Chapata Saddhammajotipala [= Chapaṭa / Chappaṭa / Chappada Saddhammajotipāla]: Kaccayanasuttaniddesa
Based on the ed. by M. Medhankara: The Kachchayanasuttaniddesa, Colombo, 1915,
digitized by Niedersächsische Staats- und Universitätsbibliothek Göttingen:
http://gdz.sub.uni-goettingen.de/dms/load/img/?PPN=PPN67018828X&IDDOC=767663
Also available in the GRETIL e-library:
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-260



Transcription by Aleix Ruiz Falqués, Cambridge (UK), May 2013


CONTRIBUTOR'S NOTE:
This is a provisional transcript to be checked against the digitized version of the printed edition (cf. above).




REFERENCES:
Kacc_nn = sūtra of Kaccāyana's grammar

[#nn] = pagination of M. Medhankara's edition

[#nn*]: Where page breaks cut across sentences, page numbers have been moved to the nearest punctuation mark, usually the next full stop, in order not to interfere with word search.
In these cases the page number is marked with an asterisk.

NOTE:
The pagination of Medhankara's edition jumps from 236 to 241


BOLD for Kaccāyana's sūtras and page numbers of Medhankara's ed.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







[#1] kaccāyanasuttaniddeso.

namo tassa bhagavato arahato sammāsambuddhassa.

tikkhattuṃ pattalaṅko yo patiṭṭhāpesi sāsanaṃ |
vanditvā lokanāthaṃ taṃ dhammañ cassa gaṇuttamaṃ ||
saddhammaṭṭhitikāmena yācito dhammacārinā
saniddesaṃ karissāmi kaccānasuttavaṇṇanaṃ ||

porāṇehi kato nekā santi yā pana vaṇṇanā |
tā jahitvāna niddeso vitthāranayadīpakā ||
tasmā kiñci avasiṭṭhaṃ karissaṃ suttavaṇṇanaṃ |
kiñcimattaṃ avekkhatha sāsanassa hitatthikā ti ||

tattha attho akkharasaññāto ti ādiṃ avatvā seṭṭhaṃ tilokamahitan ti ādigāthādvayaṃ kaccāyanācariyena kasmā vuttan ti. ratanattayapaṇāmapubbaṅgamaṃ pubbapañcakaṃ dassetuṃ gāthādvayam āha. vuttañ ca

saññā nimittaṃ kattā ca parimāṇaṃ payojanaṃ
sabbāgamassa pubbe va vattabbaṃ vattumicchatā ti.

tattha seṭṭhaṃ-pe-muttamañ cā ti iminā paṇāmo dassito. nāmaṃ pana duvidhaṃ sāmaññanāmaṃ visesanāmañ ca . tattha kaccāyanan ti idaṃ sāmaññanāmaṃ, sandhikappan ti idaṃ visesanāmaṃ. idha pana sandhikappan ti visesanāmaṃ dassitaṃ. pārājikakaṇḍo ti evamādisu viya ādiladdhanāmavasena sāmaññanāman ti pi vadanti. nimittam pana duvidhaṃ ajjhattikaṃ bāhirañ ca . tattha ajjhattikaṃ nāma dunnikkhittapadabyañjanatāya dunnītam atthaṃ gahetvā paṭipattivirajjhanavasena dukkhoghanimujjamānaṃ sattasamūhaṃ disvā samussāhīyamānā karuṇā, sā pakaraṇārambhakara ṇeneva viññāyati [#2*]. bāhiraṃ nāma tadārammaṇabhūto sattasamūho. taṃ budhā ti iminā dasseti. kattā nāma etadagge ṭhapito mahākaccāyano , taṃ vakkhāmī ti padena dasseti. parimāṇaṃ pana duvidhaṃ paricchedappamāṇaṃ samūhappamāṇañ ca . tattha paricchedappamāṇaṃ tevīsatividhaṃ. tathā hi pañca sandhiparicchedā, aṭṭha nāmaparicchedā, cattāro ākhyātaparicchedā, cha kibbidhānaparicchedā, etāni eva pakaraṇavasena cattārī ti vuccanti. samūhappamāṇaṃ vuttippayogehi saddhiṃ sattasatādhikasahassavidhaṃ. suttāni pana dasādhikāni sattasatāni. taṃ susandhikappan ti ettha sundaratthavācakena susaddena dasseti. payojanaṃ pana duvidhaṃ mukhyaparamparāvasena. tattha akkharakosallaṃ sampādetvā vacanatthasubodhanaṃ mukhyappayojanaṃ nāma. taṃ vacanatthavaraṃ suboddhun ti iminā dasseti. vacanatthasubodhanavasena yathānusiṭṭhaṃ paṭipattiyā yaṃ lokiyalokuttarasampattiṃ labhanti idaṃ pana paramparāpayojanaṃ nāma, taṃ seyyan ti ādinā apadisati . tattha ratanattayapaṇāmo kasmā dassito ti. yaṃ kiñci ganthaṃ samārabhitukāmena tāva ācariyena ratanattayassa paṇāmaṃ katvā tabbihatantarāyena samārabhitabban ti katvā dassito . ettha hi tabbihatantarāyatā nāma yathāpaṭiññātatthābhinipphādanasamatthanā, sā ratanattayapaṇāmakaraṇeneva hoti. ratanattayapaṇāmakaraṇena hi antarāyavisositena paññāya balavā hotī ti . paṇāmo pana tividho kāyavacīmanopaṇāmavasena. tattha ko paṇāmo ti vacīpaṇāmo. nanu ca kāyamanopaṇāmehi pi īdisaṃ payojanaṃ hoti, kasmā ganthagarujanako vacīpaṇāmo vihito ti. tehi dvīhi paṇāmehi attahitapayojanam eva hoti, vacīpaṇāmena pana attahitapayojanañ ca parahitapayojanañ ca hoti, vuttañ ca ratanattayapaṇāmavacanaṃ sadācārāvokkamanatthaṃ, taṃ viññūnaṃ cittārādhanatthaṃ, taṃ pakaraṇassa gāhaṇatthaṃ, taṃ vacanatthāvabodhanatthaṃ, taṃ sabbasampattinipphādanatthan ti tasmā sātisayo vacīpaṇāmo vihito ti. pubbapañcakaṃ kasmā dassitan ti. aviññāta saññāssa vohārasukhatthaṃ saññā dassitā. attanā katapakaraṇassa garubhāvadassanatthaṃ nimittaṃ ca kattā ca dassitā . uggahaṇatthaṃ parimāṇaṃ dassitaṃ. uggahaṇe ussāhajananatthaṃ payojanaṃ dassitan ti. tattha guṇamahattatāya seṭṭhaṃ, pasatthataraṃ. puññamahattatāya tilokamahitaṃ, tilokena pūjitaṃ. jātimahantatāya aggaṃ, uttamaṃ. buddhaṃ abhivandiya, amalaṃ malappaṭipakkhaṃ, dhammañ ca, uddhaṭatamattā uttamaṃ seṭṭhaṃ gaṇaṃ ariyasamūhañ ca [#3*]. abhivandiya satthussa tilokānusāsakassa tassa buddhassa vacanatthavaraṃ. pāliatthuttamaṃ suboddhuṃ, suṭṭhu ñātuṃ. suttahitaṃ piṭakattayānukūlaṃ. susandhikappaṃ sundaraṃ sandhikappaṃ. ahaṃ vakkhāmi ettha etasmiṃ vacanatthavare, yaṃ navalokuttaradhammajātaṃ seyyaṃ taṃ jineritanayena jinena īritanayena budhā paṭisandhipaññāya paññavanto labhanti paṭivijjhanti. tañcāpi taṃ jineritanayaṃ api. satthussa tassa vacanatthasubodhanena labhanti. atthañ ca pāliyatthañ ca. akkharapadesu amohabhāvā labhanti. ato tasmā paṭivijjhanakāraṇā seyyatthiko seyyasaṃkhātanavalokuttaradhammatthiko kulaputto vividhaṃ anekappakāraṃ padaṃ akkharapadaṃ suṇeyya sikkheyyā ti yojanā akkharapadan ti vattabbe chandahānibhayā akkharasaddalopaṃ katvā padan ti vuttaṃ. yasmā imassa pakaraṇassa uggahaṇena akkharapadesu amohabhāvo hoti amūḷhassa vacanatthāvabodho hoti vacanatthāvabodhassa jineritanayena paṭipajjanato seyyasaṃkhātanava-lokuttaradhammappaṭilābho hoti, tasmā seyyatthiko vividhaṃ akkharapadaṃ sikkheyyā ti adhippāyo. akkharapadakosallesu katarakosallaṃ paṭhamaṃ sampādetabban ti cintāyaṃ padakosallassa akkharakosallamūlakattā paṭhamaṃ akkharakosallaṃ sampādetabban ti dassetuṃ

Kacc_1. attho akkharasaññāto.
iti vākyam āha. tattha attho akkharasaññāto ti idaṃ bhagavato mukhapāṭhabhūtaṃ pubbavākyaṃ na kaccāyanena vuttavākyaṃ. tathāhi eko buḍḍhapabbajito bhikkhu bhagavato santike kammaṭṭhānaṃ gahetvā anotattatīre sālarūkkhamūle nisinno udayabbaya kammaṭṭhānaṃ karoti. so udake carantaṃ bakaṃ disvā udakabakan ti kammaṭṭhānaṃ karoti. bhagavā taṃ vitathabhāvaṃ disvā buḍḍhapabbajitaṃ pakkosāpetvā attho akkharasaññāto ti vākyam āha. kaccāyanattherena pi bhagavato adhippāyaṃ jānitvā attho akkharasaññāto ti vākyaṃ pubbe ṭhapetvā idaṃ pakaraṇaṃ katan ti. kaccāyanena katasuttan ti pi vadanti.

sambandho ca padañceva padattho padaviggaho
codanāparihāro ca chabbidhā suttavaṇṇanā ti

vuttattā evaṃ sambandhādayo veditabbā. kimattham idam uccate. lokiyalokuttarasaṃkhātavacanatthaviññāpako akkharappabhedo va paṭhamaṃ sikkhitabbo ti ñāpanattham idam uccate ti ayam iha sambandho. attho ti ekaṃ padaṃ [#4*], akkharasaññāto ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena dvipadam idan ti daṭṭhabbaṃ. attho ti padena kammatthaniddeso, akkharasaññāto ti padena sahakaraṇena kiriyāniddeso ti ayaṃ padacintā. suttan ti vadantānaṃ matena pana saññādhikāraparibhāsāpaṭisedhaniyamavidhisuttesu paribhāsāsuttan ti daṭṭhabbaṃ. yo koci lokiyalokuttarādisaṃkhātavacanattho so sabbo akkhareheva saññāto ti ayaṃ padattho. arīyate saññāyate ti attho, nakkharantī ti akkharā pamāṇato ekacattāḷīsamattāvaṇṇā vācakabhāvena piṭakattayam pi patvā nakhīyantī ti attho . saññāyate ti saññāto, akkharehi saññāto akkharasaññāto ti ayaṃ padaviggaho. nanu ca attho padenāpi saññāyate. tasmā akkharapadasaññāto ti vattabban ti. saccaṃ. akkharehi vinā padassa abhāvā akkhareheva saṅgahetvā akkharasaññāto ti vuttan ti ayaṃ codanā parihāro. vākyassa atthaṃ vattuṃ sabbavacanānan ti ādim āha. tattha attho vuccati etāyā ti vuttī ti daṭṭhabbaṃ. sutte avutte pi sabbavacanānan ti idaṃ kasmā vuttan ti. attho ti padaṃ sambandhībhūtattā sambandhaṃ apekkhati tasmā vuttaṃ. udayabbayan ti ettha uppajjanabhijjanasabhāvo padeneva viññāyati. na u akkharena vā, na da ādi akkharena vā, kasmā akkhareheva saññāyate ti vuttan ti codanaṃ manasi katvā āha akkharavipattiyan ti ādi hi yasmā akkharavipattiyaṃ akkharabhijjane akkhara-ajānane vā atthassa vacanatthassa dunnayatā duññāṇatā hoti, tasmā akkhareheva saññātattā akkharakosallaṃ akkharesu vyattaṃ jānanaṃ suttantesu tīsu piṭakesu bahūpakāraṃ mahā upakāran ti. evaṃ pubbavākyena balavussāhaṃ janetvā aviññātasaññāssa vohārāsijjhanato paṭhamaṃ saññāvidhānaṃ dassento sāmaññāvisesasaññāsu sāmaññasaññāya paṭhamaṃ vattabbattā tāva sāmaññasaññaṃ dassetuṃ

Kacc_2. akkharāpādayo ekacattāḷīsaṃ.
iti suttam āha. chabbidhā suttavaṇṇanā ñāse oloketabbā, avasiṭṭhamukhamattanayam eva karissāmi.

saññī ti vuccate dabbaṃ, saññā ti tassa vohāro
saññīsaññā sadā bhedā, saññā ti paññatti matā ti.

akkharā ti ekaṃ padaṃ, apī ti ekaṃ padaṃ, ādayo ti ekaṃ padaṃ, ekacattāḷīsan ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena catuppadam idaṃ suttan ti daṭṭhabbaṃ. akkharā ti saññāniddeso, apī ti heṭṭhā pekkhatiniddeso [#5*], ādayo ti saññīniddeso, ekacattāḷīsan ti tabbisesananiddeso. saññādhikāraparibhāsāpaṭisedhaniyamavidhisuttesu saññāsuttan ti daṭṭhabbaṃ. idaṃ suttaṃ saññāsuttan ti kasmā ñāyatī ti. saññīsaññāvidhānena vuttattā ñāyati. tathā hotu, akkharā ti saññā ādayo ti saññī ti kasmā ñāyatī ti. heṭṭhā pubbavākye ye vaṇṇā akkharā ti voharīyanti te vaṇṇā ādayo ti ñāpanatthaṃ vuttattā ñāyati. paṭhamaṃ saññiṃ vidahitvā pacchā saññāya vihitattā saññī va paṭhamaṃ vattabbo ti. saccaṃ. tathā pi sukhuccāraṇatthaṃ evaṃ vuttanti, evaṃ ito paresu pi apisaddassa adhippāyena saha suttassa atthaṃ dassetuṃ te ca kho ti ādivuttaṃ. suttantesu tīsu piṭakesu sopakārā ekacattāḷīsaṃ te ca kho heṭṭhā vākye akkharā ti vuttā akārādayo niggahītantā vaṇṇā akkharā nāma hontī ti yojanā. ettha apisaddassa heṭṭhāvutta- akkharānam apekkhabhāvaṃ pākaṭaṃ kātuṃ, te ti saddaṃ pakkhipati casaddo ubhayaṃ sampiṇḍeti, khosaddo vācāsiliṭṭhatthaṃ padapūraṇaṃ, ekacattāḷīsakkharato aññe akkharā suttantesu sopakārā na hontī ti ñāpanatthaṃ suttantesu sopakārā ti vuttaṃ. akārādīnaṃ sarūpaṃ dassetuṃ taṃyathā ti kathetukamyatāya pucchati, taṃyathā te katame. a, ā -pe- aṃ iti ime akkharā nāma. bho ācariya, tena akkharasaññākaraṇena akkharanāmena vā kva katarasmiṃ sutte attho payojanaṃ bhavati. bho sissa. attho akkharasaññāto ti sutte akkharā ti vohārapayojanaṃ bhavati. kasmā pana aādikkamo vutto ti

pañcannaṃ pana ṭhānānaṃ paṭipāṭivasā pi ca
nissayādippabhedehi vutto tesamanukkamo .

avaṇṇo ceva kavaggo hakāro ty aṭṭha kaṇṭhajā
ivaṇṇo ceva cavaggo yakāro ty aṭṭḥa tālujā
ṭavaggo raḷakārā ti satta muḍḍhani jāyare
tavaggo lasakārāti satta dantesu jāyare
uvaggo ceva pavaggo satta oṭṭhesu jāyare
kaṇṭhatālubbhavekāro okāro kaṇṭhaoṭṭhajo
dantoṭṭḥajo vakāro ca nāsajaṃ niggahītakaṃ
pañcamā nāsikā jātā te sakaṭṭhānajā pi ca

[#6] hakāraṃ pañcameheva yavalehi ca saṃyutaṃ
orasanti vadanteke kaṇṭhajaṃ tadasaṃyutaṃ
sattaṭṭhānāni vaṇṇānaṃ uro kaṇṭho ca tālu ca
muḍḍhā dantā ca oṭṭḥā ca nāsikaṭṭhānam eva ca
catuddhā karaṇaṃ vuttaṃ jīvhāmujjhaṃ jivhāpaggaṃ
jivhaggaṃca sakaṭṭhānaṃ karaṇaṃ janahetukaṃ
jivhāmajjhaṃ tālujānaṃ muḍḍhajānaṃ jivhāpaggaṃ
dantajānañca jivhaggaṃ sesānaṃ sakaṭṭhānikaṃ ti

vitthāro pana ñāse gahetabbo, ito paresu pi chabbidhā suttavaṇṇanā vuttanayeneva veditabbā.

Kacc_3. tatthodantā sarā aṭṭḥa.
tatthā ti ekaṃ padaṃ, odantā ti ekaṃ padaṃ, sarā ti ekaṃ padaṃ aṭṭhā ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena catuppadam idaṃ vuttan ti daṭṭḥabbaṃ. tatthā ti padena niddhāraṇasamudāyaniddeso, odantā ti padena niddhāraṇiyasaññīniddeso, sarā ti padena saññāniddeso, aṭṭhā ti padena tabbisesananiddeso. saññādhikāraparibhāsā paṭisedhaniyamavidhisuttesu saññāsuttan ti daṭṭhabbaṃ. tattha odantā ti padena kakārādibyañjanaṃ nivatteti.

Kacc_4.lahumattā tayo rassā.
lahumattā ti ekaṃ padaṃ, tayo ti ekaṃ padaṃ, rassā ti ekaṃ padaṃ, vibhattyanta-pe-tipadam idaṃ suttan ti daṭṭhabbaṃ. lahumattā ti padena saññīniddeso, tayo ti padena tabbisesananiddeso, rassā ti padena saññāniddeso. saññā-pe-suttesu saññāsuttan ti daṭṭḥabbaṃ. vuttiyam pana ekadesatthaṃ gahetvā tatthasaddo anuvattati .

Kacc_5.aññe dīghā.
aññe ti ekaṃ padaṃ, dīghā ti ekaṃ padaṃ. vibhatyanta-pe-dvipadam idaṃ suttan ti daṭṭḥabbaṃ. aññe ti padena saññīniddeso, dīghā ti padena saññāniddeso. saññā-pe-suttesu saññāsuttan ti daṭṭḥabbaṃ. vuttiyam pana tatthasaddo anuvattati, aññasaddassa avadhipekkhattā vibhattivipariṇāmaṃ katvā rassehī ti anuvattati. pārisesanayena saṅkhyāparimāṇassa ñātattā pañcā ti vuttaṃ .

[#7*]

Kacc_6. sesā byañjanā.
sesā ti ekaṃ padaṃ, byañjanā ti ekaṃ padaṃ. vibhatyanta-pe-dvipadam idaṃ suttan ti daṭṭḥabbaṃ. sesā ti saññīniddeso, byañjanā ti saññāniddeso . saññā-pe-saññāsuttan ti daṭṭhabbaṃ. vuttiyam pana sesasaddassa sāpekkhattā ṭhapetvā aṭṭhasare ti vuttaṃ.

Kacc_7. vaggā pañcapañcaso mantā.
vaggā ti ekaṃ padaṃ, pañcapañcaso ti ekaṃ padaṃ, mantā ti ekaṃ padaṃ. vibhatyanta -pe-tipadam idaṃ suttan ti daṭṭḥabbaṃ. vaggā ti saññāniddeso, pañcapañcaso ti tabbisesananiddeso, mantā ti saññīniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. mantā ti niddhāraṇīyassa niddhāraṇasamudāyena vinā asambhavato tesaṃ kho ti ādi vuttaṃ. mantā ti padena yakārādi avaggaṃ nivatteti. ettha ca vaggasaddo samūhavācī . tena pañcapañca akkharā ekekasmiṃ payoge addhītattā ekekasmiṃ kaṇṭhādiṭṭhāne vaggabhāvena jātattā ca vagganāmaṃ labhantī ti dasseti. vaggīyantī gumbagumbā uccārīyantī ti vaggā ti pi vadanti. tam pi sadisaṭṭhānavasena uccāritabbattā vuttaṃ, na ekekasmiṃ payoge ekato uccāritabbattā ti. tena vaggā ti sāmaññavasena vutte pi paṭhamakkharavasena kavaggacavaggādivohāraṃ gahetvā ekekakkharo pi kavaggacavaggādivohāraṃ labhati. yathā pañcavaggā ti tathā hi vuttaṃ: vaggantaṃ vā vagge [Kacc 31] ti ca kavaggassa cavaggo ti ca . pañcapañcā ti dvibbacanaṃ vīcchāyaṃ vattati . tividhā hi vīcchā kiriyāguṇadabbavasena. tathā hi rukkhaṃ rukkhaṃ vijjotate cando ti ādisu kiriyāyaṃ, gāmo gāmo ramaṇīyo ty ādisu guṇo, gehe gehe pānīyan ty ādīsu dabbe. tattha guṇavīcchā ñātabbā. sabbesu pañcasu vaggā nāma guṇassa byāpitattā ti.

Kacc_8. aṃ iti niggahītaṃ.
aṃ iti ekaṃ padaṃ, itī ti ekaṃ padaṃ, niggahītan ti ekaṃ padaṃ. vibhatyanta-pe-tipadam idaṃ suttan ti daṭṭhabbaṃ. aṃ iti saññīniddeso, itī ti anantaravuttatthaniddeso, niggahītan ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. ettha akāro uccāraṇattho . itisaddo attano anantare vuttabindu niggahītaṃ nāma na akāro ti dīpeti [#8*]. karaṇaṃ niggahetvā gayhati uccārīyatī ti niggahītaṃ. kalāpappakaraṇe pana aṃ ity ānussāro ti anussārasaññā vuttā. tattha sārato anupacchā nissayatī ti nibbacanaṃ kātabbaṃ, sarato paraṃ nissayatī ti attho.

padamajjhe padante vā patiṭṭhitaṃ anussāraṃ
ñattiyaṃ kammavācāyaṃ bhaṇe niggahītantaṃ vā
dutīyādo makārantaṃ upajjhaggahaṇādīsu
vaggantaṃ niggahītan ti yathāraham udīraye
saraṇāgamanadāne niggahītaṃ makārantaṃ
avaggesu ṅkārassa ṅādayo natthi sāsane ti

idha avuttānaṃ parasamaññānam pi payoge sati gahaṇatthaṃ parasamaññā payoge ti paribhāsam āha

Kacc_9. parasamaññā payoge.
parasamaññā ti ekaṃ padaṃ, payoge ti ekaṃ padaṃ. vibhatyanta-pe-dvipadam idaṃ suttan ti daṭṭhabbaṃ. parasamaññā ti kammatthaniddeso, payoge ti bhāvasattamīniddeso . saññā-pe-paribhāsāsuttan ti daṭṭhabbaṃ. parasamaññāsuttan ti pi vadanti .

Kacc_10. pubbam adhoṭṭhitam assaraṃ sarena viyojaye.
pubban ti ekaṃ padaṃ, adhoṭṭhitan ti ekaṃ padaṃ, assaran ti ekaṃ padaṃ, sarenā ti ekaṃ padaṃ, viyojaye ti ekaṃ padaṃ. vibhatyanta-pe-pañcapadam idaṃ suttan ti daṭṭhabbaṃ. pubban ti kammatthaniddeso, adhoṭṭhitan ti kammatthaniddeso, assaran ti kammatthaniddeso, sarenā ti avadhiniddeso, viyojaye ti kiriyāniddeso. saññā-pe-paribhāsāsuttan ti daṭṭhabbaṃ. tattha tatrāyamādī ti ādipayoge sandhiṃ kattukāmo ācariyo pubbabyañjanaṃ adhoṭṭhitaṃ katvā assaraṃ katvā sarañ ca upari katvā sarena sarato viyojaye. ettha tatra ayaṃ ādī ti payoge akārato parassa yakārassa nivattanatthaṃ pubbaggahaṇaṃ vuttaṃ. pubbabyañjanaṃ viyojetvā kattha ṭhapetabban ti sandehanivattanatthaṃ adhoṭṭhitan ti vuttaṃ. adhoṭṭhitaṃ katvā ti ettha pana anāgatatthe tvāppaccayo takketvā nikkhamatī ti ādisu viya. sarenā ti etassa saha yogatthaṃ nivattetvā avadhiatthaṃ dassetuṃ vā upari anuvattanatthāya vā assaran ti vuttaṃ [#9*]. assaraṃ katvā ti ettha tvāppaccayo samānakāle vattati tamaṃ hantvā uggacchatī ti ādisu viya. tatra nibbāṇe ayaṃ paṭhamamaggo paṭhamaṃ dassanabhāvena ādi.

Kacc_11. naye paraṃ yutte.
naye ti ekaṃ padaṃ, paran ti ekaṃ padaṃ, yutte ti ekaṃ padaṃ. vibhatyanta-pe-tipadam idaṃ suttan ti daṭṭhabbaṃ. naye ti kiriyāniddeso, paran ti kammatthaniddeso, sutte ti bhāvasattamīniddeso. saññā-pe-paribhāsā suttan ti daṭṭhabbaṃ. tatrā ti tatranibbāṇe . bho ācariya, yutte ti padaṃ kasmā ācariyena vuttaṃ. bho sissa, akkocchi maṃ avadhi man ti ettha payoge niggahītassa luppanaṃ vā makārassa parapade akāranayanaṃ vā niggahītassa para akāranayanaṃ vā madāsare ti suttena makāraṃ katvā paraakāranayanaṃ vā yuttaṃ na hoti, vaṇṇakālabyavahite sandhi na hotī ti ñāpanatthaṃ yutte ti padaṃ vuttan ti.

iti sandhikappe paṭhamo kaṇḍo.

aniṭṭhitaṃ padaṃ kārī niṭṭhitaṃ kāriyaṃbhave
tassa hetu nimittan tu tabbhedakaṃ visesanaṃ.

Kacc_12. sarā sare lopaṃ.
sarā ti ekaṃ padaṃ, sare ti ekaṃ padaṃ, lopan ti ekaṃ padaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. sarā ti kāriniddeso, sare ti nimittasattamīniddeso, lopan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha codanā siyā. sarā ti bahuvacanaṃ paṭicca saresū ti vattabban ti. na vattabbaṃ. ekekasseva sarassa nimittabhūtattā. yadi evaṃ ekassa sarassa lopattā saro ti vattabban ti. na. sakhāto gassevā ti ettha ekasmiṃ sare catunnam pi lopattā. athavā ekekasmiṃ sare sarūpāpi asarūpāpi sabbe aṭṭha sarā lopaṃ pappontī ti ñāpanatthaṃ sarā ti vuttaṃ. tenāha vuttiyaṃ sarā kho sabbe pi sare pare lopaṃ pappontī ti. ettha ca sarā sare ti sāmaññavasena vuccamāne pi pare ti kathaṃ ñāyatī ti. sare ti nimittasattamiyā vuttattā ñāyati. athavā upari sutte paro ti kārino vuttattā ñāyati.

[#10]

Kacc_13. vā paro asarūpā.
vā ti ekaṃ, paro ti ekaṃ, asarūpā ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. vā ti vavatthitavibhāsāniddeso, paro ti kārīniddeso, asarūpā ti avadhiniddeso, nimittapañcamīniddeso vā. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha vavatthitavibhāsattho vāsaddo niccam aniccam asantavidhiṃ dasseti. tattha yassa dāni cakkhundrīyan ti evamādi niccavidhi. kataññūsi cattāro me bhikkhave ti evamādi aniccavidhi. pañcindriyānī ti evamādi asantavidhi. vikappanattho vāsaddo ti pi vadanti, evañ ca sati pañcindriyānī ti evamādisu rūpadvayaṃ bhaveyya, pubbasuttaṃ nissāya vā asarūpā ti pubbanimittaṃ nissāya vā parosaddena vināpi paralope viññāyamāne paroggahaṇaṃ vā paro ti yogavibhāgena sarūpamhā lopañāpanatthaṃ. tenevāha

vāparo ti vibhāgena sarūpo pi paro lopo
tattha vidūpamaṃ nālaṃ ādayo iti ādisū ti.

bho ācariya, vā ti padaṃ kasmā ācariyena vuttaṃ. bho sissa, yassindriyānī tyādisu sati pi asarūpe vāsaddena nivāritattā asarūpamhā paro saro lopaṃ na pappotī ti ñāpanatthaṃ vā ti padaṃ vuttan ti.

Kacc_14. kvacāsavaṇṇaṃ lutte.
kvacī ti ekaṃ, asavaṇṇan ti ekaṃ, lutte ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. kvacī ti kvacattha niddeso, asavaṇṇanti kāriyaniddeso, lutte ti bhāvasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. natthi samānaṃ vaṇṇaṃ sarūpā suti etesan ti asavaṇṇā eokārā. avaṇṇādayo hi savaṇṇā nāma. tena nettha ne etthā ti evamādisu vā paro asarūpā ti suttaṃ labbhati, etthāpi lutte ti padaṃ agahetvā lopasadde vattamāne siddhe pi lutteggahaṇaṃ lutte ti yogavibhāgena paralope pi asavaṇṇo hotī ti ñāpanatthaṃ. tenāha

lutte ti punuccāraṇena asavaṇnaṃ paralope
munelayo iselayo rathesabho ti ādisū ti.

saro ti sāmaññavasena vutte pi ṭhānāsannavasena iyuvaṇnā eva gahetabbā kvacisaddo asantavidhiṃ dipeti, tena yassindriyānī ti payogo niddiṭṭho. bho ācariya. kvacī ti padaṃ kasmā ācariyena vuttaṃ [#11*]. bho sissa. yassindriyāni tyādisu sati pi pubbassaralope kvacisaddena nivāritattā paro saro asavaṇṇaṃ na pappotī ti ñāpanatthaṃ. kvacī ti padaṃ vuttaṃ. evaṃ sati vāsadde vattamāne sijjhatī ti. na sijjhati bhinnatthattā, vāsaddo hi niccamaniccamasantavidhayo dīpeti, kvacisaddo pana asantavidhim eva dīpetīti.

Kacc_15. dīghaṃ.
dīghan ti ekaṃ. vibhatyanta-pe-ekapadam idan ti daṭṭhabbaṃ. dīghan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. bho ācariya, kvaci ti padam kasmā ācariyena vuttan ti. bho sissa, pañcahupāli tyādisu pubbassare lutte pi kvacisaddena nivāritattā paro saro dīghaṃ na pappotī ti ñāpanatthaṃ kvaci ti padaṃ vuttan ti.

Kacc_16. pubbo ca.
pubbo ti ekaṃ, cā ti ekaṃ. vibhatyanta-pe-dvipadam idan ti daṭṭhabbaṃ. pubbo ti kārīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha casaddo nimittakāriyā ti ākaḍḍhati. duvidhaṃ hi ākaḍḍhanaṃ ananuvattamānassa ākaḍḍhanaṃ anuvattamānassāpi ākaḍḍhanan ti, anuvattamāne pi ākaḍḍhanaṃ kathan ti. uttarasuttaṃ nānuvattanatthaṃ. kārino vijjamānattā parosaddo kāriṃ chaḍḍhetvā nimittabhūtassa lopassa visesanabhāvena anuvattati. bho ācariya, kvacī ti padaṃ kasmā ācariyena vuttaṃ. bho sissa, itissa muhuttampi tyādisu sati pi paralope kvacisaddena nivāritattā pubbo saro dīghaṃ na pappotī ti ñāpanatthaṃ kvacī ti padaṃ vuttan ti.

Kacc_17. yamedantassādeso.
yan ti ekaṃ, edantassā ti ekaṃ, ādeso ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭhabbaṃ. yan ti kāriyaniddeso, edantassā ti ādesāpekkhachaṭṭhīkāriniddeso, ādeso ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. bho ācariya, kvacī ti padaṃ kasmā ācariyena vuttaṃ. bho sissa, tenāgatātyādisu sati pi parasare kvacīsaddena nivāritattā ekārassa yakārādeso na hotī ti ñāpanatthaṃ kvacī ti padaṃ vuttaṃ. nettha ne etthā ti padacchedo, ekāradvayassa sutisamānabhāve pi asamānā ti kalāpavacanaṃ nissāya asamānabhāvato vā paro asarūpā ti suttena paralopo hoti.

[#12]

Kacc_18. vamodudantānaṃ.
van ti ekaṃ, odudantānan ti ekaṃ. vibhatyanta-pe-dvipadam idan ti daṭṭhabbaṃ. van ti kāriyaniddeso, odudantānan ti ādesāpekkhachaṭṭhīkārīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha antaggahaṇaṃ agahetvā anuvattanavasena sijjhamāne pi punaggahaṇaṃ pubbaantasaddena asamānatthaṃ dīpeti. pubbasuttena hi padante yeva yakārādeso hoti, iminā suttena pana padante pi padamajjhe pi vakārādeso hoti. athavā antaggahaṇena itvevaṃ tyādisu aññassarānam pi vakārādeso hoti. kvacī ti padaṃ kasmā vuttaṃ. cattāro me tyādisu sati pi parasare kvacisaddena nivāritattā okārassa vakārādeso na hotī ti ñāpanatthaṃ vuttan ti.

Kacc_19. sabbo canti.
sabbo ti ekaṃ, can ti ekaṃ, tī ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. sabbo ti tabbisesananiddeso, can ti kāriyaniddeso, tī ti kārīniddeso. saññā-pe- vidhisuttan ti daṭṭhabbaṃ. ettha byañjano ti vuttattā tī ti vutte pi tisaddo eva kārī ti viññāyati. rūpasiddhiyaṃ pana tisaddo eva kārībhāvena vutto. itissa muhuttampī ti udāharaṇaṃ nissāya ayam eva vādo sundarataro ti vadanti. kvacī ti padaṃ kasmā vuttaṃ. itissa muhuttampi tyādisu sati pi sare pare kvacisaddena nivāritattā tisaddo byañjano cakāraṃ pappotī ti ñāpanatthaṃ vuttan ti.

Kacc_20. do dhassa ca.
do ti ekaṃ, dhassā ti ekaṃ, cā ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. do ti kāriyaniddeso, dhassā ti ādesāpekkhachaṭṭhīkārīniddeso, cā ti samuccayatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. suttavibhāgena suttassa ca iti vibhāge na bahudhāpi ādeso siyā, dassa tādeso hoti, yathā katamaṃ. sugato. evaṃ sesesu pi yojetabbaṃ, tro tassā ti pi paṭhanti tro ttassā ti pāṭho yeva sundaro. kvacī ti padaṃ kasmā vuttaṃ. idheva maraṇaṃ bhavissatī tyādisu sati pi sare pare kvacisaddena nivāritattā dhakārassa dakārādeso na hotī ti ñāpanatthaṃ vuttan ti.

[#13]

Kacc_21. ivaṇṇo yaṃ navā.
ivaṇṇo ti ekaṃ, yan ti ekaṃ, navā ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. ivaṇṇo ti kārīniddeso, yan ti kāriyaniddeso, navā ti kvacatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. navā ti padaṃ kasmā vuttaṃ. pañcahaṅgehī ty ādisu sati pi sare pare navāsaddena nivāritattā ivaṇṇo yakāraṃ na pappotī ti ñāpanatthaṃ vuttaṃ. ettha navāsaddo kvacisaddena samānattho.

Kacc_22. evādissa ri pubbo ca rasso.
evādissā ti ekaṃ, rī ti ekaṃ, pubbo ti ekaṃ, vā ti ekaṃ, rasso ti ekaṃ. vibhatyanta-pe-pañcapadam idan ti daṭṭhabbaṃ. evādissā ti sambandhachaṭṭḥīkārīniddeso, rī ti kāriyaniddeso, pubbo ti kārīniddeso, cā ti sampiṇḍanatthaniddeso, rasso ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. saramhā parassa evassa ādissa rikāro hoti. navā ti padaṃ kasmā vuttaṃ. yathā eva tyādisu sati pi sare pare navāsaddena nivāritattā saramhā parassa evassa ādibhūtassa ekārassa rikāro na hotī ti ñāpanatthaṃ vuttan ti.

iti sandhikappe dutiyo kaṇḍo.

Kacc_23. sarā pakati byañjane.
sarā ti ekaṃ, pakatī ti ekaṃ, byañjane ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. sarā ti kārīniddeso, pakatī ti kāriyaniddeso, byañjane ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_24. sare kvaci.
sare ti ekaṃ, kvacī ti ekaṃ. vibhatyanta-pe-dvipadam idan ti daṭṭhabbaṃ. sare ti nimittasattamīniddeso, kvacī ti kvacatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti padaṃ kasmā vuttaṃ. appassutāyan tyādisu sati pi sare pare kvacisaddena nivāritattā pubbassarā pakatirūpāni na hontī ti ñāpanatthaṃ vuttan ti.

[#14]

Kacc_25. dīghaṃ.
dīghan ti ekaṃ. vibhatyanta-pe-ekapadan ti daṭṭhabbaṃ. dīghan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti padaṃ kasmā vuttaṃ. idha modatī tyādisu sati pi byañjane pare kvacisaddena nivāritattā pubbassarā dīghaṃ na pappontī ti ñāpanatthaṃ vuttan ti.

Kacc_26. rassaṃ.
rassan ti ekaṃ. vibhatyanta-pe-ekapadam idan ti daṭṭhabbaṃ. rassan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti padaṃ kasmā vuttaṃ. sammā samādhi tyādisu sati pi byañjane pare kvacisaddena nivāritattā sarā rassaṃ na pappontī ti ñāpanatthaṃ vuttan ti.

Kacc_27. lopañ ca tatrākāro.
lopan ti ekaṃ, cā ti ekaṃ, tatrā ti ekaṃ, akāro ti ekaṃ. vibhatyanta-pe-catuppadam idan ti daṭṭhabbaṃ. lopan ti kāriyaniddeso, cā ti sampiṇḍanatthaniddeso, tatrā ti visayaniddeso, akāro ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti padaṃ kasmā vuttaṃ. so munī tyādisu sati pi byañjane pare kvacisaddena nivāritattā lopaṃ na pappontī ti ñāpanatthaṃ vuttan ti. lopañ cā ti yogavibhāgena gahapatānī tyādisu lopamattam eva hoti. casaddena pana kathaṃ jānemu nan tyādisu ekārāgamo hoti, sare pare pi akārāgamo hoti esa attho tyādisu.

Kacc_28. paradvebhāvo ṭhāne.
paradvebhāvo ti ekaṃ, ṭhāne ti ekaṃ. vibhatyanta-pe-dvipadan ti daṭṭhabbaṃ. paradvebhāvo ti kāriyaniddeso, ṭhāne ti bhāvasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ṭhāne ti padaṃ kasmā vuttaṃ. idha modatī tyādisu sati pi saramhā parabyañjane ṭhānassa abhāvā dvebhāvo na hotī ti ñāpanatthaṃ vuttan ti.

Kacc_29. vagge ghosāghosānaṃ tatiyapaṭhamā.
vagge ti ekaṃ, ghosāghosānan ti ekaṃ, tatiyapaṭhamā ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. vagge ti ādhārasattamīniddeso, ghosāghosānan ti kārīniddeso, tatiya paṭhamā ti kāriyaniddeso [#15*]. athavā ghosāghosānan ti visayaniddeso, tatiyapaṭhamā ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. attano saramhā pubbesaṃ pubbassaramhā sarabhūtānaṃ vagge ghosāghosānaṃ byañjanānaṃ tabbagge tatiyapaṭhamakkharā yathāsaṅkhyaṃ dvebhāvaṃ gacchanti ṭhāne yutte sati. vagge ghosāghosānaṃ tatiyapaṭhamā ti sāmaññena vutte pi vagge catutthadutiyānaṃ tabbagge tatiyapaṭhamā ti viññāyati. tena ca pañcame tatiyappasaṅgo natthi, pubbasuttena dvebhāvasāmaññena paribhāsaṃ katvā iminā suttena asadisadvebhāvo kātabbo, keci pana iminā suttena paribhāsaṃ katvā pubbasuttena dvebhāvo kātabbo ti vadanti. tam pana idaṃ hi nāsampattaṃ vidadhāti. atha kho pubbasuttena sampannaṃ niyametī ti vacanena virujjhati. ṭhāne ti padaṃ kasmā vuttaṃ. idha cetaso tyādisu ṭhānessa abhāvā asadisadvebhāvo na hotī ti ñāpanatthaṃ vuttan ti.

sandhikappe tatiyo kaṇḍo.

Kacc_30. aṃ byañjane niggahītaṃ.
aṃ iti ekaṃ, byañjane ti ekaṃ, niggahītan ti ekaṃ. vibhatyanta-pe-tipadam idan ti daṭṭhabbaṃ. aṃ iti kāriyaniddeso, byañjane ti nimittasattamīniddeso, niggahītan ti kārīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. iminā suttena pubbarūpato avisesenāpi niggahītassa lopādesavikāranivāraṇatthaṃ aṃ iti rūpaṃ vihitaṃ.

Kacc_31. vaggantaṃ vā vagge.
vaggantan ti ekaṃ, vā ti ekaṃ, vagge ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. vaggantan ti kāriyaniddeso, vā ti vikappanatthaniddeso, vagge ti nimittasattamīniddeso. saññā-pe-vidhi suttan ti daṭṭhabbaṃ. ettha vāsaddo samuccayavikappanattho. tena vuttaṃ vāggahaṇenā ti ādi vā ti padaṃ kasmā vuttaṃ. na taṃ kammaṃ tyādisu sati pi byañjane pare vāsaddena nivāritattā niggahītaṃ vaggantaṃ na pappotī ti ñāpanatthaṃ vuttaṃ [#16*]. puggalan ti ettha hi niggahītādhikarattā aṃvibhatti upalakkhaṇavasena vuttā. puggalo tyādisu pugga iti liṅgaṃ ṭhapetvā sivacanassa okarādesaṃ katvā niggahītañ cā ti suttena niggahītāgamaṃ katvā iminā vāsaddena niggahītassa lakāre kate puggalo ti rūpasiddhi. evaṃ sesesu pi.

Kacc_32. eheññaṃ.
ehe ti ekaṃ, ñan ti ekaṃ, vibhatyanta-pe-dvipadam idaṃ. ehe ti nimittasattamīniddeso, ñan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kasmā vuttaṃ. evam etaṃ tyādisu sati pi ekāragakāre pare vāsaddena nivāritattā niggahītaṃ ñakāraṃ na pappotī ti ñāpanatthaṃ vuttan ti.


Kacc_33. saye ca.
saha iti ekaṃ, ye ti ekaṃ, cā ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. saha iti visesananiddeso, ye iti nimittasattamīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kasmā vuttaṃ. saṃyogo tyādisu sati pi yakāre pare vāsaddena nivāritattā niggahītaṃ saha yakārena ñakāraṃ na pappotī ti ñāpanatthaṃ vuttan ti.

Kacc_34. madā sare.
madā ti ekaṃ, sare ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. madā ti kāriyaniddeso, sare ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭhabbaṃ. vā ti kasmā vuttaṃ. akkocchimaṃ tyādisu sati pi sare pare vāsaddena nivāritattā niggahītassa makāradakārādesā na hontī ti ñāpanatthaṃ vuttan ti.

Kacc_35. yavamadanataraḷā cāgamā.
yavamadanataraḷāti ekaṃ cā ti ekaṃāgamā ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. yavamadanataraḷā ti visayīniddeso, cā ti samuccayaniddeso, āgamā ti visesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kasmā vuttaṃ. evaṃ mahiddhiyā esā tyādisu sati pi sare pare vāsaddena nivāritattā yakārādayo āgamā na hontī ti ñāpanatthaṃ vuttan ti.

[#17]

Kacc_36. kvaci o byañjane.
kvacī ti ekaṃ, o ti ekaṃ, byañjane ti ekaṃ, vibhatyanta-pe-tipadam idaṃ. kvacī ti kvacatthaniddeso, o ti visayīniddeso, byañjane ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kasmā vuttaṃ. eva passathimaṃ lokaṃ tyādisu sati pi byañjane pare kvacisaddena nivāritattā okārāgamo na hotī ti ñāpanatthaṃ vuttan ti.

Kacc_37. niggahītañ ca.
niggahītan ti ekaṃ, cā ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. niggahītan ti visayīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kasmā vuttaṃ. idheva naṃ pasaṃsantī tyādisu sati pi sare vā byañjane vā pare kvaci saddena nivāritattā niggahītāgamo na hotī ti ñāpanatthaṃ vuttan ti.

Kacc_38. kvaci lopaṃ.
kvacī ti ekaṃ, lopan ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. kvacī ti kvacatthaniddeso, lopan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. kvacī ti kasmāvuttaṃ. aham eva nūna bālo tyādisu sati pi sare pare kvacisaddena nivāritattā niggahītaṃ kho lopaṃ na pappotī ti ñāpanatthaṃ vuttan ti.

Kacc_39. byañjane ca.
byañjane ti ekaṃ, cā ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. byañjane ti nimittasattamīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kasmā vuttaṃ. etaṃ maṅgalam uttaman tyādisu sati pi byañjane pare kvaci saddena nivāritattā niggahītaṃ lopaṃ na pappotī ti ñāpanatthaṃ vuttan ti.

Kacc_40. paro vā saro.
paro ti ekaṃ, vā ti ekaṃ, saro ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. paro ti tabbisesananiddeso, vā ti vikappanatthaniddeso, saro ti kāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kasmā vuttaṃ. aham eva nūna bālo tyādisu sati pi niggahītamhā sare pare vāsaddena nivāritattā niggahītamhā paro saro lopaṃ na pappotī ti ñāpanatthaṃ vuttaṃ [#18*]. ettha kārino vijjamānattā pubbakārīpubbanimittabhāvena vibhattivipariṇāmaṃ katvā (niggahītamhā ti ) anuvattatī ti.

Kacc_41. byañjano ca visaññogo.
byañjano ti ekaṃ, cā ti ekaṃ, visaññogo ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. byañjano ti kāriniddeso, cā ti samuccayaniddeso, visaññogo ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha kāriyassa vijjamānattā pubbakāriyaṃ paranimittabhāvena vibhattivipariṇāmaṃ katvā lope ti anuvattati. lutte ti kasmā vuttaṃ. evam assa vidūn aggam ityādisu sati pi niggahītamhā parasmiṃ sare luttassa abhāvā saññogo byañjano visaññogo na hotī ti ñāpanatthaṃ vuttaṃ. casaddaggahaṇena tiṇṇaṃ byañjanānaṃ antare ye sarūpā tesam pi eko lopo hoti. tiṇṇaṃ byañjanānan ti niḍḍhāraṇasamudāyo, sarūpā ti niḍḍhāraṇiyo. kvacisaddo maṇḍūkagatikavasena anuvattatī ti.

iti sandhikappe catuttho kaṇḍo.


Kacc_42. go sare phuthassāgamo kvaci.
go ti ekaṃ, sare ti ekaṃ, puthassā ti ekaṃ, āgamo ti ekaṃ, kvacī ti ekaṃ. vibhatyanta-pe-pañcapadam idaṃ. go ti visayīniddeso, sare ti nimittasattamīniddeso, puthassā ti antāpekkhachaṭṭḥīniddeso, āgamo ti visesananiddeso, kvacī ti kvacatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha āgamo ti vuttattā ante ti sambandhī ñāyati. kvacī ti kasmā vuttaṃ. putha evā ti ettha sati pi sare pare kvacisaddena nivāritattā puthassa ante gakārāgamo na hotī ti ñāpanatthaṃ vuttaṃ. kvaci saddo hi vāsaddattho.

Kacc_43. pāssa cānto rasso.
pāssā ti ekaṃ, cā ti ekaṃ, anto ti ekaṃ, rasso ti ekaṃ. vibhatyanta-pe-catuppadam idaṃ. pāssā ti antāpekkhachaṭṭhīniddeso, cā ti sampiṇḍananiddeso, anto ti kāriniddeso rasso ti kāriyaniddeso [#19*]. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha pāssā ti idaṃ upasaggānukaraṇattā savibhattikaṃ vuttaṃ. pubbasutte viya antaggahaṇe avijjamāne pi sijjhati. tathāpi kārinidassanatthañ ca parasarassa rassabhāvanivattanatthañ ca antaggahaṇaṃ vihitaṃ. kvacī ti kasmā vuttaṃ. pā eva tyādisu sati pi sare pare kvaci saddena nivāritattā pāssante gakārāgamo na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_44. abbho abhi.
abbho ti ekaṃ, abhī ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. abbho ti kāriyaniddeso, abhī ti kāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_45. ajjho adhi.
ajjho ti ekaṃ, adhī ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. ajjho ti kāriyaniddeso, adhī ti kāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_46. te na vā ivaṇṇo.
te ti ekaṃ, nā ti ekaṃ, vā ti ekaṃ, ivaṇṇo ti ekaṃ. vibhatyanta-pe-catuppadam idaṃ. te ti kāriniddeso, nā ti paṭisedhananiddeso, vā ti vikappanatthaniddeso, ivaṇṇe ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kasmā vuttaṃ. abbhīritan tyādisu sati pi ivaṇṇo vāsaddena nivāritattā abhiadhi iccete abbho ajjho iti vuttarūpā na na hontī ti ñāpanatthaṃ vuttaṃ.

Kacc_47. atissa cāntassa.
atissā ti ekaṃ, cā ti ekaṃ, antassā ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. atissā ti antāpekkhachaṭṭhīniddeso, cā ti anukaḍḍhananiddeso, antassā ti sambandhachaṭṭhīkāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha atissā ti upasaggānukaraṇattā savibhattikaṃ vuttaṃ, ettha caggahaṇaṃ vāggahaṇaṃ nivattāpetvā naggahaṇam eva ākaḍḍhati. ivaṇṇo ti kasmā vuttaṃ. accantan tyādisu sati pi atisadde ivaṇṇassa aparattā cakārādeso na na hotī ti ñāpanatthaṃ vuttaṃ.
[#20]

Kacc_48. kvaci paṭi patissa.
kvacī ti ekaṃ, paṭī ti ekaṃ, patissā ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. kvacī ti kvacatthaniddeso, paṭī ti kāriyaniddeso, patissā ti sambandhachaṭṭhīkāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kasmā vuttaṃ. paccantimesu tyādisu sati pi sarabyañjane pare kvacisaddena nivāritattā paṭiādeso na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_49. puthassu byañjane.
puthassā ti ekaṃ, u iti ekaṃ, byañjane ti ekaṃ. vibhatyanta-pe-tipadam idaṃ. puthassā ti antāpekkhachaṭṭhīkāriniddeso, u iti kāriyaniddeso, byañjane ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_50. o avassa.
o ti ekaṃ, avassā ti ekaṃ. vibhatyanta-pe-dvipadam idaṃ. o ti kāriyaniddeso, avassā ti ādesāpekkhachaṭṭhīkāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kasmā vuttaṃ. avasussatū ty ādisu sati pi byañjane pare kvaci saddena nivāritattā okārādeso na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_51. anupadiṭṭhānaṃ vuttayogato.
anupadiṭṭhānan ti ekaṃ padaṃ, vuttayogato ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena dvipadam idaṃ suttan ti daṭṭhabbaṃ. anupadiṭṭhānan ti sambandhachaṭṭhīkāriniddeso, vuttayogato ti visesananiddeso. saññādhikāraparibhāsāvidhisuttesu vidhisuttan ti daṭṭḥabbaṃ. anupadiṭṭhānaṃ upasagganipātānaṃ nipphannarūpānaṃ vuttasandhibhūtehi sarasandhīhi ca byañjanasandhīhi ca yathāyogaṃ yojetabbaṃ. idaṃ hi atidesasuttan ti pi daṭṭhabbaṃ.

saddhammaṭṭhitikāmena sandhisuttanidesakaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ
tena puññena ijjhantu sabbasattamanorathā
rājāno pi ca rakkhantu dhammena sāsanaṃ pajan ti.

iti sandhikappassa suttaniddeso niṭṭhito.

***





II. NĀMA

[#21]

evaṃ seyyatthikānaṃ padasandhiṃ dassetvā tadanantaraṃ nāmaṃ dassetuṃ

Kacc_52. jinavacanayuttaṃ hi.

ity ādim āha. tattha atthe namati attani catthe nāmetī ti nāmaṃ. yadā hi atthasaṅkhātaṃ dabbaṃ passati tadā atthe namati nāma, yadā nāmasaddaṃ suṇāti tadā attani atthaṃ nāmeti nāma. taṃ hi duvidhaṃ suddhanāmasabbanāmavasena. tattha suddhanāmaṃ tividhaṃ pumitthinapuṃsakavasena. taṃ yathā puriso kaññā cittan ti ādi. sabbanāmaṃ pana duvidhaṃ tiliṅgaaliṅgavasena. tenāha

pulliṅgaṃitthiliṅgañca napuṃsakamathāparaṃ
tiliṅgañca aliṅgañca nāmaṃ pañcavidhaṃ bhave ti.

api ca nāmanāmasabbanāmasamāsanāmataddhitanāmakitakanāmavasena pañcavidhaṃ hoti. vuttañ ca

nāmanāmaṃ sabbanāmaṃ samāsaṃ taddhitaṃ tathā
kitanāmañ ca nāmaññū nāmaṃ pañcavidhaṃ vade ti.

jinavacanayuttan ti ekaṃ padaṃ. hī ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena dvipadam idaṃ suttan ti daṭṭhabbaṃ. jinavacanayuttan ti kammatthaniddeso, visesananiddeso vā, liṅgatthaniddeso ti pi keci, hī ti avadhāraṇaniddeso. avadhāraṇaṃ hi santiṭṭhānakaraṇan ti daṭṭhabbaṃ. saññādhikāraparibhāsāvidhisuttesu adhikārasuttan ti daṭṭhabbaṃ. adhikāro nāmesa tividho sīhagatikamaṇḍūkagatikayathānupubbikavasena. tesu pubbāparavilokanato sihagatiko ti daṭṭhabbo. idaṃ hi suttaṃ heṭṭhā akkharāpādayo ekacattāḷīsan ti suttam pi apekkhati. upari pi anugacchati yathānupubbiko ti pi rūpasiddhiyaṃ vuttaṃ.

devaputto kileso ca abhisaṅkhāramārako
khandhamāro maccumāro māro pañcavidho mato ti.

vutte pañcamāre ajini jināti jinissatī ti jino, te jinavā ti vā jino. sati pi khandhamaccumārānaṃ ajitabhāve tesaṃ hetu jitattā jitavā nāmā ti. santesu pi buddhādianekanāmesu kasmā jinanāmaṃ va therena nikkhittaṃ. nanu bhagavatā buddho ti neva mātarā kataṃ na pitarā kataṃ na ñātakehi kataṃ na devehi kataṃ vimokkhantikam etaṃ buddhānaṃ bhagavantānaṃ boddhiyā mūle saha sabbaññutaññāṇassa paṭivedhāya sacchīkāpaññatti yad idaṃ buddho ti ādi vuttan ti [#22*]. saccaṃ. tāni pana buddho ti vā tathāgato ti vā bhagavā ti vā nāmāni arahattaphaleneva paccakkhasiddhāni, idaṃ pana sabbaññutañāṇaṃ paṭivijjhitvā sattasattāhāni vītināmetvā brahmunā āyācitadhammadesanena dhammacakkaṃ pavattetuṃ bārāṇasiṃ gacchantena bhagavatā antarāmagge upakājīvakena puṭṭhena samphullapadumasassirīkaṃ mukhaṃ vivaritvā

mādisā ve jinā honti ye pattā āsavakkhayaṃ
jinā me pāpakā dhammā tasmāhaṃ upakā jino ti

sayam eva vuttanāmattā therena nikkhittaṃ. atha vā pañcamāre jitavā ti vacanatthena sabbe sāsanapaccatthike samaṇabrāhmaṇādayo niggaṇhituṃ bhadantamahākaccāyanattherena idaṃ nāmaṃ nikkhittaṃ. sukhuccāraṇatthaṃ vā nikkhittan ti pi.

Kacc_53. liṅgañca nipaccate.
liṅgan ti ekaṃ, cā ti ekaṃ, nipaccate ti ekaṃ. vibhatyantapadavibhāgavasena tipadam idan ti daṭṭhabbaṃ. liṅgan ti kammatthaniddeso, cā ti samuccayaniddeso, nipaccate ti kiriyāniddeso. saññādhikāraparibhāsāvidhisuttesu paribhāsāsuttan ti daṭṭhabbaṃ. yathā yathā yena yena pakārena jinavacanayuttaṃ hi jinavacanayoggaṃ eva liṅgaṃ atthi, tathā tathā tena tena pakārena idha idhasmiṃ kaccāyanappakaraṇe liṅgaṃ ṭhapīyate ca nipphajjate ca. atha vā yaṃ yaṃ pakāraṃ samāsataddhitādibhedaṃ jinavacanayuttaṃ hi liṅgaṃ atthi, taṃ taṃ pakāraṃ liṅgaṃ idha ṭhapīyate ca nipphajjate ca. casaddo cettha kiriyāsamuccayattho. rūpasiddhiyam pana liṅgañ ca dhātavo ca nipphajjante ti vuttaṃ. atha vā liṅgaṃ pana nipphannarūpaṃ, tañ ca dhātuṃ vinā na nipphajjati, nipphannakiriyāṭhapana kiriyaṃ vinā natthi kasmā caggahaṇena dhātu ca ṭhapīyate liṅgañ ca nipphajjate ti attho gahetabbo. vākyasamuccayattho hi casaddo tathā hi vuttaṃ dhātuliṅgehi parāpaccayā ti. līnam atthaṃ gamayati bodhetī ti liṅgaṃ nāma. parasamaññā payoge ti suttena kataṃ atthajjotakaṃ ghaṭapaṭādi vacanaṃ. vuttañ ca

rukkho ti vacanaṃliṅgaṃ liṅgattho tena dīpito
evaṃ liṅgañca liṅgatthaṃ ñatvā yojeyya paṇḍito ti.

[#23] taṃ hi pumitthinapuṃsakatiliṅgāliṅgavasena pañcavidhaṃ. tattha pulliṅgaṃ avaṇṇivaṇṇuvaṇṇokārantavasena sattavidhaṃ. vuttañ ca

puriso guṇavā rājā sāggi daṇḍī ca bhikkhu ca
satthābhibhu ca sabbaññū hoti pulliṅgasaṅgaho ti

ñāse pana gosaddo tiliṅgo ti manasikatvā chabbidhan ti vuttaṃ. itthiliṅgaṃ ākārivaṇṇuvaṇṇantavasena pañcavidhaṃ. vuttañ ca

kaññā ratti nadī itthī mātulānīca bhīkkhunī
daṇḍinī yāgu mātā ca jambū gotitthisaṅgaho ti.

rūpasiddhiyam pana gosaddassa itthiliṅgokārantabhāvo vutto. so pana niccapulliṅgo ti daṭṭhabbo. yadi tiliṅgan ti katvā gaṇheyya ekādisaṅkhyāsaddāpi ākārantabhāvena gahetabbā tiliṅgattā ti yadi mātugāmasaddassa itthiliṅgokārantabhāvaṃ gaṇheyya kiñci yujjeyya.
napuṃsakaliṅgaṃ akārivaṇṇuvaṇṇaniggahītantavasena chabbidhaṃ. vuttañ ca

cittaṃ kammañca assaddha mathaṭṭhi sukhakāri ca
āyu gotrabhu sayambhu kimidanti napuṃsake ti.

rūpasiddhiyam pana assaddhaṃ cittagu kulan ti samāsapayogesu napuṃsakaliṅgassa ākārokārantabhāvaṃ gaṇhāti. aññapadatthappadhānattā ayuttaṃ viya dissati tumhāmhasadde ca upasagganipātāni ca ṭhapetvā sesā sabba katara ya ta ādisaddā tiliṅgā nāma, tumhāmhasaddādayo pana vibhattippaccayehi tiliṅgavācakānaṃ apākaṭabhāvena aliṅgan ti vuttā. yadi aliṅgaṃ atthi tato ca vibhattiyo ti suttena kathaṃ vibhattiyo sambhavantī ti. sambhavanti. liṅgato rūpantarābhāvā. vuttañ ca

aliṅgaṃcekathaṃtamhā sambhavanti vibhattiyo
liṅgarūpantarābhāvā aliṅgaṃ liṅgamabravun ti.

atha vā liṅgan ti ādisu purisādīnaṃ aṅgajātacullamassuādīni liṅgan ti vuccanti. liṅgañ ca nipaccate ti sutte pana atthavācakasaddappayogā va liṅgan ti vuccanti. tasmā aliṅgehi pi vibhattiyo hontī ti saṅkhyāliṅgesu pana ekādi aṭṭhārasantāsaṅkhyā tiliṅge saṅgahetabbā, ekunavisatyādi navutyantā saṅkhyā itthiliṅge saṅgahetabbā satādi saṅkhyā napuṃsakaliṅge saṅgahetabbā [#24*].
paribhāsā ti idaṃ suttaṃ vuttaṃ. kim paribhāsā. paribhāsā ca nāmesā saññaṅgavidhyaṅgaaññaṅgaparibhāsāvasena tividhā. tattha parasamaññā payoge ti suttaṃ saññaṅgaparibhāsā nāma. pubbamadhoṭṭhitam assaraṃ sarena viyojaye ti ādi suttāni vidhyaṅgaparibhāsā nāma. tadanuparodhenā ti ādi suttāni aññaṅgaparibhāsā nāmāni tesu idaṃ vidhyaṅgaparibhāsā nāmāni daṭṭhabbaṃ. dhātuppaccayavibhattivajjitam atthaval liṅgan ti vuttattā, sati pi vibhattirahitānaññ eva liṅgabhāve, bhūtapubbagativasena savibhattikam pi liṅgaṃ nāmā ti dassetuṃ: eso no satthā ti ādim āha. atha vā candappakaraṇakārakā siridhammādāsādayo ācariyā savibhattikaṃ nipphannaliṅgan ti vadanti. tesaṃ vādaṃ dassetuṃ savibhattikaṃ vuttan ti. tattha evaṃ rūpasiddhi veditabbā. jinavacanayuttaṃ hī ti etaṃ adhikāraṃ katvā parasamaññā payoge ti suttaṃ liṅgasaññāya paribhāsaṃ katvā liṅgañca nipaccate ti suttena etaṃ liṅgaṃ jinavacanānurūpaṃ ṭhapetabbaṃ nipphādetabbañ ca. dhātuliṅgehi parāpaccayā ti suttaṃ paribhāsaṃ katvā tato ca vibhattiyo ti suttena liṅgato vibhatti parā kātabbā. kā ca pana tāyo vibhattiyo ti sandehe jāte siyo aṃyo nāhi sanaṃ smāhi sanaṃ smiṃsū ti suttena siyo iti paṭhamādīni sarūpāni niyametvā tadanuparodhenā ti suttaṃ jinavacanassa ananurūpaṃ dvibbacanaparivajjanatthaṃ jinavacane āgatānaṃ ekavacanabahuvacanānaṃ anurūpaṃ paribhāsaṃ katvā tāsaṃ vibhattīnaṃ paṭhamādutiyādivasena aniyamappasaṅge sati vatticchānupubbikā saddappavatti ti paribhāsato liṅgatthamattattā liṅgatthe paṭhamā ti suttena paṭhamā vibhatti kātabbā. tassā pana paṭhamāvibhattiyā ekavacanabahuvacanavasena aniyamappasaṅge sati vatticchānupubbikā saddappavattī ti paribhāsato ca ekamhi vattabbe ekavacanaṃ bahumhi vattabbe bahuvacanan ti paribhāsato ca ekavacana sivibhattiṃ katvā etatesaṃ to ti suttena takārassa sakāraṃ katvā so ti suttena sissa okāre kate rūpasiddhi hoti. no ti liṅgassa heṭṭhāvuttanayena amhaliṅgaṃ ṭhapetvā tato ca vibhattiyo ti ādiṃ vatvā liṅgatthe paṭhamā ti suttena paṭhamā kātabbā ti idaṃ apanetvā sāmyatthattā yassa vā pariggaho taṃ sāmī ti suttena sāmisaññaṃ katvā sāmismiṃ chaṭṭhī ti suttena sāmivibhatti kātabbā [#25*]. tassā pi chaṭṭhiyā ekamhi vattabbe ekavacananaṃ bahumhi vattabbe bahuvacanan ti paribhāsato ca bahuvacananaṃ vibhattiṃ katvā padato dutiyā catutthī chaṭṭhīsu vono ti suttena vibhattiyā saha no kate rūpasiddhi hoti. sesā vuttanayena va veditabbā.

Kacc_54. tato ca vibhattiyo.
tipadam idaṃ. tato ti avadhiniddeso, cā ti samuccayaniddeso, vibhattiyo ti visayīniddeso. saññādhikāra-pe-vidhisuttesu vidhisuttan ti daṭṭhabbaṃ. atthabyākhyāne pana ekavacanādayo ca saññā ettha caggahaṇena gahitā, tasmā saññā suttan ti vuttaṃ. na hi vibhattippaccayasaññā kātabbā. vibhajjate pāṭipadikattho etāyā ti vibhattī ti anvatthavasena vibhattisaddassa jātattā. tasmā casaddena tāsaṃ ekavacanabahuvacanapaṭhamādivasena visesasaññā ca kātabbā. parasamaññā payoge ti suttena vā vibhattisaññā kātabbā ti. rūpasiddhiyaṃ pana casaddaggahaṇena tavetunādippaccayantanipātato pī ti vuttaṃ. kātaveti ādīhi pi hotī ti tassādhippāyo. evaṃ sante pi līnam atthaṃ gamayatī ti liṅgan ti vuttattā, sabbaṃ atthavaṃ saddarūpaṃ liṅga yeva antogadhaṃ hoti. vibhattiyo ti sāmaññavasena vuttattā. kā ca pana tāyo vibhattiyo ti puṭṭhe sarūpaṃ niyametuṃ siyo ti ādisuttaṃ vuttaṃ. tenāha vuttiyaṃ kā cā ti ādi.

Kacc_55. siyoaṃyonāhisanaṃsmāhisanaṃsmiṃsu.
ekapadam idaṃ. siyo-pe-smiṃsū ti sarūpaniyamaniddeso. saññā-pe-suttesu paribhāsāsuttan ti daṭṭhabbaṃ. rūpasiddhiyaṃ pana saññāsuttan ti vuttaṃ. vibhatti icc anenā ti vibhattiniyamena.

Kacc_56. tadanuparodhena.
ekapadam idaṃ. visesananiddeso. saññā-pe-suttesu paribhāsāsuttan ti daṭṭhabbaṃ. liṅgañ ca nipaccate ti pubbe vuttattā kimatthaṃ panidaṃ vuttan ti. idha ekavacanabahuvacanavasena cuddasavibhattiyo paṭhītā aññattha ekadvibahuvacanavasena ekavīsati vibhattiyo paṭhitā, etā parivajjetvā jinavacane āgatavibhattīhi eva liṅgassa nipphādanatthaṃ vuttaṃ. vuttañ ca

[#26] tadanuccādikaṃ suttaṃ kimattham idam īritaṃ
parasatthāgataṃ dvibbacanaṃ vāretum īritan ti.

idaṃ suttaṃ ākhyāte pi anuvattati. nanu jinavacanayuttaṃ hī ti suttaṃ anuvattati. kasmā tasaddaṃ gaṇhātī ti. saccaṃ. tathā pi yuttasaddassa nivattanatthaṃ tasaddo gahito ti. atthabyākhyāne pana paṭhamāvibhatti ekavacanassa nivattanatthan ti vuttaṃ. yathā yathā yena yena cuddasannaṃ vibhattinaṃ pakārena tesaṃ jinavacanānaṃ anuparodhena liṅgaṃ nipphajjati, tathā tathā tena tena cuddasannaṃ vibhattīnaṃ pakārena idha kaccāyane liṅgañ ca amhehi nipphajjate. idha casaddena vibhattiṃ samucceti. rūpasiddhiyaṃ pana ākhyātaṃ samuccetī ti vuttaṃ.

Kacc_57. ālapane si gasañño.
tipadam idaṃ. ālapane ti ādhārasattamīniddeso, sī ti saññīniddeso, gasañño ti saññāniddeso. saññā-pe-suttesu saññāsuttan ti daṭṭhabbaṃ. kasmā pana akkharāpādayo ekacattāḷīsan ti ādīsu viya ālapane si go ti avatvā saññāggahaṇaṃ katan ti. rūḷhisaññābhāvato. saññā ca nāmesā anvattharūḷhivasena duvidhā tattha akkharāpādayo ekacattāḷīsan ti ādisu atthaṃ anugatattā saññāggahaṇaṃ na kataṃ. idha pana rūpasiddhiyā saññāya sammatattā ga iti saññā ruḷhināma. tasmā saññāggahaṇaṃ kataṃ. atha vā ādesasaṅkānivattanatthaṃ kataṃ pathamantāpi hi kārikāriyā hontī ti. yady evaṃ kasmā tattha na katan ti. heṭṭhāvuttānurūpena sāmaññasaññāya vihitattā ti. vuttañ ca

avatvālapane sigo kiṃ saññā iha mīritā
sigādeso ti saṅkāya nivattetum udīritā
yady evam akkharāpādo saññā kiṃ na udīritā
heṭṭḥāvuttānurūpena vuttattā n īritā tahiṃ ti

vijjāmānassa vatthūno abhimukhīkaraṇatāya lapanaṃ ālapanaṃ avijjamāne vatthumhi ālapanaṃ na hotī ti adhippāyo. vuttañ ca

saddenābhimukhī kāro vijjamānassa vatthuno
āmantaṇaṃ vidhātabbe natthi rājā bhaveti taṃ

hoti gharādiye ti bhaginināmena ālapatī ti ekanipāte vuttaṃ.

[#27]

Kacc_58. ivaṇṇuvaṇṇā jhalā.
dvipadam idaṃ. ivaṇṇuvaṇṇā ti saññīniddeso, jhalā ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. upari te itthikhyā po ti niyametvā vuttattā iminā suttena punnapuṃsakesv eva saññā vihitā ti pi viññāyati. ettha hi iukārā jhalā ti avatvā vaṇṇaggahaṇuccāraṇaṃ īūkārānaṃ saṅgahaṇatthaṃ. idaṃ suttaṃ te itthikhyā po ti suttaṃ viya evaṃ liṅgante yeva na hoti. atha kho kubbati kubbanto ti ādisu ākhyātakitakesu pi hoti. vuttañ ca

jhalasaññā pasaññā va na liṅgantaṃ va nissitā
ākhyāte kitamajjhe ca dviliṅgante ca dassanā ti.

Kacc_59. te itthīkhyā po.
tipadam idaṃ. te ti saññīniddeso, itthīkhyā ti tabbisesananiddeso, po ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. nanu ca ivaṇṇuvaṇṇā anuvattanti, kasmā te ti padaṃ nikkhittan ti. saccaṃ. tathā pi itthīkhyā ti niyamitattā ca tadāditovā ī ti vuttattā ca ivaṇṇā eva anuvatteyyaṃ na uvaṇṇā, tasmā sabbe saṃgaṇhituṃ te ti nikkhittaṃ upari ananuvattanatthāya vā. saññino bahuvacanena niddiṭṭhattā saññā pi bahuvacanena niddisitabbā, kasmā po ti ekavacanaṃ katan ti. idaṃ suttaṃ purimasuttaṃ viya dvisaññāya na vihitaṃ, atha kho ekasaññāya eva vihitan ti ñāpanatthaṃ ekavacanaṃ kataṃ. atha vā pā ti vattabbe sukhuccāraṇatthaṃ. tato yonamotu ti sutte tuggahaṇena yovacanassokārādeso kato, tenāha vuttīyaṃ pasaññā hontī ti. atthabyākhyāne pana te itthīkhyā pā ti vattabbe ekavacanassa saṅkhyānassa antaraṅgattā te itthīkhyā po ti vuttan ti vuttaṃ. saññīnaṃ bahubhāvena te ti vuttaṃ. tesaṃ ekasaññābhāvena po ti vuttan ti pi vadanti. evaṃ sante akkharāpādayo ekacattāḷisan ti ādisu evaṃ vattabbaṃ bhaveyyā ti.

Kacc_60. ā gho.
dvipadam idaṃ. ā ti saññiniddeso, gho ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. akkharasamūho padaṃ pada samūho vākyan ti vuttattā kathaṃ ākāro va padaṃ nāma hotī ti [#28*]. pajjate attho etenā ti padanti vacanatthena padaṃ nāma ākārassa itthīliṅgavācakattā vibhatyantaṃ padan ti vacanena vā padaṃ nāmā ti.

Kacc_61. sāgamo se.
dvipadam idaṃ. sāgamo ti visayīniddeso, se ti nimittasattamī niddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. etthāpi sati pi catutthīchaṭṭhīsakāradvaye jātipadatthakācariyamatena se ti ekavacanaṃ kataṃ. dabbapadatthakācariyamatenā pi vā so va so ca so ti ekasesanayena ca ekavacanaṃ kataṃ. idaṃ suttaṃ dvisu pumanapuṃsakesu vihitaṃ, se ti kimatthaṃ ācariyena vuttaṃ. purisasmiṃ ty ādisu udāharaṇesu sati pi vibhattimhi savibhattiyā abhāvā iminā suttena sāgamo na hotī ti ñāpanatthaṃ se ti padaṃ vuttaṃ. sati pi sakāre pare ti apare, sati pi smiṃvibhattimhī ti keci.

