Anandabhatta: Vallalacarita
Based on the ed. Haraprasāda Śāstrī: Vallāla Caritam, Calcutta : Asiatic Society 1904
(Bibliotheca Indica, 164)


Input by Oliver Hellwig



[[nn]] = pagination of the printed edition




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[[001]]
oṃ namo vighnavināyakāya |
praṇamāmi jagatsṛṣṭisthitisaṃhārakāraṇam /
viśveśvaraṃ viśvadharaṃ viśvaṃ ca viśvahetukam // Valc_1.1 //
jagadvījaṃ satyarūpaṃ sarvasākṣiṇamavyayam /
sarvvajñaṃ sarvabhūtasthaṃ sarvaśaktidharaṃ vibhum // Valc_1.2 //
brāhmaṇebhyo namaskṛtya navadvīpanṛpājñayā /
brāhmaṇānāṃ samutpattitadbhedādisamanvitam /
rāḍhīyānāṃ varendrāṇāṃ gotragāñīsamanvitam /
vallālacaritākhyaṃ tadrājacaritamucyate // Valc_1.3 //
sisṛkṣorbrahmaṇo jātaḥ pulaho vāmakarṇataḥ /
aṅgirā nāsikārandhradajāyata mukhādruciḥ // Valc_1.4 //
marīciḥ skandhadeśācca pracetā adharoṣṭhataḥ /
ekādaśa caiva rudrā lalāṭāt krodhasambhavāḥ // Valc_1.5 //
pulahasya suto vātsyaḥ śāṇḍilyaśca ruceḥ sutaḥ /
bṛhaspaterāṅgiraso bharadvājaḥ sutaḥ smṛtaḥ // Valc_1.6 //
[[002]]
marīcermanaso jātaḥ kaśyapaśca prajāpatiḥ /
pracetasopi manaso gautamo bhagavānṛṣiḥ // Valc_1.7 //
sāvarṇirgautamājjajñe munipravara eva saḥ /
babhūvuḥ pañcagotrāṇi caiteṣāṃ pravarā bhave // Valc_1.8 //
babhūvurbrahmaṇo vaktrādanyā brāhmaṇajātayaḥ /
tāḥ sthitāḥ deśabhedena gotraśūnyāśca bhūpate // Valc_1.9 //
adityāṃ dvādaśādityān janayāmāsa kaśyapaḥ /
atrernetramalāccandraḥ kṣīrode ca babhūva ha // Valc_1.10 //
candrādityamanūnāñca pravarāḥ kṣatriyāḥ smṛtāḥ /
brahmaṇo vāhudeśāccaivānyāḥ kṣatriyajātayaḥ /
ūrudeśācca vaiśyāśca pādataḥ śūdrajātayaḥ // Valc_1.11 //
janmanā jāyate śūdraḥ saṃskārairdvija ucyate /
vedapāṭhādbhavedvipro brāhmaṇo brahmavidyayā // Valc_1.12 //
sārasvatāḥ kānyakubjā gauḍā maithilakolkalāḥ /
pañcagauḍāḥ samākṣyātāḥ vindhyasyottaravāsinaḥ // Valc_1.13 //
karṇāṭāścaiva tailaṅgāḥ gurjjarā rāṣṭravāsinaḥ /
andhrāśca draviḍāḥ pañca vindhyadakṣiṇavāsinaḥ // Valc_1.14 //
sarvve dvijāḥ kānyakujāḥ māthuraṃ māgadhaṃ vinā /
māgadho brahmaṇā parvvūṃ kalpito dvija eva ca /
varāhasya ca gharmmeṇa māthuro jāyate tathā // Valc_1.15 /
vedavāṇāṅkaśaki tu gauḍe viprāḥ samāgatāḥ /
hayayānaṃ samāruhya sarvaśāstraviśāradāḥ // Valc_1.16 //
[[003]]
medhātithiḥ kṣitīśaśca vītarāgasuṣeṇakau /
saubhariratnagarbhau ca tathā vipraḥ sudhānidhiḥ // Valc_1.17 //
tairūḍhā nṛpatervvākyāt sapta saptaśatātmajāḥ /
taddevavaśato jātāstāsu sapta sutā varāḥ /
varandaraṃ gatāḥ pañca kaniṣṭho rāḍhasaṃsthitau // Valc_1.18 //
nṛpendrenādiśūreṇa cānītaṃ viprapañcakam /
pañcagotrānvitaṃ teṣāṃ nāma gotrañca kathyate // Valc_1.19 //
śrīharṣasya bharadvājo dakṣasya kāśyapaḥ smṛtaḥ /
vedagarbhasya sāvarṇo vātsyaśca chāndaḍasya ca /
śāṇḍilyagotraḥ kathito bhaṭṭanārāyaṇasya ca // Valc_1.20 //
bhaṭṭataḥ ṣoḍaśodbhūtā dakṣataścāpi ṣoḍaśa /
catvāraḥ śrīharṣajātā bharadvājakulodvahāḥ /
dvādaśa vedagarbhācca tathaikādatha chāndaḍāt // Valc_1.21 //
kecidviprā āgatāśca vaidikā vedapāragāḥ /
pāścātyā dākṣiṇātyāśca śeṣoktā drāviḍāḥ smṛtāḥ // Valc_1.22 //
ballālaviṣaye nūnaṃ kulīmā devatāḥ svayam /
śrotriyā meravo jñeyā ghaṭakāḥ stutipāṭhakāḥ // Valc_1.23 //
ācāro vinayo vidyā pratiṣṭhā tīrthadarśanam /
niṣṭhāvṛttistapodānaṃ navadhā kulalakṣaṇam // Valc_1.24 //
kāmamāmaraṇāt tiṣṭhet gṛhe kanyarttumatyapi /
na caivaināṃ prayacchettu kulahīnāya karhicit // Valc_1.25 //
[[004]]
ekāṃ śākhāṃ sakalpāṃ vā ṣaḍbhiraṅgairadhītya ca /
ṣaṭkarmmanirato vipraḥ śrotriyo nāma dharmmavit // Valc_1.26 //
guṇānusārato'kāri kulīnaścaiva maulikaḥ /
vaṃśajaśca purā rājñā vallālena suniścitam // Valc_1.27 //

iti vallālacarite varṇānāmutpattikathanam |


atha pratigrāhi-saṃjñā-kāraṇa-kathanama |
dhenuṃ svarṇamayīṃ yajñe viprebhyaḥ pradadau nṛpaḥ /
dhenostasyāḥ svarṇamayyāśchedane patito'bhavat // Valc_1.28 //
tato nirvvāsito rājñā kaścana svarṇakārakaḥ /
viprāḥ pratigrahājjātāḥ sarvvadharmmabahiṣkṛtāḥ // Valc_1.29 //
iti pratigrāhikāraṇam |

atha pratigrāhi-saṃjñakānāṃ sagrāmi-nāmāni |
śaṅkare pītamuṇḍī ca gaḍopi ca divākaraḥ /
guḍo dāḍakanāmā ca dokaḍiścaiva pippalī // Valc_1.30 //
vandyo mārttaṇḍanāmā ca brāhmaṇo nāma nāmataḥ /
āyāniśca gaṇāyiśca hāḍo gopī ca vandyajāḥ // Valc_1.31 //
[[005]]
māṣo dokaḍināmā ca rāyo ca madhusūdanaḥ /
kuśiko yavanāmā ca haḍo nārāyaṇo 'pi ca // Valc_1.32 //
mahintā dividho nāma dāvāriścaiva keśavaḥ /
caṭṭaḥ śakunināmā ca tailavāṭīrnayārikaḥ // Valc_1.33 //
kundo viśveśvaro nāma vandyajo viṭhusaṃjñakaḥ /
ghoṣajau bhrātarāvetau madanaviśvarūpakau // Valc_1.34 //
gāṅgulirhāsyanāmā ca pūtirgautamasaṃjñakaḥ /
parāśarākhyaḥ śimlī ca śaṅkaro ḍiṇḍisaṃjñakaḥ // Valc_1.35 /
amī viprakulodbhatūā godānaṃ jagṛhurdvijāḥ /
teṣāṃ sambandhamātreṇa paṅke gauriva sīdati // Valc_1.36 //
sambandhe bhojane caiva dāne yajñe tathaiva ca /
vidvadbhiḥ śrāddhakāle ca varjjyā ete punaḥ punaḥ // Valc_1.37 //
iti pratigrāhiṇāṃ nāmādayaḥ |

atha pratigrāhisutānāṃ vivāhakathanam |
gaṇakanyā vaśiṣṭhena ṭoṭena śakuneḥ sutāḥ /
hāḍkanyā dāyikena kubero hāsyajāpatiḥ // Valc_1.38 //
cakrapāṇināpi kanyā gṛhītā dhanalobhataḥ /
[[006]]
viṭhusutāpatirbhūtvā caṭṭajaḥ kulabhūṣaṇaḥ /
pratigrāhisutodvāhāt ṣaḍete vaṃśajāḥ smṛtāḥ // Valc_1.39 //
śrotriyāya sutāṃ dattvā kulīno vaṃśajaḥ punaḥ // Valc_1.40 //
grāmaṃ labdhvā ca vallālāt kauṇḍilyastatpracāritaḥ /
yavagrāmī kaḍāro ca kauṇḍilyo vaiduḍīstathā // Valc_1.41 //
iti pratigrāhisutānāṃ vivāhakathanam |

atha pañcagotrīyānāṃ sagrāmi-nāmādi-kathanam |
atha śāṇḍilyagotrasya bhaṭṭanārāyaṇasya vaṃśadharāṇāṃ gāṁināmāni |
ādau vandyo varāhaḥ syāt rāmo gaḍgaḍistathā /
nṛpaḥ syāt keśaraścaiva nānaḥ kusumakaulikaḥ // Valc_1.42 //
vāṭuḥ syāt pārihālosau kulabhirguināmakaḥ /
gaṇo ghoṣalitāṃ prāptaḥ seyuḥ śāṇḍīśvarīstathā // Valc_1.43 //
vuḍomāścarakaścaiva, vaṭavyālo vikarttanaḥ /
vasurāyistathā nīlaḥ kaḍyālo madhusūdanaḥ // Valc_1.44 //
kuśī ca koyanāmā ca kulisā caiva vāsukaḥ /
ākāśo mādhavo dīrghagrāmī caiva mahāmatiḥ // Valc_1.45 //
ete ṣoḍaśa śāṇḍilyāḥ kathitā rājapūjitāḥ /
tataḥ kāśyapa-gotrīya-dakṣa-vaṃśaśca kathyate // Valc_1.46 //

[[007]]
atha kāśyapagotrasya dakṣasya vaṃśadharāṇāṃ gāṁināmāni |
dhīro 'bhavat guḍīgrāmī nīraḥ syādāmarūlikaḥ /
bhūriṣṭālaḥ śubhaścaiva śambhuḥ syāttailavāṭikaḥ // Valc_1.47 //
kautukaḥ pītamuṇḍī syāt caṭṭagrāmī sulocanaḥ /
palaśāyī pālunāmā haḍḥkāko matastathā // Valc_1.48 //
poḍāriḥ kṛṣṇasaṃjño 'sau pāladhī rāmanāmakaḥ /
jananāmā koyāriḥ syāt parkkaṭirvanamālikaḥ // Valc_1.49 //
simalāyī śrīhariḥ syāt jaṭaḥ pūṣalikastathā /
bhaṭṭagrāmī śaśidharo mūlagrāmī ca keśavaḥ /
ete ṣoḍaśa bhūdevāḥ jñeyāḥ kāśyapasaṃjñakāḥ // Valc_1.50 //

atha bharadvājagotrasya śrīharṣasya vaṃśadharāṇām gāṁināmāni |
dhāṁdunāmā mukhaiṭiḥ syāt janaḥ syāddīnasāyikaḥ /
nānaḥ sāhariko jñeyo rāyī ca rāmanāmakaḥ // Valc_1.51 //
śrīharṣasya sutā ete bharadvājakulodbhavāḥ /
sarvvadeśeṣu viditamagravartacatuṣṭayam // Valc_1.52 //

[[008]]
atha sāvarṇagotrasya vedagarbhasya vaṃśadharāṇāṃ gāṁināmāni |
gāṅgulī halanāmā ca kundo rājyadharastathā /
vaśiṣṭhaḥ siddhalo jñeyo dāyī ca madano bhavat // Valc_1.53 //
viśvarūpastathā nandī vāligrāmī kumārakaḥ /
yogī siyāriko jñeyaḥ puṃsiko rāmanāmakaḥ // Valc_1.54 //
dakṣaḥ sākaṭasaṃjño 'sau pārī ca madhusūdanaḥ /
ghaṇṭāgrāmī mādhavaśca nāyārī ca guṇākaraḥ /
ete putrā mahāprājñāḥ sāvarṇā dvādaśa smṛtāḥ // Valc_1.55 //

atha vātsyagotrasya chāndaḍsya vaṃśadharāṇāṃ gāṁināmāni |
ravirmahintā surabhiśca ghoṣaḥ kaviḥ pṛthivyāṃ khalu śimbalālaḥ /
mahāyaśā vāpulikaśca piplī dhīraśca pūtirnanu śaṅkarākhyaḥ // Valc_1.56 //

viśvambharo 'bhūt khalu pūrbbagrāmī vātsyāśca tādarthanivāsadeśāḥ
[[009]]
śrīśrīdharobhūt khalu kāñjivillī nārāyaṇo nāma ca kāñjiyārī /
cautkhaṇḍiko nāma guṇākaraḥ syāt mano dīghālo bhuvi rudratulyaḥ // Valc_1.57 //

atha gauṇakulīnānāmullekhanam |
dīrghāṅgī pāriḥ kulabhī poḍārī rāiḥ keśarī /
ghaṇṭā ḍiṇḍiḥ pītamuṇḍīr mahintā guḍpippalī /
haḍśca gaḍgaḍiścaiva ime gauṇāḥ prakīrttitāḥ /
ataḥparaṃ viśeṣaṃ yadatraiva varṇyate mayā // Valc_1.58 //
ekadā rājavallālaḥ kaulinya-sthāpanāya ca /
āmantrayāmāsa viprān sabhārohaṇa-karmmaṇi // Valc_1.59 //
nityakarmmāṇi niṣpādya tatastanniścite 'hani /
āyayurbrāhmaṇāḥ sarvve sabhāyāṃ nṛpasannidhau // Valc_1.60 //
kecit praharamadhye ca sārddhapraharamadhyataḥ /
sārddhadviprahare ke vā yayurnṛpatisannidhim // Valc_1.61 //
[[010]]
tatastu matimān rājā vivicya dvija-ceṣṭitān /
kaulīnyādiyathāyogyaṃ tebhyastatra dadau mudā // Valc_1.62 //
sārddhadvipraharātīte sabhāyāmāgatāstu ye /
te samparṇūdharmma-niṣṭhāḥ kaulīnyaṃ lebhire dvijāḥ // Valc_1.63 //
ye sārddhaprahare prāptāḥ śrotriyāste prakīrttitāḥ /
babhūrgauṇakulīnāste yāmāntaragatāstu ye // Valc_1.64 //
kālenādiśrotriyeṣu viśuddheṣu niveśitāḥ /
āsan gauṇāśca vikhyātāḥ kaṣṭaśrotriyasaṃjñayā // Valc_1.65 //
yathā gauṇāstathā kaṣṭā heyā eva samaṃ sadā /
iti rāḍhīyaviprāṇāṃ kathitaḥ kulaniścayaḥ // Valc_1.66 //
iti rāḍhīyaviprāṇām kaulīnyādiprāptikathanam /

atha varendravaṃśakathanam /
kāśyape 'ṣṭādaśa jñeyāḥ śāṇḍilyeṣu caturdaśa /
caturvviṃśatirvātsyānām bharadvāje tathāvidhaḥ // Valc_1.67 //
sāvarṇe viṃśatirjñeyāḥ kathitāḥ pañcagotrakāḥ /
teṣāṃ grāmī savistāraṃ kathyate ca yathākramam // Valc_1.68 //

[[011]]
atha kāśyapagotrasya kṛpānidhervaṃśadharāṇām gāṁināmāni /
karañjo bhāduḍī maitro bālayaṣṭikakeralau /
madhugrāmī balīhārī moyālī bījakuñjakaḥ // Valc_1.69 //
koṭiḥ sarvvagrāmakoṭiḥ pareśaścaiva dhosakaḥ /
bhadrayāmī cāśrukoṭiḥ śaragrāmī ca viśrutaḥ /
velagrāmī camagrāmau vaṃśajāśca kṛpānidheḥ // Valc_1.70 //

atha śāṇḍilyagotrasya dāmodarasya vaṃśadharāṇāṃ gāṁināmāni /
rudravāgcī sādhuvāgcī lāhiḍī campaṭistathā /
nandanāvāṭī kālindī caṭṭagrāmī ca pūṣaṇaḥ // Valc_1.71 //
śiharirviśī matsyāśī veluḍīścampasaṃjñakaḥ /
suvarṇatoṭaḥ śāṇḍilyodāmodarasya vaṃśajāḥ // Valc_1.72 //

atha vātsyagotrasya dharādharasya vaṃśadharāṇāṃ gāṁināmāni /
saṃyāminī bhīmakālī bhaṭṭaśālī ca kuḍmuḍiḥ // Valc_1.73 //
[[012]]
bhāḍiyālaḥ kāmakālī vātsyagrāmī ca lakṣakaḥ /
voḍgrāmī jāmarūkhī kālīgrāmī kalīharaḥ // Valc_1.74 //
śītalī dhosalī caiva tāluḍī kukkuṭī tathā /
nidrālī cākṣuṣagrāmī deuli siharī tathā // Valc_1.75 //
prauṇḍrīkākṣiḥ śrutavaṭī caturāndī tathā smṛtaḥ /
kālindī vātsyagotrasya dharādharasya vaṃśajāḥ // Valc_1.76 //

atha bharadvājagotrasya gautamasya vaṃśadharāṇāṃ gāṁināmāni /
bhādaḍo lāḍḍela-jhāmā jhāmālī jhampaṭī ca vā /
urttivāhī ugrarekhī ākhu-ratnābalī khaniḥ // Valc_1.70 //
gosvāśirāthaḥ pisvīni ceṅgā cākhuri pippalī /
viśālā kāñcanagrāmī asṛk śākoṭakastathā // Valc_1.78 //
kṣetragrāmī rājagrāmī nandīgrāmī ca jadhyalaḥ /
puktirvṛhatī gotreṣu bharadvājeṣu gotamāt // Valc_1.79 //

atha sāvarṇagotrasya parāśarasya vaṃśadharāṇāṃ gāṁināmāni /
siṃhaḍālaka unduḍī śṛṅgī pākaḍī ledhuḍī /
dhundhuḍī tātoyā setuḥ kapālī lomapeṭarau // Valc_1.80 //
[[013]]
pañcavaṭī khaṇḍavaṭī nikaḍiśca samudrakaḥ /
puṇḍariko yaśogrāmī ketugrāmī ca viśrutaḥ // Valc_1.81 //
puṣpapo bhāduṣī caiva varendrā gāṁisaṃjñakāḥ /
munikalpā amī jātā sāvarṇeṣu parāśarāt // Valc_1.82 //

atha vaidikānāṃ kaulinyādivihīnatvakāraṇam |
vaidikā brāhmaṇā āsan vaṇijāṃ pakṣapātiṇaḥ /
tatastānsadasi krodhānnājuhāva mahīpatiḥ // Valc_1.83 //
nākāṅkṣannabhihāraṃ te rājadattaṃ tapodhanāḥ /
brāhmaṇāḥ brahmavidvāṃso vaidikā iti kecana // Valc_1.84 //
iti vaidikānāṃ kaulīnyādirāhityakathanam /

atha kānyakubjāgata-kāyasyānāṃ nāmagotrāṇi /
kāśyape gotre sañjāto dakṣanāmā mahāmatiḥ /
tasya dāso gautamasya gotre daśaratho vasuḥ // Valc_1.85 //
śāṇḍilyagotre saṃbhūte bhaṭṭanārāyaṇaḥ kvatī /
tasya saukālino dāso ghoṣajo makarandakaḥ // Valc_1.86 //
bharadvājeṣu vikhyātaḥ śrīharṣo munisattamaḥ /
dāsastasya virāṭākhyaḥ guhakaḥ kāśyapaḥ smṛtaḥ // Valc_1.87 //
[[014]]
sāvarṇagotro nirdiṣṭo vedagarbhastapodhanaḥ /
tasya dāso mitravaṃśo viśvāmitrasya gotrakaḥ /
kālidāsa iti khyātaḥ śūdravaṃśasamudbhavaḥ // Valc_1.88 //
vātsyagotreṣu sambhūtaḥ chāndaḍ iti saṃjñitaḥ /
maudgalyagotrakodattaḥ puruṣottamasaṃjñakaḥ /
eteṣāṃ rakṣaṇārthāya svāgato gauḍhmaṇḍalam // Valc_1.89 //
ye ghoṣavasumitrāstu kulīnāḥ sarvva eva te /
deva-dattau senasiṃghau pālitaśca karo guhaḥ /
dāsaśca madhyamā aṣṭau dvisaptatirgharāstataḥ // Valc_1.90 //
aśīti rmaulikā rājavallālasena-sammatāḥ /
dvisaptatirgharā ye te kāyastheṣvadhamāḥ smṛtāḥ // Valc_1.91 //

atha guṇavatkāyasthapraśaṃsā /
śūdrāstu ye dānaparā bhavanti vratānvitā vipraparāyaṇāśca /
annaṃ hi teṣāṃ satataṃ subhojyaṃ bhavet dvijair dṛṣṭam idaṃ purātanaiḥ // Valc_1.92 //

ityānandabhaṭṭaprokte vallālacarite pūrvvakhaṇḍaṃ sampūrṇam |

___________________________________________________________________________
[[015]]

vallālacaritam
uttarakhaṇḍam

atha prathamo 'dhyāyaḥ |
vallālacaritaṃ pūrbbakhaṇḍīyaṃ kathitaṃ mayā /
śrūyatāmuttare khaṇḍe vistarāt kathyate 'dhunā // Valc_2,1.1 //
senavaṃśadharo rājā vallālo nāma viśrutaḥ /
puremāmabhunak pṛthvīṃ prabhāvākṣataśāsanaḥ // Valc_2,1.2 //
prabhuśca yauvanastho 'pi tasminnāsīdvivekatā /
nāhāri brāhmaṇī kanyā kadācidapi bhūbhṛtā // Valc_2,1.3
kāmācāro 'pi dṛpto 'pi sa priyaṅkarakiṅkaraḥ /
kadācicca parastrīṇāṃ jāratvaṃ nākaronnṛpaḥ // Valc_2,1.4 //
asevi cāṇḍālakanyā rājñā dvādaśavārṣikī /
naṭīkanyā ca siddhyarthaṃ pāṣaṇḍamatavarttinā // Valc_2,1.5 //
yāvannāsīt bhaṭṭapādairupadiṣṭo mahīpatiḥ /
tāvat sa kṛtavān karmma tattat sajjanagarhitam // Valc_2,1.6 //
[[016]]
bhaṭṭānuvratinā tena tato vimalabuddhinā /
kiṃ kiṃ nānuṣṭhitaṃ karmma brāhmaṇānāṃ priyaṅkaram // Valc_2,1.7 //
vaṅgavāgadaḍivārendrarāḍhābhūrmithilāpi ca /
tasyāsīdvipulaṃ rāṣṭrametadviṣayapañcakam // Valc_2,1.8 //
vasatisma nṛpaḥ śrīmān purā gauḍe purottame /
kadācidvā yathākāmaṃ nagare vikrame pure // Valc_2,1.9 //
svarṇagrāme kadācidvā prāsāde sumanohare /
ramamānaḥ saha śrībhirdivīva tridiveśvaraḥ // Valc_2,1.10 //
vaihārikāsu vidyāsu vājipṛṣṭhe ca paṇḍitaḥ /
śastrāsteṣu paraṃ dakṣo dāne karṇa ivāparaḥ // Valc_2,1.11 //

