2,3.12 //

carmmārakoritanayā viditāsmi loke /
nāhaṃ tvayā hyakulajā pariṇetumarhā // Valc_2,3.13 //

rājovāca:
kiṃ vyāmohayase bāle korikanyetivādinī /
carmmāryyā īdṛśaṃ rūpaṃ kiṃ syāt bhuvanamohanam // Valc_2,3.14 //

carmmārasya nāsi kanyā pālakaḥ sa tu kevalam /
rājakanyāsi bhadre tvaṃ dhruvameva na saṃśayaḥ // Valc_2,3.15 //

ko vā kāpuruṣo loke bhavedīdṛk varānane /
yastvāṃ nidhimiva prāpyāmūlyaṃ karagataṃ tyajet // Valc_2,3.16 //

kulajākulajā vāsi tvameva hṛdayapriyā /
āyāhi tvaṃ mayā sārddhaṃ tvāṃ nayāmi nijaṃ puram // Valc_2,3.17 //

tacchratvā vacanaṃ tasya rājñaḥ sācīkṛtekṣaṇā /
sā sakhīṃ nodayāmāsa vaktuṃ tatrocitaṃ tadā // Valc_2,3.18 //

sakhyuvāca:
yadyasyāḥ pāṇiṃ vidhinā grahītuṃ kṛtaniścayaḥ /
tadaināṃ naya te sārddhameṣātmānaṃ dadāti te // Valc_2,3.19 //

rājovāca:
gāndharveṇa vidhānena iyaṃ prāptā svayaṃvarā /
patitvena bhavāmyasyā iyaṃ me jīviteśvarī // Valc_2,3.20 //

[[024]]
ityuktvā korikanyāṃ sa punareva jagāda tām /
sumukhīṃ paramānandasandohavikacānanaḥ // Valc_2,3.21 //

rājovāca:
cala mama sākaṃ bhava mama bhāryyā svārohedaṃ varayānam /
avarodhe svāminī ca bhava mama caivāntaḥpurāṇām // Valc_2,3.22 //

ityuktvā smayamānastvāṃ vepamānāṃ samagrahīt /
sasakhīṃ yāpya yānena nināya vikramaṃ puram // Valc_2,3.23 //

tatastāmanavadyāṅgīṃ svasya gehe nyaveśayan bubhuje kāmato rājā rājakṛtye hatādaraḥ // Valc_2,3.24 //

atyantaṃ lālitā sātu rājñā carmmāradārikā /
siṣeve 'varodhamadhye calaccāmaramārutam // Valc_2,3.25 //

śuddhāntagatayā sārddhaṃ viharan sa tayā sukham /
nṛpatirbubudhe naiva kālātikramaṇaṃ mahat // Valc_2,3.26 //

ityānandabhaṭṭaprokte vallālacarite sundarīsamāgamo nāma tṛtīyo 'dhyāyaḥ /

caturtho 'dhyāyaḥ
tataḥ kālena kiyatā krīḍāratnasamutsukaḥ /
ekadāntaḥpuraṃ rājā viveśa rajanīmukhe // Valc_2,4.1 //

praviśya śayanāgāraṃ dayitāṃ bhūmiśāyinīm /
dadṛśe sukumārāṅgīṃ kṛttamūlalatāmiva // Valc_2,4.2 //

vāsasā mukhamācchādya rudatīṃ kamalekṣaṇām /
aduḥkhārhāṃ priyatarāmātmano jīvitādapi // Valc_2,4.3 //

tāṃ dṛṣṭvā malinākārāṃ luṭhantīṃ dharaṇītale /
jughūrṇa mastakaṃ tasya netrābhyāṃ dadṛśe tamaḥ // Valc_2,4.4 //

vismayāno narapatistasyā nayanajaṃ jalaṃ /
parimṛjyākulībhūtaḥ sabhayaṃ vākyamabravīt // Valc_2,4.5 //

rājovāca:
kiṃnvidaṃ mṛgaśāvākṣi netrābhyāṃ sravate jalam /
avāṅmukhī kimarthaṃ tvaṃ bhūmāveva viluṇṭhase // Valc_2,4.6 //

natvahaṃ vipriyaṃ kiñcidakārṣaṃ tava bhāmini /
krandanena duḥkhayase kathaṃ māṃ tanumadhyame // Valc_2,4.7 //

kathaṃ kausumbhavasanaṃ sauvarṇambā śucismite /
nānugṛhṇāsi suśroṇi maṇivījapayodhare // Valc_2,4.8 //

[[026]]
dhammillaracanā subhru mallīdāmnā sugandhinā /
kucayoścandralekheva patrāṅkā ca na kāritā // Valc_2,4.9 //

purānitambasaṃsargāt yatte sārasanottamam /
śobhitaṃ nādhunā bhūmau patitaṃ tadvirājate // Valc_2,4.10 //

maktāvalī bhrājate na cyutā tava kucadvayāt /
graiveyakaṃ cyutaṃ kaṇṭhādanābharaṇatāṃ gatam // Valc_2,4.11 //

pūrṇimākaumudīkāntinirjjitasmitaśobhinā /
kiṃ no vadasi vaktena kuśeśayasugandhinā // Valc_2,4.12 //

sarvvathāmbujapatrākṣi tavāsmi vacanaṅkaraḥ /
pratīkṣante tavādeśaṃ majjanāśca sadā priye // Valc_2,4.13 //

kathaṃ nādiśase prāgvat smitapūrvvābhibhāṣiṇi /
prapannaṃ prapade prāptaṃ dāsaṃ himakarānane // Valc_2,4.14 //

tvattvaḥ priyatarā nānyā varttate mama sundari /
tvaṃ hi me jīvanaṃ prāṇāḥ tvaṃ hi me paramā gatiḥ // Valc_2,4.15 //

śravaṇāmṛtavākyena māṃ jīvaya suhāsini /
kāyasthañcāpyakāyasthaṃ sphurantamapi māṃ mṛtam // Valc_2,4.16 //

dāsye pratyayakāriṇyāḥ koṭiṃ pratyayakāriṇi /
ratnālaṅkārabhāraṃ vā yatte manasi varttate // Valc_2,4.17 //

apyahaṃ lakṣmaṇaṃ jahyām tvatpriyārthaṃ varānane /
gāṅgeyaṃ sāgaraṃ bāle praviśeyam hutāśanam // Valc_2,4.18 //

[[027]]
kimābhīlakāraṇaṃ te jīviteśvari kathyatām /
tatpriyaṃ prākariṣyāmi śape te lalitāṅghriṇā // Valc_2,4.19 //

nirīkṣase kiṃ na subhru preṣya māṃ tava sundari /
kenāvamānitāsi tvamagnau kaḥ śalabhāyate // Valc_2,4.20 //

anāṭyaḥ ko bhavedāḍhyaḥ āḍhyo yāyādanāṭyatām /
ko vaddho mucyatāmadya ko 'vadhyo vā nihanyatām // Valc_2,4.21 //

śrutvaivaṃ bhāṣitaṃ tasya kāmasya vaśavarttinaḥ /
sābhimānavatī rājñaḥ sthitā natamukhī tadā // Valc_2,4.22 //

vyāvṛttavadanaṃ rāmā kiñcit sācīkṛtekṣaraṇā /
sakṛdvilokya nṛpatiṃ tasthau natamukhī punaḥ // Valc_2,4.23 //

śvāsakampadṛḍhorojā sphuradvimbādharā tataḥ /
parimṛjyāñcalenāsraṃ babhāṣe gadgadasvanā // Valc_2,4.24 //

padmākṣyuvāca:
yadi te matpriyaṃ kāryyaṃ māṃ preṣaya piturgṛham /
duḥkhārhāṃ duḥkhinīṃ nātha kānanāntaracāriṇīm // Valc_2,4.25 //

bhoginīṃ kṛpāṇāṃ māṃ mannāmadheyañca vismara /
rājyaṃ bhuṅkṣva mahārāja māṃ vihāya sukhaṃ sadā // Valc_2,4.26 //

prāptosi sumahaddukhaṃ nṛpate mama kāraṇāt /
deśadeśāntare kānta maddhaitostvaṃ kalaṅkabhāk // Valc_2,4.27 //

[[028]]
rājñāṃ vā rājaputrāṇāṃ prājñānāmabhijanmanām /
purā nājñāsiṣaṃ nātha prakṛtiṃ vanacāriṇī // Valc_2,4.28 //

adya lokacaritrāṇāṃ jātābhijñāvanīpate /
jīveyaṃ yadi paśyeyaṃ tadā kiṃ kiṃ na kilbiṣam // Valc_2,4.29 //

dhanādau nahi me kāryyaṃ kimalaṅkaraṇādinā /
patitvā dhavaleśvaryyāṃ nimajjeyamahaṃ dhruvam // Valc_2,4.30 //

evaṃ vilapamānāṃ tāṃ vallālaḥ kṣauṇipālakaḥ /
praveśayan vakṣasīva tāṃ punarvākyamabravīt // Valc_2,4.31 //

rājovāca:
śiro me ghūrṇate jāye vadanañca viśuṣyati /
kimu tatkāraṇaṃ yasmāt tvamevaṃ bhṛśamākulā // Valc_2,4.32 //

tvaṃ hi me jīvanaṃ patni tvaṃ hi me paramaṃ tapaḥ /
tvameva me rājadharmmaḥ prāṇānāmīśvarī ca me // Valc_2,4.33 //

tvayā hīnaṃ na kāṅkṣeyaṃ kāñcīśatvamapi priye /
tvayā saha viśālākṣi vane vāso varaṃ mama // Valc_2,4.34 //

prāṇā api mayā śakyāstyaktuṃ na tvāṃ kadācana /
śaknuyāmasitāpāṅgi kalaṅkeṣu ca kā kathā // Valc_2,4.35 //

[[029]]
pādānataṃ mahādevi kiṃ nānukampase patim /
prāṇairmmama śāpitāsi vada trailokyasundari // Valc_2,4.36 //

tvameva mahiṣī rājñi bharttāhaṃ te mahāguruḥ /
ācakṣa hṛdgataṃ bhāvameṣohaṃ vihitāñjaliḥ // Valc_2,4.37 //

patāmi tvatpadau mūrddhnā kasmānna dayase patim /
bhaktamanyāsvanāsaktaṃ prasīdāmbajalocane // Valc_2,4.38 //

evaṃ tadā vyāharantaṃ rājānamutpalekṣaṇā /
uvāca dāruṇaṃ vākyamucchasantī muhurmuhuḥ // Valc_2,4.39 //

rājñyuvāca:
avaktavyamapi svāmin tvāṃ vadāmi śṛṇa prabho /
ākarṇya ca prāṇanātha yatkarttavyaṃ tadācara // Valc_2,4.40 //

bharttā hi rakṣakaḥ strīṇāṃ yuvatīnāṃ viśeṣataḥ /
bharttāraṃ yadi no vacmi kaṃ vadāmi sayauvanā // Valc_2,4.41 //

bharttā gatirhi nārīnāṃ bharttā paramadevatā /
brāhmaṇasya mukhāt pitrālaye deva mayā śrutam // Valc_2,4.42 //

pātivratyaṃ paro dharmmaḥ śrayate yoṣitāmiti /
nāhamatyācarāmi tvāṃ manasāpi kadācana // Valc_2,4.43 //

nāhaṃ prākṛtanārīva patibhaktivivarjjitā /
hṛtpadmāsanamāsthāpya sadā tvāṃ pūjayāmyaham // Valc_2,4.44 //

yenāhaṃ satataṃ pūjyā praṇipātena bhaktitaḥ /
tenāhaṃ nīcavṛttena vimārgeṇāvamānitā // Valc_2,4.45 //

[[030]]
dhik taṃ sa kilviṣācāraḥ kāmāndho vyatthitendriyaḥ /
mātaraṃ yaḥ kāmayate durātmā māṃ pativratām // Valc_2,4.46 //

adya sāhaṃ gatā nātha pāyukṣālanamandiram /
ekākinīmasau dṛṣṭvā smayannanusasāra mām // Valc_2,4.47 //

bhītayā yanmayāhūtā sakhī tatra drutaṃ gatā /
tato duṣṭātmanā nātha na tena malinīkṛtā // Valc_2,4.48 //

dharmeṇa rakṣitā sāhaṃ tvām vadāmi yathāyatham /
kampante mama gātrāṇi smṛtvā tasya kuceṣṭitam // Valc_2,4.49 //

bhītāsmi kutsitācārāt tasmādahamarakṣitā /
vipatsye nirṇāyakeva camūrāyodhanaṃ gatā // Valc_2,4.50 //

ityuktvā dāruṇaṃ vākyaṃ krūrā vallālavallabhā /
virarāmotsṛjantyasraṃ tadā vallabhavakṣasi // Valc_2,4.51 //

tacchrutvā vacanaṃ rājā priyāsyakamalacyutam /
kopenāsau prajajvāla dāveneva dharādharaḥ // Valc_2,4.52 //

tadā kruddhasya mlecchāsyasadṛśāsyamahīkṣitaḥ /
sphurat sarvvāṅgasya netrayugalaṃ lohitāyate // Valc_2,4.53 //

tāṃ vāraṇavallabhoru vallālo vallabhāṃ tataḥ /
putre daṇḍaṃ pratijñāya sāntvayāmāsa viklavām // Valc_2,4.54 //

putraduśceṣṭitaṃ dhyāyan talpe kopākulo nṛpaḥ /
jāgradeva yāminīṃ tāṃ kathañcidatyavāhayat // Valc_2,4.55 //

ityānandabhaṭṭaprokte vallālacarite dayitāprasādhanaṃ nāma caturtho 'dhyāyaḥ /

[[032]]

atha pañcamo 'dhyāyaḥ

utthāyāharmmukhe rājā krodhamāhārayan bhṛśam /
ghātukānādiśaddhantumupāṃśu tanayaṃ priyam // Valc_2,5.1 //

śrutvā svasya badhādeśaṃ tapasvī lakṣmaṇamastataḥ /
vyākulo mantrayāmāsa kāntayā saha nirjjane // Valc_2,5.2 //

rajanyāṃ gāhamānāyāmāmantrya rahasi priyām /
guptāṃ taraṇimāruhya palāyata mahābhayāt // Valc_2,5.3 //

prabhātāyāṃ vibhāvaryyāṃ jñātvā tasya palāyanam /
durgāvāḍīṃ yayau rājā cintājṛmbhavilocanaḥ // Valc_2,5.4 //

praviśan mandiraṃ tatra bhittikāyāṃ mahīpatiḥ /
svasnuṣālikhitaṃ ślokaṃ dṛṣṭvemamapaṭhat svayam // Valc_2,5.5 //

patatyavirataṃ vāri nṛtyanti śikhino mudā /
adya kāntaḥ kṛtānto vā duḥkhasyāntaṃ kariṣyati // Valc_2,5.6 //

ślokametaṃ vācayitvā vallālo dharaṇīpatiḥ /
putrasnehacalaccittaḥ kaivarttānājuhāva ha // Valc_2,5.7 //

tān prāptānabravīdrājā haṃho naukarmmajīvinaḥ /
matpriyaṃ yadi karttavyaṃ śrayatāṃ vacanaṃ mama // Valc_2,5.8 //

ito 'pakrāntastanayo lakṣmaṇaḥ krodhalakṣaṇaḥ /
yuṣmabhyamīpsitaṃ dadyāmanviṣyānayatāñjasā // Valc_2,5.9 //

nāvikā ūcuḥ:
bhūdhare kandare durge kāntāre salileśvare /
pātāle vānayiṣyāmastiṣṭhantamapi mācirāt // Valc_2,5.10 //

ityuktvā cābhivādyātha rājānaṃ nāvikā mudā /
ānetuṃ lakṣmaṇaṃ jagmuḥ kṛtvā kolāhalaṃ bhṛśam // Valc_2,5.11 //

aritrāṇāṃ dvisaptatyā vāhayantastarīṃ drutam /
āninyurlakṣmaṇaṃ dvābhyāmahobhyāṃ jālajīvinaḥ // Valc_2,5.12 //

tatastebhyo dadau rājā santoṣavimalānanaḥ /
dhanaratnavastrabhārān hālikyañcopajīvanam // Valc_2,5.13 //

ityānandabhaṭṭaprokte vallālacarite lakṣmaṇānayanaṃ nāma pañcamo 'dhyāyaḥ /

[[034]]

atha ṣaṣṭhodhyāyaḥ

athāsti śaivaiḥ sakalaiśca śāktaiḥ sauraistathā vaiṣṇavagāṇapatyaiḥ /
upāsikopāsakadaṇḍibhiśca vandyaḥ sadā bhikṣukabhikṣuṇībhiḥ // Valc_2,6.1 //

vipraiśca kṣetraiḥ varigajaiśca śūdraiḥ sannyāsibhi rmānuṣamānuṣībhiḥ /
sarvvaiśca pūjyo varadaḥ prasiddha u mādhavograḥ kila devadevaḥ // Valc_2,6.2 //

athānādimahāliṅgaṃ pūrvvasmin gauḍmaṇḍale / gatāḥ sma pūjituṃ devaṃ mānavā ugramādhavam // Valc_2,6.3 /

brāhmaṇāḥ kṣatriyāḥ sarvve vaiśyāśca manujādayaḥ /
satśūdrādyāśca śūdrāśca mahāsthānamupāgatāḥ // Valc_2,6.4

kecit puṣpāṇi saṃgṛhya dhūpadīpānathāpare /
kecit gandhañca naivedyān kecit vyajanacāmarān // Valc_2,6.5 //

kecicchatrāṇi ratnāni dāmnaśca vasanāni ca /
ityādīni samāgṛhya te dravyāṇi samāgatāḥ // Valc_2,6.6 //

ṣaḍārttavaiḥ prasūnaiśca karavīrādibhirjanāḥ /
svabhuvaṃ pūjayāmāsa rdhūpaiśca candanādibhiḥ // Valc_2,6.7 //

vāribhistīrthajaiḥ svacchaiḥ kuṅkumaiḥ saha rañjitaiḥ /
śaṅkaraṃ snāpayāmāsuḥ śītalaiśca sugandhibhiḥ // Valc_2,6.8 //

dadu rghṛtapradīpān ca tailadīpānathāpare /
kṣīrārghañca dadustatra pādyañcāmalavāribhiḥ // Valc_2,6.9 //

gopāyasai rgoghṛtaiśca madhukuṅkumakarpūraiḥ /
pañcāmṛtaiḥ keśaraiśca guḍaiśca śarkarairapi // Valc_2,6.10 //

candanaśca sugandhaśca pañcagandhai rmudāpare /
śaṅkaraṃ lepayāmāsu rmānavā bhaktitatparāḥ // Valc_2,6.11 //

śālyannamodanairyuktaṃ paramānnaṃ dadu rmudā /
laḍḍukāñca piṣṭakāñca naivedyān vividhānapi // Valc_2,6.12 //

patākān sthāpayāmāsuścalaccīnāṃśukān tathā /
nanṛtuśca jaguḥ kecit kecit ghaṇṭāmavīvadan // Valc_2,6.13 //

suvarṇaṃ rajataṃ tāmraṃ daduḥ kecit svayambhuve /
daduśca pañcaratnāni saha lājākṣatai rnarāḥ // Valc_2,6.14 //

karoddharttanatāmbalamukhavāsān dadustathā /
devasyārūrupan mūrddhni durvvāpuṣpākṣatāni ca // Valc_2,6.15 //

evaṃ pañcopacāreṇa mānavā bhūsurādayaḥ /
śivamīju rjapañcakruḥ pracakruśca pradakṣiṇām // Valc_2,6.16 //

nṛtyai rgītai rmahotsāhaiḥ vādyaiśca madhurasvanaiḥ /
hāṃ huṅkāraiḥ samullāsairvāhayannugramādhavam // Valc_2,6.17 //