Kacc_62. saṃsāsvekavacanesu ca.
tipadam idaṃ. saṃsāsū ti nimittasattamīniddeso, ekavacanesū ti tabbisesananiddeso vā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kasmā panānantarasuttena ekayogaṃ na katan ti. bhinnavisayattā. anantarasuttaṃ hi dvīsu liṅgesu vihitaṃ. idaṃ pana itthiliṅgeseva vihitan ti. atthabyākhyāne pana saṃsāsvekavacanesu ce ti bhinnayogakaraṇaṃ uttaratra saggahaṇanivattanatthan ti vuttaṃ, kasmā pana sutte avutte pi vibhattādesesū ti vuttan ti. saṃsāsvekavacanesū ti vutte ekavacanānaṃ saṃsānaṃ abhāvā aññassa ca vattabbassa abhāvā ekavacanānaṃ ādesabhūtā saṃsā ti viññāyati, tasmā vibhattādesesū ti vuttaṃ. saṃsāsv iti padaṃ kimatthaṃ vuttaṃ. agahitā ty ādisu udāharaṇesu sati pi ekavacane saṃsānaṃ abhāvā iminā suttena sāgamā na hotī ti ñāpanatthaṃ saṃsāsv iti padaṃ vuttaṃ. yady evaṃ kasmā saṃsāsv iti ettakam eva vuttaṃ, nanu dvayaṅgaparibhīno payogo hotī ti. saccaṃ. tathāpi vibhattādesena vinā saṃsā nāma natthi, tasmā saṃsāsv iti ettakam eva vuttaṃ. nyāse pana asati pi hi saṃsāggahaṇe vibhattādesesvn iti atthassevābhāvā ti kāraṇaṃ manasi katvā saṃsānañ ca vibhattādesānañ ca ekaṅgabhāvaṃ gahetvā sati pi ekavacane saṃsānam abhāvā ti ettakam eva vuttaṃ [#29*]. ekavacanesv iti kimatthaṃ vuttaṃ. tāsan ty ādisu udāharaṇesu sati pi vibhattādese saṃsadde ekavacanassābhāvā iminā suttena sāgamo na hotī ti ñāpanatthaṃ ekavacanesv iti padaṃ vuttaṃ. vibhattādesesv iti kimatthaṃ vuttaṃ. manasā thāmasā ty ādisu udāharaṇesu sati pi ekavacanabhūte sāsadde vibhattādesassābhāvā iminā sāgamo na hotī ti ñāpanatthaṃ vibhattādesesv iti padaṃ vuttaṃ. nanu ca ekavacanasāvibhatti nāma natthi, kasmā dvayaṅga parihīno siyā ti. saccaṃ. tathāpi ekavacanāvayavabhūto ākāro ca tappaṭibaḍḍhabhūto sāgamo ca ekacavanavohāraṃ labhati cakkhunissitaṃ viññāṇaṃ cakkhuvoharaṃ viya, tasmā dvayaṅgaparihīno hotī ti.

Kacc_63. etimāsam i.
dvipadam idaṃ. etimāsan ti antapekkhachaṭṭhīniddeso, i iti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi etimānan ti vattabbe kasmā etimāsan ti vuttan ti. nanu nāññaṃ sabbanāmikan ti suttena sabbato naṃ saṃsānan ti vuttavidhi saṃsānaṃ ādesaṃ sabbanāmadvande nivāretī ti. saccaṃ. tathāpi etimāsan ti vattabbe kiñci payojanantarasambhavato yadi etimānan ti vucceyya purisānaṃ cittānan ti dvīsu liṅgesu viya sunaṃhisu cā ti suttena dīghaṃ katan ti viññāpeyya na itthīliṅgākāranto ti tasmā taṃ nivāretvā saṃsānaṃ visayabhūtaṃ itthiliṅgam eva ñāpetuṃ etimāsan ti vuttaṃ. idam eva hi nāññaṃ sabbanāmikan ti suttassa nivāraṇe payojanaṃ. honti cettha

avatvā etimānan ti etimāsam udīriṇaṃ
sunaṃhisu ca suttena vuttavidhinivāraṇaṃ
ghapato ty ādisuttena itthiliṅge ca saṃsāttaṃ
pattaṃ siyā tasmā iti dīpinaṃ visayaṃ tesan ti.

evañ ca kasmā nyāsappadīpapakaraṇe pi vuttaṃ. etimānan ti avatvā evaṃ vacanaṃ ekavacanānaṃ saṃsānaṃ visayaparidīpanatthan ti ettha ca ayam adhippāyo etimānan ti taṃ vacanena niddiṭṭhe etā ca imā ca etimā ti itthiliṅgaṃ agahetvā eto ca imo ca etañ ca imañ ca etimā ti pumanapuṃsakaṃ gahetvā purisānaṃ cittānan ti ādisu viya taṃ vibhattimhi sunaṃhisu cā ti dīghaṃ kasmā etimānan ti vuttaṃ siyā ti āsaṅkeyya taṃ nivārentena etā ca imā ca etimā ti visesato attanā icchititthiliṅgasseva saṅgaṇhanatthaṃ naṃvibhattiyā saṃādesaṃ kasmā etimāsan ti vuttaṃ [#30*]. na hi etimāsan ti vutte etimānan ti vutte viya pumanapuṃsakaliṅgānaṃ gahaṇe āsaṅkā atthi kasmā. dvīsu liṅgesu etimāsan ti rūpanipphattiyā asambhavato. yadi pi etimānan ti vutte pumanapuṃsakaliṅgānam pi gahaṇaṃ siyā, evaṃ sati sabbesaṃ imesan ty ādisu viya etimesan ti vattabbaṃ, tañ ca na vuttaṃ. tasmā etimāsan ti vacanena liṅgadvayavajjanaṃ itthiliṅgam eva gahitan ti daṭṭhabbaṃ. nāññaṃ sabbanāmikan ti idaṃ paṭisedhasuttaṃ aniccaṃ. tasmā etimāsan ti vuttan ti pi vadanti.
atha vā piṭakattaye āgatā etā imāsaddā mukhaṃ viya ekantasabbanāmikā honti. sutte pana tesaṃ lakkhaṇattāya bhadantamahākaccāyanattherena ṭhapitattā ādāse mukhanimittaṃ viya anukaraṇaṃ nāma anukaraṇañ ca nāma suddhanāme antogadhaṃ. pāliyaṃ āgatasaddapadatthakattā udāharaṇavasena ānītā pana etimāsaddā atthapadatthakā honti, idañ ca nāññaṃ sabbanāmikan ti suttaṃ ekantasabbanāmadvande nivāretuṃ samatthaṃ, na anukaraṇabhūte suddhanāme. tasmā etimāsan ti vuttaṃ. yady evaṃ kathaṃ sabbato naṃ saṃsānan ti suttena saṃ kāriyaṃ siyā suddhanāmattā ti. yaṃ pakataṃ tad anukaraṇan ti vuttattā ekantasuddhanāmābhāvā sabbanāmasadisattā ca saṃkāriyaṃ hoti. honti cettha

avatvā etimānan ti etimāsam udīraṇaṃ
sabbanāmānukaraṇasuddhanāmassa sambhavā
nāññan ty ādikaṃ suttaṃ sabbatā ty ādikaṃ suttaṃ
nivāretuṃ asamatthaṃ sabbanāmānukaraṇe
sutte hi etimāsaddā suddhanāman ti dīpikā
lakkhaṇattā etimāsaṃ vuttānaṃ piṭakattaye
suddhanāman ti ce vade kin tu saṃkāriyaṃ bhave
sabbato naṃ saṃsānan ti sabbanāmesu vidhinā
sabbanāmapadatthā hi sabbanāmānukaraṇā
sabbanāmābhave vidhi sabbanāmānukaraṇe ti.

[#31] ayaṃ porāṇakācariyānaṃ samānādhippāyo ti.
atha vā etimānan ti avatvā etimāsanti vacanaṃ etimāsan ti payoge sati pi vibhattādese saṃsadde ekavacanādesassāsaṃsaddassābhāvā ākārassa ikāriyaṃ na hoti. ekavacanādesesu pana saṃsāsu paresu niccaṃ hotī ti ñāpeti. honti cettha

avatvā etimānan ti etimāsamudīriṇaṃ
saṃsāsvekavacanesu niccavidhiṃ viññāpetuṃ
yadā hi etimāsaddā ekavacanasaṃsāttaṃ
paraṃ siyā ākārassa niccaṃ ikāriyaṃ bhave ti.

mukhamattasāre pana

avatvā etimānan ti etimāsam udīriṇaṃ
saṃsānaṃ visayasseva paridīpetum īritaṃ
yadā hi etimāsaddā sasmiṃ yadi siyuṃ parā
tadā tāsam pi saṃsāttaṃ hoti niccaṃ na caññathā ti

vimalabuddhiācariyassādhippāyavasena vuttaṃ. nāyam pi ācariyenādhippeto. tassa vā nattaṃ sabbatthā ti ito hi adhikāravāsaddena ghapato smiṃsānaṃ saṃsā ti suttaṃ niccaṃ na hoti. vuttañ ca etāyaṃ imāsaṃ etāya imāsā ti tasmā etimāsaddā paraṃ saṃsāttaṃ niccaṃ hotī ti adhippāyo na sundaro. yadi niccaṃ na hoti aññathā pi hotī ti atthaṃ vadeyya evam pi attho na yujjati, saddayutti abhāvato ti. ācariyāpi hi idaṃ vādaṃ chaḍḍitapakkhe ṭhapentī ti. saṃsāsv ī ti kimatthaṃ vuttaṃ. etāya imāya ty ādisu udāharaṇesu sati pi vibhattādese ekavacane saṃsānamabhāvā iminā anto saro ikāro na hotī ti ñāpanatthaṃ saṃsāsv ī ti padaṃ vuttaṃ. ekavacanesv ī ti kimatthaṃ vuttaṃ. etāsaṃ imāsan ty ādisu udāharaṇesu sati pi vibhattādese saṃsadde ekavacanassābhāvā iminā anto saro ikāro na hotī ti ñāpanatthaṃ ekavacanesv ī ti padaṃ vuttaṃ.

Kacc_64. tassā vā.
dvipadam idaṃ. tassā ti antāpekkhachaṭṭhīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. ettha tassā ti idam pi etimāsaddā viya suddhanāman ti daṭṭḥabbaṃ. yady evaṃ suddhanāmarūpena tassa iti avatvā kasmā sabbanāmarūpena tassā iti vuttaṃ [#32*]. nanu ghapato smiṃsānaṃ saṃsā ti suttaṃ sabbanāme yeva vihitan ti. saccaṃ. tathāpi anukaraṇattā kiñcipayojanasambhavato ca tassā iti vuttaṃ, evaṃ hi vutte saṃsānaṃ visayabhūtaṃ itthiliṅgam eva saṅgaṇhāti. tenāha

tassātimevamāppaccayantaṃ katvānācariyo
dasseti kubbaṃ niddesaṃ saṃsānaṃ visayam pi cā ti.

idam pi suttaṃ etimāsam ī ti suttaṃ viya apaccakkhānukaraṇasuttan ti daṭṭhabbaṃ. anukaraṇasuttaṃ hi duvidhaṃ paccakkhāpaccakkhavasena tattha sa chassa vā ti ādi suttaṃ bahusaṅkhyā pariccattattā paccakkhānukaraṇaṃ nāma. yosu dvinnaṃ dve vā ti ādisuttaṃ bahusaṅkhyā apariccattattā apaccakkhānukaraṇaṃ nāma. imāni dvesuttāni pi sabbanāmakāriyaṃ apariccattattā apaccakkhānukaraṇāni hontī ti. idaṃ suttadvayaṃ tetimāsam ī ti ekayogaṃ katvā ettabbe pi hinnayogakaraṇaṃ anantarasuttaṃ niccaṃ. idaṃ pana aniccan ti dasseti. vuttiyaṃ pana itthiyaṃ vattamānāya tassā iccetassā antassākārassa ikāro hotī ti yojetabbaṃ. idha vāsaddena edisissaṃ edisissā itarissaṃ itirissā icc evam ādi payogā saṅgahetabbā. anekatthā hi nipātā ti.

Kacc_65. tato sassa ssāya.
tipadam idaṃ. tato ti avadhiniddeso, sassā ti ādesāpekkhachaṭṭhikārīniddeso, sambandhachaṭṭhīkārīniddeso vā, ssāyā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tatoggahaṇaṃ suttadvayassānukaḍḍhanatthaṃ, tena nimittaṃ nānuvattati vuttiyaṃ paccāyattinyāyena nāsaddaṃ paṭhamaṃ parāmasati ssāya parattā kathaṃ pubbasuttadvayena ākārassa ikārādeso hotī ti. ssāyādesassāpi sādesagatikattā hoti. vuttañ ca rūpasiddhiyaṃ etimāsam ī ti. vuttiyaṃ sādesahatikattā ssāyādesepī ti vā ti kimatthaṃ ācariyena vuttaṃ. tissā ty ādisu udāharaṇesu sati pi savibhattīmhi vāsaddena nivāritattā iminā savibhattissa ssāyādeso na hotī ti ñāpanatthaṃ vā ti padaṃ ācariyena vuttaṃ.

[#33]

Kacc_66. gho rassaṃ.
dvipadam idaṃ. gho ti kāriniddeso, rassan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. imassa suttassa tassā vā ty atra vāggahaṇaphalaṃ sandhāya vuttattā vāsaddo nivattati. nimittam pana maṇḍūkagatikavasena anuvattati saṃsāsvī ti kimatthaṃ vuttaṃ. tāyā ty ādisu udāharaṇesu sati pi vibhattādese ekavacane saṃsānam abhāvā iminā gho rassaṃ na āpajjate ti ñāpanatthaṃ saṃsāsvī ti padaṃ vuttaṃ. ekavacanesv ī ti kimatthaṃ vuttaṃ. tāsan ty ādisu udāharaṇesu sati pi vibhattādese saṃsadde ekavacanasaṃsānam abhāvā iminā gho rassaṃ na āpajjate ti ñāpanatthaṃ ekavacanesvī ti padaṃ vuttaṃ.

Kacc_67. no ca dvādito namhi.
catuppadam idaṃ. no ti visayīniddeso, vā ti samuccayaniddeso, dvādito ti avadhiniddeso, namhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha ādisaddena aṭṭhārasantā saṅkhyā gahetabbā sāgamo se ti ito maṇḍūkagatikavasena āgamasaddassānuvattanato nakārāgamo hotī ti vuttaṃ. dvādito ti kimatthaṃ vuttaṃ. sahassānan ty ādisu udāharaṇesu sati pi naṃvibhattimhi dvaṃdīnam abhavā iminā nakārāgamo na hotī ti ñāpanatthaṃ dvādito ti padaṃ vuttaṃ. namhī ti kimatthaṃ vuttaṃ. dvīsū ty ādisu sati pi dvādimhi taṃvibhattiyā abhāvā iminā nāgamo na hotī ti ñāpanatthaṃ namhī ti padaṃ vuttaṃ. idaṃ suttaṃ dvādito paṭṭhāya aṭṭhārasantāsu saṅkhyāsu vihitaṃ tā pana saṅkhyeyyapadhānattā bahuvacanantā va liṅgavasena tiliṅgā ca ekunavīsatito paṭṭhāya yāva navutisaṅkhyā pana saṅkhyāpadhānattā ekavacanantā va liṅgavasena itthīliṅgā va. satato paṭṭhāya yāva asaṅkhyeyyā saṅkhyā ubhayapadhānattā ekavacanantā pi honti bahuvacanantā pi, liṅgavasena pana napuṃsakaliṅgā va. ssañ cāgamo ti sakāradvayāgamo ca nakārāgamo ca hoti. ettha hi casaddena nakārāgamaṃ samucceti. idaṃ caggahaṇaphalaṃ itthīliṅge yeva hoti. nanu vinā pi iminā suttena kvaci dhātu ādi suttena vā tesu vuddhi ādisuttena vā nakārāgamo sijjhatī ti saccaṃ. tathāpi punārambhaggahaṇa niccadīpanatthaṃ atha vā āgamantaraviññāpanatthaṃ. sace dvādito naṃvibhatti parā hoti, nakārāgamo yeva hotī ti. atha vā ekunavīsatippabhuti saṅkhyāto nāgamo na hotī ti ñāpanatthan ti.

[#34]

Kacc_68. amā pato smiṃsmānaṃ vā.
catuppadam idaṃ. amā ti kāriyaniddeso, pato ti avadhiniddeso, smiṃsmānan ti ādesāpekkhachaṭṭḥīkārīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vibhattānukkamena smāsminnan ti vattabbe pi evaṃ vacanaṃ smiṃ vacanassa uttarasuttaṃ nuvattanatthaṃ pakati hesāvariyānaṃ yena kenaci ākārena adhippāya viññāpanan ti. idha pato ti sāmaññena vutte pi pākaṭabhāvena ivaṇṇo yeva gahetabbo. rūpasiddhīyam pana vacatthitavibhāsatthoyaṃ vāsaddo tena uvaṇṇantato na hotī ti vuttaṃ.

Kacc_69. ādito o ca.
tipadam idaṃ. ādito ti avadhiniddeso, o ti kāriyaniddeso, vā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kimatthaṃ. ādismin ty ādisu sati pi ādito smiṃ vacane vāsaddena nivāritattā iminā smiṃvacanassa aṃoādesā na hontī ti ñāpanatthaṃ vuttaṃ.

Kacc_70. jhalānam iyuvā sare vā.
catuppadam idaṃ. jhalānan ti ādesāpekkhachaṭṭḥīkāriniddeso, iyuvā ti kāriyaniddeso, sare ti nimittasattamīniddeso, vā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sati pi anuvattanavāggahaṇe puna vāggahaṇaṃ samuccayatthantaraviññāpanatthaṃ. tenāha vā ti vikappanatthan ti ādi. vuttiyaṃ anuvattanavāsaddo na vavatthitavibhāsattho. tenāha vā ti kimatthan ti ādi. atha vā pubbe vuttaṃ vāsaddaṃ nivattāpetvā idha nikkhittavāsaddo yeva vikappanattho atthantaraviññāpanattho ca hotī ti.

Kacc_71. yavakārā ca.
dvipadam idaṃ. yavakārā ti kāriyaniddeso, cā ti sampiṇḍhananiddeso, kārino anukaḍḍhananiddeso ti pi vadanti. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tathā hettha sampiṇḍanatthenāyam adhippāyo na kevalaṃ jhalānaṃ iyauvādesā honti atha kho yavādesāpi hontī ti idha samuccayatthena vikappanattho pākaṭo, tasmā vāsaddo nānuvattati. nanu ca ivaṇṇo yan na vā vam odudantānan ti vuttattā tehi eva iuvaṇṇānaṃ yavā desā labbhanteva [#35*]. atha kasmā yavakārā ti vuttan ti. na labbhanti. ivaṇṇo yan navā ti ettha navāsaddo pi kvacasaddattho vamodudantānan ti etthāpi kvacattho atthī jhalānam iyuvā sare vā ti etthāpi vāsaddo vavatthitavibhāsattho. tasmā etehi pi tīhi suttehi muttappayoga ca bhaveyyuṃ tesaṃ saṅgahaṇatthaṃ punidaṃ suttaṃ vuttan ti. atha vā tāni dve suttāni avihitajhalasaññā sandhiṭṭhāne vuttāni, idaṃ pana vihitajhalasaddānāmaṭṭhāne vuttan ti nanu anantarasutte pi dvekārino vuttaṃ, atha kasmā tattha vuttiyaṃ avatvā idheva vuttiyaṃ yathāsaṅkhyan ti vuttan ti. anantarasutte viya ekakārino yavakkharadvayaṃ kāriyaṃ hotī ti gaṇheyya, taṃ nivattetuṃ yathāsaṅkhyan ti vuttaṃ. anantarasutte pana idha uvakkharadvayavasena dve kārino honti, tasmā na vattabban ti.

Kacc_72. pasaññassa ca.
dvipadam idaṃ. pasaññassā ti ādesāpekkhachaṭṭhīkārīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vaggahaṇena yakārānukaḍḍhanato vakāro nivattati, caggahaṇena vakārassa nivattitattā pasaññaggahaṇena ivaṇṇo ca gahetabbo. sati pi ivaṇṇo yan navā ti sutte punār amhaggahaṇaṃ itthiliṅgassa vibhatyādesassa nimittassa ca saṅgahaṇatthaṃ. tenāha vibhattādese ti. sare ti kimatthaṃ vuttaṃ. paṭhaviyan ty ādisu sati pi pasaññe sarassābhāvā iminā yakārādeso na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_73. gāva se.
tipadam idaṃ. go ti kāriniddeso, āvā ti kāriyaniddeso, se ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi gāvo se ti vattabbe sukhuccāraṇatthaṃ lopañ ca tatrākāro ti suttena okārassa lopaṃ katvā akārāgamañ ca katvā evaṃ vuttaṃ. rūpasiddhiyam pana go āva se iti tipadan ti vuttaṃ. sati pi catutthīchaṭṭhīsavibhattidvayassa gahaṇe jātyapekkhattā se ti ekavacanaṃ kataṃ. tato ca vibhattiyo ti ca dhātuliṅgehi sarāppaccayā ti ca vuttattā kathaṃ vibhattiyo vibhatti hotī ti. vibhattīnam pi karaṇasampadānasambandhādyatthajotakattā ca vācakattā ca līnaṃ atthaṃ gamayati bodhetī ti liṅgan ti vuttattā ca liṅge antogadhā honti tasmā vibhattito pi vibhatti hotī ti vuttañ ca

[#36]
paṭhamā saddagatikā dutiyā atthajotakā
vibhattito vibhattī ti na codetabbam evidhā ti.

Kacc_74. yosū ca.
dvipadam idaṃ. yosū ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kasmā gāvase ti sutta viya yomhi cā ti avatvā yosu cā ti bahuvacanena vuttan ti. dabbapadatthakāvariyamatena yo ca yo cā ti samāhāradvande sarūpekasesaṃ katvā dabbāpekkhattā yosu cā ti vuttaṃ kasmā pana gāvase yosu cā ti ekayogaṃ akatvā evaṃ hinnayogaṃ katan ti. paṭhamādutiyāyovibhattidvayasaṅgahaṇatthaṃ ekayoge sati hi savibhattiṃ yovibhattiñ ca apekkhāya bahuvacanaṃ katan ti gaṇheyyā ti. yady evaṃ agho rassam ekavaca ... yosv api ce ti idam pi bhinnaṃ kātabban ti. na. jātyapekkhavasena vuttattā ti evaṃ sati idhāpi jātyapekkhavasena ekayogaṃ kātabban ti. na. kadāci dabbapadatthakācariyassa matiṃ achaḍḍhetvā suttassa katattā ti bhadantamahākaccāyanattherenāpi dvinnaṃ jātipadatthakadabbapadatthakācariyānaṃ matiyānulomena kadāci jātyapekkhāya kadāci dabbāpekkhāya suttaṃ katan ti kasmā. ācariyassa vatticchānupubbikā saddappavattī ti. nālaṃ atippapañcenā ti.

Kacc_75. avamhi ca.
tipadam idaṃ. avā ti kāriyaniddeso, amhī ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha sati pi avakāriye āvakāriyaṃ anuvattati. nanu nimittaṃ kāriyaṃ kārīsutte nevatthi, sattha hi vattanti tattha nimittakārī kāriyābhāvato.

yatthapanatthī tattheva tabbisesanabhāvato
vattanti vā namā evaṃ lakkhaṇaṃ dhāraye budhā ti ca

kārinā haññate kārī kāriyaṃ kāriyena vā
nimittan tu nimittena yaṃ sesaṃ anuvattate ti ca

vuttan ti saccaṃ. tam pana yebhuyyavasena vuttaṃ. idha casaddo anukaḍḍhanasamuccayattho, anekatthā hi nipātā ti. sādisesesu pubbuttaravacanesū ti pubbe uttesu aṭṭhesu sayonā smāsmiṃsu vacanesu pubbuttaravacanesū ti pi pāṭho atthī so na sundaro [#37*]. vasaddaggahaṇena jaraggavo ti ādisu sipare pi avādeso hotī ti. vuttañ ca

avamhi cā ti ca saddo samucceti vibhattiyo
jaraggavo ti teneva siddho sugatasāsane ti.

Kacc_76. āvassū vā.
tipadam. āvassā ti antāpekkhachaṭṭhīniddeso, e iti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha āvakāriyaggahaṇaṃ avakāriyanivattanatthaṃ. vuttañ ca

āvassuvā ti suttamhi āvasaddassudīriṇaṃ
avasaddaṃ nivāttetuṃ vuttaṃ suttam anantare ti.

āvassā ti kimatthaṃ vuttaṃ. gāvan tyādisu sati pi goādesassa antassare āvādesassābhāvā iminā antassarassa ukāro na hotīti ñāpanatthaṃ vuttaṃ. amhī ti kimatthaṃ vuttaṃ. gāvo tiṭṭhanti tyādisu sati pi āvādese aṃvibhattiyā abhāvā antassarassa ukāro na hotī ti ñāpanatthaṃ vuttaṃ.



Kacc_77. tato namaṃpatimhālutte ca samāse.
sattapadam idaṃ. tato ti avadhiniddeso, nan ti kāriniddeso, an ti kāriyaniddeso, patimhī ti nimittasattamīniddeso, alutte ti tabbisesananiddeso, cā ti samuccayaniddeso, samāse ti ādhārasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nanu idha gosaddo anuvattati. kathaṃ tatoggahaṇena gosaddaṃ parām asatīti. saccaṃ. so pana kāribhāvena anuvattati, tasmā avadhiatthaṃ ñāpetuṃ tatoggahaṇena gosaddaṃ saṃgaṇhātīti. samāso ca nāma duvidho luttāluttavasena. tesu luttasamāsaṃ nivattetuṃ aluttaggahaṇaṃ kataṃ. vuttañ ca:

tato namam patimhādo aluttaggahaṇaṃ luttaṃ
samāsaṃ nivattāpetuṃ kaccāyanena sukkataṃ
samāso hi dudhā mato luttāluttavasā tahin ti.

alutte ti kimatthaṃ vuttaṃ. gopati tyādisu sati pi samāse patipare gosadde aluttassābhāvā iminā taṃ vacanassa aṃādeso na hoti. go icc etassa okārassa avādeso na hotīti ñāpanatthaṃ vuttaṃ.

[#38]

Kacc_78. o sare ca.
tipadam idaṃ. o iti kāriniddeso, sare ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nanu gāva se ti ito goggahaṇassa anuvattanattā oggahaṇam pi anuvattati. kasmā oggahaṇaṃ gahitan ti. saccaṃ. tathāpi puna oggahaṇaṃ uttaranivattanatthan ti. samāse ti sāmaññena vutte pi aluttasaddassa nivattanattā luttasamāso ca viññāyatīti. sare ti kimatthaṃ vuttaṃ. godhano tyādisu sati pi samāse go icc etassa okāre sarassābhāvā iminā okārassa āvādeso na hotīti ñāpanatthaṃ vuttaṃ.

Kacc_79. tabbiparītuppade byañjane ca.
catuppadam idaṃ. tabbiparīto ti kāriyaniddeso, upapade ti ādhārasattamīniddeso, byañjane ti nimittasattamīniddeso, cā ti avadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tattha avadhāraṇaṃ nāma nivattāpanasantiṭṭhānakaraṇavasena duvidhaṃ. tattha nivattāpanāvadhāraṇam eva idhādhippetaṃ. vuttiyaṃ tassa avasaddassa tassa okārassā ti vuttattā tatabbiparīto ti vattabbe ekasesaṃ katvā tabbiparīto ti vuttaṃ. nanu avokārā anuvattanti kasmā tadvayaṃ nikkhittan ti. saccaṃ. yadi anuvattantīti maññītvā tadvayaṃ na nikkhittaṃ. gāvādesabhūtassa avasaddassā ti vā go avayavabhūtassa okārassā ti vā gaṇheyya tannivattanatthaṃ tadvayaṃ nikkhittan ti. vuttañ ca:

tatabbiparīto ti ca vattabbe gatthabhīrunā
ācariyenekasesaṃ katvā evam udīritaṃ.

tathāvasaddaṃ tasaddo pekkhate to paro pana
osaddaṃ pekkhate dīgho hoti tato hi yitaro ti.

tattha dīgho-pe-itaro ti etthāyam attho. hi, saccaṃ. oūkaro ukārassa dīghabhūto viparīto hoti, tehi oūkāre hi itaro ukāro oūkārānaṃ rassabhūto viparīto hoti, tayo hi viparītā. tesaṃ aiukārānaṃ vasena, tattha akāro ākārassa viparīto ca rasso ca nāma hoti. ikāro īekārānaṃ viparīto ca rasso ca nāma hoti, ukāro oūkārānaṃ viparīto ca rasso ca nāma hoti [#39*]. aññesaṃ viparītabhūtānaṃ aiukārānaṃ nivattetuṃ tassa okārassā ti visesanaṃ kataṃ, ākāro pana akāṛassa vuddhi ca dīgho ca nāma hoti. īekārā ikārassa vuddhi ca dīgho ca nāma honti. oūkārā ukārassa vuddhi ca dīgho ca nāma honti. vikārā pana sivacanādīnaṃ aṃ ā o icc evamādi ādesā honti. tassukāro byañjane cā ti avatvā kasmā evaṃ vuttan ti. kulaputtānaṃ evam pi viparītabhāvassa jānanatthaṃ evaṃ vuttan ti. yadā yasmiṃ kāle upapade padassa samīpe tiṭṭḥamānassa tassa avasaddassa tadā tassa okārassa viparīto ukāro hotīti yojanā. avasaddassa ukārādeso hotīti adhippāyo ti.

Kacc_80. gonanamhi vā.
tipadamidaṃ. gone ti kāriyaniddeso, namhī ti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha gono ti vattabbe sukhuccāraṇatthaṃ lopañ ca tatrākāro ti suttena okārassa lopaṃ katvā vakārāgamavasena evaṃ vuttaṃ. vā ti kimatthaṃ vuttaṃ. gavañ cetaramānānan ty ādisu sati pi namhi pare gosadde vāsaddena nivāritattā iminā gosaddassa gonādeso na hotīti ñāpanatthaṃ vuttaṃ. yogavibhāgenā ti suttassa gone ti dvidhā karaṇena. aññatra nimittarahitapayoge pi anantarasuttena saha gona naṃsuhināsu cā ti ekayogaṃ katvā vattabbe yogavibhāgena suttassa visuṃ karaṇena anena suttenā ti pi vadanti.

Kacc_81. suhināsu ca.
dvipadam idaṃ. suhināsū ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha nāhisusucā ti anukkamavasena vattabbe pi sukhuccāraṇatthaṃ vā susū ti ekassa lopanivattanatthaṃ vā evaṃ vuttan ti. idaṃ anantarasuttena ekayogaṃ katvā, gona naṃsuhināsucā ti vattabbe evaṃ vacanaṃ garubhāvanivattanatthan ti atthabyñākhyāne vuttaṃ. cā ti kimatthaṃ vuttaṃ. gosū ty ādisu santesu pi suhināsu vāsaddena nivāritattā iminā gosaddassa gonādeso na hotīti ñāpanatthaṃ vuttaṃ. syādisesesu pubbuttaravacane supī ti sutadvaye vuttā hi chahi vibhattīhi pi sesesu syādisu pubbāparabhūtesu ekavacanabahuvacanesupi idha pisaddena sattadvaye vuttā chavibhattiyo samucceti [#40*]. tatthāyam adhippāyo. chavibhattihi sesesu syādisu aṭṭhasu gonādeso hoti dvīsu naṃvibhattisu guādeso go ti chasu naṃsuhināsu gavayādeso hoti. gavayehīti idaṃ nidassanamattaṃ. gavayena gavayānaṃ gavayesū ti payogā pi dissanti. ayaṃ ācariyānaṃ mati, paṭhamādisu sattasu vibhattīsu pi gavāyādeso hoti gavayo ti ādipayogānaṃ diṭṭhattā ti.

Kacc_82. ammo niggahītaṃ jhalapehi.
tipadam idaṃ. ammo ti kārīniddeso, niggahītan ti kāriyaniddeso, jhalapehīti avadhiniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha ammo ti samāhāradvande pulliṅgo cittuppādo ti ādisu viya. sutte ammo ti paṭhamantena vutte pi ekassatthassa nānappakārena payogā dissantīti katvā vuttiyaṃ chaṭṭhīvacanavasena aṃvacanassa ca-pe-niggahītaṃ hotīti vuttaṃ. vuttañ ca:

yadā ca paṭhamā kārī paṭhamā kāriyam pi ca
yadā ca paṭhamā kārī dutiyā kāriyaṃ tathā
yadā ca vā chaṭṭhī kārī paṭhamā kāriyam pi cā ti.

devadatto rājā hoti, devadatto rajjaṃ pāpuṇāti, devadattassa rajjaṃ hotīti ādisu viyā ti. jhalapehi parassa aṃvacanassa makārassa ca niggahitādeso hotīti nyāse ca rūpasiddhiyañ ca suttassa vutti vuttā. nyāsappadīpaṭīkāyam pana ammo ti paṭhamāpayogavasena vuttaṃ. aṃvacanassa makārassā ti sambandhavasena vuttan ti vuttaṃ. ammo ti kimatthaṃ vuttaṃ. agginā ty ādisu santesu jhalapesu ammānamabhāvā iminā niggahītaṃ na hotī ti ñāpanatthaṃ vuttaṃ. jhalapehīti kimatthaṃ vuttaṃ. sukhaṃ dukkhan ty ādisu sati pi aṃvacane jhalapānamabhāvā iminā niggahītaṃ na hotīti ñāpanatthaṃ vuttaṃ. nanu jhalānam iyuvā sare vā ti suttato ca pasaññassa cā ti suttato ca jhalapaggahaṇesu vattamānesu sijjhati. kasmā puna jhalapaggahaṇaṃ ārabbhatīti codanaṃ manasikatvā āha. punārambhaggahaṇan ti ādi. suttadvayato jhalappaggahaṇe anuvattamāne siddhe pi puna ārabhitvā jhalapānaṃ gahaṇaṃ vibhāsatthassa vāsaddassa nivattanatthaṃ niccavidhiṃ ñāpetun ti adhippāyo.

[#41]

Kacc_83. saralopo mādesappaccayādimhi saralope tu pakati.
pañcapadam idaṃ. saralopo ti kāriyaniddeso, amādesappaccayādimhīti nimittasattamīniddeso, saralope ti bhāvasattamīniddeso, tū ti avadhāraṇaniddeso, kvacatthaniddeso vā, pakatīti kāriyaniddeso, samuccayaniddeso ti pi vadanti. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha ādeso duvidho padādesavibhattādesavasena. tattha abha ajjhādiko padādeso nāma, syādīnaṃ okārādiādeso vibhattādeso nāma. ayaṃ idha adhippeto. so ca saro ca paccayo ti suddhasarabyañjanapaṭiabaddhasarabhūtaṃ akhyātavibhattī ca sabbe paccayā ca ādiggahaṇena sabbe āgamassarā gahetabbā. vuttañ ca rūpasiddhiyaṃ:

antyādi vibhattī cettha paccayatte na gayhare
ādiggahaṇamākhyāta kitakesvāgamatthidaṃ.
paccayasāhacariyā ādeso pakatīparo
padantasaralopo na tenabbhāhādike pare ti.

idha ca ādesappaccayādimhīti iminā sāmaññena vutte pi vā paro asarūpā ti evam ādisuttānaṃ nivāraṇatthaṃ imassa suttassa vuttattā suddhasaro vā byañjanapaṭibaddho vā gayhate. rūpasiddhiyam pana parassa rassa pakatibhāva vidhānasāmatthiyano amādesappaccayādibhūte sare pare ti pi siddhanti vuttaṃ. nanu ca sarā sare lopan ti suttaṃ vuttan ti. saccaṃ. tathāpi saddhīdhavittan ti ādisu dīghan ti ādinā vikārāpajjanaṃ viya vittan ti ādisu vikāraṃ āpajjeyya tasmā taṃ nivāretuṃ vuttan ti ayam ettha saṅkhepo, vitthāro pana nyāse vuttanayeneva veditabbā. vibhattivipariṇāmaṃ katvāsaralope kulaputtehi sotujanehi kate tū kattthaci amādesappaccayādi pakati hotī ti yojanā, amādesappaccayādīnaṃpakatīti vā yojetabbā. amādesappaccayādimhīti kimatthaṃ vuttaṃ. appamādo amatapadan ty ādisu sati pi sare amādīnamabhāvā iminā saralopo ca pakati ca na hotīti ñāpanatthaṃ vuttaṃ. saralope ti kimatthaṃ vuttaṃ. purisassa daṇḍinantyādisu sati pi amādesappaccayādimhi saralopassa abhāvā iminā pakati na hotīti ñāpanatthaṃ vuttaṃ. avadhāraṇaṃ nivattanatthaṃ. asati pi pakatiggahaṇe sarā pakati byañjane ti suttassa anantare vutte yeva sijjhati [#42*], kasmā pakatiggahaṇaṃ katan ti codanaṃ nissāyāha pakatiggahaṇasāmatthiyenā ti ādi. vuttañ ca:

saralopo ti suttante asante pakatisadde
sarāpakati suttassānantare sijjhatīrite.

siddhe sati pi ārambho niyamā ñāpanāya vā
tenāha vuttiyaṃ tassa pakatiggahaṇassādī ti.

sandhibhāvo ca hotīti etthāyaṃ adhippāyo. seṭṭho tyādisu payogesu saralopo mādesappaccayādimhīti yogavibhāgena pubbassarassa lopaṃ katvā kvacāsavaṇṇaṃ lutte ti suttena para ikārassa ekārabhāve kate sandhi hoti. nyāse pi hi vuttaṃ: iminā pubbassarassa lopaṃ katvā ti. saddanitirūpasiddhiṭīkāsu pana pakatiggahaṇena imaṃ suttaṃ nivāretvā sarā sare lopan ti suttena pubbassarassa lopaṃ katvā ti vuttaṃ.

Kacc_84. agho rassamekavacanayosvapi ca.
pañcapadam idaṃ. agho ti kārīniddeso, rassan ti kāriyaniddeso, ekavacanayosū ti nimittasattamīniddeso, apī ti paṭisedhaniddeso, cā ti sanniṭṭhānāvadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha aghoggahaṇena jhalapasaññāgahetabbā. apiggahaṇena ekavacanayosū ti sāmaññena vutte pi sivibhattiṃ paṭisedheti. caggahaṇena avasesekavacanayosu paresu iminā sampattasanniṭṭhānaṃ karoti. agho ti kimatthaṃ vuttaṃ. kaññan ty ādisu santesu pi ekavacanayosu aghassābhāvā iminā rassaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. ekavacanayosv ī ti kimatthaṃ vuttaṃ. itthīhī ty ādisu sati pi aghe ekavacanayonamabhāvā iminā rassaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. avadhāraṇaṃ sanniṭṭhānāvadhāraṇatthan ti.

Kacc_85. na sismim anapuṃsakāni.
tipadam idaṃ. nā ti paṭisedhaniddeso, sismin ti nimittasattamīniddeso, anapuṃsakānī ti kārīniddeso. saññā-pe-paribhāsāsuttanti daṭṭhabbaṃ, vidhisuttanti pi vadanti. na napuṃsakāni anapuṃsakāni, itthipumānī ti attho. atha vā itthīpumasaddānaṃ napuṃsakādeso hotī ti vuttattā na itthī ca na pumā cā ti dvandasamāsaṃ katvā kvaci dhātu ādinā majjhe nakāralopañ ca katvā itthīpumasaddānaṃ napuṃsakādesañ ca katvā anapuṃsakānī ti vuttaṃ [#43*]. nanu apiggahaṇena rassāpajjanaṃ nivāreti, kasmā puna idaṃ suttaṃ vuttan ti. saccaṃ, tathāpi sipare yeva aniyamaliṅgesu nivāreti, na niyamaliṅgesu, tasmā liṅgaṃ niyametuṃ puna vuttan ti. sismin ti kimatthaṃ vuttaṃ hoti. itthī ty ādisu santesu anapuṃsakesu sivibhattiyābhāvā iminā rassāpajjanaṃ na hotī ti ñāpanatthaṃ vuttaṃ. anapuṃsakānī ti kimatthaṃ vuttaṃ. sukhakāri dānan ty ādisu sati pi sivibhattimhi anapuṃsakānam abhāvā iminā rassāpajjanaṃ na na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_86. ubhādito naminnaṃ.
tipadam idaṃ. ubhādito ti avadhiniddeso, nan ti kāriniddeso, innan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha ādiggahaṇena pakāratthavācakattā sadisa akkharadvayasaṅkhyā saṅgahitā. ubhādito ti kimatthaṃ vuttaṃ. ubhayesan ty ādisu sati pi naṃ vibhattimhi ubhādīnamhā cā iminā naṃvacanassa innaṃ na hotī ti ñāpanatthaṃ vuttaṃ. ettha ca ubhādīnam bhāvā ti dviādesobhayasaddo akkharattayattā na ādiggahaṇena gahito ti adhippāyo. rūpasiddhiyam pana sabbanāmabhāvena vutto ti.

Kacc_87. iṇṇam iṇṇannaṃ tīhi saṅkhyāhi.
tipadam idaṃ. iṇṇamiṇṇantan ti kāriyaniddeso, tīhī ti avadhiniddeso, saṅkhyāhī ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha ca tisaddo parasaddayogāvadhibhūtattā na saṅkhyevācako, atha kho saṅkhyāsaddavācako tasmā ti to ti ekavacanena vattabbe kasmā tīhī ti vuttan ti. saccaṃ. tathāpi ye sankhyāsaddā tisaṅkhye vācakā te niyamena bahuvacanantā ti ñāpanatthaṃ tīhī ti vuttaṃ. atha vā etimāsaṃ viya saṅkhye vācakassa udāharaṇassa anukaraṇattā tīhī ti vuttaṃ. tīhī ti kimatthaṃ vuttaṃ. dvinnan ty ādisu sati pi saṅkhyāsadde tisaṅkhyāyābhāvā iminānaṃ vacanassa iṇṇaṃ-iṇṇannaṃ-ādesā na hontī ti ñāpanatthaṃ vuttaṃ.

Kacc_88. yosu katanikāralopesu dīghaṃ.
tipadam idaṃ. yosū ti nimittasattamīniddeso. katanikāralopesū ti tabbisesana niddeso, athavā yosū ti bhāvalakkhaṇavantasattamīniddeso, katanikāralopesū ti bhāvalakkhaṇasattamīniddeso, dīghan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#44] saralopo ty ādisuttato maṇḍūkagatikavasena kārī idhānuvattati. idha sabbasaddena tiliṅgasarā gahitā. yosū ti kimatthaṃ vuttaṃ. agahī ty ādisu santesu pi sabbasaresu katanikāralopānaṃ yonam abhāvā iminā dīghaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. yovacane hi ca vinā katanikāralopānam abhāvā yosv īti vacanena tesaṃ gahaṇaṃ hotī ti. katanikāralopesv ī ti kimatthaṃ vuttaṃ. itthīyo ty ādisu santesu pi yosu katanikāralopānam abhāvā iminā dīghaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. kvac ādimajjhuttarānaṃ dīgharassāppaccayesu cā ti iminā suttena dīghabhāve siddhe pi punārambha imassa suttassa gahaṇaṃ kiṃ payojanaṃ. atha vā ghapato ca yonaṃ lopo ti imassa suttassānantare imasmiṃ vutte vibhattivipariṇāmena yosū ti anuvattanato katanikāralopesū ti ettake vutte siddhe pi yosū ti padassa punaggahaṇaṃ kimatthan ti. dīghabhāvassa niccadīpanatthan ti.

Kacc_89. sunaṃhisu ca.
dvipadam idaṃ. sunaṃhisū ti nimittasattamīniddeso, cā ti nivattāpanāvadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vibhattikkamānulomena hinaṃsusu cā ti vattabbe ekassa suvacanassa lopanivāraṇatthaṃ sukhuccāraṇatthaṃ vā evaṃ vuttan ti. etesv i ti kimatthaṃ vuttaṃ. agahinā ty ādisu santesu pi sabbasaresu etesaṃ sunaṃhīnam abhāvā iminā na dīgham āpajjate ti ñāpanatthaṃ vuttaṃ. avadhāraṇatthan ti suttassa nivattanatthaṃ. nivattanañ ca suhisv akāro e ti suttam apekkhāya suhisu paresu akārantesv eva hoti, tena purisesu purisehi ty ādayo payogā hontī ti. rūpasiddhiyam pana casaddaggahaṇam ikārukārānaṃ kvaci nivattanatthan ti.

Kacc_90. pañcādīnam attaṃ.
dvipadam idaṃ. pañcādīnan ti attāpekkhachaṭṭhīkārīniddeso, attan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. etthādiggahaṇena aṭṭḥāsarantā saṅkhyā gahetabbā. iminā suttena katarūpaṃ pubbarūpena kiṃ visiṭṭhan ti. saccaṃ. tathāpi sanaṃhisu ca suhisvakāro e ti etesaṃ suttānaṃ nivāraṇatthaṃ vuttan ti idha ca akāran ti avatvā kasmā attan ti bhāvappaccayena vuttan ti manasikatvā āha attam iti bhāvaniddeso ti adi [#45*]. pañcādinam iti kimatthaṃ vuttaṃ. dvisū ty ādisu santesu pi sunaṃhisu pañcādīnam abhāvā iminā anto na attam āpajjate ti ñāpanatthaṃ vuttaṃ.

Kacc_91. patissinīmhi.
dvipadam idaṃ. patissā ti antāpekkhachaṭṭhīkārīniddeso, inīmhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nanu idha patisaddo itthīliṅgavācako kasmā etimāsam i ti ādīni viya avatvā pulliṅgavasena vuttan ti. ikārakāriṃ apekkhāya evaṃ vuttaṃ. vuttañ ca atthabyākhyāne patissā ti patissa ikārassa upasilesavasena vuttaṃ tena patissa ante ti āhā ti. atha vā sutte patisaddo anukaraṇasaddattā na itthīliṅgavācako. atha kho saddapadatthakattā pulliṅgavācako, tasmā tappatirūpena vā vācakānurūpena vā vattabban ti. inīmhī ti kimatthaṃ vuttaṃ. gahapatī ti ettha sati pi patisadde inīppaccayassābhāvā iminā patissa anto attaṃ na āpajjate ti ñāpanatthaṃ vuttaṃ.

Kacc_92. ntussanto yosu ca.
catuppadam idaṃ. ntussā ti antāpekkhachaṭṭhīniddeso, anto ti kārīniddeso, yosū ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. paccayekadesattā nanu ti saṃyogena saha vuttaṃ, vamakārānaṃ sādhāraṇavasena antu ti uccāritabbaṃ. sati pi yonimitte caggahaṇena vuttānuttānaṃ samuccayattā sunaṃhi nimittāni anuvattanti, aññesu vacanesu aṃnāsmāsmiṃsu attañ cā ti ettha esaddena sabbassa vā aṃsesū ti evam ādīhi vuttakāriyam apekkhati. nanu chaṭṭhīyā antāpekkhattā ntussa yosu cā ti ettake vutte pi sijjhati, kasmā antasaddo gahito ti. āha antaggahaṇenā ti ādi.

Kacc_93. sabbassa vā aṃsesu.
tipadam idaṃ. sabbassā ti sambandhachaṭṭhīkārīniddeso, vā ti vikappanatthaniddeso, vavatthitavibhāsā niddeso ti pi, aṃsesū ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha sabbaggahaṇaṃ antaggahaṇanivattanatthaṃ. idaṃ suttaṃ pumanapuṃsakavācakaṃ mantuppaccayaṃ yeva vidadhāti. satimantan ti vāggahaṇa[ṃ] evaṃ. ntussanto yosu vā ti sutte caggahaṇena saṇgaṇhāti [#46*]. etesv i ti kimatthaṃ vuttaṃ. satimā ty ādisu sati pi ntuppaccaye etesaṃ aṃsavacanānaṃ abhāvā iminā ntuppaccayassa attaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_94. simhi vā.
dvipadamidaṃ. simhī ti nimittasattamī niddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. anantarasutte sati pi vāggahaṇe idha vāggahaṇaṃ sabbaggahaṇassa nivattanatthaṃ. tato hi vāggahaṇe vattamāne sabbaggahaṇam pi vattatī ti. rūpasiddhiyam pana puna vāggahaṇakaraṇaṃ himavantusaddato aññattha attanisedhanatthan ti vuttaṃ.

himavanto va pabbato paññavanto jutindharo
gatimanto satimanto dhitimanto ca yo isī ti

payogā santi. idaṃ suttaṃ pulliṅge vidadhāti. vā ti kimatthaṃ vuttaṃ. himavā ty ādisu sati pi ntuppaccaye vāsaddena nivāritattā iminā attaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_95. aggiss ini.
dvipadam idaṃ. aggissā ti antāpekkhachaṭṭhīniddeso, inī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idaṃ hi suttaṃ mātulādīnamānattam īkāre ti imassa pure vā pacchā vā vattabbaṃ, kasmā attakāriyādhikāre vuttan ti. sivacanassa vāggahaṇassa cānuvattanatthan ti. vā ti kimatthaṃ vuttaṃ. sati pi aggissante vāsaddena nivāritattā iminā iti na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_96. yosv akatarasso jho.
tipadam idaṃ. yosū ti nimittasattamīniddeso, akatarasso ti tabbisesananiddeso, jho ti kāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. yosv iti kimatthaṃ vuttaṃ. aggīsu ty ādisu sati pi akatarasse jhe yonamabhāvā iminā jho attaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. akatarasso ti kimatthaṃ vuttaṃ. daṇḍino ty ādisu sati pi yopare jhe akatarassassābhāvā iminā attaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. jho ti kimatthaṃ vuttaṃ. rattiyo ty ādisu sati pi yo sare akatarasse jhassābhāvā iminā attaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ.

[#47]

Kacc_97. vevosu lo ca.
tipadam idaṃ. vevosū ti nimittasattamīniddeso, lo ti kārīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. akatarasso ti kimatthaṃ vuttaṃ. sayambhuvo ty ādisu sati pi vopare le akatarassassābhāvā iminā attaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ. etesv ī ti kimatthaṃ vuttaṃ. hetunā ty ādisu sati pi akatarasse le etesaṃ vevonam abhāvā iminā attaṃ nāpajjate ti ñāpanatthaṃ vuttaṃ.

Kacc_98. mātulādīnamānattamikāre.
tipadam idaṃ. mātulādīnan ti antāpekkhachaṭṭhīniddeso, ānattan ti kāriyaniddeso, īkāre ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha ādisaddena ippaccaye asati pulliṅgavācakabhāvena sadisapayogā saṅgayhanti, na akkharattayasadisā. tena akkharadvayāni kiṃ udāharaṇāni ānītāni mātulādīnam ānam īkāre ti vutte yeva siddhe kasmā ttappaccayo gahito ti manasikatvā āha ānattaggahaṇenā ti ādiṃ ettha hi ānasaddo abhinnabhāvena vutto ttappaccayo yeva adhippeto.

Kacc_99. smāhisminnaṃ mhābhimhi vā.
tipadam idaṃ. smāhisminnan ti ādesāpekkhachaṭṭhīkārīniddeso, mhābhimhī ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha hi smāsminnan ti vattabbe paṭipāṭiyā avatvā evaṃ vacanaṃ smāvacanassa dīghorehī ti suttassānuvattanatthaṃ. sabbato ti kuto ābhatan ti. dhātuliṅgehi parā ppaccayā ti vuttattā sabbe vibhattippaccayā liṅgato parā hontī ti ñāpanatthaṃ sabbato ti vuttaṃ. tattha sabbato liṅgato. nanu ca sabbaliṅgato smāhisminnaṃ mhābhimhi vā ādesā na hontī ti. saccaṃ tathāpi sabbaṃ pumanapuṃsakaliṅgaṃ saṅgaṇhituṃ evaṃ vuttaṃ, sappadeso hettha sabbasaddo ti. smāhisminnam iti kimatthaṃ vuttaṃ. vaṇṇavantan ty ādisu sati pi sabbaliṅge smāhisminnamhā vā iminā mhābhimhi ādesā na hontī ti ñāpanatthaṃ vuttaṃ.

[#48]

Kacc_100. na timehi katākārehi.
tipadam idaṃ. nā ti paṭisedhananiddeso, timehī ti avadhiniddeso, katākārehī ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. katākārehī ti kimatthaṃ vuttaṃ. tamhā ty ādisu santesu pi timehi smāsmiṃsu katākārassābhāvā iminā mhāmhi ādesā na na [sic] hontī ti ñāpanatthaṃ vuttaṃ.

Kacc_101. suhīsv akāro e.
tipadam idaṃ. suhisū ti nimittasattamīniddeso, akāro ti kārīniddeso, e ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha hisusū ti paṭipāṭiyā avatvā evaṃvacane kāraṇaṃ heṭṭhā vuttaṃ. idaṃ hi akāro ti vuttattā pumanapuṃsakākārantesv eva vihitaṃ. sāmaññena vutte pi avayava-akāro va gahetabbo.

Kacc_102. sabbanāmānaṃ namhi ca.
tipadam idaṃ. sabbanāmānan ti avayavāpekkhachaṭṭhīniddeso, namhī ti nimittasattamīniddeso, cā ti ekārānukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idam pi dviliṅgasabbanāmesv eva vihitaṃ. sabbanāmānam iti kimatthaṃ vuttaṃ. buddhānan ty ādisu sati pi namhi sabbanāmānam abhāvā iminā ekāro na hotī ti ñāpanatthaṃ vuttaṃ. akāro ti kimatthaṃ vuttaṃ. amūsan ty ādisu santesu pi sabbanāmesu akārassābhāvā iminā-pe-ñāpanatthaṃ vuttaṃ.

Kacc_103. ato nena.
tipadam idaṃ. ato ti avadhiniddeso, nā ti kārīniddeso, enā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idhāpi ato ti sāmaññena vutte pi avayavākāro va gahetabbo. akāro etassa atthī ti a iti viggahena vā akārantaliṅgaṃ gahetabbaṃ. tenāha nyāsādisu akārantato liṅgamhā ti. suhisv akāro e ti suttato hi anuvattamāne siddhe pi ato ti kimatthaṃ vuttan ti. kāriyanivattanatthan ti ato ti kimatthaṃ. muninā ty ādisu sati pi nāvibhattimhi akārassābhāvā enādeso na hotī ti ñāpanatthaṃ vuttaṃ.

[#49]

Kacc_104. so.
dvipadam idaṃ. sī ti sambandhachaṭṭhīkāriniddeso, o ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sī ti ettha hi nenā ti ettha viya sabbāsamāvuso ty ādisutte ādisaddena chaṭṭhīvibhattilopo daṭṭhabbo. paṭhamākārī ti pi vadanti. o ti ettha pana silopo. nyāse pana samāsapadan ti manasikatvā ekapadan ti vuttaṃ. idam pana pulliṅgākārantesv eva niccaṃ vihitaṃ.

Kacc_105. so vā.
dvipadam idaṃ [ṃ typo]. so ti kāriyaniddeso, vā ti vavatthitavibhāsatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. nāvacanaṃ ato nenā ti suttato maṇḍūkagativasena anuvattati. idaṃ hi suttaṃ atonenā ti imassānantaraṃ vattabban ti. na. so ti ettha sutte vāggahaṇassa anicchitattā. vā ti kimatthaṃ vuttaṃ. pāde navā ty ādisu sati pi akārato nāvibhattimhi vāsaddena nivāritattā iminā so ādeso na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_106. dīghorehi.
ekapadam idaṃ. dīghorehī ti avadhiniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. smā ti kārī pana smāhisminnaṃ mhābhimhi vā ti suttato maṇḍūkagativasenānuvattati. tassānuvattane kāraṇaṃ heṭṭhā vuttaṃ. dīghorehī ti kimatthaṃ. puriyamhā ty ādisu sati pi smāvacane dīghorehi aparattā iminā so ādeso na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_107. sabbayoninam ā e.
dvipadam idaṃ. sabbayonīnan ti sambandhachaṭṭhīkāriniddeso, āe ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha sabbaggahaṇaṃ dvinnaṃ paṭhamādutiyā yeva vacanānañ ca ādesanikārānañ ca gahetuṃ vuttaṃ. keci pana āe ti padaṃ vākyan ti katvā tipadaṃ suttan ti vadanti, yathāsaṅkhyan ti vibhattiyānukkamena yonīnan ti uccāraṇānukkamaṃ. tatthāyam adhippāyo, paṭhamāvacanānaṃ yonīnaṃ ākārādeso hoti, dutiyāvacanānaṃ yonīnaṃ ekārādeso hotī ti. idaṃ hi suttaṃ vamodudantānan ti suttaṃ viya dvinnaṃ kārīnaṃ ekassa kāriyassa vasena vuttan ti [#50*]. yathāsaṅkhyan ti yonañ ca nīnañ ca paṭhamādutiyākkamaṃ. idha anuvattanavāsaddo vavatthitavibhāsattho, na ca pubbasutte viya vikappanattho, teneva purisādisu niccaṃ hoti rūpādisu aniccaṃ aggayo ty ādisu ekantaṃ na hotī ti vuttañ ca.

niccam eva ca pulliṅge aniccañ ca napuṃsake
asantaṃ jhe katatte tu vidhiṃ dīpeti vāssutī ti.

vā ti kimatthaṃ. aggayo ty ādisu santesu pi akārato yonīsu vāsaddena nivāritattā iminā akārādeso na hotī ti ñāpanatthaṃ. yonīnan ti kimatthaṃ. purisassa ty ādisu sati pi akāre yonīnam abhāvā iminā-pe-ñāpanatthaṃ. akārato ti kimatthaṃ. daṇḍino ty ādisu santesu pi yonisu akārato aparattā iminā-pe-ñāpanatthaṃ vuttaṃ.

Kacc_108. smāsminnaṃ vā.
dvipadam idaṃ. smāsminnan ti ādesāpekkhachaṭṭhīkāriniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha sati pi so vā ti suttato anuvattamāne vāggahaṇe kimatthaṃ puna vāggahaṇaṃ katan ti. sabbayoninam āe ti ettha anuvattamānassa vāggahaṇassa vavatthitavibhāsatthattā tannivattanatthaṃ katan ti. āekārānaṃ anukaḍḍhanatthan ti pi vadanti. akārato ti kimatthaṃ. daṇḍino ty ādisu santesu pi smāsmiṃsu akārato aparattā iminā āekārā na hontī ti ñāpanatthaṃ vuttaṃ.

Kacc_109. āya catutthekavacanassa tu.
tipadam idaṃ. āyā ti kāriyaniddeso, catutthekavacanassā ti ādesāpekkhachaṭṭhīkārīniddeso, tu ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi āyo ti vattabbe sukhuccāraṇatthaṃ avibhattikavasena āyā ti vuttaṃ. akārato ti kimatthaṃ. isissā ty ādisu sati pi catutthekavacane akārato aparattā iminā āyādeso na hotī ti ñāpanatthaṃ. catutthī ti kimatthaṃ. purisassa mukhan ty ādisu sati pi akāre catutthyābhāvā iminā-pe-ñāpanatthaṃ. ekavacanasse [sic] ti kimatthaṃ. purisānan ty ādisu sati pi catutthīvacane ekavacanassābhāvā iminā-pe-ñāpanatthaṃ vuttaṃ. vā ti kimatthaṃ. dātā hoti samaṇassa vā ty ādisu sati pi akārato catutthekavacane vāsaddena nivāri tattā iminā-pe-ñāpanatthaṃ [#51*]. idha hi anuvattanavāsaddo kvacattho tthañ ca hotī ti ettha tusaddena tthaṃ kāriyaṃ samucceti, tena kimatthan ty ādisu tthaṃ ādeso hotī ti.

Kacc_110. tayo neva ca sabbanāmehi.
pañcapadam idaṃ. tayo ti tabbisesananidddeso, kāriyaniddeso vā, nā ti paṭisedhaniddeso, evā ti nivattāpanāvadhāraṇaniddeso, cā ti anukaḍḍhananiddeso, sabbanāmehī ti avadhiniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi evaggahaṇaṃsabbadāpi idaṃpaṭisedhanaṃ na hotī ti ñāpanatthaṃ vuttaṃ. tena pubbādīhi smāsminnaṃ ā e ādesā ca honti, caggahaṇaṃ smāsminnaṃanukaḍḍhanatthaṃ, āekārie hi gahite yoni yopi anuvatteyyuṃ tannivattanatthaṃ casaddaggahaṇena smāsminnaṃ anukaḍḍhanaṃ karoti. nyāse pana akārānukaḍḍhanatthanti vuttaṃ. rūpasiddhiyañca caggahaṇaṃ katthaci paṭisedhanivattanatthaṃtena pubbādīhi smāsminnaṃātha vā hontī ti vuttaṃ. sabbanāmehī ti kimatthaṃ. pāpātyādisu santesupi smāsmiṃ sesusabbanāmānamabhāvā iminā tayo ādesā neva hontī ti ñāpanatthaṃ.

Kacc_111. ghato nādīnaṃ.
dvipadam idaṃ. ghato ti avadhiniddeso, nādīnan ti ādesāpekkhachaṭṭḥīkāriniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. ettha hi ādisaddassa pakāratthavācakattā ekavacanabhāvena sadisā nāyasmādipañcavibhattiyo gahetabbā. santesu pi anantarasuttato anuvattamānesu tīsu kāriyesu āya catutthekavacanassa tu ti ito ekavacanassa anuvattanato tassa kāriyabhūto āyādeso yeva anuvattati. ghato ti kimatthaṃ. rattiyā ty ādisu santesu pi nādisu ekavacanesu ghato abhāvā iminā āyādeso na hotī ti ñāpanatthaṃ. nādīnam iti kimatthaṃ. kaññan ty ādisu sati pi ghato ekavacane nādīnam bhāvā iminā-pe-ñāpanatthaṃ. ekavacanānam iti kimatthaṃ. sabbāsu ty ādisu santesu pi ghato nādīsu vibhattisu ekavacanānam abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_112. pato yā.
dvipadam idaṃ. pato ti avadhiniddeso. yā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nādīnam iti kimatthaṃ. rattiṃ ty ādisu sati pi pato ekavacane nādīnam abhāvā iminā yādeso na hotī ti ñāpanatthaṃ [#52*]. pato ti kimatthaṃ. kaññāyā ty ādisu santesu pi nādīsu ekavacanesu passābhāvā iminā-pe-ñāpanatthaṃ. ekavacanānam iti kimatthaṃ. rattinan ty ādisu santesu pi pato vibhattisu nādīnaṃ ekavacanānam abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_113. sakhāto gasse vā.
catuppadam idaṃ. sakhāto ti avadhiniddeso, gassā ti ādesāpekkhachaṭṭhīkāriniddeso, e ti kāriyaniddeso, vā ti samuccayaniddeso, nivattananiddeso ti pi vadanti. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi sakhāto ti avadhiṃ passitvā pasaddo sayam eva nivattati, tasmā vāsaddena nivattanakiccaṃ natthi, samuccayattho eva yujjati vanappagumbe ti ādipayogassa ṭhītattā. tenāha rūpasiddhiyaṃ vāsaddena aññasmāpi kvaci ekāro yathā bhadante ise ti. sakhasaddassa akārantattā sakhato ti vattabbe pi sukhuccāraṇatthaṃ dīghaṃ katvā sakhāto ti vuttaṃ. e ti etthā pi a ā i ī e ti vattabbe kamena pubbassarānaṃ lopena e ti vuttan ti daṭṭhabbaṃ.

Kacc_114. ghate ca.
tipadam idaṃ. ghato ti avadhiniddeso, e ti kāriyaniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi ekāraggahaṇaṃ akārādisesakāriyanivattanatthaṃ. casaddaggahaṇena pana pato pi gassa ekāro hoti, yathā hoti sakhe rājadhīte devadhīte ti ādi. na ammādito ti vuccamānattā caggahaṇam pana agho rassam ekavacanayosv api cā ti ettha viya avadhāraṇatthan ti vacanaṃ na yuttaṃ.

Kacc_115. na ammādito.
dvipadam idaṃ. nā ti paṭisedhananiddeso, ammādito ti avadhiniddeso. saññā-pe-paribhāsāsuttan ti daṭṭhabbaṃ. etthādisaddassa pakāratthattā ammā ambhā-annā-tātā-saddā mātusaddapariyāyā ti veditabbā. ammādito ti kimatthaṃ. bhoti kaññe ty ādisu sati pi ge ammādito aparattā iminā ekārādeso na na hotī ti ñāpanatthaṃ.

[#53]

Kacc_116. akatarassā lato yvālapanassa vevo.
catuppadam idaṃ. akatarassā ti tabbisesananiddeso, lato ti avadhiniddeso, yvālapanassā ti sambandhachaṭṭhīkāriniddeso, vevo ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. nanu ceha vinā akatarassā lato ti vacanena yosv akatarasso jho vevosu lo vā ti imesaṃ anantaraṃ tato yvālapanassa vevo ti vutte yeva akatarassā lato yvālapanassa vevo ādesā hontī ti adhippetattho sijjhatī ti. sijjhati, tathāpi mātulādīnam ānattam īkāre ti etthāpi akatarassaggahaṇaṃ laggahaṇañ ca vattate, tena mātulādīnaṃ akatarasso lo ānattam āpajjate ti atthaṃ vattuṃ sakkuṇeyya tannivattanatthaṃ puna vuttaṃ, adhikāro hi niyameti. akatarassā ti kimatthaṃ. sayamabhuvo ty ādisu sati pi yvālapanapare le akatarassassābhāvā iminā vevo ādesā na hontī ti ñāpanatthaṃ. lato ti kimatthaṃ. dhenuyo ty ādisu sati pi yavālapanapare akatarassalassābhāvā iminā-pe-ñāpanatthaṃ, yvālapanasse ti kimatthaṃ. te hetavo te bhikkhavo ty ādisu sati pi yopare akatarasse le ālapanassābhāvā iminā-pe-ñāpanatthaṃ.

Kacc_117. jhalato sassa no vā.
catuppadam idaṃ. jhalato ti avadhiniddeso, sassā ti sambandhachaṭṭḥīkārīniddeso, no ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. anantarasutte laggahaṇe vijjamāne pi puna laggahaṇaṃ kimatthaṃ. akatarassaggahaṇanivattanatthaṃ. tato hi laggahaṇe anuvattamāne akatarassa ggahaṇam pi anuvatteyyā ti āsaṅkā siyā ti tannivattanatthaṃ puna vuttan ti. sasse ti kimatthaṃ. isinā ty ādisu santesu pi jhalesu sassābhāvā iminā no ādeso na hotī ti ñāpanatthaṃ. jhalato ti kimatthaṃ. purisassā ty ādisu sati pi savibhattimhi jhalānam abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_118. ghapato ca yonaṃ lopo.
catuppadam idaṃ. ghapato ti avadhiniddeso, cā ti anukaḍḍhananiddeso, yonan ti sambandhachaṭṭḥīkāriniddeso, lopo ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. ettha hi caggahaṇaṃ jhalaggahaṇānukaḍḍhanatthaṃ [#54*], nanu anantare vuttattā anuvattati kasmā na kattabban ti. taṃ na. ghapato ti vuttattā taṃ disvā nānuvattati tasmā anukaḍḍḥitan ti.

Kacc_119. lato vokāro ca.
tipadam idaṃ. lato ti avadhiniddeso, vokāro ti kāriyaniddeso, cā ti nivattāpanāvadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha hi vāsaddo anuvattati kasmā caggahaṇena nivattāpanaṃ katan ti. anuvattanavāsaddo rūpadvayaṃ sādheti tasmā amū puriyāti ettha niccanivattāpanatthaṃ kvacatthaṃ caggahaṇaṃ kataṃ, atthabyākhyāne pana caggahaṇena no ca hotī ti vuttaṃ, idha ca rūpasiddhiyañ ca kāraggahaṇena no ca hotī ti vuttaṃ.

iti nāmakappassa suttaniddesavaṇṇanāyaṃ
paṭhamo kaṇḍo.

Kacc_120. amhassa mamaṃ savibhattissa se.
catuppadam idaṃ. amhassā ti sambandhachaṭṭhīkāriniddeso, maman ti kāriyaniddeso, savibhattissā ti tabbisesananiddeso, se ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. savibhattissā ti ettha sāmaññena vutte pi vibhattisaddena nimittavibhatti eva gahetabbā.

Kacc_121. mayaṃ yomhi paṭhame.
tipadam idaṃ. mayan ti kāriyaniddeso, yomhī ti nimittasattamīniddeso, paṭhame ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. amhasse ti kimatthaṃ. purisā ty ādisu sati pi paṭhame yomhi amhassābhāvā iminā mayaṃ ādeso na hotī ti ñāpanatthaṃ. yomhī ti kimatthaṃ. ahan ty ādisu sati pi paṭhame pare amhasadde yossābhāvā iminā-pe-ñāpanatthaṃ. paṭhame ti kimatthaṃ. amhākan ty ādisu sati pi yopare amhasadde paṭhamassābhāvā iminā-pe-ñāpanatthaṃ.

[#55]

Kacc_122. ntussa nto.
dvipadam idaṃ. ntussā ti sambandhachaṭṭḥīkāriniddeso, nto ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kimattham idaṃ uccate. nanu ntussanto yo su ce ti suttena ukārassa akāraṃ katvā tato yonam o tu ti sutte tuggahaṇena yovacanassa okāre kate sijjhatī ti. saccaṃ. tathāpi sabbayonīnam āe ti suttena akārato yovacanassa akārādesanivattanatthaṃ vuttaṃ niccadīpanatthaṃ vā. ntusse ti kimatthaṃ. sabbe sattā ty ādisu sati pi paṭhame yomhi ntussābhāvā iminā nto ādeso na hotī ti ñāpanatthaṃ. paṭhame ti kimatthaṃ. guṇavante ty ādisu sati pi yopare ntuppaccaye paṭhamassābhāvā iminā-pe-ñāpanatthaṃ.

Kacc_123. ntassa se vā.
tipadam idaṃ. ntassā ti kāriyaniddeso, seti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idañ ca kimattham uccate. nanu ntussanto yosu cā ti ettha caggahaṇena ukārassa akāraṃ katvā sāgamo se ti suttena sakārāgame kate sijjhatī ti. saccaṃ. tathāpi āya catutthekavacanassa tu ti suttena akārato sakārassāyādesanivattanatthaṃ vuttaṃ. se ti kimatthaṃ. sīlavā ty ādisu sati pi ntuppaccaye sassābhāvā iminā āyādeso na hotī ti ñāpanatthaṃ.

Kacc_124. ā simhi.
dvipadam idaṃ. ā ti kāriyaniddeso, simhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kasmā neha vāsaddo anuvattatī ti. simhi vā ti vuttattā imassāniyatatā pākaṭā ti vadanti, yady evaṃ anantarasutte pi vāggahaṇaṃ na kātabbaṃ bhaveyyā ti guṇavā guṇavanto ti rūpadvayassa anicchitattā nānuvattatī ti amhākaṃ khanti, na hi pāḷiaṭṭhakathāsu guṇavanto sīlavanto ti ekavacananto atthī ti. ntusse ti kimatthaṃ. puriso ty ādisu sati pi simhi ntussābhāvā iminā ākārādeso na hotī ti ñāpanatthaṃ. simhī ti kimatthaṃ. silavanto ty ādisu sati pi ntuppaccaye sivacanassābhāvā iminā-pe-ñāpanatthaṃ.

[#56]

Kacc_125. an napuṃsake.
dvipadam idaṃ. aṃ ti kāriyaniddeso, napuṃsake ti ādhārasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha pana rūpadvayassa icchitattā maṇḍūkagatikavasena vāsaddo anuvattati. simhī ti kimatthaṃ. vaṇṇavantan ty ādisu sati pi napuṃsake ntuppaccaye sivacanassābhāvā iminā aṃ ādeso na hotī ti ñāpanatthaṃ.

Kacc_126. avaṇṇā ca ge.
tipadam idaṃ. avaṇṇā ti kāriyaniddeso, cā ti anukaḍḍhananiddeso, ge ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. a eva vaṇṇo avaṇṇo ti vattabbe vacanavipallāsavasena avaṇṇā ti bahuvacanaṃ kataṃ. idha caggahaṇaṃ aṃkāriyaṃ anukaḍḍhati.

Kacc_127. totitā sasmiṃnāsu.
dvipadam idaṃ. totitā ti kāriyaniddeso, sasmiṃnāsū ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha pana rūpadvayassa icchitattā maṇḍūkagatikavasena vāsaddo anuvattati. vibhattānukkamena tātoti nāsasmiṃsū ti vattabbe pi vācāsiliṭṭhatthaṃ evaṃ vutan ti daṭṭhabbaṃ. etesv ī ti kimatthaṃ. guṇavā ty ādisu sati pi ntuppaccaye etesam abhāvā iminā totitā ādesā na hontī ti ñāpanatthaṃ.