ityānandabhaṭṭaprokte vallālacarite vallālaparicayo nāma prathamo 'dhyāyaḥ |

_______________________________________

[[017]]

atha dvitīyo 'dhyāyaḥ |
purodantapurādhīśaṃ jigīṣuravanīpatiḥ /
vittāḍhyādvallabhānandāgniṣkakoṭiṃ gṛhītavān // Valc_2,2.1 //
vāraṃ vāraṃ jito rājā yato maṇipurāhave /
tato 'bhiyānaṃ ghoraṃ sa karttumāsītsamudyataḥ // Valc_2,2.2 //
vallabhe 'dātukāme 'pi dṛṣṭvā saṃvidvyatikramam /
preṣayāmāsa dūtaṃ sa vaṇijāya mahātmane // Valc_2,2.3 //
sa dūtaḥ saṅkakoṭasthaṃ vallabhaṃ samupāgataḥ /
vijñāpayāmāsa tadā vallālanṛpaśāsanam // Valc_2,2.4 //

vallāla uvāca:
yathāsmābhi rhi karttavyaṃ saṃyānaṃ prati kīkaṭam /
vidhāya sumahodyogaṃ ṣaḍṅgabalasaṃyutaiḥ // Valc_2,2.5 //
tato vallabhacandraḥ sa gṛhṇan prāṇityalekhanam /
preṣayan tu sārddhakoṭiṃ suvarṇamiti māciram // Valc_2,2.6 //

vallabha uvāca:
amitavyayinā rājñā kālikā pātitā sakṛt /
kiṃ brūmo nṛpatiṃ naivaṃ mayā dṛṣṭaḥ satāṃ vidhiḥ // Valc_2,2.7 //
[[018]]
kasmādvā samarodyogaḥ labdhasya paripālanam /
rāṣṭrasyaivocitaṃ karttuṃ yuddhametadakāraṇam // Valc_2,2.8 //
tyajyatām grāṁvārabuddhiḥ prajānāṃ hitakāmyayā /
prajākṣayakaraṃ yuddhamadharmmyaṃ nirayapradam // Valc_2,2.9 //
yadṛcchācāro nṛpatī rājadharmmaṃ na paśyati /
arakṣaṇe mahaddoṣaḥ kiṃ guṇo rāṣṭravarddhanaiḥ // Valc_2,2.10 //
kṣetriyaṃ bhagavadbhaktamathavā muṣalaṃ dhanuḥ /
na ko 'pi puruṣaḥ karttuṃ kadācidbhavati prabhuḥ // Valc_2,2.11 //
arakṣitvā prajā rājā kevalaṃ valimādadat /
ayaśo mahadāpnoti nirayañcaiva gacchati // Valc_2,2.12 //
ityāhuḥ kośātakinaḥ kiṃ rājanayacarccayā /
rājanīti rhi vijñeyaṃ śatrūṇāṃ parimardanam // Valc_2,2.13 //
athavā vigrahairyasmāt pīḍyante 'smadvidhā janāḥ /
ulapā iva sāmānyā bravīmi tena hetunā // Valc_2,2.14 //
yadi syānnṛpati rddadyāt karādānasamanvitam /
ādhitve harikelīyaṃ ṛṇaṃ dātuṃ tadotsahe // Valc_2,2.15 //
tasya tadbhāṣitaṃ sarvvaṃ sa dūtaḥ śrāntavāhanaḥ /
vikramaṃ puramāgatya vallālāya nyavedayat // Valc_2,2.16 //
etacchrutvātha sandeśaṃ vallālaḥ pṛthivīpatiḥ /
manyunā sa prajajvāla kuṭaṅko vahninā yathā // Valc_2,2.17 //
tadāsya kopatāmrāsyāt susrāva svedaśambaram /
agnisaṃyogataḥ svinnadahyamānendhanād yathā // Valc_2,2.18 //
vallabhe jrātasaṃroṣo nirddoṣeṣu vaṇikṣvapi /
kruddho bhūtvā sa vallālaḥ cakāra kadanaṃ bhṛśam // Valc_2,2.19 //
śulkādānamiṣeṇāpi jahāra vaṇijāṃ balāt /
vyavahāre dhṛtaṃ vastu keṣāñcit krośatāmapi // Valc_2,2.20 //
asavarṇāvivāhastu niṣiddhopi kalau yuge /
govindāḍhyasya kanyāṃ sa jahāra vaṇijo balāt // Valc_2,2.21 //
naharddevo 'pi sauvarṇādanudarśaṃ cakāra ha /
kulavṛddhaiḥ sahāgatya nāpi pratyagrahīcca tam // Valc_2,2.22 //
tataḥ sa mantrayan rājā gūḍhṃ cāṭuviṭaiḥ saha /
pīḍayāmāsa vaṇijo dūtañcedamuvāca ha // Valc_2,2.22 //

vallāla uvāca:
suvarṇā vaṇijo rāṣṭre duḥśīlā dhanagarvvitāḥ /
brāhmaṇān te tūlayanti brahmakṣatrañca māmapi // Valc_2,2.23 //
[[020]]
vallabhānandanāmā ca vaṇiggaṇamahattaraḥ /
aśiṣṭaḥ kulajanmanyo dāmbhikaśca viśeṣataḥ // Valc_2,2.24 //
ityādīn suvahūn doṣānāropya paṇyajīviṣu /
vallabhāya saṅkakoṭe rājā dūtaṃ vyasarjayat // Valc_2,2.25 //
āsedhaṃ vipulaṃ cakre bhayaṃ maitraṃ ca darśayan /
yena kena prakāreṇa taṃ vaśīkaraṇecchayā // Valc_2,2.26 //
tadādade dviguṇitamanyāyena karaṃ bharam /
māddādāvāharacchulkamasakṛcchaulkikacchalāt // Valc_2,2.27 //

ityānandabhaṭṭaprokte vallālacarite vaṇigāvarṣaṇaṃ nāma dvitīyo 'dhyāyaḥ /


_______________________________________



atha tṛtīyo 'dhyāyaḥ /
ekadāruhya javanamaśvaṃ rājā yadṛcchayā /
prayayau dhavaleśvaryyāstīn rucirakānanam // Valc_2,3.1 //
upakūleṣu ramyeṣu vaneṣu saikateṣu ca /
bhramamāṇo dadarśāsau nadītīravicāriṇīm // Valc_2,3.2 //
varttulau sphuṭakeśorau dṛḍhāvaviralau kucau /
lajjayā vasanāntena chādayantīṃ sulocanām // Valc_2,3.3 //
sukeśāṃ śuddhadaśanāṃ bālāṃ sarasijānanām /
tanvaṅgīṃ sukomalāṅgīṃ sunāsāṃ mṛduhāsinīm // Valc_2,3.4 //
vṛhannitambavimbāḍhyāṃ sukapolāṃ manoharām /
sa hitāmekayā sakhyā sthalajāmiva padminīm // Valc_2,3.5 //
tasyāḥ paramakāminyāḥ lalitādvadanāmbujāt /
apivallāvaṇyarasaṃ rājño nayanaṣaṭpadaḥ // Valc_2,3.6 //
unmādanakaṭākṣeṇa vividdhāṅgo mahīpatiḥ /
tāṃ vilokya yayau tūrṇaṃ manmathasya vidheyatām // Valc_2,3.7 //
[[022]]
upaprayāya suśroṇiṃ sa tāṃ padmanibhekṣaṇām /
paśyanneva nirnimeṣaṃ tiṣṭhantīṃ vākyamabravīt // Valc_2,3.8 //

rājovāca:
netreṇa nīlakamalaṃ kamalaṃ mukhena
kundena dantamadhareṇa supakvavimbam /
gātreṇa campakadalaṃ paribhūya bhāsi
kā tvaṃ sarittaṭavane vanadevateva // Valc_2,3.9 //
sāmantasaṅghaparisevitapādapadmo
vaidhavyakāraṇavidhiḥ parasundarīṇām /
vallālasenanṛpatistava kundadanti
yāto vidheyaviṣayaḥ kuru netrapātam // Valc_2,3.10 //
tacchrutvā jātarāgā sā bhāvamāvṛṇvatī tadā /
kiñcidavāṅmukhī prāha nṛpatiṃ mṛdususvanā // Valc_2,3.11 //

kanyovāca:
ācakṣva maivamavanīśvara māṃ kumārīm /
vaṃśaḥ kva te vidhubhavaḥ kvaca sambhavo me // Valc_2,3.12 //
carmmārakoritanayā viditāsmi loke /
nāhaṃ tvayā hyakulajā pariṇetumarhā // Valc_2,3.13 //

rājovāca:
kiṃ vyāmohayase bāle korikanyetivādinī /
carmmāryyā īdṛśaṃ rūpaṃ kiṃ syāt bhuvanamohanam // Valc_2,3.14 //
carmmārasya nāsi kanyā pālakaḥ sa tu kevalam /
rājakanyāsi bhadre tvaṃ dhruvameva na saṃśayaḥ // Valc_2,3.15 //
ko vā kāpuruṣo loke bhavedīdṛk varānane /
yastvāṃ nidhimiva prāpyāmūlyaṃ karagataṃ tyajet // Valc_2,3.16 //
kulajākulajā vāsi tvameva hṛdayapriyā /
āyāhi tvaṃ mayā sārddhaṃ tvāṃ nayāmi nijaṃ puram // Valc_2,3.17 //
tacchratvā vacanaṃ tasya rājñaḥ sācīkṛtekṣaṇā /
sā sakhīṃ nodayāmāsa vaktuṃ tatrocitaṃ tadā // Valc_2,3.18 //

sakhyuvāca:
yadyasyāḥ pāṇiṃ vidhinā grahītuṃ kṛtaniścayaḥ /
tadaināṃ naya te sārddhameṣātmānaṃ dadāti te // Valc_2,3.19 //

rājovāca:
gāndharveṇa vidhānena iyaṃ prāptā svayaṃvarā /
patitvena bhavāmyasyā iyaṃ me jīviteśvarī // Valc_2,3.20 //
[[024]]
ityuktvā korikanyāṃ sa punareva jagāda tām /
sumukhīṃ paramānandasandohavikacānanaḥ // Valc_2,3.21 //

rājovāca:
cala mama sākaṃ bhava mama bhāryyā svārohedaṃ varayānam /
avarodhe svāminī ca bhava mama caivāntaḥpurāṇām // Valc_2,3.22 //
ityuktvā smayamānastvāṃ vepamānāṃ samagrahīt /
sasakhīṃ yāpya yānena nināya vikramaṃ puram // Valc_2,3.23 //
tatastāmanavadyāṅgīṃ svasya gehe nyaveśayan
bubhuje kāmato rājā rājakṛtye hatādaraḥ // Valc_2,3.24 //
atyantaṃ lālitā sātu rājñā carmmāradārikā /
siṣeve 'varodhamadhye calaccāmaramārutam // Valc_2,3.25 //
śuddhāntagatayā sārddhaṃ viharan sa tayā sukham /
nṛpatirbubudhe naiva kālātikramaṇaṃ mahat // Valc_2,3.26 //

ityānandabhaṭṭaprokte vallālacarite sundarīsamāgamo nāma tṛtīyo 'dhyāyaḥ /


_______________________________________



caturtho 'dhyāyaḥ
tataḥ kālena kiyatā krīḍāratnasamutsukaḥ /
ekadāntaḥpuraṃ rājā viveśa rajanīmukhe // Valc_2,4.1 //
praviśya śayanāgāraṃ dayitāṃ bhūmiśāyinīm /
dadṛśe sukumārāṅgīṃ kṛttamūlalatāmiva // Valc_2,4.2 //
vāsasā mukhamācchādya rudatīṃ kamalekṣaṇām /
aduḥkhārhāṃ priyatarāmātmano jīvitādapi // Valc_2,4.3 //
tāṃ dṛṣṭvā malinākārāṃ luṭhantīṃ dharaṇītale /
jughūrṇa mastakaṃ tasya netrābhyāṃ dadṛśe tamaḥ // Valc_2,4.4 //
vismayāno narapatistasyā nayanajaṃ jalaṃ /
parimṛjyākulībhūtaḥ sabhayaṃ vākyamabravīt // Valc_2,4.5 //

rājovāca:
kiṃnvidaṃ mṛgaśāvākṣi netrābhyāṃ sravate jalam /
avāṅmukhī kimarthaṃ tvaṃ bhūmāveva viluṇṭhase // Valc_2,4.6 //
natvahaṃ vipriyaṃ kiñcidakārṣaṃ tava bhāmini /
krandanena duḥkhayase kathaṃ māṃ tanumadhyame // Valc_2,4.7 //
kathaṃ kausumbhavasanaṃ sauvarṇambā śucismite /
nānugṛhṇāsi suśroṇi maṇivījapayodhare // Valc_2,4.8 //
[[026]]
dhammillaracanā subhru mallīdāmnā sugandhinā /
kucayoścandralekheva patrāṅkā ca na kāritā // Valc_2,4.9 //
purānitambasaṃsargāt yatte sārasanottamam /
śobhitaṃ nādhunā bhūmau patitaṃ tadvirājate // Valc_2,4.10 //
maktāvalī bhrājate na cyutā tava kucadvayāt /
graiveyakaṃ cyutaṃ kaṇṭhādanābharaṇatāṃ gatam // Valc_2,4.11 //
pūrṇimākaumudīkāntinirjjitasmitaśobhinā /
kiṃ no vadasi vaktena kuśeśayasugandhinā // Valc_2,4.12 //
sarvvathāmbujapatrākṣi tavāsmi vacanaṅkaraḥ /
pratīkṣante tavādeśaṃ majjanāśca sadā priye // Valc_2,4.13 //
kathaṃ nādiśase prāgvat smitapūrvvābhibhāṣiṇi /
prapannaṃ prapade prāptaṃ dāsaṃ himakarānane // Valc_2,4.14 //
tvattvaḥ priyatarā nānyā varttate mama sundari /
tvaṃ hi me jīvanaṃ prāṇāḥ tvaṃ hi me paramā gatiḥ // Valc_2,4.15 //
śravaṇāmṛtavākyena māṃ jīvaya suhāsini /
kāyasthañcāpyakāyasthaṃ sphurantamapi māṃ mṛtam // Valc_2,4.16 //
dāsye pratyayakāriṇyāḥ koṭiṃ pratyayakāriṇi /
ratnālaṅkārabhāraṃ vā yatte manasi varttate // Valc_2,4.17 //
apyahaṃ lakṣmaṇaṃ jahyām tvatpriyārthaṃ varānane /
gāṅgeyaṃ sāgaraṃ bāle praviśeyam hutāśanam // Valc_2,4.18 //
[[027]]
kimābhīlakāraṇaṃ te jīviteśvari kathyatām /
tatpriyaṃ prākariṣyāmi śape te lalitāṅghriṇā // Valc_2,4.19 //
nirīkṣase kiṃ na subhru preṣya māṃ tava sundari /
kenāvamānitāsi tvamagnau kaḥ śalabhāyate // Valc_2,4.20 //
anāṭyaḥ ko bhavedāḍhyaḥ āḍhyo yāyādanāṭyatām /
ko vaddho mucyatāmadya ko 'vadhyo vā nihanyatām // Valc_2,4.21 //
śrutvaivaṃ bhāṣitaṃ tasya kāmasya vaśavarttinaḥ /
sābhimānavatī rājñaḥ sthitā natamukhī tadā // Valc_2,4.22 //
vyāvṛttavadanaṃ rāmā kiñcit sācīkṛtekṣaraṇā /
sakṛdvilokya nṛpatiṃ tasthau natamukhī punaḥ // Valc_2,4.23 //
śvāsakampadṛḍhorojā sphuradvimbādharā tataḥ /
parimṛjyāñcalenāsraṃ babhāṣe gadgadasvanā // Valc_2,4.24 //

padmākṣyuvāca:
yadi te matpriyaṃ kāryyaṃ māṃ preṣaya piturgṛham /
duḥkhārhāṃ duḥkhinīṃ nātha kānanāntaracāriṇīm // Valc_2,4.25 //
bhoginīṃ kṛpāṇāṃ māṃ mannāmadheyañca vismara /
rājyaṃ bhuṅkṣva mahārāja māṃ vihāya sukhaṃ sadā // Valc_2,4.26 //
prāptosi sumahaddukhaṃ nṛpate mama kāraṇāt /
deśadeśāntare kānta maddhaitostvaṃ kalaṅkabhāk // Valc_2,4.27 //
[[028]]
rājñāṃ vā rājaputrāṇāṃ prājñānāmabhijanmanām /
purā nājñāsiṣaṃ nātha prakṛtiṃ vanacāriṇī // Valc_2,4.28 //
adya lokacaritrāṇāṃ jātābhijñāvanīpate /
jīveyaṃ yadi paśyeyaṃ tadā kiṃ kiṃ na kilbiṣam // Valc_2,4.29 //
dhanādau nahi me kāryyaṃ kimalaṅkaraṇādinā /
patitvā dhavaleśvaryyāṃ nimajjeyamahaṃ dhruvam // Valc_2,4.30 //
evaṃ vilapamānāṃ tāṃ vallālaḥ kṣauṇipālakaḥ /
praveśayan vakṣasīva tāṃ punarvākyamabravīt // Valc_2,4.31 //

rājovāca:
śiro me ghūrṇate jāye vadanañca viśuṣyati /
kimu tatkāraṇaṃ yasmāt tvamevaṃ bhṛśamākulā // Valc_2,4.32 //
tvaṃ hi me jīvanaṃ patni tvaṃ hi me paramaṃ tapaḥ /
tvameva me rājadharmmaḥ prāṇānāmīśvarī ca me // Valc_2,4.33 //
tvayā hīnaṃ na kāṅkṣeyaṃ kāñcīśatvamapi priye /
tvayā saha viśālākṣi vane vāso varaṃ mama // Valc_2,4.34 //
prāṇā api mayā śakyāstyaktuṃ na tvāṃ kadācana /
śaknuyāmasitāpāṅgi kalaṅkeṣu ca kā kathā // Valc_2,4.35 //
[[029]]
pādānataṃ mahādevi kiṃ nānukampase patim /
prāṇairmmama śāpitāsi vada trailokyasundari // Valc_2,4.36 //
tvameva mahiṣī rājñi bharttāhaṃ te mahāguruḥ /
ācakṣa hṛdgataṃ bhāvameṣohaṃ vihitāñjaliḥ // Valc_2,4.37 //
patāmi tvatpadau mūrddhnā kasmānna dayase patim /
bhaktamanyāsvanāsaktaṃ prasīdāmbajalocane // Valc_2,4.38 //
evaṃ tadā vyāharantaṃ rājānamutpalekṣaṇā /
uvāca dāruṇaṃ vākyamucchasantī muhurmuhuḥ // Valc_2,4.39 //

rājñyuvāca:
avaktavyamapi svāmin tvāṃ vadāmi śṛṇa prabho /
ākarṇya ca prāṇanātha yatkarttavyaṃ tadācara // Valc_2,4.40 //
bharttā hi rakṣakaḥ strīṇāṃ yuvatīnāṃ viśeṣataḥ /
bharttāraṃ yadi no vacmi kaṃ vadāmi sayauvanā // Valc_2,4.41 //
bharttā gatirhi nārīnāṃ bharttā paramadevatā /
brāhmaṇasya mukhāt pitrālaye deva mayā śrutam // Valc_2,4.42 //
pātivratyaṃ paro dharmmaḥ śrayate yoṣitāmiti /
nāhamatyācarāmi tvāṃ manasāpi kadācana // Valc_2,4.43 //
nāhaṃ prākṛtanārīva patibhaktivivarjjitā /
hṛtpadmāsanamāsthāpya sadā tvāṃ pūjayāmyaham // Valc_2,4.44 //
yenāhaṃ satataṃ pūjyā praṇipātena bhaktitaḥ /
tenāhaṃ nīcavṛttena vimārgeṇāvamānitā // Valc_2,4.45 //
[[030]]
dhik taṃ sa kilviṣācāraḥ kāmāndho vyatthitendriyaḥ /
mātaraṃ yaḥ kāmayate durātmā māṃ pativratām // Valc_2,4.46 //
adya sāhaṃ gatā nātha pāyukṣālanamandiram /
ekākinīmasau dṛṣṭvā smayannanusasāra mām // Valc_2,4.47 //
bhītayā yanmayāhūtā sakhī tatra drutaṃ gatā /
tato duṣṭātmanā nātha na tena malinīkṛtā // Valc_2,4.48 //
dharmeṇa rakṣitā sāhaṃ tvām vadāmi yathāyatham /
kampante mama gātrāṇi smṛtvā tasya kuceṣṭitam // Valc_2,4.49 //
bhītāsmi kutsitācārāt tasmādahamarakṣitā /
vipatsye nirṇāyakeva camūrāyodhanaṃ gatā // Valc_2,4.50 //
ityuktvā dāruṇaṃ vākyaṃ krūrā vallālavallabhā /
virarāmotsṛjantyasraṃ tadā vallabhavakṣasi // Valc_2,4.51 //
tacchrutvā vacanaṃ rājā priyāsyakamalacyutam /
kopenāsau prajajvāla dāveneva dharādharaḥ // Valc_2,4.52 //
tadā kruddhasya mlecchāsyasadṛśāsyamahīkṣitaḥ /
sphurat sarvvāṅgasya netrayugalaṃ lohitāyate // Valc_2,4.53 //
tāṃ vāraṇavallabhoru vallālo vallabhāṃ tataḥ /
putre daṇḍaṃ pratijñāya sāntvayāmāsa viklavām // Valc_2,4.54 //
putraduśceṣṭitaṃ dhyāyan talpe kopākulo nṛpaḥ /
jāgradeva yāminīṃ tāṃ kathañcidatyavāhayat // Valc_2,4.55 //

ityānandabhaṭṭaprokte vallālacarite dayitāprasādhanaṃ nāma caturtho 'dhyāyaḥ /


_______________________________________


[[032]]

atha pañcamo 'dhyāyaḥ

utthāyāharmmukhe rājā krodhamāhārayan bhṛśam /
ghātukānādiśaddhantumupāṃśu tanayaṃ priyam // Valc_2,5.1 //
śrutvā svasya badhādeśaṃ tapasvī lakṣmaṇamastataḥ /
vyākulo mantrayāmāsa kāntayā saha nirjjane // Valc_2,5.2 //
rajanyāṃ gāhamānāyāmāmantrya rahasi priyām /
guptāṃ taraṇimāruhya palāyata mahābhayāt // Valc_2,5.3 //
prabhātāyāṃ vibhāvaryyāṃ jñātvā tasya palāyanam /
durgāvāḍīṃ yayau rājā cintājṛmbhavilocanaḥ // Valc_2,5.4 //
praviśan mandiraṃ tatra bhittikāyāṃ mahīpatiḥ /
svasnuṣālikhitaṃ ślokaṃ dṛṣṭvemamapaṭhat svayam // Valc_2,5.5 //
patatyavirataṃ vāri nṛtyanti śikhino mudā /
adya kāntaḥ kṛtānto vā duḥkhasyāntaṃ kariṣyati // Valc_2,5.6 //
ślokametaṃ vācayitvā vallālo dharaṇīpatiḥ /
putrasnehacalaccittaḥ kaivarttānājuhāva ha // Valc_2,5.7 //
tān prāptānabravīdrājā haṃho naukarmmajīvinaḥ /
matpriyaṃ yadi karttavyaṃ śrayatāṃ vacanaṃ mama // Valc_2,5.8 //
ito 'pakrāntastanayo lakṣmaṇaḥ krodhalakṣaṇaḥ /
yuṣmabhyamīpsitaṃ dadyāmanviṣyānayatāñjasā // Valc_2,5.9 //