[[036]]
kecitpañcāṅgayuktena sāṣṭāṅgena tathāpare /
praṇemuścārpayāmāsuḥ stotrañca madhurasvanaiḥ // Valc_2,6.18 //

bhallakai rjhallarībhiśca mṛdaṅgairmarddalaistathā /
muralībhiśca tantrībhiḥ kecidījuḥ svayambhuvam // Valc_2,6.19 //

jayamaṅgalagāthābhirdhāraṇībhiśca gītibhiḥ /
śaṅkaraṃ bhikṣubhikṣuṇyarījurgānaiśca bhāṣajaiḥ // Valc_2,6.20 //

susvarai rvedapāṭhaiśca viprā vedavidāṃ varāḥ /
kṣatriyā svarṇaratnādichatrakaiśca mahottamaiḥ // Valc_2,6.21 //

vaṇikāścūḍāmaṇibhiḥ sauvarṇai rbilvapatrakaiḥ /
śūdrāśca pūjayāmāsu rvividhaiśca kriyāphalaiḥ // Valc_2,6.22 //

athānye āgatā ye ca jātayo rajakādayaḥ /
te sarvve dūrataḥ sthitvā praṇemuśca punaḥ punaḥ // Valc_2,6.23 //

ityānandabhaṭṭaprokte vallālacarite ugramādhavapūjanaṃ nāma ṣaṣṭhodhyāyaḥ /

atha saptamā 'dhyāyaḥ

kasmiṃścit kāle padmākṣī vallāladayitā purā /
śaṅkaraṃ pūjituṃ tatra mahāsthānamupāgatā // Valc_2,7.1 //

gṛhītvā bahudravyāṇi haimāni rājatāni ca /
ātapatrañca devasya devyāśca karṇapālikām // Valc_2,7.2 //

prālambikāñca kaṭakaṃ kirīṭaṃ kaṇṭhabhūṣaṇam /
aṅgadaṃ kaṅkaṇaṃ sāraśanañca nūpurādikam // Valc_2,7.3 //

vastrāṇi ca mahārhāṇi patākāśca dhvajāni ca /
yajñasūtrāṇi gandhāni nānopakaraṇāni ca // Valc_2,7.4 //

arcayāmāsa devaṃ sā devīṃ ca sa purohitaḥ /
naivedye stairalaṅkāraicchatreṇa ca paraṃ mudā // Valc_2,7.5 //

pūjayitvā gatā devī sāruhya hayanaṃ varam /
purohitaḥ sthitastatra dravyāṇāmaṃśakāṅkṣayā // Valc_2,7.6 //

sa mahāntam dharmmagiriṃ valadeva uvāca ha /
bhadanta dehi me bhāgam matprāpyamacireṇa bhoḥ // Valc_2,7.7 //

tacchratvā tadvacaḥ sthānādhipaḥ sa pratyuvāca tam /
adadāma na kasmaicit bhāgameva kadācana // Valc_2,7.8 //

[[038]]
ato na dadyāṃ bhavate gaccha gaccha gṛhaṃ vraja /
itthaṃ tābhyāmabhūttatra vākpāruṣyaṃ kiyatkṣaṇam // Valc_2,7.9 //

valadevastataḥ kraddho devaleśaṃ śaśāpa ha /
nipatadhvamare mūḍha na te bhadraṃ bhaviṣyati // Valc_2,7.10 //

śrutvā taddevaleśastvaṃ krodhamlecchānanānanaḥ /
valadevaṃ gaṇḍadeśe capeṭena vyatītaḍat // Valc_2,7.11 //

ādiśat vyāyatān śiṣyān eṣopasāryyatāmiti /
tataste puruṣāścakruḥ gurorājñāprapālanam /
valadevastato 'gacchadrudannṛpatisannidhim // Valc_2,7.12 //

ādyopāntaṃ yathāvṛttaṃ nṛpe sarvvamacīkathat /
pārṣadyā brāhmaṇāścāpi cakrustasya samarthanam // Valc_2,7.13 //

valadevasya vākyasya procuśca daṇḍyatāṃ gireḥ /
evaṃ vijñāya rājāsāvapamānaṃ purodhasaḥ /
manyunā sa prajajvāla vahninā paṭalaṃ yathā // Valc_2,7.14 //

nirvvāsyatāṃ dharmmagirī rāṣṭrānme svagaṇaiḥ saha /
iti rājā rudranāgamanvaśāt daṇḍanāyakam // Valc_2,7.15 //

nidhirguṇānāṃ svajanaikabandhuḥ satyaṃ vidhāturdvijavaryyavākyam /
cakāra rāṣṭrāt sa vahiṣkṛtaṃ taṃ gaṇena sārddhaṃ kila rājasiṃhaḥ // Valc_2,7.16 //

ityānandabhaṭṭaprokte vallālacarite devalānāṃ nirvvāsanaṃ nāma saptamo 'dhyāyaḥ /

[[040]] atha aṣṭamo 'dhyāyaḥ

oṁ namaḥ śivāya |
nārāyaṇaṃ namaskṛtya narañcaiva narottamam /
devīṃ svarasvatīṃ vyāsaṃ tatojayamudīrayet // Valc_2,8.1 //

oṁ namo bhagavate vāsudevāya |
namo 'stu siṃhagiraye prabhave 'dbhutaśaktaye /
vallālabhūpati rninye mārge yena sanātane // Valc_2,8.2 //

atha śrīvallālasenaḥ purā gauḍe purottame /
nānāratnajvalatśobhāsabhāyāṃ sukhamāsata // Valc_2,8.3 //

nīlakuñcitakeśāntavyālolacūrṇakuntalāḥ /
sabhājanākṣibhramaraiḥ pīyamānamukhāmbujāḥ // Valc_2,8.4 //

kañcukitastanābhogāḥ kvanadvalayakaṅkaṇāḥ /
suvastrāścārusarvvāṅgyaḥ āraktadaśanacchadāḥ // Valc_2,8.5 //

āviṣkurvvadvāhumūlā nṛtyaddhastā iva striyaḥ /
sevayanti nṛpaṃ tatra calaccāmaramārutaiḥ // Valc_2,8.6 //

rājanyā rājaputrāśca vāvadūkaviṭādayaḥ /
upāsate sma vallālaṃ brāhmaṇāśca mahaujasaḥ // Valc_2,8.7 //

gītai rhallīṣai rlāsyaiśca naṭyo hariṇalocanāḥ /
bhrukuṃśāśca vādyavido vādyaiścaramayanti tam // Valc_2,8.8 //

kadācidvedavedāṅgopaniṣaddharmmaśāstravit /
itihāsapurāṇānāṃ vettā lokanamaskṛtaḥ // Valc_2,8.9 //

medhāvī nayavān vāgmī mahārājagururmuniḥ /
yogīśvaro mahāprājñaḥ sarvvaśāstraviśāradaḥ // Valc_2,8.10 //

bhaṭṭaḥ siṃhagiri rnāma śiṣyaiḥ parivṛtastadā /
udbhāsayan diśaḥ sarvvāḥ śriyā paramayā jvalan // Valc_2,8.11 //

sabhāsthaṃ rājavallālaṃ draṣṭukāmo manojavaḥ /
vadarikāśramoddeśaṃ bhraman tāmagamat sabhāṃ // Valc_2,8.12 //

jayāśīrbhi rvarddhayantaṃ vilokya nṛpati rmunim /
pratyutpatyāsanāt tūrṇaṃ babande caraṇau muneḥ // Valc_2,8.13 //

dattvāsanaṃ tatastasmai bhaktyā prītyā ca pārthivaḥ /
dhanaiḥ ratnai ryathākāmaiḥ pūjayāmāsa yatnataḥ // Valc_2,8.14 //

vallālenārccito rājñā muniḥ prītamanāstadā /
anāmayañcāvyayañya paryyapṛcchajjaneśvaram // Valc_2,8.15 //

valadevaṃ samāgamya sasmito munisattamaḥ /
pratipūjya yathānyāyaṃ papraccha kuśalaṃ tadā // Valc_2,8.16 //

sa hṛṣṭamānaso rājā bhaṭṭasiṃhagiriṃ munim /
uvāca paramaprītastāpasaṃ dyotitaprabham // Valc_2,8.17 //

[[042]]
adya me saphalaṃ janma mahadgṛñca pavitritam /
bhavadabhyāgamenaiva suprabhātā vibhāvarī // Valc_2,8.18 //

tato viśrāntamālakṣya taṃ muniṃ saṃśitavratam /
sukhāsīnamupāsīna uvāca bhuvaneśvaraḥ // Valc_2,8.19 //

rājovāca:
bhagavan sarvvaśāstrajñaḥ sarvajñaḥ sarvatattvavit /
bhavato 'viditaṃ kiñcinnāstīti kṛpayā vada // Valc_2,8.20 //

caturvvarṇasamutpattiṃ gotravaṃśādikaṃ śubham /
varṇānāṃ śaṅkarotpattiṃ kathayasva ca me mune // Valc_2,8.21 //

iti rājño vacaḥ śrutvā santoṣaviśadānanaḥ /
pratyuvāca mahātejā stato nārāyaṇātmajaḥ // Valc_2,8.22 //

siṃhagiriruvāca:
śuśrūṣubhyo yathā rājan rājarṣibhyastaponidhiḥ /
kṛṣṇadvaipāyaragaḥ prāha tathādya kathayāmi te // Valc_2,8.23 //

vadarikāśrame puṇye devadāruvanālaye /
nānāpakṣimṛgākīrṇe śāntikāntiniketane // Valc_2,8.24 //

hutahavyaṃ trikālajñaṃ maharṣiṃ cirajīvinam /
vyāsaṃ rājarṣayaḥ susthaṃ praṇipatyopatasthire // Valc_2,8.25 //

rājarṣaya ūcuḥ:
gatāḥ sma naimiṣāraṇyaṃ purīṃ vārāṇasīmapi /
bhavān na ca śuko dṛṣṭaḥ sauti vāṃ śaunakādayaḥ // Valc_2,8.26 //

diṣṭyā dṛṣṭo 'si bhagavaṃ ścireṇādya girāviha /
suciraṃ mārgamāṇānāṃ kṛṣṇo bhaktimatāmiva // Valc_2,8.27 //

vibhājitastvayā vedaḥ purā satyavatīsuta /
itihāsapurāṇāni kathitānyanukampayā // Valc_2,8.28 //

kathitaṃ dharmmaśāstrañca kaliḥ samprati varttate /
kṛṣṇo 'pi palitaiḥ keśaiḥ śuklatāṃ gatavānasi // Valc_2,8.29 //

atodya kathaya brahman svayameva mahāmune /
purāṇaṃ dharmmatatvajña hyanugrāhyā vayaṃ tava // Valc_2,8.30 //

bhavantaṃ nahi tyakṣyāmaḥ purāṇakathanaṃ vinā /
baddho 'sti padayo rbhaktidāmabhi stvavaśo bhavān // Valc_2,8.31 //

iti teṣāṃ vacaḥ śrutvā sa kiñcit prahasanniva /
uvāca vāgvidāṃ śreṣṭhaḥ śrūyatāṃ kathayāmi vaḥ // Valc_2,8.32 //

iti vallālacarite vyāsapurāṇe aṣṭamo 'dhyāyaḥ /

[[044]]

atha navamā 'dhyāyaḥ

vyāsa uvāca:
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
sa bhūmiṃ viśvato vṛttvā atyatiṣṭhadaśāṅgulam // Valc_2,9.1 //

tasmādvirāḍajāyata virājo 'dhipūruṣaḥ /
tato 'bhidhyāyato rudro lalāṭācca vyajāyata // Valc_2,9.2 //

candramā manaso jātaścakṣoḥ sūryyo 'jāyata /
mukhādindraśca agniśca prāṇādvāyurajāyata // Valc_2,9.3 //

marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
vaśiṣṭhañca mahātejāḥ so 'sṛjatsapta mānasān // Valc_2,9.4 //

lokānāntu vivṛddhyarthaṃ mukhavāhūrupādataḥ /
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdrañca niravarttayat // Valc_2,9.5 //

sṛjyamāmāḥ prajā naiva vivarddhante yadā yadā /
dvidhā kṛtvātmano dehamarddhena puruṣo 'bhavat /
arddhena nārī tasyāṃ sa sasṛje vividhāḥ prajāḥ // Valc_2,9.6 //

divañca pṛthivīñcaiva mahimnā vyāpya tiṣṭhataḥ /
pitḥṇāntu gaṇāḥ sapta purāṇe kathitā mayā // Valc_2,9.7 //

vairājā agniṣvāttāśca tathā varhiṣadaḥ smṛtāḥ /
sukālāśca haviṣmanta susvadhāścava somapāḥ // Valc_2,9.8 //

eṣāmādyāstrayo bhūpāḥ pitaro 'mūrttayaḥ smṛtāḥ /
sakālādyāśca catvāraḥ saptaivaite gaṇāḥ smṛtāḥ // Valc_2,9.9 //

virāṭsutāḥ somasadaḥ agniṣvāttā marīcijāḥ /
paulastyāśca barhiṣadaḥ sukālāśca vaśiṣṭhajāḥ /
susvadhāḥ pulahājjātāḥ somapāstu kaveḥ sutāḥ // Valc_2,9.10 //

sukālāñca haviṣyantān susvadhāñcaiva somapān /
brahmakṣatriyaviṭśūdrā bhāvayanti phalārthinaḥ // Valc_2,9.11 //

yatra te tu gaṇā mukhyāḥ pitḥṇāṃ parikīrttitāḥ /
teṣāmapi ha vijñeyaṃ putrapautramanantakam // Valc_2,9.12 //

viśvo viśvabhugārādhyo dharmmo dhanyaḥ śubhānanaḥ /
bhūtido bhūtikṛdbhatiḥ pitḥṇāñca gaṇā nava // Valc_2,9.13 //

kalyāṇa kalyatākarttā kalyaḥ kalyatarāśrayaḥ /
kalyatāheturanaghaḥ ṣaḍime ca gaṇāḥ smṛtāḥ // Valc_2,9.14 //

varo vareṇyo varadaḥ puṣṭidastuṣṭidastathā /
viśvapātā tathā dhātā saptaivaite tathā gaṇāḥ // Valc_2,9.15 //

mahān mahātmā mahito mahimāvān mahābalaḥ /
gaṇāḥ pañca tathaivaite pitḥṇāṃ pāpanāśanāḥ // Valc_2,9.16 //

sukhado dhanadaścānyo dharmmado nyaśca bhūtidaḥ /
pitḥṇāṃ kathyate caitat tathā gaṇacatuṣṭayam // Valc_2,9.17 //

iti vallālacarite vyāsapurāṇe sṛṣṭivisṛṣṭikathanaṃ nāma navamo 'dhyāyaḥ /

[[046]]

atha daśamā 'dhyāyaḥ

vyāsa uvāca:
virājamasṛjatkālaḥ so 'sṛjat puruṣaṃ virāṭ /
puruṣaṃ taṃ manuṃ viddhi virāja ūrusambhavam // Valc_2,10.1 //

sa sṛṣṭvā tu prajāstveva āpavaḥ sa prajāpatiḥ /
labdhavān puruṣaḥ patnīm śatarūpāmayonijām // Valc_2,10.2 //

vairājāt puruṣāt vīraṃ śatarūpā vyajāyata /
priyavratottānapādau vīrāt kāmyā vyajāyata // Valc_2,10.3 //

kāmyā nāma mahābhāgā kardamasya prajāpateḥ /
kanyā putrāśca catvāraḥ samrāṭ kukṣi rvirāṭ prabhuḥ // Valc_2,10.4 //

priyavrataṃ samāsādya patiṃ sā janayat sutān /
uttānapādaṃ jagrāha puttramatriḥ prajāpatiḥ // Valc_2,10.5 //

uttānapādāccaturaḥ sunṛtā suṣuve sutān /
dharmmasya kanyā suśroṇī sunṛtā nāma viśrutā // Valc_2,10.6 //

utpannā vājimedhena dhruvasya jananī śubhā /
dhruvañca kīrttimantañca āyuṣmantaṃ vasuntathā /
uttānapādo 'janayat sunṛtāyāṃ prajāpatiḥ // Valc_2,10.7 //

saptarṣīṇāṃ puraḥsthānaṃ dhruvaśca tapasāptavān /
tasmāt śliṣṭiñca bhavyañca dhruvācchambhurvyajāyata // Valc_2,10.8 //

śliṣṭerādhatta succhāyā pañcaputrānakalmaṣān /
ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam // Valc_2,10.9 //

riporādhatta vṛhatī cākṣuṣaṃ sarvvatejasam /
ajījanat puṣkariṇyāṃ vīraṇyāṃ cākṣuṣo manum // Valc_2,10.10 //

prajāpetarātmajāyāmaraṇyasya mahātmanaḥ /
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ // Valc_2,10.11 //

kanyāyāṃ mānavaśreṣṭhā vairājasya prajāpateḥ /
ūruḥ puruḥ śatadyumnastapasvī satyavāk kaviḥ // Valc_2,10.12 //

agniṣṭuratirātraśca sudyumnaścetyamī nava /
abhimanyuśca daśamo naḍvalāyāṃ mahaujasaḥ // Valc_2,10.13 //

ūrorajanayat putrān ṣaḍāgneyī mahāprabhān /
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ gayam // Valc_2,10.14 //

aṅgāt sunīthakanyāyāṃ veṇa eko vyajāyata /
veṇasya mathite pāṇau sambabhūva pṛthurnṛpaḥ // Valc_2,10.15 //

pṛthu rvaiṇyastadā cemāṃ rarakṣa kṣatrapūrvvajaḥ /
rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ // Valc_2,10.16 //

tasmāccaiva samutpannau nipuṇau sutamāgadhau /
pṛthoḥ putrau tu dharmmajñau jajñāte 'ntarddhipālinau // Valc_2,10.17 //

[[048]]
śikhaṇḍinī havirdhānamantarddhāmādvyajāyata /
havirdhānāt ṣaḍāgneyī dhīṣaṇā janayat sutān // Valc_2,10.18 //

prācīnavarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau /
prācīnavarhirbhagavān mahānāsīt prajāpatiḥ // Valc_2,10.19 //

samudratanayāyāntu kṛtadāro 'bhavat prabhuḥ /
suvarṇādhatta sāmudrī daśa prācīnavarhiṣaḥ // Valc_2,10.20 //

sarvve pracetaso nāma dhanurvedasya pāragāḥ /
prajāpatitvaṃ samprāpya tuṣṭāḥ prācīnavarhiṣaḥ // Valc_2,10.21 //

bhū khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃśca te /
drumakṣayamatho buddhvā kiñcicchiṣṭeṣu śākhiṣu /
upagamyābravīdetān rājā somaḥ prajāpatīn // Valc_2,10.22 //

kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām /
tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca // Valc_2,10.23 //

bhaviṣyaṃ jānatā sṛṣṭā bhāryyā vo 'stu kulaṅkarī /
asyāmutpatsyate dakṣaḥ prajāḥ saṃvarddhayiṣyati // Valc_2,10.24 //

pracetasastāṃ jagṛha daṃkṣo 'syāñca tato 'bhavat /
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ // Valc_2,10.25 //

dakṣo jajñe mahātejāḥ somasyāṃśena bhūmipāḥ putrānutpādayāmāsa śataśo 'tha sahasraśaḥ /
haryyaśya nāma dakṣasya sahasrāṇi ca pañca ca putrāṇāṃ vedituṃ pṛthvyāḥ pramāṇaṃ hi gatādiśaḥ // Valc_2,10.26 //

tato 'nyaputrasāhasraṃ teṣāmanveṣaṇe gatam /
adyāpi na nivarttante samudrebhya ivāpagāḥ // Valc_2,10.27 //

iti vallālacarite vyāsapurāṇe svāyambhuvavaṃśakathanaṃ nāma daśamo 'dhyāyaḥ /

[[050]] ekādaśo 'dhyāyaḥ

siṃhagiriruvāca:
brahmaṇo mānasādatriḥ somastatputratāṃ gataḥ /
tasya vaṃśaṃ pravakṣyāmi yatra jāto 'si pārthiva // Valc_2,11.1 //

vyāsa uvāca:
kṛtvā somo rājasūyaṃ trailokyaṃ dakṣiṇāṃ dadau /
sadasyebhyaśca mukhyebhyo brahmarṣiḥ parantapāḥ // Valc_2,11.2 //

samāptevabhṛthe somaṃ tadrūpālokanepsavaḥ /
kāmavāṇābhitaptāṅgyo navadevyaḥ siṣevire // Valc_2,11.3 //