Kacc_128. namhi taṃ vā.
tipadam idaṃ. tamhī ti nimittasattamīniddeso, tan ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha sati pi anuvattamāne vāggahaṇe puna vāggahaṇakaraṇaṃ ntuppaccayassa nivattanatthan ti. anantarasutte na ekayogaṃ katvā vattabbe pi suttagarubhāvāparihāratthaṃ bhinnayogaṃ kataṃ. ntuppaccayassa vā pariyosānatthaṃ. namhī ti kimatthaṃ. guṇavanto ty ādisu sati pi ntuppaccaye naṃvacanassābhāvā iminā taṃ ādeso na hotī ti ñāpanatthaṃ.

Kacc_129. imassidam aṃsisu napuṃsake.
catuppadam idaṃ. imassā ti sambandhachaṭṭhīkāriniddeso, idan ti kāriyaniddeso, aṃsisū ti nimittasattamīniddeso, napuṃsake ti ādhārasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha napuṃsakaggahaṇaṃ anantarasuttadvaye ananuvattanattā idhāpi nānuvattatī ti maññitvā puna kataṃ [#57*], anantarasutte nānuvattatī ti ñāpanatthaṃ vuttan ti pi vadanti. napuṃsake ti kimatthaṃ. imaṃ purisan ty ādisu sati pi aṃsipare imasadde napuṃsakassābhāvā iminā idaṃ ādeso na hotī ti ñāpanatthaṃ.

Kacc_130. amussāduṃ.
dvipadam idaṃ. amussā ti sambandhachaṭṭhīkāriniddeso, adun ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. ettha adun ti samudāyādeso, yadi avayavādeso siyā amussamudun ti vattabbaṃ bhaveyya yathā amussa mo yan ti. napuṃsake ti kimatthaṃ. amuṃ rājānan ty ādisu sati pi aṃ sipare amusadde napuṃsakassābhāvā iminā aduṃ ādeso na hotī ti ñāpanatthaṃ.

Kacc_131. itthipumanapuṃsakasaṅkhyaṃ.
ekapadam idaṃ. kammatthaniddeso. saññā-pe-adhikārasuttan ti daṭṭhabbaṃ. itthiliṅgattā saṅkhyā ti vattabbe pi vacanīyanapuṃsakāpekkhāya saṅkhyān ti napuṃsakavasena vuttaṃ.

Kacc_132. yosu dvinnaṃ dve ca.
catuppadam idaṃ. yosū ti nimittasattamīniddeso, dvinnan ti sambandhachaṭṭhīkārīniddeso, dve ti kāriyaniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha vīsati dasesu gā dvissa tu ti ettha viya dvissā ti vattabbe dvinnan ti bahuvacanuccāraṇaṃ dvādisaṅkhyāsaddehi bahuvacanameva hotī ti ñāpanatthaṃ. anukaraṇaṃ hi duvidhaṃ pariccattāpariccattavasena, tattha anukāriyaṃ udāharaṇaṃ pariccajitvā anapekkhitvā vutto saṅkhyāsaddo pariccattānukaraṇaṃ nāma yathā sachassa vā vīsati dasesu vā dvissa tu icc evam ādi. anukāriyaṃ udāharaṇaṃ apariccajitvā apekkhitvā vutto saṅkhyāsaddo apariccattānukaraṇaṃ nāma yathā yosu dvinnaṃ dve ca icc evam ādi. evaṃ hotu, dvādisaṅkhyāsaddehi bahuvacanam eva hotī ti vacanaṃ na niyataṃ dvayaṃ dvayenā ti ekavacanantassa saṅkhyāsaddassa diṭṭhattāti na dvayasamūhaṃ apekkhāya ādesassa katattā, na hi pāṭipadikā dvādikā saṅkhyāsaddā ekavacanantā atthī ti. yosv iti kimatthaṃ. dvisan ty ā disu sati pi dvisadde yonam abhāvā iminā dve ādeso na hotī ti ñāpanatthaṃ [#58*]. duve ti ādisu yopare nimittena saha nā aṃ naṃ paresu nimittena vinā duve ādi ādesā hontī ti.

Kacc_133. ticatunnaṃ tissocatassotayocattārotīṇicattāri.
dvipadam idaṃ. ticatunnan ti sambandhachaṭṭhīkāriniddeso, tisso-pe-cattārī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. yosv iti kimatthaṃ. tīsu ty ādisu santesu pi ticatusaṅkhyāsaddesu yonam abhāvā iminā tisso ādi ādesā na hontī ti ñāpanatthaṃ.

Kacc_134. pañcādīnam akāro.
dvipadam idaṃ. pañcādīnan ti antāpekkhachaṭṭhīkāriniddeso, akāro ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idaṃ hi suttaṃ sabbayonīnam āe ti suttassa nivāraṇatthaṃ vuttaṃ. ādisaddena aṭṭhārasantā saṅkhyā gahetabbā. pañcādīnam iti kimatthaṃ. dve tayo ty ādisu santesu pi yosu pañcādīnam abhāvā iminā akārādeso na hotī ti ñāpanatthaṃ.

Kacc_135. rājassa raññorājino se.
tipadam idaṃ. rājassā ti sambandhachaṭṭhīkārīniddeso, raññorājino ti kāriyaniddeso, se ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi rājasaddasseva gahitattā rañño ti avatvā rājassā ti vuttaṃ, pariccattānukaraṇan ti daṭṭhabbaṃ.

Kacc_136. raññaṃ namhi vā.
tipadam idaṃ. raññan ti kāriyaniddeso, namhī ti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_137. nāmhi raññā vā.
tipadam idaṃ. nāmhī ti nimittasattamīniddeso, raññā ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. anantarasutte sati pi vāggahaṇe idha puna vāggahaṇakaraṇaṃ upari nānuvattanatthan ti [#59*]. nāmhī ti kimatthaṃ. rañño ty ādisu sati pi rājasadde nāvibhattiyā abhāvā iminā raññādeso na hotī ti ñāpanatthaṃ.

Kacc_138. smi mhi raññerājini.
dvipadam idaṃ. smimhī ti nimittasattamīniddeso, raññerājinī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_139. tumhāmhākaṃ tayimayi.
dvipadam idaṃ. tumhāmhākan ti sambandhachaṭṭhīkārīniddeso, nayimayī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha hi tumhāmhākan ti avatvā tumhāmhākan ti vacanaṃ apariccattānukaraṇavasena vuttan ti daṭṭhabbaṃ. tumhe majjhimo amhe uttamo ti payogānaṃ diṭṭhattā idha vāggahaṇaṃ kātabban ti. na kātabbaṃ. tumhe majjhamo ty ādisu saddavācakapayogattā ti. smimhī ti kimatthaṃ. tvan ty ādisu santesu pi tumhāmhasaddesu smiṃvibhattiyā abhāvā iminā tayi icc ādayo na hontī ti ñāpanatthaṃ.

Kacc_140. tvamahaṃ simhi ca.
tipadam idaṃ. tvamahan ti kāriyaniddeso, simhī ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_141. tavamama se.
dvipadam idaṃ. tavamamā ti kāriyaniddeso, se ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha se ti iminā ekavacanantena pi sakāradvayaṃ saṅgaṇhāti. se ti kimatthaṃ. tayimayī ty ādisu santesu pi tumhāmhasaddesu savibhattiyā abhāvā iminā tava icc ādayo na hontī ti ñāpanatthaṃ.

Kacc_142. tuyhaṃmayhañ ca.
dvipadam idaṃ. tumhaṃmayhan ti kāriyaniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kasmā pana casaddena sakārānukaḍḍhanaṃ kataṃ nanu sanimittaṃ upari satte aṃnimittaṃ disvā va nivattatī ti. na nivattati. katthaci nimittassa sati pi aññanimitte anuvattanato yathā ntussanto yosu cā ti [#60*]. idaṃ hi suttaṃ anantarasuttena ekayogaṃ katvā vattabbe pi suttagarudosāpanayanatthañ ca sukhuccāraṇatthañ ca bhinnayogaṃ katvā vuttaṃ.

Kacc_143. taṃmam amhi.
dvipadam idaṃ. taṃmaṃ ti kāriyaniddeso, amhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_144. tavaṃ mamañ ca navā.
tipadam idaṃ. navaṃmaman ti kāriyaniddeso, cā ti anukaḍḍhananiddeso, navā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. caggahaṇena nimittānukaḍḍhaneneva anantarasuttena bhinnayogakaraṇe va parihāro heṭṭhā vutto ti. yathā tavamama se tumhaṃ mayhañ cā ti imāni aññamaññāpekkhavasena aniccan ti viññāyanti. evaṃ idañ ca sutaṃ taṃmam amhī ti suttāpekkhavasena aniccan ti viññāyati. kasmā puna navāggahaṇaṃ katan ti. navāsaddo kadāci vibhāsattho ti ñāpanatthaṃ kataṃ. vāsaddo ca vibhāsāsaddo ca samānattho kvacisaddo ca navāsaddo ca samānattho ti hi yebhuyyavasena vuttan ti. atha vā sanimitte tumhasaddassa tavatumhan ti rūpadvayam eva hoti, aṃnimitte pana taṃ tamaṃ tvaṃ tuvan ti rūpacatukkaṃ hoti tasmā na vāggahaṇaṃ katan ti.

Kacc_145. nāmhi tayāmayā.
dvipadam idaṃ. nāmhī ti nimittasattamīniddeso, tayāmayā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ.

Kacc_146. tumhassa tuvaṃtvam amhi.
tipadam idaṃ. tumhassā ti sambandhachaṭṭhīkārīniddeso, tuvaṃtvan ti kāriyaniddeso, amhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha pana tumhasaddaggahaṇaṃ amhasaddanivattanatthaṃ puna aṃnimittaggahaṇaṃ nānimittanivattanatthaṃ. kaliṅgarassā ti anādaratthe catutthī kaliṅgara[sa om C]mattan ti attho.

[#61]

Kacc_147. padato dutiyācatutthīchaṭṭhīsu vono.
tipadam idaṃ. padato ti avadhiniddeso, dutiyācatutthīchaṭṭhīsū ti nimittasattamīniddeso, vono ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi dutiyācatutthīchaṭṭhīsū ti sāmaññena vutte pi temekavacanesū ti vakkhamānattā bahuvacanan ti viññāyati. sadā padamhā paresaṃ savibhattīnaṃ sabbesaṃ tumhāmhasaddānaṃ tadā vono icc ete ādesā honti navā. amhasaddo pi navāsaddo pi maṇḍūkagatikavasenānuvattati, rajjenā ti rajjaṃ. navā ti kimatthaṃ. amhākan ty ādisu santesu pi dutiyādisu paresu tumhāmhasaddesu navāsaddena nivāritattā iminā vono ādesā nahontī ti ñāpantthaṃ. tumhāmhākam iti kimatthaṃ. ete ty ādisu santesu pi dutiyādisu tumhāmhākamabhāvā iminā-pe-ñāpanatthaṃ. padato ti kimatthaṃ. tumhākan ty ādisu santesu pi dutiyādisu paresu tumhāmhasaddesu padato aparattā iminā-pe-ñāpanatthaṃ. etesv iti kimatthaṃ. tumhe ty ādisu santesu pi tumhāmhesu etesaṃ dutiyādīnaṃ abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_148. temekavacanesu.
dvipadam idaṃ. teme ti kāriyaniddeso, ekavacanesū ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. etthāpi ekavacanesū ti sāmaññena vutte pi nāmhī ti suttena dutiyekavacanassa nivāritattā catutthīchaṭṭhīekavacanāni eva gahetabbāni, tena hi dutiyaggahaṇaṃ nānuvattati. padato ti kimatthaṃ. tava ñāti ty ādisu santesu pi catutthyādesekavacanesu paresu tumhāmhesu padato aparattā iminā teādeso na hotī ti ñāpanatthaṃ.

Kacc_149. nāmhi.
dvipadam idaṃ, nā ti paṭisedhananiddeso, amhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_150. vā tatiye ca.
tipadam idaṃ. vā ti vikappanatthaniddeso, tatiye ti nimittasattamīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tatiye ti sāmaññena vutte pi bahu vacanesu vono ti vakkhamānattā ekavacanam eva gahetabbaṃ caggahaṇaṃ kāriyānukaḍḍhanatthaṃ [#62*]. padato ti kimatthaṃ. tayā katan ty ādisu santesu pi nāparesu tumhāmhesu padato aparattā iminā te ādayo ādesā na hontī ti ñāpanatthaṃ.

Kacc_151. bahuvacanesu vono.
dvipadam idaṃ. bahuvacanesū ti nimittasattamīniddeso, vono ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. padato ti kimatthaṃ. tumhehi katan ty ādisu santesu pi tatiyā bahuvacanaparesu tumhāmhesu padato aparattā iminā vonoādesā na hontī ti ñāpanatthaṃ. bahuvacane ti vattabbe bahuvacanesū ti vuttassa payojanaṃ dassetuṃ bahuvacanaggahaṇenā ti ādim āha. tattha bahuvacanaggahaṇenā ti subahuvacanaggahaṇena.

Kacc_152. pumantassā simhi.
tipadam idaṃ. pumantassā ti sambandhachaṭṭhīkāriniddeso, ā ti kāriyaniddeso, simhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. simhī ti kimatthaṃ. pumāno ty ādisu sati pi pumante sivibhattiyā abhāvā iminā akārādeso na hotī ti ñāpanatthaṃ.

Kacc_153. amālapanekavacane.
dvipadam idaṃ. an ti kāriyaniddeso, ālapanekavacane ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. nanu ca suttagaruapanayanatthaṃ aṃ ge ti vattabban ti. na ganimittassa anicchitattā. tenāha ālapane ty ādi. nyāse pana tabbācakasaddantaranidassanatthan ti vuttaṃ. ālapane ti kimatthaṃ. pumā ty ādisu sati pi ekavacanapare pumasadde ālapanassābhāvā iminā aṃ na hotī ti ñāpanatthaṃ. ekavacane ti kimatthaṃ. he pumāno ty ādisu sati pi ālapane pare pumasadde ekavacanassābhāvā iminā-pe-ñāpanatthaṃ.

Kacc_154. samāse ca vibhāsā.
tipadam idaṃ. samāse ti ādhārasattamīniddeso, cā ti anukaḍḍhananiddeso, vibhāsā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha caggahaṇaṃ aṃgahaṇānukaḍḍhanatthaṃ [#63*]. vibhāsā ti kimatthaṃ. itthipumanapuṃsakānī ty ādisu sati pi samāse pumasadde vibhāsāsaddena nivāritattā iminā aṃādeso na hotī ti ñāpanatthaṃ.

Kacc_155. yosv āno.
dvipadamidaṃ. yosū ti nimittasattamīniddeso, āno ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ.

Kacc_156. āne smimhi vā.
tipadam idaṃ. āne ti kāriyaniddeso, smimhī ti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. vibhāsāsadde vattamāne siddhe pi vāggahaṇaṃ upari nivattanatthaṃ.

Kacc_157. hivibhattimhi ca.
dvipadam idaṃ. hivibhattimhī ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. sati pi anuvattamāne vibhattiggahaṇe kasmā vibhattiggahaṇaṃ katan ti codetuṃ āha punavibhattiggahaṇan ti ādi.

Kacc_158. susmim ā vā.
tipadam idaṃ. susmin ti nimittasattamīniddeso, ā ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. āne smimhi vā ti ettha sati pi vāggahaṇe idha vāggahaṇakaraṇaṃ anantarasutte nānuvattatī ti ñāpanatthaṃ.

Kacc_159. u nāmhi ca.
tipadam idaṃ. u iti kāriyaniddeso, nāṃhī ti nimittasattamīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. caggahaṇaṃ anukāriyānukaḍḍhanatthaṃ.

Kacc_160. a kammantassa ca.
tipadam idaṃ. a iti kāriyaniddeso, kammattassā ti sambandhachaṭṭhīkārīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. sutte caggahaṇaṃ ukārānukaḍḍhanatthaṃ caggahaṇenā ti anuvattanacaggahaṇena.

iti nāmakappassa suttaniddese
dutiyo kaṇḍo.

[#64]

Kacc_161. tumhāmhehi nam ākaṃ.
tipadam idaṃ. tumhāmhehī ti avadhiniddeso, nan ti kāriniddeso, ākan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nan ti kimatthaṃ. tumhehi ty ādisu santesu pi tumhāmhesu naṃvacanassābhāvā iminā ākaṃ na hotī ti ñāpanatthaṃ.

Kacc_162. vā yv appaṭhamo.
tipadam idaṃ. vā ti vikappanatthaniddeso, yo ti kāriniddeso, appaṭhamo ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. yo ti kimatthaṃ. tumhesu ty ādisu santesu pi appaṭhamaparesu tumhāmhesu yovacanassābhāvā iminā ākaṃ na hotī ti ñāpanatthaṃ. appaṭhamo ti kimatthaṃ. gacchatha tumhe ty ādisu santesu pi yoparesu tumhāmhesu appaṭhamassābhāvā iminā-pe-ñāpanatthaṃ. vikappanatthaṃ vā ti padaṃ. yonaṃ aṃānaṃādesā hontī ti ñāpanatthaṃ vā ti padaṃ vuttaṃ. idha yonan ti bahuvacanena vuttattā paṭhamādutiyā yo ti veditabbā. vāggahaṇena naṃvacanassa aṃādeso pi saṃgahito.

Kacc_163. sassaṃ.
dvipadam idaṃ. sassā ti sambandhachaṭṭhīkārīniddeso, an ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha jātyapekkhena sassā ti vacanena sadvayaṃ gahetabbaṃ. sasse ti kimatthaṃ. tumhe ty ādisu santesu pi tumha-amhesu sassābhāvā iminā aṃ na hotī ti ñāpanatthaṃ.

Kacc_164. sabbanāmakārate paṭhamo.
tipadam idaṃ. sabbanāmakārato ti avadhiniddeso, e ti kāriyaniddeso, paṭhamo ti kārīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sabbanāmānam iti kimatthaṃ. devā ty ādisu sati pi akārato paṭhame yomhi sabbanāmānam abhāvā iminā ekārādeso na hotī ti ñāpanatthaṃ. akārato ti kimatthaṃ. amū purisā ty ādisu sati pi sabbanāmato paṭhame yomhi akārato abhāvā iminā-pe-ñāpanatthaṃ. yo ti kimatthaṃ. sabbo yo so ty ādisu sati pi paṭhamapare sabbanāmakāre yovacanassābhāvā iminā-pe-ñāpanatthaṃ. ettha ca asati pi paṭhamaggahaṇe sabbayoninam āe ti iminā yovacanassa ekārādesassa vuttattā ca puna karaṇassa nippayojanābhāvā ca vā yv appaṭhamo ti ito anuvattanassa yovacanassa paṭhamābhāvo viññāyati [#65*], kasmā paṭhamaggahaṇaṃ katan ti codanaṃ manasikatvā āha paṭhamaggahaṇaṃ uttarasuttatthan ti. yady evaṃ kattha kattabban ti ce. idhāpi pākaṭassa payojanassa sambhavato katan ti.

Kacc_165. dvandaṭṭhā vā.
dvipadam idaṃ. dvandaṭṭhā ti avadhiniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. dvandaṭṭhā ti kimatthaṃ. te sabbe ty ādisu sati pi sabbanāmakārato yopaṭhame dvandaṭṭhassābhāvā iminā vuttavidhi na hotī ti ñāpanatthaṃ.

Kacc_166. nāññaṃ sabbanāmikaṃ.
tipadam idaṃ. nā ti paṭisedhananiddeso, aññan ti visesananiddeso, sabbanāmikan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. dvandaṭṭhe akāre anantare vuttaṃ ekārādesaṃ ṭhapetvā tato aññaṃ sabbanāmānaṃ namhi ca sabbato naṃsaṃsānan ti ādīhi suttehi sabbanāmikavidhānaṃ kāriyaṃ na hotī ti suttassa attho iminā suttena sabbanāmānaṃ namhi ca sabbato naṃ saṃsānan ti evamādīni sabbanāme vihitasuttāni nivāreti.

Kacc_167. bahubbīhimhi ca.
dvipdam idaṃ. bahubbīhimhī ti bhāvasattamīniddeso, cā ti avadhāraṇaniddeso, nivattāpananiddeso ti pi vadanti. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. bahubbīhisamāse sati ekārādesaṃ ṭhapetvā tato aññaṃ ghapato smiṃsānaṃ saṃsā sabbato naṃ saṃsānan ti ādinā suttena sabbanāmikavidhānaṃ kāriyaṃ na hotī ti. avadhāraṇatthassa caggahaṇassa evaṃ dassetum ce ti kimatthan ti ādi vuttaṃ. tena hi saddanītinyāsesu dakkhiṇā ca pubbā cā ti dvandasamāso kato, rūpasiddhiyam pana caggahaṇena idam eva suttaṃ nivāretī ti katvā dakkhiṇassā ca pubbassā ca yaṃ antarāḷan ti bahubbīhi samāso kato.

[#66]

Kacc_168. sabbato naṃ saṃsānaṃ.
tipadam idaṃ. sabbato ti avadhiniddeso, nan ti kāriniddeso, saṃsānan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nan ti kimatthaṃ. sabbassā ty ādisu sati pi sabbanāmenaṃ vacanassābhāvā iminā saṃsānaṃ ādesā na hontī ti ñāpanatthaṃ.

Kacc_169. rājassa rāju sunaṃhisu ca.
catuppadam idaṃ. rājassā ti sambandhachaṭṭhīkāriniddeso, rājū ti kāriyaniddeso, sunaṃhisū ti nimittasattamīniddeso, cā ti nivattāpanāvadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. sunaṃhisū ti kimatthaṃ. rājā ty ādisu sati pi rājasadde sunaṃhivibhattīnam abhāvā iminā rājuādeso na hotī ti ñāpanatthaṃ.

Kacc_170. sabbassimasse vā.
catuppadam idaṃ. sabbassā ti visesananiddeso, imassā ti sambandhachaṭṭhīkārīniddeso, e ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha sabbassā ti iminā imassanto e ti kāriyaṃ nivatteti. imasse ti kimatthaṃ. etesu ty ādisu santesu pi sunaṃhivibhattīsu imasaddassābhāvā iminā ekāro na hotī ti ñāpanatthaṃ.

Kacc_171. animi nāmhi ca.
tipadam idaṃ. animī ti kāriyaniddeso, nāmhī ti nimittasattamīniddeso, cā ti nivattāpanāvadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nāmhī ti kimatthaṃ. imesu ty ādisu sati pi imasadde nāvibhattiyā abhāvā iminā animiādesā na hontī ti ñāpanatthaṃ.

Kacc_172. anapuṃsakassāyaṃ simhi.
tipadam idaṃ. anapuṃsakassā ti kāriniddeso, tabbisesananiddeso ti pi vadanti, ayan ti kāriyaniddeso, simhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. anapuṃsakassā ti kimatthaṃ. idaṃ cittan ty ādisu sati pi sipare imasadde anapuṃsakassābhāvā iminā ayaṃādeso na hotī ti ñāpanatthaṃ simhī ti kimatthaṃ. imaṃ purisan ty ādisu sati pi imasadde sivibhattiyā abhāvā iminā-pe-ñāpanatthaṃ.

[#67]

Kacc_173. amussa mo saṃ.
tipadam idaṃ. amussā ti sambandhachaṭṭḥīniddeso, mo ti kārīniddeso, san ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. anapuṃsakassā ti kimatthaṃ. aduṃ pupphan ty ādisu sati pi sipare amusadde anapuṃsakassābhāvā iminā sakāro na hotī ti ñāpanatthaṃ. amusse ti kimatthaṃ. asan ty ādisu sati pi sipare anapuṃsake amussābhāvā iminā-pe-ñāpanatthaṃ. simhī ti kimatthaṃ. amuṃ purisan ty ādisu sati pi anapuṃsake amusadde sivibhattiyā abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_174. etatesaṃ to.
dvipadam idaṃ. etatesan ti avayavāpekkhachaṭṭhīniddeso, to ti kāriniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi etassa anto takāro hoti takārassa anto kin ti. sarāpekkhāvayavā byañjano ca anto hoti. tasmā sarato viyojetvā tabyañjanasseva sakārādeso kātabbo ti. etatesam iti kimatthaṃ. itaro ty ādisu sati pi sivibhattimhi etatesamabhāvā iminā sakārādeso na hotī ti ñāpanatthaṃ. anapuṃsakasse ti kimatthaṃ. etaṃ vibhattyādisu santesu pi etatasaddesu anapuṃsakassābhāvā iminā-pe-ñāpanatthaṃ.

Kacc_175. tassa vā nattaṃ sabbattha.
catuppadam idaṃ. tassā ti sambandhachaṭṭhīkāriniddeso, vā ti vikappanatthaniddeso, nattan ti kāriyaniddeso, sabbatthā ti ādhārasattamīniddeso. saññāṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. etthā pi sati pi anantarasuttato taggahaṇassānuvattamāne puna tassā ti iminā takāraggahaṇaṃ etasaddassa nivattanatthaṃ. tena vuttaṃ tassa sabbanāmassa takārassā ti.

Kacc_176. sasmāsmiṃsaṃsāsv attaṃ.
dvipadam idaṃ. sasmāsmiṃsaṃsāsū ti nimittasattamīniddeso, attan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. takārassā ti kimatthaṃ. amussan ty ādisu sati pi sasmāsmiṃsaṃsāpare sabbanāme takārassābhāvā iminā attaṃ na hotī ti ñāpanatthaṃ. etesv iti kimatthaṃ. nesu ty ādisu sati pi sabbanāme takāre etesaṃ sasmādīnam abhāvā iminā-pe-ñāpanatthaṃ.

[#68]

Kacc_177. imasaddassa ca.
dvipadam idaṃ. imasaddassā ti sambandhachaṭṭhīkāriniddeso, cā ti anukaḍḍḥananiddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. imasaddasse ti kimatthaṃ. etissan ty ādisu santesu pi sādisu imasaddassābhāvā iminā attaṃ na hotī ti ñāpanatthaṃ.

Kacc_178. sabbato ko.
dvipadam idaṃ. sabbato ti avadhiniddeso, ko ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. vā ti kimatthaṃ. sabbo ty ādisu sati pi sabbanāme vāsaddena nivāritattā iminā kakārāgamo na hotī ti ñāpanatthaṃ. sabbanāmato ti kimatthaṃ. puriso ty ādisu sati pi sisadde sabbanāmassābhāvā iminā-pe-ñāpanatthaṃ. sati pi sabbanāmato ti sāmaññavacanena siddhe puna sabbasaddaggahaṇassa phalaṃ dassetuṃ puna sabbatoggahanenā ti ādim āha.

Kacc_179. ghapato smiṃsānaṃ saṃsā.
tipadam idaṃ. ghapato ti avadhiniddeso, smiṃsānan ti sambandhachaṭṭhīkāriniddeso, saṃsā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sabbanāmato ti kimatthaṃ. itthiyan ty ādisu sati pi smiṃ sapare ghapasadde sabbanāmassābhāvā iminā saṃsāādesā na hontī ti ñāpanatthaṃ. smiṃsānam iti kimatthaṃ. amuyo ty ādisu satipi ghapasaññe sabbanāme smiṃsānam abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_180. netāhi smim āyayā.
catuppadam idaṃ. nā ti paṭisedhananiddeso, etāhī ti avadhiniddeso, smin ti kāriniddeso, āyayā ti kāriyaniddeso. saññā-pe-paribhāsāsuttan ti daṭṭhabbaṃ. ghapasaññānaṃ sabbanāmānaṃ anuvattamāne pi etāhī ti iminā tāsaṃ anukaḍḍhanaṃ uttarasutte nivattanatthaṃ. smin ti kimatthaṃ. tāye ty ādisu santesu pi ghapasaññesu sabbanāmesu smiṃvacanassābhāvā iminā vuttavidhi na hotī ti ñāpanatthaṃ. etāhī ti kimatthaṃ. kaññāye ty ādisu santesu pi smiṃparesu ghapasaññesu etesaṃ sabbanāmānam abhāvā iminā-pe-ñāpanatthaṃ.

[#69]

Kacc_181. manogaṇādito sminnānam iā.
tipadam idaṃ. manogaṇādito ti avadhiniddeso, sminnānan ti sambandhachaṭṭhīkāriniddeso, iā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha manasaddo manonāma, vacasaddādayo manogaṇā nāma honti, sminnānam iti kimatthaṃ. mano ty ādisu sati pi manogaṇe sminnānam abhāvā iminā iā na hontī ti ñāpanatthaṃ. evaṃ manogaṇaṃ dassetvā ādisaddena saṅgahītaṃ dassetuṃ ādiggahaṇenā ti ādim āha. mariyādo cettha ādisaddo ti ettha manogaṇādīnaṃ bhedo manogaṇamanogaṇādiamanogaṇādivasena tividho hoti, tathā ca

ye te nāsasmiṃ visaye sāsosyantā bhavanti ca
samāsataddhitantatte majjhokārā bhavanti ca
okārantā payogā ca kriyāyogamhi kammani
evaṃ lakkhaṇasaṃyuttā ñeyyā manogaṇā nāma.
teme nāsasmiṃvisaye sāsosyantā ca payogā
manasā manaso manasini ādivasā ṭhitā.
manodhātu manomayaṃ icc ādayo majjhokārā
kassapassa vaco sutvā icc ādayo kammokārā ti.

mano vaco vayo tejo tapo ceto tamo yaso
ayo payo siro cando saro uro raho thamo
icc evam ādayo saddā manogaṇā ti dīpitā.
ye te nāsasmiṃ visaye sāyosyantā bhavanti ca
samāsataddhitantatte majjhokārā na honti tu.
okārantā payogā ca kriyāyoge ca kammani
bilasā bilaso bilasī ty ādayo sāsosyantā
bilagato bilamayaṃ ty ādayo na majjhokārā
bilaṃ pāvisi ty ādayo okārantā na kammani.
bilapadamukhadamarasa icc ādayo saddā
ādisaddena gahitā manogaṇādināmakā.
samāsataddhitamajjhe okārantā bhavanti ye
teme nāsasmiṃ visaye sāsosyantā na honti ca.

[#70]

okārantā payogā ca kriyāyogamhi kammani
āpodhātu āpomayaṃ āpena āpassa āpe.
āpaṃ jānāti vāyaṃ vā iti ādivasā ṭhitā
iti lakkhaṇayuttā ca āpo vāyo ca sārado
iccevamādayo saddā manogaṇādināmakā
nāsasmiṃvisayādīsu sāsosyantādyabhāvato
sabbathāpi vinimmuttā ye purisitthiādayo
ye ca nāvisaye sāntā siyuṃ smāvisaye pi te.
atthabyañjanadīghora ty ādy amanogaṇādikā
evaṃ tividhā bhavanti manogaṇādayo matā ti.

Kacc_182. sassa co.
tipadam idaṃ. sassā ti sambandhachaṭṭhīkāriniddeso, cā ti samuccayaniddeso, o ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha caggahaṇena abyaggamanaso naro kassapassa vaco sutvā ti ettha sivacanassa ca aṃvacanassa ca okārādeso hoti.

Kacc_183. etesam o lope.
tipadam idaṃ. etesan ti antāpekkhachaṭṭhīkāriniddeso, o ti kāriyaniddeso, lope ti bhāvasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sutte etesan ti sambandhāpekkhavasena vuttattā anto ti vuttiyaṃ vuttaṃ. lope ti kimatthaṃ. padasā ty ādisu sati pi manogaṇādike lopassābhāvā iminā okāro na hotī ti ñāpanatthaṃ.

Kacc_184. sasare vā gamo.
catuppadam idaṃ. sā ti visesananiddeso, sare ti nimittasattamīniddeso, vā ti vikappanatthaniddeso, vavatthitavibhāsāniddeso vā, āgamo ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha sare ti sāmaññena vutte pi manogaṇādisuttena ādesasaro va gayhati. vā ti kimatthaṃ. manenā ty ādisu sati pi manogaṇādīhi vibhatyādese sare vāsaddena nivāritattā iminā sakārāgamo na hotī ti ñāpanatthaṃ.

[#71]

Kacc_185. santasaddassa yo bho bo ccante.
chappadam idaṃ. santasaddassā ti sambandhachaṭṭhīkāriniddeso, so ti kāriyaniddeso, bhe ti nimittasattamīniddeso, bo ti visayīniddeso, cā ti samuccayaniddeso, ante ti visayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. bhe ti kimatthaṃ. santehi ty ādisu sati pi santasadde bhassābhāvā iminā vuttavidhayo na hontī ti ñāpanatthaṃ.

Kacc_186. simhi gacchantādīnaṃ ntasaddo aṃ.
catuppadam idaṃ. simhī ti nimittasattamīniddeso, gacchantādīnan ti sambandhachaṭṭhīkāriniddeso, ntasaddo ti kāriniddeso, an ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. idha ādisaddena ty ākkharasadisā payogā gahetabbā. gacchantādīnam iti kimatthaṃ. santo ty ādisu sati pi sipare ntasadde gacchantādīnam abhāvā iminā aṃādeso na hotī ti ñāpanatthaṃ.

Kacc_187. sesesu ntu va.
tipadam idaṃ. sesesū ti nimittasattamīniddeso, ntu ti kāriyaniddeso, ivā ti upamājotakaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. atidesasuttaṃ vā. ntusaddassa kāriyaṃ atidesokāriyātideso, ntusaddaṃ katvā tassa kāriyaṃ kātabbaṃ taṃ chabbidhaṃ hoti, vuttañ ca

vyapadeso nimittañ ca taṃ rūpaṃ taṃ sabhāvatā
suttañ ceva tathā kāriyatideso tu chabbidho.

vyapadeso tu nāmaṃ va, yathā kattari nimittaṃ taṃrūpaṃ tu smā nāva, taṃ sabhāvatā pumā iva suttaṃ anupadiṭṭhānaṃ vuttayogato, sesesu ntu va kāriyan ti, tam pi vidhisutte antogadhan ti ntu evā ti pi vadanti ettha sesesū ti sivibhattito sesesu. sesesū ti kimatthaṃ. gacchanty ādisu sati pi gacchantādīnaṃ ntasadde sesānam abhāvā iminā ntu iva na hotī ti ñāpanatthaṃ.

Kacc_188. brahmattasakharājādito amānaṃ.
tipadam idaṃ. brahmattasakharājādito ti avadhiniddeso, an ti kāriniddeso, ānan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. am iti kimatthaṃ. rājān ty ādisu santesu pi brahmattādisaddesu aṃvacanassābhāvā iminā ānaṃ na hotī ti ñāpanatthaṃ.

[#72]

Kacc_189. syā ca.
tipadam idaṃ. sī ti kāriniddeso, ā ti kāriyaniddeso, cā ti nivattāpananiddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_190. yonamāno.
dvipadam idaṃ. yonan ti sambandhachaṭṭhīkāriniddeso, āno ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_191. sakhāto cā yono.
tipadam idaṃ. sakhāto ti avadhiniddeso, cā ti anukaḍḍhananiddeso, āyono ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. yonam iti kimatthaṃ. sakhā ty ādisu sati pi sakhasadde yonam abhāvā iminā āyonoādesā na hontī ti ñāpanatthaṃ.

Kacc_192. smim e.
dvipadamidaṃ. smin ti kāriniddeso, e ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_193. brahmāto gassa ca.
tipadam idaṃ. brahmāto ti avadhiniddeso, gassā ti sambandhachaṭṭhīkāriniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_194. sakhāntassi nonānaṃ sesu.
tipadam idaṃ. sakhāntassā ti sambandhachaṭṭhīkāriniddeso, i iti kāriyaniddeso, nonānaṃsesū ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. etesv īti kimatthaṃ. sakhārehi ty ādisu sati pi sakhante etesam abhāvā iminā ikārādeso na hotī ti ñāpanatthaṃ.

Kacc_195. āro himhi vā.
tipadam idaṃ. āro ti kāriyaniddeso, himhī ti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññāṯī̃pe-vidhisuttan ti daṭṭhabbaṃ.

[#73]

Kacc_196. sunamaṃsu vā.
dvipadam idaṃ. sunamaṃsū ti nimittasattamīniddeso, vā ti nivattāpananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. āro hi sunamaṃsu vā ti ekayogena vattabbe pi bhinanayogakaraṇaṃ pubbavāsaddassa nivattanatthaṃ, garubhāvanivattanatthan ti pi vadanti.

Kacc_197. brahmāto tu smiṃ ni.
catuppadam idaṃ. brahmāto ti avadhiniddeso, tu ti samuccayaniddeso, smin ti kāriniddeso, nī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ.

Kacc_198. uttaṃ sanāsu.
dvipadam idaṃ. uttan ti kāriyaniddeso, sanāsū ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha nāsasū ti vattabbe pi vācāsiliṭṭhatthaṃ sanāsū ti vuttaṃ, kāribhūto pana antasaddo maṇḍūkagativasena anuvattati. taṃapekkhāya brahmasaddo pi vibhattivipariṇāmaṃ katvā chaṭṭhyantavasenānuvattatī ti. sanāsu ti kimatthaṃ. brahmā ty ādisu sati pi brahmasadde sanānam abhāvā iminā uttaṃ na hotī ti ñāpanatthaṃ.

Kacc_199. santhupinādīnamā sismiṃ silopo ca.
pañcapadam idaṃ. santhupitādīnan ti antāpekkhachaṭṭhīniddeso, ā ti kāriyaniddeso, sismin ti nimittasattamīniddeso, silopo ti kāriyaniddeso, cā ti sampiṇḍananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi nimittābhāve pi tassa phalaṃ na nassati candakantaselato pavattudakaṃ viya, na mahīruhacchāyā viyā ti daṭṭhabbaṃ. sismin ti kimatthaṃ. santhussā ty ādisu sati pi santhādīnam ante sivacanassābhāvā iminā ākāro na hotī ti ñāpanatthaṃ.

Kacc_200. aññesv ārattaṃ.
dvipadam idaṃ. aññesū ti nimittasattamīniddeso, ārattan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. aññesv iti kimatthaṃ. satthā ty ādisu sati pi satthādīnam ante aññesaṃ vibhattīnam abhāvā iminā ārādeso na hotī ti ñāpanatthaṃ.

[#74]

Kacc_201. vā tamhi.
dvipadam idaṃ. vā ti vikappanatthaniddeso, namhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. aññesv ārattan ti suttena siddhe pi puna vā namhī ti suttuccāraṇaṃ vikappanatthaṃ.

Kacc_202. satthu nāttañca.
catuppadam idaṃ. satthū ti antāpekkhachaṭṭhīkāriniddeso, nan ti nimittasattamīniddeso, attan ti kāriyaniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nan ti ettha sattamīlopo idha satthusaddassa ca naṃvacanassa ca punaggahaṇaṃ niccadīpanatthaṃ, caggahaṇena mātusaddādīni samucceti. tatthāyam adhippāyo, yadi satthussantassa aādesam akatvā vuccati niccaṃ ārattaṃ hoti, tena satthānaṃ satthārānan ti rūpadvayam eva hoti, mātusaddādayo pana ārattaṃ labhantāpi alabhantā pi santi tena mātarānaṃ pitarānaṃ mātunaṃ pitunan ti evam ādi payogā santi vā ti kimatthaṃ. satthārānan ty ādisu sati pi naṃpare satthādīnam ante vāsaddena nivāritattā iminā attaṃ na hotī ti ñāpanatthaṃ.

Kacc_203. u sasmiṃ salopo ca.
catuppadam idaṃ. u iti kāriyaniddeso, sasmin ti nimittasattamīniddeso, salopo ti kāriyaniddeso, cā ti sampiṇḍananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_204. sakamanthānādīnañ ca.
dvipadam idaṃ. sakamandhātādīnan ti antāpekkhachaṭṭhīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. anantarasuttena siddhe pi punārambhaggahaṇaṃ niccadīpanatthaṃ casaddaggahaṇena kāriyanimittāni anukaḍḍhati.

Kacc_205. tato yonam o tu.
catuppadam idaṃ. tato ti avadhiniddeso, yonan ti sambandhachaṭṭhīkāriniddeso, o ti kāriyaniddeso, tu ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#75]

Kacc_206. tato smim i.
tipadam idaṃ. tato ti avadhiniddeso, smin ti kāriniddeso, i iti kāriyaniddeso. saññā-pe-vidhisutan ti daṭṭhabbaṃ. puna tatoggahaṇassa phalaṃ sayam eva vakkhati.

Kacc_207. nā ā.
dvipadam idaṃ. nā ti kāriniddeso, ā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. nā ā ti ettha chaṭṭhīpaṭhamāvibhattilopo daṭṭhabbo.

Kacc_208. āro rassam ikāre.
tipadam idaṃ. āro ti kāriniddeso, rassan ti kāriyaniddeso, ikāre ti nimittasattamīniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. ettha āro ti sāmaññena vutte pi ākāro ca rassam āpajjate ti daṭṭhabbaṃ.

Kacc_209. pinādīnam asimhi.
dvipadam idaṃ. pinādīnan ti sambandhachaṭṭhīniddeso, asimhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. aññesū ti avatvā asimhī ti vacanassa payojanaṃ dassetuṃ asimhiggahaṇenā ti ādim āha.

Kacc_210. tayātayīnaṃ takāro nvattaṃ vā.
catuppadam idaṃ. tayātayīnan ti avayavāpekkhachaṭṭhīniddeso, takāro ti kāriniddeso, nvattan ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. etesam iti kimatthaṃ. tuvan ty ādisu sati pi takāre etesam abhāvā iminā vuttavidhi na hotī ti ñāpanatthaṃ.
iti nāmakappassa suttaniddesavaṇṇanāya
tatiyo kaṇḍo.

[#76]

Kacc_211. attanto hismimanattaṃ.
tipadam idaṃ. attanto ti kāriniddeso, hismin ti nimittasattamīniddeso, anattan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. attanto ti kimatthaṃ. rājehi ty ādisu sati pi hivibhattimhi attantassābhāvā iminā anattaṃ na hotī ti ñāpanatthaṃ. hismin ti kimatthaṃ. attanā ty ādisu sati pi attante hivacanassābhāvā iminā anattaṃ na hotī ti ñāpanatthaṃ.

Kacc_212. tato smiṃ ni.
tipadam idaṃ. tato ti avadhiniddeso, smin ti kārīniddeso, nī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tatoggahaṇena attasaddaggahaṇaṃ antasaddanivattanatthaṃ.

Kacc_213. sassa no.
dvipadam idaṃ. sassā ti sambandhachaṭṭhīkāriniddeso, no ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_214. smā nā.
dvipadam idaṃ. smā ti kāriniddeso, nā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sati pi attasadde yeva anuvattamāne siddhe pana vuttiyaṃ anuvattamānassa tatoggahaṇassa phalaṃ dassetuṃ punā ti ādim āha tattha takārassā ti ekassa takārassa.

Kacc_215. jhalato ca.
dvipadam idaṃ. jhalato ti avadhiniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ smānānaṃ anukaḍḍhanatthaṃ. smā ti kimatthaṃ. aggayo ty ādisu santesu pi jhalesu smāvacanassābhāvā iminā nā-ādeso na hotī ti ñāpanatthaṃ.

Kacc_216. ghapato smiṃ yaṃ vā.
catuppadam idaṃ. ghapato ti avadhiniddeso, smin ti kāriniddeso, yan ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#77]

Kacc_217. yonaṃ ni napuṃsakehi.
tipadam idaṃ. yonan ti sambandhachaṭṭhīkāriniddeso, nī ti kāriyaniddeso, napuṃsakehī ti avadhiniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idaṃ hi ivaṇṇuvaṇṇantehi napuṃsakehi vihitaṃ.

Kacc_218. ato niccaṃ.
dvipadam idaṃ. ato ti avadhiniddeso, niccan ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. a etassa atthī ti a. tato ato.

Kacc_219. siṃ.
dvipadam idaṃ. sī ti kāriniddeso, an ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_220. sesato lopaṃ gasī pi.
catuppadam idaṃ . sesato ti avadhiniddeso, lopan ti kāriyaniddeso, gasī ti kāriniddeso, apī ti sampiṇḍananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tato niddiṭṭhehī ti siṃ so syā ca ā simhi antapuṃsake pumantassā simhi sakhāto gasse vā avaṇṇā ca ge brahmāto gassa cā ti evam ādīhi sesato so satthā so rājā ti udāharaṇāni rūpasiddhinyāsesu natthī ti katvā na icchanti ācariyā. saddanītippakaraṇe pana atthī. tasmā evaṃ rūpasiddhi veditabbā. satthusaddato sivacanaṃ katvā satthupinādīnam āsismin ti ettakena suttena vā nipātanasuttena vā ukārassa ākāraṃ katvā iminā silopo kātabbo. atha vā lopañ ca tatrākaro ti suttena ukārassa lopaṃ akārāgamañ ca katvā dīghan ti suttena dīghaṃ katvā iminā silopo. atha vā gamudhātussa dhātvantassa lopo jhimhī ti suttena dhātvantalopañ ca
jhilopo ce ti suttena jhilopañ ca katvā nāmam iva katvā sivacanassokāraṃ katvā iminā suttena si vacanassa lopaṃ katvā rūpasiddhi viya satthupitādīnam āsismiṃ silopo ce ti nipphannasatthāsaddato puna sivacanaṃ katvā iminā suttena lopo kātabbo ti evaṃ rājasadde pi rūpanayo veditabbo. akārapitādyantānam ā-

[#78] ākāro vā ti suttānaṃ vakkhamānattā bho sattha bho satthā bho rāja bho rājā ti payogā yuttatarā sesato ti kimatthaṃ. puriso ty ādisu santesu pi gasīsu sesato aparattā iminā lopo na hotī ti ñāpanatthaṃ. gasī ti kimatthaṃ. itthiyā ty ādisu sati pi sesaliṅge gasīnam abhāvā iminā lopo na hotī ti ñāpanatthaṃ.

Kacc_221. sabbāsam āvusopasagganipātādīhi ca.
tipadam idaṃ. sabbāsan ti sambandhachaṭṭhīkāriniddeso, āvusopasagganipātādīhī ti avadhiniddeso, cā ti avadhāraṇaniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. ettha nipātasaddena saṅgahito ti āvuso ti visuṃ gahaṇaṃ ekavacanabahuvacanantālapanadassanatthaṃ, upasaggato ti hi paṭhamekavacanaṃ nipātato paṭhamādicuddasavibhattiyo rajā honti ādisaddena suddhapadāni saṅgahitāni paparā ti ādinā suddhaupasagge dassetvā te yeva nāmapadehi yojetvā dassetuṃ pahāro ti ādim āha. dhātvatthaṃ upeccaupagantā pubbanissitā hutvā sajjantī ti upasaggā paṭisedhen(a) ti anuvattanti visesen(a)tī ti attho. vuttañ ca

dhātvatthaṃ bādhate koci koci taṃ anuvattate
tam evañño viseseti upasaggagatī tidhā ti

samuccayavikappanapaṭisedhapūraṇādi atthaṃ nīharitvā padādimajjhantesu patantī ti nipātā. vuttañ ca

samuccayavikappanapaṭisedhapūraṇādi
atthaṃ asesetvā vācitaṃ nipātapadaṃ matan ti.

upasaggā nipātā ca paccayā ca ime tayo
neke nekatthavisayā iti neruttikā bravuṃ.

iti pi vadanti. vitthārena tesaṃ sarūpañ ca attho ca rūpasiddhiyaṃ oloketabbo.

Kacc_222. pumassa liṅgādisu samāsesu.
tipadam idaṃ. pumassā ti antāpekkhachaṭṭhīniddeso, liṅgādisū ti nimittasattamīniddeso, samāsesū ti ādhārasattamīniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. pumasse ti kimatthaṃ. itthiliṅgan ty ādisu santesu pi liṅgādisu samāsesu pumassābhāvā iminā antalopo na hotī ti ñāpanatthaṃ [#79*]. liṅgādisū ti kimatthaṃ. pumitthī ty ādisu sati pi samāsesu pumasadde liṅgādīnam abhāvā iminā-pe-ñāpanatthaṃ. samāsesū ti kimatthaṃ. pumassaliṅgan ty ādisu sati pi liṅgādipare pumasadde samāsānam abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_223. aṃyamīto pasaññāto.
catuppadam idaṃ. an ti kāriniddeso, yan ti kāriyaniddeso, īto ti avadhiniddeso, pasaññāto ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. pasaññāto ti kimatthaṃ. daṇḍinaṃ ty ādisu sati pi aṃvacanapare īkāre pasaññāya abhāvā iminā yaṃ na hotī ti ñāpanatthaṃ. an ti kimatthaṃ. itthīhi ty ādisu sati pi pasaññe īkāre aṃvacanassābhāvā iminā-pe-ñāpanatthaṃ.

Kacc_224. naṃjhato katarassā.
tipadam idaṃ. nan ti kāriyaniddeso, jhato ti avadhiniddeso, katarassā ti tabbisesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. jhato ti kimatthaṃ. vessabhun ty ādisu sati pi aṃpare katarasse jhassābhāvā iminā naṃ na hotī ti ñāpanatthaṃ. katarassā ti kimatthaṃ. kucchin ty ādisu sati pi aṃpare jhe katarassassābhāvā iminā-pe-ñāpanatthaṃ.

Kacc_225. yonaṃ no.
dvipadam idaṃ. yonan ti sambandhachaṭṭhīkāriniddeso, no ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. katarassā ti kimatthaṃ. aggayo ty ādisu sati pi yopare jhe katarassassābhāvā iminā noādeso na hotī ti ñāpanatthaṃ. jhato ti kimatthaṃ. sayambhuvo ty ādisu sati pi yopare katarasse jhassābhāvā iminā-pe-ñāpanatthaṃ. yonan ti kimatthaṃ. daṇḍino ty ādisu sati pi katarasse jhe yonam abhāvā iminā-pe-ñāpanatthaṃ.

Kacc_226. smiṃ ni.
dvipadam idaṃ. smin ti kāriniddeso, nī ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. katarassā ti kimatthaṃ. vyādhimhi ty ādisu sati pi smiṃpare jhe katarassassābhāvā iminā ti na hotī ti ñāpanatthaṃ.

[#80]

Kacc_227. kissa ka ve ca.
catuppadam idaṃ. kissā ti sambandhachaṭṭhīkāriniddeso, ka iti kāriyaniddeso, ve ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. avappaccaye pare ti vappaccayato aññasmiṃ paccaye pare, ve ti kimatthaṃ. kuto ty ādisu sati pi kiṃsadde vappaccayassābhāvā iminā kakāro na hotī ti ñāpanatthaṃ.

Kacc_228. kuhiṃhaṃsu ca.
tipadam idaṃ. ku ti kāriyaniddeso, hiṃhaṃsū ti nimittasattamīniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ, ettha caggahanena hiṃcanaṃ dācanan ty ādisu ku hoti.

Kacc_229. sesesu ca.
dvipadam idaṃ. sesesū ti nimittasattamīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha caggahaṇaṃ kakārānukaḍḍhanatthaṃ nivattāpanāvadhāraṇatthañ ca tena kissa kismin ti payogā hontī ti vadanti idaṃ hi suttaṃ kissa ka ve cā ti ettha caggahnena siddhe pi kasmā puna vuttan ti. pākaṭaṃ kātuñ ca ussa haṃ kātuñ ca vuttaṃ, caggahaṇavidhi hi appadhānattā apākaṭā ca appaussāhā ca hotī ti. caggahaṇavidhiniyamanatthan ti pi vadanti sati pi caggahaṇe punuccāraṇaṃ vikappanatthaṃ tena kissa kismin ti payogā sijjhantī ti pi vadanti sesesū ti hiṃhaṃpaccaye hi sesesū ti kissa kave cā ti suttassānattare vattabbe pi ihoccāraṇaṃ avadhibhāvena hiṃ haṃ paccayānam pi saṅgahaṇatthaṃ, maṇḍūkagatikadīpanatthan ti pi vadanti. evaṃ tratothappaccaye pi sesasaddena saṅgaṇheyya taṃ nivattanatthaṃ tratothesu cā ti suttaṃ āraddhaṃ.

Kacc_230. tratothesu ca.
dvipadam idaṃ. tratothesū ti nimittasattamīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. caggahaṇaṃ kukārānukaḍḍhanatthaṃ.

[#81]

Kacc_231. sabbassetassakāro vā.
catuppadam idaṃ. sabbassā ti tabbisesananiddeso, etassā ti sambandhachaṭṭhīkāriniddeso, akāro ti kāriyaniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha trappaccayo tre niccan ti suttaṃ apekkhitattā nānuvattati.

Kacc_232. tre niccaṃ.
dvipdam idaṃ. tre ti nimittasattamī niddeso, niccan ti visesananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. visuṃ uccāraṇaṃ niccadīpanatthaṃ.

Kacc_233. e tothesu vā.
tipadam idaṃ. e ti kāriyaniddeso, tothesū ti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_234. imassitthandānihatodhesu ca.
catuppadam idaṃ. imassā ti sambandhachaṭṭhīkāriniddeso, i iti kāriyaniddeso, thandānihatodhesū ti nimittasattamīniddeso. cā ti avadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. avadhāraṇaṃ nāma santiṭṭhāna avadhāraṇan ti daṭṭhabbaṃ.

Kacc_235. a dhunāmhi ca.
tipadam idaṃ. a iti kāriyaniddeso, dhunāmhī ti nimittasattamīniddeso, cā ti avadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idhā pi caggahaṇaṃ santiṭṭhāna avadhāraṇatthaṃ.

Kacc_236. eta rahimhi.
dvipadam idaṃ. etā ti kāriyaniddeso, rahimhī ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. etā ti hi avibhattikaniddeso.

Kacc_237. itthīyamato āppaccayo.
tipadam idaṃ. itthīyan ti ādhārasattamīniddeso, ato ti avadhiniddeso, āpaccayo ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha itthiyaṃ vattamānā akārato āpaccayo ti vuttattā āpaccayo jotako na vācako ti viññāyati, vuttañ ca:

[#82]

itthiyan ty ādisuttesu vuttā āpaccayādayo
liṅgānaṃ dabbaliṅgādi atthānaṃ nahi vācakā.
sakatthajotakā itthippaccayā syādayo viya
ṇādayo paccayatthassa sakatthassāpi vācakā ti.

syādayo ti ādisaddena paṭhamāyovibhatti yeva gayhatī ti iminā adhippāyena kaññāsaddādayo tikatthā ti viññāyati, āppaccayādayo ti pi vadanti tesaṃ matena kaññāyaddādayo dvikatthā ti viññāyati.

Kacc_238. nadādito vā ī.
tipadam idaṃ. nadādito ti avadhiniddeso, vā ti samuccayaniddeso, ī iti visayīniddeso. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. ettha vāsaddena na anadādito ti samucceti tena vuttaṃ nadādito vā ti ādi. tattha tadādisaddena aviññāṇakaṃ va gahetabbaṃ, ādisaddo pakārattho.

Kacc_239. ṇavaṇikaṇeyyaṇantuhi.
ekapadam idaṃ. ṇavaṇikaṇeyyaṇantuhī ti avadhiniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_240. patibhikkhurājikārantehi inī.
dvipadam idaṃ. patibhikkhurājīkārantehī ti avadhiniddeso, inī ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. rūpasiddhiyam pana vādhikāro anuttasamuccayattho tena viduyakkhādito pi inī ti vuttaṃ, tāni ca vidunī yakkhinī dohaḷinī ti ādīni īkārantasaddena saṅgaṇhituṃ sakkā ti.

Kacc_241. ntussa tamīkāre.
tipadam idaṃ. ntussā ti sambandhachaṭṭhīkāriniddeso, tan ti kāriyaniddeso, īkāre ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_242. bhavato bhoto.
dvipadam idaṃ. bhavato ti sambandhachaṭṭhīkāriniddeso, bhoto ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#83]

Kacc_243. bho ge tu.
tipadam idaṃ. bho ti kāriyaniddeso, ge ti nimittasattamīniddeso, tu ti samuccayaniddeso. saññāṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. ge ti kimatthaṃ. bhavato ty ādisu sati pi bhavantasadde gassābhāvā iminā bho ādeso na hotī ti ñāpanatthaṃ.

Kacc_244. obhāvo kvaci yosu vakārassa.
catuppadam idaṃ. obhāvo ti kāriyaniddeso, kvacī ti kvacatthaniddeso, yosū ti nimittasattamīniddeso, vakārassā ti sambandhachaṭṭhīkāriniddeso.

Kacc_245. bhadantassa bhaddanta bhante.
dvipadam idaṃ. bhadantassā ti sambandhachaṭṭhīkāriniddeso, bhaddantabhante ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_246. akārapitādyantānamā.
dvipadam idaṃ. akārapitādyantānan ti chaṭṭḥīkāriniddeso, ā ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ, etthadyantānan ti vācāsiliṭṭhatthaṃ sandhisaṅkarābhāvatthaṃ vā paṭhamatthe chaṭṭhīvibhatti nanu ca pitādīnam asimhī ti sutte ādisaddena satthuppayoge na gahito kasmā idha ādisaddena gahito ti. bho satthā ti payogasambhavato gahito tattha hi satthārāsatthāro ti payogā na sambhavati tasmā na gahito ti.

Kacc_247. jhalapā rassaṃ.
dvipadam idaṃ. jhalapā ti kāriniddeso, rassan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. aghorassam ekavacanayosv api ce ti iminā siddhe pi punārambhaggahaṇaṃ niccadīpanatthaṃ. atha vā punārambho niyamattho tena bhotī ti ādisu na bhavati.

Kacc_248. ākāro vā.
dvipadam idaṃ. ākāro ti kāriniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. akāra pitādyantā

[#84]
namā ti suttena akārassa ākāraṃ katvā puna iminā suttena rassakaraṇaṃ kiṃ payojanan ti. adūraṭṭhassa ālapanassa ñāpanatthaṃ, vuttañ ca adūraṭṭhassālapanevāyan ti.

iti nāmakappassa suttaniddese

catuttho kaṇḍo.

Kacc_249. nvādayo vibhattisaññāyo.
dvipadam idaṃ. nvādayo ti pakatikammatthaniddeso, vibhattiyasaññāyo ti vikatikammatthaniddeso. saññā-pe-paribhāsāsuttan ti daṭṭhabbaṃ. saññāṅgaparibhāsāyaṃ saññāsuttan ti pi vadanti. pañcamīvibhatti iti ādi saññā yesan te ti vibhattisaññā ti daṭṭhabbaṃ. pañcamyādyatthesu toppaccayādīnaṃ samabhūtattā pañcamīvibhattādīnaṃ abhāvā ca.

Kacc_250. kvaci to pañcamyattho.
tipadam idaṃ. kvacī ti vikappanatthaniddeso, to ti visayīniddeso, pañcamyatthe ti visayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. pañcamyatthe ti pañcamīvibhattīnaṃ ekavacanabahuvacanānaṃ atthe pañcamī nāma duvidhā mukhyapañcamīsādhyapañcamīvasena, tattha smāvibhatti mukhyapañcamī nāma to ppaccayo sādhyapañcamī nāma. evaṃ sesappaccayā pi yāsaṃ vibhattīnaṃ atthesu pavattanti tāyaṃ vibhattīnaṃ nāmena voharīyanti, kvacito ti yo gavibhāgena pi tatiyāsattamyatthesu toppaccayo hoti, idaṃ suttaṃ suddhasabbanāmesu sabbaliṅgesu vihitaṃ.

Kacc_251. tratha sattamiyā sabbanāmehi.
tipadam idaṃ. trathā ti visayīniddeso, sattamiyā ti visayaniddeso, sabbanāmehī ti avadhiniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. atthaggahaṇassānuvattanattā sattamiyā ti vuttaṃ. kvacisaddo pi anuvattatī ti vadanti, suddhanāmaṃ nivattetuṃ sabbanāmehī ti vuttaṃ.

[#85]

Kacc_252. sabbato dhi.
dvipdam idaṃ. sabbato ti avadhiniddeso, dhī ti visayīniddeso. saññā-pevidhisuttan ti daṭṭhabbaṃ.

Kacc_253. kismā vo .
dvipadam idaṃ. kismā ti avadhiniddeso, vo ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_254. hiṃhaṃhiñcanaṃ.
ekapadamidaṃ. visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_255. tamhā ca.
dvipadam idaṃ. tamhā ti avadhiniddeso, cā ti anukaḍḍhananiddeso, nivattanatthan ti vadanti. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_256. imasmā hadhā ca.
tipadam idaṃ. imasmā ti avadhiniddeso, hadhā ti visayīniddeso, cā ti avadhāraṇaniddeso. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_257. yato hiṃ.
dvipadam idaṃ. yato ti avadhiniddeso, hin ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_258. kāle.
ekapadamidaṃ. visayaniddeso. saññāṯī̃-pe-adhikārasuttan ti daṭṭhabbaṃ.

Kacc_259. kiṃsabbaññekayakuhi dādācanaṃ.
dvipadam idaṃ. kiṃsabbaññekayakuhīti avadhiniddeso, dādācanan ti visayiniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi kin ti vutte yeva siddhe kuhī ti kasmā vuttaṃ. nanu kiṃsaddato yeva dācanaṃpaccayo hoti na kusassato ti. saccaṃ, tathāpi dācanaṃpaccaye pare niccaṃ ku ādeso hotī ti niyamatthaṃ kuhī ti vuttaṃ, mukhamattasāre pana

kiṃsabbaññekādi suttante kasmā vuttaṃ kinti kuti
sampatte dādito pacchā kvādeso hotī ti codaye.

[#86]

saccaṃtathāpi therena niyamāya katañciha
dādācanaṃ pare sante kvādayo niyamo itī ti.

vuttaṃ. tatthā hi dāppaccayaṃ na icchati kadā kudā ti dassanato niyamābhāvā ti nipātapadan ti dassanatthan ti pi vadanti.

Kacc_260. tamhā dāni ca.
tipadam idaṃ. tamhā ti avadhiniddeso, dānī ti visayiniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. caggahaṇaṃ dāppaccayānukaḍḍhanatthaṃ.

Kacc_261. imasmā rahidhunādāni ca.
tipadam idaṃ. imasmā ti avadhiniddeso, rahidhunādānī ti visayīniddeso, cā ti anukaḍḍhananiddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. anuvattanadāppaccayaṃ nivattetuṃ idha anuvattamāne siddhe pi dānippaccayo gahito caggahaṇaṃ kāle sattamyatthe ti saddānaṃ anukaḍḍhanatthaṃ.

Kacc_262. sabbassa so dāmhi vā.
catuppadam idaṃ. sabbassā ti sambandhachaṭṭhīkāriniddeso, so ti kāriyanideso, dāmhī ti nimittasattamīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_263. avaṇṇo ye lopañ ca.
catuppadam idaṃ. avaṇṇo ti kāriniddeso, ye ti nimittasattamīniddeso, lopan ti kāriyaniddeso, cā ti nivattāpananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. caggahaṇena vāggahaṇaṃ nivatteti.

Kacc_264. vuddhassa jo iyiṭṭhesu.
tipadam idaṃ. vuddhassā ti sambandhachaṭṭhīkāriniddeso, jo ti kāriyaniddeso, iyiṭṭhesū ti nimittasattamīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. jeyyo ty ādisu saralopo-pe-pakatī ti suttena pubbassaralopaṃ katvā tattha pakatiggahaṇena puna sarassa lopavikāraṃ nivāretvā kvacāsavaṇṇaṃ lutte ti suttena ikārassa ekāraṃ katvā rūpasiddhinyāse katā [#87*]. rūpasiddhiyam pana sarā sare lopan ti suttena pubbassarassa lopaṃ katvā kvacāsavaṇṇaṃ lutte ti suttena ikārassa ekāraṃ karoti vuḍḍhassa ti pi pāṭho atthi.

Kacc_265. pasatthassa so ca.
tipadam idaṃ. pasatthassā ti sambandhachaṭṭhīkāriniddeso, so ti kāriyaniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. caggahaṇañ cānukaḍḍhanatthaṃ, sampiṇḍanatthan ti pi vadanti.

Kacc_266. antikassa nedo.
dvipadam idaṃ. antikassā ti sambandhachaṭṭḥīkāriniddeso, nedo ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_267. bāḷhassa sādho.
dvipadam idaṃ. bālhassā ti sambandhachaṭṭhīkāriniddeso, sādho ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_268. appassa kaṇaṃ.
dvipadam idaṃ. appassā ti sambandhachaṭṭhīkāriniddeso, kaṇaṃ iti kāriyaniddeso, saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_269. yuvānañ ca.
dvipadam idaṃ. yuvānan ti kāriniddeso, cā ti anukaḍḍhananiddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. caggahaṇaṃ kaṇaṃ kāriyānukaḍḍhanatthaṃ. yuvassā ti vattabbe yuvānan ti vacanaṃ vacanavipallāsavasena vuttaṃ. vipallāso hi catubbidho akkharavipallāso liṅgavipallāso vibhattivipallāso vacanavipallāso ti. tattha aṭṭhakathā ti ādi akkharavipallāso nāma itthiliṅgānaṃ pulliṅgādivasena niddeso liṅgavipallāso nāma paṭhamādivibhatyatthe tatiyādivibhattiniddeso vibhattivipallāso nāma, ekavacanatthe bahuvacanassa bahuvacanatthe ekavacanassa ca niddeso vacanavipallāso nāma.

[#88]

Kacc_270. vantumantuvīnañ ca lopo.
tipadam idaṃ. vantumantuvīnan ti sambandhachaṭṭhīkāriniddeso, cā ti anukaḍḍhananiddeso, lopo ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. caggahaṇaṃ iyaiṭṭhappaccayānukaḍḍhanatthaṃ. idha ntuvīnan ti avatvā vantumantuvīnan ti vacanaṃ avayavalopanivattanatthaṃ.

Kacc_271. yavataṃ talanadakārānaṃ byañjanāni calañajakārattaṃ.
catuppadamidaṃ. yavatan ti tabbisesananiddeso, talanadakārānan ti avayavatthāpekkhachaṭṭhīniddeso, byañjanānī ti kāriniddeso, calañajakārattan ti kāriyaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. yavatan ti kimatthaṃ. tiṇadalan ty ādisu santesu pi talanadakāresu yavataṃ abhāvā iminā vuttavidhi na hotī ti ñāpanatthaṃ. talanadakārānam īti kimatthaṃ. ālasyan ty ādisu santesu pi yavantesu talanadakārānam abhāvā iminā-pe-ñāpanatthaṃ. byañjanānī ti kimatthaṃ. macavunā ty ādisu santesu pi yavantesu talanadakāresu byañjanānam abhāvā iminā-pe-ñāpanatthaṃ. iminā vacanena bāhusaccan ty ādisu sarato byañjanāni viyojetvā cādīni kātabbānī ti dasseti.

Kacc_272. amhatumhanturājabrahmattasakhasatthupitādīhi smā nā ca.
catuppadam idaṃ. amha-pe-dīhī ti avadhiniddeso, smā ti atidesakāriniddeso, nā ti atikāriyaniddeso, ivā [sic instead of cā] ti atidesakāriyaniddeso, upameyyaupamānajotakāni pi vadanti.

vyapadeso nimittañ ca taṃrūpaṃ taṃsabhāvatā
suttañ ceva tathā kārīyātideso tu chabbidho ti

vuttesu atidesesu rūpātideso, idhādhippeto smāvacanassa nārūpena atideso rūpātideso nādeso ti vutto.

iti nāmakappassa suttaniddese
pañcamo kaṇḍo

[#89] idaṃpakaraṇaṃ hi

nāmanāmaṃ sabbanāmaṃ samāsaṃ taddhitaṃ tathā
kitanāmañc a nāmaññū nāmaṃ pañcaviniddise ti

vuttesu pañcasu nāmesu nāmanāmasabbanāmavasena bhadantamahākaccāyanattherena vuttaṃ, tasmā purisaliṅganāmādivasena chappaññāya nāmapadāni honti, akārantādivasena pana sattādhikapaññāsaṃ dvesatāni ca honti.

aṭṭhanavuti pulliṅgaṃ itthiliṅgañ ca sattati
napuṃsakañ ca dvāsī ti aliṅgaṃ sattadhā bhave ti.

nāmakappassa suttaniddeso niṭṭhito

saddhammaṭṭhitikāmena nāmasuttanidesakaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ.
tena puññena ijjhantu sabbasattamanorathā
rājāno pi ca rakkhantu dhammena sāsanaṃ pajaṃ.
soham etena puññena diṭṭhadhamme parattha ca
nirogabhāvasampanno tipiṭakadharo bhave ti.


III. KĀRAKA

evaṃ seyyatthikānaṃ sattavibhatyantaṃ duvidhaṃ nāmapadaṃ dassetvā idāni tassa nāmapadassa saññāpubbaṅgamaṃ atthaṃ dassetuṃ

Kacc_273. yasmādapeti bhayam ādatte vā tadapādānaṃ.
ty ādi āraddhaṃ. tattha attho nāmesaduvidho kārako akārako ti. tattha akārako ālapana sāmyatthādi kārako pana chabbidho kattukārako kammakārako karaṇakārako sampadānakārako apādānakārako okāsakārako ti. vuttañ ca

kattukammañ ca karaṇaṃ sampadānañ ca kārakaṃ
apādānañ ca okāsaṃ chabbidhaṃ karakaṃ matan ti.

gamanapacanādikaṃ katvatthakammatthakriyaṃ nipphādakahetuvasena karoti nipphādetī ti kārako, tattha kattukārako gamanapacanādikiriyāya nipphādakattā mukhyavasena kārako nāma [#90*], kammādikārako pana tannipphādanahetuttā upacāravasena kārako nāma ettha hi kārako ti vutte kattukārako va labbhati, na sesakārakā pulliṅgena vuttattā ti, na puṃsakaliṅgena sabbesaṃ karakānaṃ saṃgahitattā vuttañ ca

sāmaññebhihite saddo niddissati pumena vā
napuṃsakena vāpī ti saddasatthavidū bravun ti,

kārakattā kriyāyeva satti mukhyena kārakaṃ
dabbaṃ ṭhānūpacārena tadādhārakabhāvato ti

ādinā bahudhā papañcayanti ācariyā. yaṃ pana atthajātaṃ padhānappadhānavasena kriyānipphattinimittabhūtaṃ taṃ kārakaṃ nāma icc evaṃ channaṃ kārakānaṃ aviññātasaññassa sukhavohārāsambhāvā apādānādisaññāvidhiṃ dassetuṃ yasmād apetī ti ādi saññāsuttam āha. tattha yasmā ti ekaṃ padam, apetī ti ekaṃ padaṃ, bhayan ti ekaṃ padaṃ, ādatte ti ekaṃ padaṃ, vā ti ekaṃ padaṃ, tan ti ekaṃ padaṃ apādānan ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena sattapadam idan ti daṭṭhabbaṃ. yasmā ti aniyatasaññīniddeso, apetī ti sāṅkhyakiriyāniddeso, bhayan ti sādhanakiriyāniddeso, ādatte ti sāddhyakiriyā niddeso, vā ti samuccayaniddeso, tan ti niyatasaññiniddeso, apādānan ti saññāniddeso. saññādhikāraparibhāsāvidhisuttesu saññāsuttan ti daṭṭhabbaṃ. yasmā vā gāmādikārakato apeti yasmā vā corādikārakato bhayaṃ jāyate yasmā vā ācariyādikārakato sikkhaṃ ādatte taṃ gāmacorādikārakaṃ apādānasaññaṃ hoti. yasmā vā gāmādikārakato apeti taṃ gāmādikārakaṃ apādānasaññaṃ hoti, icc evam pi paccekaṃ yojetabbaṃ. ettha hi yatasaddā sabbanāmattā aniyatā yeva kasmā aniyataniyatavasena visesā jātā ti. yena kenaci saddena agahitapubbassa atthassa gahitattā yasaddo aniyato nāma yasaddena gahitatthassa gahitattā tasaddo niyato nāma yatasaddā asantiṭṭhāna saṃniṭṭhānalakkhaṇavasena visesā ti pi vadanti. tathā hi vuttaṃ

nanu yaṃ taṃ samaṃ tehi yuttaṃ vā niyataṃ siyā
yo vā yenappayogo vā asantiṭṭhānalakkhaṇo
to vā tenappayogo vā so santiṭṭhānalakkhaṇo ti

tatthāyam adhippāyo. yasaddo apādānasaññaṃ na niyameti tasaddo va niyameti, tasmā te yatasaddā visuṃ aniyataniyatasaddā nāmā ti. vāsaddo kārakasamuccayattho yasmā vā yasmā vā yasmā vā ti tikkhattuṃ kārakasseva samuccayattā so avuttasamuccayattho [#91*]. atha vā kiriyākārakavisesānaṃ visuṃ visuṃ samuccayattā vākyasamuccayattho sutte kriyāya pacchā ṭhapitattā kriyāyasamuccayattho ti pi vadanti. taṃ tesaṃ matimattaṃ. yathā hi yena vāsaddādinā ekakārakena nānākriyā samuccīyati so kiriyāsamuccayo nāma yathā liṅgaṃ nipphajjate ca ṭhapīyate cā ti yena ekakiriyāya nānākārakaṃ samuccīyati so vāsaddādiko kārakasamuccayo nāma yathā liṅgañ ca dhātavo ca nipphajjante ti. yena kriyākārakāni visuṃ visuṃ samuccīyanti so vāsaddādiko vākyasamuccayo nāma yathā dānañ ca dehi sīlañ ca rakkhāhī ti. so vuttasamuccayattho. kathaṃ pana saññīsaññāyo ñāyantī ti ācariyānam upadesato ca āvutti. nyāsena ca apādānam icc anena kvattho ti pacchāvuttattā ca tasaddena saññiniddeso. apādānasaddena saññāniddeso ti ñāyatī ti.

imassa suttassa pubbeva apādānasaññā vihītassa suttassa abhāvā yasmā ti pade kathaṃ apādānasaññā labbhati. saññāya alabbhane kathaṃ smāvibhatti siyā. idaṃ suttam pi aṅgulī viya attano saññaṃ kātuṃ na sakkā vuttañ ca:

yathā aṅgulimattānaṃna sakkā masituṃ paraṃ
evaṃnāmavidhiṃkātuṃyogo yoge na vattatī ti

codanā.