nāvikā ūcuḥ:
bhūdhare kandare durge kāntāre salileśvare /
pātāle vānayiṣyāmastiṣṭhantamapi mācirāt // Valc_2,5.10 //
ityuktvā cābhivādyātha rājānaṃ nāvikā mudā /
ānetuṃ lakṣmaṇaṃ jagmuḥ kṛtvā kolāhalaṃ bhṛśam // Valc_2,5.11 //
aritrāṇāṃ dvisaptatyā vāhayantastarīṃ drutam /
āninyurlakṣmaṇaṃ dvābhyāmahobhyāṃ jālajīvinaḥ // Valc_2,5.12 //
tatastebhyo dadau rājā santoṣavimalānanaḥ /
dhanaratnavastrabhārān hālikyañcopajīvanam // Valc_2,5.13 //

ityānandabhaṭṭaprokte vallālacarite lakṣmaṇānayanaṃ nāma pañcamo 'dhyāyaḥ /


_______________________________________

[[034]]

atha ṣaṣṭhodhyāyaḥ

athāsti śaivaiḥ sakalaiśca śāktaiḥ sauraistathā vaiṣṇavagāṇapatyaiḥ /
upāsikopāsakadaṇḍibhiśca vandyaḥ sadā bhikṣukabhikṣuṇībhiḥ // Valc_2,6.1 //
vipraiśca kṣetraiḥ varigajaiśca śūdraiḥ sannyāsibhi rmānuṣamānuṣībhiḥ /
sarvvaiśca pūjyo varadaḥ prasiddha u mādhavograḥ kila devadevaḥ // Valc_2,6.2 //
athānādimahāliṅgaṃ pūrvvasmin gauḍmaṇḍale /
gatāḥ sma pūjituṃ devaṃ mānavā ugramādhavam // Valc_2,6.3 /
brāhmaṇāḥ kṣatriyāḥ sarvve vaiśyāśca manujādayaḥ /
satśūdrādyāśca śūdrāśca mahāsthānamupāgatāḥ // Valc_2,6.4
kecit puṣpāṇi saṃgṛhya dhūpadīpānathāpare /
kecit gandhañca naivedyān kecit vyajanacāmarān // Valc_2,6.5 //
kecicchatrāṇi ratnāni dāmnaśca vasanāni ca /
ityādīni samāgṛhya te dravyāṇi samāgatāḥ // Valc_2,6.6 //
ṣaḍārttavaiḥ prasūnaiśca karavīrādibhirjanāḥ /
svabhuvaṃ pūjayāmāsa rdhūpaiśca candanādibhiḥ // Valc_2,6.7 //
vāribhistīrthajaiḥ svacchaiḥ kuṅkumaiḥ saha rañjitaiḥ /
śaṅkaraṃ snāpayāmāsuḥ śītalaiśca sugandhibhiḥ // Valc_2,6.8 //
dadu rghṛtapradīpān ca tailadīpānathāpare /
kṣīrārghañca dadustatra pādyañcāmalavāribhiḥ // Valc_2,6.9 //
gopāyasai rgoghṛtaiśca madhukuṅkumakarpūraiḥ /
pañcāmṛtaiḥ keśaraiśca guḍaiśca śarkarairapi // Valc_2,6.10 //
candanaśca sugandhaśca pañcagandhai rmudāpare /
śaṅkaraṃ lepayāmāsu rmānavā bhaktitatparāḥ // Valc_2,6.11 //
śālyannamodanairyuktaṃ paramānnaṃ dadu rmudā /
laḍḍukāñca piṣṭakāñca naivedyān vividhānapi // Valc_2,6.12 //
patākān sthāpayāmāsuścalaccīnāṃśukān tathā /
nanṛtuśca jaguḥ kecit kecit ghaṇṭāmavīvadan // Valc_2,6.13 //
suvarṇaṃ rajataṃ tāmraṃ daduḥ kecit svayambhuve /
daduśca pañcaratnāni saha lājākṣatai rnarāḥ // Valc_2,6.14 //
karoddharttanatāmbalamukhavāsān dadustathā /
devasyārūrupan mūrddhni durvvāpuṣpākṣatāni ca // Valc_2,6.15 //
evaṃ pañcopacāreṇa mānavā bhūsurādayaḥ /
śivamīju rjapañcakruḥ pracakruśca pradakṣiṇām // Valc_2,6.16 //
nṛtyai rgītai rmahotsāhaiḥ vādyaiśca madhurasvanaiḥ /
hāṃ huṅkāraiḥ samullāsairvāhayannugramādhavam // Valc_2,6.17 //
[[036]]
kecitpañcāṅgayuktena sāṣṭāṅgena tathāpare /
praṇemuścārpayāmāsuḥ stotrañca madhurasvanaiḥ // Valc_2,6.18 //
bhallakai rjhallarībhiśca mṛdaṅgairmarddalaistathā /
muralībhiśca tantrībhiḥ kecidījuḥ svayambhuvam // Valc_2,6.19 //
jayamaṅgalagāthābhirdhāraṇībhiśca gītibhiḥ /
śaṅkaraṃ bhikṣubhikṣuṇyarījurgānaiśca bhāṣajaiḥ // Valc_2,6.20 //
susvarai rvedapāṭhaiśca viprā vedavidāṃ varāḥ /
kṣatriyā svarṇaratnādichatrakaiśca mahottamaiḥ // Valc_2,6.21 //
vaṇikāścūḍāmaṇibhiḥ sauvarṇai rbilvapatrakaiḥ /
śūdrāśca pūjayāmāsu rvividhaiśca kriyāphalaiḥ // Valc_2,6.22 //
athānye āgatā ye ca jātayo rajakādayaḥ /
te sarvve dūrataḥ sthitvā praṇemuśca punaḥ punaḥ // Valc_2,6.23 //

ityānandabhaṭṭaprokte vallālacarite ugramādhavapūjanaṃ nāma ṣaṣṭhodhyāyaḥ /


_______________________________________



atha saptamā 'dhyāyaḥ

kasmiṃścit kāle padmākṣī vallāladayitā purā /
śaṅkaraṃ pūjituṃ tatra mahāsthānamupāgatā // Valc_2,7.1 //
gṛhītvā bahudravyāṇi haimāni rājatāni ca /
ātapatrañca devasya devyāśca karṇapālikām // Valc_2,7.2 //
prālambikāñca kaṭakaṃ kirīṭaṃ kaṇṭhabhūṣaṇam /
aṅgadaṃ kaṅkaṇaṃ sāraśanañca nūpurādikam // Valc_2,7.3 //
vastrāṇi ca mahārhāṇi patākāśca dhvajāni ca /
yajñasūtrāṇi gandhāni nānopakaraṇāni ca // Valc_2,7.4 //
arcayāmāsa devaṃ sā devīṃ ca sa purohitaḥ /
naivedye stairalaṅkāraicchatreṇa ca paraṃ mudā // Valc_2,7.5 //
pūjayitvā gatā devī sāruhya hayanaṃ varam /
purohitaḥ sthitastatra dravyāṇāmaṃśakāṅkṣayā // Valc_2,7.6 //
sa mahāntam dharmmagiriṃ valadeva uvāca ha /
bhadanta dehi me bhāgam matprāpyamacireṇa bhoḥ // Valc_2,7.7 //
tacchratvā tadvacaḥ sthānādhipaḥ sa pratyuvāca tam /
adadāma na kasmaicit bhāgameva kadācana // Valc_2,7.8 //
[[038]]
ato na dadyāṃ bhavate gaccha gaccha gṛhaṃ vraja /
itthaṃ tābhyāmabhūttatra vākpāruṣyaṃ kiyatkṣaṇam // Valc_2,7.9 //
valadevastataḥ kraddho devaleśaṃ śaśāpa ha /
nipatadhvamare mūḍha na te bhadraṃ bhaviṣyati // Valc_2,7.10 //
śrutvā taddevaleśastvaṃ krodhamlecchānanānanaḥ /
valadevaṃ gaṇḍadeśe capeṭena vyatītaḍat // Valc_2,7.11 //
ādiśat vyāyatān śiṣyān eṣopasāryyatāmiti /
tataste puruṣāścakruḥ gurorājñāprapālanam /
valadevastato 'gacchadrudannṛpatisannidhim // Valc_2,7.12 //
ādyopāntaṃ yathāvṛttaṃ nṛpe sarvvamacīkathat /
pārṣadyā brāhmaṇāścāpi cakrustasya samarthanam // Valc_2,7.13 //
valadevasya vākyasya procuśca daṇḍyatāṃ gireḥ /
evaṃ vijñāya rājāsāvapamānaṃ purodhasaḥ /
manyunā sa prajajvāla vahninā paṭalaṃ yathā // Valc_2,7.14 //
nirvvāsyatāṃ dharmmagirī rāṣṭrānme svagaṇaiḥ saha /
iti rājā rudranāgamanvaśāt daṇḍanāyakam // Valc_2,7.15 //
nidhirguṇānāṃ svajanaikabandhuḥ satyaṃ vidhāturdvijavaryyavākyam /
cakāra rāṣṭrāt sa vahiṣkṛtaṃ taṃ gaṇena sārddhaṃ kila rājasiṃhaḥ // Valc_2,7.16 //

ityānandabhaṭṭaprokte vallālacarite devalānāṃ nirvvāsanaṃ nāma saptamo 'dhyāyaḥ /


_______________________________________



[[040]]
atha aṣṭamo 'dhyāyaḥ

oṁ namaḥ śivāya |
nārāyaṇaṃ namaskṛtya narañcaiva narottamam /
devīṃ svarasvatīṃ vyāsaṃ tatojayamudīrayet // Valc_2,8.1 //
oṁ namo bhagavate vāsudevāya |
namo 'stu siṃhagiraye prabhave 'dbhutaśaktaye /
vallālabhūpati rninye mārge yena sanātane // Valc_2,8.2 //
atha śrīvallālasenaḥ purā gauḍe purottame /
nānāratnajvalatśobhāsabhāyāṃ sukhamāsata // Valc_2,8.3 //
nīlakuñcitakeśāntavyālolacūrṇakuntalāḥ /
sabhājanākṣibhramaraiḥ pīyamānamukhāmbujāḥ // Valc_2,8.4 //
kañcukitastanābhogāḥ kvanadvalayakaṅkaṇāḥ /
suvastrāścārusarvvāṅgyaḥ āraktadaśanacchadāḥ // Valc_2,8.5 //
āviṣkurvvadvāhumūlā nṛtyaddhastā iva striyaḥ /
sevayanti nṛpaṃ tatra calaccāmaramārutaiḥ // Valc_2,8.6 //
rājanyā rājaputrāśca vāvadūkaviṭādayaḥ /
upāsate sma vallālaṃ brāhmaṇāśca mahaujasaḥ // Valc_2,8.7 //
gītai rhallīṣai rlāsyaiśca naṭyo hariṇalocanāḥ /
bhrukuṃśāśca vādyavido vādyaiścaramayanti tam // Valc_2,8.8 //
kadācidvedavedāṅgopaniṣaddharmmaśāstravit /
itihāsapurāṇānāṃ vettā lokanamaskṛtaḥ // Valc_2,8.9 //
medhāvī nayavān vāgmī mahārājagururmuniḥ /
yogīśvaro mahāprājñaḥ sarvvaśāstraviśāradaḥ // Valc_2,8.10 //
bhaṭṭaḥ siṃhagiri rnāma śiṣyaiḥ parivṛtastadā /
udbhāsayan diśaḥ sarvvāḥ śriyā paramayā jvalan // Valc_2,8.11 //
sabhāsthaṃ rājavallālaṃ draṣṭukāmo manojavaḥ /
vadarikāśramoddeśaṃ bhraman tāmagamat sabhāṃ // Valc_2,8.12 //
jayāśīrbhi rvarddhayantaṃ vilokya nṛpati rmunim /
pratyutpatyāsanāt tūrṇaṃ babande caraṇau muneḥ // Valc_2,8.13 //
dattvāsanaṃ tatastasmai bhaktyā prītyā ca pārthivaḥ /
dhanaiḥ ratnai ryathākāmaiḥ pūjayāmāsa yatnataḥ // Valc_2,8.14 //
vallālenārccito rājñā muniḥ prītamanāstadā /
anāmayañcāvyayañya paryyapṛcchajjaneśvaram // Valc_2,8.15 //
valadevaṃ samāgamya sasmito munisattamaḥ /
pratipūjya yathānyāyaṃ papraccha kuśalaṃ tadā // Valc_2,8.16 //
sa hṛṣṭamānaso rājā bhaṭṭasiṃhagiriṃ munim /
uvāca paramaprītastāpasaṃ dyotitaprabham // Valc_2,8.17 //
[[042]]
adya me saphalaṃ janma mahadgṛñca pavitritam /
bhavadabhyāgamenaiva suprabhātā vibhāvarī // Valc_2,8.18 //
tato viśrāntamālakṣya taṃ muniṃ saṃśitavratam /
sukhāsīnamupāsīna uvāca bhuvaneśvaraḥ // Valc_2,8.19 //

rājovāca:
bhagavan sarvvaśāstrajñaḥ sarvajñaḥ sarvatattvavit /
bhavato 'viditaṃ kiñcinnāstīti kṛpayā vada // Valc_2,8.20 //
caturvvarṇasamutpattiṃ gotravaṃśādikaṃ śubham /
varṇānāṃ śaṅkarotpattiṃ kathayasva ca me mune // Valc_2,8.21 //
iti rājño vacaḥ śrutvā santoṣaviśadānanaḥ /
pratyuvāca mahātejā stato nārāyaṇātmajaḥ // Valc_2,8.22 //

siṃhagiriruvāca:
śuśrūṣubhyo yathā rājan rājarṣibhyastaponidhiḥ /
kṛṣṇadvaipāyaragaḥ prāha tathādya kathayāmi te // Valc_2,8.23 //
vadarikāśrame puṇye devadāruvanālaye /
nānāpakṣimṛgākīrṇe śāntikāntiniketane // Valc_2,8.24 //
hutahavyaṃ trikālajñaṃ maharṣiṃ cirajīvinam /
vyāsaṃ rājarṣayaḥ susthaṃ praṇipatyopatasthire // Valc_2,8.25 //

rājarṣaya ūcuḥ:
gatāḥ sma naimiṣāraṇyaṃ purīṃ vārāṇasīmapi /
bhavān na ca śuko dṛṣṭaḥ sauti vāṃ śaunakādayaḥ // Valc_2,8.26 //
diṣṭyā dṛṣṭo 'si bhagavaṃ ścireṇādya girāviha /
suciraṃ mārgamāṇānāṃ kṛṣṇo bhaktimatāmiva // Valc_2,8.27 //
vibhājitastvayā vedaḥ purā satyavatīsuta /
itihāsapurāṇāni kathitānyanukampayā // Valc_2,8.28 //
kathitaṃ dharmmaśāstrañca kaliḥ samprati varttate /
kṛṣṇo 'pi palitaiḥ keśaiḥ śuklatāṃ gatavānasi // Valc_2,8.29 //
atodya kathaya brahman svayameva mahāmune /
purāṇaṃ dharmmatatvajña hyanugrāhyā vayaṃ tava // Valc_2,8.30 //
bhavantaṃ nahi tyakṣyāmaḥ purāṇakathanaṃ vinā /
baddho 'sti padayo rbhaktidāmabhi stvavaśo bhavān // Valc_2,8.31 //
iti teṣāṃ vacaḥ śrutvā sa kiñcit prahasanniva /
uvāca vāgvidāṃ śreṣṭhaḥ śrūyatāṃ kathayāmi vaḥ // Valc_2,8.32 //

iti vallālacarite vyāsapurāṇe aṣṭamo 'dhyāyaḥ /


_______________________________________



[[044]]

atha navamā 'dhyāyaḥ

vyāsa uvāca:
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
sa bhūmiṃ viśvato vṛttvā atyatiṣṭhadaśāṅgulam // Valc_2,9.1 //
tasmādvirāḍajāyata virājo 'dhipūruṣaḥ /
tato 'bhidhyāyato rudro lalāṭācca vyajāyata // Valc_2,9.2 //
candramā manaso jātaścakṣoḥ sūryyo 'jāyata /
mukhādindraśca agniśca prāṇādvāyurajāyata // Valc_2,9.3 //
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
vaśiṣṭhañca mahātejāḥ so 'sṛjatsapta mānasān // Valc_2,9.4 //
lokānāntu vivṛddhyarthaṃ mukhavāhūrupādataḥ /
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdrañca niravarttayat // Valc_2,9.5 //
sṛjyamāmāḥ prajā naiva vivarddhante yadā yadā /
dvidhā kṛtvātmano dehamarddhena puruṣo 'bhavat /
arddhena nārī tasyāṃ sa sasṛje vividhāḥ prajāḥ // Valc_2,9.6 //
divañca pṛthivīñcaiva mahimnā vyāpya tiṣṭhataḥ /
pitḥṇāntu gaṇāḥ sapta purāṇe kathitā mayā // Valc_2,9.7 //
vairājā agniṣvāttāśca tathā varhiṣadaḥ smṛtāḥ /
sukālāśca haviṣmanta susvadhāścava somapāḥ // Valc_2,9.8 //
eṣāmādyāstrayo bhūpāḥ pitaro 'mūrttayaḥ smṛtāḥ /
sakālādyāśca catvāraḥ saptaivaite gaṇāḥ smṛtāḥ // Valc_2,9.9 //
virāṭsutāḥ somasadaḥ agniṣvāttā marīcijāḥ /
paulastyāśca barhiṣadaḥ sukālāśca vaśiṣṭhajāḥ /
susvadhāḥ pulahājjātāḥ somapāstu kaveḥ sutāḥ // Valc_2,9.10 //
sukālāñca haviṣyantān susvadhāñcaiva somapān /
brahmakṣatriyaviṭśūdrā bhāvayanti phalārthinaḥ // Valc_2,9.11 //
yatra te tu gaṇā mukhyāḥ pitḥṇāṃ parikīrttitāḥ /
teṣāmapi ha vijñeyaṃ putrapautramanantakam // Valc_2,9.12 //
viśvo viśvabhugārādhyo dharmmo dhanyaḥ śubhānanaḥ /
bhūtido bhūtikṛdbhatiḥ pitḥṇāñca gaṇā nava // Valc_2,9.13 //
kalyāṇa kalyatākarttā kalyaḥ kalyatarāśrayaḥ /
kalyatāheturanaghaḥ ṣaḍime ca gaṇāḥ smṛtāḥ // Valc_2,9.14 //
varo vareṇyo varadaḥ puṣṭidastuṣṭidastathā /
viśvapātā tathā dhātā saptaivaite tathā gaṇāḥ // Valc_2,9.15 //
mahān mahātmā mahito mahimāvān mahābalaḥ /
gaṇāḥ pañca tathaivaite pitḥṇāṃ pāpanāśanāḥ // Valc_2,9.16 //
sukhado dhanadaścānyo dharmmado nyaśca bhūtidaḥ /
pitḥṇāṃ kathyate caitat tathā gaṇacatuṣṭayam // Valc_2,9.17 //

iti vallālacarite vyāsapurāṇe sṛṣṭivisṛṣṭikathanaṃ nāma navamo 'dhyāyaḥ /


_______________________________________



[[046]]

atha daśamā 'dhyāyaḥ

vyāsa uvāca:
virājamasṛjatkālaḥ so 'sṛjat puruṣaṃ virāṭ /
puruṣaṃ taṃ manuṃ viddhi virāja ūrusambhavam // Valc_2,10.1 //
sa sṛṣṭvā tu prajāstveva āpavaḥ sa prajāpatiḥ /
labdhavān puruṣaḥ patnīm śatarūpāmayonijām // Valc_2,10.2 //
vairājāt puruṣāt vīraṃ śatarūpā vyajāyata /
priyavratottānapādau vīrāt kāmyā vyajāyata // Valc_2,10.3 //
kāmyā nāma mahābhāgā kardamasya prajāpateḥ /
kanyā putrāśca catvāraḥ samrāṭ kukṣi rvirāṭ prabhuḥ // Valc_2,10.4 //
priyavrataṃ samāsādya patiṃ sā janayat sutān /
uttānapādaṃ jagrāha puttramatriḥ prajāpatiḥ // Valc_2,10.5 //
uttānapādāccaturaḥ sunṛtā suṣuve sutān /
dharmmasya kanyā suśroṇī sunṛtā nāma viśrutā // Valc_2,10.6 //
utpannā vājimedhena dhruvasya jananī śubhā /
dhruvañca kīrttimantañca āyuṣmantaṃ vasuntathā /
uttānapādo 'janayat sunṛtāyāṃ prajāpatiḥ // Valc_2,10.7 //
saptarṣīṇāṃ puraḥsthānaṃ dhruvaśca tapasāptavān /
tasmāt śliṣṭiñca bhavyañca dhruvācchambhurvyajāyata // Valc_2,10.8 //
śliṣṭerādhatta succhāyā pañcaputrānakalmaṣān /
ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam // Valc_2,10.9 //
riporādhatta vṛhatī cākṣuṣaṃ sarvvatejasam /
ajījanat puṣkariṇyāṃ vīraṇyāṃ cākṣuṣo manum // Valc_2,10.10 //
prajāpetarātmajāyāmaraṇyasya mahātmanaḥ /
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ // Valc_2,10.11 //
kanyāyāṃ mānavaśreṣṭhā vairājasya prajāpateḥ /
ūruḥ puruḥ śatadyumnastapasvī satyavāk kaviḥ // Valc_2,10.12 //
agniṣṭuratirātraśca sudyumnaścetyamī nava /
abhimanyuśca daśamo naḍvalāyāṃ mahaujasaḥ // Valc_2,10.13 //
ūrorajanayat putrān ṣaḍāgneyī mahāprabhān /
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ gayam // Valc_2,10.14 //
aṅgāt sunīthakanyāyāṃ veṇa eko vyajāyata /
veṇasya mathite pāṇau sambabhūva pṛthurnṛpaḥ // Valc_2,10.15 //
pṛthu rvaiṇyastadā cemāṃ rarakṣa kṣatrapūrvvajaḥ /
rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ // Valc_2,10.16 //
tasmāccaiva samutpannau nipuṇau sutamāgadhau /
pṛthoḥ putrau tu dharmmajñau jajñāte 'ntarddhipālinau // Valc_2,10.17 //
[[048]]
śikhaṇḍinī havirdhānamantarddhāmādvyajāyata /
havirdhānāt ṣaḍāgneyī dhīṣaṇā janayat sutān // Valc_2,10.18 //
prācīnavarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau /
prācīnavarhirbhagavān mahānāsīt prajāpatiḥ // Valc_2,10.19 //
samudratanayāyāntu kṛtadāro 'bhavat prabhuḥ /
suvarṇādhatta sāmudrī daśa prācīnavarhiṣaḥ // Valc_2,10.20 //
sarvve pracetaso nāma dhanurvedasya pāragāḥ /
prajāpatitvaṃ samprāpya tuṣṭāḥ prācīnavarhiṣaḥ // Valc_2,10.21 //
bhū khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃśca te /
drumakṣayamatho buddhvā kiñcicchiṣṭeṣu śākhiṣu /
upagamyābravīdetān rājā somaḥ prajāpatīn // Valc_2,10.22 //
kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām /
tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca // Valc_2,10.23 //
bhaviṣyaṃ jānatā sṛṣṭā bhāryyā vo 'stu kulaṅkarī /
asyāmutpatsyate dakṣaḥ prajāḥ saṃvarddhayiṣyati // Valc_2,10.24 //
pracetasastāṃ jagṛha daṃkṣo 'syāñca tato 'bhavat /
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ // Valc_2,10.25 //
dakṣo jajñe mahātejāḥ somasyāṃśena bhūmipāḥ putrānutpādayāmāsa śataśo 'tha sahasraśaḥ /
haryyaśya nāma dakṣasya sahasrāṇi ca pañca ca putrāṇāṃ vedituṃ pṛthvyāḥ pramāṇaṃ hi gatādiśaḥ // Valc_2,10.26 //
tato 'nyaputrasāhasraṃ teṣāmanveṣaṇe gatam /
adyāpi na nivarttante samudrebhya ivāpagāḥ // Valc_2,10.27 //