śinīvālī karddamañca haviṣmantaṃ kratuḥ svayam /
dyutirvibhāvasuṃ tyaktvā puṣṭirdhātāramavyayam // Valc_2,11.4 //

prabhā prabhākaraṃ tyaktvā vasurmārīcikāśyapam /
kīrttirjayantaṃ bharttāraṃ nandīṃ tyaktvā patiṃ dhṛtiḥ /
lakṣmīnārāyaṇaṃ tyaktvā somamevābhajat tadā // Valc_2,11.5 //

somo 'pi kāmayāmāsa svakīyā iva tāstadā /
vṛhaspateḥ sa vai bhāryyāṃ tārāṃ nāma yaśasvinīm // Valc_2,11.6 //

jahāra tarasā somo hyavamatyāṅgiraḥ sutam /
sa yācyamāno devaiśca somo devarṣirbhiḥ saha // Valc_2,11.7 //

āṅgirase tadā tasmai tārāṃ naiva vyavasarjjayat /
sa saṃrabdhastatastasmin devācāryo vṛhaspatiḥ // Valc_2,11.8 //

uśanāstasya jagrāha pārṣṇimāṅgirasastadā /
sa hi śiṣyo mahātejāḥ pituḥ pūrvvo vṛhaspateḥ // Valc_2,11.9 //

tena snehena bhagavān rudrastasya vṛhaspateḥ /
pārṣṇigrāho 'bhavaddevaḥ pragṛhmāyagavaṃ dhanuḥ // Valc_2,11.10 //

tena brahmaśiro nāma paramāstraṃ mahātmanā / uddiśya daityānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // Valc_2,11.11 /

tatra yuddhamabhūdghoraṃ prakhyātaṃ tārakāmayam /
devānāṃ dānavānāñca lokakṣayakaraṃ mahat // Valc_2,11.12 //

tatra śiṣṭāstu ye devāḥ tuṣitāścaiva pārthivāḥ /
brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ sanātanam // Valc_2,11.13 //

brahmā nivāryośanasaṃ tārāmāṅgirase dadau /
tāmantaḥprasavāṃ dṛṣṭvā garbhaṃ tyajābravīdguruḥ // Valc_2,11.14 //

garbhastyaktaḥ pradīpto 'tha prāhāhaṃ somasambhavaḥ /
evaṃ somādvudhaḥ putraḥ putrastasya purūravāḥ // Valc_2,11.15 //

urvvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ /
gandharvyāṃ sumahātmānaḥ āyurdhīmānamāvasuḥ // Valc_2,11.15 //

viśvāyuścaiva dharmmātmā śrutāyuśca tathāparaḥ /
dṛḍhāyuśca vanāyuśca śatāyuścorvvaśīsutāḥ // Valc_2,11.16 //

svarbhānutanayāyāṃ tu prabhāyāṃ jajñire purā / [[052]]

siṃhagiriruvāca:
teṣāṃ vaṃśeṣu vallāla mahātmāno mahaujasaḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātāḥ sahasraśaḥ // Valc_2,11.17 //

vyāsa uvāca:
āyuṣaḥ nahuṣaḥ putro vṛddhaśarmmā tataḥ param /
rambho rajiranenāśca rajeḥ putraśataṃ hyabhūt // Valc_2,11.18 //

rājeyamiti vikhyātaṃ viṣṇudattavaro rajiḥ /
yuddhe devāsure daityānabadhīt surayācitaḥ // Valc_2,11.19 //

utpannā pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ /
nahuṣasya sutāḥ sapta ṣaḍindropamatejasaḥ // Valc_2,11.20 //

yatiryayātiḥ saṃyāti rāyātiḥ pāñciko bhavaḥ /
suyātiḥ ṣaṣṭasteṣāṃ vai yayātiḥ pārthivo 'bhavat // Valc_2,11.21 //

yatistu mokṣamāsthāya brahmabhūto 'bhavanmuniḥ /
teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhāmimām /
devayānīmuśanasaḥ sutāṃ bhāryyāmavāpa saḥ // Valc_2,11.22 //

śarmmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvvaṇaḥ /
yaduñca turvvasuñcaiva devayānī vyajāyata /
duhyuṃ cānuṃ puruñcaiva śarmmiṣṭhā vārṣaparvvaṇī // Valc_2,11.23 //

yaduḥ puruścābhavatāṃ teṣāṃ vaṃśavivarddhanau /
śṛṇutātha yadostasya vaṃśamadbhutapauruṣam // Valc_2,11.24 //

babhūvustu yadoḥ putrāḥ pañca devasutopamāḥ /
sahasradaḥ payodaśca kroṣṭā nīlo 'ñjikastathā // Valc_2,11.25 //

sahasradasya dāyādāstrayaḥ paramadhārmmikāḥ /
haihayaśca hayaścaiva rājā veṇuhayastathā // Valc_2,11.26 //

haihayasyābhavatpatnī dharmmanetra iti śrutaḥ /
dharmmanetrasya kārttastu sāhañjastasya cātmajaḥ /
sāhañjanī nāma purī tena rājñā niveśitā // Valc_2,11.27 //

sāhañjasya tu dāyādo mahiṣmānnāma pārthivaḥ /
māhīṣmatī nāma purī tena rājñā niveśitā // Valc_2,11.28 //

āsīnmahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān /
vārāṇasyadhipo rājā purāṇe parikīrttitaḥ // Valc_2,11.29 //

bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ /
durdamasya suto rājā kaṇako nāma viśrutaḥ // Valc_2,11.30 //

kaṇakāt kṛtavīryyastu kṛtāgniḥ karavīrakaḥ /
kṛtaujāśca caturtho 'bhūt kṛtavīryyādathārjjunaḥ // Valc_2,11.31 //

yaḥ sa bāhusahasreṇa saptadvīpeśvaro bhavat /
jigāya pṛthivīmeko rathenādityavarccasā // Valc_2,11.32 //

laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt /
asau baddhvā dhanurjyābhi rutsiktaṃ pañcabhiḥ śaraiḥ // Valc_2,11.33 //

nirjjityaiva samānīya māhiṣmatyāṃ babandha tam /
tasya bāhusahasrantu yudhyato bhuvaneśvarāḥ /
yogādyogeśvarasyaiva prādurbhavati māyayā // Valc_2,11.34 //

aho vata mṛdhe vīryyaṃ bhārgavo 'sya yadācchinat /
rājño bāhusahasrantu haimatālavanaṃ yathā // Valc_2,11.35 //

[[054]]
jāmadagnāttadā rāmāt bāhujān kṣatriyān ghnataḥ /
kārttavīryyasya mahiṣī palāyata sudāruṇāt // Valc_2,11.36 //

antarvvatnī tu sā devī suṣuve kauśikāśrame /
putraṃ subhaumanāmānam bālārkamiva sundaram // Valc_2,11.37 //

sa mātrā varddhitaḥ kāle putraḥ sarasijānanaḥ /
kauśikāt pratijagrāha dhanurvedaṃ mahābhujaḥ // Valc_2,11.38 //

brāhmaṇaṃ pitṛhantāraṃ śrutvā mātṛmukhādyuvā /
jagāma brāhmaṇān hantuṃ dikṣu krodhāruṇekṣaṇaḥ // Valc_2,11.39 //

ekaviṃśativārān sa mahīmabrāhmaṇāmimām /
cakārāto na vidyante brāhmaṇā mukhajāḥ kalau // Valc_2,11.40 //

śavarān kaḍhukaivarttān vilokya bhārgavastataḥ /
abrāhmaṇye tadā deśe teṣāṃ sūtramakalpayat // Valc_2,11.41 //

tuṣyanti bhūṣaṇairnāryyo gāvaḥ svacchandacārataḥ /
kuñjarāḥ pāṃśuvarṣeṇa kiṃ tvete paranindayā // Valc_2,11.42 //

jāmadagnyaṃ tato yuddhe jaghānārjjunanandanaḥ /
evaṃ sa brāhmaṇān jitvā subhīmo 'bhūjjayadhvajaḥ // Valc_2,11.43 //

tato viprāḥ sutārthinyaḥ kṣatriyānupatasthire /
jātayo jajñire tāsu kadambapallavādayaḥ // Valc_2,11.44 //

brahmahatyā pāpaviddho nirvṛtiṃ so 'labhannṛpaḥ /
ayaṣṭa vājimedhena yajñaṃ pāpavināśanam // Valc_2,11.45 //

tasya yayoḥ pratikṛtiradyāpyasti śilāmayī /
māhiṣmatīpure ramye narmmadātaṭinītaṭe // Valc_2,11.46 //

kārttavīryyasya tu śataṃ putrāṇām pañca vai parāḥ /
śūrasenaśca śūraśca dhṛṣṭoktaḥ kṛṣṇa eva ca /
jayadhvaja iti khyātaḥ subhaumaśca mahāvalaḥ // Valc_2,11.47 //

jayadhvajāt tālajaṅghaḥ tālajaṅghāt śataṃ sutāḥ /
tālajaṅghā iti khyātāḥ śūrā uttamapauruṣāḥ // Valc_2,11.48 //

teṣāṃ kule 'tivimale hehayānāṃ mahātmanām /
vītihotrāḥ svayaṃ jātāḥ bhojāścāvantayaḥ smṛtāḥ // Valc_2,11.59 //

tauṇḍikeyāśca vikhyātāstālajaṅghāstathaiva ca /
bharatāśca sujātāśca purāṇe kathitā mayā // Valc_2,11.50 //

vṛṣaprabhṛtayo vīrāḥ yādavāḥ puṇyakarmmiṇaḥ /
vṛṣo vaṃśadharastatra tasya putro 'bhavanmadhuḥ // Valc_2,11.51 //

madhoḥ putraśataṃ tvāsīt vṛṣaṇastasya vaṃśakṛt /
vṛṣaṇāt vṛṣṇayaḥ sarvve madhostu mādhavāḥ smṛtāḥ // Valc_2,11.52 //

yādavāśca yadorjātā vahutvānnānukīrttyate /
turvvasoryavanā jātā bhojā druhyoḥ sutāḥ smṛtāḥ /
anormlecchajātayastu purostu pauravāḥ smṛtāḥ // Valc_2,11.53 //

iti vallālacarite vyāsapurāṇe somavaṃśavarṇanaṃ nāma ekādaśo 'dhyāyaḥ /

[[056]]

atha dvādaśo 'dhyāyaḥ |

siṃhagiriruvāca:
śṛṇu rājan vyāsaproktaṃ vaṃśamuttamapauruṣam /
vistareṇānupūrvvyā ca yatra jāto 'si pārthiva // Valc_2,12.1 //

vyāsa uvāca:
puroḥ putro mahāvīryyo rājāsījjanamejayaḥ /
pracinvāṃstu sutastasya yaḥ prācīmajayaddiśam // Valc_2,12.2 //

pracinvataḥ pravīro 'bhut manasyustasya cātmajaḥ /
rājā cābhayado nāma manasyorabhavat sutaḥ // Valc_2,12.3 //

tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ /
sudhanvano vahugavaḥ sampātistasya cātmajaḥ // Valc_2,12.4 //

sampātestu rahampātī raudrāśvastasya vai sutaḥ /
raudrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ // Valc_2,12.5 //

ṛceyuḥ prathamasteṣāṃ kṛkaneyu rdvitīyakaḥ /
kakṣeyuḥ sthaṇḍileyuśca sannateyurmahāmatiḥ // Valc_2,12.6 //

daśārṇeyurjaleyuśca sthaleyuśca mahābalaḥ /
balanityo baleyuśca rodrāśvasūnavo daśa // Valc_2,12.7 //

kakṣeyostanayāstvāsan traya eva mahāvalāḥ /
sabhānaraścākṣuṣaśca paramanthustathaiva ca // Valc_2,12.8 //

sabhānarasya puttrastu vidvān kālānalo nṛpaḥ /
kālānalasya dharmmajñaḥ sṛñjayo nāma vai sutaḥ // Valc_2,12.9 //

sṛñjayasyābhavat putro vīro rājā purañjayaḥ /
purañjayātmajaḥ śrīmān rājābhūjjanamejayaḥ // Valc_2,12.10 //

mahāśālastu rājarṣirjanamejayadehajaḥ /
deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi // Valc_2,12.11 //

mahāmanā nāma suto mahāśālasya dhārmmikaḥ /
jajñe vīraḥ śūragaṇaiḥ pūjitaḥ sa mahāmanāḥ // Valc_2,12.12 //

mahāmanāstu putrau dvau janayāmāsa sattamaḥ /
uśīnarañca dharmmajñaṃ titikṣuñca mahābalam // Valc_2,12.13 //

uśīnarasya patnyastu pañcarājarṣivaṃśajāḥ /
mṛgā kṛmirnavā darvvā pañcamī ca dṛṣadvatī // Valc_2,12.14 //

uśīnarasya putrāstu pañca tāsu kulodvahāḥ /
tapasā caiva mahatā jātā vṛddhasya cātmajāḥ // Valc_2,12.15 //

nṛgāyāntu nṛgaḥ putraḥ kṛmyāṃ kṛmirajāyata /
navāyāstu navaḥ putro darvvāyāḥ suvrato 'bhavat // Valc_2,12.16 //

dṛṣadvatyāstu saṃjajñe śivirauśīnaro nṛpaḥ /
śivestu śivayaḥ khyātāḥ yaudheyāstu mṛgasya ha // Valc_2,12.17 //

[[058]]
navasya navarāṣṭrantu kṛmestu kṛmilā purī /
suvratasya tathāmbaṣṭhāḥ śiviputrān nibodhata // Valc_2,12.18 //

śivestu śivayaḥ putrāścatvāro lokaviśrutāḥ /
vṛṣadarbhaḥ suvīraśca kaikeyo madrakastathā // Valc_2,12.19 //

teṣāṃ janapadāḥ sphītāḥ kaikeyā madrakāstathā /
vṛṣadarbhāḥ suvīrāśca titikṣoḥ śṛṇuta prajāḥ // Valc_2,12.20 //

taitikṣavo bhavadrājā pūrvasyāṃ diśi pārthivāḥ /
uṣadratho mahāsatvaḥ pheṇastasya suto 'bhavat // Valc_2,12.21 //

pheṇātta sutapā jajñe sutaḥ sutapaso valiḥ /
jāto mānuṣayaunau sa nṛpatiḥ kāñcaneṣudhiḥ // Valc_2,12.22 //

mahāyogī sa tu balirbabhūva nṛpatiḥ purā /
putrānutpādayāmāsa pañca vaṃśakarān bhuvi // Valc_2,12.23 //

aṅgaḥ prathamato jajñe vaṅgaḥ suhmastathaiva ca /
puṇḍraḥ kaliṅgaśca tathā bāleyaṃ kṣatramucyate // Valc_2,12.24 //

bāleyā brāhmaṇāścaiva tasya vaṃśakarā bhuvi /
balestu brahmaṇā datto varaḥ prītena dhīmatā // Valc_2,12.25 //

mahāyogitvamāyuśca kalpasya parimāṇataḥ /
saṃgrāme cāpyajeyatvaṃ dharmme caiva pradhānatā /
trailokyadarśanañcāpi prādhānyaṃ prasave tathā // Valc_2,12.26 //

bale cāpratimatvaṃ vai dharmmatattvābhidarśanam /
caturo niyatān varṇān tvañca sthāpayiteti ha // Valc_2,12.27 //

ityukte vibhunā rājā baliḥ śāntiṃ parāṃ yayau / balistānabhiṣicyeha pañcaputrānakalmaṣān // Valc_2,12.28 /

kṛtārtho yogayuktātmā yogamāśritya sa prabhuḥ /
adhṛṣyaḥ sarvvabhūtānām kālāpekṣī carannṛṣiḥ // Valc_2,12.29 //

kālena mahatā dhīraḥ svañca sthānamupāgamat /
teṣāṃ janapadāḥ pañca aṅgā vaṅgā sasuhmakā // Valc_2,12.30 //

kaliṅgāḥ puṇḍrakāścaiva tvaṅgasya śṛṇuta prajāḥ /
aṅgaputro mahānāsīt rājendro dadhivāhanaḥ // Valc_2,12.31 //

dadhivāhanaputrastu rājā diviratho 'bhavat /
vidvān dharmmaratho nāma tasya citrarathaḥ sutaḥ // Valc_2,12.32 //

tena dharmmarathenātha tadā viṣṇupade girau /
yajatā saha śakreṇa somaḥ pīto mahātmanā // Valc_2,12.33 //

atha citrarathasyāpi putro daśaratho 'bhavat /
lomapāda iti khyāto yasya śāntā sutābhavat // Valc_2,12.34 //

tasya dāśarathirvīraḥ caturaṅgo mahāyaśāḥ /
ṛṣvaśṛṅgaprasādena jajñe kulavivarddhanaḥ // Valc_2,12.35 //

caturaṅgasya putrastu pṛthulākṣa iti śrutaḥ /
pṛthulākṣasuto rājā campo nāma mahāyaśāḥ // Valc_2,12.36 //

campasya tu purī campā yā mālinyabhavatpurā /
pūrṇabhadraprasādena haryyakṣosya suto 'bhavat // Valc_2,12.37 //

tato vaibhāṇḍakistasya vāraṇaṃ śatruvāraṇam /
bhuvyavatārayāmāsa mantrairvāhanamuttamam // Valc_2,12.38 //

[[060]]
haryyakṣasya tu dāyādo rājā bhadrarathaḥ smṛtaḥ /
putro bhadrarathasyāsīt vṛhatkarmmā prajeśvaraḥ // Valc_2,12.39 //

vṛhadarbhaḥ sutastasya yasmāt yajñe vṛhanmanāḥ /
vṛhanmanāstu rājendro janayāmāsa vai sutam // Valc_2,12.40 //

nāmnā jayadrathaṃ vīraṃ yasmāddṛḍharatho nṛpaḥ /
āsīt dṛḍharathasyāpi viśvajit kulanandanaḥ // Valc_2,12.41 //

dāyādastasya karṇastu vikarṇastasya cātmajaḥ /
tasya putraśatantvāsīdaṅgānāṃ kulavardhanam // Valc_2,12.42 //

vṛhadarbhasuto yastu rājā nāmnā vṛhanmanāḥ /
tasya patnīdvayaṃ cāsīt vainateyasute śubhe // Valc_2,12.43 //

yaśodevī ca satyā ca tābhyāṃ vaṃśastu vidyate /
jayadrathastu rājendro yaśodevyāṃ vyajāyata // Valc_2,12.44 //

satyāyāṃ vijayo nāma brahmakṣatrottaraḥ smṛtaḥ /
vijayasya dhṛtiḥ putrastasya putro dhṛtavrataḥ // Valc_2,12.45 //

dhṛtavratasya putrastu satyakarmmā mahāyaśāḥ /
tasya putrastvadhirathaḥ suta ityaparābhidhaḥ // Valc_2,12.46 //

yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ /
karṇasya vṛṣasenastu pṛthusenastadātmajaḥ // Valc_2,12.47 //

pṛthusenānvaye vīro vīraseno bhaviṣyati /
gauḍabrāhmaṇakanyāṃ yaḥ somaṭāmudvahiṣyati // Valc_2,12.48 //

tadanvavāyajanmāno rājāno 'mitapauruṣāḥ /
saptadvīpapatīn vīrāḥ kariṣyanti vaśānugān // Valc_2,12.49 //

tadvaṃśe sāmantaseno bhūtvā pālayitā valī /
āvindhyādāsetubandhāddharitrīṃ sāgarāmbarām // Valc_2,12.50 //

siṃhagiriruvāca:
tasmāddhemantaseno 'bhūdrājan tava pitāmahaḥ /
dhāma dhāmnāṃ mahimnāñca dviṣadbalahutāśanaḥ // Valc_2,12.51 //

tasmādvijayaseno 'bhūccoḍagaṅgasakho nṛpaḥ /
yo 'jayat pṛthivīṃ kṛtsnāṃ catuḥsāgaramekhalām // Valc_2,12.52 //

tasya putro 'si vallāla sārvvabhaumamahīkṣitaḥ /
pratyarthi-pṛthivīpālā yasya te śaraṇaṃ gatāḥ // Valc_2,12.53 //

brahmakṣatrasya yo yonirvvaṃśaḥ kṣatriyapūrvvajaḥ /
senavaṃśastatojātaḥ yasmiñjāto 'pi pāṇḍava // Valc_2,12.54 //

dveṣṭi yaḥ pāṇḍavaṃ mūḍho durbuddhiśca vinindati /
sa viṣṭhāyāṃ kṛmirbhūtvā pacyeta narake ciram // Valc_2,12.55 //

sa vallabhānandacandraścandramāyutavallabhaḥ /
tasyedānīṃ mahārāja kāryyaṃ bhavati śāsanam // Valc_2,12.56 //

tasyāsti kanyakāratnaṃ rūpeṇānupamaṃ bhuvi /
suprabhāmiva nābhāgastāṃ kanyāṃ hara paurava // Valc_2,12.57 //