ālokañ ca nidasseti nāseti timiram pi ca
pariyādīyati telañ ca vaṭṭiṃ jhāpeti ekato
padipo va tidaṃ suttaṃ veditabbaṃ vibhāvīnā ti

parihāro.

yasmād apeti tadapādānan ti vutte yeva sijjhati kasmā bhayaṃ ādatte ti kiriyā gahitā ti. tathāpi sambhavato. yadi pi tattakam eva vucceyya, kāyasaṃyogapubbakam eva gaṇheyya, tasmā cittasaṃyogapubbakaṃ saṃgaṇhituṃ ādatte ti vuttaṃ. duvidho apagamo. kāyasaṃyogapubbakacittasaṃyogapubbakavasena, vuttañ ca

kāyasaṃyogapubbako cittasaṃyogapubbako
yathā ca gāmā apenti pāpā cittaṃ nivāraye ti.

[#92] yady evaṃ bhayan ti kiriyāyeva sijjhati kathaṃ ādatte ti vuttaṃ, āpubbo dādhātu apādānattho na saṃpadānattho ti ñāpanatthaṃ. siddhe saty ārambho hi niyamāya vā atthantaraviññāpanāya vā hotī ti kiṃ idaṃ gāmādikārakaṃ niyataṃ apādānasaññaṃ labhati, udāhu aniyatan ti. niyatam pi labhati aniyatam pī ti vattabbaṃ, apagamanādinimitte hi sati niyataṃ labhati, na taṃnimittarahitavasena, aññagamanakiriyādinimittayutte sati kammādisaññassa labbhamānattā aniyatam pī ti vattabbaṃ, tathā hi vuttaṃ

yathā koci paṭo sukkarattādiguṇayogato
sukko paṭo tathā rattapaṭādi samudīrito.

tathevam etaṃ daṭṭḥabbaṃ yuttaṃ kārakasattinā
kattukammādibhedena nānattham upapajjate

buddho carati bho samma buddhaṃ anusarāhi tvaṃ
buddhena desito dhammo dhammo buddhena tiṭṭhati.

dhammaṭṭho deti buddhassa dhammo buddhā viniggato
dhammo buddhassa dhammaṭṭho loko buddhe pasīdatī ti.

nanu ca apādānādayo visesasaññā nāma. kārakasaññā pana sabbasādhāraṇattā sāmaññasaññā nāma. kasmā nāmānaṃ samāso yuttattho ti viya paṭhamaṃ sāmaññasaññā na vihitā ti ce. parasamaññā payoge ti suttena sijjhanato anvatthavasena pākaṭattā ca evaṃ hotu. vibhattikkamena vā kattukammañ ca karaṇan ti ādinā vuttāvuttānaṃ kārakānaṃ kamena vā kattusaññā paṭhamaṃ vattabbā ti ce. mahāvisayattā apādānasaññā va paṭhamaṃ vuttā ti tathā hi pañcahi suttehi apādānasaññā vihitā ti pāliyaṃ kārakānaṃ kamābhāvadassanatthan ti pi vadanti, apanetvā ito ādadātī ti apādānaṃ ito avadhibhūtato gāmādikārakato muniādikattubhūto kārako kāyena vā cittena vā apanetvā aññaṃ ṭhānaṃ ādadātī ti vuttaṃ, tasmā taṃ gāmādikārakaṃ apādānaṃ nāmā ti attho. idha pana saññāsaññīno ca kiriyāya ca ekavacanena niddiṭṭhattā bhayaṃ jāyatī ty ādisv eva apādānasaññāya bhavitabbaṃ, na pana gāmā apenti munayo ācariyupajjhāyehi sikkhaṃ gaṇhātī ty ādisu ti codanā nanu bhavitabbā. idha saṃkhyāya anadhippetattā sutte hi liṅgasaṃkhyākālavacanaṃ appadhānaṃ payogam attam eva padhānaṃ tena so tattha yāpetī ti ettha viya kālattayam pi saṃgaṇhātī ti bhayaṃ jāyate ti ettha bhayaṃ nāma kiryā kathaṃ kattā hotī ti [#93*]. saccaṃ tathā hi kiriyāntarāpekkhavasena kattā hotī ti vuttañ ca

bhāvo nāma hi dhātvattho dhātvattho nāmako kriyā
yadā kriyantarāpekkho so bhāvo kārako nāmā ti

tattha gāmā ti apagamanakiriyāyogāpādānaṃ nāma munayo ti apentī ti padenābhihito apagamanakiriyāya kattā nāma corā ti bhayayogāpādānaṃ ācariyupajjhāyehī ti gahaṇakiriyāyogāpādānaṃ sisso ti gaṇhāti padenābhihito gahaṇakiriyāya kattā idha hi saddatthāpādānaṃ nāma tividhaṃ hi apādānaṃ. sadda attha saddatthāpadānavasena nanu. kattukammabhūtesu dvīsu kārakesu apagamanakiriyā tiṭṭhati atha kasmā gāmādikārakam eva apādānakārakaṃ hotī ti. yaṃ gāmādikārakaṃ pubbarūpato accutaṃ taṃ apādānakārakaṃ nāma. vuttañ ca

same py apagame dvinnaṃ pubbarūpā yad accutaṃ
vuccate tad apādānaṃ taṃ calācalato dvidhā
yathāssā dhāvatā poso pate rukkhā phalan ti cā ti

apādānasaññānimittabhūtassa visayassa vasena pi tividho hoti, tattha kiryāvisesassa nidiṭṭhattā niddiṭṭhavisayaṃ nāma yathā gāmā apenti munayo ti ādi yattha pana kiriyaṃ ajjhāhaṭaṃ viya yaṃ katvā pavattati taṃ upāttavisayaṃ nāma yathā valāhakā vijjotate vijju kusūlato taṇḍūlaṃ paccatī ti ādi, ettha hi valāhakā nikkhamma kusūlato nīharitvā ti pubbakiryā ajjhāgarīyatī ti, yattha guṇena anumeyyakiriyā anto nītā taṃ anumeyya visayaṃ nāma yathā madhurā pāṭaliputtehi abhirūpatarā ti ādi, ettha hi kenaci guṇena ukkaṃsīyantī ti anumeyyo. kiriyāviseso atthī ti idha pana dūrantikaddhādisutte vibhattiggahaṇena apādānasaññā hotī ti. vuttañ ca

niddiṭṭhavisayaṃ kiñci upāttavisayaṃ tathā
anumeyyavisayañ cā ti apādānaṃ tidhā mataṃ.
yathā hi gāmā apenti kusūlato ca paccati
madhurā pāṭaliputtehi abhirūpatarā ime ti.

Kacc_274. dhātunāmānam upasaggayogādīsv api ca.
catuppadam idaṃ. dhātunāmānan ti sambandhachaṭṭhīniddeso, upasaggayogādisū ti ādhārasattamī niddeso, bhāvasattamīniddeso vā, apī ti samuccayaniddeso, cā ti samuccayaniddeso. [#94*] saññādhikāraparibhāsāvidhisuttesu saññāsuttan ti daṭṭhabbaṃ. pubbāparasuttehi avihitalakkhaṇānaṃ kiriyāvācakānaṃ dhātunāmānaṃ payoge ca parivajjanādi atthasahita apa-pari-ppabhūti upasaggayogādisu pi ca yaṃ kārakaṃ pavattati taṃ kārakaṃ apādānasaññaṃ hoti. kiñcāpi dhātunāmānan ti sāmaññena vuttaṃ tathāpi sesaṃ yogesu apādānasaññā sambhavati. tāni yevidha gahitānī ti sāmaññacodanāya visese avatiṭṭhanato apādānasaññādhikārato cā ti nāmaggahaṇaṃ kimatthaṃ. urasmā jāto putto ty ādisu pi dhātuggahaṇena sijjhanato ti. asati hi nāmaggahaṇe dhātuggahaṇaṃ ākhyātan ti vadati, atha urasmā jāto putto ty ādisu apādānasaññā na siyā tadatthaṃ nāmaggahaṇaṃ katan ti nāmaggahaṇaṃ ca dhātuggahaṇasahacaritattā kiriyāvācakakitantapadaṃ saṃgaṇhāti kiriyāvācakā hi dhātavo ti dhātutaṃ payoge saṃbhūtā apādānasaññā va paṭhamaṃ vuccate, parāpubbassa ji jaye icc assa payoge vattamāne yo kārako asaho aññehi abhibhavituṃ asakkuṇeyyo so apādānasañño hotī ti ettha hi māraṃ parājayati buddho ty ādisu apādānasaññāya nivattanatthaṃ asahoggahaṇaṃ kataṃ, kammasaññāpavādoyaṃ asahasaddo ti taṃyathā so katamo. buddhasmā parājayanti ti buddhaṃ abhibhavituṃ na sakkuṇeyyan ti tithtiyā hi samaṇo kira gotamo daharo jātiyā navo pabbajjāyā ti cintetvā abhibhavituṃ āgantvā pi sabbaññutādiguṇaghosaṃ sutvā buddhasmā parājayantī ti buddhasmā ti kammappasaṃgesati parā pubba jiyogāpādānaṃ hoti, jinanakiriyāyoge kammaṃ nivāretvā parā pubbajidhātuyogavasena apādānaṃ hotī ti adhippāyo. evaṃ sesesu pi yato kārakato acchinnappabhavo, acchinno hutvā paṭhamaṃ pavatto himavatā ti sattamīpasaṃge sati papubbabhūdhātuyogāpādānaṃ hotī ti evaṃ sesesu pi mahāsarāti catusudisāsu mahāsarato pavattā catasso nadiyo, dhātuyogo pi kiriyāyogo nāma kiriyāvācī hi dhātavo tasmā pubbasuttena sijjhatī ti. na, dhātuyogo ti dhātumattayogo adhippeto na dhātvatthayogo ti nāmānan ti samaññena vutte pi suddhanāmādisu pañcasu kiriyāvācakaṃ kitanāmaṃ va icchitabbaṃ yady evaṃ kiriyāyoge vihitena pubbesuttena pi sijjhatī ti. saccaṃ. tathāpi aparassāpī ti ñāpanatthaṃ vuttaṃ, tattha taṃ na kiriyāpadhānattā vā urasmā ti sattamīpasaṃge sati jāto ti kiriyāvācī nāma padayogāpādānaṃ hoti, evaṃ bhūmito ti etthāpi ubhato ti hetvattha tatiyāpasaṃge jananakiriyāvāci nāmapadayogādānaṃ nāma imesu dhātunāmayogesu saddatthāpādānaṃ daṭṭhabbaṃ [#95*]. apasalāyā ti kammappavacanīyayogadutiyāpasaṃge apaupasaggayogāpadānaṃ sālāya apagantvā āyantī ti attho atha vā upasaggavibhatti kārakavibhattito balavatarā ti vacanato sālaṃ vajjetvā ti attho vajjanakiriyāyogakammaṃ nivāretvā apaupasaggayogena apādānaṃ hotī ti adhippāyo vajjetabbavajjatasaṃbandhajotakoyaṃ apasaddo parivajjanavācako evaṃ sesesu pi brahmalokā ti kaccappavacanīyayogadutiyāpasaṃge āupasaggayogāpādānaṃ hoti bhagavato kittisaddo brahmalokaṃ byāpitvā upagacchatī ti attho byāpetabbabyāpakasaṃbandhajotakoyaṃ āupasaggo abhividhyatthajotakoyaṃ āsaddo ti duvidho ti āsaddo. mariyādattho abhividhyattho cā ti tattha abhividhināma kiriyaṃ byāpetvā vattati yathā ābhavattā yaso uggacchatī ti mariyādā pana kiriyaṃ paricchinditvā vattati, yathā ā pāṭaliputtā devo vassatī ti. pabbatā ti kammappavacanīyayogadutiyāpasaṅge upariupasaggayogāpādānaṃ hoti devo pabbataṃ parivajjetvā vassatī ti attho. vajjetabbavajjitasambandhajotakoyaṃ upariupasaggo parivajjanattho atha vā pabbatā ti jaṭṭhippasaṅge upariupasaggayogāpādānaṃ pabbatassa upari matthake ti attho. nanu ca pādisu vīyatupasaggesu upariupasaggassa abhāvato nipātayogāpādānena bhavitabban ti. tan na. upasaggadvayavasena vuttattā ti u-upasaggo pariupasaggo ti upasaggadvayaṃ veditabbaṃ nipātasamudāyo ti pi vadanti taṃ upasaggayogehī ti vacanena virujjhatī ti ettha hi payogattaye suddhanāmānaṃ upasaggehi yogo nāmā ti gahetabbo na guṇanāmānan ti tathā hi ubhato sujāto putto ti ādisu upasagge vijjamāne pi upasaggayogo nāma na sambhavatī ti. buddhasmā pati buddhassa nidhibhūto anukaraṇabhūto sāriputto dhammadesanāya tamāsaṃbhikkhū ālapati, tattha buddhasmā ti chaṭṭhīpasaṅge sati pati upasaggayogāpadānaṃ, patī ti anukaraṇajotako upasaggo sāriputto ti ālapatī ti kiriyāya hi kattā, dhammadesanāyā ti tassā kiriyāya sampadānaṃ, bhikkhū ti tassākiryāya anabhihitakammaṃ, temāsan ti accantasaṃyoge dutiyā tassākiriyāya visesanaṃ, atha vā buddhasmā ti dutiyāpasaṅge sati upasaggayogāpādānaṃ buddhaṃ pati anukaraṇaṃ katvā ti attho. assa ghatan ti kassa ghataṃ. telasmā telassa paṭibhāgaṃ katvā dadāti telaṃ vā paṭhamaṃ gahetvā pati puna dadātī ti attho [#96*]. ghatan ti dānakiriyāya anabhihitakammaṃ, telasmā ti chaṭṭhīppasaṅge dutiyā pasaṅge vā. patidānakiriyājotaka patiupasaggayogāpādānaṃ, evaṃ sesadvayesu pi. assa katakan ti kassa kanakaṃ. suvaṇṇaṃ hiraññasmā hi raññassa paṭibhāgaṃ katvādadā ti hiraññaṃ paṭhamaṃ gahetvā vā pati puna dadāti assa uppalatthikassa uppalaṃ padumasmā padumassa patibhāgaṃ katvā dadāti padumaṃ paṭhamaṃ gahetvā vā pati puna dadāti. ādiggahaṇena kārakamajjhe pi kattādīnaṃ kārakānaṃ majjhe pi kiriyāmajjhe vā pañcamīvibhatti hotī ti hi phalupacārena vuttaṃ hoti semho guḷo ti ādisu viya. kārakamajjhe yeva kāladdhānā santi te apādānasaññā hontī ti attho daṭṭhabbo. luddako pakkhassa paṭhamadivase vijjhitvā pakkhasmā pañcadasadivase. atikkante migaṃ vijjhatī ti ettha dvinnaṃ pubbakālāparakālakiriyāya kattusattīnañ ca okāsakammānañ ca pubbakāla-aparakālakiriyānañ ca majjhe kālavācako pakkho apādānasañño hoti, luddako pakkhasmā pakkhe atikkante migaṃ vijjhatī ti ettha pana kattukammānaṃ majjhe luddako uto paṭhamadivasato pakkhasmā pakkhe atikkante migaṃ vijjhatī ti ettha apādānakammānaṃ majjhe apādānasaññā ti evaṃ payogadvaye kārakakiriyānaṃ majjhe yojetabbaṃ, issāyo idha vijjhitvā kosasmā kose atikkante kuñjaraṃ vijjhati, issāyo kosasmā kose atikkante kuñjaraṃ vijjhati, issāyo ito ṭhānato kosasmā kose atikkante kuñjaraṃ vijjhatī ti ca mantayogī isi mantajappanena amāvasīdivase bhūñjitvā māsasmā māse atikkante bhojanaṃ bhuñjatī ti isi māsasmā māse atikkante bhojanaṃ bhuñjatī ti isi ito divasato māsasmā māse atikkante bhojanaṃ bhūñjatī ti evaṃ attho daṭṭhabbo. vuttañ ca

kattunaṃ kattukammānaṃ kammāpādānasattinaṃ
kammokāsakriyānaṃ ca kāladdhā dīpitā majjhe ti

tattha pakkhasmā ti ca māsasmā ti ca kāle bhāvasattamīpasaṅge kattukammādīnaṃ majjhe apādānasañño hoti. ettha pakkho ti pakkho pañcadasāhāni dve pakkhā māsam uccate ti vacanato paṇṇarasadivasapakkho daṭṭhabbo. tatthāyam adhippāyo. dhanusatthavijjā sampanno luddako pakkhassa pāṭipade saraṃ jappetvā pakkhasmiṃ pakkhe atikkante taṃ migaṃ vijjhāyini attanā ṭhitaṭṭhānato vijjhatī ti atthaṃ dassento pakkhasmā vijjhati migan ti udāharaṇaṃ vadanti [#97*]. añño pana luddako pakkhassa paṭhamadivase araññaṃ gantvā migaṃ disvā vijjhitvā tasmiṃ pakkhe paripuṇṇe puna araññaṃ gantvā tam eva migaṃ amaritaṃ puna vijjhatī ti etam atthaṃ dassento pakkhasmā vijjhati migan ti saddappayogaṃ āharatī ti pi vadanti. mantayogī isi attano silaguṇaṃ jānāpetuṃ mantānubhāvena kaṇhapakkhapāṭipadadivase bhūñjitvā māse atikkante bhojanaṃ bhuñjatī ti etam atthaṃ dassento māsasmā bhuñjati bhojanan ti payogaṃ āharatī ti imesu upasaggayogapayogesu upasaggapadam attayogavasena saddāpādānasaññā daṭṭhabbā na atthāpādānasaññā ti. apiggahaṇena nipātapayoge pi pañcamīvibhatti hoti dutiyā tatiyā cā ti idam pi phalupacāravasena vuttaṃ. nipātayoge pi yaṃ kārakaṃ atthi taṃ kārakaṃ apādānasaññaṃ hoti, tasmiṃ apādānakārake apādāne pañcamī ti suttena pañcamīvibhatti dutiyāpañcamīnañcaṃ ti sutte caggahaṇena dutiyā tatiyā vibhattiyo ca hontī ti attho. phalupacāravasena vuttattā apiggahaṇena apādānasaññā ca kammasaññā ca kattusaññā ca hotī ti pi vadanti. suttena apādānasaññā, apiggahaṇena pañcamī dutiyā tatiyā vibhattiyo hontī ti vadanti. rūpasiddhiyaṃ pana ādiggahaṇena nipātayogāpādānaṃ saṃgaṇhāti, apiggahaṇena kārakamajjhe apādānaṃ saṃgaṇhāti dutiyā ca tatiyā cā ti yojanaṃ natthi. kaccāyanaatthabhyākhyānasaddanīti pakaraṇesu pana atthi. mātujā ti rahitā nipātayogasaddatthāpādānaṃ, rahitā ti mātāputtena vigatā, mātā ti dānakiriyāya kattā nāma. detī ti tassa mātujassa puttassa taṃ phalabhāgaṃ deti, mātujanan ti pañcamyantadutiyantatthāpādānaṃ, mātujenā ti pañcamyantatatiyantāpādānaṃ, mātujā ti vā kammappavacanīyayogadutiyāpasaṅge nipātayogasaddāpādānaṃ, mātujaṃ vijjamānaputtaṃ, rahitā vivajjitā hutvā ti attho mātujaṃ mātujena vā ti etthāpi eseva nayo. mātujaṃ mātujena vā ti apādānasaññāppasaṅge dutiyā tatiyā ti pi vadanti rite saddhammā ti ādisu pi eseva nayo kulā ti nānā nipātayogasaddatthāpādānaṃ nānā ti nānāhutvā ti attho kulā ti kammappavacanīyayogadutiyāpasaṅge nipātayogasaddatthāpādānaṃ kulaṃ nānā vajjetvā ti attho. sīhalagaṇṭhipadesu pana nānāsaddaṃ kulasaddena tulyādhikaraṇaṃ katvā kulā ti padaṃ paṭhitaṃ, tathāpi nipātayogāpādānan ti vadanti, eseva nayo. [#98] vināyaddhammā ti ādisu daṭṭhabbo, vijjatī ti ākhyātakiriyāpadam pi natthī ti kiriyantarāpekkhavasena kattā hoti, migaṃ dhāvati passāmi, passāmi migalohitaṃ ti ādisu viyā ti aññatthā ti dhātunāmaupasagganipātayogakārakamajjhato aññatthapayoge pañcamīvibhatti hotī ti idaṃ phalupacāravasena vuttaṃ, yato ti pabhūty atthāpādānaṃ nipātayogāpādānena kiṃ visesan ti ce. tattha hi nipātayogāpādānaṃ idha pana pabhūty ātthayoge hetvatthayogāpādānaṃ yan tv ādhikāraṇan ti yaṃ kāraṇā yaṃ cakkhundriyādi asaṃvarakāraṇā enaṃ bhikkhuṃ abhijjhādomanassā anvāssaveyyun ti attho dutiyantahetvatthāpādānam etaṃ keci pana yato ti adhikaraṇayogāpādānaṃ adhikaraṇan ti hetvatthāpādānan ti vadanti taṃ yaṃ kāraṇā ti vaṇṇanāya virujjhati.

Kacc_275. rakkhaṇatthānam icchitaṃ.
dvipadam idaṃ. rakkhaṇatthānan ti sambandhachaṭṭhīniddeso, niddhāraṇachaṭṭḥīniddeso vā, icchitan ti kiriyāniddeso. saññā-ṯī̃pe-suttesu saññāsuttan ti daṭṭhabbaṃ. rakkhaṇatthānaṃ rakkhaṇatthavantānaṃ dhātunaṃ payoge yaṃ taṇḍulādikārakaṃ kākādinā icchitaṃ taṃ kārakaṃ apādānasaññaṃ hoti. atha vā dhātunaṃ payoge rakkhaṇatthānaṃ rakkhitabbānaṃ taṇḍulakākādīnaṃ kārakatthānaṃ yaṃ taṇḍulādikārakaṃ manussehi icchitaṃ taṃ-pe-hotī ti. rakkhaṇatthānaṃ dhātunaṃ payoge ti rakkhaṇayogarakkhaṇatthayogesu ti attho. evaṃ hi sati paṭisedhen ti payogo yujjatīti. paṭisedhanaṃ nāma nivāraṇaṃ, tena pāpācittaṃ nivāraye kupā andhaṃ nivāraye ti evam ādīni saṃgaṇhāti. tasmā iminā suttena pāpā cittaṃ nivāraye ty ādisu pi apādānasaññā hoti. nanu ca pāpakupānaṃ na icchanti, kathaṃ tattha apādānasaññā ti. saccaṃ. tathāpi pāpassa hetubhūtassa sutādiārammaṇassa ca ṭhānabhūtassa udakassa ca. tehi icchanavasena tāni pāpakupānipi icchanti nāma tasmā iminā apādānasaññā hotī ti ācariyā pana idha anuvattana caggahaṇena anicchitāpādānasaññā gahitā ti vadanti.

Kacc_276. yena vā dassanaṃ.
tipadam idaṃ. yenā ti aniyatasaññīniddeso, vā ti vikappanatthaniddeso, samuccayaniddeso vā, adassanan ti kammatthaniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. yena upajjhāyādinā kārakena attano adassanaṃ sissādinā icchitaṃ taṃ upajjhāyādikārakaṃ apādānasaññaṃ hotī ti [#99*]. yenā ti adassanakiriyāya anabhihitakattā upajjhāyā ti chaṭṭhīppasaṅge vā hetvatthatatiyāpasaṅge vā adassanatthayogāpādānaṃ antaradhāyatī ti upajjhāyena upajjhāyassa vā adassanaṃ icchatī ti attho hetvatthan ti yāpasaṅge vā adassanatthayogāpādānaṃ upajjhāyahetu antaradhāyati attānaṃ chādetī ti attho dutiyāppasaṅge vā antaradhāyati upajjhāyaṃ na passāpetī ti attho imesaṃ atthānaṃ vasena saddāpādānaṃ nāma. atha vā upajjhāyāti adassanatthayogasaddatthāpādānaṃ evaṃ sesesu pi vā ti padaṃ kimatthaṃ ācariyena vuttaṃ. sattamīvibhatyatthaṃ sattamīvibhattiyā atthāya vuttaṃ. jetavane ti sattamyatthapasaṅge adassanatthayogatthāpādānaṃ iminā suttena adassana apādānasaññaṃ katvā vāsaddena pañcamīvibhattiṃ nivāretvā pañcamyatthe ce ti suttena sattamīvibhatti hotī ti nanu ca idaṃ saññāsuttaṃ kasmā saññādhikāravidhiṃ nivāretī ti. anekatthattā nipātānaṃ nipātānaṃ hi anekatthattā saññādhikāre pi vidhiṃ nivāretuṃ sakkā, vidhyādhikāre pi saññaṃ nivāretuṃ sakkā yathā gatibuddhibhūjapaṭhaharakarasayādīnaṃ kārite vā ti vāggahaṇena vā sattamīvibhatti hoti apare ācariyā pana phalupacāravasena vuttattā vāggahaṇena apādānasaññā pañcamyatthe ce ti suttena sattamī ti vadanti, jetavane ti jetavanaṭṭhā mahājanato antarahito adassanaṃ gato ti attho. ettha hi jetavanasaddena jetavanaṭṭhā mahājanatā ṭhānupacārena gahitā yathā mañcā ghosantī ti, kena viññāyatī ti. antarahito ti saddantarikena viññāyati, bhagavā hi jetavanavihārena adassanaṃ na icchati jetavanavihārassa ca adassanakiccaṃ natthi tasmā jetavanasaddasaṃniṭṭhānasampannaṃ nimittaṃ katvā attano atthaṃ vipariṇāmetvā atthantaraṃ vadati mañcasaddo pahāya sakatthaṃ atthantarena vattati, sa atthaṃ pariṇāmetvā sakatthe ca pavattatī ti, ayaṃ hi bālāvatāra-atthabyākhyānānaṃ samānakathā. saddanītirūpasiddhīsu pana apādānasaññā na vihitā, iminā hi suttena bhayena adassanatthabhūte antaradhā pana yoge apādānasaññā vihitā na iddhiyā ti tasmā jetavane antarahito bhagavā

sā devatā antarahitā pabbate gandhamādane
tato so dummano yakkho tatthevantaradhāyī ti

[#100] appekacce maṃ abhivādetvā tatthevantaradhāyiṃsū ti, icc evam ādisu iddhiyā adassanatthabhūte antaradhāpane sati apādānasaññā na hoti. tasmā vāggahaṇena apādānasaññaṃ nivāretvā okāsasaññaṃ katvā okāse sattamī ti suttena sattamīvibhatti hotī ti ayaṃ tesaṃ adhippāyo ti.

Kacc_277. durantikaddhakālanimmāṇatvālopadisāyogavibhattārappayogasuddhappamocanahetuvivittappamāṇapubbayogabandhanaguṇavacanapañhakathanathokākattusu ca.
dvipadam idaṃ. dūranti-pe-kattusu iti adhikaraṇasattamīniddeso, cā ti samuccayaniddeso. saññādhikāra-pe-saññāsuttan ti daṭṭhabbaṃ. dūratthe dūrayoge dūratthayoge ca antikayoge antikatthayoge ca addhanimmāṇe ca kālanimmāṇe ca nvālope nvāppaccayantasaddassa adassane ca disayoge disatthayoge disatthe ca vibhatte vibhajitassa atthassa vibhajjane ca ārappayoge āratisaddapayoge āratthapayoge ca suddhatthe suddhayoge ca suddhatthayoge ca suddhatthe eva vā pamocane pamocanatthayoge ca, hetvatthe ca hetvatthapucchāyaṃ ca janakahetvatthe vā vivittatthe vivittatthayoge pamāṇatthe āyāmavitthārapamāṇatthe pubbayoge pubbasaddassa yoge ca bandhanatthe bandhanatthayoge ca guṇavacane guṇavacane ca pañhepucchane kathane vissajjane thoke appatthe akattusu ca akattari ñāpanahetum hi ca.

dūrantikādi suttamhi vasaddena pañcamyatthe
chaṭṭhī dutiyā tatiyā ca saṃgaṇhāti vibhattiyo.
tasmā suttenapādānasaññaṃ katvā tahiṃ pana
chaṭṭhyādayo vasaddena kātabbā vihakārake.
attho panāyaṃ daṭṭhabbo pañcamyatthavasena hi
vibhattipariṇāmassa na catthapariṇāmatā

iti etesu atthesu ca yaṃ kārakaṃ atthi taṃ kārakaṃ apādānasaññaṃ hotī ti. duratthapayoge tāva yaṃ kārakaṃ atthi taṃ kārakaṃ apādānasaññaṃ hoti, tattha duratthappayoge ti dūrapayogo ca dūrattho ca dūratthappayogo cā ti ekasesarūpeka seso daṭṭhabbo tāvā ti vattabbantarāpekkhavacanaṃ ito ti durayogasaddatthāpādānaṃ durato ti duratthāpādānaṃ imasmā dhammavinayā ti dūratthayogāpādānaṃ dutiyā ca tatiyā cā ti idam pi phalūpavāravasena vuttaṃ [#101*]. iminā suttena apādānasaññā dutiyāpañcamīnaṃ cā ti sutte caggahaṇena dutiyā tatiyāvibhattiyo honti. kattari cā ti sutte vāggahaṇena tatiyā ti pi vadanti, dūraṃgāmaṃ ti dutiyantaduratthāpādānaṃ sesaṃ vuttasadisam eva antikatthe ti antikayoge antikatthayoge ca gāmā ti chaṭṭhīppasaṅge antikayogāpādānaṃ sesaṃ vuttasadisam eva addhakālanimmāṇe sati yaṃ-pe-hotī ti attho ito madhurāyā ti catuparimāṇa addhayogāpādānaṃ ito kappato ti ekanavutiparimāṇakālayogāpādānaṃ ito māsato ti parimāṇakālayogāpādānaṃ nvālope ti nvāppaccayantassa saddassa adassane sati nvāppaccayantalope adassane kammādhikaraṇabhūtesu atthesu apādānasaññā hotī ti attho pāsādā saṃkameyyā ti abhiruhanapāsādā aññaṃ pāsādaṃ saṃkameyya ettha hi abhiruhitvā ti padassa adassanato kammakārakaṃ apādānasaññaṃ hotī ti attho, tassa padassane sati kammakārakaṃ hotī ti tena vuttaṃ pāsādaṃ abhiruhitvā ti evaṃ sesesu pi āsanā vuṭṭhaheyyā ti ettha tato hi okāsakārako va viseso nvāpaccayantassa atthasambhave sati pī ti vadanti disāyoge ti disāyoge disatthe yaṃ-pa-hotī ti, avīcito ti uparidisāyogāpādānaṃ yato ti disatthāpādānaṃ tato ti vā yasmād apetī ti suttena bhayayogāpādānaṃ puratthimato ti disatthāpādānaṃ vibhatteti vibhajjitassa vibhajjane puthakkaraṇe vibhajjanaṃ hi duvidhaṃ vibhajjitavibhajjana avibhajjitavibhajjana vasena tattha avibhajjitavibhajjanaṃ niddhāraṇalakkhaṇaṃ yathā kaṇhā gāvīsu sampannakhīratamā ti ādi. vibhajjita vibhajjanaṃ pana guṇabhāvena visuṃ karaṇamattaṃ tam eva idhādhippetan ti. yato ti paṇītayogāpādānaṃ chaṭṭhī ce ti pañcamyatthe chaṭṭhī ca hoti channavutīnaṃ pāsaṇḍānaṃ dhammānan ti pavarayogāpādānaṃ channavutīnaṃ taṇhādiṭṭhipāse pavattānaṃ dhammanan ti attho tattha saṃkhyāpamāṇattā channavutiyā ti vattabbe vacanavipallāsavasena channavutīnan ti vuttaṃ, pavaraṃ yad idaṃ sugatavinayan ti idam pi pavaro yo ayaṃ sugatavinayo ti ca vattabbe liṅgavipallāsavasena vuttaṃ, ārappayogeti āra āratthayoge yaṃ-pe-hotī ti. gāmadhammāgāmikānaṃ dhammā va saladhammā lāmakadhammā, asaddhammā asappurisa dhammā ārati duraṃ ramati virati viramati paṭivirati puna viramati ime ārayogaāratthappayogāpādānaṃ nāma honti pāṇātipātā ti āratthayogāpādānaṃ suddhatthe ti suddhasuddhatthayoge pamocanatthe ti pamocanatthayoge hetvatthe ti hetubhūte atthe [#102*], vivittatthe ti vivittatthayoge, pamāṇatthe ti pamāṇatthayoge pamāṇatthe yeva vā dīghaso ti navapamāṇayogāpādānaṃ pamāṇayogāpādānan ti pi vadanti majjhīmassa purisassā ti vaḍḍhakīpurisassa aḍḍhateḷasahatthā suhatacīvarassa pamāṇikā kāretabbā pakatipurisassa diyaḍḍharatanaṃ majjhimassa purisassa ekaratanaṃ tena ratanena dīghaso aḍḍhateḷasahatthappamāṇaṃ sugatacīvaraṃ sugatavidatthiyā nāva vidaṭṭhippamāṇaṃ hoti tiriyato pana sugatavidaṭṭhiyā chavidatthipamāṇaṃ majjhimassa purisassa navahatthappamāṇaṃ hotī ti attho, pubbayoge pubbasaddayoge ettha ca pubbagahaṇaṃ upalakkhaṇaṃ tena parāparasadde saṃgaṇhāti tato paraṃtato aparena samayenā ti ādisu bandhanatthe bandhanattha yoge bandhanahetumhi vā satasmā ti hetvatthappasaṅge bandhanayogāpādānaṃ tatiyā vā ti pañcamyatthe tatiyā ca hoti, guṇavacane guṇavacanassa saddassa atthe apādānasaññā hoti, puññāyā ti idam pi hetvatthapasaṃge guṇavacanatthāpādānaṃ hetvatthe ti iminā siddhe pi punavacanaṃ guṇahetuniyamatthaṃ pañce pucchane sati nvālope nvāppaccayantapadalope sati, kammādhikaraṇesu apādānasaññā hotī ti attho. abhidhammaṃ sutvā pucchanti abhidhamme ṭhatvā pucchantī ti ettha nvāppaccayantassa alopo daṭṭhabbo, tasmiṃ lope abhidhammā pucchantī ty ādi payogā honti. tattha abhidhammā ti kammādhikaraṇappasaṅge pañhatthāpādānaṃ, dutiyā ca tatiyā cā ti pañcamyatthe dutiyā ca tatiyā ca hotī ti abhidhammaṃ abhidhammena vā ti dutiyanta tatiyantapañhatthāpādānaṃ nanu ca imāni nvalopeti iminā sijjhanti kasmā puna vuttaṃ ti. pañhatthañāpanattthaṃ aniccadīpanatthaṃ vā tenāha: dutiyā va-pe-dhammena vā ti imasmiṃ atthavikappe dutiyā ca tatiyā ca vibhattikammattha tatiyatthesu hotī ti ime dvekappā kathane ti etthāpi daṭṭḥabbā kathane ti vissajjane sati nvālope sati kammādhikaraṇesu apādānasaññā hotī ti paṭhitvā vissajjetvā kathayan ti vibhajjayanti. sesaṃ purimasadisam eva saddanītirūpasiddhisu pana pañhakathanesu kuto si tvaṃ kuto bhavaṃ pāṭaliputtato ti ettakam eva vatvā lopaṃ vajjetvā vuttaṃ. thokā muccatī ti ādisu thokatthe apādānasaññā hoti thokenā ti pañcamyatthe tatiyā ca hoti ettha casaddena pañcamīvibhattiṃ apekkhati akattari kattukārakato aññasmiṃ akārake ñāpake hetumhi apādānasaññā hoti [#103*]. kasmassa katattā-pe-vipulattā uppananaṃ hoti cakkhuviññāṇan ti kasmā pana hetvatthe ti iminā siddhe pi puna akattarī ti vuttaṃ. atthantaraviññāpanatthaṃ hetvatthāpādānamhi nānārūpaṃ hoti. tenāha: kasmā hetunā kena hetunā ti. idha pana ekarūpaṃ va hotī ti ñāpanatthaṃ puna vuttantī kasmā pana ñāpake hetvatthe ti avatvā evaṃ vuttanti. micchāñāṇanivāraṇatthasambhavato, ñāpakahetumhi ca kattā ti micchāñāṇaṃ hoti taṃ nivāraṇatthaṃ akattarī ti vuttanti kammato uppannaṃ hoti cakkhuviññāṇaṃ ti ettakam eva avatvā kammassa katattā upacitattā ussannattā vipulattā ti vuttavacanehi balavakammeneva cakkhuviññāṇaṃ paripuṇṇaṃuppajjati na dubbalakammenā ti viññāyati tasmā kammassa katattā ti ādi ñāpakahetu nāma ācariyā pana akattari ñāpakahetumhi sati ñāpakahetuyoge vā ti atthaṃ gahetvā cakkhuviññāṇam eva ñāpakahetu ti vadanti. tesaṃ panāyam adhippāyo paripuṇṇacakkhuviññāṇena passite ayaṃ puggalo atītabhave mahāpuññaṃ karotī ti viññāyati, tasmā cakkhuviññāṇaṃ puññakammassa ñāpakahetunāmā ti. caggahaṇena dūrantikaddhādīhi sesesu atthesu ye apādānapayogikāsaddappayogā mayā no padiṭṭhā te saddappayogā vivakkhaṇehi paṇḍitehi yathā yogaṃ nāmūpasagganipātakiriyāpadānurūpaṃ yojetabbā ti. ñāse pana vasaddaggahaṇena aññattha pañcamīvibhatti va chaṭṭhīdutiyātatiyāvibhattiyo ca saṃgaṇhātī ti vuttaṃ, ñāsaṭīkāyaṃ ca caggahaṇena karaṇabhūtena suttāgatappayogato aññatthappayoge pañcamīvibhatti ca apādānakārake chaṭṭhīdutiyātatiyāvibhattiyo ca saṃgaṇhātī ti vuttaṃ avasiṭṭhesu pañcasu kārakesu sampadānakārakassa mahāvisayattā taṃ dassetuṃ yassa dātukāmo ty ādi māha.

Kacc_278. yassa dātukāmo rocane dhārayane vā taṃsampadānaṃ.
sattapadam idaṃ. yassā ti aniyatasaññīniddeso, dātukāmo ti kiriyāniddeso, rocate ti kiriyāniddeso, dhārayate ti kiriyā niddeso [#104*], vā ti samuccayaniddeso, taṃ ti niyatasaññīniddeso, sampadānaṃ ti saññāniddeso. saññā-pe-suttesu saññāsuttan ti daṭṭhabbaṃ. yatasaddo pubbe vuttanayo va vāsaddo pana anuvattamāne pi puna vuttattā vuttāvuttasamuccayattho anekatthattā hi nipātānaṃ tattha yassa vā ti ādisu vuttasamuccayattho vuttānaṃ kiriyākārakānaṃ samuccayattā avuttasamuccayatthaṃ dassetuṃ vā ti vikappanatthan ti ādi vakkhati. sammāpadīyate yassā ti sampadānaṃ yassa paṭiggāhakassa kammāpūjanacajanā kārena padīyate taṃ kārakaṃ sampadānasaññaṃ hotī ti attho iminā rajakassa vatthaṃ dadāti devadattassa iṇaṃ dadātī ti ādisu sampadānaṃ nivāreti vuttañ ca

sammā padīyate yassa sampadānaṃ tad uccate
vatthussa vā paṭiggāhalakkhaṇaṃ taṃ kriyāya vā
rajakassa dade vatthaṃ rañño daṇḍan ti ādisu
na bhave sampadānattaṃ pūjādīnam abhāvato ti.

sampajja assa dadātī ti sampadānaṃ, sampajja upagantvā assa paṭiggāhakassa dadātī ti attho. evam atthe sati rajakassādayo pi saṅgaṇhāti taṃ hi sampadānaṃ anirākaraṇam ārāddhaabbhanuññavasena tidhā hoti taṃ yathā bodhirukkhassa jalaṃ dadāti yācakassa dhanaṃ deti bhikkhussa cīvaraṃ deti yaññadatto ti ādisu vuttañ ca

anirākaraṇamārāddha abbhanuññavasena hi
sampadānaṃ tidhā vuttaṃ rukkhayācakabhikkhavo ti

tippakāram eva vā sampadānaṃ kammādhippetaṃ kiriyādhippetaṃ kārakantarappattañ cā ti tattha kammādhippetaṃ nāma samaṇassa cīvaraṃ dadātī ty ādi, kiriyādhippetaṃ nāma yuddhāya sannipāto jano ty ādi, kārakantarappattaṃ nāma samaṇassa rocate saccaṃ ty ādi. ettha hi saccādikattuvisesena yaṃ sampadānaṃ kārakantaraṃ kārakavisesaṃ pattaṃ taṃ kārakantarapappattaṃ nāma rocate saccan ti avitathasabhāvā rocate sobhate ti attho. rucasobhane ti dhātu vikappanatthaṃ. vā ti padaṃ kimatthaṃ payujjati dhātunāmānaṃ-pe-sati atthavikappanatthaṃ sampadānatthāya ca vā ti padaṃ payujjati, vā saddaṃ payujjatī ti paṭhan ti taṃ na sundaraṃ.

[#105]

Kacc_279. sīlāghahanuṭhāsapadhārapihakudhaduhissosūyarādhikkhapaccāsuṇaanupatihiṇapubbakattārocanatthatadatthatumatthālamatthamaññānādarappāṇini gatyatthakammani saṃsaṭṭhasammatibhīyasattamyatthesu ca.
catuppadam idaṃ. silāgha-pe-appāṇinī ti ādhārasattamīniddeso, gatyatthakammanī ti ādhārasattamīniddeso, saṃsaṭṭhasammutibhīyasattamyatthesū ti ādhārasattamīniddeso, cā ti anukaḍḍhanatthaniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ vāggahaṇānukaḍḍhanatthaṃ. rūpasiddhiyam pana caggahaṇaṃ samuccayatthavasena vuttaṃ. idaṃ hi suttaṃ dūran ty ādi suttaṃ viya dvipadam eva vattabbaṃ, kasmā catuppadavasena vuttan ti. gatyatthe kammani cā ti visuṃ visuṃ sampadānasaññāppasaṅganivāraṇatthaṃ gatyatthakammanī ti ekapadena vutte sati catuppadavasena vattabban ti tathāpi ādimhi vā pariyosāne vā vutte pi dvipadam eva hotī ti na vattabbaṃ vācāsiliṭṭhabhāvato ācariyassa vatticchāvasena evaṃ vuttan ti pi vadanti. silāgha-pe-iccetesaṃ dhātunaṃ yoge ca usūya-pe-dhātupayoge ca rādha-pe-payoge ca, paccā-pe-dhātunaṃ pati āpubbasudhātu anupatipubbahiṇadhātunaṃ, pubbakattari ca pubbakiriyānaṃ kattari ca ārocanatthayoge ca tadatthe kiriyāya payojane va, tumatthe tuṃ paccayassa atthe ca, alamatthe alamatthayoge ca maññatippayoge anādare appāṇini ca gatyatthānaṃ dhātunaṃ kammani ca āsiṃsanatthapayoge ca sammatibhiyasattamyatthesu ca sammatiyoge bhiyyayoge sattamyatthe ca yaṃ kārakaṃ pavattati taṃ kārakaṃ sampadānasaññaṃ hoti. silāghe thomane tāva sampadānasaññā vuccate, silāghate thometi icc evam ādipayogā yojetabbā. hanuppayoge sampadānasaññā vuccate, evaṃ sesesu pi yojetabbaṃ. hanute dosaṃ apaneti vajjeti vā allāpasallāpaṃ na karoti mayham evā ti kammappasaṅge hanu yogasampadānaṃ vidhūpane na vā ti vījaniyā vā upaṭṭhānaṃ nāma, upagamanaṃ ettha pi kammappasaṅge ṭhāyogasampadānaṃ daṭṭhabbaṃ. sapate ti anatthaṃ saccakiriyaṃ karoti akkosatī ti vā, ettha mayhan ti kammappasaṅge sapayogasampadānaṃ, suvaṇṇaṃ iṇaṃ dhārayate patidadātī ti attho, te ti iṇayogachaṭṭhīpasaṅge dhāra yogasampadānaṃ [#106*]. pihappayoge icchanatthayoge pihayanti icchanti piyāyanti vā tassa buddhassā ti ādi kammappasaṅge pihayogasampadānaṃ, kudha-pe-sampadānasaññā vuccate. tattha kudhaduha yoge sattamīpasaṅge sampadānaṃ daṭṭhabbaṃ. mahāvira he isi tassa rañño duhayati pūrayati vināseti vā issausūyayoge kammappasaṅge sampadānaṃ daṭṭhabbaṃ, issayanti issaṃ karonti attano dhanaṃ niguyhantī ti attho. usūyanti dosaṃ āvikaronti parasampattiyā usūyantī ti attho. rādha-pe-sampadānaṃ vuccate, rādha-pe-yoge sampadānasaññā hotī ti vā yojetabbaṃ. akathitassa tuṇhībhūtassa yassa rājādino kārakassa, kammavikhyāpanattaṃ subhāsubhakammārocanattaṃ, brāhmaṇādinā punappunaṃ pucchanañ ca aññena pucchanañ ca hoti, taṃ rājādikāṃ kārakaṃ sampadānasaññaṃ hoti, sampadānatthe ettha sutte caggahaṇena vā sampadāne cā ti sutte caggahaṇena vā dutiyā ca hoti, kammatthe dutiyā cā ti pi vadanti. phalūpacāravasena vuttattā catutthīvibhattinivāraṇenā ti sampadānasaññam pi nivāretī ti ayaṃ tesam adhippāyo ārādho me rañño ārādho me rājānaṃ ti ettakāyeva payogā sīhalapotthakādisu dissanti, na ārādho me rājā ārādho maṃ rājāti payogā. tatthāyam adhippāyo, eko kira rājā paccusasamaye subhanimittaṃ supinaṃ passati tadā kim idaṃ subhanimittaṃ vā dunnimittaṃ vā ti maññītvā sasoko hutvā pāto va sarīrajagganakiccaṃ katvā attano subhāsubhanimittavikhyāpane samatthassa purohitassa gamanam eva oloketvā nisīdati tadā purohito pi sītabhāvena aggiṃ nissāya kiñci cirāyitvā gato rājā dummano va tuṇhībhūto nisīdati atha purohito rañño manaṃ ñatvā

dakkhiṇeyyaṅ gato suriyo atyāsaṅkuthitaṃ dinaṃ
aggidinno janakkose pageva itaro jano ti

sītabhayaṃ nissāya attano cirāyitabhāvaṃ ārocetvā ārādho me rañño ārādho me rājānaṃ ko pana mama doso mahārājā ti āha subhāsubhakammavikhyāpanattaṃ sukhadukkhabhāvena nipphannabhāvaṃ ca pucchati rājā sabbaṃ supinaṃ ārocesi purohito pi subhanimittam etan ti supinānisaṃsaṃ ārocesi tena bahupūjāsakkāram pi ubbhatī ti ārādhohaṃ rañño ti pi pāṭho atthi. so pi samānādhippāyo. ārādhasaddo pana bhāvakattusādhanavasena bhinno yadi ca ārādho me rājā ārādho maṃ rājā ti payogā santi [#107*]. akathitassa yassa rākādino kārakassa kammavikhyāpanattaṃ yena brāhmaṇādinā kārakena punappunaṃ pucchanaṃ hotī ti yojetabbaṃ. tatthāyam adhippāyo so purohito taṃ pūjāsakkāraṃ gahetvā attano gharaṃ gantvā gatakāle brāhmaṇīyādīhi kuto laddhan ti pucchito ārādho me rājā ti ādim āha. eko yassa kassaci sahāyakassa santikaṃ upagato hoti so pi tuṇhībhūto nisīdati, athassa ko mama doso ti pucchito evam āha ārādho tehaṃ tam ahaṃ ārādho ti eko yesaṃ kesañci sāmikanaṃ santikaṃ upagato te pi naṃ tuṇhībhāvena hiṃsanti, so pi tesaṃ ko mama doso ti punappunaṃ pucchitvā evam āha kyāhaṃ ayyānaṃ aparajjhāmi kyāhaṃ ayye aparajjhāmī ti idaṃ rādhayogasampadānaṃ nāma eko issaro ekaṃ puggalaṃ nissāya tuṇhībhūtaṃ janaṃ disvā kiṃ nissāya tuṇhībhūto ti pucchite taṃ kārakaṃ ñatvā cakkhuṃ janaṃssadassanāya [sic] taṃ viya maññe ti āha taṃ purisaṃ janassa dassanāya cakkhuṃ viya maññeti attho taṃ bhavantan ti pi vadanti. ayaṃ payogo rūpasiddhibalāvatārādisu natthi. ikkhayogassābhāvā ti adhippāyo janassā ti kammappasaṅge ikkhayogasampadānaṃ ikkhadassanaṅkesū ti hi dhātu āyasmato upālittherassa upasampadāpekkho upasampadaṃ apekkhako upatisso tuṇhībhūtaṃ āyampannaṃ upālittheraṃ pucchatī ti yojetabbaṃ rūpasiddhiṭīkāsu pana upatisso āyasmato upālittherassa upasampadāpekkho upasampadaṃ apekkhatī ti yojenti taṃakathitassa puna vipucchanaṃ ti iminā virujjhati paccāsuṇānaṃ kiriyāvācī naṃpati āpubbasudhātu anupati pubba hi dhātunaṃ pubbakattari ca pubbakiriyāya kattubhūta pubbakārake ca, sampadānasaññā vuccate suṇo ti ssa dhātussa paccāyoge sati pubbassa yassa kammuno yāya pubbakiriyāya yo kattā kārako nibbattako so tato parakiriyāya sampadānasañño hoti, saddanītiyam pi kammuno ti kiriyam eva gaṇhāti. ettha hi sudhātussā ti vattabbe ākhyātantavasena niddeso kato duvidho hi dhātuniddeso, kitantākhyātantavasena, gamissanto ccho vā sabbāsu ca gantyādīnaṃ ṇuko ti ādisu viya evaṃ sesesu pi pubbāparesu duvidho hi dhātuniddeso, ikāranta ty āntavasenā ti pi tividho dhātuniddeso ṇakārikāranta ty antavasenā ti pi vadanti. rūpasiddhiyaṃ pana pubbassa vacanakammassā ti vuttaṃ. tattha vacanakammassā ti etaṃ hi kammakā rakaṃ sandhāya vuttan ti vadanti taṃ rūpasiddhikārakassa buddhappiyassa abbhācikkhanaṃ viya dissati parakammakārakassa abhāvā yad idaṃ vacanaṃ paccassosuṃ ti ajjhāharitvā vadanti kiñci yuttaṃ viya khāyati [#108*]. tasmā vacanakammassā ti avocā ti vacanakiriyāyā ti attho savaṇakiriyāto pubbassa yassa kammuno pubbāya yāya vacanakiriyāya kattā nibbattako yo kārako atthi tassā kiriyāya nibbattako so kārako sampadānasañño hoti. ayam ettha yojanā yuttatarā ti pi vadanti sā pi yuttamattā va na dissati, sampadānasaññassa tassa kārakassa vacanakiriyāya abhinibbattakattā athavā etaṃ ti kammakārakato pubbassa bhikkhū ti kammuno yassa kammakārakassa yo bhagavā kattā hoti, tasmiṃ bhikkhukammakārake dhātuyogakattubhūte satiso bhagavā sampadānasañño hotī ti yojanākātabbā sati pi dutiyakammassa kattubhāve asadhāraṇavasena ca samānagativasena ca bhikkhukammassa kattā ti vuttan ti, te pubbāparakammakārake kattukārakaṃ ca dassetuṃ taṃyathā ti ādim āha. tattha akathita kamman ti akathetabbakammaṃ appadhānakamman ti attho kathitakammaṃ ti kathetabbakammaṃ padhānakamman ti attho. vuttaṃ ca rūpasiddhiyaṃ saññadattaṃ kambalaṃ yācati brāhmaṇo ti ādi. atha vā sampadānāpādānādīhi kathitabbehi akathitabbā akathitabbaṃ nāma kammavasena kathitattā kathitakammaṃ nāma. saddanītiyam pi imam atthaṃ sandhāya bhikkhūni-pe-kathitakamman ti ettha payoge bhikkhūnaṃ siyā sampadānavasena pana avuttatā dhammadānanimittabhāvena ca vatthumicchitattā akathitakamman ti vuttaṃ. yassa-pe-kattā ti ettha so bhagavā yo-pe-vacanena kattā nāma yassa kammuno pubbassa so kattā so bhagavā ti pi pāṭho atthi evaṃ ti ādi puna nigamanaṃ paccassosuṃ evaṃ bhante ti paṭijāniṃsu sādhukāraṃ adaṃsū ti attho āsuṇan ti ādaraṃ suṇan ti hiṇassa dhātussāti ādisu pi pubbe vutto sabbo nayo va veditabbo. suṇo ti ssa yoge giṇassa-pe-yoge ca yassa kammuno-pe-hotī ti vutte siddhe sati kasmā visuṃ vuttan ti. kammakattusarūpānaṃ kathane sati ganthahārabhayena dukkarattā evaṃ vuttaṃ, evaṃ vutte hi nayavasena ñātuṃ sakkā ti. atha vā kattukammānaṃ saṃkaradosanivattanatthaṃ evaṃ vuttan ti. ettha hiṇadhātuyoge janan ti akathitakamman ti ādi pubbe vuttanayeneva veditabbaṃ. anuhiṇā ti sādhu ti anumodamāno suṇāti, patihiṇāti punappunaṃ pujayamāno hiṇāti idāni kattu kammasampadānānaṃ visesaṃ dassetuṃ yo vadeti ādim āha tattha yo bhagavādi kārako vadeti ca sāveti ca so kārako kattā ti vuccati vuttaṃ vattabbaṃ vacanadhammaṃ vā yo bhagavādikārako paṭiggāhako sādhukārādidānapaṭiggāhako tassa kārakassa sampadānaṃ sampadānasaññaṃ vijāniyā vijāneyya ettha hi vadeti vuttan ti [#109*]. padehi sāveti dhamman ti kiriyākammāni pi saṃgaṇhāti pubbe vacanasavaṇakiriyaṃ paṭicca kattā nāma pacchākiriyāpaṭiggahaṇaṃ paṭicca sampadānaṃ nāmā ti attho ārocanatthe, ārocanatthayoge sampadānasaññaṃ hoti. tadatthe kiriyāya payojanappayojanavantesu sampadānasaññaṃ hoti, ettha hi tasaddo pasiddhattho tassā kiriyāya attho tadattho. ettha kiriyaggahaṇena cāgacetanā va gahetabbā na hi kiriyāya payojanaṃ nāma atthī ti tadattho etassa atthī ti tadattho tadattho ca tadattho cā ti tadattho ekasesasamāsoyaṃ tattha dutiyena āgantukassa bhattaṃ icc evam ādi saṃgaṇhāti. ūnassa vīvarassa pāripuriyā vatthaṃ nikkhipitabbaṃ buddhassa atthāyā ti bhagavato guṇapayojanāya evaṃ sesesu pi. atha vā buddhadhammasaṃghasaddā guṇavācakā evaṃ buddhaṃ sarantānan ti ādisu viya tasmā buddhādisaddā atthasaddena samānatthā ti buddhādiguṇapayojanāyā ti attho. tumatthe appayujjamānassa tuṃpaccayantassa dhātussa sambandhabhūte kammatthe tumatthe sampadānasaññaṃ hoti. tuṃpaccayantadhātumhi payujjamāne kammasaññaṃ hotī ti adhippāyo. lokānukampakāya lokānukappaṃ kātun ti attho, evaṃ sesesu pi. appayujjamānassa tuṃpaccayantassa kammani sampadānasaññaṃ hotī ti kathaṃ ñāyatī ti. atthaggahaṇasāmatthiyato tum iti hi vutte yeva atthagahaṇassa vuttattā tena tadattho viññāyatī ti. saddādhikā ca atthādhiko hotī ti vuttattā. atha vā tumatthe tuṃpaccayena samānatthe lokānukampituṃ ti attho. vuttaṃ ca rūpasiddhiyaṃ lokānukampāya lokamanukampituṃ ty āttho ti. yattha kammarahite atthe sampadānaṃ vihitaṃ taṃ tadatthasampadānaṃ nāma yattha kammasahite atthe sampadānaṃ vihitaṃ taṃ tumatthasampadānaṃ nāmā ti pi vadanti. yattha tadatthe sampadānaṃ vihitaṃ taṃ tadatthasampadānaṃ nāma yaṃ kiriyāya sampadānaṃ vihitaṃ taṃ tumatthasampadānaṃ nāmā ti pi vadanti. rūpasiddhiyaṃ pi imam eva adhippāyaṃ manasikatvā atthāya hitāyā ti ādippayogā tadatthasampadānaṭṭhāne gahitā kaccāyane pana ūnassa pāripuriyā ti kiriyāya vihitasampadānadassanato vicāretabbaṃ. yattha tuṃpaccayo na yuñjitabbo taṃ tadatthasampadānaṃ nāma yattha pana tuṃpaccayo yuñjitabbo taṃ tumatthasampadānaṃ nāmā ti pi vadanti [#110*]. yaṃ atthajātaṃ kammarahitaṃ vā hotu kammasahitaṃ vā dabbaṃ vā hotu kiriyā vā tuṃpaccayena ayuñjitabbaṃ vā hotu yuñjitabbaṃ vā cāgādikiriyānaaṃ payojanaṃ vā hotu payojanikaṃ vā taṃ tadatthasampadānaṃ nāmā ti yaṃ pana atthajātaṃ uppajjanādikiriyānaṃ payojanaṃ na hoti taṃ tumatthasampadānaṃ nāma buddhattādayo hi vitapariccāgakāraṇā labhanti anukampanattādayo pana buddhassa uppajjanakāraṇā na uppajjanti dukkhoghanimuggamānaṃ hi sattanikāyaṃ passitvā karuṇā uppajjati taṃ karuṇaṃ nissāya buddhattapatthanā hoti, tena patthanānubhāvena buddho loke uppajjati tena buddhuppādena sattānaṃ bahukulāni honti tehi kusalehi atthahitasukhāni uppajjantī ti. vuttaṃ ca

tadatthassa tumatthassa lakkhaṇaṃ cādise budho
yassa payojanaṃ yaṃ yaṃ so tadattho ti vuccati.
na hi payojanaṃ yaṃ yaṃ so tumattho ti vuccatī ti.

alamatthayoge cā ti alaṃsaddayoge atthayoge ca sampadānasaññaṃ hotī ti. alaṃ iti saddo arahati paṭikkhitte ca atthe vattati. etena bhūsanatthaṃ nivatteti na hi saññaṃ alikkhārehī ti ādisu sampadānasaññaṃ hotī ti, paṭikkhitte pana sampadānasaññā vuccate maññatippayoge anādarabhūte appāṇini kammatthe sampadānasaññaṃ hotī ti kaṭṭhassā ti kammappasaṅge maññatippayoge sampadānaṃ kaṭṭhamattaṃ va maññatī ti attho. anādare ti kimatthaṃ vuttaṃ. suvaṇṇaṃ viya tvaṃ maññe ty ādisu sati pi maññatippayoge appāṇino ca anādarassa abhāvā iminā suttena maññatiyoge sampadānaṃ na hotī ti ñāpanatthaṃ vuttaṃ. appāṇinī ti kimatthaṃ vuttaṃ. gadrabhaṃ tuvaṃ maññe ty ādisu sati pi maññatippayogānādare appāṇino abhāvā iminā maññatippayogasampadānaṃ na hotī ti ñāpanatthaṃ vuttaṃ, gatyatthakammani gatyatthānaṃ dhātunaṃ kammani sampadānasaññaṃ hoti ettha ca gatidhātukammanī ti avatvā atthaggahaṇena āgamanatthasaṃkhātāya paṭikassanakiriyāya kammaṃ saṃgaṇhāti. gatyatthakammanīti sāmaññena vutte pi acalakammam eva icchanti tena manussā pāṭaliputtaṃ gacchantī ti ādisu sampadānasaññaṃ na hoti. sarīrabyāpārasahitaparipphandanakiriyānaṃ kammanī ti pi vadanti na hi aparipphandanagamanakiriyānāma atthī ti gāmassā ti kammappasaṅgagatyatthayoga sampadānaṃ saddamattam eva hi sampadānaṃ na attho [#111*]. tasmā gāmaṃ pādena gato ti attho evaṃ sesesu pi dutiyā cā ti adhikāravāggahaṇena sampadānasaññā nivāritattākammasaññaṃ katvā kammatthe dutiyā cā ti dutiyā ca hotī ti attho. rūpasiddhiyam pi imam eva atthaṃ sandhāya vādhikārato dutiyā cā ti vuttaṃ. saggaṃ gacchati puggalo appo appako atha vā appo saddo saggaṃ gacchati āsiṃsatthe iṭṭhassa āsiṃsanatthe sampadānasaññaṃ hoti, sammati saddappayoge sampadānasaññaṃ hoti bhikkhussā ti kammappasaṃge sammati yogasampadānaṃ bhīyyasaddappayoge sampadānasaññaṃ hoti, so kukkuro mattāya pamāṇato bhīyo atireko adhiko ti attho mattāya ti pañcamīpasaṅge bhīya yogasampadānaṃ tatiyappasaṅgabhīya payogasampadānaṃ ti pi vadanti. bhīyoso ti vā adhikatthavācako nipāto sattamyatthe okāsakārake sampadānasaññaṃ hoti. assa tuyhan ti okāsasaññāpasaṃgasampadānaṃ tasmiṃ tayi ti attho saddamattam eva hi sampadānaṃ na attho ti. sammati bhīyasattamyatthesū ti vutte siddhe pi puna atthasaddagahaṇassa phalaṃ dassetuṃ atthaggahaṇenā ti ādim āha. sāratthe cā ti uttamatthe ca atthaggahaṇena sampadānasaññaṃ hoti vā saddo yeva vikappanatthaṃ samuccayattho ti katvā caggahaṇena tadatthavāggahaṇaṃ anukaḍḍhituṃ caggahaṇaṃ ti ādim āha sāratthe cā ti vāggahaṇena vihitavidhi aniyato ti adhippāyo. tena pabhutiyogādisu kammasaññam pi hotī ti tassa vāggahaṇassa phalaṃ dassetuṃ ye kecī ti ādim āha. vāggahaṇena kvacidutiyā tatiyā chaṭṭhī sattamyatthesu ca sampadānasaññaṃ hotī ti pi pāṭho bhikkhusaṃghassā ti kammappasaṅge pabhutiyogasampadānaṃ chaṭṭḥīppasaṃge ti pi vadanti idāni avasesesu pi catusu kārakesu okāsakārakassa mahāvisayattā taṃ saññaṃ dassetuṃ

Kacc_280. yodhāro tamokāsaṃ.
ity ādim āha. tattha yo ādhāro taṃ okāsan ti catuppadaṃ. yo ti aniyatasaññiniddeso, ādhāro ti tabbisesanaṃ, tan ti niyatasaññī, okāsan ti saññā. saññā-pe-saññāsuttan ti daṭṭḥabbaṃ. idaṃ suttaṃ yasmād apeti-pe-dānaṃ yassa vā-pe-dānaṃ ādisu viya kārakānurūpena yasmiṃ ādhāro tam okāsan ti kasmā na vuttan ti. ādhārasaddassa kārakavācakattā tena samānādhikaraṇabhāvena yodhāro ti vuttan ti. atha vā imassa okāsakārakassa mukhyopacārādivasena ca okāsabhāvaṃ dassetuṃ evaṃ vuttan ti yasmiṃ ādhāro ti hi vutte jalesu khīran ty ādīni eva gaṇheyya na vane ganthī ti ādīni tasmā sabbāni pi saṃgaṇhituṃ yodhāro ti vuttan ti [#112*]. evaṃ hotu yam adhikaraṇaṃ tam okāsan ti samānaliṅgavasena avatvā bhinnaliṅgavasena yodhāro ti vuttan ti. sukhuccāraṇasambhavato. atha vā aniyatasaddā bhinnaliṅgāpi santī ti dassetuṃ evaṃ vuttan ti kattukammānaṃ nisajjanapavanādikiriyaṃ ābhuso dhāretī ti ādhāro. nanu ca taṃ taṃ kāraṇānurūpena viggaho kātabbo ti kasmā kattusādhanavasena kato ti. paramparādhārādiokāsakārakaṃ saṃgaṇhituṃ evaṃ kato. ādhārīyati yatthā ti ādhāro ti hi kate mukhyādhāram eva gaṇheyya na paramparādhārādīni nisajjanapacanādikiriyādīnī ti rājādanādisu kattukammesv eva tiṭṭhanti na kaṭṭhathāli ādisu tathāpi paramparavasena kaṭṭhathāliādayo pi nisajjanapacanādikriyānaṃ ādhārā honti ti ñāpanatthaṃ kattusādhanavasena viggaho kato ti. vuttaṃ ca

kriyānissayabhūtāni kattukammāni tiṭṭhare
yatthokāso ti so yeva paramparupacārato ti

nissayabhūtānaṃ kattukammānaṃ ādhārabhūtākaṭṭhādayo nissayabhūtānaṃ nisajjanādikiriyānam pi ādhārā hontī ti adhippāyo. avakasan ti etthā ti okāsaṃ yattha kārake nisajjanapacanādikiriyāni mukhyaparamparādivasena avakasan ti tiṭṭhanti tasmā taṃ kārakaṃ okāsan ti attho.

kiriyākattukammānaṃ yattha hoti patiṭṭhitā
okāso ti pavutto so catudhā byāpikādito.

so hi okāsanāmako ādhāro catubbidho byāpiko opasilesiko sāmīpiko vesayiko ti. vuttaṃ ca

byāpikopasilso [sic] ca sāmīpiko ca ādhāro
tathā vesayikādhāro ādhāro catudhā mato.

byāpiko tilikhīrādi kaṭo opasilesiko
sāmīpiko tu gaṅgādi ākāso visayo mato ti

imaṃ pakāraṃ dassetuṃ svādhāro ti ādim āha. aparo pi catubbidho mukhyādhāra paramparatadupanissayatabbisayavasena vuttaṃ ca
[#113]
mukhyo paramparādhāro paro tadupanissayo
tathā tabbisayādhāro ity ādhāro catubbidho
bhīyo khaggamhi obhāso thāliyaṃ pavatī ti ca
sāsane vasatī rūpe saññā ti paridīpaye ti

yady evaṃ aparo pi catubbidho siyā evaṃ sante kaccāyane byāpikādi cattāro eva vuttāni. evaṃ vuttaṃhi mukhyādhārādīnam pi tadantogadhattā mukhyādhāro hi byāpike pavisati paramparādhāro opasilesike tadupanissayādhāro sāmīpike tabbisayādhāro visayādhāre yeva pavisatī ti. idāni avasiṭṭhesu tīsu kārakesu karaṇakārakassa sati pi appavisayabhāve kattukammānaṃ kiriyānaṃ visesanasādhakattā taṃ dassetuṃ

Kacc_281. yena vā kayirate taṃ karaṇaṃ.
iti suttam āha. pañcapadam idaṃ. yenāti aniyatasaññiniddeso, vā ti samuccayatthaniddeso, kayirate ti kiriyāniddeso, taṃ ti niyatasaññiniddeso, karaṇan ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭḥabbaṃ. etha vāsaddo avuttavākyasamuccayattho tena na kevalaṃ hatthena kammaṃ karotī ty ādisu eva karaṇasaññā hoti. atha kho cakkhunā rūpaṃ passatī ty ādisu pi karaṇasaññā hotī ti samuccino ti. karīyate anenā ti karaṇaṃ, yena kayirate ti kattuno pakaraṇabhūtassa visesatthassa gahitattā kattuno pakaraṇabhūtānaṃ kārakānaṃ yaṃsādhakatamaṃ taṃ karaṇaṃ nāmā ti attho kayirate ti hi kattuvācako. vuttañ ca

yaṃ vatthum icchitaṃ kattukiriyāyaccantasādhakaṃ
karaṇaṃ taṃ visesassa gahitattā yenādinā ti

taṃ hi duvidhaṃ hoti bāhirajjhattavasena. vuttañ ca

bāhirañ ca tathājjhattaṃ karaṇaṃ duvidhaṃ mataṃ
vīhitaṃ lunāti dāttena cakkhunā candam ikkhate ti

idāni avasiṭṭhesu kattukammakārakesu kattupakaraṇabhūtassa kammakārakassa sati pi kattukārakato appavisayabhāve kattupakaraṇabhūtehi kārakehi ekato dassetuṃ tesaṃ saññā suttānantaraṃ

[#114]

Kacc_282. yaṃ karoti taṃ kammaṃ.
iti āha. catuppadam idaṃ. yan ti aniyatasaññīniddeso, karotī ti kiriyāniddeso, taṃ ti niyatasaññīniddeso, kamman ti saññā niddeso. saññā-ṯī̃pe-saññāsuttan ti daṭṭhabbaṃ. ettha hi karīyate ti kammavācakavasena vattabbe pi karotī ti iminā kattuvācakena kammakārakassa ca kattupakaraṇabhāvaṃ dīpeti. karotī ti vuttattā ca rathaṃ karotī ty ādisv eva kammasaññā siyā na rūpaṃ passati ty ādisū ti. nanu siyā vāsaddassa anuvattanattā vākyasamuccayattho hesa vāsaddo tenāha vuttiyaṃ yaṃ vā karoti yaṃ vā passatī ti ādi. rūpasiddhiyaṃ pana sabbasaṅgāhakavasena yaṃ karoti taṃ kammaṃ ti vuttattā ti vuttaṃ. karotī ti kammaṃ kattukiriyāṃ nipphādetī ti attho. kamme sati kattukiryāya sambhavato. vuttañ ca

sabhāvato parikappato ca kammādimhi sati kriyāsabhāvato
kammādīnaṃ channam pi kārakavohāro siddho ca hotī ti.

tattha sabhāvato ti idaṃ hi mukhyato kattukārakaṃ sandhāya vuttaṃ. parikappato ti upacārato idaṃ pana kammādipañcakārake sandhāya vuttaṃ, tañ ca kammakārakaṃ abhihitānabhihitavasena duvidhaṃ hoti, tattha ākhyātādīhi abhihitakammesu dutiyāvibhattinā (Ce –na) hoti bhūjjate odano devadattenā ti ādisu yady evaṃ kammasaññāya na bhavitabban ti bhavitabbaṃ aññesaṃ kārakānaṃ saññāpasaṃganivattanatthaṃ kathaṃ pana kammasaññā labbhane pi dutiyā na hotī ti. teppaccayādīhi abhihitattā ti abhihitassa puna payojanābhāvā va. tathā hi yadā pana kammattho kenaci vibhattippaccayenābhihito tadā yathā kaṭaṃ karoti ty ādisu kaṭādikammatthassa dutiyāya vibhattiyābhihitattā puna dutiyāvibhatti na hoti tathā tatthāpi puna dutiyāvibhatti na hoti odanādikammassa tevibhatyādīhi abhihitattā attano vattabbassa atthavisesassa ca abhāvā. nanu ca yathā bhūjjate ti ādisu attano padāni bhāve ca kammanī ti suttena tevibhattiyā kammani sambhave sati pi bhāvakammesu yo ti iminā kammani yappaccayo sambhavati tathā dutiyāvibhattiyāpi odanādikamme bhavitabban ti. na tattha yappaccayassa kamma vacanicchāyābhāvato, na hi tattha yappaccayo kammatthavācako ekasseva atthassa dvikkhattuṃ vacane payojanābhāvā evaṃ sante kasmā bhāvakammesū ti visaya bhāvena vūttan ti ce [#115*]. yappaccayassa visayabhāvamattadīpanatthaṃ visayabhāvena vuttaṃ tena kiṃpayojanan ti ce. rūpasiddhipayojanan ti. evaṃ odano ty ādisu tevibhattyādīhi abhihitattā dutiyāvibhattiyāabhāvato liṅgatthamatte paṭhamāvibhatti hotī ti. anabhihitakammena pana dutiyāvibhatti hoti, taṃ ca tividhaṃ nibbattivikatipattivasena. tattha nibbattikammaṃ yathārathaṃkaroti sukhaṃ janeti ty ādi. vikatikammaṃ yathā kaṭṭhaṃ aṅgāraṃ karoti suvaṇṇaṃ kaṭakaṃ karotī ty ādi. pattikammaṃ yathā rūpaṃ passati gāmaṃ gato kaṇṭakaṃ maddatī ty ādi. vuttañ ca

nibbattivikatippattibhedena tividhaṃ mataṃ
rathaṃ karoti ahāraṃ kaṭṭādiccaṃ namassatī ti.