iti vallālacarite vyāsapurāṇe svāyambhuvavaṃśakathanaṃ nāma daśamo 'dhyāyaḥ /


_______________________________________



[[050]]
ekādaśo 'dhyāyaḥ

siṃhagiriruvāca:
brahmaṇo mānasādatriḥ somastatputratāṃ gataḥ /
tasya vaṃśaṃ pravakṣyāmi yatra jāto 'si pārthiva // Valc_2,11.1 //

vyāsa uvāca:
kṛtvā somo rājasūyaṃ trailokyaṃ dakṣiṇāṃ dadau /
sadasyebhyaśca mukhyebhyo brahmarṣiḥ parantapāḥ // Valc_2,11.2 //
samāptevabhṛthe somaṃ tadrūpālokanepsavaḥ /
kāmavāṇābhitaptāṅgyo navadevyaḥ siṣevire // Valc_2,11.3 //
śinīvālī karddamañca haviṣmantaṃ kratuḥ svayam /
dyutirvibhāvasuṃ tyaktvā puṣṭirdhātāramavyayam // Valc_2,11.4 //
prabhā prabhākaraṃ tyaktvā vasurmārīcikāśyapam /
kīrttirjayantaṃ bharttāraṃ nandīṃ tyaktvā patiṃ dhṛtiḥ /
lakṣmīnārāyaṇaṃ tyaktvā somamevābhajat tadā // Valc_2,11.5 //
somo 'pi kāmayāmāsa svakīyā iva tāstadā /
vṛhaspateḥ sa vai bhāryyāṃ tārāṃ nāma yaśasvinīm // Valc_2,11.6 //
jahāra tarasā somo hyavamatyāṅgiraḥ sutam /
sa yācyamāno devaiśca somo devarṣirbhiḥ saha // Valc_2,11.7 //
āṅgirase tadā tasmai tārāṃ naiva vyavasarjjayat /
sa saṃrabdhastatastasmin devācāryo vṛhaspatiḥ // Valc_2,11.8 //
uśanāstasya jagrāha pārṣṇimāṅgirasastadā /
sa hi śiṣyo mahātejāḥ pituḥ pūrvvo vṛhaspateḥ // Valc_2,11.9 //
tena snehena bhagavān rudrastasya vṛhaspateḥ /
pārṣṇigrāho 'bhavaddevaḥ pragṛhmāyagavaṃ dhanuḥ // Valc_2,11.10 //
tena brahmaśiro nāma paramāstraṃ mahātmanā /
uddiśya daityānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // Valc_2,11.11 /
tatra yuddhamabhūdghoraṃ prakhyātaṃ tārakāmayam /
devānāṃ dānavānāñca lokakṣayakaraṃ mahat // Valc_2,11.12 //
tatra śiṣṭāstu ye devāḥ tuṣitāścaiva pārthivāḥ /
brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ sanātanam // Valc_2,11.13 //
brahmā nivāryośanasaṃ tārāmāṅgirase dadau /
tāmantaḥprasavāṃ dṛṣṭvā garbhaṃ tyajābravīdguruḥ // Valc_2,11.14 //
garbhastyaktaḥ pradīpto 'tha prāhāhaṃ somasambhavaḥ /
evaṃ somādvudhaḥ putraḥ putrastasya purūravāḥ // Valc_2,11.15 //
urvvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ /
gandharvyāṃ sumahātmānaḥ āyurdhīmānamāvasuḥ // Valc_2,11.15 //
viśvāyuścaiva dharmmātmā śrutāyuśca tathāparaḥ /
dṛḍhāyuśca vanāyuśca śatāyuścorvvaśīsutāḥ // Valc_2,11.16 //
svarbhānutanayāyāṃ tu prabhāyāṃ jajñire purā /
[[052]]

siṃhagiriruvāca:
teṣāṃ vaṃśeṣu vallāla mahātmāno mahaujasaḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā jātāḥ sahasraśaḥ // Valc_2,11.17 //

vyāsa uvāca:
āyuṣaḥ nahuṣaḥ putro vṛddhaśarmmā tataḥ param /
rambho rajiranenāśca rajeḥ putraśataṃ hyabhūt // Valc_2,11.18 //
rājeyamiti vikhyātaṃ viṣṇudattavaro rajiḥ /
yuddhe devāsure daityānabadhīt surayācitaḥ // Valc_2,11.19 //
utpannā pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ /
nahuṣasya sutāḥ sapta ṣaḍindropamatejasaḥ // Valc_2,11.20 //
yatiryayātiḥ saṃyāti rāyātiḥ pāñciko bhavaḥ /
suyātiḥ ṣaṣṭasteṣāṃ vai yayātiḥ pārthivo 'bhavat // Valc_2,11.21 //
yatistu mokṣamāsthāya brahmabhūto 'bhavanmuniḥ /
teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhāmimām /
devayānīmuśanasaḥ sutāṃ bhāryyāmavāpa saḥ // Valc_2,11.22 //
śarmmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvvaṇaḥ /
yaduñca turvvasuñcaiva devayānī vyajāyata /
duhyuṃ cānuṃ puruñcaiva śarmmiṣṭhā vārṣaparvvaṇī // Valc_2,11.23 //
yaduḥ puruścābhavatāṃ teṣāṃ vaṃśavivarddhanau /
śṛṇutātha yadostasya vaṃśamadbhutapauruṣam // Valc_2,11.24 //
babhūvustu yadoḥ putrāḥ pañca devasutopamāḥ /
sahasradaḥ payodaśca kroṣṭā nīlo 'ñjikastathā // Valc_2,11.25 //
sahasradasya dāyādāstrayaḥ paramadhārmmikāḥ /
haihayaśca hayaścaiva rājā veṇuhayastathā // Valc_2,11.26 //
haihayasyābhavatpatnī dharmmanetra iti śrutaḥ /
dharmmanetrasya kārttastu sāhañjastasya cātmajaḥ /
sāhañjanī nāma purī tena rājñā niveśitā // Valc_2,11.27 //
sāhañjasya tu dāyādo mahiṣmānnāma pārthivaḥ /
māhīṣmatī nāma purī tena rājñā niveśitā // Valc_2,11.28 //
āsīnmahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān /
vārāṇasyadhipo rājā purāṇe parikīrttitaḥ // Valc_2,11.29 //
bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ /
durdamasya suto rājā kaṇako nāma viśrutaḥ // Valc_2,11.30 //
kaṇakāt kṛtavīryyastu kṛtāgniḥ karavīrakaḥ /
kṛtaujāśca caturtho 'bhūt kṛtavīryyādathārjjunaḥ // Valc_2,11.31 //
yaḥ sa bāhusahasreṇa saptadvīpeśvaro bhavat /
jigāya pṛthivīmeko rathenādityavarccasā // Valc_2,11.32 //
laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt /
asau baddhvā dhanurjyābhi rutsiktaṃ pañcabhiḥ śaraiḥ // Valc_2,11.33 //
nirjjityaiva samānīya māhiṣmatyāṃ babandha tam /
tasya bāhusahasrantu yudhyato bhuvaneśvarāḥ /
yogādyogeśvarasyaiva prādurbhavati māyayā // Valc_2,11.34 //
aho vata mṛdhe vīryyaṃ bhārgavo 'sya yadācchinat /
rājño bāhusahasrantu haimatālavanaṃ yathā // Valc_2,11.35 //
[[054]]
jāmadagnāttadā rāmāt bāhujān kṣatriyān ghnataḥ /
kārttavīryyasya mahiṣī palāyata sudāruṇāt // Valc_2,11.36 //
antarvvatnī tu sā devī suṣuve kauśikāśrame /
putraṃ subhaumanāmānam bālārkamiva sundaram // Valc_2,11.37 //
sa mātrā varddhitaḥ kāle putraḥ sarasijānanaḥ /
kauśikāt pratijagrāha dhanurvedaṃ mahābhujaḥ // Valc_2,11.38 //
brāhmaṇaṃ pitṛhantāraṃ śrutvā mātṛmukhādyuvā /
jagāma brāhmaṇān hantuṃ dikṣu krodhāruṇekṣaṇaḥ // Valc_2,11.39 //
ekaviṃśativārān sa mahīmabrāhmaṇāmimām /
cakārāto na vidyante brāhmaṇā mukhajāḥ kalau // Valc_2,11.40 //
śavarān kaḍhukaivarttān vilokya bhārgavastataḥ /
abrāhmaṇye tadā deśe teṣāṃ sūtramakalpayat // Valc_2,11.41 //
tuṣyanti bhūṣaṇairnāryyo gāvaḥ svacchandacārataḥ /
kuñjarāḥ pāṃśuvarṣeṇa kiṃ tvete paranindayā // Valc_2,11.42 //
jāmadagnyaṃ tato yuddhe jaghānārjjunanandanaḥ /
evaṃ sa brāhmaṇān jitvā subhīmo 'bhūjjayadhvajaḥ // Valc_2,11.43 //
tato viprāḥ sutārthinyaḥ kṣatriyānupatasthire /
jātayo jajñire tāsu kadambapallavādayaḥ // Valc_2,11.44 //
brahmahatyā pāpaviddho nirvṛtiṃ so 'labhannṛpaḥ /
ayaṣṭa vājimedhena yajñaṃ pāpavināśanam // Valc_2,11.45 //
tasya yayoḥ pratikṛtiradyāpyasti śilāmayī /
māhiṣmatīpure ramye narmmadātaṭinītaṭe // Valc_2,11.46 //
kārttavīryyasya tu śataṃ putrāṇām pañca vai parāḥ /
śūrasenaśca śūraśca dhṛṣṭoktaḥ kṛṣṇa eva ca /
jayadhvaja iti khyātaḥ subhaumaśca mahāvalaḥ // Valc_2,11.47 //
jayadhvajāt tālajaṅghaḥ tālajaṅghāt śataṃ sutāḥ /
tālajaṅghā iti khyātāḥ śūrā uttamapauruṣāḥ // Valc_2,11.48 //
teṣāṃ kule 'tivimale hehayānāṃ mahātmanām /
vītihotrāḥ svayaṃ jātāḥ bhojāścāvantayaḥ smṛtāḥ // Valc_2,11.59 //
tauṇḍikeyāśca vikhyātāstālajaṅghāstathaiva ca /
bharatāśca sujātāśca purāṇe kathitā mayā // Valc_2,11.50 //
vṛṣaprabhṛtayo vīrāḥ yādavāḥ puṇyakarmmiṇaḥ /
vṛṣo vaṃśadharastatra tasya putro 'bhavanmadhuḥ // Valc_2,11.51 //
madhoḥ putraśataṃ tvāsīt vṛṣaṇastasya vaṃśakṛt /
vṛṣaṇāt vṛṣṇayaḥ sarvve madhostu mādhavāḥ smṛtāḥ // Valc_2,11.52 //
yādavāśca yadorjātā vahutvānnānukīrttyate /
turvvasoryavanā jātā bhojā druhyoḥ sutāḥ smṛtāḥ /
anormlecchajātayastu purostu pauravāḥ smṛtāḥ // Valc_2,11.53 //

iti vallālacarite vyāsapurāṇe somavaṃśavarṇanaṃ nāma ekādaśo 'dhyāyaḥ /


_______________________________________



[[056]]

atha dvādaśo 'dhyāyaḥ |

siṃhagiriruvāca:
śṛṇu rājan vyāsaproktaṃ vaṃśamuttamapauruṣam /
vistareṇānupūrvvyā ca yatra jāto 'si pārthiva // Valc_2,12.1 //

vyāsa uvāca:
puroḥ putro mahāvīryyo rājāsījjanamejayaḥ /
pracinvāṃstu sutastasya yaḥ prācīmajayaddiśam // Valc_2,12.2 //
pracinvataḥ pravīro 'bhut manasyustasya cātmajaḥ /
rājā cābhayado nāma manasyorabhavat sutaḥ // Valc_2,12.3 //
tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ /
sudhanvano vahugavaḥ sampātistasya cātmajaḥ // Valc_2,12.4 //
sampātestu rahampātī raudrāśvastasya vai sutaḥ /
raudrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ // Valc_2,12.5 //
ṛceyuḥ prathamasteṣāṃ kṛkaneyu rdvitīyakaḥ /
kakṣeyuḥ sthaṇḍileyuśca sannateyurmahāmatiḥ // Valc_2,12.6 //
daśārṇeyurjaleyuśca sthaleyuśca mahābalaḥ /
balanityo baleyuśca rodrāśvasūnavo daśa // Valc_2,12.7 //
kakṣeyostanayāstvāsan traya eva mahāvalāḥ /
sabhānaraścākṣuṣaśca paramanthustathaiva ca // Valc_2,12.8 //
sabhānarasya puttrastu vidvān kālānalo nṛpaḥ /
kālānalasya dharmmajñaḥ sṛñjayo nāma vai sutaḥ // Valc_2,12.9 //
sṛñjayasyābhavat putro vīro rājā purañjayaḥ /
purañjayātmajaḥ śrīmān rājābhūjjanamejayaḥ // Valc_2,12.10 //
mahāśālastu rājarṣirjanamejayadehajaḥ /
deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi // Valc_2,12.11 //
mahāmanā nāma suto mahāśālasya dhārmmikaḥ /
jajñe vīraḥ śūragaṇaiḥ pūjitaḥ sa mahāmanāḥ // Valc_2,12.12 //
mahāmanāstu putrau dvau janayāmāsa sattamaḥ /
uśīnarañca dharmmajñaṃ titikṣuñca mahābalam // Valc_2,12.13 //
uśīnarasya patnyastu pañcarājarṣivaṃśajāḥ /
mṛgā kṛmirnavā darvvā pañcamī ca dṛṣadvatī // Valc_2,12.14 //
uśīnarasya putrāstu pañca tāsu kulodvahāḥ /
tapasā caiva mahatā jātā vṛddhasya cātmajāḥ // Valc_2,12.15 //
nṛgāyāntu nṛgaḥ putraḥ kṛmyāṃ kṛmirajāyata /
navāyāstu navaḥ putro darvvāyāḥ suvrato 'bhavat // Valc_2,12.16 //
dṛṣadvatyāstu saṃjajñe śivirauśīnaro nṛpaḥ /
śivestu śivayaḥ khyātāḥ yaudheyāstu mṛgasya ha // Valc_2,12.17 //
[[058]]
navasya navarāṣṭrantu kṛmestu kṛmilā purī /
suvratasya tathāmbaṣṭhāḥ śiviputrān nibodhata // Valc_2,12.18 //
śivestu śivayaḥ putrāścatvāro lokaviśrutāḥ /
vṛṣadarbhaḥ suvīraśca kaikeyo madrakastathā // Valc_2,12.19 //
teṣāṃ janapadāḥ sphītāḥ kaikeyā madrakāstathā /
vṛṣadarbhāḥ suvīrāśca titikṣoḥ śṛṇuta prajāḥ // Valc_2,12.20 //
taitikṣavo bhavadrājā pūrvasyāṃ diśi pārthivāḥ /
uṣadratho mahāsatvaḥ pheṇastasya suto 'bhavat // Valc_2,12.21 //
pheṇātta sutapā jajñe sutaḥ sutapaso valiḥ /
jāto mānuṣayaunau sa nṛpatiḥ kāñcaneṣudhiḥ // Valc_2,12.22 //
mahāyogī sa tu balirbabhūva nṛpatiḥ purā /
putrānutpādayāmāsa pañca vaṃśakarān bhuvi // Valc_2,12.23 //
aṅgaḥ prathamato jajñe vaṅgaḥ suhmastathaiva ca /
puṇḍraḥ kaliṅgaśca tathā bāleyaṃ kṣatramucyate // Valc_2,12.24 //
bāleyā brāhmaṇāścaiva tasya vaṃśakarā bhuvi /
balestu brahmaṇā datto varaḥ prītena dhīmatā // Valc_2,12.25 //
mahāyogitvamāyuśca kalpasya parimāṇataḥ /
saṃgrāme cāpyajeyatvaṃ dharmme caiva pradhānatā /
trailokyadarśanañcāpi prādhānyaṃ prasave tathā // Valc_2,12.26 //
bale cāpratimatvaṃ vai dharmmatattvābhidarśanam /
caturo niyatān varṇān tvañca sthāpayiteti ha // Valc_2,12.27 //
ityukte vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
balistānabhiṣicyeha pañcaputrānakalmaṣān // Valc_2,12.28 /
kṛtārtho yogayuktātmā yogamāśritya sa prabhuḥ /
adhṛṣyaḥ sarvvabhūtānām kālāpekṣī carannṛṣiḥ // Valc_2,12.29 //
kālena mahatā dhīraḥ svañca sthānamupāgamat /
teṣāṃ janapadāḥ pañca aṅgā vaṅgā sasuhmakā // Valc_2,12.30 //
kaliṅgāḥ puṇḍrakāścaiva tvaṅgasya śṛṇuta prajāḥ /
aṅgaputro mahānāsīt rājendro dadhivāhanaḥ // Valc_2,12.31 //
dadhivāhanaputrastu rājā diviratho 'bhavat /
vidvān dharmmaratho nāma tasya citrarathaḥ sutaḥ // Valc_2,12.32 //
tena dharmmarathenātha tadā viṣṇupade girau /
yajatā saha śakreṇa somaḥ pīto mahātmanā // Valc_2,12.33 //
atha citrarathasyāpi putro daśaratho 'bhavat /
lomapāda iti khyāto yasya śāntā sutābhavat // Valc_2,12.34 //
tasya dāśarathirvīraḥ caturaṅgo mahāyaśāḥ /
ṛṣvaśṛṅgaprasādena jajñe kulavivarddhanaḥ // Valc_2,12.35 //
caturaṅgasya putrastu pṛthulākṣa iti śrutaḥ /
pṛthulākṣasuto rājā campo nāma mahāyaśāḥ // Valc_2,12.36 //
campasya tu purī campā yā mālinyabhavatpurā /
pūrṇabhadraprasādena haryyakṣosya suto 'bhavat // Valc_2,12.37 //
tato vaibhāṇḍakistasya vāraṇaṃ śatruvāraṇam /
bhuvyavatārayāmāsa mantrairvāhanamuttamam // Valc_2,12.38 //
[[060]]
haryyakṣasya tu dāyādo rājā bhadrarathaḥ smṛtaḥ /
putro bhadrarathasyāsīt vṛhatkarmmā prajeśvaraḥ // Valc_2,12.39 //
vṛhadarbhaḥ sutastasya yasmāt yajñe vṛhanmanāḥ /
vṛhanmanāstu rājendro janayāmāsa vai sutam // Valc_2,12.40 //
nāmnā jayadrathaṃ vīraṃ yasmāddṛḍharatho nṛpaḥ /
āsīt dṛḍharathasyāpi viśvajit kulanandanaḥ // Valc_2,12.41 //
dāyādastasya karṇastu vikarṇastasya cātmajaḥ /
tasya putraśatantvāsīdaṅgānāṃ kulavardhanam // Valc_2,12.42 //
vṛhadarbhasuto yastu rājā nāmnā vṛhanmanāḥ /
tasya patnīdvayaṃ cāsīt vainateyasute śubhe // Valc_2,12.43 //
yaśodevī ca satyā ca tābhyāṃ vaṃśastu vidyate /
jayadrathastu rājendro yaśodevyāṃ vyajāyata // Valc_2,12.44 //
satyāyāṃ vijayo nāma brahmakṣatrottaraḥ smṛtaḥ /
vijayasya dhṛtiḥ putrastasya putro dhṛtavrataḥ // Valc_2,12.45 //
dhṛtavratasya putrastu satyakarmmā mahāyaśāḥ /
tasya putrastvadhirathaḥ suta ityaparābhidhaḥ // Valc_2,12.46 //
yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ /
karṇasya vṛṣasenastu pṛthusenastadātmajaḥ // Valc_2,12.47 //
pṛthusenānvaye vīro vīraseno bhaviṣyati /
gauḍabrāhmaṇakanyāṃ yaḥ somaṭāmudvahiṣyati // Valc_2,12.48 //
tadanvavāyajanmāno rājāno 'mitapauruṣāḥ /
saptadvīpapatīn vīrāḥ kariṣyanti vaśānugān // Valc_2,12.49 //
tadvaṃśe sāmantaseno bhūtvā pālayitā valī /
āvindhyādāsetubandhāddharitrīṃ sāgarāmbarām // Valc_2,12.50 //

siṃhagiriruvāca:
tasmāddhemantaseno 'bhūdrājan tava pitāmahaḥ /
dhāma dhāmnāṃ mahimnāñca dviṣadbalahutāśanaḥ // Valc_2,12.51 //
tasmādvijayaseno 'bhūccoḍagaṅgasakho nṛpaḥ /
yo 'jayat pṛthivīṃ kṛtsnāṃ catuḥsāgaramekhalām // Valc_2,12.52 //
tasya putro 'si vallāla sārvvabhaumamahīkṣitaḥ /
pratyarthi-pṛthivīpālā yasya te śaraṇaṃ gatāḥ // Valc_2,12.53 //
brahmakṣatrasya yo yonirvvaṃśaḥ kṣatriyapūrvvajaḥ /
senavaṃśastatojātaḥ yasmiñjāto 'pi pāṇḍava // Valc_2,12.54 //
dveṣṭi yaḥ pāṇḍavaṃ mūḍho durbuddhiśca vinindati /
sa viṣṭhāyāṃ kṛmirbhūtvā pacyeta narake ciram // Valc_2,12.55 //
sa vallabhānandacandraścandramāyutavallabhaḥ /
tasyedānīṃ mahārāja kāryyaṃ bhavati śāsanam // Valc_2,12.56 //
tasyāsti kanyakāratnaṃ rūpeṇānupamaṃ bhuvi /
suprabhāmiva nābhāgastāṃ kanyāṃ hara paurava // Valc_2,12.57 //
[[062]]
uccandre sā yāti vālā gaurīṃ snātuṃ yadā yadā /
tadā tadā tvarayati draṣṭuṃ tāmaruṇo 'ruṇam // Valc_2,12.58 //
daṇḍadvayāvaśeṣāyāṃ rajanyāmaruṇodayam /
vilokya ghariyāreṣu viśvasanti na naigamāḥ // Valc_2,12.59 //