[[062]]
uccandre sā yāti vālā gaurīṃ snātuṃ yadā yadā /
tadā tadā tvarayati draṣṭuṃ tāmaruṇo 'ruṇam // Valc_2,12.58 //

daṇḍadvayāvaśeṣāyāṃ rajanyāmaruṇodayam /
vilokya ghariyāreṣu viśvasanti na naigamāḥ // Valc_2,12.59 //

iti vallālacarite vyāsapurāṇe puruvaṃśakīrttanaṃ nāma dvādaśo 'dhyāyaḥ |

atha trayodaśo 'dhyāyaḥ |

vyāsa uvāca:
vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ /
samyaksaṃkalpajaḥ kāmo dharmmamūlamidaṃ smṛtam // Valc_2,13.1 //

adhyāpanañcādhyayanaṃ yajanaṃ yājanaṃ tathā /
dānaṃ pratigrahaṃ karmma brāhmaṇānāmudāhṛtam // Valc_2,13.2 //

śrūtismṛtī ca viprāṇāṃ cakṣuṣī devanirmmite /
kāṇastatraikayā hīnaḥ dvābhyāmandhaḥ prakīrttitaḥ // Valc_2,13.3 //

vaivāhikegnau kurvvīta gṛhyakarmma yathāvidhi /
pañcayajñavidhānañca paktiñcānvahikīṃ gṛhī // Valc_2,13.4 //

adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam /
homo daivo balibhoto nṛyajño 'tithipūjanam // Valc_2,13.5 //

devatātithibhṛtyānāṃ pitḥṇāmātmanaśca yaḥ /
na nirvvapati pañcānāmucchvasanna sa jīvati // Valc_2,13.6 //

ekarātraṃ vasan vipraḥ kṣatriyaścātithiḥ smṛtaḥ /
anityā hi sthiti ryasmāttasmādatithirucyate // Valc_2,13.7 //

vaiśyaśūdrāvapi prāptau kuṭumbe 'tithidharmmiṇau /
bhojayet sahabhṛtyai stāvānṛśaṃsyaṃ pradarśayan // Valc_2,13.8 //

[[064]]
svadāranirato nityaṃ paradāravivarjjitaḥ /
kṛtahomastu bhuñjīta sāyaṃprātarudāradhīḥ // Valc_2,13.9 //

sarvvataḥ pratigṛhṇīyādavṛttyā karṣito dvijaḥ /
na bhaveddoṣabhāk tena jvalanārkasamo hi saḥ // Valc_2,13.10 //

bhūtānāṃ rakṣaṇaṃ dānamijyādhyayanameva ca /
śivārcanaṃ kṣatriyāṇāṃ tathā nārāyaṇārccanam // Valc_2,13.11 //

nityodyukto dasyuvadhe raṇe kuryyāt parākramam /
nāsya kṛtyatamaṃ kiñcit rājño dasyuvinigrahāt // Valc_2,13.12 //

cāṭabhāṭataskarebhyo mahāsāhasikādibhiḥ /
pīḍyamānāḥ prajā rakṣet kāyasthaiśca viśeṣataḥ // Valc_2,13.13 //

sammānadānasatkāraiḥ vaidikān vāsayet sadā /
rājanyo dharmmakṛtyañca kuryyādeva prayatnataḥ // Valc_2,13.14 //

paṇḍitaṃ nītiśāstrajñaṃ nityañca pratipālayet /
niyojayet sabhāmadhye nityaṃ sadbhiśca saṃyutaḥ // Valc_2,13.15 //

saṃviśet tūryyaghoṣeṇa pratibudhyettathaiva ca /
śāstrāṇi cintayedbuddhyā sarvvakarttavyatāṃ tathā // Valc_2,13.16 //

dṛṣṭvā jyotirvvido vaidyān dadyāt gāṃ kāñcanaṃ mahīm /
niveśikāni ca tathā śrotriyāṇāṃ gṛhāni ca // Valc_2,13.17 //

ya eva dharmmo nṛpateḥ svarāṣṭrapratipālane /
tameva kṛtsnamāpnoti pararāṣṭraṃ vaśaṃ nayan // Valc_2,13.18 //

devabrāhmaṇabhaktaśca pitṛkāryyaparāyaṇaḥ /
svabhāryyānirato nityaṃ ṣaḍbhāgārhaḥ sadā nṛpaḥ // Valc_2,13.19 //

ekāṃśena balaṃ dhāryyaṃ dānamaṃśadvayena ca /
ekāṃśena prakṛtaya ekāṃśenādhikāriṇaḥ // Valc_2,13.20 //

ekāṃśenātmabhogaśca kuṭumbādiprapālanam /
āyasyaivaṃ ṣaḍavibhāgai rvyayaṃ kuryyānmahīpatiḥ // Valc_2,13.21 //

sandhyāmupāsya kurute gītaṃ vādyaṃ manoharam /
nṛtyagītaiśca jagdhīṃ vā strībhirniśi sukhāvahām // Valc_2,13.22 //

gorakṣāṃ kṛṣivāṇijyaṃ kuryyādvaiśyo yathāvidhi /
dānaṃ deyaṃ yathāśaktyā brāhmaṇānāñca bhojanam // Valc_2,13.23 //

dambhamohavinirmmuktastathā vāganasūyakaḥ /
svadāranirato dāntaḥ paradāravivarjjitaḥ // Valc_2,13.24 //

dhanairviprān bhojayitvā yajñakāle tu yājakān /
aprabhutvañca vartteta dharmmeṣvādehapātanāt // Valc_2,13.25 //

yajñādhyayanadānāni kuryyānnityamatandritaḥ /
pitṛkāryyaparaścaiva viṣṇuśivārccanāparaḥ // Valc_2,13.26 //

varṇatrayasya śuśrūṣāṃ kuryyācchūdraḥ prayatnataḥ /
dāsavadbrāhmaṇānāṃ ca viśeṣeṇa samācaret // Valc_2,13.27 //

ayācitapradātā syāt kṛṣiṃ vṛttyarthamāśrayet /
śuddhā tu vṛttistasyaiva kāru-cāraṇa-karmma ca // Valc_2,13.28 //

pākayajñavidhānena yajeddevānatandritaḥ /
tasya tu dvijaśuśrūṣā paro dharmmaḥ prakīrttitaḥ // Valc_2,13.29 //

dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭabhojanam /
svadāreṣu ratiścaiva paradāravivarjanam // Valc_2,13.30 //

[[066]]
lavaṇaṃ madhutailaṃ ca dadhi takraṃ ghṛtaṃ payaḥ /
na duṣyecchūdrajātīnāṃ kuryyāt sarvvasya vikrayam // Valc_2,13.31 //

kriyābhedaistu sarvveṣāṃ bhṛtivṛttiraninditā /
sīrabhedaiḥ kṛṣiḥ proktā manvādyairbrāhmaṇādiṣu // Valc_2,13.32 //

brāhmaṇaiḥ ṣoḍaśagabaṃ caturūnaṃ tathāparaiḥ /
dvigavaṃ vāntyajaiḥ sīraṃ dṛṣṭvā bhūmārddavaṃ tathā // Valc_2,13.33 //

bhūmiṃ bhitvauṣadhiṃ chitvā hatvā kīṭapipīlikām /
punanti khalu yajñena karṣakā devapūjanāt // Valc_2,13.34 //

vaidikaiḥ karmmabhiḥ puṇyairniṣekādirdvijanmanām /
kāryyaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Valc_2,13.35 //

garbhādhānamṛtau puṃsaḥ savanaṃ spandanāt purā /
turyye 'ṣṭame vā sīmanto janane jātakarmma ca // Valc_2,13.36 //

niṣkramastṛtīyamāsi nāma vyuṣṭe śatāhani /
ṣaṣṭhe 'nnaprāśanaṃ cūḍā janyabde vā yathākulam // Valc_2,13.37 //

karṇavedho vratādeśo vedārambhaḥ kriyāvidhiḥ /
keśāntaḥ snānamudvāho vivāhāgniparigrahaḥ // Valc_2,13.38 //

tretāgnisaṃgrahaśceti saṃskārāḥ ṣoḍaśa smṛtāḥ /
navaitāḥ karṇavedhāntāḥ mantravarjjaṃ kriyā striyāḥ // Valc_2,13.39 //

vipro garbhāṣṭame varṣe kṣatra ekādaśe tathā /
dvādaśe vaiśyajātistu vratopanayamarhati // Valc_2,13.40 //

tasya prāptavratasyāyaṃ kālaḥ syādviguṇādhikaḥ /
vedavratacyuto vrātyaḥ sa vrātyastomamarhati // Valc_2,13.41 //

brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
gāndharbbo rākṣasaścaiva paiśācaścāṣṭamo 'dhamaḥ // Valc_2,13.42 //

ete dharmmāstu catvāraḥ pūrvvaṃ vipre prakīrttitāḥ /
gāndharbbo rākṣasaścaiva kṣatriyasya praśasyate // Valc_2,13.43 //

aprārthitaḥ prayatnena brāhmastu parikīrttitaḥ /
prārthitārthapradānena prājāpatyaḥ prakīrttitaḥ // Valc_2,13.44 //

āsuro draviṇādānāt gāndharbbaḥ samayānmithaḥ /
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt // Valc_2,13.45 //

tisrastu bhāryyāḥ kṣatrasya bhāryaikā brāhmaṇasya tu /
ekaiva bhāryyā vaiśyasya śūdrasya ca vidhīyate // Valc_2,13.46 //

kṣatriyā vaiśyā śūdrā ca kṣatriyasya prakīrttitā /
ekaiva bhāryyā viprasya brāhmaṇī tu vidhīyate // Valc_2,13.47 //

vaiśyaiva bhāryyā vaiśyasya śūdrā śūdrasya kīrttitā /
brāhmaṇo nodvahet kanyāmasavarṇāṃ kadācana // Valc_2,13.48 //

brāhmaṇādvaiśyakanyāyāmambaṣṭho yo vyajāyata /
sa tu śūdratvamāpanno vivahenna tato viśām // Valc_2,13.49 //

śūdrābhāryyasya pātityaṃ rājanyasya yaducyate /
naitanmama mataṃ jñeyaṃ sā tenonnīyate yataḥ // Valc_2,13.50 //

patet vipraśca vaiśyaśca śūdrāṃ kanyāmudāvahan /
pātityaṃ nāsti kṣatrasya śadrūdāropasaṃgrahāt // Valc_2,13.51 //

viprakanyāvivāho 'pi kṛto rājarṣibhiḥ purā /
tejīyasāṃ na doṣāya vahneḥ sarvvabhujo yathā // Valc_2,13.52 //

[[068]]
rājā no nāvamantavyo nṛbuddhyā manurabravīt /
mahatī devatā hyeṣā nararūpeṇa tiṣṭhati // Valc_2,13.53 //

anuṣṭhitantu yaddevairmunibhiryadanuṣṭhitam /
nānuṣṭheyaṃ manuṣyaistaduktaṃ karmma samācaret // Valc_2,13.54 //

ūḍhāyāṃ hi savarṇāyāmaviprāṃ kāmamudvahet /
tasyāmutpāditaḥ putro na savarṇāt prahīyate // Valc_2,13.55 //

kṣatrājjātaḥ kṣatriyāyāṃ kṣatriyaḥ syāt na saṃśayaḥ /
vaiśyāyāṃ ca tathaiva syāt śadrāyāmapi caiva hi // Valc_2,13.56 //

yāvanna vindate jāyāṃ tāvadarddho bhavetpumān /
nārddhaṃ prajāyate sarvvaṃ prajāyete iti śrutiḥ // Valc_2,13.57 //

sakāmāyāntu kanyāyāṃ saṅgame nāstyatikramaḥ /
kintvalaṃkṛtya satkṛtya sa evaināṃ samudvahet // Valc_2,13.58 //

savarṇāmudvahet bhāryyāṃ prathamaṃ dharmmasiddhaye /
tatohyapratilomena yathākāmaṃ vahennṛpaḥ // Valc_2,13.59 //

viṣādyathāmṛtaṃ grāhyamamedhyāt kāñcanaṃ yathā /
nīcādyathottamā vidyā strīratnaṃ duṣkulāttathā // Valc_2,13.60 //

striyoratnānyatho vidyā dharmmaḥ śaucaṃ subhāṣitam /
vividhāni ca śilpāni samādeyāni sarvvataḥ // Valc_2,13.61 //

yatra nāryyastu pūjyante ramante tatra devatāḥ /
yatraitāstu na pūjyante sarvvāstatrāphalāḥ kriyāḥ // Valc_2,13.62 //

prajanārthaṃ mahābhāgā pūjārhā gṛhadīptayaḥ /
striyaḥ śriyaśca geheṣu na viśeṣo 'sti kaścana // Valc_2,13.63 //

utpādanamapatyasya jātasya paripālanam /
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Valc_2,13.64 //

apatyaṃ dārakarmmāṇi śuśraṣā ratiruttamā /
dārādhīnastathā svargaḥ pitḥṇāmātmanaśca vai // Valc_2,13.65 //

iti vallālacarite vyāsapurāṇe varṇadharmmādikīrttanaṃ nāma trayodaśo 'dhyāyaḥ /

[[070]]

atha caturdaśo 'dhyāyaḥ

vyāsa uvāca:
śastā strī cārusarvvāṅgī mattamātaṅgagāminī /
gurūrujaghanā yā ca kṛṣṇasāramṛgekṣaṇā // Valc_2,14.1 //

sunīlakeśī tanvaṅgī vilomāṅgī manoharā /
samabhūmispṛśau pādau saṃhatau ca tathā stanau // Valc_2,14.2 //

nābhiḥ pradakṣiṇāvarttā guhyamaśvatthapatravat /
gulphau nigūḍhau madhyena nābhiraṅguṣṭhamānikā // Valc_2,14.3

gaṇḍairmadhūkapuṣpābhairna śirālā na lomaśā /
na saṃhatabhrūkuṭilā patiprāṇā patipriyā // Valc_2,14.4 //

bālā khelanakaiḥ kāle dattairdivyaphalāśanaiḥ modate yuvatī vastrālaṅkārāliṅganādibhiḥ // Valc_2,14.5 //

hṛṣyenmadhyavayāḥ prauḍhā ratakrīḍāsu kauśalaiḥ /
vṛddhā tu madhurālāpai rgauraveṇa ca yujyate // Valc_2,14.6 //

ṣoḍaśābdā bhavedbālā triṃśatādbhūtayauvanā /
pañca pañcāśatā prauḍhā vṛddhā strī tadanantaram // Valc_2,14.7 //

kāmādhīnā eva nāryyastadarthaṃ ratnasaṃgrahaḥ / sevyāstā nātisevyāśca bhūbhujā viṣayaiṣiṇā // Valc_2,14.8 /

striyāṃ ṣoḍaśavarṣāyāṃ caturvviṃśatihāyanaḥ /
buddhimānudyamaṃ kuryyādviśiṣṭasukhakāṅkṣayā // Valc_2,14.9 //

tathā pūrṇāṅgavīryyau tau puttraṃ janayataḥ param /
sarvvendriyasamāyuktaṃ balavantaṃ śatāyuṣam // Valc_2,14.10 //

nidāghaśaradorbbalā hitā viṣayiṇī matā /
taruṇī śītasamaye madhyā varṣāvasantayoḥ // Valc_2,14.11 //

nityaṃ bālā sevyamānā nityaṃ varddhayate balam /
yuvatī hrāsayecchaktiṃ madhyodbhāvayate jarām // Valc_2,14.12 //

sadyo māṃsaṃ ca śālyannaṃ bālāstrīsevanaṃ ghṛtam /
kṣīramuṣṇodake snānaṃ sadyaḥ prāṇakarāṇi ṣaṭ // Valc_2,14.13 //

seveta kāmataḥ kāmī balāt vājīkṛto hime /
prakāmaṃ tu niṣeveta surataṃ śiśirāgame // Valc_2,14.14 //

śīte rātrau dine grīṣme vasante ca divāniśi /
varṣāyāmambudadhvāne kāle śaradi sasmaraḥ // Valc_2,14.15 //

abhikāmaḥ samullāsya pūrvvamāliṅganādibhiḥ /
sameyāt pramadāṃ yuktyā vājīkaraṇavṛṃhitaḥ // Valc_2,14.16 //

nityamuṣṇāmbhasā snānaṃ payaḥpānaṃ navā striyaḥ /
rājānaḥ pathyametadvaḥ susnigdhamalpabhojanam // Valc_2,14.17 //

kapitthacūrṇayogena tathā dadhnā sṛjā tathā /
ghṛtaṃ sugandhi bhavati dugdhaiḥ kṣiptaistathā yavaiḥ // Valc_2,14.18 //