etesu ekekassa dve dve bhedā honti nibbattikammaṃ hi santāsantavasena duvidhaṃ hoti. tattha santakammaṃ yathā puttaṃ vijāyati kaṭaṃ karotī ti asantakammaṃ yathā āhāro sukhaṃ janetī ti. vuttañ ca moggallāyanapañcikāyaṃ

asantaṃ jāyate yaṃ vā yaṃ vā santaṃ pakāsati
uppattibyāttiyā vā taṃ nipphattī ti vuccatī ti.

vikatikammam pi duvidhaṃ pakatisabhāvapariccattāpariccattavasena. tattha pakatisabhāvapariccattakammaṃ yathā kaṭṭhaṃ aṅgāraṃ karotī ty ādi, pakatisabhāva-apariccattakammaṃ yathā suvaṇṇaṃ kaṭakaṃ karoti, vīhiṃ lunāti rukkhaṃ chindatī ty ādi. vuttañ ca

vikatīpi ca duvidhaṃpubbagahipariccattaṃ
pubbagatāpariccattaṃ guṇantarūpapattiyā ti.

vīhiṃ lunāti ty ādisu kiṃ pakati. kiṃ vikatī ti. vīhi rukkho pakati nāma tesaṃ lavanabhindanāni vikati nāma kaṭṭho aṅgāro hoti suvaṇṇaṃ kaṭakaṃ karotī ti viya. vīhi lavanaṃ hoti rukkho chinno hotī ti vohārassa sambhavato aṅgāraṃ kaṭakaṃ vikaraṇīyattā vikatikammaṃ hoti kaṭṭhaṃ suvaṇṇaṃ pana kiṃ kamman ti ce. pakati kammaṃ nāma yady evaṃ kasmā visuṃ kammabhedaṃ na vuttan ti. kāribhāvena vikatikammassa visesanattā visuṃ na vuttan ti nipphatti. vikatikammānaṃ kiṃ viseso hoti ce. yaṃ kammaṃ pubbaṃ anissāya nipphajjati taṃ nipphattikammaṃ nāma yaṃ pana pubbaṃ nissāya uppajjati taṃ vikatikammaṃ nāma. vuttañ ca:

[#116]

na pubbaṃ nissate yaṃ taṃ nipphattī ti pavuccati
yaṃ pubbaṃ nissate kammaṃ vikatī ti pavuccatī ti.

patti pi kāyacittapattivasena duvidhaṃ. tattha gāmaṃ gato nivesanaṃ pāvisi ty ādi kāyakiriyāya pattabbattā kāyapatti kammaṃ nāma rūpaṃ passati ādiccaṃ namassatī ty ādi cittakiriyāya pattabbattā cittapattikammaṃ nāma. vuttañ ca

kāyapatti cittapatti pattikammaṃ dvidhā mataṃ
pavisati paṇṇasālaṃ buddhādiccaṃ namassatī ti

na kevalam idaṃ nipphattivikatippattivasena tividhaṃ, atha kho icchitānicchitakaṭitākathitakāritavasenāpi bahubhedaṃ hoti. tattha icchitakammaṃ yathā pānaṃ pivati [sic] bhojanaṃ bhuñjati ty ādi, anicchitakammaṃ yathā kaṇṭakaṃ maddati visaṃ gilati gāmaṃ gacchanto rukkhamūlaṃ upagacchatī ti, kathitākathikakammaṃ yathā brāhmaṇo yaññadattaṃ kambalaṃ yācati samiddhaṃ dhanaṃ bhikkhati ajaṃ gāmaṃ nayati parābhavantaṃ purisaṃ mayaṃ pujjāma gotamaṃ bhagavā bhikkhu etad avoca icc ādi, tattha kambalaṃ dhanaṃ ajaṃ parābhāvantaṃ purisaṃ ekantakathitakammaṃ nāma dvikammikāya kiriyāya padhānabhāvena vattumīcchitattā padhānakamman ti adhippāyo. yaññadattaṃ samiddhaṃ ty ādayo pana appadhānabhāvena vattumicchitattā akathitakammaṃ nāma. atha vā kambalaṃ ty ādayo kammabhāvena vattabbattā kathitakammaṃ nāma yaññadattaṃ ty ādayo pana sampadānādibhāvena vattabbe pi tathā avuttattā akathitakammaṃ nāma kāritakammaṃ yathā puriso purisaṃ kammaṃ kāreti ty ādi kattukamman ti pi vadanti. evaṃ anabhihitakammaṃ nibbattivikatippatti icchitānicchitakathitākathitakāritavasena aṭṭhavidhaṃ hoti.

nibbattivikatippatti icchitañca anicchitaṃ
kathitākathitakammaṃ kāritena aṭṭhavidhaṃ ti.

evam eva muttakammam pi veditabbaṃ, yathā kaṭo karīyate devadattena kaṭṭho aṅgāro karīyate nīvesanaṃ pavisitabbaṃ pātabbaṃ pānaṃ bhesajjaṃ pivitabbaṃ yaññadatto kambalaṃ yācate brāhmaṇena purisena puriso kammaṃ kārāpīyate icc ādi nevicchitānāvicchitakammena saha navavidhan ti pi vadanti taṃ pana gāmaṃ gacchanto rukkhamūlaṃ upāgamī ti ettha rukkhamūlan ti padena dasseti padhāna-appadhānakamman ti pi vadanti. tāni kathi tākathitakammesu antogadhānī ti evaṃ kammaṃ vuttāvuttavasena soḷasavidhaṃ hotī ti [#117*]. rathaṃ karotī ty ādisu hi karaṇeneva ratho na nipphajjati. tasmā karaṇakāle ratho ti vohāro na siyā. yadi siyā na sakkā karotī ti vattuṃ. tasmā kathaṃ rathaṃ karotī ti vacanaṃ yuttaṃ ti. yuttaṃ, nipphādetabbavatthussāpi nipphannanāmena vohārasijjhanato hetubhūtehi nipphādetabba vatthumhi phalabhūtassa nipphannassa nāmaṃ upacāravohāro hoti, yathā paṭaṃ vāyatī ty ādi upacāro ca nāmesa dasavidho hoti yathā

ekadeso samīpo ca ṭhānaṃ ṭhānī ca sādiso
guṇo kāraṇataddhammo bhedo phalūpacārato ti.

tad udāharaṇaṃ yathā

samuddo hi mayā diṭṭho gaṅgāyaṃsassam icc api
mañcā ghosanti kuntāva varanti iha mānavā.
nīlo paṭo yaṃ brāhmaṇagāmo sasavisāṇakaṃ
silāputtakasarīraṃ semho guḷo ti dasa cā ti.

evaṃ kattukaraṇabhūte kārake dassetvā idāni upakaraṇabhūtānaṃ pañcannaṃ kārakānaṃ padhānabhūtaṃ kattukārakaṃ dassetuṃ:

Kacc_283. yo karoti sa kattā.
iti suttam āraddhaṃ. catuppadam idaṃ suttaṃ. yo ti aniyatasaññīniddeso, karotī ti kiriyāniddeso, so ti niyatasaññīniddeso, kattā ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. attapadhāno hutvā gamanapacanādikaṃ kiriyaṃ karoti nipphādetī ti kattā so hi vuttāvuttavasena duvidho hoti tattha yo ākhyātakitakehi vutto so kārako vuttakattā nāma yathā puriso gacchatī ty ādi so hi suddhahetukammakattuvasena tividho hoti. tattha yo attappadhāno hutvā sayam eva kiriyaṃ karoti nīpphādeti so aññabyāpāraprahitattā suddhakattā nāma yathā kaṭaṃ karoti devadatto ti sayaṃkattā ti pi vadanti. yo akātukāmaṃ aññaṃ kammani yojeti so kiriyānipphattihetuttā hetukattā nāma yathā devadatto yaññadattaṃ kaṭaṃ kārāpetī ti. yo aññassa kiriyaṃ paṭicca ṭhitakāle kammabhūto pi bhijjamānādi kiriyāya paripuṇṇattā sayam eva bhījjanto viya hoti tasmā so kammakattā nāma yathā sayam eva kaṭṭho bhijjate sayam eva odano paccate ty ādi [#118*]. vuttañ ca

kattāyaṃ tividho suddhahetukammappabhedato
datto karoti kāreti pīyate pāniyaṃ sayaṃ.

attappadhāno kiriyaṃ yo nikkhatte ti kārako
appayutto payutto vā sa kattā ti pavuccati
hetukattā ti kathito kattuno yo payojako
kammakattā ti sukaro kammabhūto kathīyate ti

tattha yo kārako aññehi appayutto vā apesito vā aññehi payutto vā pesito vā attappadhāno hutvā kiriyaṃ nibbatteti so suddhakattā ti vuccati. yo kārako aññassa kattuno kammani payojako so hetukattā ti. kathito yo kārako kammabhūto pi sukaro sayam eva kiriyaṃ nibbattako so kammakattā ti kathito ti yojanākātabbā. kiñci imasmiṃ vuttakattumhi iminā suttena kattusaññā hoti na hotī ti hoti. vuttañ ca sayam eva yassa kammuno pubbassā yo kattā so bhagavā yo karoti sa kattā ti suttavacanenā ti. yady evaṃ kasmā ahinā daṭṭho ti ettha viya tatiyāvibhatti na hotī ti. na hoti. katvātthassa ākhyātādihi vuttattā abhihitassa ca dvikkhattuṃ vacane payojanābhāvā liṅgatthe yeva paṭhamā hotī ti yadi tatiyāvibhatti na siyā kattusaññāya kiṃ payojanan ti. atthi payojanaṃ aññakārakasaññānaṃ nivattanatthaṃ kattusaññāya kātabbattā kattukārakehi ākhyātādīhi vutte sati sakatthadabbaliṅgatthā eva apādānādisaññāsādhāraṇā hutvā tiṭṭhanti. tasmā taṃ pasaṅgasaññānivāraṇatthaṃ. vutte pi kattusaññā kātabbā ti kārakasādhanaṃ sattī ti vuttattā kathaṃ pana saṃyogo jāyate sabbhi hoti samāgamo ty ādisu asato saṃyogādikassa jananādikiriyāya kattubhāvo siyā ti vuccate lokasaṃketasiddho hi saddappayogo, loko ca avijjamāno pi saddābhidheyyatāya vijjamāno viya parikappetvā voharīyati parikappita buddhigahitākāro pi vatthūmicchāvasena [sic] saddenābhihitena vatthūsabhāvo ca tasmā saṃyogādi saddattho avijjamāno pi buddhiparikappitavasena kattusaññaṃ labhatī ti yathāha
[#119]
vohāro visayo saddo nekatthaparamatthiko
buddhiyā kappito attho tassattho ti pavuccati.
budddhiyā gahitattā hi saṃyogo jāyate iti
saṃyogo vijjamāno ca kattā bhavati jātiyā ti.

evaṃ hotu buddhiparikappanavasena avijjamānassāpi kattusaññāsijjhanato avijjamānasarūpattā kiriyāpayojanasamatthakā saññā tasmā kathaṃ tena avijjamānakattukena nipphādiyamāno jananakiriyāya labbhatī ti. labbhati sattirūpena vijjamānavatthumhi ṭhitassa yogādikassa byattirūpagamanaṃ jāyatī ti vohārasijjhanato. tañ ca byattirūpagamanaṃ sattirūpavatthussākārena viññāyati. aññathā sutānumānamayañāṇena paccakkhaṃ viya vatthusabhāvasacchikaraṇappasaṅge musāvādakudiṭṭhivādādīnaṃ sabhāvappasaṅgo ca siyā ti ayaṃ vuttakattari vinicchayo avuttakattā pana ākhyātādīhi avutto tappabhedo pana kārakavinicchayo ca vuttakattari vuttanayeneva veditabbo. devadattena kaṭo karīyate devadattena yaññadattaṃ kaṭo kārāpīyate kaṭṭho sayam eva bhijjate ti. vuttañ ca

vuttāvuttappabhedena kattā bhavati chabbidho
suddhakattā hetukattā kammakattādibhedato ti

apare pana

sayaṃkattā hetukattā kammakattābhihito kattā
kattānābhihito ce ti kattā paṃcavidho bhave ti

vadanti. sayaṃkattādiko pana muñcitvā abhihitānabhihitakattā nāma natthi. idāni hetukattuno upāyaṃ dassetuṃ

Kacc_284. yo kāreti sa hetu.
iti vuttaṃ catuppadam idaṃ suttaṃ. yo ti aniyatasaññiniddeso, kāretī ti kiriyāniddeso, so ti niyatasaññīniddeso hetu ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. aññabyāpāraṃ paṭicca gamanapacanādikaṃ kariyaṃ hinoti [sic] pavattetī ti hetu, so ca hetukārako attano byāpāraṃ paṭicca kattā ca nāma hoti. tassa vuttāvuttabhedo heṭṭhā vutto mukhyopacāravasena duvidho. tattha mukhyahetukattā yathā puriso purisaṃ kammaṃ kāreti ty ādi, upacāro yathā bhikkhā vāsayatī ty ādi [#120*]. na hi bhikkhā amhākaṃ upanissāya vasathā ti payojeti. tassa pana nimittattāpayojane kattusaññaṃ upacāretī ti dāsādipesane ca hetukattā nāma na hoti, parapuggalapesane pana hoti, vuttañ ca

dāsādipesane hetukattā neva vidhīyate
dāsādipesane kattā pañcamī yeva gocaro
pesane babbamattassa āṇatte pañcamī siyā
sakiriyāpayoge tu vidheyyānekayādayo ti.

so puriso taṃ purisaṃ kammaṃ kāretī ti ettha so puriso ti kiriyāya nipphattinimittattā hetukattā nāma kāritappaccayena vā vuttattā hetu nāma tippaccayena vuttattā kattā nāma taṃ purisaṃ ti sati pi kiriyānipphādakatte parassa pesanabyāpāraṃ paṭicca kāritakammaṃ nāma kamman ti karaṇakiriyāya kammaṃ nāma dhātukammaṃ ti vuttaṃ hoti. tena purisena tassa purisassā ti ettha ñāsabālavatārānaṃ matena ginibuddhi-pe-kārite vā ti ettha kammasaññā apavādoyaṃ, vāsaddo na dutiyā vibhatti apavādo ti manasikatvā kattari yeva kattari cā ti suttena tatiyā ca chaṭṭhī vā ti suttena chaṭṭhīvibhatti ca hoti. rūpasiddhimatena pana dutiyāvibhatti mattam eva apavādo ti katvā dutiyatthe kattari cā ti ettha caggahaṇena tatiyā ca dutiyāpañcamīnañ cā ti suttena chaṭṭhī ca hoti. vuttañ ca niccayam panne vikappatthoyaṃ tena dutiyatthe tatiyā hotī ti ayaṃ payoge ekakammadhātuttā dvikammiko ca hoti akammikadhātumhī ti ekakammako va hoti yathā puriso purisaṃ sayāpayati hatthipālako hatthiṃ sayāpayati icc ādi ekakammikadhātumhi dvikammiko va hoti yathā puriso purisaṃ kammaṃ kāreti odanaṃ pacāpeti icc ādi dvikammikadhātumhi tikammiko va hoti yathā duhādigaṇe puriso gopālaṃ gāviṃ khīraṃ duhāpayati puriso daliddaṃ samiddhaṃ dhanaṃ yācāpeti puriso gopālaṃ gāviṃ gajaṃ avaruddhāpeti icc ādi nayādigaṇe pana devadatto yaññadattaṃ gāmaṃ ajaṃ nayāpeti, devadatto purisaṃ bhaṇḍaṃ gāmaṃ vā gāpeti icc ādi. vuttañ ca

akammā dhātavo honti kārite tu sakammakā
ekakammā dvikammā ca dvikammā ca tikammakā ti.

[#121] tikammikadhātavo pana natthi tikammikāsu ty ādigaṇe padhānakammam eva ākhyātādīhi vuttaṃ yathā yaññadattena ajo gāmaṃ nīyate devadattena yaññadattaṃ ajo gāmaṃ nayāpayate icc ādi. duhādigaṇe pana appadhānakammam eva vuttaṃ yathā gopālena go khīraṃ duyhate purisena gopālaṃ go khīraṃ dohāpayate icc ādi. vuttañ ca

nayādīnaṃ padhānañ ca appadhānaṃ duhādinaṃ
kārite suddhakattā ca kammam ākhyātagocaraṃ ti.

tatthā yam attho nī-ādīnaṃ dhātunaṃ payoge padhānañ ca padhānakammaṃ ca ākhyātagocaraṃ ākhyātābhihitassa vacanaṃ duhādīnaṃ dhātunaṃ payoge appadhānakammaṃ ca ākhyātagocaraṃ suddhakattā ca kāritappaccaye sati kāritakammaṃ nāma hoti. tañ ca kammaṃ vuttakammaṃ natthi antaraṅgabāhiraṅgesu antaraṅgo va balavataro hotī ti vuttattā antaraṅgabhūtaṃ dhātukammam eva vuttaṃ nāma hotī ti evaṃ kārakasaññaṃ dassetvā idāni akārakasaññaṃ dassetuṃ

Kacc_285. yassa vāpariggaho taṃ sāmi.
iti vuttaṃ. pañcapadam idaṃ suttaṃ. yassā ti aniyatasaññīniddeso, cā ti samuccayaniddeso, pariggaho ti sambandhachaṭṭhīniddeso, tan ti niyatasaññiniddeso, sāmī ti saññāniddeso. saññā-ṯī̃pe-saññāsuttan ti daṭṭhabbaṃ. ettha vāsaddo avuttasamuccayattho. tena sāmisamūhasamīpavikārāvayavādibhede saṃgaṇhāti. yassa vā sāmī yassa vā samūho taṃ sāmī saññaṃ hoti icc evam ādi yojetabbaṃ. saṃdhanaṃ etassa atthī ti sāmī ti vadanti. evam atthe sati tassa bhikkhuno paṭiviṃso tassa bhikkhuno patto ty ādisu pariggahayoge yeva sāmīsaññā bhaveyya amhākaṃ ācariyo amhākaṃ sāmī ty ādisu ācariyasāmiyo gādisu sāmisaññā na bhaveyyā ti tasmā sambandho etassa atthī ti sāmī ti vutte sabbasādhāraṇaṃ hoti. so ca sāmi nāma kiriyā kārakasambandhābhāvā kārakattaṃ na sambhavati, sāmibhāvo hi kiriyākārakabhāvassa balavabhāvena gahito tathā hi rañño puriso ti vutte. yasmā rājā dadāti peseti puriso ca patigaṇhāti tasmā rājapuriso ti sambandho viññāyati evaṃ yo yassa āyatto bhaṇḍabhāvena vā samīpasāmīsamūhāvayavavikāra kāriya avatthājātiguṇakiriyāhetuphalabhāvena vā mātāpituācariyasissabhāvena vā disākālapūraṇopamābaliavyayadāyādasadisasaṅkhyādibhāvena vā so tesaṃ sabbesaṃ sambandhādhārabhūto visesanādesāgamavasena tividho pi attho sāmi nāmā ti gahetabbo [#122*]. tattha bhaṇḍabhāvena sambandho purisassa dhanaṃ bhikkhussa pattacīvaraṃ icc ādi samīpasambandhe appadhānassa avidūre parassa samīpe icc ādi sāmisambandhe amhākaṃ sāmi amhākaṃ rājā ty ādi samūhasambandhe suvaṇṇassa rāsi bhikkhūnaṃ samūho ty ādi avayavasambandhe mama sīsaṃ rukkhassa sākhā ty ādi vikārasambandhe suvaṇṇassa vikati ty ādi kāriyasambandhe puttā pi tassa bahavo meghassa saddo ty ādi avatvā sambandhe khandhānaṃ pātubhāvo purisassa paṭhamavayo ity ādi jātisambandhe manussānaṃ jātī ty ādi guṇasambandhe buddhassa vaṇṇo buddhassassa guṇo pupphānaṃ gandho phalānaṃ raso ty ādi kriyāsambandhe ganthassa sammijanaṃ pādānaṃ pasāraṇaṃ ty ādi hetuphalasambandhe sukhassa hetu tassa kāraṇaṃ kammassa phalaṃ vipāko ty ādi evam ādisu yojetabbaṃ. ayaṃ visesanabhāvena sambandhākāro sāmi ādesasambandhe yam edantassādeso o avasse ty ādi āgama sambandhe puthassāgamo ty ādi ettha ca sāmī ti. idaṃ sambandhino nāmaṃ sambandho ca nāma dvinnaṃ atthānaṃ saṃyogahetubhūto imassidan ti vohārahetako ca sambandhidvaye ṭhito. vuttañ ca

kriyākārakasajāto assedaṃ bhāvahetuko
sambandho nāma so attho tattha chaṭṭhī vidhīyate ti.

tattha kriyākārakasajāto ti dānapaṭiggāhakādikiriyāhi ca kattukārakādīhi ca nibbatto, assedaṃ bhāvahetuko ti assa sāmi nāma tassa rājādivatthussa idaṃ purisādi vatthu atthi vohārassa pavattanahetuko yo attho atthī so attho sambandho nāma tattha sambandhe chaṭṭhī vidhīyate ti attho yady evaṃ sambandho nāma sambandhidvaye ṭhito kasmā imasmiṃ yeva chaṭṭhī ti viññāyatī ti. vuttañ ca: yo hi sambandho paresaṃ sambandhīnaṃ nivattako appadhāno kāri āgamīsu chaṭṭhīsu no tattha chaṭṭhī vidhīyate. vuttañ ca

paratyantaṃ hi sambandho tattha chaṭṭhī vidhīyate
upadhiṭṭhānāgamito na visessādito tato ti.

[#123] tassāyaṃ attho hī ti kāraṇatthe nipāto yasmā yo sambandho paratyantaṃ paresaṃ sambandhīnaṃ visesanabhāvena appadhānabhāvo hoti tattha chaṭṭhī hoti. upa-pe-tato ti visesanakāri āgamito paraṃ vidhīyate tato visesādito visesakāriyāgamato paraṃ na vidhīyate ti, yady evaṃ sambandhe chaṭṭhī ti avatvā, kasmā sāmismiṃ chaṭṭhī ti vuttan ti vuccate. sambandho hi nāma sarūpato daṭṭhuṃ na sakkā. tasmā sambandhisahacaraṇasāmismiṃ yeva chaṭṭhī ti. vuttañ ca

sambandhi viya sambandho rūpato na kudācanaṃ
daṭṭhuṃ sakko ti viññūhi ñāyate anumānato
asambhavātu sambandhe sambandhasahacārini
jātisaṅkhyāsamāhārakiriyānam iva sambhavo ti

tassāyam attho: sambandhe pana asambhavā sambandhasahacārimhi chaṭṭhī bhaveti. kim iva jāti-pe-kāriyānaṃ sambhavo iva go jātiṃ ānehi bhikkhusataṃ ānehī ti vutte jātisaṅkhātasamāharaṇassa asambhavā taṃ sahacārigobhikkhudabbesv eva āharaṇakriyā hoti yathā ti adhippāyo. atha vā sambandho nāma sambandhiñ ca yanissito dvinnaṃ sambandhīnaṃ jānanapavattanahetu ca hoti. vuttañ ca

ete sambandhino dve ti yasmātthā buddhi jāyate
sambandho nāma so attho sambandhidvayanissito ti.

yady evaṃ sambandhidvayato va chaṭṭhīyā bhavitabban ti. na visesanasambandhito jātachaṭṭhīyā va sambandhassa jātanasabhāvato. vuttañ ca

sambandhidvaye visesso koci koci visesanaṃ
kañcuddissa kriyaṃ tesaṃ sambandho so pavattate.

chaṭṭhī dviṭṭho pi sambandho bhedakasmā va jāyate
jātā hi sā visessamhā sambandhaṃ nāvajotaye ti.

tattha kacūddissa kriyaṃ tesan ti tesaṃ dvinnaṃ sambandhinaṃ kañci kriyaṃ pesanādikiriyaṃ uddissa nissāya so sambandho pavattate hi yasmā visessamhā jātā chaṭṭhī sambandhinañ ca na jātaye tasmā sambandhe dviṭṭhe pi sati bhedakasmā visesanato ca chaṭṭhījāyate ti attho. evaṃ saha sāminā kārakasaññaṃ dassetvā idāni vividhavidhānaṃ dassetuṃ

[#124]

Kacc_286. liṅgatthe paṭhamā.
iti suttam āraddhaṃ. dvipadam idaṃ. liṅgatthe ti visayādhāraniddeso, paṭhamā ti visayīniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. tattha vidhisuttaṃ tividhaṃ lopāgamādesavasena. sarā sare lopaṃ icc ādi lopavidhi nāma, kvacāsavaṇṇaṃ lutte icc ādi ādesavidhi nāma, yavamadanataraḷā cāgamā icc ādi āgamavidhi nāma. tesu liṅgatthe paṭhamā ti ādīni suttāni āgamavidhi nāma. tattha līnassa apākaṭatthassa gamanato nāmupasagganipātataddhitasamāsapadāni liṅgaṃ nāma. vuttañ ca

anvatthapadasaññāya liṅgaṃ ti liṅga-ādinā
ṭhapitaṃ taddhitādinā laddhanāmam udīritaṃ ti.

atha vā natthañño koci vijjati atthi āpatti kiriyāya āpajjatī ti payogadassanato ākhyātena saha pañcanāmapadāni liṅgaṃ nāma, tassa attho liṅgattho so hi duvidho suddhasaṃsaṭṭhavasena. buddho dasabalo satthā ty ādisu suddhaliṅgattho nāma kārakarahitattā. bhagavā bhikkhū etad avoca bhujjate odano ty ādisu saṃsaṭṭhaliṅgattho nāma kattukammakārakamissakattā. vuttañ ca

tassa kammādisaṃsaṭṭho suddhattho ca dvidhā mato
ākhyātādīhi bhihito saṃsaṭṭho ti tarītaro [sic] ti.

imesu pañcasu atthesu paṭhamā hotī ti. vuttañ ca

paṭhamā upasaggatthe kesañ catthe nipātānaṃ
liṅgādike ca suddhatthe kammādyatthebhīhite pi vā ti.

yadi kammādisaṃsaṭṭhatthe paṭhamā siyā ayaṃ hi paṭhamāvibhattikārakavācakā siyā ti. na siyā. ākhyātādīhi bhihitakārakavajjinaliṅgatthamattasseva jotakattā so hi ākhyātakitakataddhitasamāsehi vutto kammādisaṃsaṭṭho attho so dvitīyadīnaṃ puna attanā vattabbassa atthavisesassābhāvena avisayattā liṅgatthamattassa sabhāvato ca paṭhamā yeva visayo hoti. vuttañ ca

vutte kammādisāmismiṃ liṅgatthe paṭhamā siyā
avutte tu bhavantaññā dutiyādī yathārahan ti.

[#125]

vuttiyaṃ pana kevalaṃ na liṅgatthe yeva paṭhamā vibhatti hoti, atha kho tadatthabhidhānasadde pi hotī ti dassetuṃ liṅgatthābhidhānamatte ti vuttaṃ. tattha liṅgattho ca abhidhānaṃ cā ti liṅgatthābhidhānaṃ tam eva mattaṃ pamāṇan ti liṅgatthābhidhānamattaṃ ti viggaho. ettha mattāsaddo visesananivattiattho tena liṅgattho ti ettha kārakaṃ nivatteti. abhidhānan ti ettha atthaṃ nivatteti liṅgamattasaddamatte ca paṭhamā vibhatti hotī ti attho. atha vā liṅgatthābhidhānamatte liṅgatthassa kathanamatte jotanamatte na kammādikārake ti attho. ayaṃ hi paṭhamāvibhattijotakā yeva na vācakā ti. atthabyakhyāne pana liṅgatthasaṅkhāte pāṭipadikatthiliṅgaparimāṇavacanamatte paṭhamā hotī ti vuttaṃ. tattha pāṭipādikatthamatte ti atthi sakkā labbhā icc ādy atthe liṅgatthe ti itthipumanapuṃsakaliṅge parimāṇamatte ti doṇo khāri icc ādy atthe vacanamatte ti ekavacanabahuvacanasaṃkhāte eko dve icc ādi saṃkhyāmatte. ñāse pana liṅgatthe vibhattyuppattābhāvā liṅgatthābhidhānamatte ti attho yujjatī ti vuttaṃ. na hi āyasmatā mahākaccāyanattherena saddo visayādhārabhāvena vutto. tato ca vibhattiyo dhātuliṅgehi parā paccayā ti vacanato ālapane ca karaṇe tatiyā ty ādi vacanato cā ti pubbāparavirujjhanato ñāsavacanaṃ sārato na paccetabban ti. ayaṃ paṭhamā vibhatti liṅgatthe yeva na hoti ālapane pi hotī ti dassetuṃ

Kacc_287. ālapane ca.
iti vuttaṃ. dvipadam idaṃ suttaṃ. ālapane ti visayādhāraniddeso, cā ti anukaḍḍhananiddeso, samuccayaniddeso vā. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ālapanatthādhike liṅgatthābhidhānamatte paṭhamā hotī ti abhimukhaṃ katvālapanaṃ āmantanaṃ. ālapanaṃ ettha ālapanaṃ nāma vijjamānassa vatthussa saddena abhimukhīkaraṇaṃ taṃ ca kiriyānipphādakasattivirahitaṃ tasmā kārakaṃ na hoti kiriyāvisesanamattam eva pana hoti. vuttañ ca

saddenābhimukhīkāro vijjamānassa vatthuno
āmantanaṃ vidhātabbe natthi rājā bhave tidaṃ

ālapanapadaṃ yañ ca kiriyāya visesanaṃ
vajāhi devadatte ti kārako so na jāyatī ti.

[#126] ettha caggahaṇena ayaṃ paṭhamā vibhatti attano atthabhūtesu dvīsu liṅgatthālapanesv eva na hoti aññatthesu kattukammakaraṇasampadānāpādānasāmibhūmmadisāyogatthesu pi hoti. vuttañ ca saṅgahakārehi

liṅgatthe kattukammatthe karaṇe sampadāniye
nissakke sāmibhūmatthe disatthālapane tathā

imesu dasasu atthesu paṭhamā ca pavattatī ti tattha liṅgatthe tathāgato jino buddho icc ādi katvatthe dhuvaṃ buddho bhavissatī ty ādi kammatthe dhammo ca vinayo ca desito paññatto ty ādi karaṇatthe theyyacitto ṭhānā cāveti āvikatāhissa phāsu hoti abhijjhāsayaṃ ādibrahmacariyaṃ ty ādi sampadānatthe na deti narakaṃ ty ādi nissakke micchādayo ime dhammā buddho dūrakaro bhave ty ādi imehi micchādīhi ty attho sāmyatthe sabbe buddhā balappattāpaccekānañ ca yaṃ balaṃ ty ādi bhūmmatthe bhagavā cittamissaro ty ādi citte issaro ti attho. disāyoge yena bhagavā tenupasaṃkamī ty ādi ālapane abhikkantaṃ bho gotama ty ādi aḍḍhakalā atthadīpaniyaṃ pana liṅgatthe paṭhamā ti ettha atthaggahaṇena na kevalam eva liṅgatthe katvatthe kammatthe karaṇatthe sampadānatthe pañcamyatthe sāmyatthe sattamyatthe dīsāyogatthe ālapanatthe ca paṭhamā vibhatti hotī ti vuttaṃ.

Kacc_288. karaṇe tatiyā.
dvipadam idaṃ. karaṇe ti visayādhāraniddeso, tatiyā ti visayīniddeso. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. karaṇakārake atthe tatiyāvibhatti hoti apare pana karaṇatthābhidhāne tatiyāvibhatti hotī ti vadanti sahādiyogatthe ty ādisu pana na vadanti tasmā taṃ tesaṃ matimattam eva ayañ ca tatiyā vibhatti na karaṇakārake yeva hoti, sahādiyogakattuhetusattamyattha aṅgavikāravisesanatthesu pi hotī ti dassetuṃ sahādiyoge cā ti ādi āraddhaṃ saṅgahakārehi pana karaṇakattukammapañcamīsattamyatthe nipātayoge paṭikkhepe paccatthe kucchitaṅge itthambhūte kiriyāpavagge pubbasadisasamānakalahanipuṇamissakasakhilādiyoge hetvatthe kāladdhāne visesane maṇḍitussukkesu ca tatiyā hotī ti vuttaṃ. tattha

[#127]

Kacc_289.sahādiyoge ca.
dvipadam idaṃ. sahādiyoge ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sahādiyogatthe cā ti saha saddhiṃ samaṃ nānā vinā alaṃ kiṃ icc ādīhi yoge ca sahatthe ca tatiyā vibhatti hotī ti. ettha yogo nāma kiriyāguṇadabbasamavāyo daṭṭhhabbo. yathā vitakkena saha vattati puttena saha thulo pitā antevāsikasaddhivihārikehi saha ācariyupajjhāyānaṃ lābho icc ādi.

Kacc_290. kattari ca.
dvipadam idaṃ. kattarī ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇena itthambhūtalakkhaṇe kiriyāpavagge pubbasadisasamānakalahanipuṇamissakasakhilādiyoge kāladdhānesu paccattakammapañcamyatthādisu ca tatiyā vibhattiṃ saṃgaṇhāti. tattha itthambhūtalakkhaṇe ti itthaṃ pattasīsādīnaṃ bhinnappakārabhūtassa pattassa bhikkhukāliādivatthussa lakkhaṇe pattasīsādike atthe tatiyā hoti. yathā so pana bhikkhu ūnapañcabandhanena pattena aññaṃ pattaṃ cetāpeyya, sā kālī bhinnena sīsena paggharantena lohitena paṭivissakānaṃ ujjhāpesī ty ādi. tattha ūnapañcabandhanena pattena upalakkhito yo pana bhikkhu aññaṃ pattaṃ cetāpeyyā ti attho. evaṃ sesesu pi ūnapañcabandhanapatto hutvā bhinnasīsā hutvā paggharantalohitā hutvā ti pi atthaṃ vadanti, ettha ca itthan ti pattasīsādīnaṃ hinnākārabhūto, patto ti bhikkhādayo lakkhaṇan ti pattādi. nanu ca pattādayo eva bhinnākāraṃ pattā, na bhikkhuādayo ti. saccaṃ, tathāpi bhinnapattādīhi saha caritattā te pi bhinnākārappattā nāma honti. atha vā itthambhūto ti sīsapatte ca. lakkhaṇe ti lakkhaṇakiriyāya bhāvena bhāvalakkhaṇe bhūmman ti ettha viyā ti.

Kacc_291. hetvatthe ca.
dvipadam idaṃ. hetvatthe ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ avuttasamuccayatthaṃ. tena hetuyoge tena hetunā ty ādi udāharaṇaṃ saṅgaṇhāti. ñāse pana yogaggahaṇānukaḍḍhanatthaṃ vuttaṃ. yady evaṃ hetuyogudāharaṇaṃ kaccāyane vuttaṃ bhaveyya tañ ca tattha na vuttaṃ.

[#128]

Kacc_292. sattamyatthe ca.
dvipadam idaṃ. sattamyatthe ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ avutasamuccayatthaṃ, tena pañcamī sāmyatthesu tatiyā vibhattiṃ samuccino ti caggahaṇaṃ padapūraṇan ti pi vadanti. sattamyatthesu ti iminā kāladdhadisādyatthā gahetabbā.

Kacc_293. yenaṇgavikāro.
dvipadam idaṃ. yenā ti karaṇatthaniddeso, aṅgavikāro ti kaccatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha ca kattari hetvatthe ty ādisu viya vikalaṅgeti vittabbe sati kasmā yenaṅgavikāro ti vuttan ti. sarīrāvayavabhūtānaṃ vakkhādivikalaṅgānaṃ aṅgībhūtasarīravikārassa lakkhaṇābhāvañāpanatthaṃ evaṃ vuttan ti. tasmā akkhinā ti idaṃ kāṇo ti ettha aṅgavikāralakkhaṇabhāvena yojetabbaṃ. lakkhaṇatatiyā ti vuttaṃ hoti. vyabhicārasambhavābhāvā visesanaṃ na hoti, vuttañ ca: vyabhicāre sambhave ca sati visesanam sātthakaṃ siyā ti.

Kacc_294. visesane ca.
dvipadam idaṃ. visesane ti visayādhāraniddeso, cā ti anukaḍḍhananiddeso, samuccayaniddeso vā. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha visesane ti iminā gottanāma jātisippavayaguṇabhāvena visesanaṃ gahetabbaṃ. caggahaṇena pakati yebhūyyadomanassa sahassādi gaṇhāti. ayaṃ ācariyānaṃ mati. bhadanta mahākaccāyanattherena pana visesane ti sāmaññena vuttānuttasabbaṃ asaṅgahītaṃ nāma natthi. tasmā caggahaṇassa tatiyānukaḍḍhanam eva payojanaṃ. visesane ti ca kriyāguṇavisesanam eva gahetabbaṃ, na tabbisesanaṃ tena nīlo paṭo ty ādisu tatiyā na hoti.

Kacc_295. sampadāne catutthī.
dvipadam idaṃ. sampadāne ti visayādhāraniddeso, catutthī ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idaṃ hi suttaṃ saññāsuttehi laddhasampadānasaññe kārake vidadhāti. tenevāha ñāse sampadānaggahaṇena cettha apādāna-pe-sattamyatthādikaṃ saṃgaṇhātī ti. tasmā pana

[#129]

Kacc_296.namoyogādisv api ca.
iti suttaṃ vuttaṃ tipadam idaṃ. namoyogādisū ti visayādhāraniddeso, bhāvalakkhaṇasattamī ti pi vadanti, apī ti avadhāraṇaniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ catutthī anukaḍḍhanatthaṃ, apiggahaṇena pana namoyogādisu vijjamānesu catutthī ca hotī ti niyāmeti. nāgassāti khiṇāsavassa.

Kacc_297. apādāne pañcamī.
dvipadam idaṃ. apādāne ti visayādhāraniddeso, pañcamī ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. iminā catuhi apādānasaññā suttehi vihitā apādānakārake pañcamīvibhatti hoti.

Kacc_298. kāraṇatthe ca.
dvipadam idaṃ. kāraṇatthe ti visayādhāraniddeso, cā ti anukaḍḍhananiddeso. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. kāraṇatthe ti hetvatthe nanu ca hetvatthe pi apādānasaññāya vihitattā. pubbasuttena sijjhati kasmā idaṃ pana vuttan ti. saccaṃ. tathāpi hetvatthe tatiyāya ca vihitattā vikappanatthaṃ idaṃ vuttan ti.

Kacc_299. kammatthe dutiyā.
dvipadam idaṃ. kammatthe ti visayādhāraniddeso, dutiyā ti visayīniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha kāraṇe tatiyā ti vuttaṃ viya kamme dutiyā ti avatvākammatthe dutiyā ti kasmā vuttan ti. vuccate kamme dutiyā ti hi vutte padhānakamme yeva dutiyā ti viññeyya kammatthe dutiyā ti vuttavacanaṃ pana kammassa ca kiriyāya kammassa ca padhānakammassa ca visesanabhūto attho kammattho padhānakammañca kammattho ca kammattho ti sarupekasesavasena viggahaṃ katvā kammatthe dutiyā hotī ti attho viññāyati. tattha kamme yathā kaṭaṃ karoti ty ādi kammatthe yathā sobhanaṃ gacchati visamaṃ candima suriyā parivattanti ty ādisu kiriyā visesanatthe dutiyā vimalaṃ dhammaṃ passatī ty ādisu vimalaṃ visesanaṃ kammatthe dutiyā ti idaṃ ca suttaṃ vibhattikkamavasena ālapane cā ti suttassānantare avatvā iha kasmā vuttan ti [#130*]. vuccate, yasmiṃ hi vākye yeva dve vā tayo vā cattāro vā pañca vā kārakātiḍḍhan ti, te vibhattikkamena na tiṭṭhanti uppaṭipāṭiyāpi tiṭṭhantī ti ñāpanatthaṃ iha vuttan ti daṭṭḥabbaṃ, yathā ārabhatha nikkhamatha yuñjatha buddhasāsane ti vacanato bhagavā imasmiṃ sāsane yogāvacaraṃ tikkhañāṇāsinā nibbāṇadassanāya taṇhājaṭaṃ mohavanagumbaṃ chindupetī ti. atha vā ayaṃ dutiyāvibhatti na kevalaṃ attano atthabhūte kammakārake yeva hoti pañcasu avasesakārakesu ca kārakamutte sāmyadyatthe ca hotī ti ñāpanatthaṃ iha vuttan ti. tenāha

Kacc_300. kāladdhānam accantasaṃyoge.
icc ādi. dvipadam idaṃ. kāladdhānan ti sambandhachaṭṭhīniddeso, accantasaṃyoge ti visayādhāraniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kāladdhānaṃ dabbaguṇakiriyāhi accantasaṃyoge sati kāladdhe accantasaṃyoge atthe vā dutiyāvibhatti hoti, yathā santāhaṃ gavapānaṃ bhuñjati saradaṃ ramanīyā nadī māsam adhīte addhayojanaṃ vanarājiyojanaṃ dīgho pabbato yojanaṃ kalahaṃ karonto gacchatī ti. tattha sattāhan ti ādi kiriyāvisesanaṃ. atha vā accantasaṃyogavasena bhummatthe upayogavacanaṃ. dasāhānāgataṃ kattikatemāsikapuṇṇaman ti ādisu viya sattāhe accantam eva gavapānaṃ bhuñjatī ti attho accantasaṃyoge ti kimatthaṃ. saṃvacchare bhuñjatī ty ādisu santesu pi kāladdhesu accantasaṃyogassa abhāvā iminā dutiyā na hotī ti ñāpanatthaṃ.

Kacc_301. kammappavacanīyayutte.
ekapadam idaṃ. visayādhāraniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kammappavacanīyayutte sati jotetabbe itthambhuūtakkhyānatthādike dutiyāvibhatti hoti, tathāhi pārājika kaṇḍaṭṭhakathāsāmaññasuttesu vuttaṃ taṃ kho panā ti itthambhūtākhyānatthaupayogavacanan ti kammappavacanīyayutte vā sati vacanīyayutte vā sati vacanīye sāmyatthādike dutiyāvibhattihoti. tenāha pārājikakaṇḍaṭīkādisu taṃ kho pana bhagavantaṃ ti idaṃ sāmiatthe upayogavacanan ti. evaṃ dvīhi ācari yena vuttavacanaṃ na virujjhati [#131*], dvinnaṃ itthambhūtākhyāna sāmyatthānaṃ bhagavantan ti atthe yeva ṭhitattā, kammappavacanīyayutte vā tasmiṃ atthadvaye dutiyā, tattha kammappavacanīyan ti kammaṃ kiriyā itthambhūtākhyāna lakkhaṇādipakārehi vuccatī ti kammappavacanīyaṃ, bhāvakammesu tabbānīyā ti ettha tabbānīyā ti yogavibhāgena katvatthe anīyappaccayo, yathā anīye aniyamattho sattāparihāniyā dhammā ti ke te. anupatipariabhiādi upasagganipātā karīyate ti kammaṃ, pavuccatī ti pavacanīyaṃ, kammaṃ pavacanīyaṃ yesaṃ te kammappavacanīyā ti pi vadanti. parasamaññāpayoge ti vā vuttattā parasamaññāvasena atthādayo kammappavacanīyā nāma, tattha anupasaggo sahatthahīna lakkhaṇa itthambhūtākhyāna bhāgavīcchāyogesu pavattati sahatthe yathā nadim anvavasitā ti ettha nadiṃ ti anupasaggayogatthatatiyā pasaṅge sahatthe upayogavacanaṃ, bārāṇasī nadiyā saha avabaddhāti attho hīne yathā anusāriputtaṃ pañcavāti sāriputtan ti anupasaggayogatthapañcamīpasaṅge apādānatthe upayogavacanaṃ paññavā sāriputtato anu hīno ti attho, lakkhaṇe yathā pabbajitam anupabbajiṃsu, rukkham anu vijjotate cando ti, tattha pabbajitan ti anupasaggayogatthahetvatthe tatiyāpasaṅge sati lakkhaṇatthe dutiyāvacanaṃ lakkhaṇaṃ cettha hetu nāma bodhisattassa pabbajitaṃ anupalakkhaṇaṃ katvā pacchimā janāpabbajiṃsu ti attho hetusaṃkhāto hi purimapabbajitabhāvo pacchimassa ca pabbajitassa upalakkhaṇaṃ hoti, atha vā bodhisatte pabbajite sati pacchimā janā pabbajiṃsū ti attho, bhāvalakkhaṇaṃ nāma hetvatthalakkhanṇaṃ rukkhan ti sattamīpasaṅge sati anupasaggayogato lakkhaṇatthe dutiyāvacanaṃ rukkhaṃ lakkhaṇaṃ katvā cando vijjotate ti attho rukkho hi lakkhitabbassa candassa vijjotamānabhāvassa upalakkhaṇaṃ nāma tañ ca jotanassa ñāpaka hetu hoti, rukkhena candassa vijjotanabhāvo viññāyatī ti adhippāyo. itthambhūtākhyāne yathā sādhu devadatto mātaram anū ti mātaran ti sattamīpasaṅge vā sattamyatthe vā sāmyatthe vā dutiyāvacanaṃ devadatto mātuvisaye mātuyā vā sādhubhāvaṃ anuppatto ti attho bhāge yathā yad ettha maṃ anusiyā taṃ dīyatutī tan ti chaṭṭhīpasaṅge sati bhāge jotana anupasaggayogattā sattamyatthe dutiyāvacanaṃ vijjāyoge ti kiriyāguṇadabbavasena vīcchāyoge sati, vīcchāsaddayoge ti pi vadanti, yathā rukkhaṃ rukkhaṃ anuvijjotate cando gāmaṃ gāmaṃ anutiṭṭhati ramaṇīyaṃ [#132*], gehaṃ gehaṃ anulabbhati jalanti tattha rukkhaṃ rukkhan ti sattamīpasaṅge sati vīcchājotana anupasaggayogattā sattamyatthe dutiyāvacanaṃ rukkhe rukkhe byāpitvā vijjotate ti attho. nānādhikaraṇaṃ daṭṭhabbaṃ ekakkhaṇe byāpituṃ icchā vīcchā paripatiupasaggā pana sahatthahīnatthaṃ vajjetvā lakkhaṇādisu catusu atthesu vattanti te pi payogā pana heṭṭhā vuttasadisā va abhiupasaggo ca bhāgaṃ vajjetvā tīsu lakkhaṇādisu vattati ttha lakkhaṇavīcchatā heṭṭhā vuttanayena daṭṭhabbā itthambḥutākhyānajotanaṃ pana pākaṭaṃ katvā kathessāma taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato sādhu devadatto mātaram ahī ti ettha pana taṃ kho pana bhagavantaṃ gotamaṃ ti itthambhūtākhyānajotakābhisaddayogattā itthambhūtākhyānakiriyāya ādhārabhūte jaṭṭhippasaṃge sāmyattha bhūte ca bhagavantan ti dutiyāvacanaṃ tassa kho pana bhoto gotamassa kalyāṇo sādhuguṇasampanno iti pi so bhagavā icc evam ādiko evaṃ pakāro kittisaddo sadevakaṃ lokaṃ byāpitvā upagato ti attho ettha ca mātaram hī ti ettha viya taṃ kho pana-pe-man ti etthā pi abhisaddassa ayogattā kathaṃ kammappavacanīyayuttena dutiyā siyā ti. siyā atthayoge pi dutiyāsambhavato atthasaddasambandhasu pi atthasambandho yeva padhāno ti. balāvatārādisu pana taṃ kho panāti ādi kvaci dutiyā chaṭṭhīnāmatthe ti suttassudāharaṇavasena vuttaṃ. abhisaddo cettha guṇībhūtassa bhagavato ca iti pi so bhagavā ādiguṇañ ca guṇiguṇabhāvena sambandhabhāvañ ca itthambhūtākhyāpakassa bhagavato iti pi so bhagavā icc evam ādi kittisaddassa byāpitvā uggamanapakārappattabhāvākhyāpanañ ca jotayati tena vuttaṃ itthambhūtākhyā panatthe upayogavacanan ti. pārājikakaṇḍasāmaññasuttaṭṭhakathādisu pi ākhyāpakasāmyattham eva sandhāya taṃ kho pana bhagavantaṃ gotaman ti itthambhūtākhyāpanatthe upayogavacanaṃ tassa kho pana bhoto gotamassā ti attho ti vuttaṃ. kiriyāvantasmiṃ hi pavattadutiyā kiriyāya pi pavattatī ti, tenevāha pārājikakaṇḍaṭīkādisu pi taṃ kho pana-pe-man ti idaṃ upayogavacanaṃ sāmiatthe pi samānaṃ-pe-itthambḥūtākhyāpanatthe ti tenevāha tassa kho pana bhoto gotamassa ti attho ti mātaran ti sattamīpasaṅge dutiyā vacanaṃ deva datto mātari visaye sādhubhāvaṃ abhippanno ti attho [#133*]. abhisaddo cettha mātuyā ca devadattassa sādhubhāvassa ca visayavisayībhāvena sambandha bhāvañ ca ākhyāpakamātuyā aññesaṃ devadattassa sādhubhāvākhyāpanañ ca jotayati evaṃ dutiyā vibhatti cā ti itthambhūtākhyāpanatthe ti ettha itthaṃ ti vibhatti patirūpako nipāto itthaṃ byāpitvā uggamanapakārañ ca sādhubhāvapakārañ ca bhūto patto ti itthambhūto ko so. kin ti saddadevadattādi itthambhūtassa ākhyānaṃ kathanaṃ ārocanaṃ itthambhūtākhyānaṃ kiṃ taṃ. gotamabuddhādīhi kathanakiriyā kinnisaddadevadattādīnaṃ hi pakārapattabhāvākhyāpanam pi tesaṃ ākhyānaṃ nāma itthambhūtabhāvassa vā ākhyānaṃ itthambhūtakhyānaṃ bhāvapadhāno hi itthambhūtasaddo ti. atha vā itthaṃ pakāraṃ bhūto patto iti ākhyāyati kathīyatī ti itthambhūtākhyānaṃ. kiṃ taṃ bhagavā tattha itthaṃ ti iti pi so bhagavā ādiguṇapakāro bhūto ti taṃ guṇasampanno kittisaddo ākhyānan ti bhagavā tathā hi vuttaṃ taṃ kho pana bhagavantaṃ gotaman ti itthambhūtākhyānatthe upayogavacanan ti vā sāmīatthe upayogavacanan ti vā. atthabyākhyāne pana ākhyānan ti iminā taṃ kho pana bhagavantaṃ gotaman ti saddaṃ gaṇhātī ti. keci pana bhūto ti iminā bhagavantādi atthaṃ gaṇahāti taṃ sārato na paccetabbaṃ atthāyuttabhāvato, na hi bhagavā byāpitvā uggato ti. saddanītiyaṃ pana bhagavantaṃ gotaman ti idaṃ itthambhūtalakkhaṇan ti vuttaṃ.

Kacc_302. gatibuddhibhujapaṭhaharakarasayādīnaṃ kārite vā.
tipadam idaṃ. gati-pe-sayādīnan ti chaṭṭhīniddeso, kārite ti bhāva sattamīniddeso, vā ti vikappanatthaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. gati-pe-sayādīnaṃ dhātunaṃ payoge kammani kārite sati vikappena dutiyā vibhatti hoti. nanu ca kārite payojanabyāpāraṃ paṭicca kammasaññāya vihitattā kammatthe dutiyā ti iminā ca dutiyā sijjhati. kasmā puna idaṃ vuttan ti. saccaṃ. sijjhati. tathāpi vikappanatthaṃ puna vuttan ti. tathā hi rūpasiddhiyañ ca vuttaṃ. niccayam patte vikappenattho yanti kāritakammadhātukammānaṃ vā visesadassanatthaṃ tathā hi kārite ti vuttaṃ ti aparo pana idha vāsaddena kammasaññaṃ nivatteti tena purisenā ti ettha kattari tatiyā ti vada nti [#134*]. kārite pana sati parabyāpāresu parabyāpārassa padhānabhāvato parabyāpāraṃ paṭicca kammasaññā yadi labbhati purisenā ti etthāpi kattusaññā kathaṃ siyā ti.

Kacc_303. sāmismiṃ chaṭṭhī.
dvipadam idaṃ. sāmismin ti visayādhāraniddeso, chaṭṭhī ti visayīniddeso. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. sāmismin ti sāmisaññe atthe chaṭṭḥīvibhatti hoti ayaṃ hi chaṭṭhīvibhatti na kevalaṃ sāmisaññatthe yeva hoti, atha kho niddhāraṇe anādare dutiyātatiyāpañcamīsattamyatthesu kattukaraṇāpādānokāsakārakesu pi ca hotī ti vakkhati niddhāraṇe cā ti ādi.

Kacc_304. okāse sattamī.
dvipadam idaṃ. okāse ti visayādhāraniddeso, sattamī ti visayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. okāsakārake atthe sattamī vibhatti hoti, ayaṃ hi sattamī vibhatti ca na kevalaṃ okāsakārakeyeva hoti, atha kho kammakattukaraṇasampadānāpādānatthesu ca hoti, idāni chaṭṭhīsattamīnaṃ sadisavācakabhāvena abhedabhāvaṃ dassetuṃ

Kacc_305. sāmissarādhipatidāyādasakkhipatibhūpasutakusalehi ca.
icc ādi āraddhaṃ. tattha sāmi-pe-kusalehi ti ekapadam idaṃ suttaṃ. sahatthatatiyā niddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sāmi-pe-kusalehi yoge sati chaṭṭhīyā atthe ca chaṭṭhīsattamī vibhatti hoti, sattamyatthe ca chaṭṭhīsattamī vibhatti hotī ti attho. nanu chaṭṭhatthe sāmismiṃ chaṭṭhī ti suttena sattamyatthe chaṭṭhī cā ti suttena chaṭṭhīvibhatti sijjhati tathā sattamyatthe okāse sattamī ti suttena chaṭṭhatthe sampadāne cā ti caggahaṇena vā pañcamyatthe cā ti caggahaṇena vā sattamīvibhatti sijjhati. kasmā suttam idaṃ vuttan ti. saccaṃ, tathā hi ubhayatthesu ekekasmiṃ vacanadvayavidhānattham idaṃ vuttan ti. tattha hi sāmiyoge sāmyatthe ubhayavacanaṃ issarayoge sattamyatthe ubhayavacanaṃ adhipatisaddassa sāmipariyāye sāmyatthe issarapariyāye sati sattamyatthe ubhayavacanaṃ dātabbaṃ dāyaṃ khīrādigavapānaṃ dāyaṃ ādadātī ti dāyādo puggalo imasmiṃ sāmyatthe dāyādo ti matasattānaṃ sattakaṃ imasmiṃ atthe sati abhedo pacārena sāmyatthe ubhayavacanaṃ sakkhiyoge pana ubhayattho labbhati patibhuyoge issarasadiso [#135*], pasutakusalānaṃ yoge sattamyatthe ubhayavacanaṃ.

Kacc_306. niddhāraṇe ca.
dvipadam idaṃ. niddhāraṇe ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vishiduttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ idha kaccāyane vuttāvasesaṃ samuccino ti. bālāvatāre pana cākārena paṭhamatthe chaṭṭhīsattamī ti vuttaṃ. niddhāraṇe niddhāraṇasamudāyatthe niddhāraṇe vā gamyamāne chaṭṭhīvibhatti hotī ti attho. tattha niddhāraṇaṃ nāma vibhajjitasamudāyato vā avibhajjitasamudāyato vā vibhajjanaṃ puthakkaraṇaṃ channavutīnaṃ pāsaṇḍānan ti ādi vibhajjitavibhajjanaṃ nāma kaṇḍāgāīnan ti ādi avibhajjitavibhajjanaṃ nāma. idam eva adhippetaṃ, tañ ca niddhāraṇaṃ jātiguṇakriyānāmavasena catubbidhaṃ. tatthāpi ekekaṃ niddhāraṇiyasamudāyahetukriyāvasena catubbidhaṃ hoti, yathā manussānaṃ battiyo sūratamo ti ayaṃ jātiniddhāraṇaṃ nāma kaṇḍāgāvīnaṃ sampannakhīratamā ti ayaṃ guṇaniddhāraṇaṃ nāma athikesu dhāvanto sighatamo ti ayaṃ kīriyāniddhāraṇaṃ nāma āyasmā ānando arahataṃ aññataro ti ayaṃ nāma niddhāraṇaṃ nāma tesu khattiyo jātivasena niddhāraṇīyaṃ manussānan ti niddhāraṇasamūdāyo sūraguṇo niddhāraṇahetu niddhāraṇakiriyā pana tiṇṇaṃ mukhena ñātabbā evaṃ sesesu pi.

Kacc_307. anādare ca.
dvipadam idaṃ. anādare ti visayādhāraniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ vibhattidvayānukaḍḍhanatthaṃ anādare cā ti anādaratthe ca chaṭṭhīvibhatti hoti natthi ādaraṃ ettha dārakādike ti anādaro ādaraṃ nāma icchānurūpakaraṇaṃ anādare vā gamyamāne chaṭṭhīvibhatti hoti. ettha anādariyaṃ anādaraṃ dārakādīnaṃ akāmmanuvattanatā ajjhāsayaṃ anādariyamāno va karaṇan ti attho vyañjane ādaraṃ akatvā ti ettha viya pabbajjakiriyāyeva hi anā darakiriyā [#136*]. sā ca arucikiriyā bhūtāya rodanādi kiriyāya upalakkhiyatī ti parakiriyāya anādarasambhave asati bhāvalakkhaṇaṃ hotī ti adhippāyo. idaṃ hi anādarasabhāvo bhāvalakkhaṇo viya dvīsu kiriyāsv eva labbhati, vuttañ ca

duvidhā kiriyā ñeyyā gamyamāne anādare
sāmyañcasiddhitā ceti dvedhāpesā kriyāidhā ti.

tattha sāmyañceti kattunā sādhetabbā pabbajjā kiriyā asiddhitā cā ti kattunā asādhitā rodanādikiriyā eteneva kriyādvayavantānaṃ rodanaṃ icchantā rudato dārakassa pabbaji ti udāharaṇaṃ agahetvā akāmakānaṃ mātāpitunnaṃ rudantānaṃ dārakānaṃ pabbaji ākoṭayanto so neti sivirājassa pekkhato ty ādi udāharaṇaṃ. āharan ti kesacchedanādi pabbajjākiriyāya pi bhikkhusu ṭhitattā rudato dārakassa pabbajiti udāharaṇam pi yujjatī ti, ettha rudato dārakassā ti pabbajjākiriyā bhūtāya anādarakiriyāya lakkhaṇabhūtarudanakiriyāya yogattā kammatthe anādarachaṭṭhī rudantaṃ dārakaṃ tassa jjhāsayaṃ anādihitvā pabbajī ti attho sattamīṭhāne pi esevanayo akāmakānaṃ mātāpitunnan ti ādisu pana katvatthe chaṭṭhī hoti sattamī va akāmakā mātāpitaro rodanto eva dārakaṃ pabbajī ti attho. idāni dutiyādīnaṃ aññavibhatyatthe pi pavattitabhāvaṃ dassetuṃ

Kacc_308. kvaci dutiyā chaṭṭhīnam atthe.
iti suttam āraddhaṃ. tattha kvaci dutiyā chaṭṭhīnam atthe ti catuppadam idaṃ, kvacī ti kvacatthaniddeso, dutiyā ti visayīniddeso, chaṭṭḥīnan ti sambandhachaṭṭhīniddeso, atthe ti visayādhāraniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_309. tatiyāsattamīnaṃ ca.
dvipadam idaṃ. tatiyāsattamīnan ti sambandhachaṭṭhīniddeso, cā ti anukaḍḍhananiddeso. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ uttarasuttānuvattanatthaṃ. dutiyāvibhattianukaḍḍhanatthaṃ vā. cakārena sampadāne pañcamyatthe ca kvaci dutiyā ti pi vadanti yathā paccārocemi taṃ pubbena gāmaṃ ty ādi [#137*]. kriyāvisesanatthe pi dutiyāvibhattiṃ saṃgaṇhāti yathā sukhaṃse ti ty ādi. vuttañ ca

kriyāvisesanaṃ yāva taṃ sabbaṃ hi napuṃsake
dutiyā ekavacanaṃ yathā bhikkhū sukhaṃ ṭhitā ti.

pubbaṇhasamayaṃ nivāsetvā ti idaṃ moggallānabālāvatāresu accantasaṃyogan ti vuttaṃ, taṃ pubbaṇhasamayan timinā ekadesabhūtaṃ nivāsanakālamattam eva gahetvā vuttaṃ.

Kacc_310. chaṭṭhī ca.
dvipadam idaṃ. chaṭṭhī ti visayīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ tatiyāsattamīnaṃ anukaḍḍhanatthaṃ. kvacīti kimatthaṃ. desito ānanda mayā dhammo ty ādisu. sati pi tatiyāsattamyatthe kvacisaddena nivāritattā iminā tasmiṃ chaṭṭhī na hotī ti ñāpanatthaṃ.

Kacc_311. dutiyāpañcamīnañ ca.
dvipadam idaṃ. dutiyāpañcamīnan ti sambandhachaṭṭhīniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ kvacānukaḍḍhanatthaṃ.

Kacc_312. kammakaraṇanimittatthesu sattamī.
dvipadam idaṃ. kammakaraṇanimittatthesū ti visayādhāraniddeso, sattamī ti visayīniddeso. saññāṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. ettha ca nimittaṃ pañcamyatthe cā ti suttena saṅgaṇhituṃ sakkuṇeyyattā kasmā idha gahitan ti. nimittatthassa tatiyāpañcamīnaṃ sādhāraṇattā idha gahitan ti.

Kacc_313. sampadāne ca.
dvipadam idaṃ. sampadāne ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ kattari sattamiṃ samuccino ti. yathā patimhi vassanimittan ti anukaḍḍhanatthan ti pi vadanti.

Kacc_314. pañcamyatthe ca.
dvipadam idaṃ. pañcamyatthe ti visayādhāraniddeso, cā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ vuttasamuccayatthaṃ tena na kevalaṃ kammakaraṇanimittatthesu sampadānatthesu ca hoti [#138*], atha kho pañcamyatthe pi hotī ti dasseti pañcamyatthesu ti pī suttaṃ atthi.

Kacc_315. kālabhāvesu ca.
dvipadam idaṃ suttaṃ. kālabhāvesū ti visayādhāraniddeso, cā ti anukaḍḍhananiddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ atthānukaḍḍhanatthaṃ. kālabhāvesu ca kālatthe ca bhāvena bhāvalakkhaṇe bhāvatthe ca kattari lakhyakiriyāya kattubhāvena payujjamāne sattamī vibhatti hoti. tenevāha abhidhammaṭīkānuṭīkādisu bhāvena bhāvalakkhaṇe bhūmman ti. rūpasiddhiṭīkābālāvatārādisu pi imam atthaṃ sandhāya bhāvalakkhaṇe kiriyantarayogalakkhaṇe bhāvatthe ca vattamānaliṅgamhā sattamī vibhattī ti attho ti ādi vuttaṃ. tattha bhāvena bhāvalakkhaṇe ti bhāvena bhuñjamānādikiriyāya bhāvassa gamanādikiriyāya lakkhaṇaṃ upalakkhaṇaṃ saññānakiriyāya tasmiṃ jotetabbe atthe ti attho na saññānakiriyā nāma bhikkhuādīhi vinā visuṃ atthi tasmā bhikkhādisv eva sattamīvibhatti hoti, iminā adhippāye neva saddanītimoggallānabālāvatārādisu bhikkhusū ti bhavasattamī ti, kathaṃ pana bhāvasattamīnāma bhavatī ti ce. bhāvavasena laddhāsattamī bhāvasattamī ti atthavasenā ti ādi vuttaṃ. maṃjūsaṭīkāyam pi yassa bhāvena bhāvalakkhaṇaṃ bhavati tasmiṃ sattamī bhavatī ti vuttaṃ. tattha hi yassā ti bhikkhādi puggalassa yady evaṃ bhuñjamānesu ti ādisu katarena sattamī sijjhatī ti. tulyādhikaraṇattā iminā sutte neva sijjhati, yathā kammatthe dutiyā ti iminā padhānakamme ca visesanakamme ca sijjhatī ti vuttaṃ. saddanītiādisu pana vijjācaraṇasampannaṃ buddhaṃ vandāma gotaman ti ettha buddhan ti kammatthe dutiyā ti anena siddhaṃ vijjācaraṇasampannaṃ gotaman ti ca aneneva tathā bhāvasattamīvisese ca vuttappakāreneva lakkhaṇena samānādhikaraṇasaddesu vibhattuppatti sijjhatī ti vuttaṃ. ettha hi lakkhaṇassa aṅgāni cattāri honti lakkhaṇaṃ lakkhaṇavanto lakhyaṃ lakhyavanto cā ti tattha lakkhaṇan ti kārakabhūtākiriyā sā ca bhuñjamānesu ti evam ādīhi dassitā lakkhaṇavanto ti lakkhaṇakiriyāya ca kāraṇabhūtakiriyāya ca ādhārabhūtā bhikkhuādayo bhikkhūsū ti evam ādīhi dassitā bhāvo bhāvavanto ti pi etesam eva nāmaṃ, lakhyaṃ ti gamanādikiriyā sā āgato ti evam ādīhi dassitā

[#139] lakhyavanto ti gamanādikiriyānaṃ kattā ti ayaṃ ganthakārakānaṃ mati avirujjhanabhūto vinicchayo, apare pana bhāvalakkhaṇaṃ ti iminā kāraṇabhūtaṃ bhuñjanādikiriyaṃ gahetvā rūpasiddhiaṭṭhakathāṭīkākārakānaṃ matiyā bhuñjamānesū ti ādisv eva iminā suttena bhāvasattamī hoti, na bhikkhusū ti ādisu tesu pana sutte caggahaṇena sattamī hoti, saddanītimoggallānakārakānaṃ pana ācariyānaṃ matiyā bhikkhusū ti ādisv eva bhāvasattamī hoti na bhuñjamānesū ti ādisu padhānānaṃ pana bhikkhu ādīnaṃ siddhibhāvena te pi siddhāva hontī ti vadanti taṃ tesaṃ matiyānurūpena vuttam eva.

Kacc_316. upādhy adhikissaravacane.
dvipadam idaṃ suttaṃ. upādhī ti sambandhachaṭṭhyatthaniddeso, adhikissaravacane ti bhāvasattamīniddeso, visayaniddeso vā. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. upādhī ti cettha upasaggattā chaṭṭhīlopo ti daṭṭhabbo. rūpasiddhiyaṃ pana tatiyālopavasena vuttaṃ. upa-pe-payoge vākyapade tesaṃ adhikissaravacane adhikaissaratthānaṃ yathākkamaṃ udīraṇe sati sattamīvibhatti hoti. tattha adhikissaravatthussa ca issarassa puggalassa va vacanaṃ udīraṇaṃ adhikissaravacanaṃ upādhisaddānaṃ taṃ vacane sati adhikaissaravantavācakaliṅgamhā sattamī hotī ti attho. atha vā adhikassavacanaṃ etasmiṃ atthī ti adhikavacanaṃ kiṃ taṃ issarassa vacanaṃ etasmiṃ atthī ti issaravacano ko so issarena gotamībrahmadattādinā sambandho na ca pañcālādiko, adhikavacanañ ca issaravacano ca adhikissaravacano, tasmiṃ atthe sattamī hotī ti attho. ñāsabālāvatārādisu pana issarassa vacanaṃ issaravacanaṃ issarassa vacanaṃ yassā ti issaravacanan ti dvedhā viggahaṃ katvā pubbapakkhena adhibrahmadatte ti ādipayogaṃ saṃgaṇhāti pacchimena adhinacceti ādi payogaṃ saṃgaṇhāti evaṃ gahetvā taddīpakavacane ca sattamīvibhatti hotī ti vuttaṃ. taṃ adhikavacanasaddena virujjhati viya dissati apare pi taṃ ñāsādisu vuttavacanaṃ nissāya adhina cc eti issaravantavacane sattamī adhibrahmadatte ti issaravacane sattamī ti vadanti. tam pi viruddhaṃ viya dissati upa adhisadde kammappavacanīyā ti vadanti tam pi na paccetabbaṃ puna vacane payojanābhāvā kammappavacanīyayutte ti iminā saṃgaṇhituṃ sakkuṇeyyattā ca upa adhisaññānaṃ hi atthā guṇappadhānā na kiriyāpadhānā khāriyanti apādānatthachaṭṭhīpasaṅge sattamī evaṃ nikkhe ti [#140*]. etthāpi doṇo khāriyā upa adhiko kahāpaṇaṃ nikkhassa upa adhikan ti attho nacce ti kammattha chaṭṭhīpasaṅgasattamī ādhāratthe yeva vā sattamī adhibrahmadatte ti bahubbīhisamāsantabhūto issarayuttapañcālatthe sattamī pañcālā janā brahmadattissarā ti attho. bahubbīhisamāsavasena hi brahmadattasaddato adhippayogasattamī hoti na vākyapadavasenā ti.

Kacc_317. maṇḍitussukkesu tatiyā.
dvipadam idaṃ suttaṃ. maṇḍitussukkesū ti bhāvasattamīniddeso, tatiyā ti visayīniddeso. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. rūpasiddhisaddanītiādisu casaddo atthī, so sampiṇḍanattho maṇḍi-pe-tthesu gamyamānesu ca icchitesu vā taṃ nimittatthe tatiyāvibhatti hoti. ñāse pana visayabhāvena vuttaṃ. tattha maṇḍitasaddo pasannavacako ussukkasaddo īhāvācako so kattuvācako ti pi vadanti.

kārakaṃ chabbidhaṃ saññāvasā ekunatiṃsadhā
sāminā saha sattadhā pabhedena bahubbidhā.

tattha hi dasadhā kammaṃ kattāpañcavidho bhave
karaṇaṃ duvidhaṃ hoti sampadānaṃ tidhā mataṃ.

apādānaṃ pañcavidhaṃ ādhāro tu catubbidho
te ca heṭṭhā mayā vuttā ñeyyā tattha sarūpato.

vaccatthā navadhā honti vācakā pana sattadhā
liṅgattho kattukammañ ca karaṇaṃ sampadāniyaṃ

apādānañ ca okāso sāmi ālapanaṃ pi ca
sattavibhattiyo cete vācakā jotakā pi vā ti.

iti kārakakappassa suttaniddeso nāma chaṭṭho kaṇḍo.