iti vallālacarite vyāsapurāṇe puruvaṃśakīrttanaṃ nāma dvādaśo 'dhyāyaḥ |


_______________________________________



atha trayodaśo 'dhyāyaḥ |

vyāsa uvāca:
vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ /
samyaksaṃkalpajaḥ kāmo dharmmamūlamidaṃ smṛtam // Valc_2,13.1 //
adhyāpanañcādhyayanaṃ yajanaṃ yājanaṃ tathā /
dānaṃ pratigrahaṃ karmma brāhmaṇānāmudāhṛtam // Valc_2,13.2 //
śrūtismṛtī ca viprāṇāṃ cakṣuṣī devanirmmite /
kāṇastatraikayā hīnaḥ dvābhyāmandhaḥ prakīrttitaḥ // Valc_2,13.3 //
vaivāhikegnau kurvvīta gṛhyakarmma yathāvidhi /
pañcayajñavidhānañca paktiñcānvahikīṃ gṛhī // Valc_2,13.4 //
adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam /
homo daivo balibhoto nṛyajño 'tithipūjanam // Valc_2,13.5 //
devatātithibhṛtyānāṃ pitḥṇāmātmanaśca yaḥ /
na nirvvapati pañcānāmucchvasanna sa jīvati // Valc_2,13.6 //
ekarātraṃ vasan vipraḥ kṣatriyaścātithiḥ smṛtaḥ /
anityā hi sthiti ryasmāttasmādatithirucyate // Valc_2,13.7 //
vaiśyaśūdrāvapi prāptau kuṭumbe 'tithidharmmiṇau /
bhojayet sahabhṛtyai stāvānṛśaṃsyaṃ pradarśayan // Valc_2,13.8 //
[[064]]
svadāranirato nityaṃ paradāravivarjjitaḥ /
kṛtahomastu bhuñjīta sāyaṃprātarudāradhīḥ // Valc_2,13.9 //
sarvvataḥ pratigṛhṇīyādavṛttyā karṣito dvijaḥ /
na bhaveddoṣabhāk tena jvalanārkasamo hi saḥ // Valc_2,13.10 //
bhūtānāṃ rakṣaṇaṃ dānamijyādhyayanameva ca /
śivārcanaṃ kṣatriyāṇāṃ tathā nārāyaṇārccanam // Valc_2,13.11 //
nityodyukto dasyuvadhe raṇe kuryyāt parākramam /
nāsya kṛtyatamaṃ kiñcit rājño dasyuvinigrahāt // Valc_2,13.12 //
cāṭabhāṭataskarebhyo mahāsāhasikādibhiḥ /
pīḍyamānāḥ prajā rakṣet kāyasthaiśca viśeṣataḥ // Valc_2,13.13 //
sammānadānasatkāraiḥ vaidikān vāsayet sadā /
rājanyo dharmmakṛtyañca kuryyādeva prayatnataḥ // Valc_2,13.14 //
paṇḍitaṃ nītiśāstrajñaṃ nityañca pratipālayet /
niyojayet sabhāmadhye nityaṃ sadbhiśca saṃyutaḥ // Valc_2,13.15 //
saṃviśet tūryyaghoṣeṇa pratibudhyettathaiva ca /
śāstrāṇi cintayedbuddhyā sarvvakarttavyatāṃ tathā // Valc_2,13.16 //
dṛṣṭvā jyotirvvido vaidyān dadyāt gāṃ kāñcanaṃ mahīm /
niveśikāni ca tathā śrotriyāṇāṃ gṛhāni ca // Valc_2,13.17 //
ya eva dharmmo nṛpateḥ svarāṣṭrapratipālane /
tameva kṛtsnamāpnoti pararāṣṭraṃ vaśaṃ nayan // Valc_2,13.18 //
devabrāhmaṇabhaktaśca pitṛkāryyaparāyaṇaḥ /
svabhāryyānirato nityaṃ ṣaḍbhāgārhaḥ sadā nṛpaḥ // Valc_2,13.19 //
ekāṃśena balaṃ dhāryyaṃ dānamaṃśadvayena ca /
ekāṃśena prakṛtaya ekāṃśenādhikāriṇaḥ // Valc_2,13.20 //
ekāṃśenātmabhogaśca kuṭumbādiprapālanam /
āyasyaivaṃ ṣaḍavibhāgai rvyayaṃ kuryyānmahīpatiḥ // Valc_2,13.21 //
sandhyāmupāsya kurute gītaṃ vādyaṃ manoharam /
nṛtyagītaiśca jagdhīṃ vā strībhirniśi sukhāvahām // Valc_2,13.22 //
gorakṣāṃ kṛṣivāṇijyaṃ kuryyādvaiśyo yathāvidhi /
dānaṃ deyaṃ yathāśaktyā brāhmaṇānāñca bhojanam // Valc_2,13.23 //
dambhamohavinirmmuktastathā vāganasūyakaḥ /
svadāranirato dāntaḥ paradāravivarjjitaḥ // Valc_2,13.24 //
dhanairviprān bhojayitvā yajñakāle tu yājakān /
aprabhutvañca vartteta dharmmeṣvādehapātanāt // Valc_2,13.25 //
yajñādhyayanadānāni kuryyānnityamatandritaḥ /
pitṛkāryyaparaścaiva viṣṇuśivārccanāparaḥ // Valc_2,13.26 //
varṇatrayasya śuśrūṣāṃ kuryyācchūdraḥ prayatnataḥ /
dāsavadbrāhmaṇānāṃ ca viśeṣeṇa samācaret // Valc_2,13.27 //
ayācitapradātā syāt kṛṣiṃ vṛttyarthamāśrayet /
śuddhā tu vṛttistasyaiva kāru-cāraṇa-karmma ca // Valc_2,13.28 //
pākayajñavidhānena yajeddevānatandritaḥ /
tasya tu dvijaśuśrūṣā paro dharmmaḥ prakīrttitaḥ // Valc_2,13.29 //
dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭabhojanam /
svadāreṣu ratiścaiva paradāravivarjanam // Valc_2,13.30 //
[[066]]
lavaṇaṃ madhutailaṃ ca dadhi takraṃ ghṛtaṃ payaḥ /
na duṣyecchūdrajātīnāṃ kuryyāt sarvvasya vikrayam // Valc_2,13.31 //
kriyābhedaistu sarvveṣāṃ bhṛtivṛttiraninditā /
sīrabhedaiḥ kṛṣiḥ proktā manvādyairbrāhmaṇādiṣu // Valc_2,13.32 //
brāhmaṇaiḥ ṣoḍaśagabaṃ caturūnaṃ tathāparaiḥ /
dvigavaṃ vāntyajaiḥ sīraṃ dṛṣṭvā bhūmārddavaṃ tathā // Valc_2,13.33 //
bhūmiṃ bhitvauṣadhiṃ chitvā hatvā kīṭapipīlikām /
punanti khalu yajñena karṣakā devapūjanāt // Valc_2,13.34 //
vaidikaiḥ karmmabhiḥ puṇyairniṣekādirdvijanmanām /
kāryyaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Valc_2,13.35 //
garbhādhānamṛtau puṃsaḥ savanaṃ spandanāt purā /
turyye 'ṣṭame vā sīmanto janane jātakarmma ca // Valc_2,13.36 //
niṣkramastṛtīyamāsi nāma vyuṣṭe śatāhani /
ṣaṣṭhe 'nnaprāśanaṃ cūḍā janyabde vā yathākulam // Valc_2,13.37 //
karṇavedho vratādeśo vedārambhaḥ kriyāvidhiḥ /
keśāntaḥ snānamudvāho vivāhāgniparigrahaḥ // Valc_2,13.38 //
tretāgnisaṃgrahaśceti saṃskārāḥ ṣoḍaśa smṛtāḥ /
navaitāḥ karṇavedhāntāḥ mantravarjjaṃ kriyā striyāḥ // Valc_2,13.39 //
vipro garbhāṣṭame varṣe kṣatra ekādaśe tathā /
dvādaśe vaiśyajātistu vratopanayamarhati // Valc_2,13.40 //
tasya prāptavratasyāyaṃ kālaḥ syādviguṇādhikaḥ /
vedavratacyuto vrātyaḥ sa vrātyastomamarhati // Valc_2,13.41 //
brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
gāndharbbo rākṣasaścaiva paiśācaścāṣṭamo 'dhamaḥ // Valc_2,13.42 //
ete dharmmāstu catvāraḥ pūrvvaṃ vipre prakīrttitāḥ /
gāndharbbo rākṣasaścaiva kṣatriyasya praśasyate // Valc_2,13.43 //
aprārthitaḥ prayatnena brāhmastu parikīrttitaḥ /
prārthitārthapradānena prājāpatyaḥ prakīrttitaḥ // Valc_2,13.44 //
āsuro draviṇādānāt gāndharbbaḥ samayānmithaḥ /
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakācchalāt // Valc_2,13.45 //
tisrastu bhāryyāḥ kṣatrasya bhāryaikā brāhmaṇasya tu /
ekaiva bhāryyā vaiśyasya śūdrasya ca vidhīyate // Valc_2,13.46 //
kṣatriyā vaiśyā śūdrā ca kṣatriyasya prakīrttitā /
ekaiva bhāryyā viprasya brāhmaṇī tu vidhīyate // Valc_2,13.47 //
vaiśyaiva bhāryyā vaiśyasya śūdrā śūdrasya kīrttitā /
brāhmaṇo nodvahet kanyāmasavarṇāṃ kadācana // Valc_2,13.48 //
brāhmaṇādvaiśyakanyāyāmambaṣṭho yo vyajāyata /
sa tu śūdratvamāpanno vivahenna tato viśām // Valc_2,13.49 //
śūdrābhāryyasya pātityaṃ rājanyasya yaducyate /
naitanmama mataṃ jñeyaṃ sā tenonnīyate yataḥ // Valc_2,13.50 //
patet vipraśca vaiśyaśca śūdrāṃ kanyāmudāvahan /
pātityaṃ nāsti kṣatrasya śadrūdāropasaṃgrahāt // Valc_2,13.51 //
viprakanyāvivāho 'pi kṛto rājarṣibhiḥ purā /
tejīyasāṃ na doṣāya vahneḥ sarvvabhujo yathā // Valc_2,13.52 //
[[068]]
rājā no nāvamantavyo nṛbuddhyā manurabravīt /
mahatī devatā hyeṣā nararūpeṇa tiṣṭhati // Valc_2,13.53 //
anuṣṭhitantu yaddevairmunibhiryadanuṣṭhitam /
nānuṣṭheyaṃ manuṣyaistaduktaṃ karmma samācaret // Valc_2,13.54 //
ūḍhāyāṃ hi savarṇāyāmaviprāṃ kāmamudvahet /
tasyāmutpāditaḥ putro na savarṇāt prahīyate // Valc_2,13.55 //
kṣatrājjātaḥ kṣatriyāyāṃ kṣatriyaḥ syāt na saṃśayaḥ /
vaiśyāyāṃ ca tathaiva syāt śadrāyāmapi caiva hi // Valc_2,13.56 //
yāvanna vindate jāyāṃ tāvadarddho bhavetpumān /
nārddhaṃ prajāyate sarvvaṃ prajāyete iti śrutiḥ // Valc_2,13.57 //
sakāmāyāntu kanyāyāṃ saṅgame nāstyatikramaḥ /
kintvalaṃkṛtya satkṛtya sa evaināṃ samudvahet // Valc_2,13.58 //
savarṇāmudvahet bhāryyāṃ prathamaṃ dharmmasiddhaye /
tatohyapratilomena yathākāmaṃ vahennṛpaḥ // Valc_2,13.59 //
viṣādyathāmṛtaṃ grāhyamamedhyāt kāñcanaṃ yathā /
nīcādyathottamā vidyā strīratnaṃ duṣkulāttathā // Valc_2,13.60 //
striyoratnānyatho vidyā dharmmaḥ śaucaṃ subhāṣitam /
vividhāni ca śilpāni samādeyāni sarvvataḥ // Valc_2,13.61 //
yatra nāryyastu pūjyante ramante tatra devatāḥ /
yatraitāstu na pūjyante sarvvāstatrāphalāḥ kriyāḥ // Valc_2,13.62 //
prajanārthaṃ mahābhāgā pūjārhā gṛhadīptayaḥ /
striyaḥ śriyaśca geheṣu na viśeṣo 'sti kaścana // Valc_2,13.63 //
utpādanamapatyasya jātasya paripālanam /
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Valc_2,13.64 //
apatyaṃ dārakarmmāṇi śuśraṣā ratiruttamā /
dārādhīnastathā svargaḥ pitḥṇāmātmanaśca vai // Valc_2,13.65 //

iti vallālacarite vyāsapurāṇe varṇadharmmādikīrttanaṃ nāma trayodaśo 'dhyāyaḥ /


_______________________________________



[[070]]

atha caturdaśo 'dhyāyaḥ

vyāsa uvāca:
śastā strī cārusarvvāṅgī mattamātaṅgagāminī /
gurūrujaghanā yā ca kṛṣṇasāramṛgekṣaṇā // Valc_2,14.1 //
sunīlakeśī tanvaṅgī vilomāṅgī manoharā /
samabhūmispṛśau pādau saṃhatau ca tathā stanau // Valc_2,14.2 //
nābhiḥ pradakṣiṇāvarttā guhyamaśvatthapatravat /
gulphau nigūḍhau madhyena nābhiraṅguṣṭhamānikā // Valc_2,14.3
gaṇḍairmadhūkapuṣpābhairna śirālā na lomaśā /
na saṃhatabhrūkuṭilā patiprāṇā patipriyā // Valc_2,14.4 //
bālā khelanakaiḥ kāle dattairdivyaphalāśanaiḥ
modate yuvatī vastrālaṅkārāliṅganādibhiḥ // Valc_2,14.5 //
hṛṣyenmadhyavayāḥ prauḍhā ratakrīḍāsu kauśalaiḥ /
vṛddhā tu madhurālāpai rgauraveṇa ca yujyate // Valc_2,14.6 //
ṣoḍaśābdā bhavedbālā triṃśatādbhūtayauvanā /
pañca pañcāśatā prauḍhā vṛddhā strī tadanantaram // Valc_2,14.7 //
kāmādhīnā eva nāryyastadarthaṃ ratnasaṃgrahaḥ /
sevyāstā nātisevyāśca bhūbhujā viṣayaiṣiṇā // Valc_2,14.8 /
striyāṃ ṣoḍaśavarṣāyāṃ caturvviṃśatihāyanaḥ /
buddhimānudyamaṃ kuryyādviśiṣṭasukhakāṅkṣayā // Valc_2,14.9 //
tathā pūrṇāṅgavīryyau tau puttraṃ janayataḥ param /
sarvvendriyasamāyuktaṃ balavantaṃ śatāyuṣam // Valc_2,14.10 //
nidāghaśaradorbbalā hitā viṣayiṇī matā /
taruṇī śītasamaye madhyā varṣāvasantayoḥ // Valc_2,14.11 //
nityaṃ bālā sevyamānā nityaṃ varddhayate balam /
yuvatī hrāsayecchaktiṃ madhyodbhāvayate jarām // Valc_2,14.12 //
sadyo māṃsaṃ ca śālyannaṃ bālāstrīsevanaṃ ghṛtam /
kṣīramuṣṇodake snānaṃ sadyaḥ prāṇakarāṇi ṣaṭ // Valc_2,14.13 //
seveta kāmataḥ kāmī balāt vājīkṛto hime /
prakāmaṃ tu niṣeveta surataṃ śiśirāgame // Valc_2,14.14 //
śīte rātrau dine grīṣme vasante ca divāniśi /
varṣāyāmambudadhvāne kāle śaradi sasmaraḥ // Valc_2,14.15 //
abhikāmaḥ samullāsya pūrvvamāliṅganādibhiḥ /
sameyāt pramadāṃ yuktyā vājīkaraṇavṛṃhitaḥ // Valc_2,14.16 //
nityamuṣṇāmbhasā snānaṃ payaḥpānaṃ navā striyaḥ /
rājānaḥ pathyametadvaḥ susnigdhamalpabhojanam // Valc_2,14.17 //
kapitthacūrṇayogena tathā dadhnā sṛjā tathā /
ghṛtaṃ sugandhi bhavati dugdhaiḥ kṣiptaistathā yavaiḥ // Valc_2,14.18 //
[[072]]
bhojyasya kalpanaivaṃ syādgandhamuktiḥ pradarśyate /
śaucamācamanaṃ samyak tathaiva ca virecanam // Valc_2,14.19 //
bhāvanā caiva pākaśca bodhanaṃ dhūpanaṃ tathā /
vāsanañcaiva nirddiṣṭaṃ karmmāṣṭakamidaṃ smṛtam // Valc_2,14.20 //
kapitthavilvajambvāmra-karavīraka pallavaiḥ /
kṛtvodakantu yaddravyaṃ śocitaṃ śaucanantu tat // Valc_2,14.21 //
teṣāmabhāve śaucantu mṛgadarpāmbhasā bhavet /
nakhaṃ kuṣṭhaṃ ghanaṃ māṃsaṃ spṛkkā śaileyajaṃ jalam // Valc_2,14.22 //
tathaiva kuṅkumaṃ lākṣā candanāgurunīradam /
saralaṃ devakāṣṭhañca karparaṃ kāntayā saha // Valc_2,14.23 //
bālā kundurakaścaiva gugguluḥ śrīnivāsakaḥ /
saha sarjjarasenaiva dhūpadravyaikaviṃśatiḥ // Valc_2,14.24 //
dhūpadravyagaṇādasmādekaviṃśādyathecchayā /
dve dve dravye samādāya sarjjabhāgairniyojayet // Valc_2,14.25 //
nakhapiṇyākamalayaiḥ saṃyojya madhunā tathā /
dhūpayogā bhavantīha yathāvat svecchayā kṛtāḥ // Valc_2,14.26 //
tvacaṃ nāḍīṃ phalaṃ tailaṃ kuṅkumaṃ granthiparṇakam /
śaileyaṃ tagaraṃ kāntām colakarpūrameva ca // Valc_2,14.27 //
māsīṃ murāñca kuṣṭhañca snānadravyāṇi nirdiśet /
etabhyastu samādāya dravyatrayamathecchayā /
mṛgadarpayutaṃ snānaṃ kāryyaṃ kandarpavarddhanam // Valc_2,14.28 //
tvaṅmurānaladaistulyairvāsakārddhasamāyutaiḥ /
snānamutpalagandhi syāt satailaṃ kuṅkumāyate // Valc_2,14.29 //
jātipuṣpasugandhi syāt tagarārddhena yojitam /
sadvāsakaṃ syādvakulaistulyagandhi manoharam // Valc_2,14.30 //
mañjiṣṭhā tagaraṃ colaṃ tvacaṃ vyāghranakhaṃ nakham /
gandhapatrañca vinyasya gandhatailaṃ bhavecchubham // Valc_2,14.31 //
mallībhirgandhitāt tailaṃ tilāt syāt pramadāpriyam /
tailaṃ nipīḍitaṃ ghānau tilaiḥ puṣpādhivāsitaiḥ /
vāsanāt puṣpasadṛśaṃ gandhena tu bhaveddhruvam // Valc_2,14.32 //
elā-lavaṅga-kakkola-jātīphala-niśākarāḥ /
jātipatrikayā sārddhaṃ svatantrā mukhavāsakāḥ // Valc_2,14.33 //
karpūraṃ kuṅkumaṃ kāntā mṛgadarpaṃ hareṇukam /
kakkolailālavaṅgañca jātī kośakameva ca // Valc_2,14.34 //
tvakpatraṃ truṭimustau ca latāṃ kasturikaṃ tathā /
kaṇṭakāni lavaṅgasya phalapatre ca jātitaḥ // Valc_2,14.35 //
kuṭakañca phalaṃ gṛhya kārṣikāṇyupakalpayet /
taccūrṇe khadiraṃ sāraṃ dadyātturyyantu vāsitam // Valc_2,14.36 //
sahakārarasenāsmāt karttavyā guṭikāḥ śubhāḥ /
mukhe nyastā sugandhāstā mukharogavināśakāḥ // Valc_2,14.37 //
pūgaṃ prakṣālitaṃ samyak pañcapallavavāriṇā /
śaktyā tu guṭikā dravyairvāsitaṃ mukhavāsakam // Valc_2,14.38 //
[[074]]
kaṭukaṃ daṇḍakāṣṭhañca gomūtravāsitaṃ tryaham /
kṛtañca pūgavat samyak mukhasaugandhikārakam // Valc_2,14.39 //
tvakpathyayoḥ samāvaṃśau śaśibhāgārddhasaṃyutau /
nāgavallīsamo bhāti mukhavāso manoharaḥ // Valc_2,14.40 //
evaṃ kuryyāt sadā strīṇāṃ rakṣaṇaṃ pṛthivīpatiḥ /
na cāsāṃ viśvasejjātu putramāturvviśeṣataḥ // Valc_2,14.41 //