[[072]]
bhojyasya kalpanaivaṃ syādgandhamuktiḥ pradarśyate /
śaucamācamanaṃ samyak tathaiva ca virecanam // Valc_2,14.19 //

bhāvanā caiva pākaśca bodhanaṃ dhūpanaṃ tathā /
vāsanañcaiva nirddiṣṭaṃ karmmāṣṭakamidaṃ smṛtam // Valc_2,14.20 //

kapitthavilvajambvāmra-karavīraka pallavaiḥ /
kṛtvodakantu yaddravyaṃ śocitaṃ śaucanantu tat // Valc_2,14.21 //

teṣāmabhāve śaucantu mṛgadarpāmbhasā bhavet /
nakhaṃ kuṣṭhaṃ ghanaṃ māṃsaṃ spṛkkā śaileyajaṃ jalam // Valc_2,14.22 //

tathaiva kuṅkumaṃ lākṣā candanāgurunīradam /
saralaṃ devakāṣṭhañca karparaṃ kāntayā saha // Valc_2,14.23 //

bālā kundurakaścaiva gugguluḥ śrīnivāsakaḥ /
saha sarjjarasenaiva dhūpadravyaikaviṃśatiḥ // Valc_2,14.24 //

dhūpadravyagaṇādasmādekaviṃśādyathecchayā /
dve dve dravye samādāya sarjjabhāgairniyojayet // Valc_2,14.25 //

nakhapiṇyākamalayaiḥ saṃyojya madhunā tathā /
dhūpayogā bhavantīha yathāvat svecchayā kṛtāḥ // Valc_2,14.26 //

tvacaṃ nāḍīṃ phalaṃ tailaṃ kuṅkumaṃ granthiparṇakam /
śaileyaṃ tagaraṃ kāntām colakarpūrameva ca // Valc_2,14.27 //

māsīṃ murāñca kuṣṭhañca snānadravyāṇi nirdiśet /
etabhyastu samādāya dravyatrayamathecchayā /
mṛgadarpayutaṃ snānaṃ kāryyaṃ kandarpavarddhanam // Valc_2,14.28 //

tvaṅmurānaladaistulyairvāsakārddhasamāyutaiḥ /
snānamutpalagandhi syāt satailaṃ kuṅkumāyate // Valc_2,14.29 //

jātipuṣpasugandhi syāt tagarārddhena yojitam /
sadvāsakaṃ syādvakulaistulyagandhi manoharam // Valc_2,14.30 //

mañjiṣṭhā tagaraṃ colaṃ tvacaṃ vyāghranakhaṃ nakham /
gandhapatrañca vinyasya gandhatailaṃ bhavecchubham // Valc_2,14.31 //

mallībhirgandhitāt tailaṃ tilāt syāt pramadāpriyam /
tailaṃ nipīḍitaṃ ghānau tilaiḥ puṣpādhivāsitaiḥ /
vāsanāt puṣpasadṛśaṃ gandhena tu bhaveddhruvam // Valc_2,14.32 //

elā-lavaṅga-kakkola-jātīphala-niśākarāḥ /
jātipatrikayā sārddhaṃ svatantrā mukhavāsakāḥ // Valc_2,14.33 //

karpūraṃ kuṅkumaṃ kāntā mṛgadarpaṃ hareṇukam /
kakkolailālavaṅgañca jātī kośakameva ca // Valc_2,14.34 //

tvakpatraṃ truṭimustau ca latāṃ kasturikaṃ tathā /
kaṇṭakāni lavaṅgasya phalapatre ca jātitaḥ // Valc_2,14.35 //

kuṭakañca phalaṃ gṛhya kārṣikāṇyupakalpayet /
taccūrṇe khadiraṃ sāraṃ dadyātturyyantu vāsitam // Valc_2,14.36 //

sahakārarasenāsmāt karttavyā guṭikāḥ śubhāḥ /
mukhe nyastā sugandhāstā mukharogavināśakāḥ // Valc_2,14.37 //

pūgaṃ prakṣālitaṃ samyak pañcapallavavāriṇā /
śaktyā tu guṭikā dravyairvāsitaṃ mukhavāsakam // Valc_2,14.38 //

[[074]]
kaṭukaṃ daṇḍakāṣṭhañca gomūtravāsitaṃ tryaham /
kṛtañca pūgavat samyak mukhasaugandhikārakam // Valc_2,14.39 //

tvakpathyayoḥ samāvaṃśau śaśibhāgārddhasaṃyutau /
nāgavallīsamo bhāti mukhavāso manoharaḥ // Valc_2,14.40 //

evaṃ kuryyāt sadā strīṇāṃ rakṣaṇaṃ pṛthivīpatiḥ /
na cāsāṃ viśvasejjātu putramāturvviśeṣataḥ // Valc_2,14.41 //

iti vallālacarite vyāsapurāṇe strīlakṣaṇādikīrttanaṃ nāma caturdaśo 'dhyāyaḥ /

atha pañcadaśo 'dhyāyaḥ

vyāsa uvāca:
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
dvāpare yajñamevāhurdānamekaṃ kalauyuge // Valc_2,15.1 //

dānadharmmāt paro dharmmo bhūtānāṃ neha vidyate /
svargāyurbhūtikāmena deyaṃ pāpopaśāntaye // Valc_2,15.2 //

na dānādadhikaṃ kiñciddṛśyate bhuvanatraye /
dānena prāpyate svargaḥ śrī dānenaiva labhyate // Valc_2,15.3 //

dānena śatruñjayati vyādhirdānena naśyati /
dānena labhyate vidyā dānena yuvatījanaḥ // Valc_2,15.4 //

dānena bhogānāpnoti dānenāyuśca vindati /
dharmmārthakāmamokṣāṇāṃ sādhanaṃ paramaṃ smṛtam // Valc_2,15.5 //

dadyāt pūrvvamukho dānaṃ ghṇīyāduttarāmukhaḥ /
āyurvvivarddhate dāturgṛhītuḥ kṣīyate na tat // Valc_2,15.6 //

mātuḥ śataguṇaṃ dānaṃ sahasraṃ piturucyate /
anantaṃ duhiturdānaṃ sodarye dattamakṣayam // Valc_2,15.7 //

amanuṣye samaṃ dānaṃ pāpe jñeyaṃ mahāphalam /
varṇasaṅkare dviguṇaṃ śūdre dānaṃ caturguṇam // Valc_2,15.8 //

[[076]]
vaiśye cāṣṭaguṇaṃ kṣatre ṣoḍaśatvaṃ dvijabruve /
vedādhyāye śataguṇamanantaṃ vedabodhake // Valc_2,15.9 //

gurau purohitādau ca dānamakṣayamucyate /
śrīvihīneṣu yaddattantadanantañca yajvani // Valc_2,15.10 //

abhayaṃ sarvadaivatyaṃ bhūmi rvai viṣṇudevatā / kanyā dāsāstathā dāsī prājāpatyāḥ prakīrttitāḥ // Valc_2,15.11 /

prājāpatyo gajaḥ proktasturago yamadaivataḥ /
tathā caikaśaphāḥ sarvve yāmyaśca mahiṣastathā // Valc_2,15.12 //

uṣṭraśca nairṛto dhenū raudrīchāgonalastathā /
āpyo meṣo hariḥ kroḍaḥ āraṇyāḥ paśavo nilāḥ // Valc_2,15.13 //

jalāśayaṃ vāruṇaṃ syāt vāridhānī ghaṭādayaḥ /
samudrajāni ratnāni hemalauhāni cānalaḥ // Valc_2,15.14 //

prājāpatyāni śasyāni pakvānnamapi pārthivāḥ /
gāndharbba gandhamityāhu rvastraṃ vārhaspataṃ smṛtam // Valc_2,15.15 //

vāyavyāḥ pakṣiṇaḥ sarvve vidyā brāhmī tathāṅgakam /
sārasvataṃ pustakādi viśvakarmmā tu śilpake // Valc_2,15.16 //

vanaspatirdrumādīnāṃ dravyadevā harestanuḥ /
chatraṃ kṛṣṇājinaṃ śayyā ratha āsanameva ca // Valc_2,15.17 //

upānahau tathā yānamaṣṭāvāṅgira īritam /
rathopakaraṇaṃ śastraṃ dhvajādyaṃ sarvvadaivatam // Valc_2,15.18 //

gṛhañca sarvvadaivatyaṃ sarvveṣāṃ viṣṇudevatā / śivo vā na tato dravyaṃ vyatiriktaṃ yato 'sti hi // Valc_2,15.19 /
śṛṇatāhaṃ pravakṣyāmi mahādānāni ṣoḍaśa // Valc_2,15.20 //

tulāpuruṣa ādyantu hiraṇyagarbhadānakam /
brahmāṇḍaṃ kalpavṛkṣaśca gosahasrañca pañcamam // Valc_2,15.21 //

hiraṇyakāmadhenuśca hiraṇyāśvaśca saptamam /
hiraṇyāśvarathastadvaddhemahastirathastathā // Valc_2,15.22 //

pañcalāṅgalakaṃ tadvaddharādānaṃ mahāphalam /
dvādaśaṃ viṣnucakrañca tataḥ kalpalatātmakam // Valc_2,15.23 //

saptasāgaradānañca ratradhenustathaiva ca /
mahābhūtaghaṭastadvat dānaṃ śubhadine 'rpayet // Valc_2,15.24 //

maṇḍape maṇḍale dānaṃ devān prācyārpayeddvije /
dravyasya nāma gṛhṇīyāt dadāni ca tathā vadet // Valc_2,15.25 //

toyaṃ dadyāttato haste dāne vidhirayaṃ smṛtaḥ /
manasā pātramuddiśya jalaṃ bhūmau vinikṣapet // Valc_2,15.26 //

vidyate sāgarasyānto dānasyānto na vidyate // Valc_2,15.27 //

yathānāma sagotrāya pravarāyāmukāya ca /
vedavedāṅgayuktāya pātrāya sumahātmane // Valc_2,15.28 //

mātāpitrorātmanaśca puṇyayaśobhivṛddhaye /
sarvvapāpopaśāntyarthaṃ svargārthaṃ bhuktimuktaye // Valc_2,15.29 //

yathānāma mahādravyaṃ viṣṇurudrādidaivatam /
etattubhyaṃ sampradade prīyatāṃ me hariḥ śivaḥ // Valc_2,15.30 //

etaddānapratiṣṭhārthaṃ suvarṇaṃ dakṣiṇāṃ dade /
anena dānavākyena sarvvadānāni vai dadet // Valc_2,15.31 //

[[078]]
suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate /
anyeṣāmapi dānānāṃ suvarṇaṃ dakṣiṇā smṛtā // Valc_2,15.32 //

suvarṇaṃ rajataṃ tāmraṃ taṇḍulaṃ dhānyameva ca /
nityaśrāddhaṃ devapūjā sarvvametadadakṣiṇam // Valc_2,15.33 //

rajataṃ dakṣiṇā pitrye dharmmakāmārthasādhanam /
suvarṇaṃ rajataṃ tāmraṃ maṇimuktāvasūni ca // Valc_2,15.34 //

sarvvametat mahāprājñe dadāti vasudhāṃ dadat /
pitḥśca pitṛlokasthāndevasthāne ca devatā // Valc_2,15.35 //

santarpayati śāntātmā yo dadāti vasundharām /
kharvvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinam // Valc_2,15.36 //

nivarttanaśataṃ vāpi tadarddhaṃ vā gṛhādikam /
apyāḍhāvāpamātraṃ vā dattvorvvīṃ phalabhāk bhavet // Valc_2,15.37 //

ikṣubhiḥ santatāṃ bhūmiṃ yavagodhamaśālinīm /
dadāti vedaviduṣe sa na bhūyobhijāyate // Valc_2,15.38 //

phālakṛṣṭāṃ mahīṃ dattvā savṛkṣāṃ śasyaśālinīm /
yāvat sūryyakarālokāstāvat svarge mahīyate // Valc_2,15.39 //

viprāya dadyācca guṇānvitāya
tapobhiyuktāya jitendriyāya /
yāvanmahī tiṣṭhati sāgarāntā
tāvat phalaṃ tasya bhavedanantam // Valc_2,15.40 //

yathā vījāni rohanti prakīrṇāni mahītale /
evaṃ kāmāḥ prarohanti bhūmidānasamārjitāḥ // Valc_2,15.41 //

yathāpsu patitaḥ sadyastailavinduḥ prasarpati /
evaṃ bhūmikṛtaṃ dānaṃ śasye śakṣye prarohati // Valc_2,15.42 //

annadāḥ sukhino nityaṃ vastradaścaiva rūpavān /
sa naraḥ sarvvado bhūpā yo dadāti vasundharām // Valc_2,15.43 //

yathā gaurbharate vatsaṃ kṣīramutsṛjya kṣīriṇī /
evaṃ dattā mahīpālā bhūmirbharati bhūmidam // Valc_2,15.44 //

ādityo varuṇo viṣṇurbrahmā somo hutāśanaḥ /
śūlapāṇiśca bhagavānabhinandati bhūmidam // Valc_2,15.45 //

āsphoṭayanti pitaro varṇayanti pitāmahāḥ /
bhūmidātā kule jātaḥ sa nastrātā bhaviṣyati // Valc_2,15.46 //

bahubhirvasudhā dattā rājabhiḥ sagarādibhiḥ /
yasya yasya yadā bhūmistasya tasya tadā phalam // Valc_2,15.47 //

bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati /
ubhau tau puṇyakarmmāṇau niyatau svargagāmiṇau // Valc_2,15.48 //

dadyādbhūmiṃ nibandhaṃ vā kṛtvā lekhyañca kārayet /
āgāmibhadranṛpatiparijñānāya pārthivaḥ // Valc_2,15.49 //

paṭe vā tāmrapaṭṭe vā svamudroparicihnitam /
abhilekhyātmano vaṃśānātmānañca mahīpatiḥ // Valc_2,15.50 //

pratigrahaparicchedadānācchedopavarṇanam /
svahastakālasampannaṃ śāsanaṃ kārayet sthiram // Valc_2,15.51 //

suvarṇadānaṃ godānaṃ bhūmidānañca pārthivāḥ /
etat prayacchamānastu sarvvapāpaiḥ pramucyate // Valc_2,15.52 //

[[080]]

agnerapatyaṃ prathamaṃ suvarṇam
bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
yaḥ kāñcanaṃ gāñca mahīñca dadyāt
dattāstrayastena bhavanti lokāḥ // Valc_2,15.53 //

yastaṭākaṃ navaṃ kuryyāt purāṇaṃ vāpi khānayet /
sa sarvvaṃ kulamuddhṛtya svarge loke mahīyate // Valc_2,15.54 //

kṛtvāpi pāpakarmmāṇi yo dadyādannamarthine /
brāhmaṇāya viśeṣeṇa sa pāpena na lipyate // Valc_2,15.55 //

trisaptakulamuddhṛtya kanyādo brahmalokabhāk /
devālayañca pratimāṃ kārayan sarvamāpnuyāt // Valc_2,15.56 //

dāsīdastu dvijendrebhyo hyapsarolokamāpnuyāt /
tasya śiśnendriyaṃ bhūpā nāgnirdahati karhicit // Valc_2,15.57 //

siṃhagiriruvāca:
svālaṅkṛtā vasanabhūṣaṇagandhapuṣpaiḥ kaiśoryyarūpakamanīyavapuḥsubhogyāḥ /
dāsīḥ pradāya bahuśo dvijasattamebhyaḥ śrīlādiśūranṛpatīramate 'psarobhiḥ // Valc_2,15.58 //

iti vallālacarite vyāsapurāṇe dānamāhātmādikīrttanaṃ nāma pañcadaśo 'dhyāyaḥ /

atha ṣoḍaśo 'dhyāyaḥ

vyāsa uvāca:
upādhyāyaḥ pitā jyeṣṭhabhrātā caiva mahīpatiḥ /
mātulaḥ śvaśurastrātā mātāmahapitāmahau // Valc_2,16.1 //

bandhurjyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ /
mātā mātāmahī caiva pitṛmātṛṣvasādayaḥ // Valc_2,16.2 //

śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ striyaḥ /
ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto nṛpāḥ /
anuvarttanameteṣāṃ manovākkāyakarmmabhiḥ // Valc_2,16.3 //

guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
naitairupaviśet sārddhaṃ vivadet nātmakāraṇāt // Valc_2,16.4 //

jīvitārthamapi dveṣāt gurubhirnaiva bhāṣaṇam /
udito 'pi guṇairanyai rguruddheṣī patatyadhaḥ // Valc_2,16.5 //

gurūṇāñcaiva sarvveṣāṃ pūjyāḥ pañca prayatnataḥ /
teṣāmādyāstrayaḥ śreṣṭhāsteṣu mātā garīyasī // Valc_2,16.6 //

yo bhāvayati yā sūte yena vidyopadiśyate /
jyeṣṭhabhrātā ca bharttā ca pañcaite guravaḥ smṛtāḥ // Valc_2,16.7 //

ātmanaḥ sarvvayatnena prāṇatyāgena vā punaḥ /

[[082]]
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā /
nāsti pitṛsamo devo nāsti mātṛsamo guruḥ // Valc_2,16.8 //

tayornityaṃ priyaṃ kuryyāt karmmaṇā manasā girā /
na tābhyāmananujñāto dharmmamanyaṃ samāśrayet // Valc_2,16.9 //

gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
patireko guruḥ strīṇāṃ sarvvatrābhyāgato guruḥ // Valc_2,16.10 //

brāhmaṇaṃ praṇamed yastu viṣṇubuddhyā narottamaḥ /
āyuḥ putraśca kīrttiśca sampattistasya varddhate // Valc_2,16.11 //

duḥśīlo 'pi dvijaḥ pūjyo na śūdro vijetendriyaḥ /
viprā hi kṣatriyātmāno nāvajñeyāḥ kadācana // Valc_2,16.12 //

dharmmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
krīḍārthamapi yadbrūyuḥ sa dharmmaḥ paramaḥ smṛtaḥ // Valc_2,16.13 //

iti vallālacarite vyāsapurāṇe guruvargakīrttanaṃ nāma ṣoḍaśo 'dhyāyaḥ /

atha saptadaśo 'dhyāyaḥ

vyāsa uvāca:
mānavyaśca kāśyapaśca kāṅkāyana-rahūgaṇau /
bharadvājo gautamaśca kalviṣaśca sukālinaḥ // Valc_2,17.1 //

ārṣṭiṣeṇo 'gniveśaśca kṛṣṇaciyavaśiṣṭhakau /
viśvāmitro gālavaśca candrātreyaśca kauśikaḥ // Valc_2,17.2 //

ghṛtakauśika-maudgalyau lābhāyana-parāśarau /
saupāyanātrikuhalāḥ vāsukī rohitastathā // Valc_2,17.3 //

vārdhyaśvo vaiyāghrapadyo darbhaḥśālāvataḥ kapiḥ /
jamadagniḥ kāñcanaśca kātyāyana-vṛhaspatī // Valc_2,17.4 //

viśuvṛddhaśca sāṅkṛtyo gargaḥ kauṇḍinya-baṃpulau /
sāvarṇāṅgirasau maunaḥ kauśyo yaugana-jaiminī // Valc_2,17.5 //

śaktriḥ kātyāyano vātsyo logākṣiḥ śunakastathā /
agastiḥ somarājaśca sandāno mādhavo bhṛguḥ // Valc_2,17.6 //

maitrāyaṇiśca śāṇḍilya upamanyurdhanañjayaḥ /
madhukulyo hāritaśca vidalo gobhilastathā // Valc_2,17.7 //

kāskāyanaśca yāskaśca vārṣṇeyo brahmakṣatrakaḥ /
yuvanāśvaśca vaiṇyaśca jātūkarṇo 'ghamarṣaṇaḥ // Valc_2,17.8 //

[[084]]
ambarīṣa idhmavāho lauhitya indrakauśikaḥ /
ajaśca nidhruvo rebha ṛṣayo gotrakārakāḥ // Valc_2,17.9 //

iti vallālacarite vyāsapurāṇe gotrakīrttanaṃ nāma saptadaśo 'dhyāyaḥ /

athāṣṭādaśo 'dhyāyaḥ

rājarṣaya ūcuḥ:
brāhmaṇānāṃ kṣatriyāṇāṃ vaiśyāmāñcāntyajanmanām /
bhedān brūhi mahāprājña śrotuṃ kautuhalaṃ param // Valc_2,18.1 //

vyāsa uvāca:
sārasvatāḥ kānyakubjāḥ gauḍā maithilakotkalāḥ /
pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ // Valc_2,18.2 //

karṇāṭāścaiva tailaṅgā gurjjarā rāṣṭravāsinaḥ /
andhrāśca drāviḍāḥ pañca vindhyadakṣiṇavāsinaḥ // Valc_2,18.3 //

magāstu brāhmaṇāḥ pūrvvaṃ niḥsṛtāḥ sūryamaṇḍalāt /
jvaladarkapratīkāśāḥ śākadvīpamavātaran // Valc_2,18.4 //

iti brahmavargāḥ /
pāṇḍavāḥ pauravā baudhāḥ sahasrārjjunahaihayāḥ /
candrātreya-kalacuri-raṭṭa-yādava-tomarāḥ // Valc_2,18.5 //

kauśikāḥ kaukurāḥ kuśyā ete saumyāḥ prakīrttitāḥ /
aikṣvākavo nikumbhāśca mauryyāśca sāgarāstathā // Valc_2,18.6 //