[#141] evaṃ sattavibhatyantaṃ dvinnaṃ nāmapadānaṃ chakārakādiatthappabhedaṃ dassetvā atha taṃ vācakabhāvena aññaṃ nāmappakāraṃ dassetuṃ:

Kacc_318. nāmānaṃ samāso yuttattho.
ity ādi āraddhaṃ.

paṭhamaṃ sare padacchedaṃ samāsādiṃ tato kare
samāsādo kate pacchā atthaṃ nīyyātha paddhito ti.

vuttattā nāmānan ti ekaṃ padaṃ, samāso ti ekaṃ padaṃ, yuttattho ti ekaṃ padaṃ, padavibhagavasena tipadam idaṃ suttan ti daṭṭhabbaṃ. nāmānan ti sambandhachaṭṭhīniddeso, niddhāraṇachaṭṭhī ti pi vadanti, samāso ti saññāniddeso, yuttattho ti saññīniddeso. saññādhikāraparibhāsāvidhisuttesu saññāsuttan ti daṭṭḥabbaṃ. kathaṃ pana ayaṃ saññā ayaṃ saññī ti ñāyatī ti ācariyaparamparāya samāsapakaraṇan ti vohārassa pakaṭattā ñāyati. samāso ti garusaññākaraṇaṃ saññīsabhāvaparidīpanatthaṃ ti pi vadanti. payujjamānapadatthānaṃ tesaṃ nāmānaṃ yo yuttattho so samāsasañño hotī ti attho. ettha tesaṃ ti sutte vuttaṃ parāmasati. atha vā tesan ti aniyataniddesavacanaṃ tassa sarūpena avuttenāpi atthato siddhena yāniti iminā bahuvacanena paṭiniddeso kātabbo, tasmā yāni nāmāni upasagganipātapubbako abyayībhāvo ti ādi suttehi samassante tesaṃ nāmānan ti sambandho kātabbo. atthayogachaṭṭhyantoyaṃ nanu ca atthakkamena nāmānaṃ yuttattho samāso ti suttena bhavitabbaṃ. kasmā antarikenāpi vuttan ti. saccaṃ. bhavitabbaṃ. tathāpi saddakkamenāpi bhavitabbaṃ, nāmaggahaṇassa antarikenāpi yuttaggahaṇena sambandhattā ca kiñcipayojanasambhavato ca samāsasaddantarikenāpi hi sirasā pasumabhidhānantamāvabhantī ghaṭam addakkhī ti ādisu viya nāmaggahaṇassa yuttatthaggahaṇena sambandho bhavatī ti. vuttañ ca

yena yassa hi sambandho dūraṭṭhaṃ pi ca tassa taṃ
atthato hy asamānānaṃ āsannattam akāraṇan ti

tattha hī ti kāraṇatthe nipāto yasmā yena yuttatthā diggahaṇena yassa nāmādiggahaṇassa atthasambandhena sambandho bhavati tasmā taṃ nāmādiggahaṇaṃ dūre ṭhitam pi tassa yuttatthā diggahaṇassa āgatattā ti. saccaṃ atthato asamānānaṃ āsantattaṃ akāraṇaṃ naññāpakahetu ti attho. yenā ti nāmādinā ya ssā ti [#142*], yuttatthādino tan ti yuttatthādikaṃ tassā ti nāmādikassāti pi atthaṃ vadanti. yadi atthakkamena nāmānaṃ yuttattho samāso ti vucceyya avandamullokikāti mukhāni assaddhabhoji alavaṇabhoji ti ādīni na sijjheyyuṃ. evaṃ vutte pana nāmānaṃ samāso ti yogavibhāgavasena tāni ayuttatthāni pi sijjhantī ti. atthesu nāmanti ca attani ca atthe nāmentī ti nāmāni. yadā hi dussadabbādīni passitvā dussan ti voharanti tadā atthesu namanti nāma. yadā dussanti savaṇakāle dussadabbādīni jānanti tadā atthe nāmenti nāma tesaṃ nāmānan ti iminā

nāmanāmaṃ sabbanāmaṃ samāsaṃ taddhitaṃ tathā
kitanāman ti nāmaññū nāmaṃ pañca viniddise ti

vuttāni pañcanāmāni gahitāni kasmā pana ākhyātapadaṃ na gaṇhāti. nanu anaññātaññassāmitindriyanti etthāpi ākkhyātena samāso dissatī ti. saccaṃ kiñcāpi ettha ākhyātapadaṃ dissati, tathāpi itisaddena sambandhatthānaṃ padaṃ nipātapakkhaṃ hutvā samāsapadatthaṃ upagacchatīti samasyante vibhattilopena vā ekapadatthupagamanena vā ti samāso. so duvidho saddasamāso atthasamāso ca duvidho ca so luttasamāseva labbhati. aluttasamāse pana atthasamāso va labbhati alutte pi vā ekapadabhāvupagamanato ubhayam pi tasmiṃ upalabbhati atthasamāse saddasamāso vīya atthañ ca yassa ekatthakaraṇā tañ ca mahāpuriso ti ādisu ekatthabhāvo kathaṃ labbhatī ti. labbhati vacanīyatthassa ekattena pi vacanatthabhūtānaṃ mahantaguṇapurisajātīnaṃ ekato karaṇato. yadi evaṃ samaṇabrāhmaṇādīsu so atthasamāso labhituṃ na sakkā, ekatthabhāvānūpag(?)amanato ti sakkā ekapadatthabhāvena gahetabbattā ti. evaṃ duvidho pi saddasamāsavasena pākaṭo hoti, vuttañ ca

samāso padasaṃkhepo padappaccayasaṃhitaṃ
taddhitaṃ nāma kitakaṃ dhātuppaccayasaṃhitan ti

so ca samāso saññāvasena chabbidho akhyayībhāvo kammadhārayo dīgu tappuriso bahubbīhi dvando cā ti. pabhedena pana sattavīsatibhedā hontī niccāniccavasena vā luttāluttavasenavā duvidho ca hoti. vuttañ ca

chadhā samāso saṃkhepā vitthārā sattavīsati
niccāniccavasā ceva luttāluttavasā dvidhā
tatra dvidhābyayībhāvo chabbidho kammadhārayo
dīgu dvidhā tappuriso aṭṭhadhā sattadhā bhave
bahubbīhi dvidhā dvando pabhedā sattavīsati

[#143] paṭhamātappurisena vā saddhiṃ aṭṭhivīsatividho hotī ti pi vadanti. tesaṃ pana sarūpaṃ taṃ taṃ ṭhāne yeva vakkhāma. rūpasiddhiyaṃ pana kammadhārayabahubbīhī va navadhā gahetvā caturaṭṭhadhā ti vuttaṃ. niccasamāso kumbhakāro atrajo kupuriso abhidhammo icc evam ādi ca abyayībhāvasamāso cā ti aniccasamāso ca mahāpuris orājapuriso icc ādi. luttasamāso ti sabbo vibhattilopasamāso aluttasamāso ti urasilomo cc ādi vibhattyālopa samāso ti. yutto attho yuttattho yutto attho yassa padasamudāyassā ti yuttattho yuttattho ca yuttatthocā ti yuttattho sarūpekasesavasena sarupo ca saddatthatadubhayekadesasarūpavasena catubbidho. tattha māso ca māso cā ti māsā ti evam ādi saddasarūpo nāma vaṃko ca kuṭilo cā ti kuṭilā ti ādi atthasarūpo nāma puriso ca puriso ca ti purisā ti ādi ubhayasarūpo nāma nāmañ ca rūpañ ca nāmarūpaṃ ti ādi ekadesasarūpo nāma. vuttañ ca

sarūpaṃ catudhā vuttaṃ saddattho bhayavasavā
māsā ca kuṭilā ceva purisā nāmarūpañ cā ti

idha pana saddasarūpo va adhippeto ti ayam ettha yojanā yāni pañcappakārāni nāmāni santi tesaṃ payujjamānapadatthānaṃ nāmānaṃ yo yuttattho padatthasamudāyo vā atthi so samāsasañño hotī ti. ettha nāmānan ti padatthāpekkhāya atthayogasambandhachaṭṭhī padapekkhāya avayavayogasambandhachaṭṭhī. rūpasiddhiṭikāyaṃ pana yāni nāmāni heṭṭhā ambhehi dassitāni ācariyā yena payujjamānapadatthānaṃ visesanādippakāravasena aññamaññapayujjamānapadatthānaṃ tesaṃ ty ādivibhatyantānaṃ rañño puriso ti ādi vākye pi bhinnatthānaṃ nāmānaṃ yo yuttattho yo yuttatthabhūto rañño puriso ti ādiko padasamudāyo atthi so padasamudāyo samāsasañño hotī ti yojanā katā. mahāṭheraṭīkāyañ ca yāni pubbe dassitāni nāmāni tesaṃ ācariyena payujjamānapadatthānaṃ nāmānaṃ yo yuttattho so samāsasañño hotī ti yojanā katā. nānācariyāpi nāmānan ti padassa niddhāraṇatthaṃ vā sahatthatatiyatthaṃ vā sambandhaṃ vā gahetvā bahudhā kārena yojanaṃ karonti kaṭṭhinassa dussan ti kaṭṭhinassa ābhataṃ dussan ti attho. majjhe lopāyaṃ catuṭṭhītappurisasamāso ñāsādisu kaṭinassa dussan ti ādinam atthesu amādayo parapadehī ti ādināpadasamasanañ ca tappurisādi visesasaññañ ca katvā pacchā nāmānaṃ samāso yuttattho timinā sāmaññasamāsasaññaṃ karonti. samāsasaññā nāma padānaṃ samasane sati labbhati tesam adhippāyo aññe pana ācariyā sāmaññasamāsasaññaṃ katvā pacchā pi tappurisādi sesasaññaṃ karonti [#144*]. te ācariyā hi sāmaññavisesasaññāsu sāmaññasaññā va paṭhamaṃ vattabbā ti vacanato sāmaññasaññaṃ paṭhamaṃ karonti kaccāyanasuttakkamaṃ nissāya pana sāmaññasaññā va paṭhamaṃ kātabbā viya dissati. sabbā saññāvidhiādirūpavicāraṇā ñāse oloketabbā. nāmānam iti padaṃ kimatthaṃ kiṃ payojanatthaṃ ācariyena vuttaṃ. devadatto pavatī ty ādisu udāharaṇesu sati pi tulyādhikaraṇabhāve yuttattho sabbesaṃ nāmānaṃ abhāvā iminā suttena yuttatthasamāso na hotī ti ñāpanatthaṃ nāmānam iti padaṃ ācariyena vuttaṃ. yuttattho ti padaṃ ācariyena kimatthaṃ vuttaṃ. bhaṭo rañño putto devadattassa ty ādisu udāharaṇesu santesu pi nāmesu rañño putto ti padassa asambandhabhāvena yuttatthābhāvā iminā suttena yuttatthasamāso na hotī ti ñāpanatthaṃ yuttattho ti padaṃ ācariyena vuttaṃ. bho ācariya: samāsa icc anena sāmasa iti samaññākaraṇena katarasmiṃ sutte padese attho payojanaṃ bhavati kvacisamāsantagatānam akāranto ty ādisuttapadese va samāsaṃ iti vohārapayojanaṃ bhavati. kvattho ko attho ti vā padacchedaṃ karonti idāni sabbasādhāraṇasaññānantaraṃ sati pi visesasaññānaṃ paṭhamaṃ vattabbabhāve sabbasādhāraṇavidhiṃ dassetuṃ

Kacc_319. tesaṃ vibhattiyo lopā ca.
iti āraddhaṃ. tattha tesan ti ekaṃ padaṃ, vibhattiyo ti ekaṃ padaṃ, lopā ti ekaṃ padaṃ, cā ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena catuppadam idaṃ suttan ti daṭṭhabbaṃ. tesaṃ ti sambandhachaṭṭhī vibhattiyo ti kāri, lopā ti kāriyaṃ, cā ti avadhāraṇaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. yuttatthānaṃ samāsānan ti imāni pubbasuttena ekavacanena vutte pi tesan ti bahuvacanabhāvena paramasittattā bahuvacanena viparināmā hutvā anuvattanti, kasmā pana pubbasutte ekavacane vutte pi tesan ti bahuvacanaṃ katan ti. tesaṃ nāmānaṃ chabbidhappakāradassanatthaṃ kataṃ. ettha hi pakati cassa sarantassā ti vakkhamānattā vibhattiyo ti iminā vibhattādesā yeva gahetabbā. kalāpādisakkataganthe pana pakatisuttassa abhāvā ādesaṃ akatvā pakativibhattīnam eva lopaṃ karonti tehi ca ubhayehi sesaṃ saṅgaṇhāti. sati pi yuttatthasamāsānaṃ anuvattane kasmā sutte te saṃgahaṇaṃ gahitan ti codanaṃ manasikatvā āha tesaṃ gahaṇenā ti ādi. rūpasiddhiatthabyākhyānesu idam eva adhippāyaṃ vadanti. [#145] samāso yuttattho ti pubbasutte ekavacanassa vuttattā tassa vibhattiyo lopā vā ti vattabbe kasmā tesan ti bahuvacanaṃ katan ti codanaṃ manasikatvā tesaṃ gahaṇenā ti ādivutti pi vadanti. yady evaṃ bahuvacanesu vono ti ādisu viya bahuvacanaggahaṇenā ti vattabbaṃ na tesaṃ gahaṇenā ti ce abhinnapadavasena evaṃ vuttaṃ gatthassa ākaḍḍhanaṃ viyā ti tesam adhippāyo. tattha samāsā ti mahanto ca so puriso cā ti mahāpuriso ti cc ādayo saṃgaṇhāti taddhitā ti vasiṭṭhassa apaccaṃ vā siṭṭho icc ādayo saṃgaṇhāti ākkhyātā ti vicciṭam iva attānam ācaratī ti cicciṭāyati saṃgho pabbatam iva attānamācaratī ti pabbatāyati icc ādayo saṃgaṇhāti kitakappānan ti kumbhaṃ karotī ti kumbhakāro rathaṃ karotī ti rathakāro icc ādayo saṃgaṇhāti. atthabyākhyāne pi imāneva saṃgaṇhāti. tattha samāse ca so ādi padakkharānam eva lopo vibhattīnaṃ pana suttena lopo. atthabyākhyāne pana vibhattilopo ti vutto, tenāha kaṭhīnadussan ti evam ādi. samāse ti rūpasiddhibhassādisu pana samāsagahaṇaṃ na gahitan ti. taddhite vibhattipadakkharalopo ākhyāte sabbalopo kitake vibhattippaccayalopo labbhati catusu hi ṭhānesu tesaṃ gahaṇena vā vuttaṭṭhānam appayogo ti suttena vā padakkharānaṃ lopo hoti. vibhattippaccayānaṃ pana tesaṃ gahaṇena vā ti adhippāyo. ñāsādisu pana vuttaṭhānam appayogo ti suttam eva lañcheti kaṭhinassa dussan ti ādi samāsavākyesu vā kumbhakāro ti ādi kitantasamāsavākyesu vā samāsasaññā tappurisādivisesasaññā katā yeva suttena vā tesaṃ gahaṇena vā yathānurūpaṃ vibhattippaccayapadakkharānaṃ lopo kātabbo. apare pana vibhattiādilope kate samāsādisaññā katā pi yujjatī ti vadanti. taṃ tesaṃ vibhattiyo ce ti iminā virujjhati ākhyāte cicciṭam iva attānam āvacaratī ti. ettha āyanāmato kattupamānādācāre ti iminā cicciṭanāmato āyappaccayaṃ katvā idha sutte tesaṃ gahaṇena aṃvibhattipadakkharānaṃ lopaṃ katvā pakati vassa sarantassā ti ettha caggahaṇena cicciṭaāyiti pakatiṃ katvā parakkharaṃ netvā dhātuppaccayehi vibhattiyo ti paribhāsaṃ katvā ti vibhattiṃ katvā cicciṭayatī ti siddhaṃ. kitake kumbhaṃ karotī ti vākyaṃ katvā idha tesaṃ gahaṇena aṃvibhattiṃ va oppaccayañ ca tivibhattiṃ va lopaṃ va katvā pakatisutte caggahaṇena kumbhakārī ti pakatiṃ katvā kumbhasaddupapadakarakaraṇe timassa dhātusaññaṃ va dhātvantassa lopañ ca katvā kumbha saddato aṃvibhattiṃ katvā karadhātuto ca sabbato ṇvutvāvīvā ti appaccayaṃ katvā kitattā nāmam iva katvā syuppattādikaṃ katvā kumbhaṃ karotī ti atthe samāsatappurisādisaññañ ca katvā iminā aṃādesavibhattilopaṃ katvā kumbhakārā ti pakatikatvā samāsattā nāmam iva katvā syuppattādimhi kate rūpasiddhi hoti [#146*]. caggahaṇaṃ pabhaṅkaro amatandado medhaṅkaro ty ādisu avadhāraṇatthaṃ avadhāraṇaṃ hi nāmaduvidhaṃ santiṭṭhāpanaṃnivattāpanañ cā ti. vuttañ ca

santiṭṭhāpanakaraṇaṃ vidhinivattanam pi ca
duvidhaṃ avadhāraṇaṃ kaccāyanena pakāsitan ti

idha pana nivattāpanāvadhāraṇaṃ adhippetaṃ. tattha pabhaṅkarotī ti vākyaṃ ṭhapetvā tesaṃgahaṇe na vibhattippaccayalopaṃ katvā pakatisutte caggahaṇena pabhaṃkarī ti pakati katvā pabhasaddupapadassa karakaraṇe timassā ti ādi rūpasiddhi ñāse oloketabbā.

Kacc_320. pakati cassa sarantassa.
catuppadam idaṃ. pakatī ti kāriya, cā ti samuccaya, assā ti sambandhachaṭṭhīkāri, sarantassā ti tabbisesananiddeso. saññā-pe-vidhisuttaṃ. idha caggahaṇena rūpasiddhimate samudāyo. idappaccayatā ty ādisu byañjanantassa pakatibhāvaṃ samuccinoti. atthabyākhyāne pana caggahaṇaṃ taddhitādipakatibhāvaṃ sampiṇḍetī ti vuttaṃ. apare paralopaanukaḍḍhanan ti vadanti. nanu ca idaṃ suttaṃ tesaṃ vibhattiyo lopā cā ti viya pakati ca tesaṃ sarantānan ti vattabbaṃ. kasmā ekavacanantena katan ti. ekatthabhāvo samāsalakkhaṇan ti katvā tathā vuttaṃ. yady evaṃ kasmā lopasuttaṃ ekavacanena na vuttan ti. sappayojanattā vuttaṃ hi tattha tesaṃ gahaṇenā ti ādi. evaṃ hotu kasmā vuttiyaṃ pakatāni rūpāni honti ti bahuvacanantena vuttan ti. pakatibhāvassa samāsato pubbe vākyapadesu ṭhitattā tathā vuttan ti. rūpasiddhiādisu pana ekavacanantena vuttaṃ. kasmā pana idaṃ suttaṃ vuttaṃ. nanu ca asati imasmiṃ sutte mahīruhachāyā viya puna pakatibhāvo āgacchati. yathā hi suriyālokanimitte āgate sati mahīruhachāyā atthi vigate sati chāyā natthi. tathā ādesasaranimitte sati pakati saralopo hoti, tasmiṃ pubbasuttena vigate puna pakati hotī ti. na hoti. nemittikassa elassa tathā niyamābhāvā yathā hi candakantamaṇiādayo paṭicca udakādayo pavattanti tesu vigatesu pi udakādayo tiṭṭhanti. tathā satthādisu pi vibhatti nimitte sati ukārassa akārādeso hoti [#147*]. tasmiṃ lope pi ukārapakatibhāvo na hoti. nemittikabhūto ākārova tiṭṭhatī ti. tasmā tādisassa atthappasaṅgassa nivattanatthaṃ idaṃ suttaṃ vuttan ti. moggallānakalāpapakaraṇādisu pana mahīruhachāyānayaṃ gahetvā idaṃ suttaṃ na paṭhanti, vibhattiviparināmena anuvattanattā luttāsu vibhattisū ti vuttam. sarantassa pubbe sarantabhāvena ṭhitassa, assa samāsabhūtassa liṅgassa, pakatipakatirūpāni saravantāni hontī ti attho. kasmā sarantassāti vuttaṃ nanu kiṃ samudayo ti ādisu byañjanantassāpi pakatibhāvo hotī ti. saccaṃ. tathāpi sarantassa pakatibhāvena kvacatthassa anicchitattā pakaticassā ti ettakaṃ avatvā sarantassā ti vuttaṃ. byañjanantassa pakatibhāvo katthaci hoti katthaci na hoti. tathāhi kiṃ samudayo ti ādisu pakatibhāvo hoti. ko nāmāyaṃ bhante dhammapariyāyo ko nāmo te upajjhāyo ti ādisu na hoti. tenāha saddanītiyaṃ: kvaci byañjanantassa vibhattilope pakati hotī ti ca kvacī ti ko nāmāyaṃ dhammapariyāyo cā ti idappaccayatā ti. etaṃ rūpasiddhiādisu idasaddo va ettha hi idaṃ saddo niggahītanto vā hotu saranto vā nipāto ti daṭṭhabbo. na imasaddassādeso imesaṃ paccayā idappaccayā ti hi aññapadena viggaho niccasamāsattā ti evaṃ sāmaññasaññāvidhayo dassetvā visesasaññāyo dassetuṃ.

Kacc_321. upasagganipātapubbako abyayībhāvo.
iti āraddhaṃ. tattha dipadam idaṃ suttaṃ. upasagganipātapubbako ti saññī, abyāyībhāvo ti saññā. saññā-pe-vidhisuttesu saññāsuttaṃ. upasagganipātapubbako yo yuttattho samāso so abyāyībhāvasañño hoti idaṃ suttaṃ samāsavidhāyakañ ca saññāvidhāyakañ ca hoti. yadi samāsavidhāyakaṃ siyā kasmā upasagganipātā yadā samasyante tadā so samāso abyāyībhāvasañño hotī ti vuttan ti. niccasamāsattā niccasamāso cāyaṃ yebhūyyena appakenapi aniccasamāso atthi, yathā majjhe samuddasmiṃ tiro pabbatan ti ādi atthappadhānena upasagganipātāpubbako ssaya soyaṃ upasagganipātapubbako upasagganipātatthapadhāno ti vuttaṃ hoti. tena nerañjappativanappati ādisu uttarapadatthappadhānesu ummattagahaṃ ti ādisu aññapadatthappadhānesu abyāyībhāvasamāso hoti, abrāhmaṇādisu yaṃ hi pubbapadatthappa dhāno abyāyībhāvo ti vuttaṃ [#148*]. taṃ yebhuyyavasena vuttaṃ, sabbaliṅgavibhattīvacanesu abyayanti na nassantī ti abyāyā liṅgādisu sabbesaṃ sadisā ti attho ke te. upasagganipātā tesaṃ abyāyānaṃ atthaṃ vibhāveti tehi vā saddhiṃ bhavati tadatthappadhānavasenā ti abyāyībhāvo abyāyatthappadhānattā nānārūpaṃ na hotī ti attho. sati pi ekadesena anabyayabhāve tadatthappadhānattā abyāyībhāvasamāso nāma yathā majjhe samuddasmin ti ādi. abyāyanti yebhuyyavasena vuttaṃ, na sabbasaṅgāhavasenā ti so va samāso duvidho upasaggapubbako ca nipātapubbako cā ti. tenāha tatra dvidhābyāyībhāvo ti akkharasamūhādisu pana pubbapadatthappadhānādivasena tividho ti vuttaṃ, tattha pubbapadatthappadhāno yathā upanagaraṃ ty ādi uttarapadatthappadhāno yathā nerañjarappativanappati ty ādi aññapadatthappadhāno yathā ummattagaṅgaṃ tuṇhī gaṅgaṃ lohitagaṅgaṃ ty ādi ummattāgaṅgā yasmiṃ pana padeseti ummattagaṅgaṃ evaṃ sesesu pi ti upanagaran ti ettha pana upasaddo sasādhanaṃ samīpavattanakiriyāṃ joteti. tasmā nagarassa samīpe vattati kathā iti upanagaran ti vuttaṃ. tathā hi abhidhammaṭīkāyaṃ adhisaddo samāsavisaye adhikāratthe pavattati adhikatthañ ca gahetvā pavattatī ti attānaṃ adhi ajjhattaṃ ti vuttaṃ. ayaṃ hi niccasamāsattā aññapadena viggaho ti esa nayo sesesu pi daṭṭhabbo ettha hi samāse kathaṃ atthasamāso siyā dvinnaṃ atthānaṃ abhāvā ti siyā vākye bhinnatthānaṃ upanagarasaddānaṃ ettha vācakattāti.

Kacc_322. so napuṃsakaliṅgo.
dvipadam idaṃ. so ti kāri, napuṃsakaliṅgo ti kāriyaṃ. vidhisuttaṃ. so abyāyībhāvasamāso napuṃsakaliṅgo va daṭṭhabbo, napuṃsakaliṅge kāriyaṃ va daṭṭhabban ti attho. napuṃsakaliṅge ti hi kāriyātidesaniddeso, yathā mañcaṭṭhā mañcāti vuccanti. idha iva saddassa adassanato kathaṃ atidesasuttan ti viññāyatī ti. saro rasso napuṃsake ti vakkhamānattā viññāyati te nāhavuttiyaṃ napuṃsakaliṅge vā ti kasmā soggahaṇaṃ na gahitaṃ nanu anantare vuttattā abyāyībhāvaggahaṇaṃ anuvattatī ti. saccaṃ, tathāpi soggahaṇena abyayībhāvaggahaṇaṃ uttaranivattanatthan ti. atthabyākhyāne pana siddhe saty ārambho ñāpanāya hoti kriyāvisesanañ ca napuṃsakattham īritaṃ yathā muduṃ paccati visosanaṃ paccatī ti vuttaṃ. kasmā pana ekattaṃ na karotī ti. samāhārabyāyībhāvassa abhāvā, vittaṃ adhikicca pavattanti dhammā adhicittan ti ettha hi aṃvibha ttīnam akārantabyāyībhāvā ti suttena sovacanassa amādeso ti daṭṭhabbaṃ [#149*]. kaccāyane pana itthīliṅgappayogo va āharīyati upanagaran ti ādipayogo ti āharitabbo. tathā atthassa vācakattā ti.

Kacc_323. digussekattaṃ.
dvipadam idaṃ. digussā ti sambandhachaṭṭhīkāri, ekattan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. digussa samāsassāti atthasamāsassa. atthabyākhyāne pana digussatthassā ti vuttaṃ. nanu ca ekatthibhāvo samāsalakkhaṇan ti vuttattā vinā pi iminā suttena digusamāse kate ekattaṃ hotī ti. na hoti dvinnaṃ padatthānaṃ ekapadatthabhāvena karaṇassa ekatthībhūtattā ekatthibhāvo hi dvinnaṃ padatthānaṃ ekapadatthabhāvena karaṇaṃ anekatthābhidhāyino saddassa ekatthābhidhāyitattaṃ kattuṃ na sakkā saddānam atthābhidhānassa bhāvasiddhattā ti. saccaṃ, tathāpi vacanasamatthatāya atideso viññāyate, tena dvinnaṃ atthānaṃ ekattam iva hoti napuṃsakaliṅgattañ ca hotī ti attho idam pi atidesasuttan ti.

Kacc_324. tathā dvando.
pāṇituriyayoggasenaṅgabuddajanatukavividhaviruddhavisabhāgatthādīnañ ca.
catuppadam idaṃ. tathā ti upamājotakatthe nipāto dvande ti ādhārasattamī, pāṇi-pe-dīnan ti sambandhachaṭṭhīkārī vā ti samuccayaniddeso. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. yathā digusamāhārasamāse ekattañ ca napuṃsakaliṅgattaṃ ca hoti tathā dvandasamāhārasamāse pi pāṇi-pe-ādīnaṃ ekattañ ca hoti napuṃsakaliṅgattañ cā ti. idha ca saddo vuttasamuccayattho. na avuttasamuccayattho ādiggahaṇena avasesānaṃ saṅgahaṇato. na kevalaṃ digusamāse yeva ekattañ ca napuṃsakaliṅgattañ ca hoti atha kho dvandasamāse pī ti adhippāyo. atha vā avuttasamuccayattho tathāhi atthabyākhyāne pi vuttaṃ. idha cakāro samuccayattho, tena kiṃ sijjhatī ti ce assa mahisaṃ icc evam ādinaṃ saṅgahaṇatthaṃ. tatra hi pasvatthe assamahisassa vibhāsā sampatte ettha ca saddena niyamekattaṃ hoti napuṃsakaliṅgattaṃ vā ti caggahaṇaṃ santiṭṭhāpana avadhāraṇan ti pi vadanti. pāṇyaṅgatthe ti pāṇisaṃkhātassa sattassa avayavatthe turiyaṅgatthe ti pañcavidhassa turiyassa avayavatthe. evaṃ sesesu pi tattha pañcavidhaturiyan ti.

[#150] ātataṃ ceva vitatam ātatavitataṃ ghanaṃ
susiraṃ ceti turiyaṃ pañcaṅgikam udīritaṃ

tattha ātataṃ nāma cammapariyonaddhesu bheriādisu ākaḍḍhitvā onaddhaṃ ekataḷaturiyaṃ, vitataṃ nāma ubhato ākaḍḍhitvā onaddhaṃ ubhayatalaturiyaṃ, ātatavitataṃ nāma ubhato ca majjhato va sabbato pariyonaddhaṃ turiyaṃ, ghanaṃ nāma sammatāḷādi, susiraṃ nāma vaṃsādi.

Kacc_325. vibhāsā rukkhaniṇapasudhanadhaññajanapadādīnañ ca.
tipadam idaṃ. vibhāsā ti vikappanattha, rukkha-pe-dīnan ti sambandhachaṭṭhīkāri, cā ti anukaḍḍhana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha vibhāsāsaddo vā saddena samānattho. vuttañ ca

kvaci navā ca ekatthā yebhuyyenekarūpakā
vā vibhāsā samānatthāpāyenohayarūpakā ti.

caggahaṇaṃ napuṃsakaliṅgattekattānukaḍḍhanatthaṃ. samuccayatthan ti pi vadanti. idaṃ hi anantarasutteneva siddhe pi vikappanatthaṃ vuttan ti.

Kacc_326. dvipade tulyādhikaraṇe kammadhārayo.
tipadam idaṃ. dvipade ti kammattha, tulyādhikaraṇe ti tabbisesana, kammadhārayo ti saññāniddeso. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. idha pana samāso ti saññī anuvattati, apare pana dvipade ti saññī ti pi vadanti. taṃ so samāso kammadhārayasañño hotī ti iminā na sameti sutte pana dutiyā. vuttiyaṃ pana paṭhamā ti pi vadanti. tampi na yujjati rūpasiddhiyaṃ pana bhāvasattamībhāvena vuttaṃ. tulyādhikaraṇāni dvepadāni yadā yasmiṃ kāle ācariyehi samasyante tadā so samāso kammadhārayasañño hotī ti attho. idañ ca suttaṃ samāsavidhāyakañ ca saññāvidhāyakañ ca hoti, kasmā imasmiṃ samāsappakaraṇe kāriyabhūtaṃ samasanaṃ saññī nāma na kāri tenāha yadā samasyante so samāso ti tulyaṃ adhikaraṇaṃ yesaṃ tāni tulyādhikaraṇāni yesaṃ padānaṃ bhinnappavatti nimitte pi adhikaraṇaṃ attho tulyaṃ samānaṃ eko iti tasmā tulyādhikaraṇānī ti attho. bhinnappavattinimittānaṃ hi padānaṃ ekasmiṃ atthe pavatti tulyādhikaraṇatā ti kammam iva dvayaṃ dārayatī ti kammadhārayo [#151*]. yathā hi kaṭaṃ karotī ty ādisu kaṭādikaṃ kammaṃ karaṇakiriyañ ca kaṭādinā sādhetabbaṃ, nisīdanādikaṃ kiriyāya payojanañ ca dhāreti kaṭādike kamme sati taṃ dvayassa sambhavato. tathāyaṃ samāso ekatthassa jotakāni bhinnapavattinimittāni dve nāma padāni dhāreti tasmiṃ samasane sati ekasmiṃ atthe visesanavisesitabbabhūtassa dvayassa sambhavato ti. so ca samāso chabbidho visesanapubbapado visesanaubhaya pado upamāpubbapado upamānuttarapado sambhāvato avadhāraṇo vā ti tattha visesanapubbapado yathā mahāpuriso kupuriso ty ādi visesanaubhayapado yathā nīluppalaṃ sītuṇhāṃ ty ādi. upamāpubbapado yathā saṅkhapaṇḍaraṃ ty ādi. upamānuttarapado yathā nayanuppalaṃ narasīho ty ādi. sambhāvato yathā guṇabuddhi ty ādi avadhāraṇo yathā paññāratanaṃ guṇadhanaṃ ty ādi. tenāha

visesanapubbapado visesanobhayappado
upamānapubbapado upamānuttaro pi ca
sambhāvanovadhāraṇo chabbidho kammadhārayo ti

visesanaubhayapadaṃ vajjetvā pañcavidho ti pi vadanti. tatipānapubbapado kupubbapado pādipubbapado ca ti imehi tīhi saddhiṃ navavidho ti rūpasiddhiṃ vuttaṃ. mahanto ca so puriso cā ti ettha mahanto ti padaṃ visesanaṃ puriso ti padaṃ visesitabbaṃ mahantaguṇasaddappavattinimittako hi mahantasaddo buddakapurisa sādhāraṇattā jātisaddappavattinimittakaṃ purisasaddaṃ viseseti tato buddakatthato nivattetī ti. tasmāyaṃ samāso visesanapubbapado nāma saddānaṃ visesana visesitabbabhāvena tadatthānam pi visesanavisesitabbabhāvo veditabbo, tulyādhikaraṇabhāvappasiddhatthaṃ payutto tasaddo so yeva puriso nāñño ti mahāsaddassa ca purisasaddassa ca ekatthaṃ dipeti. casaddadvayaṃ pana ekasmiṃ atthe pavattāti bhinnappavattinimittāni dvenāmapadāni samuccino ti. eseva nayo casaddayogakammadhārayavākyesu sesesu pi daṭṭhabbo, ettha hi samāso kathaṃ atthasamāso siyā ekatthabhāvato ti siyā vākye bhinnappavattinimittatthānaṃ ekasmiṃ dabbe dītabhāvato ti nīluppalaṃ sītuṇhan ti ettha nīlañ ca nīlaguṇayuttañ ca taṃ uppalaṃ ca uppalajātiyuttax ñ cā ti nīluppalaṃ sītañca sītalakkhaṇayuttañ ca taṃ uṇhañ ca uṇhalakkhaṇañ cā ti sītuṇhaṃ tejodhātu atha vā sītaguṇayuttañ ca taṃ uṇhaguṇayuttañ cā ti sītuṇhaṃ udakaṃ tattha nīlaguṇasaddappavatttinimittako nīlasaddo setarattuppalasādhāraṇattā pātisaddappavattinimittaṃ uppalasaddaṃ viseseti tehi nivatteti taṃ nimittako uppalasaddo ca bhamaraṅgārādi nīlasādhāraṇattā taṃ nimittaṃ nīlasaddaṃ viseseti tato nivattetī [#152*], tasmāyaṃ samāso visesanobhayapado nāma ca ta saddā heṭṭhā vuttanayā va evaṃ sītuṇhasamāse pi suddhasītasuddhuṇhasādhāraṇaṃ katvā veditabbaṃ. saṃkho iva paṇḍaraṃ nayanam idaṃ uppalaṃ viya naroyaṃ sīho vīyā ti ettha vākyesu pubbapade vā upamāyuttattā ime dve samāsā upamāpubbapadādisamāsā nāma iva viya saddā hi upamānajotakā guṇo iti buddhī ti vākye guṇasambhavananidassanattha iti saddena yuttattā sambhāvana kammadhārayo nāma. guṇo eva dhanan ti ettha vākye niyamanivattanatthena avadhāraṇabhūtena evasaddena yuttattāyaṃ samāso avadhāraṇakammadhārayo nāma. ettha hi evakāro puggalassa dhanatthaṃ aññehi guṇehi asādhāraṇañ ca anujānāti aguṇehi suvaṇṇarajatādi dhanehi nivatteti puggalañ ca saṅgādisu sattasu niyameti accantaṃ yojeti dhanasaddassa aññehi suvaṇṇādīhi sādhāraṇañ ca anujānāti vītto danuddharo evā ti ettha viya tividho hi evakāro ayogavyavacchedo aññayogavyavacchedo accantayoga byavacchedo vā ti. vuttañ ca:

citto dhanuddharo eva pātho eva dhanuddharo
nīlaṃ sarojaṃ bhavate va udāharaṇam assidan ti

tattha vitto dhanuddharo evā ti ettha visesanato paranipāto evakāro vittassa yo dhanuddharabhāvo tassa vittaṃ vinā aññehi puggalehi ayogattaṃ nivatteti aññehi sambandhaṃ anujānātī ti attho. cittanāma puggaladabbañ ca dhanuddharabhāvaguṇe niyameti pātho eva dhanuddharo ti ettha visessato paranipāto eva kāro pāthaṃ vinā aññehi saddhiṃ dhanuddharabhāvassa saṃyogattaṃ nivatteti taṃ pāthasmiṃ yeva niyametī ti attho. pāthapuggaladabbassa pana aññaguṇehi asādhāraṇattaṃ anujānāti. nīlaṃ sarojaṃ bhavato vā ti ettha kriyāya paranipāto evakāro sarojassa uppalassa accantaṃ nīlaguṇaviragattaṃ nivatteti sabbakālaṃ sarojadabbe nīlaguṇassa atthibhāvaṃ niyametī ti attho [#153*]. nīlaguṇassa pana aññehi hamarādidabbehi sādhāraṇattañ ca sarojajātiyā aññasetādiguṇayādhāraṇattañ ca anujānātī ti. ayaṃ attho saddatthavidunaṃ matena vutto. atha vā dhanuddharo evā ti ettha evakāro cittadabbaṃ aññaguṇehi nivattetvā dhanuddharabhāvaguṇe yeva niyamaṃ karoti. dhanuddharabhāvaguṇassa aññadabbehi sādhāraṇattaṃ anujānāti pātho evā ti ettha evakāro dhanuddharaṇattaṃ guṇaṃ aññehi dabbehi nivattetvā pāthadabbe yeva niyamaṃ karoti pāthassa pana aññaguṇehi sādhāraṇattaṃ anujānāti bhāvate vā ti ettha eva kāro nīlaguṇassa bhavanakriyaṃ abhavanakriyato nivattetvā sarojadabbe yeva niyamaṃ karoti. nīlaguṇassa pana bhamarādi aññadabbehi sādhāraṇattaṃ ca sarojajātiyā aññaguṇehi sādhāraṇattaṃ ca anujānātīti ayaṃ attho. gatthakārakānaṃ mate na vutto ti. evaṃpakāro cāyaṃ samāso niccāniccavasenāpi duvidho tattha niccasamāso yathā abhidhammo kupuriso ty ādi aniccasamāso yathā mahāpuriso ty ādi.

Kacc_327.saṃkhyā pubbo digu.
dvipadam idaṃ. saṃkhyāpubbo ti saññī, digu ti saññā. saññāṯī̃-pe-saññāsuttan ti. saṃkhyāpubbo padhāno yassa soyaṃ saṃkhyāpubbo. tena vatthuttayaṃ ty ādi saṃgaṇhāti dvegāvo digu. saṃkhyāpubbavasena ca tulyādhikaraṇavasena ca digusadisattā ayam pi samāso digu nāma. tehi vā dvīhi yathāvuttalakkhaṇehi gacchati pavattatī ti digu. saṃkhyāpubbattanapuṃsakekattasaṃkhāte hi dvīhi lakkhaṇehi gato avagato ti diguti pi vadanti idaṃ lakkhaṇaṃ asamāhāradigumhi na labbhati ayaṃ hi digusamāso duvidho samāhāra asamāhāra vasena tattha samāhāradigu yathā tayo lokā samāhaṭā tilokaṃ ty ādi asamāhāradigu yathā puggalo catuddiso dasasahassavakkavāḷanī tyādi. ekabhāvianekabhāvivasena pi duvidho. tenāha

ekabhāvianekattaṃ digu-r-evaṃ dvidhā mato
eko samāhāro tattha eko ca asamāharo ti

pubbuttarapadatthavasena vā duvidho vatthuttayaṃ ty ādi ca tilokaṃ ty ādi ca. tenāha

digusamāso viññeyyo dvipadhāno pakāsito
vatthuttayaṃ pubbapadhāno tilokaṃ uttarapadhāno ti.

[#154] tasmā tilokaṃ ty ādisu samāsasaññāsaṃkhyā saddassa saṃkheyyavācakattā kammadhārayasaññā saṃkhyāpadhānattā digusaññā uttarapadatthapadhānattā tappurisasaññā ca hoti.

Kacc_328. ubhe tappurisā.
dvipadam idaṃ. ubhe ti saññī, tappurisā ti saññā. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. idha ubhe ti iminā digusamāsañ ca kammadhārayasamāsañ ca saṃgaṇhāti. tassa puriso tappuriso yathā hi ayaṃ tappurisasaddo uttarapadatthappadhānattā uttarapadatthe yeva vattati tathā bhūmigato ty ādi samāso tasmā tappurisasadisattā bhūmi gato ty ādisamāso pi tappuriso nāma yakkhasadisattā yakkho ti vohāro viya. ime pi dve digukammadhārayasamāsā uttarapadatthappadhānabhāvena tapurisekadesasadisattā tappurisā ti vuccanti. yathā samuddo hi yo diṭṭho ti ādi keci pana ime dvesamāsā ubhayatappuriso ti ekanāmaṃ katvā iminā saddhiṃ dutiyā tappurisādayo kattā ti vadanti. tesaṃ saddanītiādisu ubhayatappurisasaññā nāma natthī ti vatvā paṭikkhipanti. abrāhmaṇo ti ādisu na saddattho duvidho pasajjapaṭisedho pariyudāsapaṭisedho vā ti tattha pasajjapaṭisedho nāma uttarapadatthasseva paṭisedhamattaṃ vatthuno natthibhāvo pariyudāsapaṭisedho nāma uttarapadatthato aññatra sadisādivatthumhi pavattanaṃ jotanañ ca. tenāha

pasajjapaṭisedhassa lakkhaṇaṃ vatthunatthitā
vatthutoññatra yā vutti pariyudāsassa lakkhaṇan ti.

tattha assaddhabhoji akatvā ti ādisu nasaddo pasajjapaṭisedhattho abrāhmaṇo ti ādisu nasaddo pariyudāsapaṭisedhattho na brāhmaṇo ti ādivākye samāsasaññā ca nasaddabrāhmaṇasaddā taṃ ekassa brāhmaṇasadisatthassa vācakattā tulyādhikaraṇavasena kammadhāraya saññā va potako hoti. tappabhūtattā ca visesanavisesitabbabhūtattā va uttarapadatthappadhānattā ca tappurisasaññā va hoti. apañcavassan ti ettha na pañcavassan ti vākye samāsasaññā ca tulyādhikaraṇattā kammadhārayasaññā va saṃkhyāpubbattā digusaññā va uttarapadatthappadhānattā tappurisasaññā va hoti yathā ca na pañcavassan ti vākye samāsasaññā va kammadhārayasaññā va tappurisasaññā va hoti. evaṃ sesasamāsesu pi daṭṭhabbaṃ.

[#155]

Kacc_329. amādayo parapadehi.
dvipadam idaṃ. amādayo ti kammattha, parapadehī ti sahatthatatiyā. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. amādayo ti idaṃ saññī ti pi vadanti, taṃ na yuttaṃ, idaṃ hi suttaṃ samāsavidhāyakañ ca saññāvidhāyakañ ca hoti, tasmā kāriyabhūto samāso va saññī na kāribhūto amādayo ti viññāyati. tenāha yadā-pe-so samāso ti amādayo ti tā vibhattiyo para padehi nāmehi saddhiṃ yadā samasyante tadā so samāso tappurisasañño hoti. ettha hi amādayo ti idaṃ vibhattippadhānavasena vuttaṃ, amādivibhatyantāni pubbapadānī ty attho daṭṭhabbo. te neva ca rūpasiddhiyaṃ amādivibhatyantāni yuttatthāni padānī ti vuttaṃ amādayo ti iminā paṭhamātappurisaṃ nivatteti ubhe tappurisā ti ettha sutte paṭhamā tappurisassa gahitattā aḍḍhaṃ pi pphaliyāaḍḍhapipphalī aḍḍhaṃ kosātakiyā aḍḍhakosātakī ti ādisu paṭhamapadaṃ uttarapadabhāvena parivattanaṭṭhānesu ca buddhaṃ saraṇaṃ gato ti ādisu iti lopaṭṭhānesu ca paṭhamātapapuriso labbhatī ti saddanītiakkharasamūhādisu vadanti. tenāha saddanīti yaṃ: saṃkhepato suddhatappuriso kammadhārayatappuriso digutappuriso vā ti tayo tappurisā vitthārato pana paṭhamātappuriso dutiyātappurisādayo cā ti sattabhavattī ti akkharasamūhe pi.

paṭhamā dutiyā tatiyā catutthī pañcamī tathā
chaṭṭhī ca sattamī ceti ubhe tappuriso mato ti

vuttaṃ. rūpasiddhiyaṃ pana āmalakassa aḍḍhaṃ aḍḍhāmalakaṃ pipphaliyā aḍḍhaṃ aḍḍhapipphali ti chaṭṭhītapapurisaṭṭhāne āharitvā paṭhamātappuriso ti vuttaṃ. vuttañ ca tattha kvaci accantādisu amādivibhatyantaṃ pubbapadaṃ bhavati parayathā antaṃ atikkantaṃ accantaṃ rattiyā aḍḍhaṃ aḍḍharattaṃ ty ādi tassa puriso ti tappuriso tappurisasadisattā ayam pi samāso tappuriso nāma, yakkhasadisapuggale yakkhavohāro viya yathā hi tappurisasaddo uttarapadatthappadhānattā uttarapadatthe yeva pavattati tathā ayam pi samāso uttarapadatthe yeva pavattati pubbapadassa atthaṃ muñcitvā parapadattho yeva labbhatī ti attho. so ca tappuriso saṃkhepato duvidho suddhatappurisomissakatappuriso cā ti. vitthārato pana aṭṭhavidho hoti, dutiyā, tappurisādayo ca dve kammadhārayadigutappurisā cā ti. tenāha

[#156] dutiyādisattamyantā cha va tappurisā tathā
dvekammadhārayadigu ty aṭṭha honti tappurisā ti.

imasmiṃ hi samāse kathaṃ atthasamāso siyā. samāsasaddena uttarapadatthasseva gahitabbā ti siyā. sabbasseva pubbapadatthassa ca agahitattā. rājapuriso ti ettha hi rājasaddo rājadabbam eva jahitvā taṃ sambandhasakatthaṃ gahetvā uttarapadatthe yeva pavattatī ti.

Kacc_330. aññapadatthesu bahubbīhi.
dvipadam idaṃ. aññapadatthesu ti ādhārasattamī, nimittasattamī ti pi vadanti, bahubbīhī ti [...]. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. samāsapadato aññesaṃ padānaṃ atthesu nāmāti asamāsapadabhūtāni yadā samasyante tadā so samāso bahubbīhi sañño hoti. bahavo vihayo yassa so bahubbīhi aññapadatthappadhānabhāvena ca bahubbīhi sadisattā ayam pi samāso bahubbīhī ti vuccati. yathā hi bahubbīhisaddo aññapadatthappadhānabhāvena guṇe ṭhito niyutto evaṃ sakalo cāyaṃ samāso aññapadatthappadhānattā guṇe niyutto ṭhito. aññapadatthapadhāno ti attho. so ca sāminā saddhiṃ chakārakānaṃ vācakattā sattavidho hoti, sattavibhatyantānaṃ vā vācakattā sattavidho. tenāha

paṭhamā dutiyā tatiyā catutthī pañcamī tathā
chaṭṭhī ca sattamī ceva bahubbīhi sattavidho ti.

akkharasamuhe pana chabbidho bahubbīhī ti vuttaṃ, vuttaṃ hi tattha dvipado bahuppado saṅkhyāhayapado sahapubbapado byatīhāralakkhaṇo disantarālalakkhaṇo ti.
tattha dvipado vibhattilopavasena chabbidho paṭhamāchaṭṭhī upamāvasena duvidho

dutiyā tatiyāceva catutthipañcamī tathā
chaṭṭhīva sattamīceva dvipado hoti chabbidho

paṭhamā upamā ceva chaṭṭhī ca uapamā tathā
duvidho dvipado vutto liṅgattayavibhāvito

yathā dvīpado tathā bahuppado saṃkhyobhaya pado yathā dve vā tayo vā vācā dvitivācā cha vā pañca vā vācā chappañcavācā sahapubbapado yathā sahamūlena uddhaṭo samuladdhaṭo taru, sabhikkhu saṃgho bhagavā byatihāralakkhaṇo yathā musalehi musalehi gahetvā idaṃ yuddhaṃ pavattatī ti musalāmusalī evaṃ daṇḍādaṇḍa disantarālalakkhaṇo yathādakkhiṇassā ca pubbassā va disāya yadantarālaṃ sāyaṃ disā dakkhiṇapubbā [#157*]. tenāha

dvipado bahuppado ceva saṃkhyobhayapado tathā
sahapubbapado ceva byatihārassa lakkhaṇo
disantarālalakkhaṇo vihāgā chabbidho mato ti.

rūpasiddhisaddanītisu pana navavidho ti vutto. vuttaṃ hi tattha dvipado bhinnādhikaraṇo tipado na nipātapubbapado sahapubbapado upamānapubbapado saṃkhyobhayapado disantarālattho byatihārassa lakkhaṇo cā ti sarūpaṃ pana heṭṭhā vuttam eva. tattha disantarālattho ti disānaṃ antaro anudisā attho yassa samāsassa soyaṃ disantarālattho byatihāro lakkhaṇaṃ nimittaṃ assā ti byatihāralakkhaṇo byatihāro ca aññamaññaṃ paccanīkakriyākaraṇaṃ sattāhaṃ parinibbutassa assa bhagavato soyaṃ sattāhaparinibbuto. acirapakkantassa assa purisassa soyaṃ acirapakkanto aparajjugatāya assā puṇṇamiyā ti aparajjugatā māso jātassa assa kumārassa soyaṃ māsajāto ti evam ādayo bāhiratthabahubbīhi nāma. ettha hi uttarapadaṃ samāsapadato aññena padena samānādhikaraṇaṃ bhavati aññapadattha uttarapadaṃ ākaḍḍhitvā pavattati samānādhikaraṇabhāvena tena saddhiṃ sampajjatī ti ayam pi samāso bāhiratthasamāso ti vuccati, atha vā bhūtaṃ sesā abāhiratthā nāma bahubbīhī ti ayaṃ saddatthavidūnaṃ mati. amhākaṃ matiyā pana aññassa padassa samāsapadena samānādhikaraṇattā aññatthabahubbīhi nāma. saddanītiyaṃ pana bāhiratthabahubbīhīti vatvā pacchā bāhiratthasamāso pi abāhiratthasamāso hotī ti vuttaṃ. atha vā sabbo pi bahubbīhisamāso bāhirattho nāma samāsapadena aññapadatthassa gahitattā avasesā pañcasamāsā abāhiratthā nāma samāsapadatthasseva gahitattā, bahi anikkhantattā ca sattāhaparinibbuto ti ādayo pana bāhiratthāpi abāhiratthāpi samāsā honti. ayaṃ ganthakārakānaṃ mati. imā dve matiyo saddanītiyā āgatā evaṃ nānappakāro bahubbīhisamāso tagguṇasaṃviññāṇa atagguṇasaṃviññāṇavasenāpi duvidho. tattha hi yattakassa aññapadatthassa visesanabhūto samāsapadattho aññapadatthena guṇakriyādabbasamavāyavasena viññāyati [#158*], so tagguṇasaṃviññāṇo nāma yathā sasīlo sapañño saputto sathulo saputtadāro āgāto buddhapamukhassa saṃghassa mahādānaṃ deti saputto homā dhanimā ti so pi tagguṇasaṃviññāṇabhāvo guṇakriyādabbavasena samavāye sambandhe sati hoti na aññathā ti. yattha pana visesanabhūto attho aññapadatthena guṇādisamavāyavasena na viññāyati so atagguṇasaṃviññāṇo nāma, yathā bahudhanam ānaya pabbatādīni khettāni kassati amalo lokuttaradhammo ti. ñāse pana payogakriyāhi ñāyatī ti vuttaṃ. yattha visesanabhūto attho aññapadatthaggahaṇena gayhati so tagguṇasaṃviññāṇo nāma yathā lambakaṇṇam ānayā ti yattha pana visesanabhūto attho aññapadatthaggahaṇena na gayhati so atagguṇasaṃviññāṇo nāma yathā bahudhanam ānayā ti. iti pi rūpasiddhiyaṃ vutto. yattha avayavena viggaho samudāyo samāsattho so tagguṇasaṃviññāṇo nāma yathā lambakaṇṇo samalā akusalā dhammā ti yattha samudāyena viggaho samudāyo samāsattho so atagguṇasaṃviññāṇo nāma yathā pabbatādīni khettāni bahudhano ti. iti pi saddanītiyaṃ vutto, saṃghārāmo ti ayaṃ samāso kammavācako visesanabhūto hi āgatasaddo va samaṇasaddo va attano atthe avattitvā dutiyā vibhatyatthabhūte saṃghārāma saṃghārāma saṃkhāte aññapadatthe pavattati. tena tadatthabodhanatthaṃ tadanantaraṃ saṃghārāmo ti vuttaṃ. tato samāsapadeneva dutiyābhihitassa kammatthassa abhihitattā puna dutiyā na hoti, yady evaṃ imasmiṃ samāse kathaṃ atthasamāso sīyā samāsapadassa attano atthaṃ jahitvā aññapadatthe pavattattā ti siyā. sabbasseva atthassa ajahitattā āgatasamaṇasaddāhi kattubhūtaṃ samaṇadabbam eva jahitvā sakatthabhūtaṃ kiriyākammakārakasambandhañ ca kattukammasambandhañ ca gahetvā aññapadatthe pavattanti ti evaṃ. ayaṃ bahubbīhisamāso sāmikammādikārakānaṃ sattannaṃ atthānaṃ vācako ca abhidheyyaliṅgavasena tiliṅgo va hoti. na hi chavibhattiyo yeva vācakā honti. atha kho samāsataddhitākhyātakitakāpi vācakātthe va antatthabāhyatthesu bāhyatthānaṃ vācakā ti. tenāha

dutiyā tatiyā cāpi catutthī pañcamī pi ca
chaṭṭhī va sattamī vāpi cha-y-imā pi ca vācakā

samāsataddhitākhyātakitakāpi ca vācakā
vācakā dasadhātthe va ñātabbā samayaññunā

[#159]

kattādyatthāsasāmyattho bhāvo ceko tathaññunā
vaccā aṭṭhavidhā ty evaṃ ñātabbā samayaññunā

catusu vācakesv eva ekeko yeva vācako
antatthabāhiratthānaṃ vasenattho dvidhā ṭhito.

samāsapadatthentattho aññattho bāhyattho mato
bahubbīhi samāsesu abhirūpo ti ādisu

samāsataddhitākhyāta kitakā kira vācakā
antatthaṃ anuttā honti vuttā bāhyattham eva hī ti.

sāpekkhatte sati pi gamakattā samāso ti vaṃsitasaddassa pubbasaddasāpekkhatte sati pi vākye viya attanā apekkhitabbassa pubbasaddatthassa gamakattā antarikābhāvapagam eva kāraṇan ti ñāpakattā anapekkhitena aññena sānusaddena samāso hoti, devadattassa gurukulaṃ ti ādisu viya aññāpekkhatte sati pi samāso na hoti. devadattassa kaṇḍādantā bakassa setāni pattāni ti ādisu viyā ti adhippāyo. kaṇhadattā setapattānī ti samāsabhāve sati dantapattasaddā attanā apekkhitabbānaṃ devadattabakasaddānaṃ apekkhituṃ na sakkā kaṇhasetasaddantarikattā. tasmā kaṇhadantā setapattāni ti samāsā na hontī nāpi devadattassa kaṇhadattādevadattakaṇhadantā bakassa setāni pattāni bakasetapattānī ti samāsā honti kaṇhasetasaddantarikattā va kaṇhasetasaddānañ ca devadattabakapattānaṃ anapekkhitattā ti keci pana devadattassa kaṇhā devadattakaṇhā devadattakaṇhā ca te dattā ceti devadattakaṇhadantā icc evam ādi samāso honti. kaṇhādisaddānaṃ devadattādi atthānaṃ anapekkhitattā ti keci pana devadattakaṇhabhariyā ti vadanti. taṃ tesaṃ matimattaṃ. yadi hi kaṇhadantasaddā bhariyā vācakā siyuṃ, sambandhisaddattā sambandhisaddabhūtena devadattasaddena samāso siyā, rājahatthigavassakan ti ādisu viyā ti imasmiṃ bahubbīhisamāse aññapadaṃ tīsu ṭhānesu ṭhitaṃ ādimhi majjhe ante ca yathā yassa hatthe patto atthi soyaṃ gatthapatto nassa anto anantaṃ jinno hattho yassa soyaṃ jinnahattho ty ādi.

ādi aññapadañ ceva majjhe aññapadaṃ tathā
anta aññapadam cāpi tidhā aññapadaṃ ṭhitan ti.

[#160]

Kacc_331. nāmānaṃ samuccayo dvando.
tipadam. nāmānan ti sambandhachaṭṭhī, samuccayo ti saññī, dvando ti saññā. saññā-pe-saññāsuttan ti daṭṭḥabbaṃ. nāmānan ti anuvattamānattā samuccayo dvando ti vutte siddhe pi kasmā nāmaggahaṇaṃ kataṃ, siddhe saty ārambho hi niyamāya vā atthantaraviññāpanāya vā hotī ti vacanato bahutaranāmapadānaṃ viññāpanatthaṃ kataṃ. attabyākhyāne pana kriyāya nivattanatthan ti vuttaṃ. ekavibhattikānaṃ paṭhamādisamānavibhattikānaṃ bahunāmānaṃ yo samuccayo atthi so dvandasañño hotī ti attho. ekavibhattikānan ti iminā hi paṭhamādivibhattisamānattaṃ dasseti. na bahuvacanādisamānattaṃ tena saddanītiyaṃ samaṇo ca brāhmaṇo ca samaṇā ca brahmaṇā ca samaṇo ca brāhmaṇo ca samaṇā ca brahmano cā ti cattāri vākyapadāni āharati samuccayanaṃ sampiṇdanaṃ samuccayo. so pana samuccayo atthavasena kevalasamuccayo anvacayo itarītarayogo samāhāro cā ti catubbidho. tenāha

samuccayo samāhāro tathā anvacayo pi ca
itarītarayogo ca dvando nāma catubbidho ti

tesu catūsu kevalasamuccaye ca anvācaye ca samāso na bhavati kiriyā sāpekkhanāya ayuttatthabhāvato tattha kiriyaṃ paṭicca bahukārakānaṃ samuccayanaṃ sampiṇḍanaṃ kevalasamuccayo nāma. taṃ yathā

cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ
adāsi ujubhūtesu vippasantena cetasā ti.

tattha tadatthajotako ca saddo eko vā bahuvā yojetuṃ vaṭṭati. sakiriyānaṃ kārakānaṃ samuccayanaṃ sampiṇdanaṃ anvācayo nāma. vākyānaṃ samuccayanan ti pi vadanti. yathā dānañ ca dehi sīlaṃ ca rakkhāhī ti tattha tadattajotakā pana casaddā bahuvisuṃ visuṃ yojetuṃ vaṭṭanti itare dve dvandasamāsā bhavanti bhinnatthānaṃ nāmānaṃ samuccayattā tadatthajotakā casaddā bahu yeva visuṃ visuṃ yojetabbā tattha ca yattha napuṃsake kattaṃ natthi so samāso itarītarayogo nāma yathā samaṇabrāhmaṇā ty ādi, yattha pana napuṃsake kattaṃ atthi so samāso samāhāro nāma yathā gavassakaṃ ty ādi [#161*]. tasmā ayaṃ dvandasamāso itarītarayogasamāhāravasena duvidho hoti. tenāha dvidhā dvando ti dvīsu dvīsu atthesu ṭhito dvando atthasamāso dvīsu dvīsu padesu ṭhito dvando saddasamāso. atha vā dve dve atthā ca padāni ca ekasamodhānaṃ ettha gacchantī ti dvando. tathāhi saddanītiyam pi vuttaṃ. dve dve padāni ekato samodhānam ettha gacchantī ti dvando ti. ñāse pana dve dve nāmāni vā dvando dvandasadisattā ayam pi samāso dvando ti vuccatī ti vuttaṃ. rūpasiddhiyaṃ ca dve dve padāni dvandā dvandaṭṭhā vā dvando dvandasadisattā ayam pi samāso pi anvatthasaññāya dvando ti vuccatī ti. yasmā hi ekapadassa dvando nāma natthi dvinnaṃ vā bahunaṃ vā hoti. tasmā heṭṭhimaparicchedena dvando ti vuttaṃ ubhayapadatthappadhāno ti attho nanu ca ubhayapadatthappadhānatthe sati kathaṃ ekatthabhāvo siyā ti. vuccate. sadisādi atthe pi saddappavattiyam bhave na ekakkhaṇe yeva padānaṃ atthadvayadīpakattā ekatthabhāvo hoti. taṃ ca tesaṃ atthadvayadīpanaṃ dvandasamāsavisaye eva na sabbattha yathā hi bhūsaddo anubhavābhihavādike pavattamāno anu abhi ādi upasaggehi vinā tasmiṃ tasmiṃ atthe nappavattati atha kho te hi sahito va pavattati evaṃ gavassakan ti ādisu gavādissaṃ assādisadantarasahitavasena atthadvayam pi dīpenti na kevalā vākyasaddā pubbapadañ ca attatthena saha parapadatthaṃ dīpeti parapadañ ca attatthena saha pubbapadatthaṃ dīpetī ti adhippāyo. tasmā taddīpanasamāsavisaye yeva na sabbatthā ti daṭṭhabbaṃ evaṃ sante pi dvinnaṃ atthānaṃ ekaṭṭhibhāvena kathaṃ samāso siyā tesaṃ tesaṃ padatthānaṃ nānāṭṭhānesu ṭhitattā ti vuccate nānāṭṭhānesu tiṭṭhantesu pi ekasamāsapadabhāvena ṭhitattā ekaṭṭhibhāvalakkhaṇena samāso hoti, rūpakkhandhādayo yathā, yathā hi sabbe rūpadhammā anantavakkavāḷesu ṭhitā pi ekarūpakkhandhabhāvena vacanīyā ekarāsībhūtva rūpakkhandhapadassa attho hoti tadapekkhāya rūpakkhandho ti ekavacananto pi hoti, evam etthāpi daṭṭhabbo ti evaṃ samāhāradvando hoti itarītarayogadvando kathan ti tatthāpi dabbāpekkhavacanena bahuvacanaṃ kataṃ ekasamāsapadatthabhāvena pana ekatthe yevā ti. tenāha assattha kapitthanaṃ assatthakapitthanā vā ti casaddasahitaṃ asamāsadvandavākyakriyābhedena sattadhā ṭhitaṃ yathā samaṇo ca brāhmaṇo ca gacchati samaṇañ ca brāhmaṇañ ca vadanti samaṇena ca brāhmaṇena ca dānaṃ paṭiggahitaṃ, samaṇassaca brāhmaṇassa ca dānaṃ dehī ti evam ādipakārā ṭhitā [#162*]. tasmā samāsavākyenāpi tathākārena bhavītabbaṃ tathā hi samaṇabrāhmaṇānan ti ettha samaṇassa ca brāhmaṇassa ca samaṇabrāhmaṇānan ti vutte vākyāvadhikantākhyānaṃ nāma samaṇabrāhmaṇānan ti pubbavākyānurūpena samāsavākyassa vuttattā samaṇo ca brāhmaṇo ca samaṇabrāhmaṇā. tesaṃ samaṇabrāhmaṇānan ti vutte padāvadhikantākhyānaṃ nāma samaṇabrāhmaṇānan ti pubbavākyaṃ anapekkhitvā padatthānurūpena samāsavākyassa vuttattā evaṃ samasanavidhānena saññāvidhāyakāni suttāni dassetvā idāni vidhisuttaṃ dassetuṃ

Kacc_332. mahataṃ mahā tulyādhikaraṇe pade.
iti suttam āraddhaṃ. tattha mahataṃ-pe-pade ti catuppadam idaṃ suttaṃ. mahatan ti sambandhachaṭṭhīkārī, mahā ti kāriya, tulyādhikaraṇe ti tabbisesana, pade ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kasmā pana tulyādhikaraṇe pade ti vuttaṃ. nanu mahatiyā ghoso mahāghoso mahatiyā visiṭṭho mahāvīsiṭṭho mahato buddhassa bodhi mahābodhi mahante sabbañutañāṇe satto laggo ti mahāsatto mahā te upāsakapariccāgo bārāṇasīrajjaṃ nāma mahā ti ādisu bhinnādhikaraṇesu samāsesu ca vākyesu ca mahā ādeso hotī ti. saccaṃ. tathāpi tulyādhikaraṇe padena uccāraṇaṃ niccadīpanatthaṃ, tathā hi vuttaṃ atthabyākhyāne tulyādhikaraṇe ti kimatthaṃ. mahantaputto ti ādisu nivattanatthan ti, yady evaṃ te payogā kena sijjhanti ti. mahataṃ mahā ti yogavibhāgena tathā hi atthabyākhyāne pi vuttaṃ mahataṃ mahā ti yogavibhāgato sati pi bhinnādhikaraṇatthe mahādeso hotī ti yady evaṃ kasmā mahantaputto ti ādisu na sijjhatī ti yogavibhāgā iṭṭhappasiṭṭhī ti paribhāsāya vuttattā na sijjhatī ti mahantasaddassa ekatte pi mahatan ti bahuvacanaggahaṇe payojanaṃ dassetuṃ bahuvacanaggahṇenā ti ādim āha

Kacc_333. itthiyaṃ bhāsitapumitthi pumā va ce.
chappadam idaṃ. itthiyan ti ādhārasattamī, bhāsitapumā ti tabbisesana, itthī ti kārī, pumā ti kāriya, ivā ti byapadesa, upamājotako ti pi vadanti, ce ti samuccayattha. saṃsayatthaniddeso vā. saññā-pe-vidhisuttaṃ. itthiyaṃ vattamāne tulyādhikaraṇe pade pare imasmiṃ samāse itthi itthivācako saddo pubbe aññasmiṃ kā le idāni bhāsitapumā atthi ce pumā va daṭṭabbā atha vā pubbe bhāsitapumā yo saddo idāni imasmiṃ samāse itthi itthivācako atthi ce so pumā va daṭṭabbo [#163*]. atthabyākhyāne pana ce bhāsitapumā itthi tulyādhikaraṇe uttaraliṅgepade pumā ca daṭṭhabbo ti vuttaṃ. rūpasiddhiyaṃ pana itthiyaṃ vattamāne tulyādhikaraṇe pade pare pubbe bhāsitapumā itthivācako saddo atthi ce pumāvadaṭṭhabbo ti vuttaṃ. moggallāne pi uttarapade pare ti vuttaṃ. saddanītiyaṃ pana itthiyaṃ vattamāne tulyādhikaraṇe pubbapade sati itthivācako saddo ce bhāsitapumā ca bhāsitanapuṃsako va siyā yathārahaṃ pumā iva napuṃsako iva daṭṭhabbo ti vuttaṃ. tattha hi atthabyākhyāne rūpasiddhiādisu ācariyānaṃ dīghachaṅgho kalyāṇabhariyo ti ādisu pubbapade yeva pumātideso hoti na parapade jaṅghahariyādisaddānaṃ pumbhāsitābhāvā, tehi jaṅghahariyādayo saddā aññapadatthappadhāno bahubbīhī ti vuttattā aññapadatthaliṅgavasena pulliṅgādayo hontī ti. yady evaṃ sukhā paṭipadā yassa so sukhāpaṭipadā maggo evaṃ dukkhāpaṭipado dandhābhiñño ti ādisu ca sukhāpaṭipadā yassa taṃ sukhāpaṭipadaṃ jhānaṃ evaṃ dukkhāpaṭipadaṃ dandhābhiññan ti ādisu ca napumabyapadeso kathaṃ hotī ti ce sukhadukkhādisaddānaṃ napuṃsakattassa bhāsitapubbattā na hoti. parapade pana aññapadatthaliṅgavasena vāccaliṅgo hotī ti adhippāyo. ñāsasaddanītiācariyānaṃ matena pana parapade yeva pumabyapadeso hoti. teneva saddanītiyaṃ sukhāpaṭipado dandhābhiñño ti ādini udāharaṇāni āhatāni, ñāse ca saddhādhano brāhmaṇabandhubhariyo ti ādi udāharaṇāni kammadhārayavasena vuttānī ti. yady evaṃ kalyāṇa hariyo ti ādini udāharaṇāni na bhaveyyuṃ, yadi bhaveyyuṃ kena suttena pumabyapadeso sijjhatī ti bhāsitapumattābhāvā ti. tasmā purimavādo yeva sandaro aññapadatthappadhāno bahubbīhī ti vuttattā parapade aññapadatthaliṅgavasena liṅgādi bhāvo sijjhatī ti. bhāsitapume ti kimatthaṃ vuttaṃ, brāhmaṇabandhubhariyā ti ādisu sati pi tulyādhikaraṇe pade pare bandhusaddādīnaṃ bhāsitapumattābhāvā iminā tesu bandhusaddādisu pumabyapadeso na hotī ti ñāpanatthaṃ vuttaṃ. kesuci potthakesu pana ñāsaṃ nissāya brāhmaṇabandhubhariyā ti paṭhanti. so pāṭho sundaro, iminā hi suttena kammadhārayasaññe vā ti ekkhamānattā tulyādhikaraṇabahubbīhi samāse yeva pumātideso vihito ti viññāyati, tasmā brāhmaṇabandhuhariyā ti ādīni udāharaṇāni pi bahubbīhi samāsavaseneva vattabbāni na kammadhārayasamāsavasena dīghajaṃgho ti ādīni pi udāharaṇāni bahubbīhi samāsavasena vuttāni na kammadhārayasamāsavasenā ti so va atideso sabhāvatātideso ti daṭṭhabbo ti chabbidho hi atideso byapadeso nimittātideso taṃrūpapātideso [#164*], sabhāvatātideso suttātideso kāriyātideso cā ti. vuttañ ca

byapadeso nimittañ ca taṃrūpaṃ taṃ sabhāvatā
suttañ ceva tathākārī yātideso ti chabbidho ti.

Kacc_334. kammadhārayasaññe ca.
dvipadam idaṃ. kammadhārayasaññe ti ādhārasattamī, bhāvasattamī ti pi vadanti, cā ti anukaḍḍhana, samuccayaniddeso vā. saññā-pe-vidhisuttaṃ. kammadhārayasaññe va samāse itthiyaṃ vattamāne tulyādhikaraṇe pade pare pubbe bhāsitapumā yo itthī vācako saddo imasmiṃ samāse atthi ce so pumādaṭṭhabbo nanu kammadhārayo ti vutte yeva kammadhārayasamāso viññāyati, atha kimatthaṃ saññāggahaṇaṃ katan ti. saccaṃ tathāpi saññāggahaṇaṃ aññasamāsasaññāya saṅgahaṇatthaṃ kataṃ. tena tassā mukhaṃ taṃ mukhaṃ kukkuṭiyā aṇḍhaṃ kukkuṭiṇḍan ti ādipayogā sijjhanti. casaddaggahaṇena pana taddhitākhyātanāmasaññāyo saṅgayhanti. tena tassā idaṃ tayidaṃ tassā bhāvo tattaṃ icc ādi taddhitappayogā ca taṃ itthim iva attānaṃ ācarati tāya ti icc ādayo ākhyātappayogā ca yassaṃ itthīyaṃ yatra yāya itthiyā yato tāya velāyaṃ tadā icc ādayo nāma ppayogā ca sijjhanti. atthabyākhyāne pana saññāggahaṇaṃ saññāmattasaṅgahaṇatthaṃ kiṃ idaṃ saññāmattaṃ samāsataddhitākhyātanāmasaññāyo ti vuttaṃ. payogā ca te yevā ti sabbesaṃ ācariyānaṃ matiyā iminā suttena pubbapade yeva pumātideso ti. vimalabuddhiācariyamatiyā pana sati pi kammadhārayatthe dārikāsaddassa niyatitthīvācakattā bhāsitasaddassa niyatapumattābhāvato ti vuttattā uttarapade yeva pumatideso viya dissati yathā me ativīya atthā ayuttī ti tathā hi imehi dvīhi suttehi pubbapadesu yeva pumātideso hoti, bahubbīhikammadhārayasamāse yeva imesaṃ viseso ti bhāsitapume ti kimatthaṃ. [#165] khattiyabandhudārikā ty ādisu sati pi kammadhārayasamāse tulyādhikaraṇe pade pare bandhusaddassa bhāsitapumattābhāvā iminā pumā va daṭṭhabbā ti ñāpanatthaṃ vuttaṃ.

Kacc_335. attannassa nappurise.
tipadam idaṃ. attan ti kāriyā, nassā ti kāri, tappurise ti nimittasattamī. saññā-pe-vidhisuttam. idha tappurise ti avayave samudāyupacāro yathā samuddo hi mayā diṭṭho ti teneva vuttiyaṃ uttarapade ti vuttaṃ tassa padassa tappurise uttarapade pare attaṃ hoti atha vā tappurise vattamānassa nassa padassa uttarapade pare attaṃ hotī ti. kasmā pana tappurise ti vuttaṃ. nanu amalo ti ādi bahubbīhi samāse pi nassa padassa akarādesena bhavitabban ti. saccaṃ, tathāpi yebhuyyavasena evaṃ vuttaṃ, yady evaṃ amalo ti ādisu kena nassa attaṃ sijjhatī ti attaṃ nassā ti yogavibhāgena sijjhati. tathā hi vuttaṃ atthabyākhyāne pi yogavibhāgenā ti tathā ca sati samāse ti vattabban ti na vattabbaṃ, na gacchantī ti nāgā rukkhā na gacchantī ti nagaṃ pabbatā iti samāse kate nassa akārādesāpajjanato, tasmā taṃ nivattanatthaṃ tappurise ti vuttaṃ. nanu ca yogavibhāgenāpi nāgā ti ettha nassa attaṃ āpajjatī ti nāpajjati, yogavibhāgassa icchitabbapayogavisayattā tathāhi atthabyākhyāne pi vuttaṃ yogavibhāgassa asabbavisayattā na pacasi tvaṃ samma ty ādisu atippasaṅgo na hotī ti.

Kacc_336. sare an.
dvipadam idaṃ. sare ti nimittasattamī, an iti kāriya. saññā-pe-vidhisuttaṃ. idha an iti avibhattikaniddeso, tappurise vattamānassa sabbasseva nassa padassa anādeso hoti, sabbassevā ti iminā avayavabhūtasaraṃ vā byañjanaṃ vā nivatteti. sabbasseva sarabyañjanasseva an hotī ti attho. nanu cānenavināpi anissaro ty ādisu pubbasuttena nassa attaṃ katvā yeva-pe-vāgamā ti suttena nakārāgame kate sijjhatī ti, tathāpi sace āgamasuttaṃ sandhāya idaṃ vucceyya añño pi āgamo bhaveyya, taṃ nivattanattham idaṃ suttaṃ anuttaro ti ādisu bahubbīhi samāsesu pi anuvattanatappurisasaddaṃ anapekkhitvā sare anī ti ettakeneva suttena nassa anādeso kātabbo ti.