iti vallālacarite vyāsapurāṇe strīlakṣaṇādikīrttanaṃ nāma caturdaśo 'dhyāyaḥ /


_______________________________________



atha pañcadaśo 'dhyāyaḥ

vyāsa uvāca:
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
dvāpare yajñamevāhurdānamekaṃ kalauyuge // Valc_2,15.1 //
dānadharmmāt paro dharmmo bhūtānāṃ neha vidyate /
svargāyurbhūtikāmena deyaṃ pāpopaśāntaye // Valc_2,15.2 //
na dānādadhikaṃ kiñciddṛśyate bhuvanatraye /
dānena prāpyate svargaḥ śrī dānenaiva labhyate // Valc_2,15.3 //
dānena śatruñjayati vyādhirdānena naśyati /
dānena labhyate vidyā dānena yuvatījanaḥ // Valc_2,15.4 //
dānena bhogānāpnoti dānenāyuśca vindati /
dharmmārthakāmamokṣāṇāṃ sādhanaṃ paramaṃ smṛtam // Valc_2,15.5 //
dadyāt pūrvvamukho dānaṃ ghṇīyāduttarāmukhaḥ /
āyurvvivarddhate dāturgṛhītuḥ kṣīyate na tat // Valc_2,15.6 //
mātuḥ śataguṇaṃ dānaṃ sahasraṃ piturucyate /
anantaṃ duhiturdānaṃ sodarye dattamakṣayam // Valc_2,15.7 //
amanuṣye samaṃ dānaṃ pāpe jñeyaṃ mahāphalam /
varṇasaṅkare dviguṇaṃ śūdre dānaṃ caturguṇam // Valc_2,15.8 //
[[076]]
vaiśye cāṣṭaguṇaṃ kṣatre ṣoḍaśatvaṃ dvijabruve /
vedādhyāye śataguṇamanantaṃ vedabodhake // Valc_2,15.9 //
gurau purohitādau ca dānamakṣayamucyate /
śrīvihīneṣu yaddattantadanantañca yajvani // Valc_2,15.10 //
abhayaṃ sarvadaivatyaṃ bhūmi rvai viṣṇudevatā /
kanyā dāsāstathā dāsī prājāpatyāḥ prakīrttitāḥ // Valc_2,15.11 /
prājāpatyo gajaḥ proktasturago yamadaivataḥ /
tathā caikaśaphāḥ sarvve yāmyaśca mahiṣastathā // Valc_2,15.12 //
uṣṭraśca nairṛto dhenū raudrīchāgonalastathā /
āpyo meṣo hariḥ kroḍaḥ āraṇyāḥ paśavo nilāḥ // Valc_2,15.13 //
jalāśayaṃ vāruṇaṃ syāt vāridhānī ghaṭādayaḥ /
samudrajāni ratnāni hemalauhāni cānalaḥ // Valc_2,15.14 //
prājāpatyāni śasyāni pakvānnamapi pārthivāḥ /
gāndharbba gandhamityāhu rvastraṃ vārhaspataṃ smṛtam // Valc_2,15.15 //
vāyavyāḥ pakṣiṇaḥ sarvve vidyā brāhmī tathāṅgakam /
sārasvataṃ pustakādi viśvakarmmā tu śilpake // Valc_2,15.16 //
vanaspatirdrumādīnāṃ dravyadevā harestanuḥ /
chatraṃ kṛṣṇājinaṃ śayyā ratha āsanameva ca // Valc_2,15.17 //
upānahau tathā yānamaṣṭāvāṅgira īritam /
rathopakaraṇaṃ śastraṃ dhvajādyaṃ sarvvadaivatam // Valc_2,15.18 //
gṛhañca sarvvadaivatyaṃ sarvveṣāṃ viṣṇudevatā /
śivo vā na tato dravyaṃ vyatiriktaṃ yato 'sti hi // Valc_2,15.19 /
śṛṇatāhaṃ pravakṣyāmi mahādānāni ṣoḍaśa // Valc_2,15.20 //
tulāpuruṣa ādyantu hiraṇyagarbhadānakam /
brahmāṇḍaṃ kalpavṛkṣaśca gosahasrañca pañcamam // Valc_2,15.21 //
hiraṇyakāmadhenuśca hiraṇyāśvaśca saptamam /
hiraṇyāśvarathastadvaddhemahastirathastathā // Valc_2,15.22 //
pañcalāṅgalakaṃ tadvaddharādānaṃ mahāphalam /
dvādaśaṃ viṣnucakrañca tataḥ kalpalatātmakam // Valc_2,15.23 //
saptasāgaradānañca ratradhenustathaiva ca /
mahābhūtaghaṭastadvat dānaṃ śubhadine 'rpayet // Valc_2,15.24 //
maṇḍape maṇḍale dānaṃ devān prācyārpayeddvije /
dravyasya nāma gṛhṇīyāt dadāni ca tathā vadet // Valc_2,15.25 //
toyaṃ dadyāttato haste dāne vidhirayaṃ smṛtaḥ /
manasā pātramuddiśya jalaṃ bhūmau vinikṣapet // Valc_2,15.26 //
vidyate sāgarasyānto dānasyānto na vidyate // Valc_2,15.27 //
yathānāma sagotrāya pravarāyāmukāya ca /
vedavedāṅgayuktāya pātrāya sumahātmane // Valc_2,15.28 //
mātāpitrorātmanaśca puṇyayaśobhivṛddhaye /
sarvvapāpopaśāntyarthaṃ svargārthaṃ bhuktimuktaye // Valc_2,15.29 //
yathānāma mahādravyaṃ viṣṇurudrādidaivatam /
etattubhyaṃ sampradade prīyatāṃ me hariḥ śivaḥ // Valc_2,15.30 //
etaddānapratiṣṭhārthaṃ suvarṇaṃ dakṣiṇāṃ dade /
anena dānavākyena sarvvadānāni vai dadet // Valc_2,15.31 //
[[078]]
suvarṇe dīyamāne tu rajataṃ dakṣiṇeṣyate /
anyeṣāmapi dānānāṃ suvarṇaṃ dakṣiṇā smṛtā // Valc_2,15.32 //
suvarṇaṃ rajataṃ tāmraṃ taṇḍulaṃ dhānyameva ca /
nityaśrāddhaṃ devapūjā sarvvametadadakṣiṇam // Valc_2,15.33 //
rajataṃ dakṣiṇā pitrye dharmmakāmārthasādhanam /
suvarṇaṃ rajataṃ tāmraṃ maṇimuktāvasūni ca // Valc_2,15.34 //
sarvvametat mahāprājñe dadāti vasudhāṃ dadat /
pitḥśca pitṛlokasthāndevasthāne ca devatā // Valc_2,15.35 //
santarpayati śāntātmā yo dadāti vasundharām /
kharvvaṭaṃ kheṭakaṃ vāpi grāmaṃ vā śasyaśālinam // Valc_2,15.36 //
nivarttanaśataṃ vāpi tadarddhaṃ vā gṛhādikam /
apyāḍhāvāpamātraṃ vā dattvorvvīṃ phalabhāk bhavet // Valc_2,15.37 //
ikṣubhiḥ santatāṃ bhūmiṃ yavagodhamaśālinīm /
dadāti vedaviduṣe sa na bhūyobhijāyate // Valc_2,15.38 //
phālakṛṣṭāṃ mahīṃ dattvā savṛkṣāṃ śasyaśālinīm /
yāvat sūryyakarālokāstāvat svarge mahīyate // Valc_2,15.39 //
viprāya dadyācca guṇānvitāya
tapobhiyuktāya jitendriyāya /
yāvanmahī tiṣṭhati sāgarāntā
tāvat phalaṃ tasya bhavedanantam // Valc_2,15.40 //
yathā vījāni rohanti prakīrṇāni mahītale /
evaṃ kāmāḥ prarohanti bhūmidānasamārjitāḥ // Valc_2,15.41 //
yathāpsu patitaḥ sadyastailavinduḥ prasarpati /
evaṃ bhūmikṛtaṃ dānaṃ śasye śakṣye prarohati // Valc_2,15.42 //
annadāḥ sukhino nityaṃ vastradaścaiva rūpavān /
sa naraḥ sarvvado bhūpā yo dadāti vasundharām // Valc_2,15.43 //
yathā gaurbharate vatsaṃ kṣīramutsṛjya kṣīriṇī /
evaṃ dattā mahīpālā bhūmirbharati bhūmidam // Valc_2,15.44 //
ādityo varuṇo viṣṇurbrahmā somo hutāśanaḥ /
śūlapāṇiśca bhagavānabhinandati bhūmidam // Valc_2,15.45 //
āsphoṭayanti pitaro varṇayanti pitāmahāḥ /
bhūmidātā kule jātaḥ sa nastrātā bhaviṣyati // Valc_2,15.46 //
bahubhirvasudhā dattā rājabhiḥ sagarādibhiḥ /
yasya yasya yadā bhūmistasya tasya tadā phalam // Valc_2,15.47 //
bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati /
ubhau tau puṇyakarmmāṇau niyatau svargagāmiṇau // Valc_2,15.48 //
dadyādbhūmiṃ nibandhaṃ vā kṛtvā lekhyañca kārayet /
āgāmibhadranṛpatiparijñānāya pārthivaḥ // Valc_2,15.49 //
paṭe vā tāmrapaṭṭe vā svamudroparicihnitam /
abhilekhyātmano vaṃśānātmānañca mahīpatiḥ // Valc_2,15.50 //
pratigrahaparicchedadānācchedopavarṇanam /
svahastakālasampannaṃ śāsanaṃ kārayet sthiram // Valc_2,15.51 //
suvarṇadānaṃ godānaṃ bhūmidānañca pārthivāḥ /
etat prayacchamānastu sarvvapāpaiḥ pramucyate // Valc_2,15.52 //
[[080]]
agnerapatyaṃ prathamaṃ suvarṇam
bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
yaḥ kāñcanaṃ gāñca mahīñca dadyāt
dattāstrayastena bhavanti lokāḥ // Valc_2,15.53 //
yastaṭākaṃ navaṃ kuryyāt purāṇaṃ vāpi khānayet /
sa sarvvaṃ kulamuddhṛtya svarge loke mahīyate // Valc_2,15.54 //
kṛtvāpi pāpakarmmāṇi yo dadyādannamarthine /
brāhmaṇāya viśeṣeṇa sa pāpena na lipyate // Valc_2,15.55 //
trisaptakulamuddhṛtya kanyādo brahmalokabhāk /
devālayañca pratimāṃ kārayan sarvamāpnuyāt // Valc_2,15.56 //
dāsīdastu dvijendrebhyo hyapsarolokamāpnuyāt /
tasya śiśnendriyaṃ bhūpā nāgnirdahati karhicit // Valc_2,15.57 //

siṃhagiriruvāca:
svālaṅkṛtā vasanabhūṣaṇagandhapuṣpaiḥ kaiśoryyarūpakamanīyavapuḥsubhogyāḥ /
dāsīḥ pradāya bahuśo dvijasattamebhyaḥ śrīlādiśūranṛpatīramate 'psarobhiḥ // Valc_2,15.58 //

iti vallālacarite vyāsapurāṇe dānamāhātmādikīrttanaṃ nāma pañcadaśo 'dhyāyaḥ /


_______________________________________



atha ṣoḍaśo 'dhyāyaḥ

vyāsa uvāca:
upādhyāyaḥ pitā jyeṣṭhabhrātā caiva mahīpatiḥ /
mātulaḥ śvaśurastrātā mātāmahapitāmahau // Valc_2,16.1 //
bandhurjyeṣṭhaḥ pitṛvyaśca puṃsyete guravaḥ smṛtāḥ /
mātā mātāmahī caiva pitṛmātṛṣvasādayaḥ // Valc_2,16.2 //
śvaśrūḥ pitāmahī jyeṣṭhā dhātrī ca guravaḥ striyaḥ /
ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto nṛpāḥ /
anuvarttanameteṣāṃ manovākkāyakarmmabhiḥ // Valc_2,16.3 //
guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
naitairupaviśet sārddhaṃ vivadet nātmakāraṇāt // Valc_2,16.4 //
jīvitārthamapi dveṣāt gurubhirnaiva bhāṣaṇam /
udito 'pi guṇairanyai rguruddheṣī patatyadhaḥ // Valc_2,16.5 //
gurūṇāñcaiva sarvveṣāṃ pūjyāḥ pañca prayatnataḥ /
teṣāmādyāstrayaḥ śreṣṭhāsteṣu mātā garīyasī // Valc_2,16.6 //
yo bhāvayati yā sūte yena vidyopadiśyate /
jyeṣṭhabhrātā ca bharttā ca pañcaite guravaḥ smṛtāḥ // Valc_2,16.7 //
ātmanaḥ sarvvayatnena prāṇatyāgena vā punaḥ /
[[082]]
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā /
nāsti pitṛsamo devo nāsti mātṛsamo guruḥ // Valc_2,16.8 //
tayornityaṃ priyaṃ kuryyāt karmmaṇā manasā girā /
na tābhyāmananujñāto dharmmamanyaṃ samāśrayet // Valc_2,16.9 //
gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
patireko guruḥ strīṇāṃ sarvvatrābhyāgato guruḥ // Valc_2,16.10 //
brāhmaṇaṃ praṇamed yastu viṣṇubuddhyā narottamaḥ /
āyuḥ putraśca kīrttiśca sampattistasya varddhate // Valc_2,16.11 //
duḥśīlo 'pi dvijaḥ pūjyo na śūdro vijetendriyaḥ /
viprā hi kṣatriyātmāno nāvajñeyāḥ kadācana // Valc_2,16.12 //
dharmmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
krīḍārthamapi yadbrūyuḥ sa dharmmaḥ paramaḥ smṛtaḥ // Valc_2,16.13 //

iti vallālacarite vyāsapurāṇe guruvargakīrttanaṃ nāma ṣoḍaśo 'dhyāyaḥ /


_______________________________________



atha saptadaśo 'dhyāyaḥ

vyāsa uvāca:
mānavyaśca kāśyapaśca kāṅkāyana-rahūgaṇau /
bharadvājo gautamaśca kalviṣaśca sukālinaḥ // Valc_2,17.1 //
ārṣṭiṣeṇo 'gniveśaśca kṛṣṇaciyavaśiṣṭhakau /
viśvāmitro gālavaśca candrātreyaśca kauśikaḥ // Valc_2,17.2 //
ghṛtakauśika-maudgalyau lābhāyana-parāśarau /
saupāyanātrikuhalāḥ vāsukī rohitastathā // Valc_2,17.3 //
vārdhyaśvo vaiyāghrapadyo darbhaḥśālāvataḥ kapiḥ /
jamadagniḥ kāñcanaśca kātyāyana-vṛhaspatī // Valc_2,17.4 //
viśuvṛddhaśca sāṅkṛtyo gargaḥ kauṇḍinya-baṃpulau /
sāvarṇāṅgirasau maunaḥ kauśyo yaugana-jaiminī // Valc_2,17.5 //
śaktriḥ kātyāyano vātsyo logākṣiḥ śunakastathā /
agastiḥ somarājaśca sandāno mādhavo bhṛguḥ // Valc_2,17.6 //
maitrāyaṇiśca śāṇḍilya upamanyurdhanañjayaḥ /
madhukulyo hāritaśca vidalo gobhilastathā // Valc_2,17.7 //
kāskāyanaśca yāskaśca vārṣṇeyo brahmakṣatrakaḥ /
yuvanāśvaśca vaiṇyaśca jātūkarṇo 'ghamarṣaṇaḥ // Valc_2,17.8 //
[[084]]
ambarīṣa idhmavāho lauhitya indrakauśikaḥ /
ajaśca nidhruvo rebha ṛṣayo gotrakārakāḥ // Valc_2,17.9 //

iti vallālacarite vyāsapurāṇe gotrakīrttanaṃ nāma saptadaśo 'dhyāyaḥ /


_______________________________________



athāṣṭādaśo 'dhyāyaḥ

rājarṣaya ūcuḥ:
brāhmaṇānāṃ kṣatriyāṇāṃ vaiśyāmāñcāntyajanmanām /
bhedān brūhi mahāprājña śrotuṃ kautuhalaṃ param // Valc_2,18.1 //

vyāsa uvāca:
sārasvatāḥ kānyakubjāḥ gauḍā maithilakotkalāḥ /
pañca gauḍā iti khyātā vindhyasyottaravāsinaḥ // Valc_2,18.2 //
karṇāṭāścaiva tailaṅgā gurjjarā rāṣṭravāsinaḥ /
andhrāśca drāviḍāḥ pañca vindhyadakṣiṇavāsinaḥ // Valc_2,18.3 //
magāstu brāhmaṇāḥ pūrvvaṃ niḥsṛtāḥ sūryamaṇḍalāt /
jvaladarkapratīkāśāḥ śākadvīpamavātaran // Valc_2,18.4 //
iti brahmavargāḥ /
pāṇḍavāḥ pauravā baudhāḥ sahasrārjjunahaihayāḥ /
candrātreya-kalacuri-raṭṭa-yādava-tomarāḥ // Valc_2,18.5 //
kauśikāḥ kaukurāḥ kuśyā ete saumyāḥ prakīrttitāḥ /
aikṣvākavo nikumbhāśca mauryyāśca sāgarāstathā // Valc_2,18.6 //
[[086]]
tathā kacchapaghātāśca rāghavā gobhilāstathā /
tathā gāhaḍavālāśca ete saurāḥ prakīrttitāḥ // Valc_2,18.7 //
cāhamānāśca mallāśca chindāścāpotkaṭāstathā /
caulūkyāśca silārāśca hūnāśca brahmavāhujāḥ // Valc_2,18.8 //
agnikuṇḍasamutpannāḥ paramārā mahābalāḥ /
śālukikāḥ sendrakāśca kādraveyā iti smṛtāḥ // Valc_2,18.9 //
veṇādvaiṇyaḥ pṛthu rjātaḥ pṛṣvīhārāstato 'bhavan /
vainateyāstu tārkṣyā vai pālāstu kṣatriyādhamāḥ // Valc_2,18.10 //
iti kṣatriyavargāḥ /
upakeśāśva prākvāṭā rohitāśca mahotsavāḥ /
māhiṣmatyāśca vaiśālyāḥ kauśāmbyāḥ śrāvakāstathā // Valc_2,18.11 //
āyodhyikāśca vaṇijo gurjjarā bhuvi viśrutāḥ /
ujānikāśca dhaninaḥ suvarṇā vaṇijādhamāḥ // Valc_2,18.12 //
jejātutīyā vaṇijaścandraraśmisamudbhavāḥ // Valc_2,18.13 //
iti vaiśvavargāḥ |

iti vallālacarite vyāsapurāṇe traivarṇikavargakīrttanaṃ nāmāṣṭādaśo 'dhyāyaḥ /


_______________________________________



athonaviṃśo 'dhyāyaḥ

vyāsa uvāca:
satśūdraścaiva śūdraśca śūdrastu dvividho mataḥ /
ādyo vipraviśoḥ śūdryāṃ dvitīyaḥ pādajaḥ smṛtaḥ // Valc_2,19.1 //
brāhmaṇāt kṣattrakanyāyāṃ maulo nāma prajāyate /
brāhmaṇāt vaiśyakanyāyāmambaṣṭhastanayaḥ smṛtaḥ // Valc_2,19.2 //
ambaṣṭhādvaiśyakanyāyāṃ vaidyo nāma prajāyate /
śūdrāyāṃ karaṇo vaiśyāt karaṇyāñca tataḥ punaḥ /
sthitaḥ karaṇakāyeṣu tataḥ kāyasya ucyate /
pādajāḥ santi kāyasthāstathaivāmbaṣṭhajā api /
ye tu kirātakāyasthā te sarvve ninditāḥ smṛtā // Valc_2,19.3 //
nigamaśca gandhikaśca vaiśyavaṃśasamudbhavau /
śanaiḥ śūdratvamāpannau kriyālopādihetunā // Valc_2,19.4 //
[[088]]
ratnakārāḥ svarṇakārā rūpyakāralipīkarau /
tāmrakārā lohakārāḥ śaṅkhakārāśca tantriṇaḥ // Valc_2,19.5 //
taṇḍulino vyañjaninaḥ satśūdrāśca prakīrttitāḥ /
vaiśyādrāmakavaidehau brāhmaṇīkṣatriyāsutau // Valc_2,19.6 //
rāmakāt kṣatrakanyāyāmugro nāma prajāyate /
brāhmaṇādugrakanyāyāmāvṛto nāma jāyate // Valc_2,19.7 //
ābhīraḥ śūdraḥ śūdrāyāṃ brātyakṣatraviśorapi /
vaiśyādvaidehakanyāyāṃ kāṃsakāraḥ prajāyate // Valc_2,19.8 //
vaiśyādambaṣṭhakanyāyāṃ gopagopālakau sutau /
jajñe vaidehakanyāyāṃ leṣakārastu rāmakāt // Valc_2,19.9 //
vaiśyāyāṃ jāyate śūdrāt tailakāra iti smṛtaḥ /
ambaṣṭhāyāṃ svarṇakārāt śauciko nāma jāyate // Valc_2,19.10 //
viśaḥ kuvindakanyāyāṃ kṛṣiko nāma jāyate /
kṛṣikātgopakanyāyāṃ tāmboliriti naḥśrutam // Valc_2,19.11 //
vaṇijaḥ śūdrakanyāyāṃ kanduko nāma jāyate /
kandukādviprakanyāyāṃ kalupālo vyajāyata // Valc_2,19.12 //
śūdrādāyogavo vaiṇaścāṇḍālaścādhamo nṛṇām /
vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ // Valc_2,19.13 //
kadācidvījamāhātmāt kṣetramāhātmataḥ kvacit /
nīcottamatvaṃ bhavati śreṣṭhatvaṃ kṣetravījataḥ // Valc_2,19.14 //

[[089]]
[[verse number jumps from "14" to "16"]]

kadācidānulomyena jātirmātṛsamā smṛtā /
karmmaṇottamanīcatvaṃ kālataśca bhavedguṇaiḥ // Valc_2,19.16 //
jāto nāryyāmanāryyāyāmāryyādāryyobhavedguṇaiḥ /
anāryyājjāta āryyāyāmanāyya iti niścayaḥ // Valc_2,19.17 //
ambaṣṭhāyāntu kṛṣikādvyajāyanta kuṭumbinaḥ /
kuṭumbinaśca gopālyāṃ kumbhakāro vyajāyata // Valc_2,19.18 //
karaṇyāṃ lohakārāttu varddhaki rnāma jāyate /
varddhakestāmrakāriṇyāṃ vāraki rnāma jāyate // Valc_2,19.19 //
kumbhakāreṇa śūdrāyāṃ janitaḥ palagaṇḍakaḥ /
śūdrāt kumbhakāranāryyāṃ mālākāraḥ prajāyate // Valc_2,19.20 //
krayakrītāsu kanyāsu bhavanti dāsajātayaḥ /
brāhmaṇācchūdrakanyāyāṃ nāpito nāma jāyate // Valc_2,19.21 //
ajāyanta ca kṣetreṣu hatānāṃ mukhajanmanām /
śūdraviṭ kṣatraiścaṇḍālāḥ kirātābharajātayaḥ // Valc_2,19.22 //
kirātāvellohakāriṇyāṃ karmmāraḥ śastravikrayī /
tāmrakuṭyāṃ tantuvāyāt paṭṭakāraḥ prajāyate // Valc_2,19.23 //
śūdrādāyogavaṃ vaiśyā janayāmāsa vai sutam /
kalupālāt kuvindāyāṃ śauṇḍikonāma jāyate // Valc_2,19.24 //
[[090]]
raṅgājīvastu śauṇḍikyāṃ suto varddhakisambhavaḥ /
saṅkarāṇāntu sāṅkaryyāsāṅkaryyācca punaḥ punaḥ // Valc_2,19.25 //
jātyānantyantu saṃprāptaṃ sarvvaṃ vaktuṃ na śakyate /
pauṇḍrāḥ suhmāśca palhāśca pulindāśca kinārayaḥ // Valc_2,19.26 //
kolā bhūṣārā varaṭāsturkānāḥ śavarāḥ śakāḥ /
pāradā daradā vyādhā niṣādāḥ pukkaśā amī // Valc_2,19.27 //
mlecchavācaścāryyavāco dasyavaḥ ṣoḍaśa smṛtāḥ // Valc_2,19.28 //
rajakaścarmmakāraśca naṭo varuḍ eva ca /
kaivarttamedabhillāśca saptaite cāntyajāḥ smṛtāḥ // Valc_2,19.29 //
antyajānāṃ gṛhe toyaṃ bhāṇḍe paryyuṣitantu yat /
prāyaścittaṃ yadā pītaṃ tadaiva hi samācaret // Valc_2,19.30 //