[[086]]
tathā kacchapaghātāśca rāghavā gobhilāstathā /
tathā gāhaḍavālāśca ete saurāḥ prakīrttitāḥ // Valc_2,18.7 //

cāhamānāśca mallāśca chindāścāpotkaṭāstathā /
caulūkyāśca silārāśca hūnāśca brahmavāhujāḥ // Valc_2,18.8 //

agnikuṇḍasamutpannāḥ paramārā mahābalāḥ /
śālukikāḥ sendrakāśca kādraveyā iti smṛtāḥ // Valc_2,18.9 //

veṇādvaiṇyaḥ pṛthu rjātaḥ pṛṣvīhārāstato 'bhavan /
vainateyāstu tārkṣyā vai pālāstu kṣatriyādhamāḥ // Valc_2,18.10 //

iti kṣatriyavargāḥ /
upakeśāśva prākvāṭā rohitāśca mahotsavāḥ /
māhiṣmatyāśca vaiśālyāḥ kauśāmbyāḥ śrāvakāstathā // Valc_2,18.11 //

āyodhyikāśca vaṇijo gurjjarā bhuvi viśrutāḥ /
ujānikāśca dhaninaḥ suvarṇā vaṇijādhamāḥ // Valc_2,18.12 //

jejātutīyā vaṇijaścandraraśmisamudbhavāḥ // Valc_2,18.13 //

iti vaiśvavargāḥ |

iti vallālacarite vyāsapurāṇe traivarṇikavargakīrttanaṃ nāmāṣṭādaśo 'dhyāyaḥ /

athonaviṃśo 'dhyāyaḥ

vyāsa uvāca:
satśūdraścaiva śūdraśca śūdrastu dvividho mataḥ /
ādyo vipraviśoḥ śūdryāṃ dvitīyaḥ pādajaḥ smṛtaḥ // Valc_2,19.1 //

brāhmaṇāt kṣattrakanyāyāṃ maulo nāma prajāyate /
brāhmaṇāt vaiśyakanyāyāmambaṣṭhastanayaḥ smṛtaḥ // Valc_2,19.2 //

ambaṣṭhādvaiśyakanyāyāṃ vaidyo nāma prajāyate /

śūdrāyāṃ karaṇo vaiśyāt karaṇyāñca tataḥ punaḥ /
sthitaḥ karaṇakāyeṣu tataḥ kāyasya ucyate /
pādajāḥ santi kāyasthāstathaivāmbaṣṭhajā api /
ye tu kirātakāyasthā te sarvve ninditāḥ smṛtā // Valc_2,19.3 //

nigamaśca gandhikaśca vaiśyavaṃśasamudbhavau /
śanaiḥ śūdratvamāpannau kriyālopādihetunā // Valc_2,19.4 //

[[088]]
ratnakārāḥ svarṇakārā rūpyakāralipīkarau /
tāmrakārā lohakārāḥ śaṅkhakārāśca tantriṇaḥ // Valc_2,19.5 //

taṇḍulino vyañjaninaḥ satśūdrāśca prakīrttitāḥ /
vaiśyādrāmakavaidehau brāhmaṇīkṣatriyāsutau // Valc_2,19.6 //

rāmakāt kṣatrakanyāyāmugro nāma prajāyate /
brāhmaṇādugrakanyāyāmāvṛto nāma jāyate // Valc_2,19.7 //

ābhīraḥ śūdraḥ śūdrāyāṃ brātyakṣatraviśorapi /
vaiśyādvaidehakanyāyāṃ kāṃsakāraḥ prajāyate // Valc_2,19.8 //

vaiśyādambaṣṭhakanyāyāṃ gopagopālakau sutau /
jajñe vaidehakanyāyāṃ leṣakārastu rāmakāt // Valc_2,19.9 //

vaiśyāyāṃ jāyate śūdrāt tailakāra iti smṛtaḥ /
ambaṣṭhāyāṃ svarṇakārāt śauciko nāma jāyate // Valc_2,19.10 //

viśaḥ kuvindakanyāyāṃ kṛṣiko nāma jāyate /
kṛṣikātgopakanyāyāṃ tāmboliriti naḥśrutam // Valc_2,19.11 //

vaṇijaḥ śūdrakanyāyāṃ kanduko nāma jāyate /
kandukādviprakanyāyāṃ kalupālo vyajāyata // Valc_2,19.12 //

śūdrādāyogavo vaiṇaścāṇḍālaścādhamo nṛṇām /
vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ // Valc_2,19.13 //

kadācidvījamāhātmāt kṣetramāhātmataḥ kvacit /
nīcottamatvaṃ bhavati śreṣṭhatvaṃ kṣetravījataḥ // Valc_2,19.14 //

[[089]] [[verse number jumps from "14" to "16"]]

kadācidānulomyena jātirmātṛsamā smṛtā /
karmmaṇottamanīcatvaṃ kālataśca bhavedguṇaiḥ // Valc_2,19.16 //

jāto nāryyāmanāryyāyāmāryyādāryyobhavedguṇaiḥ /
anāryyājjāta āryyāyāmanāyya iti niścayaḥ // Valc_2,19.17 //

ambaṣṭhāyāntu kṛṣikādvyajāyanta kuṭumbinaḥ /
kuṭumbinaśca gopālyāṃ kumbhakāro vyajāyata // Valc_2,19.18 //

karaṇyāṃ lohakārāttu varddhaki rnāma jāyate /
varddhakestāmrakāriṇyāṃ vāraki rnāma jāyate // Valc_2,19.19 //

kumbhakāreṇa śūdrāyāṃ janitaḥ palagaṇḍakaḥ /
śūdrāt kumbhakāranāryyāṃ mālākāraḥ prajāyate // Valc_2,19.20 //

krayakrītāsu kanyāsu bhavanti dāsajātayaḥ /
brāhmaṇācchūdrakanyāyāṃ nāpito nāma jāyate // Valc_2,19.21 //

ajāyanta ca kṣetreṣu hatānāṃ mukhajanmanām /
śūdraviṭ kṣatraiścaṇḍālāḥ kirātābharajātayaḥ // Valc_2,19.22 //

kirātāvellohakāriṇyāṃ karmmāraḥ śastravikrayī /
tāmrakuṭyāṃ tantuvāyāt paṭṭakāraḥ prajāyate // Valc_2,19.23 //

śūdrādāyogavaṃ vaiśyā janayāmāsa vai sutam /
kalupālāt kuvindāyāṃ śauṇḍikonāma jāyate // Valc_2,19.24 //

[[090]]
raṅgājīvastu śauṇḍikyāṃ suto varddhakisambhavaḥ /
saṅkarāṇāntu sāṅkaryyāsāṅkaryyācca punaḥ punaḥ // Valc_2,19.25 //

jātyānantyantu saṃprāptaṃ sarvvaṃ vaktuṃ na śakyate /
pauṇḍrāḥ suhmāśca palhāśca pulindāśca kinārayaḥ // Valc_2,19.26 //

kolā bhūṣārā varaṭāsturkānāḥ śavarāḥ śakāḥ /
pāradā daradā vyādhā niṣādāḥ pukkaśā amī // Valc_2,19.27 //

mlecchavācaścāryyavāco dasyavaḥ ṣoḍaśa smṛtāḥ // Valc_2,19.28 //

rajakaścarmmakāraśca naṭo varuḍ eva ca /
kaivarttamedabhillāśca saptaite cāntyajāḥ smṛtāḥ // Valc_2,19.29 //

antyajānāṃ gṛhe toyaṃ bhāṇḍe paryyuṣitantu yat /
prāyaścittaṃ yadā pītaṃ tadaiva hi samācaret // Valc_2,19.30 //

iti vallālacarite śūdravargakathanaṃ nāma ūnaviṃśo 'dhyāyaḥ /

atha viṃśo 'dhyāyaḥ

vyāsa uvāca:
ataḥparaṃ rudragītā kathyate manujeśvarāḥ /
śṛṇatāvahitā bhūtvā imāṃ gītāṃ sanātanīm // Valc_2,20.1 //

namaste manyave rudra utota iṣave namaḥ /
namāmi tava vāhubhyāṃ giriśanta girīśvara // Valc_2,20.2 //

rudraste 'pāpakāśinyā śivayā ghorarūpayā /
tanvāno 'bhi cākaśīhi sukhaṃ śantamayā śiva // Valc_2,20.3 //

yāmiṣumastave haste giriśanta vibharṣi ca /
tāṃ giritra kuru śivāṃ mā hiṃsīḥ puruṣaṃ jagat // Valc_2,20.4 //

śivena vacasācchatvā vadāmo giriśa prabho /
yathā yakṣmaṃ sumanaso jagatsarvvamidaṃ bhavet // Valc_2,20.5 //

adhyavocadadhivaktā prathamo devyako bhiṣak /
ahīṃśca jambhayan sarvvān yātudhānīḥ parāsuva // Valc_2,20.6 //

asau yastāmra āditya uta vabhrūḥ sumaṅgalaḥ /
ye cainaṃ rudrā abhito dikṣveṣāṃ heḍaīmahe // Valc_2,20.7 //

asāvavasarpati yo nīlagrīvo vilohitaḥ /
gopāḥstriyo 'pyadṛśran yaṃ sa dṛṣṭomṛḍayāti naḥ // Valc_2,20.8 //

[[092]]
namo 'stu nīlagrīvāya sahasrākṣāya mīḍhuṣe /
santyatho ye 'sya satvā nastebhyo 'hamakaraṃ namaḥ // Valc_2,20.9 //

dhanvanastvaṃ pramuñcārtnyo rubhayorjyāmumādhava /
yāśca te hasta iṣavo bhagavan tāḥ parā vapa /
kaparddino dhanurdivyaṃ viśalyo vāṇavānuta /
aneśanniṣavaścāsya cābhurastu niṣaṅgadhīḥ // Valc_2,20.10 //

yā mīḍhuṣṭama te hetirhaste pravidyate dhanuḥ /
ayakṣan yā tathāsmān tvaṃ viśvataḥ paripālaya // Valc_2,20.11 //

asmān te dhanvano hetiḥ parivṛṇaktu viśvataḥ /
atho yaśceṣudhī rudra asmadāre nidhehi tam // Valc_2,20.12 //

avatatya dhanuḥ śalyamukhāni viniśīryya ca /
śateṣudhe sahasrākṣa śivo naḥ sumanā bhava // Valc_2,20.13 //

āyudhāya namaste 'stu dhṛṣṇave 'nātatāya ca /
ubhābhyāmuta vāhubhyāṃ namaste 'stu ca dhanvane // Valc_2,20.14 //

mā no mahānta muta mā no arbhakam
mā na ukṣantamutamā na ukṣitam /
mā no vadhīḥ pitarammota mātaram
mā naḥ priyāstanvo rudra rīriṣaḥ // Valc_2,20.15 //

mānastoke ca tanaye gavāśveṣu ca rīriṣaḥ /
āyūṃṣi bhāmino vīrān māvadhīstvāṃ havāmahe // Valc_2,20.16 //

senānye diśām pataye namo hiraṇyavāhave /
vṛkṣebhyo harikeśebhyaḥ paśūnāmyataye namaḥ // Valc_2,20.17 //

śaṣyiñjāya tviṣīmate pathīnāmpataye namaḥ /
sūtriṇe harikeśāya puṣṭānāmpataye namaḥ // Valc_2,20.18 //

vabhluśāya namo vyādhine 'nnānāmpataye namaḥ /
bhavasya hetyai jagatām pataye ca namo namaḥ // Valc_2,20.19 //

rudrāyātatāyine ca kṣetrāṇāmpataye namaḥ /
namostvahantre sūtāya vanānāmpataye namaḥ // Valc_2,20.20 //

rohitāya sthapataye vṛkṣāṇampataye namaḥ /
bhuvantaye namastasmai varivasyakṛtāya ca // Valc_2,20.21 //

mantriṇe vai vāṇijāya kakṣāṇāmpataye namaḥ /
ghoṣāyoccaiḥ krandayate pattīnāmpataye namaḥ // Valc_2,20.22 //

dhāvate kṛtsnavītāya satvānāmpataye namaḥ /
namo 'stu sahamānāya namo nivyādhine namaḥ // Valc_2,20.23 //

āvyādhinīnāmpataye kakubhāya niṣaṅgiṇe /
nicerave namastubhyaṃ stenānāmpataye namaḥ // Valc_2,20.24 //

namo 'raṇyānāmpataye namaḥ paricarāya ca /
stāyūnāmpataye tubhyaṃ vañcate parivañcate // Valc_2,20.25 //

praṇamāmīṣudhimate namastubhyaṃ niṣaṅgiṇe /
taskarāṇānte pataye namāmi ca punaḥ punaḥ // Valc_2,20.26 //

sṛkāyibhyo jighāṃsadbhyo muṣṇatāmpataye namaḥ /
asimadbhyo vikṛntānām pataye te namonamaḥ // Valc_2,20.27 //

naktañcarebhyo rudrebhyo dhāvadbhyaśca namonamaḥ /
uṣṇīṣiṇe kuluñcānāmpataye te namonamaḥ // Valc_2,20.28 //

[[094]]
dhanvāyibhya iṣumadbhyo namo giricarāya te /
ātanvābhyo vaśca pratidadhānebhyo namonamaḥ // Valc_2,20.29 //

āyacchadbhyo namo 'syadbhyo visṛjadbhyo namo namaḥ /
vidhyadbhyaśca svapadbhyaśca jāgradbhyaśca namonamaḥ // Valc_2,20.30 //

śayānebhya āsīnebhyastiṣṭhadbhyo vo namo namaḥ /
namaḥ sabhāpatibhyo vaḥ sabhābhyaśca namonamaḥ // Valc_2,20.31 //

aśvebhyo 'śvapatibhyaścāvyādhinībhyo namonamaḥ /
vividhyantībhyaśca namaḥ ugaṇābhyo namonamaḥ // Valc_2,20.32 //

tṛṃhatībhyo gaṇebhyaśca vrātebhyaśca namonamaḥ /
namo gaṇapati-vrātapatibhyaśca namonamaḥ // Valc_2,20.33 //

gṛtsapatibhyo gṛtsebhyo virūpebhyo namonamaḥ /
viśvarūpebhyaśca namaḥ senābhyaśca namonamaḥ // Valc_2,20.34 //

senānībhyo rathibhyo vo arathebhyo namonamaḥ /
kṣattṛbhyaḥ saṃgrahītṛbhyo mahadbhyaśca namonamaḥ // Valc_2,20.35 //

arbhakebhyastakṣakebhyo rathakṛdbhyo namonamaḥ /
karmmārebhyaḥ kulālebhyo niṣādebhyo namonamaḥ // Valc_2,20.36 //

puñjiṣṭhebhyaḥ śvanibhyaśca mṛgayubhyaśca vo namaḥ /
śvabhyaśca śvapatibhyaśca rudrāya ca bhavāya ca // Valc_2,20.37 //

nīlagrīvāya sarvvāya paśūnāmpataye namaḥ /
namaste śitikaṇṭhāya namastestu kaparddine // Valc_2,20.38 //

sahasrākṣāya ca vyaptakeśāya śatadhanvane /
giriśāya namastubhyaṃ śipiviṣṭāya te namaḥ // Valc_2,20.39 //

mīḍhuṣṭamāyeṣumate hrasvāya vāmanāya ca /
vṛhate ca varṣīyase vṛddhāya savṛdhe namaḥ // Valc_2,20.40 //

prathamāya namo 'grāya āśave cājirāya ca /
namaḥ śīghrāya śībhyāya ūrmmāyāvasvanāya ca // Valc_2,20.41 //

nādeyāya namastubhyaṃ dvīpyāya ca namonamaḥ /
jyeṣṭhāya ca kaniṣṭhāya pūrvvajāya namonamaḥ // Valc_2,20.42 //

madhyamāyāpagalbhāya vudhnyāyāparajāya ca /
jaghanyāya ca somyāya pratisaryyāya te namaḥ // Valc_2,20.47 //

namo yāmyāya kṣemyāya ślokyāya ca namonamaḥ /
urvaryyāyāvasānyāya khalyāya ca namastu te // Valc_2,20.44 //

namo vandyāya kakṣyāya śravāya ca namonamaḥ /
pratiśravāya ca namaḥ āśuṣeṇāya te namaḥ // Valc_2,20.45 //

āśurathāya ca namaḥ śūrāya cāvabhedine /
vilmine ca kavacine varmmiṇe ca varūthine // Valc_2,20.46 //

śrutāya śrutasenāya dundubhyāya namonamaḥ /
ahanyāya dhṛṣṇave ca pramṛṣāya namonamaḥ // Valc_2,20.47 //

tīkṣṇoṣave cāyudhine svāyudhāya sudhanvane /
namaḥ satyāya pathyāya kāṭyāya ca namonamaḥ // Valc_2,20.48 //

nīpyāya ca namastubhyaṃ kulyāya ca namonamaḥ /
sarasyāya nādeyāya vaiśantāya namonamaḥ // Valc_2,20.49 //

avaṭyāya ca kupyāya vīghrāya ca namonamaḥ /
ātapyāya ca medhyāya vidyutyāya namonamaḥ // Valc_2,20.50 //

[[096]]
avarṣyāya ca varṣāya vātyāya ca namonamaḥ /
namo brātyāya reṣmāya vāstavyāya namonamaḥ // Valc_2,20.51 //

vāstupāya ca somāya rudrāya ca namonamaḥ /
aruṇāya ca tāmrāya śaṅgave ca namonamaḥ // Valc_2,20.52 //

nama ugrāya bhīmāyāgrevadhāya namo 'stu te /
dūrevadhāya hantre ca namo hanīyase namaḥ // Valc_2,20.53 //

sambhavāya śaṅkarāya mayobhavāya te namaḥ /
mayaskarāya ca śivatarāya ca śivāya ca // Valc_2,20.54 //

avāryyāya ca pāryyāya namaḥ prataraṇāya ca /
uttaraṇāya tīryyāya kubjāya ca namonamaḥ // Valc_2,20.55 //

namaḥ śaṣyāya pheṇyāya sikatyāya namonamaḥ /
pravāhyāya kiṃśilāya kṣayaṇāya namonamaḥ // Valc_2,20.56 //

iriṇyāya prapathyāya namastubhyaṃ pulastaye /
namo vrajyāya goṣṭhāya talpāya ca namonamaḥ // Valc_2,20.57 //

gehyāya ca hṛdayyāya niveṣyāya ca te namaḥ /
gahvareṣṭhāya śuṣkāya harityāya namonamaḥ // Valc_2,20.58 //

pāṃsavyāya rajasyāya lopyāya ca namo 'stu te /
ulapyāya ca ūrvvāya sarvvāya ca namonamaḥ // Valc_2,20.59 //

parṇaśadāya parṇāya namaścābhighnate namaḥ /
nama udguramāṇāya namaḥ ākhidate namaḥ // Valc_2,20.60 //

iṣukṛdbho dhanuṣkṛdbhyo namaḥ prakhidate namaḥ /
kirikebhyaśca devānāṃ hṛdayebhyo namonamaḥ // Valc_2,20.61 //

vicinvatkebhyo vo vikṣiṇatkebhyaśca namo namaḥ /
ānirhatebhyo yuṣmabhyaṃ namāmi ca punaḥ punaḥ // Valc_2,20.62 //

bho andhasaspate drāpe daridra nīlalohita /
prajānāṃ naḥ paśūnāñca mābhermārok kathañcana // Valc_2,20.63 //

imā no rudrāya matīstavase prabharāmahe /
grāme viśve yathā śaṃsvādvipade ca catuṣpade // Valc_2,20.64 //

yā te rudra śivatanūḥ śivaviśvāhabheṣajī /
rudrasya bheṣajī rudra tayā no mṛḍ jīvase // Valc_2,20.65 //

rudrasya hetiḥ parito vṛṇakta tveṣasya cāsmāsu na durmmatiśca /
sthirāṇi rudra avatāraya tvam tokāya pautrāya sukhaṃ yathā syāt // Valc_2,20.66 //

mīḍhuṣṭama śivatama śivo naḥ sumanā bhava /
nidhāya parame vṛkṣe āyudhaṃ tava śaṅkara // Valc_2,20.67 //

kṛttiṃ vasāna āgaccha pinākaṃ dhārayan śivaḥ /
namastubhyaṃ bhagavate vikiridravilohita // Valc_2,20.68 //

yā hetayaḥ sahasrante 'smadanyaṃ nivapantu tāḥ /
yāstava hetayo vāhvoḥ sahasrāṇi sahasraśaḥ // Valc_2,20.69 //

tāsāmīśāno bhagavan parācīnā mukhākṛdhi /
asaṃkhyātāḥ sahasrāṇi ye rudrā adhi bhūtale // Valc_2,20.70 //

teṣāṃ sahasrayojane dhanvāni hyavatanmasi /
asminmahatyantarīkṣe 'rṇave santi bhavāstu ye // Valc_2,20.71 //