[#166]

Kacc_337. kadaṃ kussa.
dvipadam idaṃ. kadan ti kāriya, kussā ti sambandhachaṭṭhīkāri. saññā-pe-vidhisuttaṃ. kussā ti iminā kunipāto va gayhati, na kiṃ ādeso bahubbīhi samāsassāpi kiṃ udāharaṇabhāvena vuttattā idaṃ suttaṃ kammadhārayabahubbīhisamāsesu vihitaṃ. rūpasiddhiyaṃ pana tappurise uttarapade pare ti vuttiyaṃ āgataṃ rūpasiddhikārakena hi ācariyena idaṃ suttaṃ tappurise yeva vihitaṃ. kadannaṃ ti ādi payogo pi tappurisasamāso ti gahito ti. sare ti kimatthaṃ. kudārā yesaṃ ty ādisu payogesu sati pi kusadde sarassa aparattā iminā kussa kadaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_338. kāppatthesu ca.
tipadam idaṃ. kā ti kāriya, appatthesu ti ādhārasattamī, cā ti anukaḍḍhana, kvacatthā ti pi vadanti. saññāṯī̃-pe-vidhisuttaṃ. idaṃ suttaṃ sabbasamāsesu vīhitaṃ, kāppatthe cā ti vutte siddhe pi kāppatthesu vā ti bahuvacanena kasmā vuttan ti manasikatvā bahuvacanoccāraṇaṃ kimatthan ti pucchati, tapphalaṃ dassetum ku icc etassā ti ādim āha.

Kacc_339. jhavi samāsantagatanam akāranto.
catuppadam idaṃ. kvacī ti kvacattha, samāsantagatānan ti attāpekkhachaṭṭhī, akāro ti kāriya, anto ti kāri. saññā-pe-vidhisuttaṃ. iminā suttena visālakkho ti ādisu antassa ikārassa akārādeso hoti, devarāja samāsādisu antassa akārassa akārādese kiṃ payojanaṃ atthī ti atthipayojanaṃ sy ā cā ti hi iminā suttena sivacanassa ākārādese sampatte taṃ nivāraṇatthaṃ idaṃ suttaṃ vuttaṃ, yady evaṃ so ti suttassa nivāretuṃ kasmā na sakkā ti. na sakkā, sāmaññavisesesu visesassa balavattā, sy ā cā ti suttaṃ hi akārantasāmaññe yeva vihitaṃ, so ti suttam pana pulliṅgākārante yeva vihitan ti evaṃ hotu pañcāhaṃ ty ādisu payogesu kiṃ payojanaṃ atthī ti tesu pana pajjunnagati ty āyajānanatthaṃ akārassa akārādeso vihito ti apare pana ācariyā tesu appaccayo ti vadanti. tathāpi rūpaviseso natthi yathāvuttam eva payojanan ti aññe ācariyā pana tāni na āharanti rājādi gahaṇam eva āharanti attan ti vutte yeva siddhe pi kāraggahaṇassa vacane payojanaṃ dassetuṃ kāraggahaṇaṃ kimatthan ti ādim āha [#167*]. tena kāraggahaṇena ukārādesam pi saṃgaṇhāti. teneva hi cittagu digu ti payogā sijjhanti.

upasaggā nipātā ca paccayā ca ime tayo
neke nekatthavisayā iti neruttikā bruvun ti.

vuttattā puna pi kārappaccayassa phalaṃ dassetuṃ nadī antā cā ti ādim āha. tattha kappaccayo ti ettha ka appaccayo ti padacchedaṃ katvā puna sandhiṃ katvā tena appaccayo pi gahito tena pañcagavan ti ettha pañcago saddato appaccayaṃ katvā osare vā ti gavādese kate rūpasiddhi veditabbā. samāsante ti sāmaññena vutte pi bahubbīhi samāsanto va gahetabbo.

Kacc_340. nadimhā ca.
dvipadam idaṃ. nadimhā ti avadhi, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. idha caggahaṇena visayavisayino ākaḍḍhati, samāsante bahubbīhisamāsante nadimhā ca nadīsaddamhā itthivācakikārūkāramhā kappaccayo hoti. nadī ti hī īdu itthīkhyānadī ti iminā aññattha suttena itthīvācakānaṃ īkārukārānaṃ parasamaññā ti.

Kacc_341. jāyāya tudaṃjāni patimhi.
tipadam idaṃ. jāyāyā ti kārī, tudaṃjānī ti kāriya, patimhī ti nimittasattamī. saññāṯī̃-pe-vidhisuttaṃ. jāyāya tudaṃjānī ti ayaṃ aluttasamāso ti pi vadanti .

Kacc_342. dhanumhā ca.
tipadam idaṃ. dhanumhā ā cā ti padacchedo, avadhi visayi samuccaya. saññā-pe-vidhisuttaṃ. idha ca saddena paccakkhadhammādito pi āppaccayo hoti, dvipadan ti pi vadanti. evaṃ sati caggahaṇaṃ ākārānukaḍḍhanatthaṃ.

Kacc_343. aṃ vibhatttīnam akārantabyayībhāvā.
tipadam idaṃ. catuppadam vā. aṃ ti kāriya, vibhattīnan ti sambandhachaṭṭhīkārī, akārantā ti tabbisesana, abyāyībhāvā ti avadhi. saññā-pe-vidhisuttaṃ. tesaṃ vibhattiyo lopā vā ti ito vibha ttiviparināmaṃ katvā anuvattamāne siddhe pi puna vibhattiggahaṇaṃ ālapanatthavibhattisaṃgahaṇatthan ti [#168*]. idaṃ pana suttaṃ sim icc evam ādinam apavādo ti atthabyākhyāne vuttaṃ.

Kacc_344. saro rasso napuṃsake.
tipadam idaṃ. saro ti kāri, rasso ti kāriya, napuṃsake ti ādhārasattamī. saññā-ṯī̃pe-vidhisuttaṃ. nanu ca rasso napuṃsake ti vutte yeva saro ti viññāyati, atha kimatthaṃ saroggahaṇaṃ katan ti. saccaṃ, tathāpi asati saroggahaṇe kārino abhāvā sabbe kāri ihānuvattane sandeho siyā ti taṃ nivattanatthaṃ saroggahaṇaṃ katan ti. idha abyayībhāvaggahaṇaṃ nānu vattate, tasmā sāmaññabhūtena napuṃsake ti vacanena abyayībhāvadigudvandabahubbīhi napuṃsake vattamāne samāsantasarassa rassattaṃ siddhaṃ hoti. atthabyākhyāne pana atisiri atilakkhi ti ādisu rassattanivattanatthaṃ napuṃsakaggahaṇaṃ katan ti vuttaṃ.

Kacc_345. aññasmā lopo ca.
tipadam idaṃ. aññasmā ti avadhi, lopo ti kāriya, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. idha caggahaṇena abyayībhāvasamāsaṃ ākaḍḍhati, abyayībhāvasamāsa akārantato aññasmā anakāranta abyayībhāvasamāsamhā parāyaṃ vibhattīnaṃ lopo hoti, abyayībhāvasamāso pi duvidho, akāranto anakāranto cā ti. tattha akārantato abyayībhāvasamāsato parāsaṃ sabbāsaṃ vibhattīnaṃ pubbasuttena amādeso. anakārantato abyayībhāvasamāsato parāsaṃ sabbāsaṃ vibhattīnaṃ iminā suttena lopo hotī ti adhippayo.

pubbaparūbhayaññatthapadhānattā catubbidho
samāso ca digukammadhārayehi ca chabbidho.
duvidho abyayībhāvo chabbidho kammadhārayo
dvigu dvidhā tappuriso aṭṭhadhā sattadhā bhave
bahubbīhi dvidhā dvando pabhedā sattavīsati.

rūpasiddhiyaṃ pana

duvidho abyayībhāvo navadhā kammadhārayo
digudvidhā tappuriso aṭṭhadhā navadhā bhave
bahubbīhi dvidhā dvando samāso caturaṭṭhadhā ti vuttaṃ.

iti samāsakappassa suttaniddeso nāma sattamo kaṇḍo.

[#169] taddhitakappo nāma aṭṭhamo kaṇḍo.

saddhammaṭṭhitikāmena samāsa suttaniddesaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ

tena puññena ijjhantu sabbasattamano rathā
rājāno pica rakkhantu dhammena sāsanaṃ pajanti.


VIII. TADDHITA

evaṃ samāsanāmaṃ dassetvā tesaṃ nāmānaṃ hitabhūtaṃ taddhitaṃ dassetuṃ.

Kacc_346. vā ṇappacce.
iti ādim āraddhaṃ. tattha tesaṃ nāmānaṃ hitabhūtaṃ appaccādisu atthesu pavattamānavasena ca lopādesāgamekasesa parikappitavasena ca upakārakan ti taddhitaṃ ṇādippaccayānañ ca lopādesādiparikappitavasena nipphannapadānañ ca adhivacanaṃ, evaṃ hi sati ekasesasaṃkhyātaddhitapadāni pi saṃgahetabbāni honti, nāññathā ti. keci pana taddhitan ti ṇādipaccayānam eva nāman ti gahetvā ekasesa saṃkhyāpadānaṃ paccayarahitattā na taddhitaṃ duddhanāmam evā ti vadanti taṃ na gahetabbaṃ. paccayarahitānam pi parikappitavasena atthavisesasssagahetabbattāpurisā ti padassa hi bahupurisavācakataṃ ñāpetuṃ parikappitavasena puriso va puriso va purisā ti ekasesakate bahuvacanattā pi hoti, tathā parikappitvā jātipadatthakācariyassa matiyā pūrentī ti puriyā ti viggahe kate bahuvacanantatā ca hoti kitantapadañ ca hoti, tasmā ekasesaparikappanavasena nipphannapadam pi taddhitaṃ nāma tathā daseso niccan ti ādīhi suttehi ādesā[na?]m alopānaṃ parikappanavasena nipphannāni saṅkhyāpadānipi taddhitāni nāma honti, na suddhanāmānī ti vitthārakāmehi pana saddanītiādisu oloketabbā. tasmā tividhaliṅgamhā paraṃ hutvā hitā sahitā taddhitāni rūpasiddhitaddhitavaṇṇanādisu vuttaṃ. ñāsapadīpādisu pana tesaṃ apaccatthādīnaṃ hitaṃ taddhitan ti vuttaṃ, ta hitan ti vattabbepi hakārassa dhakārañca katvā asarupadvebhāvañca katvā taddhitan ti vuttaṃ. taṃ hi saṃkhepavasena tividhaṃ sāmaññataddhitaṃ akhyayataddhitaṃ, bhāvataddhitaṃ cā ti. tenāha therapotthake:

sāmaññabyayabhāvākhyaṃ tividhaṃ taddhitaṃ mataṃ
saṃkhepā puna vitthārā anekavidham īritan ti.

tattha sāmaññataddhitaṃ pañcadasabhedaṃ gottataddhitaṃ saṃsaṭṭhataddhitaṃ rāgataddhitaṃ jāty ādi taddhitaṃ samuhataddhitaṃ ṭhānataddhitaṃ upamātaddhitaṃ nissitataddhitaṃ bāhullataddhitaṃ vasiṭṭhataddhitaṃ tadassataddhitaṃ pūraṇataddhitaṃ saṃkhyātaddhitaṃ vibhāgataddhitaṃ cā ti [#170*]. tattha gottataddhitaṃ uttamamajjhimahīṇavasena tividhaṃ taddhitavaṇṇanādisu pana yena vā saṃsaṭṭhaṃ tarati-pe-ṇiko ti kiñci suttapāṭhaṃ nissāya taraty ādi taddhitan ti vuttaṃ. evaṃ pañcadasabhede sāmaññataddhite ekasaṭṭhippaccayā uppajjanti lopādesāgamekasesehi pana catusaṭṭhī hontī ti abyayataddhitaṃ nāma sabbanāmehi pakāravacane tuṭhā ti evam ādīhi sutte hi vīhitaṃ ṭhāppaccayādi ekunatiṃsapaccayehi sahitaṃ yathā tathā ādikaṃ padaṃ tattha hi ekunatiṃsapaccayā hontī ti. ettha ca kvacito pañcamyatthe ti evam ādīhi suttehi vihita totra paccayādayo saṃgaṇhāti. tenāha

nvādayo paccayā sabbe tavantupariyantakā
akhyayataddhitaṃ nāma jānitabbā maṇesinā ti.

bhāvataddhitaṃ nāma bhavatthavācakehi dvādasapaccayehi sahitaṃ padaṃ, tattha hi dvādasappaccayā hontī ti. tenāha niruttijotake:

gottādayo hi me saddā vibhāgapariyantakā
sāmaññataddhitaṃ nāma paṭhamaṃ upasūyate
tipañcabhede sāmaññe ekasaṭṭhi ca paccayā
abyayekunatiṃsañ ca bhāve dvādasapaccayā ti

atthabyākhyāne pana

sāmaññataddhite ceva eka saṭṭḥi ca paccayā
abyaye aṭṭhavīsati bhāve aṭṭha vibhāvinā ti
vuttaṃ. paccayasarūpāni pana tattha tattha pakaraṇe ca mukhamattasārabālāppabodhanādisu ca gahetabbānī ti. evaṃ pabhedam pi ekalakkhaṇavasena padapaccayasahitaṃ taddhitaṃ nāmā ti pi vuttaṃ. taṃ yebhuyyavasena vuttaṃ paccayarahitānam pi taddhitabhāvato ti ayaṃ sampiṇḍanattho avayavattho pana paṭhamaṃ kare padacchedan ti vacanato paṭhamaṃ padacchedo kātabbo. vā ti ekaṃ padam, ṇo ti ekaṃ padaṃ, apacce ti ekaṃ padaṃ. vibhattyantapadavibhāgavasena tipadam idaṃ suttan ti daṭṭhabbaṃ. vā ti vikappanatthaniddeso, ṇo ti visayīniddeso, apacce ti visayaniddeso. saññādhikāraparibhāsāvidhisuttesu vidhisuttan ti daṭṭhabbaṃ. tassa puggalassa apaccaṃ gottan ti etasmiṃ atthe vasiṭṭhasaddato vā vikappena ṇappaccayo hoti [#171*], vā ṇo apacce ti vattabbe vibhattilopavasena vāṇappacce ti vuttaṃ. apare pana avibhattikaniddeso ti vadanti. taṃ na paccetabbaṃ, ṇāyanaṇānā vacchādito ti suttassa viya asambhavato. nanu ca so ayaṃ vā saddo nipāto nipāto ca nāma yebhuyyena padaparanipāto atha kasmā padādimhi ṭhapito ti sukhuccāraṇatthaṃ suttaṃ hi nāma gāthāchandasadisaṃ tasmā pubbāparaṃ na vicāretabbanti. saddanitiyaṃ pana īdiso pana saddaracanāviseso akkharasamuhe veyyākaraṇānaṃ mataṃ gahetvā ṭhapito, ekantato magadhabhāsāsu ceva sakkatabhāsāsu ca īdisī sadda ti natthī ti vuttaṃ. vāsaddo samuccayādivasena bahudhāpi kasmā vikappattho viññāyatī ti. vasiṭṭhassa apaccan ti payogadassanato vuddhādi-pe-saṇevā ti vuttattā ṇo etassa akārassa atthī ti ṇo ṇānubandho akārapaccayoti attho. apaccayo yeva apaccatthassa vācako ti. yady evaṃ kasmā ṇānubandho gahito ti vuddhi atthāya gahito. tenevāha vuddhādi-pe-saṇevā ti, tathāpi vuddhādi-pe-saṇecā ti vutte pi sijjhatī ti. na sijjhati, sabbasarānaṃ saṅgahitattā ti na patati na chijjati vaṃso etena gottenā ti apaccaṃ duraṃ appento paramparavasena vaṃsaṃcayati vaḍḍhetī ti apaccaṃ. putto vā ṭhitā vā nantādayo vā. yady evaṃ apacco ti vā apaccā ti vā vattabbaṃ bhaveyyā ti. na vattabbaṃ, putto ti vā ṭhitā ti vā aniyametvā akhyattavasena vattabbattā evañ hi saddapakatiyā itthipumanapuṃsakavasena avyattaṃ sabbasādhāraṇavasena vattabbaṃ, tassa napuṃsakaliṅgavasena niddeso ti, tenāha

avyatte guṇasandehe napuṃsam ity uccate
evañ hi saddapakati dīpetabbā vībhāvinā ti

apaccan ti cettha puttadhītanattādīnaṃ saṅgahitattā gottaṃ gahetabbaṃ taṃ hi tividhaṃ uttamamajjhimahīnavasena.

tenāha

vāsiṭṭho gotamo ceva kaccānādyuttamo gotto
vacchādayo ca majjhimo hīno kaṇhādayo mato ti

vasiṭṭhassa apaccan ti vākye vasiṭṭhasaddato ṇapaccayaṃ katvā ti ñāse vuttaṃ. evaṃ hi kate sati chaṭṭhaṃ jotetvā apaccatthaṃ vācetuṃ samattho hotī ti adhippāyo [#172*]. atthabyākhyāne ca suttatthānaṃ sambandhatthānaṃ padānaṃ paṭhamato ṇapaccayo hotī ti vuttaṃ. rūpasiddhibālāvatārādisu pana chaṭṭhyantato liṅgamhā ṇapaccayo hotī ti vuttaṃ. apaccaṃ pubbe ṭhapanavaseneva chaṭṭhī apaccatthānaṃ jotanavasena vacanesu samattho hotīvti tesamvadhippāyo. esa nayo sesapayogesu pi daṭṭhabbo ti.

Kacc_347. ṇāyanaṇāna vacachādito.
dvipadam idaṃ. ṇāyanaṇānā ti visayi, vacchādito ti avadhi. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi ṇāyanaṇānā vacchādito ti vattabbe pi avibhattikaniddesavasena evaṃ vuttan ti duvidho hi suttaniddeso savibhattikaniddesoavibhattikaniddeso cā ti. apare pana ākārassa rassattaṃ katvā ṇāyanaṇāna iti vadanti. ettha āyanaānapaccayā ṇānubandhā honti, ṇo etassa atthī ti ṇo ṇo ca so āyano cā ti ṇāyato evaṃ ṇānādisu pi. atha vā ṇena anubandhena āyano ṇāyano evaṃ ṇānādisu pi daṭṭhabbā.

Kacc_348. ṇeyyo kattikādīhi.
dvipadam idaṃ. ṇeyyo ti visayī, katikādīhi ti avadhi. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. savibhattikaniddesoyaṃ. idha ṇeyyappaccayo ti ādisaddo cāyaṃ pakārattho tena itthiliṅgam eva gaṇhāti.

Kacc_349. ato ṇi vā.
dipadam idaṃ. ato ti avadhi, ṇi ti visayī, vā ti samuccaya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. tassa apaccatthe tasmā akārato gottagaṇato ṇippaccayo vā hoti, idha gottagaṇato ti anuvattamāne pi puna atoggahaṇena ivaṇṇuvaṇṇe nivatteti, sati pi anuvattamānavāggahaṇe puna vāggahaṇassa phalaṃ dassetuṃ vā ti vikappanatthenā ti ādīm āha. rūpasiddhiyam pana vāggahaṇena apaccatthe ṇikappaccayo aditi ādito ṇyappaccayo cā ti vuttaṃ. sakyaputtiko ādicco.

Kacc_350. ṇavo pagvādīhi.
dvipadam idaṃ. ṇavo ti visayī, pagvādīhi avadhi. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. upagu icc evamādīhi ukārantagottagaṇehi ṇavappaccayo hoti vā.

[#173] tassa apaccam icc etasmiṃ atthe ti attho.

Kacc_351. ṇera vidhavādito.
dvipadam idaṃ. ṇero ti visayī, vidhavādito ti avadhi. saññā-pe-vidhisuttaṃ. ettha hi ṇero ti vattabbe pi sukhuccāraṇatthaṃ avibhattīkaniddesovasena ṇera iti vuttaṃ. lopañ ca tatrākāro ti suttena vā okārassa lopaṃ katvā akārāgamavasena vuttaṃ.

gottataddhitaṃ niṭṭhitaṃ.

Kacc_352. yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko.
sattapadam idaṃ. yenā ti karaṇattha, vā ti samuccaya, saṃsaṭṭhan ti kiriyā, taratī ti kiriyā, caratī ti kiriyā, vahatī ti kiriyā, atha vā, yenavā ti ca cattāri kiriyāpadāni ca visayaniddesapadāni ṇiko ti visayī. saññāṯī̃pe-vidhisuttaṃ. niruttijotake pana yena vā karīyati-pe-saṃsaṭṭhaṃ ṇiko ti pi vuttaṃ. yena vā nīlādinā vatthunā saṃsaṭṭhaṃ yena vā nāvādinā tarati yena vā sakaṭādinā carati yena vā aṃsādinā vahati iti etesu karaṇakaraṇiyesu atthesu ṇikappaccayo hoti, tattha etesu ti etena yena vāsaṃsaṭṭhan ti ādīnaṃ aniyamapadānaṃ atthe parāmasati. tenāha ñāse pi yena vā saṃsaṭṭhaṃ-pe-ty atthesū ti. iti saddena nidassanatthena sabbaṃ atthaṃ gahetvā vuttaṃ. atha vā yena vā saṃsaṭṭhaṃ-pe-vahati tato yenā ti niddiṭṭhanīlādivatthuto parabhūtesu iti etesu saṃsiṭṭhādisu atthesu ṇikappaccayo hoti. tenāha niruttijotake taddhitavaṇṇanāyam pi yena vā tarati-pe-yena vā saṃsaṭṭhaṃ sajjitaṃ yojitaṃ vā tasmā yenā ti niddiṭṭhanāvādivatthuto paresu atthesu tarati-pe-saṃsaṭṭḥanti niddiṭṭhesū ti vuttaṃ. atha vā yena vā nīlādinā saṃsaṭṭhaṃ-pe-yena vā aṃsādinā vahati tato nīlādiliṅgato iti etesu saṃsaṭṭhādisu atthesu ṇikappaccayo hotī ti. nanu ca yenā ti aniyatasaddena nīlādiatthaṃ gaṇhāti na nīlādiliṅgaṃ. tasmā tassa niyatena tasaddena nīlādiliṅgaṃ gahetuṃ kathaṃ sakkā ti. sakkā. nīlādiliṅgatthassa taṃ vācakena nīlādiliṅgena avinābhāvato atthe yeva hi gahite saddo pi gahito hotī ti. tenevāha rūpasiddhiyaṃ yena vā saṃsaṭṭhaṃ-pe-yena vā vahati tato tatiyantato liṅgamhā tesu saṃsaṭṭhādisvatthesu ṇikappaccayo hotī ti. sati pi anuvattamāne vāgga haṇe puna vāggahaṇassa phalaṃ dassetuṃ vā ti vikappanatthenā ti ādi vuttaṃ [#174*].

Kacc_353. tamadhīte tenakatādi santidhānaniyogasippabhaṇḍajīvikatthesu ca.
catuppadam idaṃ. tamadhīte ti visaya, tenakatādī ti visaya, santidhāna-pe-tthesū ti visaya, cā ti samuccaya. saññā-ṯī̃pe-vidhisuttaṃ. tattha tamadhīte ti ettha va tenakatādī ti ettha ca sattamī vibhattilopo daṭṭhabbo. tenāha ñāsarūpasiddhiādisu tamadhīte ti atthe cā ti ādi. atha vā tan ti ekaṃ padaṃ, adhīte ti ekaṃ padaṃ, tenakatādi-pe-tthesū ti ekaṃ padaṃ, cā ti ekanti catuppadaṃ. evam ettha tenakatādi-pe-tthesū ti idaṃ aluttasamāso ti daṭṭḥabbaṃ. ettha ādisaddo pakārattho tena tatiyatntapayogo va gahetabbo tamadhīte ti atthe va tena katādisvatthesu va taṃsannidhāna-pe-icc etesv atthesu ca ṇikappaccayo hoti, tamadhīte tena katādisv atthesu ca taṃsaṃ-pe-svatthesu cā ti vuttipāṭho atthi, tathā sattapadaṃ viya dissati. idha casaddo vuttasamuccayattho veyyākaraṇīko ti rupasiddhi ñāse oloketabbā. dovāriko ti ettha pana dvāre niyutto ti atthe dvārassaddato ṇikappaccayaṃ katvā ṇalopañ ca vibhattipadakkharānaṃ lopaṃ ca katvā pakatisutte va saddena duārapakatiṃ ṭhapetvā yavakārā cā ti suttena ukārassa vakāraṃ katvā māyūnamāgamo ṭhāne ti suttena pattavūḍḍhiṃ nivāretvā vakārapubbe vuddhiāgamaṃ ca katvā netabbaṃ netvā rupasiddhi veditabbā ti. ādiggahaṇena aññatthe pi ti tatiyantato aññatthe pi na tatiyantavasena pakārato ti attho.

saṃsaṭṭhādi taddhitaṃ.

Kacc_354. ṇa rāgā tenarattaṃ tassedamaññatthesu ca.
chappadam idaṃ. ṇo ti visayī, rāgā ti avadhi, tenarattaṃtassedamaññatthesū ti visaya, cā ti samuccaya. saññā-pe-vidhisuttaṃ. vibhattyantapadavibhāgavasena hi chappadan ti vuttaṃ. paccayatthabhāvena pana tassedamaññatthesu cā ti na idaṃ ekapadam eva. ñāse tenarattaṃtassedamaññatthesu cā ti vuttaṃ. rāgamhā ti rāgatthavācakasaddamhā rāga gaṇato vā ettha hi sutte ṇo ti vattabbe pi avibhattikaniddesavasena ṇa iti vuttaṃ lopaṃ ca tatrākāro ti suttena vā okārassa lopaṃ katvā akārāgamo nanu rāgasaddato ṇappaccayo na hoti rattatthe yeva hoti [#175*], atha kasmā rāgā ti vuttan ti saccaṃ, tathāpi rāgagaṇavasena rāgāditaddhitaṃ ñāpetuṃ rāgā ti avadhivasena vuttaṃ, idha vaggahaṇena tena rattan ti atthaṃ samucceti. ñāse pana caggahaṇaṃ cettha rāgatthavācato aññattha saddaggahaṇaṃ sampiṇḍetī ti vatvā idha kiṃcā ti tena rattan ti avuttaṃ tathāpi rāgāti vuttattā-pe-tena rattan ti attho vā vagantabbo ti vuttaṃ nīlapītādo saṇakārake paccaye pare vuddhi na hoti. eussasaddassa ekāro eakārayutto ukāro va vuddhi na hoti, siro ti saddassa sirasaṃ ādesaṃ na vade ti yojanā. tatthāyam adhippāyo. nīlapītādo payoge saṇakārake paccaye pare pi vuddhādi-pe-saṇe cā ti suttena vuddhī na hoti, guṇasaddattā eussasaddassa ekāro ekārassa nissayo ukāro māyūnamāgamo ṭhāne ti suttena vā tesu vuddhi ty ādi suttena vā vuddhi na hoti phakassa sakārassa lopaṃ katvā vuddhādi ty ādisuttena ekāre ṭhito ukāro vuddhi na hotī ti pi vadanti, māgasiro ti ettha siro ti saddassa sati pi manogaṇabhāvena sasare vāgamo ti suttena sakārāgamaṃ katvā manasaṃ viya sirasaṃ iti ādesaṃ na vadeyyā ti ettha ekāro ti upacāro yathā kuntāvicarantīnimañ cā ghosan ti yathā ti pi vadanti. bījakhyāyaṃ pana

na vuddhi nīlapītesu paccaye saṇakārake
salopo phussa saddassa sirassa sirasaṃ vade ti

vuttaṃ tassa phussasaddassa saṃyogam eva paṭisedheti na vuddhi. pārājikakaṇḍaṭṭhakathāyaṃ ca posamāsassā ti pāṭho pi dissati vicāretabbaṃ rāgāditaddhitaṃ.

Kacc_355. jātādīnam imiyā ca.
tipadam idaṃ. jātādīnan ti sambandhachaṭṭhī, imiyā ti visayī, cā ti samuccaya. saññā-pe-vidhisuttaṃ. casaddaggahaṇena kiyappaccayaṃ samucceti jātyādi taddhitaṃ.

Kacc_356. samūhatthe kaṇṇā ca.
tipadam idaṃ. samūhatthe ti visaya, kaṇṇā ti visayī, cā ti samuccaya. saññā-ṯī̃pe-vidhisuttaṃ. kaṇ ca ṇo ca kaṇṇā vuddhiatthāya kaṇṇā ti ṇakārantena vuttaṃ.

[#176]

Kacc_357. gāmajanabandhusahāyādīhi tā.
dvipadam idaṃ. gāma-pe-dīhī ti avadhi, tā ti visayī. saññā-pe-vidhisuttaṃ. tā ti yogavibhāgena sakatthe pi devo yeva devatā ti rūpasiddhiyaṃ vuttaṃ. ayaṃ tāppaccayo sabbatthaniccamitthiliṅgavācako ti. vuttañ ca rupasiddhiyaṃ tāppaccayantassa niccamitthiliṅgatā ti samūha taddhitaṃ.

Kacc_358. tad assaṭṭhānamīyo ca.
pañcapadam idaṃ. tan ti visaya, assā ti visaya, ṭhānan ti visaya, īyo ti visayī, cā ti samuccaya. saññā-pe-vidhisuttaṃ. rūpasiddhiñāsesu caggahaṇena hitādyatthe pi iyappaccayo hoti upādāniyo ti vuttaṃ. tattha ādiggahaṇena arahatthaṃ saṃgaṇhāti tena dassanīyaṃ dassaneyyaṃ vandanīyo vandaneyyo dakkhiṇeyyo icc evam ādīni pi sijjhanti. ettha hi ikārassa vuddhiyakārassa va dvebhāvo hoti. saddanītiyaṃ pana arahatthe īya eyya paccayā ti vuttaṃ. ṭhāna taddhitaṃ.

Kacc_359. upamatthāyitattaṃ.
dvipadam idaṃ. upamatthe ti visaya, āyitattan ti visayī. saññā-ṯī̃pe-vidhisuttaṃ. ettha upamāyā ti avatvā upamatthe ti vacanena upamatthe upameyyatthe āyitattappaccayo hotī ti attho gahetabbo. na hi upamābhūte dhūmādyatthe āyitattappaccayo hoti, sadisatthe vā. teneva niruttijotakataddhitavaṇṇanāya ca upamatthe ti sadisatthe ti vuttaṃ. atthabyākhyāne pana upamīyati attho etāyā ti upamā upamāyeva attho upamattho ti vuttaṃ. upamā taddhitaṃ.

Kacc_360. tannissitatthe lo.
dvipadam idaṃ. tannissitatthe ti visaya, lo ti visayī. saññā-pe-vidhisuttaṃ. ettha hi tadassaṭṭhānamīyo cā ti suttaṃ viya tannissitaṃ lo ti vutte yeva siddhe pi atthaggahaṇena tadassaṭṭhānatthaṃ saṃgaṇhītuṃ tannissitatthe lo ti vuttaṃ. tenāha vuttiyaṃ tannissitatthe tadassaṭṭhānam icc etasmiṃ atthe ca uppaccayo hotī ti. atthabyākhyāne ca idha pana tannissite ti vutte yeva siddhe pi atthaggahaṇaṃ saddādhikā atthādhiko hotī ti katvā tadassaṭṭhānam icc etasmiṃ atthe uppaccayo hotī ti vuttaṃ. tattha tannissitan ti aluttasamāsoyaṃ nissita[ṃ] taddhitaṃ.

[#177]

Kacc_361. ālu tabbahule.
dvipadam idaṃ. ālū ti visayī, tabbahule ti visaya. saññā-pe-vidhisuttaṃ. tabbahulatthe āluppaccayo hoti, te ca abhijjhādayo bahulā yassa puggalassā ti tabbahulo abhijjhā pakati koti attho so eva attho tabbahulattho tasmiṃ. vuttaṃ ca atthabyākhyāne tabbahule ti bahubbīhisamāsoyaṃ taṃbahulaṃ yassa tadidaṃ tabbahulan ti tena bahubbīhyatthe paccayattho hotī ti. rūpasiddhiādisu chaṭṭhītappurisasamāsaṃ karonti. niruttijotakavaṇṇanāyaṃ pana kammadhārayasamāsaṃ karoti. tesaṃ vacanaṃ vicāretabbaṃ, na hi āluppaccayo abhijjhādi atthesu hotī ti. tabbalulataddhitaṃ.

Kacc_362. ṇyattatā bhāve tu.
tipadam idaṃ. ṇyattatā ti visayī, bhāve ti visaya, tū ti samuccaya. saññā-pe-vidhisuttaṃ. bhāvatthe ṇyattatā icc ete paccayā hontī ti. bhavanti buddhi saddā etasmā ti bhāvo etasmā ti saddappavattinimittato. tathā hi vuttaṃ

yena yena nimittena buddhisaddo pavattate
taṃ taṃ nimittakaṃbhāvappaccayena udīritan ti.

rūpasiddhiādisu pana

yassa guṇassa hi bhāvā dabbe saddaniveso tadabhidhāne
ṇyattatādayo ti ṇyattatta nantānaṃ niccaṃ napuṃsakattaṃ

ti vuttaṃ. tattha yassa guṇassā ti yassa visesanassa, dabbe ti visessadabbe bhāve dvādasapaccayā ti vuttattā. tīhi suttehi vihite pañcapaccaye ṭhapetvā sesā ttanatthaṃ nvaṃ tattaṃ ṇika ṇiya ṇīlā ti sattapaccayā tuggahaṇena saṃgahetabbā. tenāha bījākhyāyaṃ:

desitā pañcasuttehi paccayā bhāvataddhite
tattha sesā tusaddena desitā taddhitaññunā ti.

kaccāyane pana upalakkhaṇavasena ttanappaccayo ca gahito. ñāsaṭīkāyaṃ pana bhāvataddhite ekādasapaccayā ti vuttaṃ. aññattha va aṭṭha paccayā ti vuttaṃ. rūpasiddhiyaṃ ṇyattatā ti yogavibhāgena kammani sakatthe ca ṇyādayo. kammani vīrānaṃ kammaṃ viriyaṃ. bhāriyaṃ bhesajjaṃ icc ādi. sakatthe karuṇā yeva kāruññaṃ, pattakallaṃ, pāguññatā icc ādī ti vuttaṃ.

[#178]

Kacc_363. ṇa visamādīhi.
dvipadam idaṃ. ṇo ti visayī, visamādīhī ti avadhi. saññā-ṯī̃pe-viidhisuttaṃ. idha hi ṇa iti avibhattikaniddeso.

Kacc_364. ramaṇīyādito kaṇ.
dvipadam. ramaṇīyādito ti avadhi, kaṇ ti visayī. saññāṯī̃-pe-vidhisuttaṃ. kaṇī ti ṇakārānubandhanavuddhiatthāya vuttaṃ. idaṃ hi bhāvataddhitaṃ sāmaññataddhitamajjhe kasmā vuttan ti. tuggahaṇena sesāni sāmaññataddhite vuttāni kaṇ paccayādīni yaṃ gaṇhituṃ aññatthāpi bhāvatthaṃ saṃgaṇhituṃ ca vuttan ti.

bhāvataddhitaṃ niṭṭhitaṃ.

Kacc_365. visese taratamissikiyiṭṭhā.
dvipadam idaṃ. visese ti visaya, taratamissikiyiṭṭhā ti visayī. saññā-pe-vidhisuttaṃ. visesatthe guṇavasena visiṭṭhe atthe tara-pe-paccayā honti. ime pañcapaccayā guṇavasena adhike seṭṭhatthe vā hīnatthe vā pacattantī ti vadanti. visiṭṭhataddhitaṃ.

Kacc_366. tad assatthīti vī ca.
chapadam idaṃ. tan ti katvatthā, assā ti sampadānattha, atthī ti kiriyā, itī ti niddesattha, imāni cattāri padāni visayatthāni, vī ti visayī, cā ti samuccaya. saññā-pe-vidhisuttaṃ. kaccāyane caggahaṇena soppaccayo hotī ti vuttaṃ. rūpasiddhiyaṃ pana caggahaṇena so ila va alādipaccayāva yathā sumedhaso picchilo tuṇḍilo kesalo vācālo icc ādī ti vuttaṃ.

Kacc_367. tapādito sī.
dvipadam idaṃ. tapādito ti avadhi, sī ti visayī. saññā-pe-vidhisuttaṃ. tapassi ty ādīsu sukhuccāraṇatthaṃ dvittaṃ katan ti imehi dvīhi suttehi guṇavisiṭṭhesu atthesu vīsīpaccayā honti.

Kacc_368. daṇḍādito ikarī.
dvipadam idaṃ. daṇḍādito ti avadhi, ikarī ti visayī. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_369. madhāvādito ro.
dvipadam idaṃ. madhavādito ti avadhi, ro ti visayī. saññāṯī̃-pe-vidhisuttaṃ. imehi pana dvīhi suttehi dabbavisiṭṭhesu atthesu ikarīrapaccayā honti.

[#179]

Kacc_370. guṇādito vantu.
dvipadamidaṃ. guṇadito ti avadhi, vantu ti visayī. saññā-pe-vidhisuttaṃ. pabbato ti ettha pabbasaddato iminā suttena vantu paccayaṃ katvā ntussanto yosū ca sutte caggahaṇena ukārassa akāraṃ katvā tesu vuddhi ty ādi suttena vā kvaci dhātusu ttena vā nakārassa va vakārassa ca lopaṃ katvā paccayādiṃ katvā pabbato ti rūpaṃ sijjhantī ti vadanti. saddanītiādisu pana pabbādito to pabba icc evam ādito to paccayo hoti tadassatthi icc etasmiṃ atthe pabbato vaṅkato maruto sakko devarājā ti ādi vuttaṃ.

Kacc_371. satyādīhi mantu.
dvipadam idaṃ. satyādīhī ti avadhi, mantu ti visayī. saññā-pe-vidhisuttaṃ bandhumatī ti ettha iminā mantuppaccayaṃ katvā tesu vuddhi ty ādi suttena ukārassa ikāraṃ katvā rūpasiddhi veditabbā. vandimā ti vimānasaṃkhāto cando etassa atthī ti atthe iminā mantupaccayaṃ katvā tesu vuddhi suttena ikārāgamaṃ katvā āsimhi suttena savibhattissantussa ā ādese kate rūpaṃ sijjhati. saddanītiyaṃ pana candādito imantu ti suttena imantuppaccayaṃ vidahitvā candasaṃkhāto devaputto asmiṃ vijjatī ti candimā vimānaṃ amhā mutto va candimā ti hi pāli dissatī ti vuttaṃ. taṃ vicāretabbaṃ. na hi paṭhamakappakāle candimā ti vimānassa nāmaṃ pākaṭaṃ, atha kho attānaṃ candānūrūpena pavattattā cando ti nāma pākaṭaṃ hoti, abbhā mutto va candimā ti imināpi bhagavā candimā devaputtam eva upamābhāvena udāharati, na hi aviññāṇakassa candavimānassa abbhā muccate icchā atthi tasmā upamābhāvaṃ arahatīti. keci pana sakkatabhāsānayaṃ gahetvā candimo ti paṭhanti. taṃ saddanītiyaṃ na yuttan ti paṭisedheti. imehi dvīhi suttehi ubhayavisiṭṭhadabbesu vantumantupaccayā vihitā.

Kacc_372. saddhādito ṇa.
dvipadam idaṃ. saddhādito ti avadhi, ṇo iti visayī. saññāṯī̃-pe-vidhisuttaṃ. idha vācāsiliṭṭhatthaṃ ṇa iti avihattikaniddeso, iminā guṇavisiṭṭhadabbe yeva ṇappaccayo vihito imetadassatthi atthe vihitā paccayā bahubhāve atthi [#180*]. tāmatte saṃsagge pasaṃsane nindā yaṃ abhinne abhisaye ca honti dhanavā ti ādisu bahubhāvo antavā loko ti ādisu atthitāmatte sukelī ti ādisu saṃsagge guṇavā ti ādisu pasaṃsane vasalī ti ādisu nindāyaṃ daṇḍī ti ādisū abhinne so bhagavā yasavā ti ādisū atisaye ti visuddhimaggaṭīkāyaṃ vuttaṃ.

Kacc_373. āyussukāras manatumhi.
catuppadamidaṃ. āyussā ti avayavāpekkhachaṭṭhī, ukāro ti kārī, assā ti kāriya, mantumhī ti nimittasattamī. saññā-pe-vidhisuttaṃ. sutte ukāro ti paṭhamanto pi ādesāpekkhavasena ukārassā ti vuttaṃ. rūpasiddhiyaṃ pana āyussa ukāro asahotī ti vuttaṃ. tadassatthi taddhitaṃ.

Kacc_374. tapapakativacane mayo.
dvipadam idaṃ. tappakativacane ti visaya, mayo ti visayī. saññā-pe-vidhisuttaṃ. idha tappakatimayo ti vutte yeva siddhe tappakativacane ti vuttattā sakatthe pi mayappaccayaṃ saṃgaṇhāti yathā dānam eva dānamayan ti ādi apare pana vacanaggahaṇena sakatthe mayappaccayo hotī ti vuttaṃ. saddanītiyaṃ pana tannibbattatthasakatthesu cā ti suttaṃ ṭhapitaṃ. rūpasiddhiyaṃ ca mayo ti yogavibhāgena sakatthe pi dānam eva dānamayaṃ sīlamayaṃ icc ādi vuttaṃ. tappakativacane tappakati vacanatthe mayappaccayo hoti. tena pakataṃ nippāditan ti tappakati tappakatiyā vacanaṃ udīriṇaṃ tappakativacanaṃ tasmiṃ tattha hi pakati vikatī ceva nibbattañ ca atthi. suvaṇnamayaṃ bhājanan ti ādisu vikati gomayan ti ādisu nibbattaṃ ubbhatī ti. pakati taddhitaṃ.

Kacc_375. saṃkhyāpuraṇe mo.
dvipadam idaṃ. saṃkhyāpūraṇe ti visaya, mo ti visayī. saññā-pe-vidhisuttaṃ. saṃkhyāpūraṇe ti saṃkhyāpūraṇatthe, pūrayati saṃkhyā anenā ti pūraṇo. saṃkhyāya pūraṇo saṃkhyā pūraṇo tasmiṃ atthe ti attho chaṭṭhamo ti ettha mo ti yogavibhāgena sakatthe mappaccayo chaṭṭho yeva chaṭṭhamo tesu vuddhī ti suttena makārāgamo ti pi vadanti. saddanītiyaṃ ca gāthāvisaye padakkharapāripuriyā mappaccayo sakatthe chaṭṭhasaddato paro hoti. chaṭṭhamo so parābhāvo ti vuttaṃ. moggallāyane pana chaṭṭhaṭṭhamo chasaddāṭṭhaṭṭhamā honti tassa pūraṇatthe chaṭṭho chaṭṭhamo ti vuttaṃ.

[#181]

Kacc_376. sa chassa vā.
tipadam idaṃ. so ti kāriya, chassā ti sambandhachaṭṭhīkārī, vā ti vikappanattha. saññā-pe-vidhisuttaṃ. idha sa iti avibhattikaniddeso, lopañ ca tatrākāro ti suttena vā okārassa lopaṃ katvā akārāgamo hoti.

Kacc_377. ekādito dasassī.
tipadam idaṃ. ekādito ti avadhi, dasassā ti antāpekkhachaṭṭhī, ī ti visayī. saññā-ṯī̃pe-vidhisuttaṃ. vāggahaṇassa anuvattamānattā ekādasī ekādasamo vā ti payogā vattabbā. idha aññatthāpi hi ekādasamo ekādasaman ti payogādissantī ti, pūraṇo ti kimatthaṃ vuttaṃ. ekādasa ty ādīsu sati pi ekādito dasasaṃkhyāya pūraṇassa abhāvā iminā īppaccayo na hotī ti ñāpanatthaṃ vuttaṃ. pañcamo ti ettha padattho samūho paccayattho avayavo pañcasaddo pūraṇasaddasantiṭṭhāno ekunavīsatī ti ettha vīsati saddo viya. ūnasaṃkhyā ti pi atthabyākhyāne vuttaṃ.

Kacc_378. dase so niccañ ca.
catuppadam idaṃ. dase ti nimittasattamī, so ti kāriya, niccan ti kriyāvisesanaṃ, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ, idha caggahaṇaṃ chaggahaṇānukaḍḍhanatthaṃ.

Kacc_379. ante niggahītaṃ ca.
tipadam idaṃ. ante ti visaya, niggahītan ti visayī, vā ti avadhāraṇa. saññā-pe-vidhisuttaṃ. idha avadhāraṇatthena caggahaṇena niccattaṃ nivattāpeti sanniṭṭhāne ca sanimitto niggahītāgamo idha animitto ti. tesam pi viseso atthabyākhyāne vutto.

Kacc_380. ti ca.
dvipadam idaṃ. tī ti visayī, cā ti anukaḍḍhana. saññāṯī̃-pe-vidhisuttaṃ. idha caggahaṇaṃ antaggahaṇānukaḍḍhanatthaṃ.

Kacc_381. ḷa darānaṃ.
dvipadam idaṃ. ḷo ti kāriya, darānan ti sambandhachaṭṭhīkāri. saññā-pe-vidhisuttaṃ. idha laḷānaṃ aviseso. aññattha pana ḷalānaṃ viseso vutto chaḷaṅgaṃ chalaṅgā ti.

[#182]

Kacc_382. vīsatidasesu khā dvissa tu.
catuppadam idaṃ. vīsatidasesū ti nimittasattamī, khā ti kāriya, dvissā ti sambandhachaṭṭhīkārī, tu ti samuccaya. saññāṯī̃-pe-vidhisuttaṃ. tuggahaṇena dvissa du di do ādesā ca hontī ti. ettha caggahaṇena khādesam pi saṃgaṇhāti tena battiṃsa bakkulo tī payogā sijjhanti.

Kacc_383. ekādito dasa ra saṃkhyāne.
catuppadam idaṃ. ekādito ti avadhi, dasā ti sambandhachaṭṭhīkārī, ro ti kāriya, saṃkhyāne ti ādhārasattamī. saññāṯī̃-pe-vidhisuttaṃ. nanu ca saṃkhyāsaddassa anuvattamānattā ḷadarānan ti sutte viya ekādito dasa ro ti vutte yeva saṃkhyāne vattamānassa dakārassā ti viññāyati, atha kasmā saṃkhyāne ti vuttan ti. saccaṃ viññāyati. tathāpi punārambhaggahaṇaṃ atthantaraviññāpanatthaṃ hoti, tena yadā ayaṃ ekādasādisaṃkhyāgaṇanamatte yeva pavattati na saṃkheyyadabbe tadā assa rādeso ti viññāyati. tenāha saṃkhyāne ti kimatthan ti ādi. ādisaddena bārasa terasa ettakam eva gaṇhāti. saṃkhyāne ti kimatthaṃ vuttaṃ, dvādasāyatanāni ty ādisu sati pi ekādito saṃkhyāsadde saṃkhyānassa gaṇanamattassa abhāvā iminā dassa rādeso na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_384. aṭṭhādito ca.
dvipadam idaṃ. aṭṭhādito ti avadhi, cā ti anukaḍḍhana. saññā-ṯī̃pe-vidhisuttaṃ. idha caggahaṇaṃ kārikāriyānukaḍḍhanatthaṃ. nanu ca vinā pi iminā suttena pubbasutteneva sijjhati, kasmā puna vuttan ti. saccaṃ, sijjhati, tathāpi punārambhaggahaṇaṃ niyamatthañ ca atthantaraviññāpanatthañ ca hoti, tena hi punārambhaggahaṇena na ekārasa bārasa terasā ti ettheva pubbasuttena dassarakāro hotī ti niyameti cuddasa pañcadasa soḷasā ti ettha pana sati pi ekādito dasasmiṃ pubbasutteneva vuttavidhānaṃ na hotī ti ca viññāpetī ti. idha ādisaddena upari gahetabbā bhāvā heṭṭhā sattarasam eva saṅgaṇhāti yady evaṃ sattādito cā ti vattabban ti na vattabbaṃ, yathā vuttatthantaraviññāpanābhāvā esā hi ācariyānaṃ pakati yenākārena yathicchitaniyamo ca atthantaraviññāpanañ ca hotī ti. atthabyākhyāne va aṭṭhādi to ti ettha ādisaddo upari dasasaddābhāvā heṭṭhā sattarasam eva saṅgaṇhāti ekādito dasarasaṃkhyāne ti imināva siddhe puna imassārambho niyamattho tena catuddasā ti ettha sati pi ekādito dasasmiṃ rattaṃ na bhavatī ti vuttaṃ [#183*]. ñāse pana anantarasutteneva siddhe punārambhaggahaṇaṃ siddhe satyārambho atthantaraṃ viññāpetī ti kasmā taṃ viññāpanatthaṃ, tena ca pañcadasa soḷasā ti ettha sati pi ekādito dasasmiṃ anantarasutte na vuttavidhānaṃ na hotī ti vuttaṃ. paṇṇarasā ti payogo hi niruttilakkhaṇena tesu vuddhi ty ādi suttena vā sijjhati. ācariyā pana pañcadasa saddato dassa ro na hoti paṇṇādese pana kate ekādito dasarasaṃkhyāne ti suttena dassa ro hotī ti vadanti. moggallāyane pana vīsatidasesū pañcassa paṇṇupannā ti suttam ṭhapetvā paṇṇuvīsati pañcavīsati pannarasa pañcadasā ti vuttaṃ. aṭṭhādito ti kimatthaṃ, pañcadasā ti ettha sati pi dasasadde aṭṭhādito aparattāiminā vuttavidhānaṃ nahotī ti ñāpanatthaṃ vuttaṃ. saṃkhyāne ti kimatthaṃ, aṭṭha dasiko ti ettha sati pi aṭṭhādito dasasmiṃ saṃkhyānassa abhāvā iminā vuttavidhānaṃna hotī ti ñāpanatthaṃ. bhassake idaṃ suttaṃ natthi pubbasutteneva sabbaṃ saṅgahitaṃ.

Kacc_385. dvekaṭṭhānam ākāro vā.
tipadam idaṃ. dvekaṭṭhānan ti antāpekkhachaṭṭhī, ākāro ti kāriya, vā ti vavatthitavibhāsā. saññā-pe-vidhisuttaṃ. idha hi vāsaddo vavatthikavibhāsattho dvidasa ekadasa aṭṭhadasā ti payogānaṃ abhāvā tenevāha rūpasiddhiyaṃ:

dvekaṭṭhānaṃ dase niccaṃ dvissānavutiyā navā
itaresam asantañ ca āttaṃ dīpeti vāssutī ti.

tatthāyaṃ yojanā, dvi ekaṭṭhānaṃ saṃkhyāsaddānaṃ antasarassa āttaṃ dase pare niccaṃ hoti, dvissa antasarassa āttaṃ ānavutiyā vīsati ādi yāvanavutiyā paresu navā vikappena hoti, itaresaṃ dvisaddato aññesaṃ ekaṭṭhānaṃ saṅkhyānaṃ vīsati ādisu antasarassa āttaṃ asantaṃ avijjamānaṃ iti ime tayo vidhayo vāsuti vāsaddo dīpetī ti. saṃkhyāne ti kimatthaṃ. dvidaṇḍo ty ādisu sati pi dvi ekaṭṭhānaṃ antasare sakhyānassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

[#184]

Kacc_386. catucchehi thaṭhā.
dvipadam idaṃ. catucchehī ti avadhi, thaṭhā ti visayī. saññā-pe-vidhisuttaṃ. idha saṃkhyāpūraṇattho maṇḍūkagatikavasena anuvattati.

Kacc_387. dvitīhi tiyo.
dvipadam idaṃ. dvitīhī ti avadhi, tiyo ti visayī. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_388. tiye dutāpi ca.
catuppadam idaṃ. tiye ti nimittasattamī, dutā ti kāriya, apī ti samuccaya, cā ti samuccaya. saññā-pe-vidhisuttaṃ, idāni api ca saddānaṃ phalaṃ dassetum apiggahaṇenāti ādim āha. nanu ca heṭṭhā tuggahaṇena dvissa dudi ādesā gahitā ti. saccaṃ, tathāpi punārambhaggahaṇaṃ niccadīpanatthaṃ evaṃ sante pi anekatthattā nipātānan ti vuttattā dvīsu ekenapi tadattho sijjhatī ti. sijjhati, tathāpi dvinnaṃ kāriyānaṃ saṃkarābhāvadassanatthaṃ visuṃ visuṃ gahitaṃ na hi dvirattan ti ca dviguṇaṃ saṃghāṭin ti va payogā atthī ti adhippāyo.

Kacc_389. tesam aṭṭhupapadenaṭṭhuṭṭhadivaṭṭhadiyaṭṭhāṭṭhatiyā.
tipadam idaṃ. tesan ti sambandhachaṭṭhīkārī, aṭṭhupapadenā ti sahatthatatiyā, aṭṭḥu-pe-tiyā ti kāriya. saññā-ṯī̃pe-vidhisuttaṃ. aṭṭhupapadānaṃ tesaṃ catutthadutiyatatiyānaṃ aṭṭḥūpapadena saha aṭṭhū-pe-tiyādesā honti, idha hi tesaṃ ti iminā sāmaññena vutte pi pāliudāharaṇaṃ nissāya vā anantarasuttavasena vā catuttha dutiya tatiyāva gahitā. rūpasiddhiyaṃ pana sutte aṭṭhupapadenā ti saddasāmatthiyaṃ sandhāya

aṭṭhupapadupādāna sāmatthā aṭṭhapubbakā
tesaṃ saddena gayhante catutthadutiyādayo ti

vuttaṃ. evaṃ sati aṭṭhekādasahi āyatanehī ti ādīniviyagahetabbā ti haveyyun ti aṭṭhena catuttho aṭṭhuṭṭho ti idaṃ tappurisasamāsatte pi ādesa parivattanavasena taddhitaṃ nāma tasmā ayaṃ aṭṭḥuṭṭhasaddo catutthassa kāriyabhūto pi aṭṭhupapada sanniṭṭhānasāmatthiyato aṭṭhavatutthakānaṃ catupamāṇānaṃ dīpako upapadabhūto vā aṭṭhasaddo catusu yo attho catuttho so attho yevā ti viseso ti ayam adhippayo [#185*]. saṃkhyāpadhāna vasena vutto saṃkheyyapadhāne sati bahubbīhi kātabbo, aṭṭḥo catattho yesaṃ tāni aṭṭhuṭṭhānī ti viggaho kātabbo. vinayavinicchayaṭīkāyam pi aṭṭhateyyagatthapāyo ti aṭṭho tatiyo yassa so aṭṭhateyyo ti vuttaṃ. visuddhimaggaṭīkāyañ ca aṭṭhena ekādasa aṭṭhekādasa atha vā aṭṭhaekādasa etāsan ti aṭṭhekādasā ti vuttaṃ. aññatthāpi yadā aṭṭhena catuttho aṭṭhacatuttho ty ādi saṃkhyā padhānaṃ bhavati na tadā bahubbīhi samāso. yadā tu saṃkheyya padhānaṃ tadā aṭṭhaṃ dutiyaṃ yesaṃ te aṭṭhadutiyāti bahubbīhisamāso gamyate ti vuttaṃ.

Kacc_390. sarūpānam ekasesesv asakiṃ.
tipadamidaṃ. sarūpānan ti niddhāraṇachaṭṭhī, ekaseso ti kāriya, asakin ti tabbisesana, bhāvasattamī vā. saññā-ṯī̃pe-vidhisuttaṃ. sarūpānan ti ettakeneva asakin ti viññāyamāne pi kimatthaṃ asakiggahaṇaṃ katan ti nāmapadānaṃ bahubhāvaviññāpanatthaṃ, atha vā ekasesesv asakin ti yogavibhāgena virūpānaṃ ekasesañāpanatthaṃ tena hi mātā va pitā ca pitaro icc evam ādi payogā sijjhanti. tenevāha rūpasiddhiyaṃ yoga vibhāgena cetthā ti ādi. ñāse pana tappākaṭīkaraṇan ti vuttaṃ. sarūpānan ti kārī ekaseso ti kāriyā ti pi vadanti. evaṃ sati sabbe lopetvā ekaṃ karoti viya dissati avayavī avayavavasena kārikāriyupacāre sati doso natthi, saddatthobhayavasena samāno rūpo yesaṃ te sarūpā samāno cettha tividho saddasarūpo atthasarūpo ubhayasarūpo ti. tenāha

sarūpaṃ tividhaṃ vuttaṃ saddaatthobhayabbasā
māsā ca kuṭilā ceva purisā ti va viññunā ti.

tattha hi yathākkamaṃ māso ca māso ca māsā, vaṃko ca kuṭilo ca kuṭilā, puriso ca puriso ca purisā ti veditabbā ti. idaṃ yebhuyyavasena vuttaṃ, ekadesasarūpekaseso ti atthi, yathā nāmañ ca rūpañ ca nāmarūpañ ca nāmarūpaṃ chaḷāyatanañ ca chaḷāyatanañ ca chaḷāyatanan ti sarūpānaṃ padabyañjanānaṃ majjhe ekaseso eko eva seso avasiṭṭho hoti asakiṃ satī ti attho. sarūpānam iti kimatthaṃ. hatthi ca asso ca ratho ca pattiko ca ty ādisu sati pi asakiṃ sarūpānaṃ abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ, asakin ti kimatthaṃ, puriso ty ādisu sati pi padabyañjanānaṃ sarūpatte asakissa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ [#186*]. ettha hi puriso ti ekaṃ padam pi puriso ca puriso cā ti ettha vākyabhūtapubbapadaṃ paṭicca sarūpattattivuttaṃ idañ ca suttaṃ dabbapadatthakamatena vuttaṃ, jātipadatthamatena pana vinā pi ekasesena pūrentī ti purisā ti viggahenāpi bahupurisānaṃ vācakattaṃ ñāpetuṃ sakkā ti.

Kacc_391. gaṇane dasassa dviticatupañcachasattaṭṭhanavakānaṃ. vīticattārapaññāchasattāsanavā yosu yonañ cīsamāsaṃṭhirītituti.
aṭṭhapadam idaṃ. gaṇane ti ādhārasattamī, adhikaraṇasattamī cā, dasassā ti sambandhachaṭṭhīkārī, dviticatupañcachasattaṭṭhanavakānan ti sambandhachaṭṭhī, vīti-pe-navā ti kāriya, yosū ti nimittasattami, yonan ti sambandhachaṭṭḥīkārī, cā ti sampiṇḍana, īsaṃ-petuti kāriya. saññā-pe-vidhisuttaṃ. sarūpānaṃ katekasesānaṃ asakiṃ anekavāraṃ dviti-pe-navakānaṃ atthānaṃ vācakabhāvena sambandhighūtassa gaṇane pariyāpannassa dasasaddassa yathāsaṃkhyaṃ vīti-pe-ādesā honti yosu paresu yonañ ca īsaṃ-pe-uti ādesā honti. tathā hi rūpasiddhiyam pi vuttaṃ dvidasatthavācakassa dasassa vīādeso yovacanassa īsaññā ti ādi dasassa sambandhayogadviti-pe-navakānaṃ kārī ti vatvā gaṇane pariyāpannassa dasasaddassa sarūpānaṃ katekasesānaṃ asakiṃ anekavārānaṃ dviti-pe-navakānaṃ vīti-pe-navādesā yathāsaṃkhyaṃ hontī ti pi yojenti ācariyā, evaṃ sati dvikādisaddānam eva vīādiādesā bhaveyyuṃ gaṇiyate ti gaṇanaṃ etena dasasaddassa saṃkheyya padhānattaṃ nivatteti dasasaddo hi katthaci saṃkheyyapadhāno yathā dasadasako puriso dasadasako pāso ti katthaci saṃkhyāpadhāno yathā vīsati bhikkhū ti idha pana saṃkhyāpadhāno adhīppeto ti saṃkhyāsaddo cesa tividho saṃkheyyapadhāno saṃkhyāpadhāno ubhayappadhāno cā ti tattha ekādayo aṭṭhārasantāsaṃkhyāsaddā saṃkheyyapadhānā ti liṅgavacanavasena ekasaṃkhyā ekavacanantā dvādayo bahuvacanattā vīsaty ādayo navutyantā saṃkhyāsadda itthiliṅgā ekavacanantā dvāvīsatiyo tevīsatiyo ti vaggabhede pana sati bahuvacanantā te ca katthaci gaṇanasaṃkhyāne vattanti yathā bhikkhunam ekunavīsati tiṭṭhati icc ādi katthaci gaṇetabba saṃkheyye vattanti yathā ekunavīsati bhikkhavo tiṭṭhantī ti [#187*]. tathāpi tā ekavacanantā ca. tathā hi vuttaṃ abhidhāne

aṭṭhārasantā saṃkheyye saṃkhyekādayo tisu
saṃkhyāne tu ca saṃkhyeyye ekatte vīsatādayo
vaggabhede bahutte pi tā ānavutināriyan ti.

tattha ekādayo aṭṭharasantā saṃkhyā saṃkheyye atthe tīsu liṅgesu vattanti, vīsatyādayo ānavuti saṃkhyā saṃkhyāne ekatte va saṃkheyye ekatte ca vattanti vaggabhede dvāvīsatiyo ti ādi vaggahede sati bahutte honti. nāriyaṃ itthi liṅge ti yojanā. satādayo yāva asaṃkheyyā ubhayappadhānā sataṃ satānī ti ādīnaṃ ekavacana bahuvacanantānaṃ dassanato, liṅgavasena pana koṭittayākkhoṇiyo ṭhapetvā sesāni napuṃsakaliṅganeva koṭittayākkhohiṇiyo pana itthiliṅgayevā ti. vuttañ ca kaccāyananissayapakaraṇe pi

ekaticatusaṃkhyāyo tiliṅgam pi dvidhā siyuṃ
dvādayo sattayesā ca tīsu liṅgesu ekadhā.
vīsatyādi navutyantā itthiliṅgekavācakā
sataṃ yāva asaṃkheyyā napuṃsakamituccate.
koṭittayākkhohiṇiyo itthiliṅgā dvivācakā
saṃkhyāvīseso vuttoyaṃ yatinā varabuddhinā ti.

kathaṃ pana imesaṃ saṃkhyāsaddānaṃ ekavacanantatā itthiliṅgatā ca ñāyatī ti payogato ñāyatī ti. asakin ti kimatthaṃ. dasadhalāni ty ādisu sati pi gaṇane pariyāpanne dasasadde asakiṃ anekassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ. gaṇane ti kimatthaṃ. dasadasako puriso ty ādisu sati pi asakiṃ gaṇanassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_392. catuppadassa lopo tuttarapadādicassa cucopi navā.
sattapadam idaṃ. catupapadassā ti avayavāpekkhachaṭṭhī, lopo ti kāriya, tū ti sambandhachaṭṭhīkārī, uttarapadādicassā ti sambandhachaṭṭhīkārī, cuco ti kāriya, apī ti samuccaya, navā ti kvacattha. saññā-pe-vidhisuttaṃ, gaṇane pariyāpannassa catupapadassa avayavabhūtassa tussa lopo hoti [#188*], uttarapadādito cakārassa cucopi honti tathā uttarapadassa tukārassa ādi uttarapadādi so ca so vakāro ti uttarapadādi co tassa cullāsītisahassānī ti idam pi iminā va sijjhati caturāsīt i sahassānīti attho dvaṭṭhidiṭṭhiti etthāpiggahaṇena salopo ākārassa attaṃ hoti, catuhi adhīkadasa cuddasāti etthadasasaddo adhikatthasaṃkhyāti daṭṭhabbo cattāro va dasacāti cuddasā ti vutte pana samasaṃkhyāti daṭṭhabbā tattha catuhi adhikādasāti imasmiṃ atthe tappurisasamāsa saññaṃ katvā cattāro va dasa ca ti imasmiṃ atthe dvandasamāsasaññaṃ katvā tesaṃ vibhattiyo lopā cā ti sutte tesaṃ gahaṇena ca vibhattipadakkharānaṃ lopaṃ katvā pakatisuttena catudasapakatiṃ katvā iminā suttena tussa lopañ ca cakārassa cucādese ca katvā satipi samāsasutte lopādesasarūpaparivattanena taddhitantā nāmam iva katvā syāduppattādimhi kate rūpasiddhi veditabbā. tathā hi vuttaṃ

lopādesāgamāvuddhi saṃkhyāne pakatī ti ca
ñeyyaṃ suttānusārena taddhitaṃ iti dhīmatā ti.

evaṃ sabbasaṃkhyānesu samāsataddhitanāmāni veditabbāni.

Kacc_393. yadanupapannā nipātanā sijjhanti.
tipadam idaṃ. yadanupapannā ti kārī, nipātanā ti kāraṇakārī visesanaṃ vā, sijjhantī ti kiriyā. saññā-ṯī̃pe-vidhisuttaṃ. ye saddā akkharapadakhyañjano-pe-vibhattivībhajjanato-pe-aniddiṭṭhalakkhaṇā, te saddā akkharapadabyañjanato-pe-vībhajjanato nipātanā nipātalakkhaṇena sijjhanti. nipātīyate ti nipātanaṃ, lakkhaṇaṃ nāvacanassa smākhyapadeso smāvacanassa āttanipphādane smātta lakkhaṇenā ti attho nipātana sīlaṃ nipātī sutte nipātinā ti vattabbe īkārassa akārādesaṃ katvā nipātanā ti vuttan ti. na hi idaṃ suttaṃ vajjetvā aññaṃ nipātīsuttaṃ nāma atthi, atha vā nipātanaṃ nipphādanaṃ arahantī ti nipātanā ti iminā vacanatthena nipātanā ti imassa te ti iminā tulyadhikaraṇabhāvena yojetabbaṃ. nipātanapayoganipphādakaṃ suttam pi nipātanaṃ nāma cattāri nipātanasuttāni nāma yadanupapannā ti ādi ca. kvacidhātu ti ādi ca paccayādi ca vajādīhi ādi cā ti atthavinicchayavaṇṇanāyaṃ ca vuttaṃ.

[#189]

Kacc_394. dvādito ko nekatthe ca.
catuppadam idaṃ. dvādito ti avadhi, ko ti visayī, anekatthe ti visaya, cā ti samuccaya. saññāṯī̃-pe-vidhisuttaṃ, dvi icc evam ādito anekatthe kappaccayo hoti, nipātananāmakena pubbasuttena dvisatādi viparināmaṃ kalopo ca sijjhanti, idha hi caggahaṇena nipātanasuttena sijjhanaṃ samuccayati. ettha hi sataṃ dvi iti ṭhapetvā satasaddato chaṭṭhivibhattiñ ca dvisaddato iminā kappaccayañca katvā satassa dvikaṃ ti atthe samāsa tappurisasaññaṃ katvā vibhattilopaṃ katvā satadvika iti ṭhite pakatiñ ca katvā yadanupapannā nipātanā sijjhantī ti nipātanasuttena kalopaṃ ca dvisata iti viparināmañ ca katvā sati pi samāsatte lopādesaparivattanavasena taddhitattā nāmam iva katvā syāduppattādimhi kate rūpasiddhi veditabbā. ito paṭṭhāya upari guṇitasaṅkhyā ñātabbā heṭṭhā saṅkhyā pana missakasaṅkhyā ti veditabbā, pañcavidhā hi saṅkhyā missakasaṅkhyā guṇitasaṅkhyā sambandhasaṅkhyā saṅkhetasaṅkhyā anekasaṅkhyā cā ti. tattha dasa ca dasa ca vīsati icc evam ādayo ca catuhi adhikādasa cuddasa asītiṃ dasa eko va indanāmā mahabbalā icc evam ādayo saṅkhyā missakasaṅkhyā nāma satassa dvikaṃ dvisataṃ icc evam ādayo idha vuttā yāva asaṅkhyeyyā aṭṭhatelasatehi bhikkhusahassehi caturāsītiyojanasahassagamhīre icc evam ādayo va saṃkhyā guṇitasaṅkhyā nāma aṭṭhasaṭṭhiyo janasatasahassubbedho girirājā

sataṃ hatthi sataṃ assā sataṃ assatarī rathā
sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā

icc evam ādayo ca saṃkhyā sambandhasaṃkhyā nāma ettha hi upari sahassasaddena heṭṭhā satasakhyāsaddā [sic] yojetabbā,

tiṃsa me purisanāvuttyā sabbe ekeka nimittā
nahutaṃ lakkhaṃ aṭṭhakāsiyan ti

evam ādayo saṃketasaṅkhyā nāma tattha tiṃsa nāvutyā ti tiṃsasahassāni navutisatāni cā ti attho. sahassasatasaddānamettha lopo ti nahutan ti dasasahassaṃ lakkhanti satasahassaṃ aṭṭhakāsiyanti ettha kāsī ti sahassaṃ vuccati aṭṭhena kāsi aṭṭhakāsi pañcasataṃ. taṃ agaghatī ti aṭṭhakāsiyaṃ pañcasatagaghatika nti attho. sahassaraṃsi satatejo tadāhaṃ satabale kaṃsasovaṇṇe satarājike ti evam ādiyo anekasaṃkhyā nāma [#190*].

missaguṇitasambandhasaṃketānekabhedato
saṃkhyā pañcavidhā ñeyyā pāliyāgata nayato.

cuddasa dvisataṃ aṭṭhasaṭṭhi satasahassakaṃ
tiṃsa me purisa nāvuttyā satatejo ti lakkhaṇaṃ.

anekasahassaraṃsī anekasatatejo
anekasatabale kaṃse ti attho.

imā satādayo yāva asaṃkheyyasaṃkhyā ubhayappadhānā, tasmā yattha saṃkhyeyappadhānā tattha saṃkhyā saṃkheyya padāni tulyādhikaraṇavasena ṭhapitāni. yathā duve puṭhujjanā vuttā satasahassabhikkhuhi cakkavāḷasahassehī ti yattha saṃkhyā padhānā tattha tappurisavasena yipitā [sic] yathā bhikkhūnaṃ sahassanti.

Kacc_395. dasadasakaṃsataṃ dasakānaṃ sataṃ sahassañ ca yomhi.
sattapadam idaṃ. dasadasakan ti kārī, satan ti kāriya, dasakānan ti saṃkhyā, niyogachaṭṭhi vā, satan ti kārī sahassan ti kāriya, cā ti sampiṇḍana, yomhī ti nimittasattamī. saññāṯī̃-pe-vidhisuttaṃ, gaṇane pariyāpannassa dasadasakassa dasadasakatthavācakassa katekasesassa dasasaddassa kataṃ ādeso hoti, satadasakassa satadasakatthavācakassa katekasesassa satasaddassa sahassaṃ ādeso hoti yomhi pare ti satan ti dasasaddassa dasakkhattuṃ ṭhapetvā dvandasamāsaṃ katvā ekasesaṃ katvā taddhitattā nāmam iva katvā yovacanaṃ katvā iminā dasasaddassa sataṃ ādesaṃ katvā yovacanassa nipātanasuttena lopaṃ katvā puna nāmam iva katvā sivibhattiṃ katvā rūpasiddhi veditabbā. rūpasiddhiyaṃ pana niggahītalopaṃ katvā sivacanassa amādeso ti vuttaṃ, sahassan ti etthāpi satasaddassa dasakkhattuṃ katvā kātabbā. ñāse pana dasasaddassa satakkhattuṃ katvā ti vuttaṃ. vuttiyā na sameti taduttarapadānaṃ tesaṃ satasahassapadānaṃ uttarapadānaṃ dvikādīnañ ca pubbapadattaṃ yathāsaṃkhyaṃ saṃkhyāya anurūpaṃ nipātanasuttena nipphajjante, nanu ime payogā pubbe vuttā ti saccaṃ, tattha hi dvikānaṃ kappaccayayogatta dassanatthaṃ vuttiṃ [#191*], idha pana uttarapadattadassanatthaṃ vattabbā ti. kappaccayassa samūhatthe pavattattā ekavacanan ti vaggabhede pana sati pi dvesatāni dvesahassānī ti bahuvacanantā ti taduttarapadānañ cā ti ettha vasaddassa aññanayasamuccayatthataṃ aññanayaṃ dassetum dasasataṃ sahassa hotī ti vuttaṃ. tena dasassa sati kaṃ dasasatan ti samāsaṃ katvā dasasatassa sahassaṃ ādeso hotī ti daṭṭhabbo. iminā nayena satassa satakaṃ dasasahassaṃ hoti, sahassassa satakaṃ satasahassaṃ hoti, dasasahassassa satakaṃ dasasatasahassaṃ hoti, satasahassassa satakaṃ koṭihotī ti evaṃ yāva asaṃkheyyā kātabbā. ñāse pana dasassa dvīkaṃ tad idaṃ hoti dvisatan ti ādi nayo vutto. evaṃ gaṇanamattavasena saṃkhyāsaddanipphattiṃ dassetvā guṇitavasena sakhyāsaddanipphattiṃ dassetuṃ.