iti vallālacarite śūdravargakathanaṃ nāma ūnaviṃśo 'dhyāyaḥ /


_______________________________________



atha viṃśo 'dhyāyaḥ

vyāsa uvāca:
ataḥparaṃ rudragītā kathyate manujeśvarāḥ /
śṛṇatāvahitā bhūtvā imāṃ gītāṃ sanātanīm // Valc_2,20.1 //
namaste manyave rudra utota iṣave namaḥ /
namāmi tava vāhubhyāṃ giriśanta girīśvara // Valc_2,20.2 //
rudraste 'pāpakāśinyā śivayā ghorarūpayā /
tanvāno 'bhi cākaśīhi sukhaṃ śantamayā śiva // Valc_2,20.3 //
yāmiṣumastave haste giriśanta vibharṣi ca /
tāṃ giritra kuru śivāṃ mā hiṃsīḥ puruṣaṃ jagat // Valc_2,20.4 //
śivena vacasācchatvā vadāmo giriśa prabho /
yathā yakṣmaṃ sumanaso jagatsarvvamidaṃ bhavet // Valc_2,20.5 //
adhyavocadadhivaktā prathamo devyako bhiṣak /
ahīṃśca jambhayan sarvvān yātudhānīḥ parāsuva // Valc_2,20.6 //
asau yastāmra āditya uta vabhrūḥ sumaṅgalaḥ /
ye cainaṃ rudrā abhito dikṣveṣāṃ heḍaīmahe // Valc_2,20.7 //
asāvavasarpati yo nīlagrīvo vilohitaḥ /
gopāḥstriyo 'pyadṛśran yaṃ sa dṛṣṭomṛḍayāti naḥ // Valc_2,20.8 //
[[092]]
namo 'stu nīlagrīvāya sahasrākṣāya mīḍhuṣe /
santyatho ye 'sya satvā nastebhyo 'hamakaraṃ namaḥ // Valc_2,20.9 //
dhanvanastvaṃ pramuñcārtnyo rubhayorjyāmumādhava /
yāśca te hasta iṣavo bhagavan tāḥ parā vapa /
kaparddino dhanurdivyaṃ viśalyo vāṇavānuta /
aneśanniṣavaścāsya cābhurastu niṣaṅgadhīḥ // Valc_2,20.10 //
yā mīḍhuṣṭama te hetirhaste pravidyate dhanuḥ /
ayakṣan yā tathāsmān tvaṃ viśvataḥ paripālaya // Valc_2,20.11 //
asmān te dhanvano hetiḥ parivṛṇaktu viśvataḥ /
atho yaśceṣudhī rudra asmadāre nidhehi tam // Valc_2,20.12 //
avatatya dhanuḥ śalyamukhāni viniśīryya ca /
śateṣudhe sahasrākṣa śivo naḥ sumanā bhava // Valc_2,20.13 //
āyudhāya namaste 'stu dhṛṣṇave 'nātatāya ca /
ubhābhyāmuta vāhubhyāṃ namaste 'stu ca dhanvane // Valc_2,20.14 //
mā no mahānta muta mā no arbhakam
mā na ukṣantamutamā na ukṣitam /
mā no vadhīḥ pitarammota mātaram
mā naḥ priyāstanvo rudra rīriṣaḥ // Valc_2,20.15 //
mānastoke ca tanaye gavāśveṣu ca rīriṣaḥ /
āyūṃṣi bhāmino vīrān māvadhīstvāṃ havāmahe // Valc_2,20.16 //
senānye diśām pataye namo hiraṇyavāhave /
vṛkṣebhyo harikeśebhyaḥ paśūnāmyataye namaḥ // Valc_2,20.17 //
śaṣyiñjāya tviṣīmate pathīnāmpataye namaḥ /
sūtriṇe harikeśāya puṣṭānāmpataye namaḥ // Valc_2,20.18 //
vabhluśāya namo vyādhine 'nnānāmpataye namaḥ /
bhavasya hetyai jagatām pataye ca namo namaḥ // Valc_2,20.19 //
rudrāyātatāyine ca kṣetrāṇāmpataye namaḥ /
namostvahantre sūtāya vanānāmpataye namaḥ // Valc_2,20.20 //
rohitāya sthapataye vṛkṣāṇampataye namaḥ /
bhuvantaye namastasmai varivasyakṛtāya ca // Valc_2,20.21 //
mantriṇe vai vāṇijāya kakṣāṇāmpataye namaḥ /
ghoṣāyoccaiḥ krandayate pattīnāmpataye namaḥ // Valc_2,20.22 //
dhāvate kṛtsnavītāya satvānāmpataye namaḥ /
namo 'stu sahamānāya namo nivyādhine namaḥ // Valc_2,20.23 //
āvyādhinīnāmpataye kakubhāya niṣaṅgiṇe /
nicerave namastubhyaṃ stenānāmpataye namaḥ // Valc_2,20.24 //
namo 'raṇyānāmpataye namaḥ paricarāya ca /
stāyūnāmpataye tubhyaṃ vañcate parivañcate // Valc_2,20.25 //
praṇamāmīṣudhimate namastubhyaṃ niṣaṅgiṇe /
taskarāṇānte pataye namāmi ca punaḥ punaḥ // Valc_2,20.26 //
sṛkāyibhyo jighāṃsadbhyo muṣṇatāmpataye namaḥ /
asimadbhyo vikṛntānām pataye te namonamaḥ // Valc_2,20.27 //
naktañcarebhyo rudrebhyo dhāvadbhyaśca namonamaḥ /
uṣṇīṣiṇe kuluñcānāmpataye te namonamaḥ // Valc_2,20.28 //
[[094]]
dhanvāyibhya iṣumadbhyo namo giricarāya te /
ātanvābhyo vaśca pratidadhānebhyo namonamaḥ // Valc_2,20.29 //
āyacchadbhyo namo 'syadbhyo visṛjadbhyo namo namaḥ /
vidhyadbhyaśca svapadbhyaśca jāgradbhyaśca namonamaḥ // Valc_2,20.30 //
śayānebhya āsīnebhyastiṣṭhadbhyo vo namo namaḥ /
namaḥ sabhāpatibhyo vaḥ sabhābhyaśca namonamaḥ // Valc_2,20.31 //
aśvebhyo 'śvapatibhyaścāvyādhinībhyo namonamaḥ /
vividhyantībhyaśca namaḥ ugaṇābhyo namonamaḥ // Valc_2,20.32 //
tṛṃhatībhyo gaṇebhyaśca vrātebhyaśca namonamaḥ /
namo gaṇapati-vrātapatibhyaśca namonamaḥ // Valc_2,20.33 //
gṛtsapatibhyo gṛtsebhyo virūpebhyo namonamaḥ /
viśvarūpebhyaśca namaḥ senābhyaśca namonamaḥ // Valc_2,20.34 //
senānībhyo rathibhyo vo arathebhyo namonamaḥ /
kṣattṛbhyaḥ saṃgrahītṛbhyo mahadbhyaśca namonamaḥ // Valc_2,20.35 //
arbhakebhyastakṣakebhyo rathakṛdbhyo namonamaḥ /
karmmārebhyaḥ kulālebhyo niṣādebhyo namonamaḥ // Valc_2,20.36 //
puñjiṣṭhebhyaḥ śvanibhyaśca mṛgayubhyaśca vo namaḥ /
śvabhyaśca śvapatibhyaśca rudrāya ca bhavāya ca // Valc_2,20.37 //
nīlagrīvāya sarvvāya paśūnāmpataye namaḥ /
namaste śitikaṇṭhāya namastestu kaparddine // Valc_2,20.38 //
sahasrākṣāya ca vyaptakeśāya śatadhanvane /
giriśāya namastubhyaṃ śipiviṣṭāya te namaḥ // Valc_2,20.39 //
mīḍhuṣṭamāyeṣumate hrasvāya vāmanāya ca /
vṛhate ca varṣīyase vṛddhāya savṛdhe namaḥ // Valc_2,20.40 //
prathamāya namo 'grāya āśave cājirāya ca /
namaḥ śīghrāya śībhyāya ūrmmāyāvasvanāya ca // Valc_2,20.41 //
nādeyāya namastubhyaṃ dvīpyāya ca namonamaḥ /
jyeṣṭhāya ca kaniṣṭhāya pūrvvajāya namonamaḥ // Valc_2,20.42 //
madhyamāyāpagalbhāya vudhnyāyāparajāya ca /
jaghanyāya ca somyāya pratisaryyāya te namaḥ // Valc_2,20.47 //
namo yāmyāya kṣemyāya ślokyāya ca namonamaḥ /
urvaryyāyāvasānyāya khalyāya ca namastu te // Valc_2,20.44 //
namo vandyāya kakṣyāya śravāya ca namonamaḥ /
pratiśravāya ca namaḥ āśuṣeṇāya te namaḥ // Valc_2,20.45 //
āśurathāya ca namaḥ śūrāya cāvabhedine /
vilmine ca kavacine varmmiṇe ca varūthine // Valc_2,20.46 //
śrutāya śrutasenāya dundubhyāya namonamaḥ /
ahanyāya dhṛṣṇave ca pramṛṣāya namonamaḥ // Valc_2,20.47 //
tīkṣṇoṣave cāyudhine svāyudhāya sudhanvane /
namaḥ satyāya pathyāya kāṭyāya ca namonamaḥ // Valc_2,20.48 //
nīpyāya ca namastubhyaṃ kulyāya ca namonamaḥ /
sarasyāya nādeyāya vaiśantāya namonamaḥ // Valc_2,20.49 //
avaṭyāya ca kupyāya vīghrāya ca namonamaḥ /
ātapyāya ca medhyāya vidyutyāya namonamaḥ // Valc_2,20.50 //
[[096]]
avarṣyāya ca varṣāya vātyāya ca namonamaḥ /
namo brātyāya reṣmāya vāstavyāya namonamaḥ // Valc_2,20.51 //
vāstupāya ca somāya rudrāya ca namonamaḥ /
aruṇāya ca tāmrāya śaṅgave ca namonamaḥ // Valc_2,20.52 //
nama ugrāya bhīmāyāgrevadhāya namo 'stu te /
dūrevadhāya hantre ca namo hanīyase namaḥ // Valc_2,20.53 //
sambhavāya śaṅkarāya mayobhavāya te namaḥ /
mayaskarāya ca śivatarāya ca śivāya ca // Valc_2,20.54 //
avāryyāya ca pāryyāya namaḥ prataraṇāya ca /
uttaraṇāya tīryyāya kubjāya ca namonamaḥ // Valc_2,20.55 //
namaḥ śaṣyāya pheṇyāya sikatyāya namonamaḥ /
pravāhyāya kiṃśilāya kṣayaṇāya namonamaḥ // Valc_2,20.56 //
iriṇyāya prapathyāya namastubhyaṃ pulastaye /
namo vrajyāya goṣṭhāya talpāya ca namonamaḥ // Valc_2,20.57 //
gehyāya ca hṛdayyāya niveṣyāya ca te namaḥ /
gahvareṣṭhāya śuṣkāya harityāya namonamaḥ // Valc_2,20.58 //
pāṃsavyāya rajasyāya lopyāya ca namo 'stu te /
ulapyāya ca ūrvvāya sarvvāya ca namonamaḥ // Valc_2,20.59 //
parṇaśadāya parṇāya namaścābhighnate namaḥ /
nama udguramāṇāya namaḥ ākhidate namaḥ // Valc_2,20.60 //
iṣukṛdbho dhanuṣkṛdbhyo namaḥ prakhidate namaḥ /
kirikebhyaśca devānāṃ hṛdayebhyo namonamaḥ // Valc_2,20.61 //
vicinvatkebhyo vo vikṣiṇatkebhyaśca namo namaḥ /
ānirhatebhyo yuṣmabhyaṃ namāmi ca punaḥ punaḥ // Valc_2,20.62 //
bho andhasaspate drāpe daridra nīlalohita /
prajānāṃ naḥ paśūnāñca mābhermārok kathañcana // Valc_2,20.63 //
imā no rudrāya matīstavase prabharāmahe /
grāme viśve yathā śaṃsvādvipade ca catuṣpade // Valc_2,20.64 //
yā te rudra śivatanūḥ śivaviśvāhabheṣajī /
rudrasya bheṣajī rudra tayā no mṛḍ jīvase // Valc_2,20.65 //
rudrasya hetiḥ parito vṛṇakta tveṣasya cāsmāsu na durmmatiśca /
sthirāṇi rudra avatāraya tvam tokāya pautrāya sukhaṃ yathā syāt // Valc_2,20.66 //
mīḍhuṣṭama śivatama śivo naḥ sumanā bhava /
nidhāya parame vṛkṣe āyudhaṃ tava śaṅkara // Valc_2,20.67 //
kṛttiṃ vasāna āgaccha pinākaṃ dhārayan śivaḥ /
namastubhyaṃ bhagavate vikiridravilohita // Valc_2,20.68 //
yā hetayaḥ sahasrante 'smadanyaṃ nivapantu tāḥ /
yāstava hetayo vāhvoḥ sahasrāṇi sahasraśaḥ // Valc_2,20.69 //
tāsāmīśāno bhagavan parācīnā mukhākṛdhi /
asaṃkhyātāḥ sahasrāṇi ye rudrā adhi bhūtale // Valc_2,20.70 //
teṣāṃ sahasrayojane dhanvāni hyavatanmasi /
asminmahatyantarīkṣe 'rṇave santi bhavāstu ye // Valc_2,20.71 //
[[098]]
teṣāṃ sahasrayojane dhanvāni cāvatanmasi /
nīlagrīvāḥ śvetakaṇṭhāḥ divaṃ rudrā upaśritāḥ // Valc_2,20.72 //
teṣāṃ sahasrayojane dhanvāni cāvatanmasi /
nīlagrīvāḥ śvetakaṇṭhāḥ adhaḥ śarvvāḥ kṣamācarāḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.73 //
śaṣpiñjarā vṛkṣeṣu ye nīlagrīvā vilohitāḥ /
teṣāṃ sahasrayoje dhanvāni cāvatanmasi // Valc_2,20.74 //
ye ca bhūtānāmadhipā viśikhāsaḥ kapardinaḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.75 //
ailavṛdā āyuryudho ye pathāmyatirakṣasaḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.76 //
ye ca caranti tīrthāni sṛkāhastā niṣaṅgiṇaḥ /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.77 //
ye cānneṣu vividhyanti pātreṣu pivato janān /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.78 //
etāvantaśca bhūyāṃso diśo rudrā vitasthire /
teṣāṃ sahasrayojane dhanvāni cāvatanmasi // Valc_2,20.79 //
namo rudrebhyo duḥsthebhyo yeṣāṃ varṣantu sāyakāḥ /
sarvadik vidikṣu ca teṣāṃ kurvve daśāṅgulīḥ // Valc_2,20.80 //
namo 'stu tebhyo no 'vantu tathāsmān mṛḍayantu te /
jambhe dadhmastameteṣāṃ yandviṣmo yaśca dveṣṭi naḥ // Valc_2,20.81 //
namastebhyo 'ntarikṣe ye yeṣāṃ vātastu sāyakāḥ /
sarvvadikṣu vidikṣveva teṣāṃ kurvve daśāṅgulī // Valc_2,20.82 //
namastu tebhyo no 'vantu tathāsmān mṛḍayantu te /
jambhe dadhmastameteṣāṃ yaṃdviṣmo yaśca dveṣṭi naḥ // Valc_2,20.83 //
namo rudrebhyo ye pṛṣvyāṃ yeṣāmannantu sāyakāḥ /
sarvvadikṣu vidikṣeva teṣāṃ kurvve daśāṅgulī // Valc_2,20.84 //
namastu tebhyo no 'vantu tathāsmān mṛḍayantu te /
jambhedadhmastameteṣāṃ yaṃdviṣmo yaśca dveṣṭi naḥ // Valc_2,20.85 //
imāṃ gītāṃ naro raudrīṃ paṭhaṃścāpi śravan smaran /
prayāti rudrasālokyaṃ na cāsau jāyate punaḥ // Valc_2,20.86 //

iti vallālacarite vyāsapurāṇe rudragītopaniṣatsu viṃśo 'dhyāyaḥ /


_______________________________________


[[100]]

ekaviṃśo 'dhyāyaḥ

siṃhagiriruvāca:
etatte kathitaṃ vyāsa purāṇaṃ manujeśvara /
rājarṣibhyo yathā prāha purā vyāso mahāmuniḥ // Valc_2,21.1 //
bhuṅkṣa bhogān yathākāmaṃ pitḥn devān ca tarpaya /
brāhmaṇāṃśca prajānātha dānairvahuvidhaiḥ sadā // Valc_2,21.2 //
kurupitṛpiṇḍayajñaṃ saha rājñyā navīnayā /
śilādevyā mahīpāla tasyāṃ putro bhaviṣyati // Valc_2,21.3 //
tulāpuruṣadānañca yajñe tatra parantapa /
vidhatsva niyataḥ kṛcchrañcaritvā dharaṇīpate // Valc_2,21.4 //
svastyastu te gamiṣyāmi jagannāthapurīṃ prati /
punarevāgamiṣyāmi yadā māṃ saṃsmariṣyasi // Valc_2,21.5 //

śaraṇadatta uvāca:
ākhyāyaivaṃ pārthivāya muniḥ siṃhagiristataḥ /
jagāma tairvṛtaḥ śiṣye ryaiḥ sa rājan samāgataḥ // Valc_2,21.6 //
gate siṃhagirau rājā cintayan manasi kṣaṇam /
piṇḍayajñe ca dāneṣu mano dadhre punaḥ punaḥ // Valc_2,21.7 //
yajñādīnāṃ phalaṃ dhyāyan mantriṇā ca purodhasā /
valadevena vipraiśca mantrayāmāśca pārthivaḥ // Valc_2,21.8 //
mantrayitvā tato rājā tadānīṃ brāhmaṇaiḥ saha /
yajñañca dānāni karttuṃ karaṇāṇyupacakrame // Valc_2,21.9 //
ājñāpayat tato bhūpa ādidevaṃ rahasvinam /
mantriṇaṃ sadguṇairyuktaṃ karttavyāni ca sarvvaśaḥ // Valc_2,21.10 //

rājovāca:
ānayantu yathā proktaṃ valadevādibhirdvijaiḥ /
sarvvadravyaṃ yathāyogaṃ yajñe caiva vihāpite // Valc_2,21.11 //
haradāso viṣṇudāso durgāsiṃhaśca satvaram /
annādīnāñca sambhārān śakaṭaiśca yathākramam // Valc_2,21.12 //
vidhīyatāṃ yajñavāṭaḥ patākādivibhūṣitaḥ /
kāryyantāmupakāryyāśca rājanyānāṃ mahātmanām // Valc_2,21.13 //
śatañca sūtrakaṇṭānāṃ pāke ca pariveśane /
vīṇāvādañca gāyantām nṛtyantāṃ naṭanarttakāḥ // Valc_2,21.14 //
prekṣāgṛhāśca kāryyantāṃ sarvvāntaḥpurayoṣitām /
āmantryantāṃ brahmakṣatraveśyasatśūdrajātayaḥ // Valc_2,21.15 //
annādisusamṛddhāni kāryyantāṃ śaraṇānyuta /
brāhmaṇā vedavettāro vaseyuryyeṣu pūjitāḥ // Valc_2,21.16 //
[[102]]
āhūya lakṣmaṇaṃ rājā prāhedaṃ vacanaṃ tataḥ /
āmantrayasva yajñāya gatvā tvaṃ vikramaṃ puram // Valc_2,21.17 //
śrīsukhasenaṃ pitṛvyaṃ kumārañca dhruvaṃ tathā /
āgacchantu ca sarvvāṇi tayo rantaḥpurāṇi ca // Valc_2,21.18 //

śaraṇadatta uvāca:
gatvāsau vikramapuraṃ lakṣmaṇaḥ paravīrahā /
sukhamāmantrayāñcakre abhivādya kṛtāñjaliḥ // Valc_2,21.19 //
dhruvaśca sukhasenaśca satkṛtyāmantrito mudā /
yajñāya jagmaturgauḍaṃ gṛhītvāntaḥpurāṇi tau // Valc_2,21.20 //
yajñaṃ vallālasenasya saṃśrutya vaidikā dvijāḥ /
jagmuḥ prahṛṣṭamanaso yajñaṃ yajñavidastadā // Valc_2,21.21 //
anāhūtā ravāhūtā brāhmaṇāśca dhanāśayā /
samāpetuḥ sarvvadigbhyaḥ śataśo 'tha sahasraśaḥ // Valc_2,21.22 //
yayuḥ sāmantarājāno gṛhītvopāyanāni ca /
sānugā vividhairyānairanubhoktuṃ mahotsavam // Valc_2,21.23 //
āvasathān dadusteṣāṃ nṛpateradhikāriṇaḥ /
suvahūn śobhanākārān bhakṣyabhojyasamanvitān // Valc_2,21.24 //
vallālaṃ te tato dṛṣṭvā tenātha pratipūjitāḥ /
yathoddiṣṭānāvasathān jagmuste maṇḍaleśvarāḥ // Valc_2,21.25 //
saṃviśramya tataḥ kāmaṃ rājarājanyakādayaḥ /
dadṛśuste prajānāthaṃ pāṇḍavaṃ taṃ sadogatam // Valc_2,21.26 //
tato viprā yathākāle vedavedāṅgapāragāḥ /
dīkṣayāmāsurnṛpatiṃ vallālaṃ malhanātmajam // Valc_2,21.27 //
sukhasenaṃ viṣṇumallaṃ pratyudgamya dharāpatiḥ /
abhivādyābhivādārhau idaṃ vacanamabravīt // Valc_2,21.28 //
dharasenaṃ yajñasenaṃ dharmmasiṃhaṃ dhravaṃ tathā /
prasīdantu bhavanto māṃ yajñādidānakarmmasu // Valc_2,21.29 //
evamuktvā tatastān sa dhārmmiko dharaṇīpatiḥ /
yathāyogyādhikāreṣu yuyojādhikṛtān tadā // Valc_2,21.30 //
bhakṣyabhojyādhikāreṣu bhīmasenamayojayat /
ayujaddānādhikāre dānācāryyaṃ vṛhaspatim // Valc_2,21.31 //
anyeṣvapyadhikāreṣu puruṣān saṃnyayojayat /
parigrahe brahmakṣatraviśāṃ lakṣmaṇamuktavān // Valc_2,21.32 //
rājño yajñasabhā gauḍe nānāpādapaśobhitā /
bhrājiṣṇu rviśrāmaveśmavatī ramyā surūpiṇī // Valc_2,21.33 //
nānāratnaiḥ kupyaratnaiḥ kuthaiścitrairvitānakaiḥ /
paryyaṅkaiśca patākābhirdhvajaiśca paryyaśobhata // Valc_2,21.34 //
sthānānyapakalpitāni sagaṇānāṃ pṛthak pṛthak /
brāhmaṇānāṃ kṣatriyāṇāṃ vaṇijāñcāntyajanmanām // Valc_2,21.35 //
[[104]]
brāhmaṇāḥ kṣatriyā vaiśyāstathā satśūdrajātayaḥ /
nṛpeṇāmantritāḥ sarvve tatra rāse rasaṃ gatāḥ // Valc_2,21.36 //
bhojakā rājaputrāśca rājarājanyakādayaḥ /
mahāmāṇḍalikāḥ sarvve cāntaraṅgā mahāpadāḥ // Valc_2,21.37 //
yathāyogyeṣvāsaneṣu niṣeduḥ pratipūjitāḥ /
vallālena sabhāyāṃ te divīva tridivaukasaḥ // Valc_2,21.38 //
bhrājamānaḥ sabhāmadhye sutrāmeva sudharmmaṇi /
devān pitḥṃśca yajñena pāpaghnenāyajannṛpaḥ // Valc_2,21.39 //
atha sakhaḍgaḥ soṣṇīṣaḥ sarvvābharaṇabhūṣitaḥ /
puṣṭikāmo 'karodrājā dānaṃ karṇa ivāparaḥ // Valc_2,21.40 //
tatrātmaparimāṇena kāñcanena dharāmarān /
dānena toṣayāmāsa sahasradakṣiṇāvatā // Valc_2,21.41 //
apavarge 'bhirūpān sa brāhmaṇān nṛpatistataḥ /
anyāṃśca bhojayāmāsa śataśo 'tha sahasraśaḥ // Valc_2,21.42 //
devā vabhūvuḥ pitaraśca tatra hṛdyaiśca kavyai rnitarāṃ sutṛptāḥ /
bhūdeva vargāstapanīyadānairbhojyānnapānairvahudakṣiṇābhiḥ // Valc_2,21.43 //

ityānandabhaṭṭaprokte śaraṇadattīye vallālacarive yajñotsavo nāma ekaviṃśo 'dhyāyaḥ /


_______________________________________



atha dvāviṃśo 'dhyāyaḥ

jñātayaśca kuṭumbāśca militāśca tato 'nyadā /
bhojyaśālāṃ praviviśūrāṇakā rājaputrakāḥ // Valc_2,22.1 //
āsaneṣūpaviṣṭeṣu tatasteṣu mahātmasu /
bhujyamāneṣu sarveṣu vallālena mudā saha // Valc_2,22.2 //
satśūdrāṇāṃ gaṇāstatrāparā bhojanaśālikāḥ /
sparddhayā viviśurbhoktuṃ viśāṃ na dṛśyate sthalī // Valc_2,22.3 //
tasminnavasare vaiśyā mantrayantaḥ parasparam /
uttasthu rniryyātukāmāstadānīṃ rājasadmanaḥ // Valc_2,22.4 //
yadā kecidvahiryātāḥ kecidvā gamanodyatāḥ /
tadā tānanugatyāha bhīmaseno vinītavat // Valc_2,22.5 //
anāhārāḥ kimarthaṃ bho nirgacchatha mahājanāḥ /
asmāsu vo yadākūtaṃ sarvvathārhatha bhāṣitum // Valc_2,22.6 //
tacchrutvā vaṇijaḥ prāhuḥ śrūyatāṃ bho mahāśaya /
spṛṣṭāspṛṣṭiḥ samabhavat tadarthaṃ bhoktumakṣamāḥ // Valc_2,22.7 //
anāhatya yatasteṣāṃ bhīmaseno 'tikopanaḥ /
śūdrāṇāmīdṛśī sparddhā ityuktvā tānavākṣipat // Valc_2,22.8 //
[[106]]
tato vādātivādāśca babhūvuḥ kupitastadā /
bhīmaseno 'bravīdvākyaṃ paruṣaṃ rājavallabhaḥ // Valc_2,22.9 //
tataste vaṇijaḥ sarvve niryayūrājasadmanaḥ /
ākrośanto vikrośanto varṣānte vāridā iva // Valc_2,22.10 //

ityānandabhaṭṭaprokte śaraṇadattīye vallālacarite vaṇijāvamānanaṃ nāma dvāviṃśo 'dhyāyaḥ /