[[098]]
teṣāṃ sahasrayojane dhanvāni cāvatanmasi /
nīlagrīvāḥ śvetakaṇṭhāḥ divaṃ rudrā upaśritāḥ // Valc_2,20.72 //

teṣāṃ sahasrayojane dhanvāni cāvatanmasi /
nīlagrīvāḥ śvetakaṇṭhāḥ adhaḥ śarvvāḥ kṣamācarāḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.73 //

śaṣpiñjarā vṛkṣeṣu ye nīlagrīvā vilohitāḥ /
teṣāṃ sahasrayoje dhanvāni cāvatanmasi // Valc_2,20.74 //

ye ca bhūtānāmadhipā viśikhāsaḥ kapardinaḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.75 //

ailavṛdā āyuryudho ye pathāmyatirakṣasaḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.76 //

ye ca caranti tīrthāni sṛkāhastā niṣaṅgiṇaḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.77 //

ye cānneṣu vividhyanti pātreṣu pivato janān /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.78 //

etāvantaśca bhūyāṃso diśo rudrā vitasthire /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.79 //

namo rudrebhyo duḥsthebhyo yeṣāṃ varṣantu sāyakāḥ /
sarvadik vidikṣu ca teṣāṃ kurvve daśāṅgulīḥ // Valc_2,20.80 //

namo 'stu tebhyo no 'vantu tathāsmān mṛḍayantu te /
jambhe dadhmastameteṣāṃ yandviṣmo yaśca dveṣṭi naḥ // Valc_2,20.81 //

namastebhyo 'ntarikṣe ye yeṣāṃ vātastu sāyakāḥ /
sarvvadikṣu vidikṣveva teṣāṃ kurvve daśāṅgulī // Valc_2,20.82 //

namastu tebhyo no 'vantu tathāsmān mṛḍayantu te /
jambhe dadhmastameteṣāṃ yaṃdviṣmo yaśca dveṣṭi naḥ // Valc_2,20.83 //

namo rudrebhyo ye pṛṣvyāṃ yeṣāmannantu sāyakāḥ /
sarvvadikṣu vidikṣeva teṣāṃ kurvve daśāṅgulī // Valc_2,20.84 //

namastu tebhyo no 'vantu tathāsmān mṛḍayantu te /
jambhedadhmastameteṣāṃ yaṃdviṣmo yaśca dveṣṭi naḥ // Valc_2,20.85 //

imāṃ gītāṃ naro raudrīṃ paṭhaṃścāpi śravan smaran /
prayāti rudrasālokyaṃ na cāsau jāyate punaḥ // Valc_2,20.86 //

iti vallālacarite vyāsapurāṇe rudragītopaniṣatsu viṃśo 'dhyāyaḥ /

[[100]]

ekaviṃśo 'dhyāyaḥ

siṃhagiriruvāca:
etatte kathitaṃ vyāsa purāṇaṃ manujeśvara /
rājarṣibhyo yathā prāha purā vyāso mahāmuniḥ // Valc_2,21.1 //

bhuṅkṣa bhogān yathākāmaṃ pitḥn devān ca tarpaya /
brāhmaṇāṃśca prajānātha dānairvahuvidhaiḥ sadā // Valc_2,21.2 //

kurupitṛpiṇḍayajñaṃ saha rājñyā navīnayā /
śilādevyā mahīpāla tasyāṃ putro bhaviṣyati // Valc_2,21.3 //

tulāpuruṣadānañca yajñe tatra parantapa /
vidhatsva niyataḥ kṛcchrañcaritvā dharaṇīpate // Valc_2,21.4 //

svastyastu te gamiṣyāmi jagannāthapurīṃ prati /
punarevāgamiṣyāmi yadā māṃ saṃsmariṣyasi // Valc_2,21.5 //

śaraṇadatta uvāca:
ākhyāyaivaṃ pārthivāya muniḥ siṃhagiristataḥ /
jagāma tairvṛtaḥ śiṣye ryaiḥ sa rājan samāgataḥ // Valc_2,21.6 //

gate siṃhagirau rājā cintayan manasi kṣaṇam /
piṇḍayajñe ca dāneṣu mano dadhre punaḥ punaḥ // Valc_2,21.7 //

yajñādīnāṃ phalaṃ dhyāyan mantriṇā ca purodhasā /
valadevena vipraiśca mantrayāmāśca pārthivaḥ // Valc_2,21.8 //

mantrayitvā tato rājā tadānīṃ brāhmaṇaiḥ saha /
yajñañca dānāni karttuṃ karaṇāṇyupacakrame // Valc_2,21.9 //

ājñāpayat tato bhūpa ādidevaṃ rahasvinam /
mantriṇaṃ sadguṇairyuktaṃ karttavyāni ca sarvvaśaḥ // Valc_2,21.10 //

rājovāca:
ānayantu yathā proktaṃ valadevādibhirdvijaiḥ /
sarvvadravyaṃ yathāyogaṃ yajñe caiva vihāpite // Valc_2,21.11 //

haradāso viṣṇudāso durgāsiṃhaśca satvaram /
annādīnāñca sambhārān śakaṭaiśca yathākramam // Valc_2,21.12 //

vidhīyatāṃ yajñavāṭaḥ patākādivibhūṣitaḥ /
kāryyantāmupakāryyāśca rājanyānāṃ mahātmanām // Valc_2,21.13 //

śatañca sūtrakaṇṭānāṃ pāke ca pariveśane /
vīṇāvādañca gāyantām nṛtyantāṃ naṭanarttakāḥ // Valc_2,21.14 //

prekṣāgṛhāśca kāryyantāṃ sarvvāntaḥpurayoṣitām /
āmantryantāṃ brahmakṣatraveśyasatśūdrajātayaḥ // Valc_2,21.15 //

annādisusamṛddhāni kāryyantāṃ śaraṇānyuta /
brāhmaṇā vedavettāro vaseyuryyeṣu pūjitāḥ // Valc_2,21.16 //

[[102]]
āhūya lakṣmaṇaṃ rājā prāhedaṃ vacanaṃ tataḥ /
āmantrayasva yajñāya gatvā tvaṃ vikramaṃ puram // Valc_2,21.17 //

śrīsukhasenaṃ pitṛvyaṃ kumārañca dhruvaṃ tathā /
āgacchantu ca sarvvāṇi tayo rantaḥpurāṇi ca // Valc_2,21.18 //

śaraṇadatta uvāca:
gatvāsau vikramapuraṃ lakṣmaṇaḥ paravīrahā /
sukhamāmantrayāñcakre abhivādya kṛtāñjaliḥ // Valc_2,21.19 //

dhruvaśca sukhasenaśca satkṛtyāmantrito mudā /
yajñāya jagmaturgauḍaṃ gṛhītvāntaḥpurāṇi tau // Valc_2,21.20 //

yajñaṃ vallālasenasya saṃśrutya vaidikā dvijāḥ /
jagmuḥ prahṛṣṭamanaso yajñaṃ yajñavidastadā // Valc_2,21.21 //

anāhūtā ravāhūtā brāhmaṇāśca dhanāśayā /
samāpetuḥ sarvvadigbhyaḥ śataśo 'tha sahasraśaḥ // Valc_2,21.22 //

yayuḥ sāmantarājāno gṛhītvopāyanāni ca /
sānugā vividhairyānairanubhoktuṃ mahotsavam // Valc_2,21.23 //

āvasathān dadusteṣāṃ nṛpateradhikāriṇaḥ /
suvahūn śobhanākārān bhakṣyabhojyasamanvitān // Valc_2,21.24 //

vallālaṃ te tato dṛṣṭvā tenātha pratipūjitāḥ /
yathoddiṣṭānāvasathān jagmuste maṇḍaleśvarāḥ // Valc_2,21.25 //

saṃviśramya tataḥ kāmaṃ rājarājanyakādayaḥ /
dadṛśuste prajānāthaṃ pāṇḍavaṃ taṃ sadogatam // Valc_2,21.26 //

tato viprā yathākāle vedavedāṅgapāragāḥ /
dīkṣayāmāsurnṛpatiṃ vallālaṃ malhanātmajam // Valc_2,21.27 //

sukhasenaṃ viṣṇumallaṃ pratyudgamya dharāpatiḥ /
abhivādyābhivādārhau idaṃ vacanamabravīt // Valc_2,21.28 //

dharasenaṃ yajñasenaṃ dharmmasiṃhaṃ dhravaṃ tathā /
prasīdantu bhavanto māṃ yajñādidānakarmmasu // Valc_2,21.29 //

evamuktvā tatastān sa dhārmmiko dharaṇīpatiḥ /
yathāyogyādhikāreṣu yuyojādhikṛtān tadā // Valc_2,21.30 //

bhakṣyabhojyādhikāreṣu bhīmasenamayojayat /
ayujaddānādhikāre dānācāryyaṃ vṛhaspatim // Valc_2,21.31 //

anyeṣvapyadhikāreṣu puruṣān saṃnyayojayat /
parigrahe brahmakṣatraviśāṃ lakṣmaṇamuktavān // Valc_2,21.32 //

rājño yajñasabhā gauḍe nānāpādapaśobhitā /
bhrājiṣṇu rviśrāmaveśmavatī ramyā surūpiṇī // Valc_2,21.33 //

nānāratnaiḥ kupyaratnaiḥ kuthaiścitrairvitānakaiḥ /
paryyaṅkaiśca patākābhirdhvajaiśca paryyaśobhata // Valc_2,21.34 //

sthānānyapakalpitāni sagaṇānāṃ pṛthak pṛthak /
brāhmaṇānāṃ kṣatriyāṇāṃ vaṇijāñcāntyajanmanām // Valc_2,21.35 //

[[104]]
brāhmaṇāḥ kṣatriyā vaiśyāstathā satśūdrajātayaḥ /
nṛpeṇāmantritāḥ sarvve tatra rāse rasaṃ gatāḥ // Valc_2,21.36 //

bhojakā rājaputrāśca rājarājanyakādayaḥ /
mahāmāṇḍalikāḥ sarvve cāntaraṅgā mahāpadāḥ // Valc_2,21.37 //

yathāyogyeṣvāsaneṣu niṣeduḥ pratipūjitāḥ /
vallālena sabhāyāṃ te divīva tridivaukasaḥ // Valc_2,21.38 //

bhrājamānaḥ sabhāmadhye sutrāmeva sudharmmaṇi /
devān pitḥṃśca yajñena pāpaghnenāyajannṛpaḥ // Valc_2,21.39 //

atha sakhaḍgaḥ soṣṇīṣaḥ sarvvābharaṇabhūṣitaḥ /
puṣṭikāmo 'karodrājā dānaṃ karṇa ivāparaḥ // Valc_2,21.40 //

tatrātmaparimāṇena kāñcanena dharāmarān /
dānena toṣayāmāsa sahasradakṣiṇāvatā // Valc_2,21.41 //

apavarge 'bhirūpān sa brāhmaṇān nṛpatistataḥ /
anyāṃśca bhojayāmāsa śataśo 'tha sahasraśaḥ // Valc_2,21.42 //

devā vabhūvuḥ pitaraśca tatra hṛdyaiśca kavyai rnitarāṃ sutṛptāḥ /
bhūdeva vargāstapanīyadānairbhojyānnapānairvahudakṣiṇābhiḥ // Valc_2,21.43 //

ityānandabhaṭṭaprokte śaraṇadattīye vallālacarive yajñotsavo nāma ekaviṃśo 'dhyāyaḥ /

atha dvāviṃśo 'dhyāyaḥ

jñātayaśca kuṭumbāśca militāśca tato 'nyadā /
bhojyaśālāṃ praviviśūrāṇakā rājaputrakāḥ // Valc_2,22.1 //

āsaneṣūpaviṣṭeṣu tatasteṣu mahātmasu /
bhujyamāneṣu sarveṣu vallālena mudā saha // Valc_2,22.2 //

satśūdrāṇāṃ gaṇāstatrāparā bhojanaśālikāḥ /
sparddhayā viviśurbhoktuṃ viśāṃ na dṛśyate sthalī // Valc_2,22.3 //

tasminnavasare vaiśyā mantrayantaḥ parasparam /
uttasthu rniryyātukāmāstadānīṃ rājasadmanaḥ // Valc_2,22.4 //

yadā kecidvahiryātāḥ kecidvā gamanodyatāḥ /
tadā tānanugatyāha bhīmaseno vinītavat // Valc_2,22.5 //

anāhārāḥ kimarthaṃ bho nirgacchatha mahājanāḥ /
asmāsu vo yadākūtaṃ sarvvathārhatha bhāṣitum // Valc_2,22.6 //

tacchrutvā vaṇijaḥ prāhuḥ śrūyatāṃ bho mahāśaya /
spṛṣṭāspṛṣṭiḥ samabhavat tadarthaṃ bhoktumakṣamāḥ // Valc_2,22.7 //

anāhatya yatasteṣāṃ bhīmaseno 'tikopanaḥ /
śūdrāṇāmīdṛśī sparddhā ityuktvā tānavākṣipat // Valc_2,22.8 //

[[106]]
tato vādātivādāśca babhūvuḥ kupitastadā /
bhīmaseno 'bravīdvākyaṃ paruṣaṃ rājavallabhaḥ // Valc_2,22.9 //

tataste vaṇijaḥ sarvve niryayūrājasadmanaḥ /
ākrośanto vikrośanto varṣānte vāridā iva // Valc_2,22.10 //

ityānandabhaṭṭaprokte śaraṇadattīye vallālacarite vaṇijāvamānanaṃ nāma dvāviṃśo 'dhyāyaḥ /

atha trayoviṃśo 'dhyāyaḥ

athānyedyuḥ sabhāsīnamabhyetya pṛthivīśvaraṃ /
ūce bhūminyastajānurbhīmo nṛpativallabhaḥ // Valc_2,23.1 //

deva sarvve śūdragaṇa bhojanaiḥ paritoṣitāḥ /
suvarṇā vaṇijo darpādabhuktvaiva vinirgatāḥ // Valc_2,23.2 //

vaṇijo 'tidurātmāno 'vinītāḥ kulagarvvitāḥ /
brahmakṣatrapaṃktibhojyaṃ te kāṅkṣanti durāśayāḥ // Valc_2,23.3 //

bhojyabhūmiṃ vilokyāpi vihīnaṃ vṛṣalairjanaiḥ /
śrīmantamavajānanto gatavanto yathāgatam // Valc_2,23.4 //

sarvveṣāṃ vaṇijāṃ netā vallabhaḥ sa durāśayaḥ /
pālairhṛto mahārāja tvayā saha virudhyate // Valc_2,23.5 //

varṇamāno 'sya bhavati jāmātā magadheśvaraḥ /
dharāṃ sa manyate tena śarāvamiva garvitaḥ // Valc_2,23.6 //

etadākarṇya nṛpatirbhīmasenavacastadā /
jvalano havaneneva prajajvāla sa manyunā // Valc_2,23.7 //

dantān kaṭakaṭāyyāsau rājā rājāsanopari /
cakāśe gagaṇarūḍhastaḍitvāniva ghoṣavān // Valc_2,23.8 //

papāta mastakāttasya kirīṭaṃ hīrakojjvalam /
kampamānatanoḥ sāyamulkāpiṇḍamivāmbarāt // Valc_2,23.9 //

[[108]]
tadānīṃ rājavallālaḥ krodhaghūrṇadvilocanaḥ /
vaṇijāṃ darpacūrṇārthaṃ śapathaṃ kṛtavān bhṛśam // Valc_2,23.10 //

rājovāca: yadi dāmbhikhān suvarṇān vaṇijaḥ śūdratve na pātayiṣyāmi, vallabhacandrasaudāgirasya durātmano daṇḍaṃ na vidhāsyāmi, tadā gobrāhmaṇaghātena yāni pātakāni bhavitavyāni tāni me bhaviṣyantīti / dhārttarāṣṭrāṇāṃ vināśāya bhīmasenena yādṛśaḥ śapathaḥ kṛtaḥ eteṣāṃ pātanāya śapatho me tādṛśo jñātavyaḥ, adyāvadhi ete satre śūdravadgrāhyāḥ / vyarthameṣāṃ yajñasūtnadhāraṇamataḥparameteṣāṃ yājanādhyāpane pratigrahañca ye brāhmaṇāḥ kariṣyanti, te jvalanto 'pi patiṣyanti, nānyathā || Valc_2,23.11 ||

acireṇāyamādeśo 'bhavadrāṣṭre pracāritaḥ /
tacchrutvā mantrayāmāsu rvaṇijo militāstadā // Valc_2,23.12 //

avicārāttato rājñaḥ krodhakampatkalevarāḥ /
rurudhurnagarādgauḍād dāsānāṃ vyavasāyinaḥ // Valc_2,23.13 //

dviguṇaṃ triguṇaṃ mūlyaṃ dāsānāṃ pradadurviśaḥ /
dāsābhāvāt mahākaṣṭaṃ babhūva sarvvajātiṣu // Valc_2,23.14 //

evambhūte mahākaṣṭe prajāvargairniveditaḥ /
karttavyaṃ cintayāmāsa tadānīṃ bhuvaneśvaraḥ // Valc_2,23.15 //

nānyopāyaṃ tadā dṛṣṭvā brāhmaṇānanvaśādidam /
kāryyā lokahitārthāya kaivarttā dāsyakarmmasu // Valc_2,23.16 //

dāsyakāmāstu kaivarttā śrutvā nṛpatiśāsanam /
ājagmuste rājakulaṃ śataśo 'tha sahasraśaḥ // Valc_2,23.17 //

tān cābravīttato rājā galavastrakṛtāñjalīn /
vṛttirvo dīyate sevā gacchadhvaṃ vyavahāratām // Valc_2,23.18 //

mahāmāṇḍalikaṃ kṛtvā tatasteṣāṃ mahattaraṃ /
maheśaṃ dakṣiṇāghāṭe prerayāmāsa pārthivaḥ // Valc_2,23.19 //

mālākārāḥ kumbhakārāḥ karmmārāśca tato 'nyadā /
yuktahastā galevastrāḥ purastasthurmahīkṣitaḥ // Valc_2,23.20 //

santuṣṭaḥ sevayā teṣāṃ vyājahāra vaco nṛpaḥ /
yūyaṃ satśūdravadgrahyā bhaveta vacanānmama // Valc_2,23.21 //

aśucirvacanādyasya śucirbhavati mānavaḥ /
śuciścaivāśuciḥ samyak kathaṃ rājā na daivatam // Valc_2,23.22 //

kālena gacchatā rājā dāsānāṃ vyavasāyinaḥ /
brahmatvāccyāvayāmāsa brahmabandhūn sudurmmatīn // Valc_2,23.23 //

svasevāyāṃ niyuktaśca dhāvañcakre mahattaram /
ṭhakkuraṃ ca cakārāsau prasanno rājanāpitam // Valc_2,23.24 //