_______________________________________



atha trayoviṃśo 'dhyāyaḥ

athānyedyuḥ sabhāsīnamabhyetya pṛthivīśvaraṃ /
ūce bhūminyastajānurbhīmo nṛpativallabhaḥ // Valc_2,23.1 //
deva sarvve śūdragaṇa bhojanaiḥ paritoṣitāḥ /
suvarṇā vaṇijo darpādabhuktvaiva vinirgatāḥ // Valc_2,23.2 //
vaṇijo 'tidurātmāno 'vinītāḥ kulagarvvitāḥ /
brahmakṣatrapaṃktibhojyaṃ te kāṅkṣanti durāśayāḥ // Valc_2,23.3 //
bhojyabhūmiṃ vilokyāpi vihīnaṃ vṛṣalairjanaiḥ /
śrīmantamavajānanto gatavanto yathāgatam // Valc_2,23.4 //
sarvveṣāṃ vaṇijāṃ netā vallabhaḥ sa durāśayaḥ /
pālairhṛto mahārāja tvayā saha virudhyate // Valc_2,23.5 //
varṇamāno 'sya bhavati jāmātā magadheśvaraḥ /
dharāṃ sa manyate tena śarāvamiva garvitaḥ // Valc_2,23.6 //
etadākarṇya nṛpatirbhīmasenavacastadā /
jvalano havaneneva prajajvāla sa manyunā // Valc_2,23.7 //
dantān kaṭakaṭāyyāsau rājā rājāsanopari /
cakāśe gagaṇarūḍhastaḍitvāniva ghoṣavān // Valc_2,23.8 //
papāta mastakāttasya kirīṭaṃ hīrakojjvalam /
kampamānatanoḥ sāyamulkāpiṇḍamivāmbarāt // Valc_2,23.9 //
[[108]]
tadānīṃ rājavallālaḥ krodhaghūrṇadvilocanaḥ /
vaṇijāṃ darpacūrṇārthaṃ śapathaṃ kṛtavān bhṛśam // Valc_2,23.10 //

rājovāca:
yadi dāmbhikhān suvarṇān vaṇijaḥ śūdratve na pātayiṣyāmi, vallabhacandrasaudāgirasya durātmano daṇḍaṃ na vidhāsyāmi, tadā gobrāhmaṇaghātena yāni pātakāni bhavitavyāni tāni me bhaviṣyantīti / dhārttarāṣṭrāṇāṃ vināśāya bhīmasenena yādṛśaḥ śapathaḥ kṛtaḥ eteṣāṃ pātanāya śapatho me tādṛśo jñātavyaḥ, adyāvadhi ete satre śūdravadgrāhyāḥ / vyarthameṣāṃ yajñasūtnadhāraṇamataḥparameteṣāṃ yājanādhyāpane pratigrahañca ye brāhmaṇāḥ kariṣyanti, te jvalanto 'pi patiṣyanti, nānyathā || Valc_2,23.11 ||

acireṇāyamādeśo 'bhavadrāṣṭre pracāritaḥ /
tacchrutvā mantrayāmāsu rvaṇijo militāstadā // Valc_2,23.12 //
avicārāttato rājñaḥ krodhakampatkalevarāḥ /
rurudhurnagarādgauḍād dāsānāṃ vyavasāyinaḥ // Valc_2,23.13 //
dviguṇaṃ triguṇaṃ mūlyaṃ dāsānāṃ pradadurviśaḥ /
dāsābhāvāt mahākaṣṭaṃ babhūva sarvvajātiṣu // Valc_2,23.14 //
evambhūte mahākaṣṭe prajāvargairniveditaḥ /
karttavyaṃ cintayāmāsa tadānīṃ bhuvaneśvaraḥ // Valc_2,23.15 //
nānyopāyaṃ tadā dṛṣṭvā brāhmaṇānanvaśādidam /
kāryyā lokahitārthāya kaivarttā dāsyakarmmasu // Valc_2,23.16 //
dāsyakāmāstu kaivarttā śrutvā nṛpatiśāsanam /
ājagmuste rājakulaṃ śataśo 'tha sahasraśaḥ // Valc_2,23.17 //
tān cābravīttato rājā galavastrakṛtāñjalīn /
vṛttirvo dīyate sevā gacchadhvaṃ vyavahāratām // Valc_2,23.18 //
mahāmāṇḍalikaṃ kṛtvā tatasteṣāṃ mahattaraṃ /
maheśaṃ dakṣiṇāghāṭe prerayāmāsa pārthivaḥ // Valc_2,23.19 //
mālākārāḥ kumbhakārāḥ karmmārāśca tato 'nyadā /
yuktahastā galevastrāḥ purastasthurmahīkṣitaḥ // Valc_2,23.20 //
santuṣṭaḥ sevayā teṣāṃ vyājahāra vaco nṛpaḥ /
yūyaṃ satśūdravadgrahyā bhaveta vacanānmama // Valc_2,23.21 //
aśucirvacanādyasya śucirbhavati mānavaḥ /
śuciścaivāśuciḥ samyak kathaṃ rājā na daivatam // Valc_2,23.22 //
kālena gacchatā rājā dāsānāṃ vyavasāyinaḥ /
brahmatvāccyāvayāmāsa brahmabandhūn sudurmmatīn // Valc_2,23.23 //
svasevāyāṃ niyuktaśca dhāvañcakre mahattaram /
ṭhakkuraṃ ca cakārāsau prasanno rājanāpitam // Valc_2,23.24 //
[[110]]
anāhatasvadharmmān sa vilokya vaṇijastataḥ /
ādiśat tān nṛpaḥ sarvvān yajñasūtrāṇi varjjitum // Valc_2,23.25 //
tyajantu yajñasūtrāṇi vaṇijo rāṣṭravāsinaḥ /
tyajedyo na sa daṇḍyaḥ syāt sevakānnṛpa ityaśāt // Valc_2,23.26 //
āhatya ḍiṇḍimān bhṛtyā nagare nagare viśām /
rājājñāṃ ghoṣayāmāsuścatvareṣu ca vīthiṣu // Valc_2,23.27 //
rājājñāmavajānanto dharmmabhītā mahājanāḥ /
tvaramāṇā diśo jagmuḥ sadārādiparicchadāḥ // Valc_2,23.28 //
ayodhyāṃ prayayuḥ kecit kecinmudgagiriṃ tathā /
candramāyutaṃ pāṭlīñca tāmraliptīñca kecana // Valc_2,23.29 //
tathodayaṃ puraṃ kecit kecinmānagaḍhaṃ yayuḥ,
vinītañca puraṃ kecicchriṅkhalāmapi kecana // Valc_2,23.30 //
yena yātāstu te sarvve rājadaṇḍabhayārdditāḥ /
tatyajuryajñasūtrāṇi haimāni tāntavāṇi ca // Valc_2,23.31 //
tatrānehasi vallālo vilokya vyākulaṃ kulam /
brahmaṇāñca kṣatriyāṇāṃ mantrayāmāsa vaidikaiḥ // Valc_2,23.32 //
vivicya vījamāhātmyaṃ tataḥ saṃskārayaṃśca tān /
brahmatvaṃ kṣatriyatvañca kalpayāmāsa sa prabhuḥ // Valc_2,23.33 //

ityāndabhaṭṭaprokte śaraṇadattīye vallālacarite jātīnāṃ pātanonnayanādināma trayoviṃśo 'dhyāyaḥ |


_______________________________________



[[112]]

atha caturviṃśo 'dhyāyaḥ

purā śrīrājavallālo vasan gauḍe purottame /
arhatāmanurūpāṇāmupācakre pṛthuprathaḥ // Valc_2,24.1 //
kārayitvā maṭhaṃ saumyaṃ nyastacitraśilātalam /
pakveṣṭakāmayaṃ divyaṃ śayanāsanasaṃyutam // Valc_2,24.2 //
subhaumaṃ citraśālāḍhyam dṛḍhastambham manoharam /
nyastagranthādhārabhūtapratyagranāgadantakam // Valc_2,24.3 //
nānāpuṣpaphalālolaramyārāmavibhūṣitam /
atyacchasvādupānīya-sampannasalilāśayam // Valc_2,24.4 //
dvāravātāyanopetaṃ nānopaskarasaṃyutam /
sudhopaliptam śvetābham sadannādiprapūritam // Valc_2,24.5 //
vyākhyānadhyānahomādipaṭhanasthalaśobhitam /
yatīnāṃ pathikānāñca vāsaveśmasamanvitam // Valc_2,24.6 //
guhyāpacarakairyuktaṃ pradyumneśvarasannidhau /
yoginaḥ śrīsiṃhagirervidhināsau nyavedayat // Valc_2,24.7 //
kaupīnendhanavastrādivastūnāṃ prāptaye tathā /
pradadau vipulāṃ bhūmiṃ rājā śraddhāsamanvitaḥ // Valc_2,24.8 //
tataḥ sarvvaguṇotkarṣaśuddhabuddhirnṛpottamaḥ /
tāmrapaṭṭe kārayitvā śāsanaṃ paraśāsanaḥ // Valc_2,24.9 //
suvarṇamuktikasyāntargrāmaṃ kāsārakaṃ dadau /
varṣavṛddhau mahārājo gautamānantaśarmmaṇe // Valc_2,24.10 //
upakṛptabhakṣyabhojyasarvvadhānyasamanvitam /
dāsadāsīsamāyuktaṃ sarvvopaskarasaṃyutam // Valc_2,24.11 //
sudhāvaliptaṃ sudṛḍhaṃ kapāṭārgalayantritam /
śubhapraveśaniṣkāśaṃ jālādipariśobhitam // Valc_2,24.12 //
evaṃvidhaṃ kārayitvā bahuśo bhavanaṃ nṛpaḥ /
dākṣiṇātyān tatasteṣu vāsayāmāsa bhūsurān // Valc_2,24.13 //
svarṇadānaṃ raupyadānaṃ godānañca dharāpatiḥ /
dānañca vividhañcakre nityanaimittikādikam // Valc_2,24.14 //
nānopabhogānupabhuñjataḥ satpātreṣu dānaṃ dadataśca nityam /
jagāma kālaḥ sukhataḥ samāno bhūto na kaścidbhavitāsti cāsya // Valc_2,24.15 //
[[114]]
na yena bhuktāḥ sukhadāḥ subhogāḥ dānaṃ na dattaṃ dhaninārhatāñca /
avāpyate tena kaṭhoraghora duḥsahyaduḥkhamadhikaṃ paratra // Valc_2,24.16 //

ityānandabhaṭṭaprokte vallālacarite dānavarmmānuṣṭhānaṃ nāma caturviṃśo 'dhyāyaḥ |


_______________________________________



atha pañcaviṃśo 'dhyāyaḥ

oṃnamaḥ śivāya /
ādityavarṇastamasaḥ parastāt hiraṇyagarbho jagadantarātmā /
tvatto 'sti jātaḥ puruṣaḥ purāṇaḥ tvatto 'pi vedā jaya deva deva // Valc_2,25.1 //
tvattaḥ prasūtā jagataḥ prasūtiḥ sarvvānubhūstvaṃ paramāṇubhūtaḥ /
anoraṇīyān mahato mahīyān ānandarupa jaya deva śambho // Valc_2,25.2 //
tvameva viṣṇuścaturānanastvam
tvameva rudro bhagavān maheśaḥ /
khaṃ brahma śūnyaṃ saguṇoguṇaśca
cinmātrarupo jaya deva sarvva // Valc_2,25.3 //
ekorudrastvaṃ karoṣīha viśvam
tvaṃ pālayasyakhilaṃ viśvarūpam /
tvāmevānte nilayaṃ vindatīdam
vandāmahe jayadevādideva // Valc_2,25.4 //
[[116]]
pramuñcamāna amṛtasya dhārāṃ
samehi tāpaṃ suramānuṣāṇām /
anantarupaṃ khalu bodhayanti
tvāmeva vedā jaya viśvanātha // Valc_2,25.5 //
adhimuktivimuktipradaṃ bhavam
mahāmuniṃ brahmaparaṃ pavitram /
śirasā vandāmahe jagadgurum
svayambhavaṃ deva jaya lokanātha // Valc_2,25.6 //
trātāsi dīptosi parāyaṇesi
nāthosi loke praṇato 'smi tubhyam /
vaidyottamastvaṃ khalu śalyaharttā
cikitsakastvaṃ jaya devadeva // Valc_2,25.7 //
amalaṃ vimalaṃ rajatādrinibham
bhavapārakāraṃ jagadarthakaram /
pañcadhā vimokṣavara cakṣuḥpradam
vandāmahe trinayanaṃ jaya deva // Valc_2,25.8 //
sahasrapādākṣiśirobhiyuktam
sahasravāhuṃ parataḥ parastāt /
tvāṃ brahmapāraṃ praṇamāmi śambhum
pinākinaṃ tvāṃ jaya devadeva // Valc_2,25.9 //
umādhavogrāya bhavodbhavāya
namāmi sarvvāya harāya tubhyam /
kālāya bhagāya prabhākarāya
sarvvātmane deva namaḥ śivāya // Valc_2,25.10 //

iti śrīmadānandabhaṭṭaprokte vallālacarite kālidāsanandilikhita-śrījayamaṅgalagāthā-kīrttanaṃ nāma pañcaviṃśo 'dhyāyaḥ |


_______________________________________



[[118]]

atha ṣaḍviṃśo 'dhyāyaḥ

atha nirvvāsitaḥ pūrvvaṃ gaṇairdharmmagiriḥ saha |
vṛttihīno yayau dūraṃ deśāddeśāntaraṃ bhraman // Valc_2,26.1 //
rājājñayā kṛtaṃ dhyāyannavamānaṃ ca pīḍanam /
svasya bhraṣṭādhikārañca na lebhe nirvṛtiṃ giriḥ // Valc_2,26.2 //
vairasyāntaṃ cintayāna āvarttya vatsarān tataḥ /
vāyādumbaṃ dadarśāsau mleccheśaṃ svagaṇairvṛtam // Valc_2,26.3 //
vallāladhanaratnānāṃ utthāpya paṇanāt sa tam /
mleccheśaṃ niśi tat sainyairnyaruṇadvikramaṃ puram // Valc_2,26.4 //
dhūmravarṇo dhanurddhārī dhanuṣmāniva vāridaḥ /
vāyādumbaḥ sainyamadhye jagarja ca lalampha ca // Valc_2,26.5 //
kuddālaparaśugrāhaṃ kurdanormmimahāsvanam /
aṭṭahāsavārihāsaṃ tatsainyaṃ sāgarāyate // Valc_2,26.6 //
padghātaiḥ kampayan pṛthvīṃ huṅkāraiśca diśo daśa /
nādayan pañcasāhasraṃ mlecchasainyaṃ nanartta ha // Valc_2,26.7 //
atha bhogasukhācchanno rājāntaḥpuramadhyagaḥ /
kāle 'viditavṛttāntaścirāya pratyabudhyata // Valc_2,26.8 //
prabhāte pārthivaḥ śrutvā mahāhalahalāravam /
kāntābhujalatāṃ hitvā jagrāhāsilatāṃ tadā // Valc_2,26.9 //
aśodhitāmbuparikhāñcāṭṭayantravivarjjitām /
cintayan puramātmānamamaṃsta nihataṃ nṛpaḥ // Valc_2,26.10 //
tato vilokya rājānaṃ yuddhayātrāsamudyatam /
sarvvā rājasīmantinyo vāṣpākulavilocanāḥ // Valc_2,26.11 //
śilādevī ca padmākṣī subhagā hemamālikā /
sonadevā ca caṇḍelī tamupetya vabhāṣire /
mābhūdabhadraṃ yuddhe 'smin bhadrābhadraṃ bhavedyadi // Valc_2,26.12 //
anāthāḥ kiṃ kariṣyāmo vada nātha tadāvalāḥ /
tacchratvā vacanaṃ tāsāṃ rājā vāṣpāvilekṣaṇaḥ // Valc_2,26.13 //
pariṣyajya kramāttāśca cumbitvā vadaneṣu ca /
pratyūce mukhapadmāni tāsāṃ paśyan mahīpatiḥ // Valc_2,26.14 //
pārāvatadvayaṃ yāti preyasyaḥ samarāṅgaṇam /
yadi tau pratyāgacchetām khagau prāvṛttikāviva // Valc_2,26.15 //
tadānīṃ jñāsyathāsmākaṃ raṇakṣetre parājayam /
rakṣitaṃ vo satīdharmmaṃ yavanebhyo varānanāḥ /
vahniṃ prajvālayiṣyanti bhṛtyā dattājñayā mayā // Valc_2,26.16 //
ityuktā punarāliṅgya cumbitvā ca punaḥ punaḥ /
sannaddho yuddhayātrāṃ sa cakāra svavalairvṛtaḥ // Valc_2,26.17 //
tasyābhiṣeṇanaṃ reje nānāpraharaṇāyutam /
hastyārohairaśvavārai rathibhiśca padātibhiḥ // Valc_2,26.18 //
[[120]]
tatobhūttumulaṃ yuddhaṃ mlecchakṣayakaraṃ mahat /
hatāhatayoddhṛvargaraktaplāvitabhūtalam // Valc_2,26.19 //
jajaṃ naṣṭabalaṃ tatra vāyādumbam mahāvalam /
rurodha kṣmāpatiryuddhe śrīrāma iva rāvaṇam // Valc_2,26.20 //
tatastarasā vikramya śīghrahasto mahīpatiḥ /
mastakaṃ tasya ciccheda namūceriva vāsavaḥ // Valc_2,26.21 //
jayaśrīrvarayāmāsa dāmahastā nṛpaṃ yadā /
dāmahastāstadā dumbamavadhnan yamakiṅkarāḥ // Valc_2,26.22 //
kāle tasmin bhāgyadoṣāt piñjarānniḥsṛtau khagau /
unmaktau kenacidvā cet rāmapālapuraṃ gatau // Valc_2,26.23 //
tatra pārāvatau dṛṣṭvā yamadūtāvivāgatau /
sarvvā jvaladvahnikuṇḍe peturnṛpatiyoṣitaḥ // Valc_2,26.24 //

iti vallālacarite śrīmadānandabhaṭṭakṛtaṃ khilavallālacaritaṃ nāma ṣaḍvaviṃśo 'dhyāyaḥ |


_______________________________________



atha saptaviṃśo 'dhyāyaḥ

piñjaraṃ śūnyamālakṣya raṇakṣetre mahīpatiḥ /
atyantamaśubhāśaṅkī tvarayā sa parāvṛtat // Valc_2,27.1 //
vahnidhvajaṃ paśyamāno dūrataḥ paramākulaḥ /
tataḥ svaṃ prāviśadveśma sarvvanāśaṃ vilokitum // Valc_2,27.2 //
dṛṣṭvārddhadagdhā jvalane svapatnī rummattarūpo nitarāṃ babhūva /
nivāryyamānopi janaiḥ prayatnāt papāta rājā jvaladagnikuṇḍe // Valc_2,27.3 //
sahasre 'ṣṭaviṃśayute śakābde pṛthivīpatiḥ /
strībhiḥ sārddhaṃ mahābhāga utpapāta divaṃ prati // Valc_2,27.4 //
śrūyate 'tra pravacanaṃ pāramyaryyakramāgatam /
vallālo 'nuyayau yuddhe pitaraṃ śauryyaśālinam // Valc_2,27.5 //
mithilāyāṃ sthitastatra kaścidyogī dhṛtavrataḥ /
vallālo yuddhayātrāyāṃ tarasā tamalaṅghayat // Valc_2,27.6 //
[[122]]
aśvapādenābhihato vallālamaśapanmuniḥ /
sakalatro vahnikuṇḍe patitvā tvaṃ mariṣyasi // Valc_2,27.7 //
tat smṛtvā brahmaśāpaṃ sa vijayaṃ labdhavānapi /
cintayāmāsa manasi mṛtyukāla upasthitaḥ // Valc_2,27.8 //
tenaiva vivaśo rājā dhruvaṃ jvalanamāviśat /
brahmaśāpādṛte naiva vipattirbhavedīdṛśī // Valc_2,27.9 //
sa brahmadaṇḍena purā hato 'bhūt dāraiśca sārddhamavanīśvaraḥ saḥ /
kapotapratyāgamanañca mṛtyau rājñaśca śoko na hi mukhyahetuḥ // Valc_2,27.10 //


_______________________________________



rājan jānāsi bhadraṃ te iyaṃ śivajalā śubhā /
kīrttiśeṣaṃ gatavataḥ kīrttiṃ vadati dīrghikā // Valc_2,27*.1 //

[[verse number jumps from "1" to "4"]]

rājño vinaṣṭīkṛtakīrttijāte gavāśanaiḥ kālavaśācca pāpaḥ /
kīrttyānayāsāviva vidyamānaḥ hāhā gataḥ kvāvanināthavaṃśaḥ // Valc_2,27*.4 //
ānandabhaṭṭakavinā kalitaṃ prayatnairvyāsāsyapaṅkajaviniḥsṛtavāgupetam /
vallālarājacaritam navacandrarūpaṃ sallokahṛtkumudinīṃ vikasīkarotu // Valc_2,27*.5 //
yadvyāhṛtaṃ bhaṭṭapādairuktaṃ yaccānyasūribhiḥ /
tattadrājacaritre 'smin vāllāle prakaṭīkṛtam // Valc_2,27*.6 //
nirbrāhmaṇeyaṃ pṛyivī subhaumena kṛteti yat /
uktaṃ tattu rājabhayāditi manyāmahe vayam // Valc_2,27*.7 //
tattu krīḍārthamathavā bhaṭṭapādairudāhṛtam /
madhye vyāsapurāṇasya bhavedvā tannirarthakam // Valc_2,27*.8 //
niḥkṣatriyeyaṃ vasudhā bhārgaveṇa kṛtā purā /
evaṃ hi bhārate prāha svayaṃ vyāso mahāmuniḥ // Valc_2,27*.9 //
kṣatrāyāṃ brāhmaṇācchetrī rājaputro ya ucyate /
suvarṇā nopanayanādvaṇijo vrātyatāṃ gatāḥ // Valc_2,27*.10 //
gopo mālī ca tāmbalī kāṃsāratantriśaṃkhikāḥ /
kulālaḥ karmmakāraśca nāpito nava śāyakāḥ // Valc_2,27*.11 //
tailiko gāndhiko vaidyaḥ satśūdrāśca prakīrttitāḥ /
satśūdrānāntu sarvveṣāṃ kāyastha uttamaḥ smṛtaḥ // Valc_2,27*.12 //
viṣṇupādodbhavā gaṅgā punāti bhuvanatrayaṃ
śataṃ jīva mahārāja tasyāḥ sahajavaṃśaja // Valc_2,27*.13 //
yadyat priyatamaṃ loke yasmiṃśca ramate manaḥ /
tattadacyutamuddiśya viprebhyaḥ pratipādaya // Valc_2,27*.14 //
navadvīpapateḥ śrīmadbuddhimantasya bhūbhujaḥ /
sabhāsīnasya sadbuddheragre paṭhanapūrvvakam // Valc_2,27*.15 //
śāke caturddaśaśate manuṣyaradanāyute /
pauṣaśukladvitīyāyāṃ tajjanmatithivāsare // Valc_2,27*.16 //
[[124]]
ānandabhaṭṭaviduṣā vidagdhakulavedhasā /
vallālacaritaṃ tasmai mayā dattaṃ sahāśiṣā // Valc_2,27*.17 //
yasyedaṃ vidyate gehe vallālacaritaṃ śubham /
iha puṇyaṃ sa labhate paratra ca parāṃ gatim // Valc_2,27*.18 //
iti dākṣiṇātyadrāviḍaśrīmadanantabhaṭṭavaṃśodbhavaśrīmadānandabhaṭṭamahāmahopādhyāyakṛtakhilavallālacaritaṃ samāptamiti /


_______________________________________


[colophon in MS ka:]
gurave namaḥ |
śubhamastu śakābdāḥ 1629 |
kāmadevacakravarttiṇaḥ ātmaja
śrīlakṣmīnārāyaṇadevaśarmaṇaḥ svākṣaram |
śrīrāmajīvanarāyasya svīyapustakamiti |
sāhāraṃdevapañcatvābde samāptaścāyaṃ granthaḥ |
śrīkṛṣṇāya namaḥ śrīrastu mayi lekhake |
gaurīśo jayati |


[colophon in MS kha:]
nāmānyathā yadi punaśca kaścin mithyānuvādaṃ harate ca pustim /
netrasya hāniṃ tanayasya śokaṃ sarvvāṅgakuṣṭhaṃ labhate ca nūnam //
rudraśeṣasamāyāṃ ca śubhamastvekamārganāḥ /
grahastu vasunā sārddhaṃ prauṣṭhapadyāṃ divā site //
lekhako viṣṇuputraśca tataḥ śāṇḍilyavandyakaḥ /
nāmnā prakīrttayellokaḥ śrīmān muralīdharaḥ //
bhādre māsi site pakṣe ekādaśyāṃ budhavāsare /
likhitantu idaṃ yatnāt vallālacaritaṃ śubham //
śrīśrīyugādyāyai namostu satataṃ mama |
śrīmuralīdharadevaśarmmaṇaḥ pustakamidam |