[[110]]
anāhatasvadharmmān sa vilokya vaṇijastataḥ /
ādiśat tān nṛpaḥ sarvvān yajñasūtrāṇi varjjitum // Valc_2,23.25 //

tyajantu yajñasūtrāṇi vaṇijo rāṣṭravāsinaḥ /
tyajedyo na sa daṇḍyaḥ syāt sevakānnṛpa ityaśāt // Valc_2,23.26 //

āhatya ḍiṇḍimān bhṛtyā nagare nagare viśām /
rājājñāṃ ghoṣayāmāsuścatvareṣu ca vīthiṣu // Valc_2,23.27 //

rājājñāmavajānanto dharmmabhītā mahājanāḥ /
tvaramāṇā diśo jagmuḥ sadārādiparicchadāḥ // Valc_2,23.28 //

ayodhyāṃ prayayuḥ kecit kecinmudgagiriṃ tathā /
candramāyutaṃ pāṭlīñca tāmraliptīñca kecana // Valc_2,23.29 //

tathodayaṃ puraṃ kecit kecinmānagaḍhaṃ yayuḥ, vinītañca puraṃ kecicchriṅkhalāmapi kecana // Valc_2,23.30 //

yena yātāstu te sarvve rājadaṇḍabhayārdditāḥ /
tatyajuryajñasūtrāṇi haimāni tāntavāṇi ca // Valc_2,23.31 //

tatrānehasi vallālo vilokya vyākulaṃ kulam /
brahmaṇāñca kṣatriyāṇāṃ mantrayāmāsa vaidikaiḥ // Valc_2,23.32 //

vivicya vījamāhātmyaṃ tataḥ saṃskārayaṃśca tān /
brahmatvaṃ kṣatriyatvañca kalpayāmāsa sa prabhuḥ // Valc_2,23.33 //

ityāndabhaṭṭaprokte śaraṇadattīye vallālacarite jātīnāṃ pātanonnayanādināma trayoviṃśo 'dhyāyaḥ |

[[112]]

atha caturviṃśo 'dhyāyaḥ

purā śrīrājavallālo vasan gauḍe purottame /
arhatāmanurūpāṇāmupācakre pṛthuprathaḥ // Valc_2,24.1 //

kārayitvā maṭhaṃ saumyaṃ nyastacitraśilātalam /
pakveṣṭakāmayaṃ divyaṃ śayanāsanasaṃyutam // Valc_2,24.2 //

subhaumaṃ citraśālāḍhyam dṛḍhastambham manoharam /
nyastagranthādhārabhūtapratyagranāgadantakam // Valc_2,24.3 //

nānāpuṣpaphalālolaramyārāmavibhūṣitam /
atyacchasvādupānīya-sampannasalilāśayam // Valc_2,24.4 //

dvāravātāyanopetaṃ nānopaskarasaṃyutam /
sudhopaliptam śvetābham sadannādiprapūritam // Valc_2,24.5 //

vyākhyānadhyānahomādipaṭhanasthalaśobhitam /
yatīnāṃ pathikānāñca vāsaveśmasamanvitam // Valc_2,24.6 //

guhyāpacarakairyuktaṃ pradyumneśvarasannidhau /
yoginaḥ śrīsiṃhagirervidhināsau nyavedayat // Valc_2,24.7 //

kaupīnendhanavastrādivastūnāṃ prāptaye tathā /
pradadau vipulāṃ bhūmiṃ rājā śraddhāsamanvitaḥ // Valc_2,24.8 //

tataḥ sarvvaguṇotkarṣaśuddhabuddhirnṛpottamaḥ /
tāmrapaṭṭe kārayitvā śāsanaṃ paraśāsanaḥ // Valc_2,24.9 //

suvarṇamuktikasyāntargrāmaṃ kāsārakaṃ dadau /
varṣavṛddhau mahārājo gautamānantaśarmmaṇe // Valc_2,24.10 //

upakṛptabhakṣyabhojyasarvvadhānyasamanvitam /
dāsadāsīsamāyuktaṃ sarvvopaskarasaṃyutam // Valc_2,24.11 //

sudhāvaliptaṃ sudṛḍhaṃ kapāṭārgalayantritam /
śubhapraveśaniṣkāśaṃ jālādipariśobhitam // Valc_2,24.12 //

evaṃvidhaṃ kārayitvā bahuśo bhavanaṃ nṛpaḥ /
dākṣiṇātyān tatasteṣu vāsayāmāsa bhūsurān // Valc_2,24.13 //

svarṇadānaṃ raupyadānaṃ godānañca dharāpatiḥ /
dānañca vividhañcakre nityanaimittikādikam // Valc_2,24.14 //

nānopabhogānupabhuñjataḥ satpātreṣu dānaṃ dadataśca nityam /
jagāma kālaḥ sukhataḥ samāno bhūto na kaścidbhavitāsti cāsya // Valc_2,24.15 //

[[114]]
na yena bhuktāḥ sukhadāḥ subhogāḥ dānaṃ na dattaṃ dhaninārhatāñca /
avāpyate tena kaṭhoraghora duḥsahyaduḥkhamadhikaṃ paratra // Valc_2,24.16 //

ityānandabhaṭṭaprokte vallālacarite dānavarmmānuṣṭhānaṃ nāma caturviṃśo 'dhyāyaḥ |

atha pañcaviṃśo 'dhyāyaḥ

oṃnamaḥ śivāya /
ādityavarṇastamasaḥ parastāt hiraṇyagarbho jagadantarātmā /
tvatto 'sti jātaḥ puruṣaḥ purāṇaḥ tvatto 'pi vedā jaya deva deva // Valc_2,25.1 //

tvattaḥ prasūtā jagataḥ prasūtiḥ sarvvānubhūstvaṃ paramāṇubhūtaḥ /
anoraṇīyān mahato mahīyān ānandarupa jaya deva śambho // Valc_2,25.2 //

tvameva viṣṇuścaturānanastvam
tvameva rudro bhagavān maheśaḥ /
khaṃ brahma śūnyaṃ saguṇoguṇaśca
cinmātrarupo jaya deva sarvva // Valc_2,25.3 //

ekorudrastvaṃ karoṣīha viśvam
tvaṃ pālayasyakhilaṃ viśvarūpam /
tvāmevānte nilayaṃ vindatīdam
vandāmahe jayadevādideva // Valc_2,25.4 //

[[116]]

pramuñcamāna amṛtasya dhārāṃ
samehi tāpaṃ suramānuṣāṇām /
anantarupaṃ khalu bodhayanti
tvāmeva vedā jaya viśvanātha // Valc_2,25.5 //

adhimuktivimuktipradaṃ bhavam
mahāmuniṃ brahmaparaṃ pavitram /
śirasā vandāmahe jagadgurum
svayambhavaṃ deva jaya lokanātha // Valc_2,25.6 //

trātāsi dīptosi parāyaṇesi
nāthosi loke praṇato 'smi tubhyam /
vaidyottamastvaṃ khalu śalyaharttā
cikitsakastvaṃ jaya devadeva // Valc_2,25.7 //

amalaṃ vimalaṃ rajatādrinibham
bhavapārakāraṃ jagadarthakaram /
pañcadhā vimokṣavara cakṣuḥpradam
vandāmahe trinayanaṃ jaya deva // Valc_2,25.8 //

sahasrapādākṣiśirobhiyuktam
sahasravāhuṃ parataḥ parastāt /
tvāṃ brahmapāraṃ praṇamāmi śambhum
pinākinaṃ tvāṃ jaya devadeva // Valc_2,25.9 //

umādhavogrāya bhavodbhavāya
namāmi sarvvāya harāya tubhyam /
kālāya bhagāya prabhākarāya
sarvvātmane deva namaḥ śivāya // Valc_2,25.10 //

iti śrīmadānandabhaṭṭaprokte vallālacarite kālidāsanandilikhita-śrījayamaṅgalagāthā-kīrttanaṃ nāma pañcaviṃśo 'dhyāyaḥ |

[[118]]

atha ṣaḍviṃśo 'dhyāyaḥ

atha nirvvāsitaḥ pūrvvaṃ gaṇairdharmmagiriḥ saha |
vṛttihīno yayau dūraṃ deśāddeśāntaraṃ bhraman // Valc_2,26.1 //

rājājñayā kṛtaṃ dhyāyannavamānaṃ ca pīḍanam /
svasya bhraṣṭādhikārañca na lebhe nirvṛtiṃ giriḥ // Valc_2,26.2 //

vairasyāntaṃ cintayāna āvarttya vatsarān tataḥ /
vāyādumbaṃ dadarśāsau mleccheśaṃ svagaṇairvṛtam // Valc_2,26.3 //

vallāladhanaratnānāṃ utthāpya paṇanāt sa tam /
mleccheśaṃ niśi tat sainyairnyaruṇadvikramaṃ puram // Valc_2,26.4 //

dhūmravarṇo dhanurddhārī dhanuṣmāniva vāridaḥ /
vāyādumbaḥ sainyamadhye jagarja ca lalampha ca // Valc_2,26.5 //

kuddālaparaśugrāhaṃ kurdanormmimahāsvanam /
aṭṭahāsavārihāsaṃ tatsainyaṃ sāgarāyate // Valc_2,26.6 //

padghātaiḥ kampayan pṛthvīṃ huṅkāraiśca diśo daśa /
nādayan pañcasāhasraṃ mlecchasainyaṃ nanartta ha // Valc_2,26.7 //

atha bhogasukhācchanno rājāntaḥpuramadhyagaḥ /
kāle 'viditavṛttāntaścirāya pratyabudhyata // Valc_2,26.8 //

prabhāte pārthivaḥ śrutvā mahāhalahalāravam /
kāntābhujalatāṃ hitvā jagrāhāsilatāṃ tadā // Valc_2,26.9 //

aśodhitāmbuparikhāñcāṭṭayantravivarjjitām /
cintayan puramātmānamamaṃsta nihataṃ nṛpaḥ // Valc_2,26.10 //

tato vilokya rājānaṃ yuddhayātrāsamudyatam /
sarvvā rājasīmantinyo vāṣpākulavilocanāḥ // Valc_2,26.11 //

śilādevī ca padmākṣī subhagā hemamālikā /
sonadevā ca caṇḍelī tamupetya vabhāṣire /
mābhūdabhadraṃ yuddhe 'smin bhadrābhadraṃ bhavedyadi // Valc_2,26.12 //

anāthāḥ kiṃ kariṣyāmo vada nātha tadāvalāḥ /
tacchratvā vacanaṃ tāsāṃ rājā vāṣpāvilekṣaṇaḥ // Valc_2,26.13 //

pariṣyajya kramāttāśca cumbitvā vadaneṣu ca /
pratyūce mukhapadmāni tāsāṃ paśyan mahīpatiḥ // Valc_2,26.14 //

pārāvatadvayaṃ yāti preyasyaḥ samarāṅgaṇam /
yadi tau pratyāgacchetām khagau prāvṛttikāviva // Valc_2,26.15 //

tadānīṃ jñāsyathāsmākaṃ raṇakṣetre parājayam /
rakṣitaṃ vo satīdharmmaṃ yavanebhyo varānanāḥ /
vahniṃ prajvālayiṣyanti bhṛtyā dattājñayā mayā // Valc_2,26.16 //

ityuktā punarāliṅgya cumbitvā ca punaḥ punaḥ /
sannaddho yuddhayātrāṃ sa cakāra svavalairvṛtaḥ // Valc_2,26.17 //

tasyābhiṣeṇanaṃ reje nānāpraharaṇāyutam /
hastyārohairaśvavārai rathibhiśca padātibhiḥ // Valc_2,26.18 //

[[120]]
tatobhūttumulaṃ yuddhaṃ mlecchakṣayakaraṃ mahat /
hatāhatayoddhṛvargaraktaplāvitabhūtalam // Valc_2,26.19 //

jajaṃ naṣṭabalaṃ tatra vāyādumbam mahāvalam /
rurodha kṣmāpatiryuddhe śrīrāma iva rāvaṇam // Valc_2,26.20 //

tatastarasā vikramya śīghrahasto mahīpatiḥ /
mastakaṃ tasya ciccheda namūceriva vāsavaḥ // Valc_2,26.21 //

jayaśrīrvarayāmāsa dāmahastā nṛpaṃ yadā /
dāmahastāstadā dumbamavadhnan yamakiṅkarāḥ // Valc_2,26.22 //

kāle tasmin bhāgyadoṣāt piñjarānniḥsṛtau khagau /
unmaktau kenacidvā cet rāmapālapuraṃ gatau // Valc_2,26.23 //

tatra pārāvatau dṛṣṭvā yamadūtāvivāgatau /
sarvvā jvaladvahnikuṇḍe peturnṛpatiyoṣitaḥ // Valc_2,26.24 //

iti vallālacarite śrīmadānandabhaṭṭakṛtaṃ khilavallālacaritaṃ nāma ṣaḍvaviṃśo 'dhyāyaḥ |

atha saptaviṃśo 'dhyāyaḥ

piñjaraṃ śūnyamālakṣya raṇakṣetre mahīpatiḥ /
atyantamaśubhāśaṅkī tvarayā sa parāvṛtat // Valc_2,27.1 //

vahnidhvajaṃ paśyamāno dūrataḥ paramākulaḥ /
tataḥ svaṃ prāviśadveśma sarvvanāśaṃ vilokitum // Valc_2,27.2 //

dṛṣṭvārddhadagdhā jvalane svapatnī rummattarūpo nitarāṃ babhūva /
nivāryyamānopi janaiḥ prayatnāt papāta rājā jvaladagnikuṇḍe // Valc_2,27.3 //

sahasre 'ṣṭaviṃśayute śakābde pṛthivīpatiḥ /
strībhiḥ sārddhaṃ mahābhāga utpapāta divaṃ prati // Valc_2,27.4 //

śrūyate 'tra pravacanaṃ pāramyaryyakramāgatam /
vallālo 'nuyayau yuddhe pitaraṃ śauryyaśālinam // Valc_2,27.5 //

mithilāyāṃ sthitastatra kaścidyogī dhṛtavrataḥ /
vallālo yuddhayātrāyāṃ tarasā tamalaṅghayat // Valc_2,27.6 //

[[122]]
aśvapādenābhihato vallālamaśapanmuniḥ /
sakalatro vahnikuṇḍe patitvā tvaṃ mariṣyasi // Valc_2,27.7 //

tat smṛtvā brahmaśāpaṃ sa vijayaṃ labdhavānapi /
cintayāmāsa manasi mṛtyukāla upasthitaḥ // Valc_2,27.8 //

tenaiva vivaśo rājā dhruvaṃ jvalanamāviśat /
brahmaśāpādṛte naiva vipattirbhavedīdṛśī // Valc_2,27.9 //

sa brahmadaṇḍena purā hato 'bhūt dāraiśca sārddhamavanīśvaraḥ saḥ /
kapotapratyāgamanañca mṛtyau rājñaśca śoko na hi mukhyahetuḥ // Valc_2,27.10 //

rājan jānāsi bhadraṃ te iyaṃ śivajalā śubhā /
kīrttiśeṣaṃ gatavataḥ kīrttiṃ vadati dīrghikā // Valc_2,27*.1 //

[[verse number jumps from "1" to "4"]]

rājño vinaṣṭīkṛtakīrttijāte gavāśanaiḥ kālavaśācca pāpaḥ /
kīrttyānayāsāviva vidyamānaḥ hāhā gataḥ kvāvanināthavaṃśaḥ // Valc_2,27*.4 //

ānandabhaṭṭakavinā kalitaṃ prayatnairvyāsāsyapaṅkajaviniḥsṛtavāgupetam /
vallālarājacaritam navacandrarūpaṃ sallokahṛtkumudinīṃ vikasīkarotu // Valc_2,27*.5 //

yadvyāhṛtaṃ bhaṭṭapādairuktaṃ yaccānyasūribhiḥ /
tattadrājacaritre 'smin vāllāle prakaṭīkṛtam // Valc_2,27*.6 //

nirbrāhmaṇeyaṃ pṛyivī subhaumena kṛteti yat /
uktaṃ tattu rājabhayāditi manyāmahe vayam // Valc_2,27*.7 //

tattu krīḍārthamathavā bhaṭṭapādairudāhṛtam /
madhye vyāsapurāṇasya bhavedvā tannirarthakam // Valc_2,27*.8 //

niḥkṣatriyeyaṃ vasudhā bhārgaveṇa kṛtā purā /
evaṃ hi bhārate prāha svayaṃ vyāso mahāmuniḥ // Valc_2,27*.9 //

kṣatrāyāṃ brāhmaṇācchetrī rājaputro ya ucyate /
suvarṇā nopanayanādvaṇijo vrātyatāṃ gatāḥ // Valc_2,27*.10 //

gopo mālī ca tāmbalī kāṃsāratantriśaṃkhikāḥ /
kulālaḥ karmmakāraśca nāpito nava śāyakāḥ // Valc_2,27*.11 //

tailiko gāndhiko vaidyaḥ satśūdrāśca prakīrttitāḥ /
satśūdrānāntu sarvveṣāṃ kāyastha uttamaḥ smṛtaḥ // Valc_2,27*.12 //

viṣṇupādodbhavā gaṅgā punāti bhuvanatrayaṃ śataṃ jīva mahārāja tasyāḥ sahajavaṃśaja // Valc_2,27*.13 //

yadyat priyatamaṃ loke yasmiṃśca ramate manaḥ /
tattadacyutamuddiśya viprebhyaḥ pratipādaya // Valc_2,27*.14 //

navadvīpapateḥ śrīmadbuddhimantasya bhūbhujaḥ /
sabhāsīnasya sadbuddheragre paṭhanapūrvvakam // Valc_2,27*.15 //

śāke caturddaśaśate manuṣyaradanāyute /
pauṣaśukladvitīyāyāṃ tajjanmatithivāsare // Valc_2,27*.16 //

[[124]]
ānandabhaṭṭaviduṣā vidagdhakulavedhasā /
vallālacaritaṃ tasmai mayā dattaṃ sahāśiṣā // Valc_2,27*.17 //

yasyedaṃ vidyate gehe vallālacaritaṃ śubham /
iha puṇyaṃ sa labhate paratra ca parāṃ gatim // Valc_2,27*.18 //

iti dākṣiṇātyadrāviḍaśrīmadanantabhaṭṭavaṃśodbhavaśrīmadānandabhaṭṭamahāmahopādhyāyakṛtakhilavallālacaritaṃ samāptamiti /

[colophon in MS ka:] gurave namaḥ | śubhamastu śakābdāḥ 1629 | kāmadevacakravarttiṇaḥ ātmaja śrīlakṣmīnārāyaṇadevaśarmaṇaḥ svākṣaram | śrīrāmajīvanarāyasya svīyapustakamiti | sāhāraṃdevapañcatvābde samāptaścāyaṃ granthaḥ | śrīkṛṣṇāya namaḥ śrīrastu mayi lekhake | gaurīśo jayati |

[colophon in MS kha:]
nāmānyathā yadi punaśca kaścin mithyānuvādaṃ harate ca pustim /
netrasya hāniṃ tanayasya śokaṃ sarvvāṅgakuṣṭhaṃ labhate ca nūnam //

rudraśeṣasamāyāṃ ca śubhamastvekamārganāḥ /
grahastu vasunā sārddhaṃ prauṣṭhapadyāṃ divā site //

lekhako viṣṇuputraśca tataḥ śāṇḍilyavandyakaḥ /
nāmnā prakīrttayellokaḥ śrīmān muralīdharaḥ //

bhādre māsi site pakṣe ekādaśyāṃ budhavāsare /
likhitantu idaṃ yatnāt vallālacaritaṃ śubham //

śrīśrīyugādyāyai namo 'stu satataṃ mama | śrīmuralīdharadevaśarmmaṇaḥ pustakamidam |