Kacc_396. yāva taduttariṃ dasaguṇitañ ca.
iti vuttaṃ. catuppadam idaṃ. yāvā ti paricchedatthaniddeso, taduttarin ti kārī, dasaguṇitan ti kāriya, cā ti samuccaya. saññā-pe-vidhisuttaṃ. apare pana idaṃ sutaṃ guṇitākāradassanaṃ na ādesasuttan ti manasikatvā paribhāsāsuttan ti vadanti. guṇitakriyāpi vidhināmā ti tāsaṃ saṃkhyānaṃ yāva uttari asaṃkheyyapariyosānaṃ atthi tāva dasaguṇitañ ca kātabban ti attho. ettha ca saddo na kevalaṃ saṃkhyānaṃ dasaguṇitam eva kātabbaṃ, atha kho tathā dviguṇitam pi kātabban ti samuccayati. ayaṃ hi guṇitavidhi guṇītalakkhaṇaṃ ajānante sandhāya vutto, heṭṭhā pana ādesa vidhiṃ ajānante sandhāya vutto ti dasato ppabhūti yāva koṭitāva dasaguṇitaṃ dassetvā koṭitoppabhūti yāva asaṃkheyyā tāva saṃkhyā bahuttā satādi guṇitam pi kātabbā ti dassetuṃ koṭisatasahassānaṃ sataṃ pakoṭi ti ādim āha. saddanītiyaṃ pana yāva taduttariṃ dasaguṇitañ ca abbudato vācīsati guṇaṃ ti suttaṃ ṭhapetvā yāva tāsāṃ sāmkhyānaṃ dasādīnaṃ asaṃkheyy apariyantānaṃ dasaguṇitaṃ kātabbaṃ. atha vā pālinayena abbudapariyosāne vīsati guṇitaṃ katvā nirabbudādikāsaṃkhyā yāva asaṃkheyyā veditabbā ti vuttaṃ. tattha pubbanayena kaccāyananayaṃ dasseti. atha vā ti ādinā pana dasatoppabhūti yāva dasa satasahassaṃ nāma dasaguṇitaṃ katvā koṭitoppabhūti yāva abbudaṃ tāva satasahassānaṃ sataguṇitaṃ katvā koṭi hotī ti ādi nayaṃ katvā abbudato yāva asaṃkheyyā vīsatiguṇitaṃ kātabban ti adhippāyaṃ dasseti. tattha hi brahmasaṃyutte āgataṃ [#192*]: seyyathāpi bhikkhu vīsati abbudā nirayā evam eko nirabbudo nirayo ti ādi suttaṃ āharitvā gaṇanāti panettha evaṃ veditabbāni yathevahisataṃ satasahassāni koṭi hoti evaṃ sataṃ satasatasahassakoṭiyo pakoṭī nāma sataṃ satasahassapakoṭiyo koṭippakoṭi nāma sataṃ satasahassakoṭippakoṭiyo nahutaṃ sataṃ satasahassanavutāni vinnahutaṃ sataṃ satasahassaninnahutāni akkhohiṇī, sataṃ satasahassa akkhohiṇi bindhu sataṃ satasahassabindhu ekaṃ abbudaṃ tato vīsati guṇitaṃ nirabbudaṃ esa nayo sabbatthā ti tenāvocumhā. pālinayena pana abbudapariyosāne vīsatiguṇaṃ katvā nirabbudādikāsaṃkhyāyāva asaṃkheyyā veditabbā ti. ettha va pālinayo va sārato paccetabbo sabbaññubuddhassa aññātabhāvābhāvato ti vuttaṃ. aññe ācariyā pana seyyathāpi bhikkhave vīsatikhāriko kosalako tilavāho tato puriso vassa satasahassassa accayena ekekaṃ tilaṃ laddhareyya khippataraṃ so bhikkhave vīsatikhāriko kosalako tilavāgo iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya. nattheva eko abbudo tirayo seyyathāpi bhikkhu vīsati abbudānirayā evam eveko nirabbudanirayo ti evamādi. ekādayaṅguttaranikāye āgatasuttaṃ āharitvā dasādinaṃ yāva asaṃkheyya pariyantānaṃ nāsaṃ saṃkhyānaṃ dasaguṇitaṃ paṇḍitehi kātabbaṃ, na ca kevalaṃ satādīnaṃ dasasatasahassapariyantānaṃ tāsaṃ saṃkhyānaṃ dasaguṇitaṃ kātabbaṃ tato koṭi pabhutīnaṃ bindupariyantānaṃ tāsaṃ saṃkhyānaṃ satalakkhaguṇitaṃ ca paṇḍitehi kātabbaṃ tato abbudappabhūtīnaṃ asaṃkheyyapariyantānaṃ tāsaṃ saṃkhyānaṃ vīsati tilavāhehi paṇḍitehi kātabban ti vadanti. heṭṭhā dasasatakaṃ sahassaṃ hotī ti iminā satahaṇanavasena dassitanayattepi gaṇanabahuttā koṭitoppabhuti satagaṇananayaṃ puna dassetuṃ.

Kacc_397. sakanāmehi.
iti vuttaṃ. ekapadam idaṃ. sakanāmehī ti kriyāvisesanatatiyāniddeso. saññāṯī̃-pe-vidhisuttaṃ. aniddiṭṭhanāmadheyyānaṃ yāsaṃ saṃkhyānaṃ yāni rūpāni santi tāsaṃ tāni rūpāni sakehi sakehi nāmehi nipphajjante ti attho. tathā hi iminā akkhohiṇī satasahassānaṃsataṃ bindhu hoti, bindhu satasahassānaṃ sataṃ abbudaṃ hoti-pe-mahākathanaṃ satasahassānaṃ sataṃ asaṃkheyyaṃ hotī ti dasseti [#193*]. tattha satasahassaṃ satakkhattuṃ katvā dvandasamāsaṃ katvā ekasesaṃ katvā nāmam iva katvā yo vacanaṃ katvā iminā koṭi ādeso hoti. satasahassasatakatthavācakassa koṭisatasahassa saddassa pakoṭi ādeso pi hoti. atha vā koṭisatasahassa satasaddassa pakoṭi ādeso hoti, nipātanena yolopaṃ katvā taddhitattā nāmam iva katvā silopo kātabbo ti evaṃ sesesu pi tesu koṭi ādittayañ ca akkhohiṇi ca itthiliṅgāekavacanantā sesā napuṃsakaliṅgā ekavacanantā vaggabhede sati dvekoṭiyo ti ādayo bahuvacanantā honti. ekaṃ dasasataṃ sahassaṃ dasasahassaṃ, satasahassaṃ dasasatasahassaṃ koṭi, pakoṭi, koṭippakoṭi, nabhūtaṃ, ninnabhūtaṃ, akkhohiṇī, bindhu, abbudaṃ nirabbudaṃ ahagaṃ, ababaṃ, aṭaṭaṃ sugandhikaṃ, uppalaṃ, kumudaṃ puṇḍarīkaṃ padumaṃ, kathānaṃ mahākathānaṃ asaṃkheyyan ti ayaṃ kaccāyane kamo. saddanītiyaṃ pana nirabbudaṃ abbaṃaṭaṭaṃ ahahaṃ sugandhikaṃ kumudaṃ uppalaṃ puṇḍarīkaṃ padumaṃ kathānaṃ mahākathānaṃ asaṃkheyyan ti āgato. tathāhi ettha ekaṃ dasasata- pe-akkhohiṇīti evaṃ ekato paṭṭāya gaṇiyamānā yāva akkhohiṇī sambandhānaṃ hutvā tiṭṭhatī ti veditabbaṃ.

akkhohiṇī ca bindu ca abbudañ ca nirabbudaṃ
ahahaṃ ababaṃ ceva aṭaṭañ ca sugandhikaṃ.

uppalaṃ kumudaṃ ceva puṇḍarīkaṃ padumaṃ tathā
kathānaṃ mahākathānaṃ asaṃkheyyan ti bhāsito.

kamo kaccāyane eso pāliyā so virujjhati
pāliyaṃhi kamo evaṃ veditabbo nirabbudaṃ.

ababbaṃ aṭaṭaṃ ahahaṃ kumudañ ca sugandhikaṃ
uppalaṃ puṇḍarīkañ ca paduman ti jino bruvī.

tathā hi brahmasaṃyutte seyyathāpi bhikkhu vīsati abbudānirayāevam eko nirabbudo nirayo ti ādinā nayena vīsati abbudāni ekaṃ nīrabbudan ti vuttaṃ, tathā vīsati nirabbudāni ekaṃ abbaṃ, vīsati ababāni ekaṃ aṭaṭaṃ, vīsati aṭaṭāni ekaṃ ahahaṃ, vīsati ahahāni ekaṃ kumudaṃ, vīsati kumudāṇi ekaṃ sugandhikaṃ, vīsati sugandhikāni ekaṃ uppalaṃ, vīsati uppalāni ekaṃ puṇḍarīkaṃ, vīsati puṇḍarīkāni ekaṃ paduman ti. aṭṭhakathāyaṃ pāliyā avīrodhena attho gahito ti vuttaṃ [#194*]. ekādasaṅguttarapāḷiyaṃ ca seyya thāpi bhikkhu vīsati khārīko kosalakotilavāho-pe-iminā upakkamena parikkhayaṃ pariyodānaṃ gaccheyya nattheva eko abbudo seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo seyyathāpi bhikkhu vīsati nirabbudā nirayā evam eko ababo nirayo seyyathāpi bhikkhū vīsati ababā nirayāevam eko ahaho nirayo seyyathāpi bhikkhū vīsati ahahā nirayā evam eko aṭaṭo nirayo seyyathāpi bhikkhū vīsati aṭaṭā nirayā evam eko kumudo nirayo seyyathāpi bhikkhu vīsatikumudānirayā evam eko sogandhīko nirayo seyyathāpi bhikkhū vīsatiyogandhikā nirayā evam eko uppalako nirayo seyyathāpi bhikkhu vīsati uppalakā nirayā evam eko puṇḍarīko nirayo seyyathāpi bhikkhu vīsatipuṇḍarīkā nirayā evam eko padumo nirayo ti āgato. ti evaṃ tattha tattha pāliaṭṭhakathāsu āgatakkamaṃ suṭṭhu sallakkhetvā gaṇetabbaṃidha pana kaccāyanapakaraṇe dasatoppabhūti yāva koṭi tāva dasahi evagaṇanaṃkataṃ na visādīhi koṭitoppabhuti yāva asaṃkheyyaṃtāva koṭisateneva guṇitaṃkataṃnavisādīhi vā sahassā dīhī vāti tasmā avasiṭṭha naya mukhamattaṃ dassayissāma, dasa vīsati kassa dvisataṃ hoti satavīsatikassa dvisahassaṃ hoti-pe-pe-dasasatahassavīsatikassa dvīkoṭi hoti-pe-dasanavutikassa navasataṃ hoti, -dasasatasahassanavutikassa navako ṭi hotī ti evaṃvīsati to yāva navuti dasaguṇitaṃ jātantena gahetabbaṃ koṭidasadasakassa koṭisataṃ hoti, koṭisatadasakassa koṭisahassaṃ hoti koṭisahassa dasakassa koṭidasasahassaṃ hoti koṭidasasahassadasakassa koṭisatasahassaṃ hoti koṭi satasahassadasakassa koṭidasasatasahassaṃ hoti, koṭidasasatasahassadasakassa pakoṭi hoti pakoṭidasadasakassa pakoṭi sataṃ hoti, pakoṭisatadasakassa pakoṭisahassaṃ hoti, pakoṭisahassadasakassa pakoṭidasasahassaṃ hoti, pakoṭidasasahassadasakassa pakoṭisatasahassaṃ hoti, pakoṭisatasahassadasakassa pakoṭi dasasatasahassaṃ hoti pakoṭidasasatasahassa dasakassa koṭippakoṭi hotīti evaṃyāva asaṃkheyyaṃ koṭi ādiṃpaṭicca chacha vāregaṇane uparūparināmikāsaṃkhyā āgacchati iminānayena vīsati koṭi hi vā-pe-navuti koṭihi vā guṇitaṃjānantena gahetabbāti guṇitaṭṭhane ca dasassavīsati guṇitaṃdvīsataṃ hoti satassa vīsati guṇitaṃ dvisahassaṃ hoti-pe-satasahassassa vīsati guṇitaṃ dvisatasahassaṃ hoti [#195*], dasasatasahassa vīsati guṇitaṃ dvikoṭi hoti-pe-dasassa navuti guṇitaṃ navasataṃ hoti-pe-dasasatasahassanavuti guṇitaṃ navakoṭi hoti evaṃ vīsatito yāva navutitehi guṇitakusalena guṇitabbā koṭiṭṭhāne pi koṭidasassa dasaguṇitaṃ koṭisataṃ hoti, koṭisatassa dasaguṇitaṃ koṭisatasahassaṃ hoti, koṭisatasahassassa dasaguṇitaṃ koṭidasasahassaṃ hoti koṭidasasahassassa dasaguṇitaṃ koṭisatasahassaṃ hoti, koṭisatasahassassa dasaguṇitaṃ koṭidasasatasahassaṃ hoti, koṭidasasatasahassassa dasaguṇitaṃ pakoṭihoti evaṃ heṭṭhā vuttanayena yāva asaṃkheyyā cha cha vāre guṇite uparūparināmikā saṃkhyā āgacchatī ti vīsati-pe-navutisu pi eseva nayo. evaṃ dasakoṭi vīsaṃtiṃsaṃ vattāḷisaṃ paññāsaṃ chaṭṭhī sattati asīti navuti satakoṭyādayo ti ettake pādake katvā dasakoṭitoppabhuti yāva navuti koṭi tehi vākoṭisatādīhi vā koṭito yāva asaṃkheyyaṃ guṇitaṃ kātabbaṃ. tatridaṃ gaṇanassa ca guṇitassa va pādakasaṃkhyādīnaṃ nidassanaṃ dasavīsati tiṃsaṃ cattāḷisaṃ paññāsaṃ chaṭṭhi sattati asīti navutī ti ime navakārāsiyo adhopari yāva chavīsatīvāraṃ ṭhapetvā paṭhamanavakarāsimhi ekekasuññe kate dasakindriyaṃ hoti, dutiyanavakarāsīmhi dvisuññe kate satakindriyaṃ hoti tatiyanavakarāsimhī ti suññe kate sahassakindriyaṃ hoti evaṃ catutthanavaka pañcamanavaka chaṭṭhanavakarāsisu yathākkamaṃ catu pañca cha suññesu katesu dasasahassa satasahassa dasasatasahassakindriyāni honti sattamanavakato paṭṭhāya yāva chabbīsati navakarāsīsu sattasattanavakesu katesu koṭi-pe-asaṃkheyyakindriyāni honti. dasa, sataṃ sahassaṃ, dasasahassaṃ, satasahassaṃ, dasasatasahassaṃ, koṭi, pakoṭi, koṭippakoṭi, nahutaṃ, ninnahutaṃ, akkhohiṇī, bindu, abbudaṃ nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogandhikaṃ, uppalaṃ, kumudaṃ, puṇḍarīkaṃ, padumaṃ, kathānaṃ, mahākathānaṃ, asaṃkheyyan ti. apare pana dasatoppabhuti yāva asaṃkheyyaṃ dasa guṇite soḷasasuññāni sataguṇite chatāḷīsasuññāni sahassa guṇite chasaṭṭhī dasasahassa guṇite cha asīti satasahassa guṇite chādhikasataṃ dasasatasahassa guṇite chabbīsādhikasatan ti vadanti. taṃ gaṇane akusalabhāvena vuttaṃ viya dissati, na hi koṭiādayo dasaguṇītamattena vā sataguṇitamattena vā pakoṭiādayo hontī ti, etā hi pāliaṭṭhakathāsu āgatā saṃkhyānānānayā vivittatarā gambhīrā dukkhogāhā tasmā paraṃ parūpadesaṃ nissāya ñātabban ti[#196*]. tenāha saddanītiyaṃ

yasmā pāvacanesan ti nayā ceva acintiyā
vohārāva suguhattā dasāvantena desitā
tasmā sāṭṭhakathaṃ dhīro gambhīre jinabhāsite
upadesaṃ sa uggaṇhe garuṃ sammā upaṭṭhahaṃ
garūpadesahīno hi atthasāraṃ na vindati
garupadesalābhī ca atthasārasamāyato
saddhammaṃ paripālento saddhammā neva hāyatī ti.

apare akkhohiṇī nāma āhu:

dasanāgasahassāni nāge nāge sataṃ rathā
rathe rathe sataṃ assā asse asse sataṃtarā
nare nare sataṃ kaññā ekekissa satitthiyo
esā akkhohiṇī nāma munindena pakāsitā.

saṃkhyātaddhitaṃ.

Kacc_398. tesaṃ ṇo lopaṃ.
tipadam idaṃ. tesan ti sambandhachaṭṭhī, ṇo ti kāri, lopan ti kāriya. saññā-ṯī̃pe-vidhisuttaṃ. tesaṃ paccayānaṃ anubandhabhūto ṇo lopam āpajjane idaṃ hi suttam pana taddhitasādhāraṇaṃ.

Kacc_399. vibhāge dhā ca.
tipadam idaṃ. vibhāge ti visaya, dhā ti visayī, cā ti saññā-ṯī̃pe-samuccaya [sic] vidhi suttaṃ, caggahaṇaphalaṃ dassento ce ti kimatthanti pucchati. vibhāgataddhitaṃ idāni abyaya taddhitaṃ dassetuṃ,

Kacc_400. sabbanāmehi pakāravacane tu thā.
iti vuttaṃ. catuppadam idaṃ. sabbanāmehī ti avadhi, pakāravacane ti visaya, tū ti samuccaya, thā ti vīsayī. saññāṯī̃-pe-vidhisuttaṃ. idha hi pakāreti ettakaṃ avatvā vacane ti adhikavacanena ayaṃ thāppaccayo sattavibhatti atthesu pi pavattatī ti ñāpeti. tenāha sopakāro taṃ pakāran ti ādi tusaddaphalaṃ sayam eva vuttaṃ.

[#197]

Kacc_401. kimimehi thaṃ.
dvipadam idaṃ. kimimehī ti avadhi, than ti visayī. saññāṯī̃-pe-vidhisuttaṃ. thaṃpaccayo paṭhamādisu pavattati. abyayataddhitaṃ niṭṭhitaṃ.

idāni sabbataddhitappakāraṃ dassetuṃ

Kacc_402. vuddhādisarassa vāsaṃyogantassa saṇe ca.
iti vuttaṃ chappadam idaṃ. vuddhī ti kāriya, ādisarassā ti sambandhachaṭṭhīkārī, vā ti sampiṇḍana, asaṃyogantassā ti sambandhachaṭṭḥīkārī, tabbisesanan ti pi vadanti, saṇe ti nimittasattamī, cā ti avadhāraṇa. saññāṯī̃-pe-vidhisuttaṃ. ādisarassa vā asaṃyogantassa ādibyañjanassa sarassa vā vuddhi hoti. saṇakāre paccaye pare ti attho. asaṃyogantassā ti kimatthaṃ. bhaggavo ty ādisu sati pi ṇappaccaye pare asaṃyogantassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ. idaṃ hi suttaṃ atthabyākhyānasaddanītisu ca bahudhā papañcenti, taṃ kāmakehi tattha tattha gahetabban ti.

Kacc_403. mā yunam āgamo ṭhāne.
catuppadam idaṃ. mā ti paṭisedhana, yūnan ti sambandhachaṭṭhīkārī, āgamo ti visayī, ṭhāne ti bhāvasattamī. saññā-pe-vidhisuttaṃ. idaṃ hi suttaṃ aññena sampannaṃ vuddhiṃ paṭisedhetvā sayam eva āgamavidhiṃ vidadhāti, tasmā paṭisedhakiccañ ca āgamavidhikiccañ ca sādheti. ādibhūtānaṃ iu icc etesaṃ sarānaṃ vuddhi mā hoti ṭhāne yutte, tesu vuddhī āgamo ca hoti ṭhānesū ti yojetabbaṃ. ṭhāne ti iminā paṭisedhanañ ca āgamavidhiñ ca aniccan ti dīpeti.

Kacc_404. āttaṃ ca.
dvipadam idaṃ. āttan ti kāriya, cā ti samuccaya. saññā-pe-vidhisuttaṃ. yūnam iti kimatthaṃ. āpāyiko ty ādisu sati pi ṭhane yūnaṃ abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ. ṭhāne ti kimatthaṃ. vematiko, opaneyyo ty ādisu yūsu santesu pi yuttaṭṭhānassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttan ti.

[#198]

Kacc_405. kvacādimajjhuttarānaṃ dīgharassā papaccayesu ca.
pañcapadam idaṃ. kvacī ti kvacattha, ādimajjhuttarānan ti sambandhachaṭṭhīkārī, dīgharassā ti kāriya, paccayesū ti nimittasattamī, cā ti samuccaya. saññā-pe-vidhisuttaṃ. idha caggahaṇena apaccayaṃ samucceti ādimajjhauttara icc etesaṃ sarānaṃ dīgharassā honti. paccayesu va apaccayesu ca paresū ti attho. darito pabbatā to vā jambudīpāto haṃsarājā va ambare ti ādisu pi chandavasena uttaradīgho.

Kacc_406. tesu vuddhilopāgamavikāraviparītādesā ca.
tipadaṃ. tesū ti adhikaraṇasattamī, vuddhi-pe-desā ti kāriya, cā ti sampiṇḍana. vidhisuttaṃ. nanu ādimajjhauttaraggahaṇañ ca anuvattate, kasmā tesū ti vuttan ti saccaṃ tathāpi chaṭṭhantanivattanatthaṃ tesū ti iminā paṭiniddeso kato adhikaraṇabhāvena hi vutte sabbesaṃ kāriyānaṃ sādhāraṇaṃ hotī ti caggahaṇaṃ kāriyasampiṇḍanatthaṃ kvaciggahaṇānukaḍḍhanatthan ti pi vadanti. asati pi hi imasmiṃ mahāsutte tena tena suttena sijjhati, kasmā puna vuttan ti vuddhi ādīnaṃ lakkhaṇadassanatthaṃ vuttaṃ, tattha vuddhi ca dīgho ca sabhāgo vīparīto ca rasso ca sabhāgo vikāro ca ādeso ca sabhāgo hoti, lopo ca āgamo ca ime visabhāgāti tathāhi akāro ākārassa viparīto va rasso va nāma hoti. ikārādinaṃ pana vīkāro va ādeso ca hoti, ikāro eīkārānaṃ viparīto ca rasso ca nāma hoti. avasaddassa ca viparīto ca hoti akārādīnaṃ pana vikāro ca ādeso va hoti. ukāro o ūkārānaṃ viparīto ca rasso ca hoti, akārādīnaṃ pana vikāro va ādeso ca hoti, ākāro akārassa vuddhi va dīgho ca hoti, īkāro ikārasseva ekāro ikārassa va īkārassa ca vuddhi ca dīgho ca hoti, akārādīnaṃ pana vikāro ca ādeso ca hoti, ekāro ukārasseva okāro ukārūkārānaṃ vuddhi ca dīgho ca hoti, akārādīnaṃ pana vikāro ca ādeso va hoti, aṃ ā o iti icc evam ādayo sivacanādinaṃ yathārahaṃ vuddhi ca vikāro ca ādeso ca hoti, yakāravakārā ivaṇṇuvaṇṇānaṃ yathā kkamaṃ vikārā ca ādesā va honti [#199*], aya avakārā eokārānaṃ vikārā va ādesā ca hontī lopo ca āgamo ca ime yathā vuttehi muttattā visabhāgā honti ime vidhayo iminā suttena sādhetī ti payogā pana tattha tattha pāli aṭṭhakathāsu oloketvā ñātabbā vuddhādi suttena ca tesu vuddhi ādisuttena ca vuddhiyā sāmaññena vuttattā īūdīghasarānaṃ vuddhippattattā ca ā e o dīghasarānaṃ pi vuddhi bhaveyyā ti sandeho jāyeyya, taṃ nivattanatthaṃ:

Kacc_407. ayuvaṇṇānaṃ cāyo vuddhi.
iti paribhāsā suttaṃ puna āha. catuppadam idaṃ. ayūvaṇṇānan ti sambandhachaṭṭhīkārī, cā ti sampiṇḍanaṃ avadhāraṇatthaṃ vā, āyo ti visesana, vuddhī ti kāriya. saññā-pe-paribhāsasuttaṃ. idha caggahaṇaṃ ā ī ū vuddhiyo sampiṇdeti. tenāha vuttiyaṃ ā ī ū vuddhivā ti a i u vuddhi cā ti pi pāṭho atthi so na sundaro. ayuvaṇṇānan ti niyamitavacanaṃ ā e o kārānaṃ vuddhippasaṅganivattanatthaṃ. tena ca akāraivaṇṇuvaṇṇānam eva vuddhi hoti. ā e okārānaṃ vuddhi na hotī ti dīpeti. a iti akāro ti iminā ākārassa vuddhi nivatteti. ivaṇṇo ti ca uvaṇṇo ti ca iminā ī ū kārānañ ca eovuddhiṃ sāmgaṇhāti. ā ca ī ca ū ca āīū, āīū eva vuddhi āīū vuddhi na kevalaṃ akāraivaṇṇuvaṇṇānaṃ yathākkamaṃ ā e o kārā eva vuddhi honti, ā ī ū vuddhi pi hontī ti adhippāyo. iminā ca caggahaṇassa phalaṃ dasseti, nanu ākārassa pubbe vuttattā īū eva vuddhi vattabbā ti. saccaṃ, tathāpi sarūpavuddhinā saddhiṃ vattuṃ puna vuttan ti vuddhiggahaṇassa anuvattamāne pi puna gagaṇe payojanaṃ dassetuṃ puna vuddhiggahaṇaṃ kimatthaṇ ti ādim āha.

iti taddhita nāmakappassa suttaniddeso aṭṭhamo kaṇḍo.

saddhammaṭhitikāmena taddhitasuttaniddesaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ
tena puññena ijjhantu sabbasattamanorathā
rājānopi ca rakkhantu dhammena sāsanaṃ pajanti.



VI. ĀKHYĀTA



[#200] evaṃ aṭṭha paricchedāni catubbidhappakārāni nāmāni dassetvā tesaṃ sādhāraṇaṃ samosaraṇabhūtaṃ ākhyātappakaraṇaṃ dassento sāgarūpamāya tassa gambhīrabhāvañ ca satthari paṇāmañ ca tasmiṃ uyyojanañ ca dassetuṃ ākhyāta sāgaram athajjatanītaragan ti ādim āha. tattha dhīrā paññavanto, kavino manāpavacanaṃ vadantā paṇḍitā; atha taddhitakappassa anantaraṃ, ajjatanītaraṅgaṃ, ajjatanyupalakkhaṇaṭṭhavidhavibhattisaṃkhātataraṅgavantaṃ; dhātujjalaṃ, dhātusaṃkhātajalaṃ; vikaraṇāgamakālamīnaṃ paccayāgamakālamacchaṃ; lopānubandharayaṃ, anubandhaṇappaccayādīlopasaṃkhātakaddamaṃ, atthavibhāgatīraṃ atthavibhāgasaṃkhātatīraṃ; ākhyātasāgaraṃ ākhyātasaṃkhātasamuddaṃ; puthubuddhināvā paññāsaṃkhātamahānāvāya taranti, anantagocaraṃ anantagocarasabbaññutañāṇavantaṃ; sugocaraṃ sundaraṃ nibbānagocaraṃ, sundaraṃ arahattaphalagocaraṃ vā; sambuddhaṃ paṇamya yaṃ ākhyātasaddaṃ vadato me mamasantikā vicittasaṃkhāraparikkhitaṃ, vicitrakriyāyaparivāritaṃ; vipulaṃ, vitthinnaṃ imaṃ ākhyātasaddaṃ suṇātha, sotadvārānusārena sallakkhetha upadhārethā ti yojanā. yathā hi nānāvāṇījjātara(ṅ)gādisamannāgataṃ mahāsamuddaṃ atigambhīrādī(sic)bhāvepi dhanatthāya nāvāya taranti, tathā paññavantāpi ajjatanītaraṅgādīsamannāgataṃ ākhyātasaddaṃ atigambhīrādibhāve pi atthavibhāgajānanatthaṃ paññāya sikkhanti, tādisaṃ sāgarūpamaṃ ākhyātasaddaṃ sabbaññūpattaṃ buddhaṃ vanditvā vadantassa mama santikā suṇātha sādhavo ti adhippāyo. idāni athasaddassa anekatthattaṃ atthuddhāraṃ, kasmā adhīppetatthaṃ ñāpetuṃ adhikāre maṅgale c'; evā ti ādim āha. tattha athasaddo ti vakkhamāno athasaddo adhikāre ca-pe-apādāne ca atthe pavattati. imā ca gāthāyo ñāse avaṇṇitattā pacchā ṭhapitāti vadanti ācariyā. tattha ākhyātan ti kriyaṃ ākhyāyatī ti ākhyātaṃ kriyāpadaṃ. nanu ca so pacatī ty ādīsu pacati ādi krīyāpadaṃ, na kriyāyavācakaṃ, atha kho katthatthādivācakan ti. saccaṃ, tathāpi paccuppattinimittabhūtāya kriyāya saha katthatthādīnaṃ vācakattā kriyaṃ ākhyāyatī ti ākhyātan ti vuttaṃ. atha vā channaṃ kārakānaṃ patipādanaṃ karotī ti ākhyātaṃ. tathā hi sabbe dhātuyo kattāraṃ patipādenti, sakammadhātu kammaṃ pati pādeti, chidadhātukaraṇaṃ patipādeti, dādhātu sampadānaṃ patipādeti gamudhātuapādānaṃ patipādeti ṭhādhātu adhikaraṇaṃ patipādetī ti evaṃ channaṃ kārakānaṃ patipādakattā kriyāpadaṃ ākhyātaṃ nāma. atha vā tīni kattukammabhāvakārakāni ākhyāyatī ti ākhyātaṃ ty ādayo vibha ttiyo [#201*]. tenāha atthavīnicchayavaṇṇanāya ākhyātan ti sampādayikaṃ katamaṃ taṃ ti antisitham ima icc evam ādayo ti. ākhyāta saṃkhāta ti ādi vibhattiyā saha pavattattā pavatī ty ādi kriyāpadaṃ ākhyātaṃ nāma tasmā taṃ ākhyātaṃ kālakārakapuriyakiriyādīhi upalakkhitaṃ vuttañ ca

yaṃ tikālaṃ tipuriyaṃ kriyāvāci tikārakaṃ
attiligaṃ dvivacanaṃ tadākhyātan ti vuccati.
tattha tikālan ti atītādayo tipurisan ti pathamamajjhimuttamapurisā kriyāvācī ti gamanapavanādiko dhātvattho, tikārakan tī kattukammabhāvā, attiliṅgan ti pumādiliṅgarahitaṃ, dvivacanan ti ekavacanabahuvacanan ti imasmiñ ca ākhyāte dvesaññāyo vibhattisaññā dhātusaññā va tāsu bahutarattā vibhattisaññam eva pathamaṃ dassento sāmaññavisesasaññāsu sabbasādhāraṇattā sāmaññasaññam eva pathamaṃ pubbaparakkamena dassetuṃ

Kacc_408. atha pubbāni vibhattīnaṃ cha parassapadāni.

iti ādim āraddhaṃ. tattha athā ti ekaṃ padaṃ, pubbānī ti ekaṃ padaṃ, vibhattīnan ti ekaṃ padaṃ, chā ti ekaṃ padaṃ, parassapadānī ti ekaṃ padaṃ, vibhatyantapadavibhāgavasena pañcapadam idaṃ suttan ti daṭṭhabbaṃ. athā ti anantaratthaniddeso, pubbānī ti tabbisesananiddeso, vibhattīnan ti niṭṭhāraṇachaṭṭhīniddeso, pubbayogachaṭṭhiniddeso vā, chā ti saññiniddeso parassapadānī ti saññāniddeso. saññā-pe-vidhisuttesu saññāsuttan ti daṭṭhabbaṃ, atha taddhitakappassānantaraṃ vuccamānānaṃ sabbāsaṃ vattamānādīnaṃ aṭṭhavidhānaṃ vibhattīnaṃ pubbakāni yāni yāni cha padāni santi tāni tāni parassapadasaññāni honti. taṃyathā tāni katamāni. ti anti si tha mi ma iti ime parassapadasaññāni nāma parassapadam icc anena parassa pada iti saññākaraṇena kva katarasmiṃ sutte attho payojanaṃ bhavati. kattari parassapadaṃ ty ādisu parassapadan ti vohāro payojanaṃ bhavati. tattha parassa atthappakāsakāni padāni parassapadāni aluttasamāsoyaṃ atthavācakatumhasaddato parassa kattuvācakassa saddassa atthaṃ pakāsatī ti attho. athavā kammaṃ ekekāyakriyāya sādhāraṇattā attano kammaṃ nāma kattā pana sabbakriyāya sādhāraṇattā paro nāmā taṃyathā dānaṃ deti sīlaṃ rakkhātī ti tasmā parabhūtaṃ kattāraṃ padissantī ti padānī parassa kattuno padāni parassapadāni attano kammaṃ pahāya paraṃ kattāraṃ padissantī ti attho [#202*]. tenāha

pahāya attano kammaṃ paraṃ kattāramādise
parassapadam ākhyātam tasmā taṃ viññunā matan ti.

iminā suttena aṭṭhacattāḷīsamattāni padāni parassapadasaññāni hontī ti. nanu va cha iti saṃkhyā paricchedena vuttattā kathaṃ tāni parassapadasaññāni hontī ti. cha iti padassa vīcchālopavasena vattattā cha cha padānī ti hi vīcchatthavasena vattabbe ekassalopaṃkatvā cha iti vuttaṃ, tadatthāvikaraṇatthaṃ yāni yāni chapadānī ti vuttiyaṃ vuttaṃ. atthabyākhyāne pana āmeṇḍitalopena vuttattā ti kāraṇaṃ katvā cha iti cha cha iti vuttasadisaṃ hotī ti vuttaṃ. akkharapadamañjūsāyañ ca

ekākhyānopadacayo siyā vākyaṃ sakārako
āmeṇḍitan ti viññeyyaṃ dvattikkhattum udīritaṃ
bhaye kodhe pasaṃsāyaṃ turite kotuhalacchare
bhāse soke payāde ca kare āmeṇḍitaṃ vuddhā ti

vuttaṃ. tasmā aṭṭhacattāḷīsamattānaṃ padānaṃ parassapadasaññā vuttā ti anti si tha mi mā ti idaṃ upalakkhaṇamattaṃ ākhyāti itisaddalopo vā tattha kattari parassapadan ti ettha ca nidassanatthaṃ itisaddalopo daṭṭhabbo.

Kacc_409. parāny attano padāni.
tipadam idaṃ. parānī ti saññī, attanopadānī ti saññā. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. sabbesaṃ vattamānādiaṭṭhavidhānaṃ vibhattīnaṃ parāni yāni yāni chapadāni santi tāni tāni aṭṭhacattāḷīsamattāni attano padasaññāni honti, taṃ yathā tāni katamāni te ante se vhe e mhe iti. ime attanopadāni nāma attano padamīccantena, attano padaṃ iti anena saññākaraṇena, kva katarasmiṃ sutte attho payojanaṃbhavatī ti. attanopadāni bhāve ca kammani iti imasmiṃ suttapadese attano ti vohāro payojanaṃ bhavatī ti. attano atthappakāsakā ti padāni attanopadāni atthavācakassa amhasaddassatabbahulabhāvena atthappakāsakānī ti attho aluttasamāso cāyaṃ. atha vā vuttanayena attano kammaṃ padissantī ti attano padāni paraṃ kattāraṃ pahāya attano kammaṃ padissantī ti attho. tenāha

[#203]

kattāraṃ pajahetvāna attano kammamādise
attano padam ākhyānaṃ jānitabbaṃ vicakkhunā ti.

ettha yaṃ vattabbaṃ taṃ heṭṭhā vuttanayena veditabbaṃ, imesu ca dvīsu parassa padāni kattariyeva pavattanti. attano padāni tīsu pavattantī tenāha

parassapadaṃ kattari ñeyyaṃ sakammākammadhātuyā
attano tīsu viññeyyā bhāve kammani kattarī ti.

Kacc_410. dve dve paṭhamamajjhimamuttamapurisā.
dvipadam idaṃ. dvedve ti saññī, paṭhamamajjhimamuttamapurisā ti saññā. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. tāsaṃ sabbāsaṃ aṭṭhavidhānaṃ vibhattinaṃ parassapadānañ ca attano padānañ ca dvedve padāni paṭhamamajjhimuttamapurisasaññāni honti. tattha tāsaṃ vibhattīnaṃ sabbāsan ti parassapada attano padāni apekkhāya niddhāraṇachaṭṭhī, avayavayogachaṭṭhī vā. parassapadānan ti attano padānan ti va dve dve padānī ti padāpekkhāya niddhāraṇachaṭṭhī, avayavayogachaṭṭhī vā taṃ yathā tāni katamāni ti. anti iti ime paṭhamapurisā nāma attane padānam pi te ante iti ime paṭhamapurisānāma-pe-uttamapurisānāma sabbatthasattasuvibhattisu pi evaṃ yojetabbā amhe uttamo ti etthā pi iti saddalopo daṭṭḥabbo. tattha kriyākālasakatthadabbaekatthādisaṃkhyā kammādi kārakasakhyā te atthe pūrāpeti te purenti etthāti vā puriso paṭhame jāto paṭhamo paṭhamo va so puriso cā ti paṭhamapuriso, evaṃ sesesupi paṭhamapuriso ca majjhimapuriso ca uttamapuriso ca paṭhama-pe-purisā. atha vā paṭhamapurisādayo voharā tāsaṃ vibhattīnaṃ saṅkaradosāpagamanatthaṃ samāropitā porāṇakavohārā, tathāhi ñāsepi vuttaṃ, paṭhamapurisādayo vohārā porāṇakāti te ca paṭhamapurisādayo soḷasa soḷasa honti. te tayo samodhāne sati aṭṭhacattāḷīsa honti. ekavacanabahuvacana vasena dvīguṇite channavuti honti. rūpasiddhiyaṃ pana channavutivibhattiyo ti bhāgaṃ katvā channavuti vidhe ākhyātapade dvattiṃsa paṭhamamajjhimamuttamapurisāhontī ti vuttaṃ. taṃ vivāretabbaṃ, na hi tayo tayo vibhattiyo paṭhamapurisādisaññaṃ labhanti, dve dve yeva labhanti. tasmā paṭhamapurisādayo dvattiṃsavibhatti pamāṇā hontī ti idha dve dve ti vicchāvacanaṃ.

[#204]

Kacc_411. sabbesam ekābhidhāne paro puriso.
catuppadam idaṃ. sabbesan ti sambandhachaṭṭhī, ekābhidhāne ti bhāvasattamī, paro ti tabbisesana, puriso ti kammattha. saññā-pe-vidhisuttaṃ. rūpasiddhiyam pana paribhāsā ti vuttaṃ. sabbesaṃ tiṇṇaṃ paṭhamamajjhimamuttamapurisānaṃ ekābhidhāne samānānaṃ kālakriyānaṃ abhidhāne kattabbe tesaṃ paro puriso gahetabbo hoti, idha sabbasaddo sabbadesanippadesa vasena dvippakāro adhippeto, tasmā dvinnaṃ tiṇṇaṃ vā ti vattabbe avayavassa samudāye antogadhantā tiṇṇan ti vuttaṃ. ayaṃ hettha attho: sabbesaṃ dvinnaṃ paṭhamamajjhimānaṃ paṭhamuttamānaṃ majjhimuttamānaṃ tiṇṇañ ca paṭhamamajjhimuttamānam samānakālakriyānaṃ abhidhāne kattabbe tesaṃ dvinnaṃ tiṇṇaṃ vā parabhūto parasaṃkhyāto puriso gahetabbo, payogo cevaṃ yojetabbo. so ca paṭhati tvañ ca paṭhasi tumhe paṭhatha. so ca paṭhati ahañ ca paṭhāmi mayaṃ paṭhāma, tvaṃ va paṭhasi ahaṃ va paṭhāmi mayaṃ paṭhāma, so ca paṭhati tvañ ca paṭhasi ahañ ca paṭhāmi mayaṃ paṭhāmā ti ekavacanamūlato te ca paṭhanti tvañ ca paṭhasi tumhe paṭhatha, te ca paṭhanti ahañ ca paṭhāmi mayañ ca paṭhāma, tumhe paṭhatha ahañ ca paṭhāmi mayaṃ paṭhāma, te ca paṭhanti tumhe ca paṭhatha ahañ ca paṭhāmi mayaṃ paṭhāmā ti bahuvacanamūlato so ca paṭhati te ca paṭhanti tvaṃ ca paṭhasi tumhe paṭhatha so ca paṭhati te ca paṭhanti ahaṃ ca paṭhāmi mayaṃ paṭhāma tvaṃ ca paṭhasi tumhe ca paṭhatha ahañ ca paṭhāmi mayaṃ paṭhāma, so ca paṭhati te ca paṭhanti tvañ ca paṭhasi tumhe ca paṭhatha ahañ ca paṭhāmi mayañ ca paṭhāmā ti ekavacanabahuvacanamūlato, evaṃ timūlakavasena yojite dvādasavārā honti, vuttañ ca

tisithañ ca timimañ ca simimaṃ ca tisimimaṃ
antīsitha antimima thamimaṃ antithamimaṃ
tyantisitha tyantimima sithamima tyantisithamimaṃ
evaṃ hi dvādasavārā sesesu ca ayaṃ nayo
attanomati kiṃcāpi kathinā sabbadubbalā
tathāpi nayam ādāya kathitattā ahaniyā ti.

ācariyā pana dvādasavāraṃcatunnaṃ ekavacanamūlakānaṃ pañcavāraṃ katvā

tisithañ ca timimañ ca simimañ ca tisimimaṃ
tyanti sithamimañ ceva pañcavārā pakāsitan ti

vadanti. kaccāyane pana upalakkhaṇavasena āgatā. rūpasiddhiyañ ca catubbidho ekavacana mūlako va āgato. ettha hi parassapadādisu paṭhamapurisato majjhimo ca uttamo ca paro nāma majjhimapurisato uttamo paro nāma ty ādito antyādayo paro nāma kathaṃ ayaṃ nāma paro puriso ti viññāyatīti [#205*], vuccate: yadā hi paṭhamamajjhima purisānaṃ ekābhidhānaṃ atthi, tadātesaṃ dvinnaṃ parabhūto thakāro va viññāyati, yadā paṭhamuttamapurisānaṃ ekābhidhānaṃ atthi tadā tesaṃ dvinnaṃ parabhūto makāro viññāyati yadā majjhimuttamapurisānaṃ ekābhidhānaṃ atthi tadā tesaṃ dvinnaṃ parabhūto makāro va viññāyatī ti, yadā paṭhamamajjhimuttamapurisānaṃ ekābhidhānaṃ atthi, tadā tesaṃ tiṇṇaṃ parabhūto makāro va viññāyatī ti, tasmā thakārā parā nāma hontī ti. saddanītiyañ ca dvinnaṃ tiṇṇaṃ vā purisānam ekābhidhāne paro puriso gahetabbo –pe– tumhe atthakusalā bhavatha mayaṃ atthakusalā bhavāma icc evam ādayo tappayogā tattha tumhe atthakusalā bhavatha icc etasmiṃ vohāre so va atthakusalo bhavati tvañ ca atthakusalo bhavati tumhe atthakusalā bhavathā ti evaṃ dvinnam ekābhidhāne paro puriso gahetabbo, mayaṃ atthakusalā bhavāma icc etasmiṃ pana so ca atthakusalo bhavati ahañ ca atthakusalo bhavāmi mayaṃ atthakusalā bhavāmā ti vā tvañ ca atthakusalo bhavasi ahaṃ ca atthakusalo bhavāmi mayaṃ atthakusalā bhavāmā ti vā evaṃ dvinnam ekābhidhāne paro puriso gahetabbo, so ca atthakusalo bhavati tvañ ca atthakusalo bhavasi ahañ ca atthakusalo bhavāmi mayaṃ atthakusalā bhavāmā ti so va atthakusalo bhavati teva atthakusalā bhavanti tvañ ca atthakusalo bhavasi tumhe va atthakusalā bhavatha ahañ ca atthakusalo bhavāmi mayañ ca atthakusalā bhavāmā ti vā evaṃ tiṇṇaṃ ekābhidhāne paropuriso gahetabbo aparo pi atthanayo vuccati tvañ ca atthakusalo bhavasi so va atthakusalo bhavati tumhe atthakusalā bhavathāti vā ahañ ca atthakusalo bhavāmi so ca atthakusalo bhavati mayañ ca atthakusalā bhavāmā ti vā iminā naye na anekappabhedo atthanayo ti vatvā.

tvañ ca bhavasi so vā pi bhavati cc ādibhāsane
tumhe bhavatha icc ādiparo poso kathaṃ siyā
ahaṃ bhavāmi so vāpi bhavaticcādi bhāsa
mayaṃ bhavāma icc ādi uttamo ca kathaṃ siyā.

[#206]

ettha ca vuccate

pacchā vutto paro nāma saññāya paṭipāṭiyā
evaṃ pana gahetabbo paro purisanāmako.
paṭhamamhā paro nāma majjhimo uttamo pi va
majjhimamhā paro nāma uttamo puriso ruto.
evan tu gahanaṃ hettha vohārassānulomikaṃ
doso tadanulomamhi gahanasmiṃ na vijjati.
tvañ ca bhade sukhī hoti eso cāpi mahāmigo
iti pāṭhe yathoddiṭṭho tasmā evaṃ vade mase.
tumhe dve sukhitā hotha icc attho tattha dissati
evaṃ py ayaṃ nayo vutto attano matiyā mama.
attano mati kiñcāpi kathinā sabbadubbalā
tathāpi nayam ādāya kathitattā akopiyā
dhammena rajjaṃ kārentaṃ raṭṭhaṃ pabbājayittha maṃ
tvañ ca janapadā ceva negamā ca samāgatā.
ahañ ca maddidevī ca jālikaṇhājinā vubho
aññamaññaṃ sokanudā vasāma assame tadāti
etā gāthāpi etassa atthassa pana sādhakā
ettakenāpi etāhi attho supākaṭo siyā
evaṃ viññūhi viññeyyā bahunā bhāsitena kin ti

icc ādi vuttan ti so va paṭhatīti. ettha liṅgañ ca nipphajjate ti suttena so va saddupapada paṭhadhātuṃ katvā paṭhaviyattiyaṃ vācāya mitimassa bhūvādayo dhātavo ti suttena dhātusaññaṃ katvā pubbamadhoṭṭhita ty ādi suttena saraviyogaṃ katvā dhātussa nto lopo nekasarassā ti suttena saralopaṃ katvā dhātvādhikāre vihitattā vattamānādi anekappaccayappasaṅge sati vatticchānupubbikā saddapavattī ti paribhāsato vattamānā ti anti si tha mi ma te ante se vhe e mhe ti suttena ty ādīnaṃ vibhattīnaṃ vattamānasaññaṃ katvā kāle ti suttaṃ adhikicca vattamānā puccuppanne ti suttena paccuppannakāle vattamānāvibhattiyo katvā nāsaṃ pi pubbāparattāniyamappasaṅge sati dhātuliṅgehi parā paccayā ti paribhāsato dhātuto paraṃ vattamānavibhattiyo katvā tāsaṃ pi parassa padādiniyamappasaṅgesati vatticchānupubbikā saddapavattī ti paribhāsato atha pubbāni vibhattīnaṃ cha parassapadānī ti suttena

[#207] tāsaṃ parassa padasaññaṃ katvā kattari parassapadaṃ ti suttena kattari kārake parassapadāni katvā tesaṃ pi paṭhamapurisādi aniyamappasaṅge sati vatticchānupubbikā saddapavatatī ti paribhāsato dve dve paṭhamamajjhimuttamapurisā ti suttena paṭhamapurisasaññaṃ katvā nāmamhi payujjamāne pi tulyādhikaraṇe paṭhamo ti suttena nāmamhi payujjamānepi paṭhamapurisaṃ katvā tesaṃ pi ekavacanādianiyamappasaṅge sati ekamhi vattabbe ekavacanaṃ bahumhi vattabbe bahuvacanan ti paribhāsato ekavacana ti vibhattiṃ katvā bhūvādito a ti suttena akārappaccayaṃ katvā paṭhatīti rūpaṃ sijjhati. bālāvatāre pana dhātuliṅgehi parā paccayā ti suttaṃ paṭhamam eva paribhāsaṃ katvā vattamānādippasaṅge karoti, tvaṃ ca paṭhasī ti ettha dve dve paṭhamamajjhimuttamapurisā ti suttena majjhimapurisasaññaṃ katvātumhe majjhimo ti suttena majjhimapurisaṃ katvā ettakam eva viseso, sesaṃ purimasadisam eva tumhe paṭhathā ti ettha ca dhātusaññākaraṇato paṭṭhāya vuttanayena yāva parassapadasaññākaraṇaṃ āgantvā kattari parassapadan ti suttena kattari kārake parassa padāni katvā tesaṃ pi paṭhamamajjhimuttamapurisasappasaṅge sati dve dve paṭhamamajjhimuttamapurisā ti suttena majjhimapurisasaññaṃ katvā so ca paṭhati tvañ ca paṭhasī ti vuttattā dvinnaṃ purisānaṃ ekābhidhāne sati iminā suttena parabhūtaṃ majjhimapurisabahuvacanaṃ katvā bhūvādito a ti suttena appaccayaṃ katvā tumhe paṭhathā ti rūpaṃ sijjhati. rūpasiddhimatiyā pana paribhāsasuttan ti vuttattā idaṃ suttaṃ paribhāsaṃ katvā tumhe majjhimo ti suttena majjhimapurisabahuvacanaṃ kātabban ti vuttaṃ. ahaṃ ca paṭhāmi mayaṃ paṭhāmā ti etthā pi yathāvuttanayena āgantvā dve dve paṭhamamajjhimuttamapurisā ti suttena uttamapurisasaññaṃ katvā pubbapayoge amhe uttamo ti suttena uttamapurisekavacanaṃ katvā va parappayoge na akatvā iminā uttamapurisa bahuvacanaṃ katvā rūpaṃ sijjhatī ti esa nayo sabbapayogesu daṭṭhabbo ti.

Kacc_412. nāmamhi payujjamāne pi tulyādhikaraṇe paṭhamo.
pañcapadam idaṃ. nāmamhī ti bhāvasattamī, payujjamāne ti bhāvasattamī, apī ti samuccaya, tulyādhikaraṇe ti tabbisesana, paṭha mo ti visayī [#208*]. saññā-pe- vidhisuttaṃ. tulyādhikaraṇe ākhyātena samānakattubhūte nāmamhi payujjamāne pi appayujjamāne pi paṭhamapuriso hoti, idha hi nāmamhī ti sāmaññena vutte pi tumhe majjhimo amhe uttamo ti vakkhamānattā te tumha amhasadde vajjetvā sesāni kattukammasādhakavācakāni nāmapadāni gahetabbāni, nanu ca so puriso gacchatī ty ādisu tasaddādayo na sādhakavācaka, atha kho dabbaliṅgasaṃkhyānam eva vācakāni. saccaṃ, ākhyātena abhihite tesaṃ tesaṃ kattukammasādhakavācakattaṃ sandhāya kattukammasādhakavācakānī ti vattabbāni, kattādimhī ākhyātenābhihite tasaddādīhi tatiyā na hotī ti liṅgatthamantāpekkhāya paṭhamā vibhatti hoti. tenāha:

kattunobhihitattāva ākhyātena nakattari
tatiyā paṭhamā hoti liṅgatthaṃ pana pekkhiyā ti

yadi so puriso vajanī ty ādipayogesu kattādiko tasaddādīhi anabhihito ākhyātena ca nevābhihito siyā, kathaṃ so puriso gacchatī ti. ettha saddānaṃ tulyādhikaraṇabhāvo hotī ti tasaddādināmapadenābhihitassa purisādidabbaatthassa ākhyātapadenābhihitattā sakatthanimittahinnena nāmapadenābhihitānaṃ purisādidabbekavacanasaṃkhyādīnam eva atthānaṃ saha kārakena ākhyātapadenābhihitattā tesaṃ dvinnaṃ tulyādhikaraṇabhāvo hoti. tenāha

bhinneneva nimittena payuttassa udīritaṃ
samānādhikaraṇam eva saddassekatthavācataṃ (probably –kaṃ in Be?)
tathā hi puriso saddo nimittaṃ jātimādiya
vattate purisavatthumhi kriyattham itaro pi cā ti.

apisaddo samuccayattho. tulyādhikaraṇe ti padaṃ kimatthaṃ ācariyena vuttaṃ. tena haññase tvaṃ devadattenety ādi payoge sati pi nāme ākhyātena tulyādhikaraṇassa abhāvā iminā vidhānaṃ nahotī ti ñāpanatthaṃ vuttaṃ. ettha hi tena devadattenā ti nāma padaṃ kattuvācakaṃ haññase ti ākhyātapadaṃ pana tumhasaddatthabhūtassa kammatthassavācakaṃ. tasmā kattari tatiyā vibhattihoti tumhasaddato pana paṭhamā hoti. tenāha

ākhyātenabhihitattā tatiyā hoti kattari
kammassābhihitattā na dutiyā paṭhamā vidhā ti

[#209]

Kacc_413. tumhe majjhimo.
dvipadam idam. tumhe ti bhāvasattamī, majjhimo ti visayī. saññāṯī̃-pe-vidhisuttaṃ. tulyādhikaraṇe ākhyātena samānatthe kattukammasādhakavācake tumhasadde payujjamāne pi appayujjamāne pi mahhimapuriso hoti. ettha sādhakavācakabhāvo ca tulyādhikaraṇabhāvo ca heṭṭhā vuttanayena veditabbo. tulyādhikaraṇe ti kimatthaṃ vuttaṃ. tayā paccate odano ty ādisu sati pi tumhe sadde ākhyāte na tulyādhikaraṇassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ. idha ca tulyādhikaraṇabhāvo heṭṭhā vuttanayena veditabbo.

Kacc_414. amhe uttamo.
dvipadam idaṃ. amhe ti bhāvasattamī, uttamo ti visayī. saññā-pe-vidhisuttaṃ. tulyādhikaraṇe ākhyātena samānatthe kattukammasādhakavācake amhasadde payujjamāne pi appayujjamāne pi uttamapuriso hoti. tulyādhikaraṇe ti kimatthaṃ vuttaṃ. mayā icchate buddho ty ādisu sati pi amhasadde ākhyātena tulyādhikaraṇassa abhāvā iminā vuttavidhānaṃ na hotīti ñāpanatthaṃ vuttaṃ. ettha ca yaṃ vattabbaṃ taṃ heṭṭhā vuttanayeneva veditabbaṃ.

paṭhamo nāmasaddena tumhasaddena majjhimo
uttamo amhasaddena vacanampi samānatanti.

Kacc_415. kāle.
ekapadaṃ. kāle ti visaya. kammatthaniddeso vā. adhikāraniddeso ti pi vadanti. saññāṯī̃-pe-adhikārasuttan ti daṭṭhabbaṃ. kāle iti etaṃ suttaṃ adhikāratthaṃ veditabbaṃ.

Kacc_416. vattamānā paccuppanne.
dvipadam idaṃ. vattamānā ti visayī, paccuppanne ti visaya, bhāvasattamī vā. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. paccuppanne kāle paccuppannakālaniyuttakriyāya vattamānā vibhatti hoti, paccuppannakālamhiṃ hi vibhattiyā asamhavato paccuppanne kāle ti iminā kālavantakriyā gahetabbā. paccuppanne vā kāle gamyamāne vattamānā vibhatti hoti, kasmā pana idaṃ hi suttaṃ āṇa ty āsiṭṭḥenuttakāle pañcamī ti ādayo viya visayapubbagama katvā na vuttan ti paccuppannekāle yeva vattamānā vibhattiyā asamhavato vattamānā vibhattiyo hi atītānāgatakālesu pi sambhavato tattha pi vattamānā ti yogavibhāgena saṃgaṇhituṃ evaṃ vuttaṃ ti atīte yathā kuto nu tvaṃ bhikkhu āgacchati akāsi kaṭaṃ devadatto ahaṃ na karoti [#210*], bhayaṃ tadā tabhavati icc ādi anāgate yathā pure adhammo dippati purā vassatīnirayaṃ nu na gacchāmi natthi me ettha saṃsayo dhuvaṃ buddho bhavām ahaṃ, kadā gacchati icc ādi mukhyarūḷhīvasena paccuppanne ca atītānāgatesu va vattatī ti vattamānā. tenāha

pavattāniṭṭhite bhāve vattamānā vavatthitā
vattamānasamīpe ca vattamānā ti vuccati.

mukhyaruḷhatthabhedena vattamānā matā dvidhā
mukhyaniruḷhamāpannā tappabhedena bhedato ti.

Kacc_417. āṇatyāsiṭṭhenuttakāle pañcamī.
tipadam idaṃ. āṇatyāsiṭṭhe ti bhāvasattamī, anuttakāle ti visaya, atha vā āṇatyāsiṭṭhe ti visaya, anuttakāle ti tabbisesana, pañcamī ti visayī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. āṇatyatthe ca āsiṭṭhatthe ca gamyamāne anuttakāle kālattaye pañcamī vībhatti hoti. tenāha atthajotake

vattamānā paccuppanne bhavissanti anāgate
pañcamī sattamī tīsu sesā honti atītake ti.

atha vā anuttakāle kālānam anāmasane āṇatyatthe ca āsiṃsaṭṭhe ca pañcamī vibhatti hoti, pubbapakkhe anusamīpe utto kālo anuttakālo ti viggaho iminā atītānāgate saṃgaṇhāti tena hi anuvattamānaṃ akatvā puna anuttakāle ti gahitaṃ, parapakkhe pana natthi utto kālo etthā ti anuttakālo kāla manāmasane atthe ti attho. āṇatyatthe ti pesanatthe yady evaṃ kasmā ettha hetu kattā na hotī ti āṇapakassa byāpārena asambandhattā āṇapakabyāpārena hi sambandhe sati anādaravasena tasmiṃ pesane hetukattā hoti, asati anādaravasena vā ādaravasena vā pañcamī vibhatti yeva hoti. tenevāha atthabyākhyāne

dāsādipesane yeva hetukattāvidhīyate
dāsādipesane kattā pañcamī yāva gocare
pesane dabbamattassa ānatthe pañcamī siyā
sā kriyāya payoge tu vidheyyā ṇeṇayādayo ti.

[#211] āṇatyatthe ca āsiṃsaṭṭhe cā ti idaṃ hi upalakkhaṇadassanaṃ vidhinimantanajjhesane anumatyātthādisu pi pañcamī vibhattihotī ti. rūpasiddhiyañ ca sati kālādhikāre puna kālaggahane na vidhi nimantanakkhesanānumatyatthapattakālādisu ca pañcamī ti vuttaṃ. pañcamī ti kenatthena pañcamī, pañcamī vattamānaṭṭhānaṃ gamanatthena pañcannañ ca saṃkhyānaṃ pūraṇatthena tathā hi niyogānaṃ atītānāgatapaccuppannakālikānaṃ parokkhāhīyattanajjatanībhavīssantivattamānasaṃkhyātānaṃ pañcannaṃ vibhattīnaṃ antare pana pañcamabhūtāya vattamānāya sayaṃ pi paccuppannakālakriyā bhāvena samānaṭṭhānattā paṃcamī vattamānaṭṭhānaṃ gacchati. tathā niyogo atītānāgatakālikā pi parokkhāhīyattanajjatanībhavissantisaṅkhātā catasso vibhattiyo upādāya vattamānavibhattiviya pañcannaṃ saṃkhyānaṃ puraṇī pamcamī ti saddanītiyaṃ vuttaṃ. evaṃ hi sati sattamīvibhatti pi tathā vattabbā bhaveyya tasmā vivāretabbaṃ paṃcamī sattamī ti porāṇakā vohārā aṭṭha ākhyāta vibhattiyo hi atītānāgata āṇattipaccuppannaparikappakālā ti pattivasena chadhābhinnesu atthesu vattanti. tattha atītatthe parokkhāhīyattanajjatanīti tayo vibhattiyo vattanti anāgatatthe bhavissanti pavattati āṇatyatthe paṃcamīvibhatti paccuppannatthe vattamānavibhatti parikappatthe sattamīvibhatti kālātipattyatthe kālātipattivibhatti hotī ti. tenāha atthavinicchayavaṇṇanāyaṃ

atītānāgatāṇan ti vattamānaparikappa
kālātipattīvasena ākhyātaṃ chabbidaṃ matan ti.

tasmā porāṇācariyā yathāvuttakkamamattaṃ upādāya pañcamī sattamī ti vohāraṃ karonti. tenāha bālāvatāre pi pañcamī sattamītyāyaṃ pubbācariyasaññā ti. bhassakari ādisu pana āṇattisaññaṃ parikappitasaññaṃ ca karonti.

Kacc_418. anumati parikappatthesu sattamī.
dvipadam idaṃ. anumatiparikappatthesū ti visaya, sattamī ti visayī. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. anuttakāle anumatyatthe ca parikappatthe ca sattamī vibhatti hotī ti. atthaggahaṇena vidhinimantanādisu sattamī ti rūpasiddhiyaṃ vuttaṃ. idha yaṃ vattabbaṃ taṃ anantarasutte vuttanayena veditabbaṃ. saddanītiyaṃ pana sattamī ti kenatthena sattamī ti sattannaṃ saṃkhyānaṃ pūraṇa tthena tathā hi atītānāgatapaccuppannakālikā parokkhāhīttanajjatanī bhavissanti vattamānā pañcamī saṃkhātā cha vibhattiyo upādāya sayam pi paccuppannakālikā hutvā sattannaṃ puraṇisattamī ti vuttaṃ [#212*]. idaṃ hi pañcamīyā chaṭṭhaṭṭhāne ṭhapitattā pañcamī ti vohārena virujjhatī ti.

Kacc_419. apaccakkhe parokkhātīte.
tipadam idaṃ. apaccakkhe ti tabbisesana, parokkhā ti visayi, atīte ti visaya. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. apaccakkhe paraṃ mukhabhūte atīte kāle parokkhā vibhatti hoti, tattha akkhino patimukho paccakkho paccuppannakālo na paccakkho apaccakkho atītakālo atikkamma ito ti atīto atikkanto ti attho. kālassa kālikena vinā abhāvato tasmiṃ ākhyānaṃ indriyānaṃ paraṃ parokkhaṃ parokkhe kāle pavattāparokkhā ettha ca atītassa paccakkhāpaccakkhavasena dvidhā bhinnattā apaccakkhe ti viseseti. apare pana bhāvasattamī ti vadanti.

Kacc_420. hīyoppabhūti paccakkhe hīyattanī.
tipadam idaṃ. hīyoppabhutī ti tabbisesana, paccakkhe ti visaya, hīyattanī ti visayi. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. hīyoppabhūti paccakkhe vā apaccakkhe vā atīte kāle hīyattanī vibhatti hoti. hīyoppabhuti atīte kāle sati bhavatī ti hīyattanī hiyo ppabhuti vā atīte kāle bhavāti hīyattanī, idha hi paccakkhe ti vutte pi hīyoppabhutī ti vuttattā apaccakkhaggahaṇaṃ anuvattati. samīpajjavohārena vīrujjhatī ti.

Kacc_421. samīpejjatanī.
dvipadam idaṃ. samīpe ti visaya, ajjatanī ti visayī. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. paccakkhe vā samīpe ajjappabhuti atīte kāle ajjatanī vibhatti hoti, ajjappabhuti atīte kāle bhavā ti ajjatanī.

Kacc_422. māyoge sabbakāle ca.
tipadam idaṃ. māyoge ti bhāvasattamī, sabbakāle ti visaya, cā ti samuccaya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. hiyattanī ajjatanī icc etā vibhattiyo yadā māyoge sati tadā sabbakāle ca honti [#213*], caggahaṇaphalaṃ dassetuṃ caggahaṇenā ti ādivuttaṃ.

Kacc_423. anāgate bhavissantī.
dvipadam idaṃ. anāgate ti visaya, bhavissantī ti visayī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. na āgato anāgato, kālassa hi kālikena vinā asambhavato paccayasāmaggiyaṃ sati āyatiṃ uppajjanāraho ti attho daṭṭhabbo. yasmiṃ kāle yo attho bhavissati tasmiṃ kāle vā kālike vā pavattattā ayaṃ vibhattibhavissantī ti voharīyati. tasmā bhavissantī nāma atītakālavacanicchāyaṃ sati bhavissantī ti yogavibhāgena atīte pi bhavissanti vibhatti hoti yathā anekajātisaṃsāraṃ sandhāvissan ti ādi.

Kacc_424. kriyātipannetīte kālātipatti.
tipadam idaṃ. kriyātipanne ti tabbisesana, atīte ti visaya, kālātipattī ti visayi. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. kriyā ti pannamatte kriyātikkamma pavattamatte atīte kāle atīta kriyāya vā kālātipatti vibhatti hotī ti paccayavekallavasena yānādi paṭilābhapattiyā abhāvato paṭilabhana gamana saṃkhātāya kriyāya atikkamma patanaṃ pavattanaṃ kriyātipannaṃ kriyā sādhakasattivirahena accantānuppavattī ti attho. nanu ca kriyā anabhinipphatti atītasaddena na voharitabbā. atha kasmā atīte ti visesanaṃ katan ti. saccaṃ na voharitabbā tathā pi anipphattikriyā atītakāle pi pavattattā taṃ kriyuppatti paṭibaddhakattu kriyāya kālabhedena atītavohāro labbhate vā ti daṭṭhabbaṃ paccayavekallato labhanādi kriyā saṃkhātassa kālassa atikkamma patanaṃ pavattanaṃ kālātipatti labhanādikriyāya anipphattī ti attho. kālo ti cettha kriyādhippetā tabbavakattā hi ayam pi vibhatti kālātipattī ti vuccati. tenāha saddanītiyaṃ kenatthena kālātipatti kālassa atipatanan ti vacanatthena tathāhi kālassa atipatanaṃ atikkamitvā pavatti kālātipatti labhitabbassa atthassa nipphattirahitakriyā atikkamanaṃ, kālo ti cettha kriyā adhippetā ayaṃ pana vibhatti tabbācakattā kālātipatatī ti. vuttañ ca rūpasiddhiyaṃ kālassa atipatanaṃ kālātipatti sā pana viruddhapaccayupatipātanato kāraṇa vekallato vā kriyāya anabhinipphatti taddīpakattā ayaṃ vibhattikālātipatatī ti vuccatī ti [#214*]. so ce taṃ yānaṃ alabhīssā agamissā ti ādisu hi labhanagamanādikriyāsādhakassa kattuno yānādilabhanapattiyā abhāvato labhana kriyāya anipphattiyā gamanādikālassa atikkamo vutto hoti. nipphanne sati gamanaṃ hotī ti adhippāyo. kālātipatatī ti yogavibhāgena anāgate pi kālātipatti hoti. tathā hi saddanītiyaṃ sa cāhannagamissāmi mahājāniko bhavissaṃ evaṃ anāgate pi kālātipatti vibhatti hotī ti vatvā.

kriyā ti pannamattamhitīte kālātipatti sā
anāgate pi hotīti niruttaññuhi bhāsitā ti

vuttaṃ. kasmā pana bhadantamahātherena imāni vidhisuttāni atītānāgata paccuppanānaṃ kamena avatvā paccuppannānī tānāgatānaṃ kamena vuttānī ti. yuttito ca āgamato ca paccuppannadhammo hi paccakkhato gahetabbattā atītānāgatadhammehi suviññeyyo, tasmā paccuppannatthe vihitasuttāni paṭhamaṃ vattuṃ yuttānī ti, tato paraṃ atītadhammānaṃ anubhūtapubbattā anāgatadhammehi suviññeyyattā atītatthe vihitasuttāni vattabbāni, tato paraṃ anāgatadhammānaṃ anumānena viññeyyattā anāgatatthe vihitasuttaṃ vattabbaṃ, yamakapālisañ ca paccuppannadhammānaṃ paccakkhato atītānagatadhammehi suviññeyyattā yassa rūpakkhandho uppajjati tassa vedanakkhandho uppajjatī ti ādinā paccuppannābhidhānavasena paccuppannavāro paṭhamaṃ vutto tato anubhūtapubbānaṃ atītadhammānaṃ anāgatadhammehi suviññeyyattā yassa rūpakkhandho uppajjittha tassa vedanakkhandho uppajjitthā ti ādinā atītābhidhānavasena atītavāro vutto tato anāgatadhammānaṃ anumānena viññeyyattā yassa rūpakkhandho uppajjissati tassa vedanakkhandho uppajjissatī ti ādinā anāgatābhidhānavasena anāgatavāro vutto ti evaṃ yuttito va āgamato va ayaṃ kamo mahātherena vutto ti. yady evaṃ kriyā ti pannetīte kālātipattī ti suttaṃ atītaṭhāne kasmā na vuttan ti anāgate pi ca sambhavato. tenāha saddanītippakarane sacāhaṃ nagamissāmi mahājāniko bhavissaṃ evaṃ anāgate pi kālātipattivibhattihotī ti. evaṃ vohāravidhisuttāni dassetvā tesaṃ kamena saññāsuttāni dassetuṃ vattamānā ti anti si tha mi mā ti ādim āraddhaṃ. tattha

[#215]

Kacc_425. vattamānā ti anti si tha mi ma te ante se vhe e mhe.
dvipadam idaṃ. vattamānā ti saññā, ti anti-pe-emhe ti chaṭṭḥyantasaññī. saññā-pe-saññā suttan ti daṭṭhabbaṃ. emhe ti ettha chaṭṭhī bahuvacanavibhatti lopo. tena ti anti-pe-emhe icc etesaṃ dvādasannaṃ padānaṃ vattamānā iti esā saññā hotī ti attho daṭṭhabbo. ettha hi saññīsaññābhedo hoti, evaṃ sesesu pi daṭṭḥabbo, bho ācariya vattamāna icc etena saññākaraṇena kva katarasmiṃ sutte attho payojanaṃ bhavatī ti. vattamānā paccuppanne ti sutte vattamānā ti vohāro va payojanaṃ bhavatī ti. yady evaṃ saññāya atthītāya pubbe vattamānā ti vohāro siyā ti. siyā, manodvāre pubbe yeva vitakketvā vicāretvā suttānaṃ ṭhapitattā mahātherena hi pubbe yeva manodvāre ayaṃ etesaṃ saññā vohārāti vitakketvā nipphādetvā, pacchā vidhi saññāsuttāni ṭhapitāni tasmā manodvāretiṭṭhitavidhānaṃ paṭicca vattamānā ti vohariyamānaṃ vattamānāpaccu ppanne ti suttaṃ ṭhapitan ti evaṃ sesesu suttesu pi daṭṭhabbaṃ.

Kacc_426. pañcamī tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase.
dvipadam idaṃ. pañcamī ti saññā, tu antu-pe-āmase tī chaṭṭhyantasaññī. saññā-pe-saññā suttan ti daṭṭhabbaṃ. vuttyattho yathāvuttanayo.

Kacc_427. sattamī eyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ eyyāmhe.
dvipadam idaṃ. sattamī ti saññā, eyya-pe-eyyāmheti saññī. saññāṯī̃-pe-saññāsuttan ti daṭṭhabbaṃ. vuttyattho yathāvuttanayo.

Kacc_428. parokkhā a u e ttha amha tthare ttho vho i mhe.
dvipadam idaṃ. parokkhā ti saññā, a-pe-mhe ti saññī. [#216] saññā-pe-saññāsuttan ti daṭṭhabbaṃ. vuttyattho yathāvuttanayo va.

Kacc_429. hīyattanī ā ū o ttha a mhā ttha ntuṃ se vhaṃ iṃmhase.
dvipadam idaṃ. hīyattanī ti saññā, ā ū-pe-iṃmhase ti saññī. saññāṯī̃-pe-saññasuttan ti daṭṭhabbaṃ. vuttyattho vuttanayo va.

Kacc_430. ajjatanī ī uṃ o ttha iṃ mhā ū se vahaṃ amhe.
dvipadamidaṃ. ajjatanī ti saññā, īū–pe-amhe ti saññī. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. vuttyattho vuttanayo va.

Kacc_431. bhavissanti ssati ssanti ssai ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe.
dvipadam idaṃ. bhavissantī ti saññā, ssati-pe-ssaṃssāmhe ti saññī. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. vuttyattho vuttanayo va.

Kacc_432. kālātipatati ssā ssaṃsu sse ssatha sasaṃ ssamhā – ssatha sasiṃsu ssase ssavhe ssaṃ ssāmhase.
dvipadam idaṃ. kālātipatatī ti saññā, ssāssaṃsu-pe-ssāmhase ti saññī. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. vuttyattho vuttanayo va.

Kacc_433. hīyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.
dvipadam idaṃ. hīyattanī-pe-mānāti saññī, sabbadhātukan ti saññā. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. ettha hi sabba dhātusu vattatī ti sabbadhātukaṃ vacanavipallāsoyaṃ sabbadhātukā ti attho [#217*]. teneva catasso hīyattanādayo sabbadhātukasaññā hontī ti bahuvacanena vutti vuttā. saddanītipakaraṇe pana yebhuyyena sabbadhatusu vattatī ti sabbadhātukaṃ. kiṃ taṃ catūhi nāmehi saṅgahitaṃ ā ū icc ādikaṃ aṭṭhacattāḷīsavidhaṃ padaṃ tañ ca kho atthato catasso vibhattiyo ye hīyattanādayo catasso vibhattiyo sabbadhātukasaññā hontī ti vuttan ti vuttaṃ. sabbadhātukaṃ iti anena saññākaraṇena jhakatarasmiṃ sutte attho payojanaṃ bhavati ikārāgamo asabbadhātum amhī ti sutte sabbadhātukavohāro va payojanaṃ bhavatīti asabbadhātukan ti ettha hi na sabbadhātukan ti vākyapadaṃ sandhāya sabbadhātukā ti payojanaṃ bhavati. ikārāgamo asabbadhātunaṃ sādhāraṇattā yebhuyyena tīsu ṭhānesu pavattanato sabbadhātukasaññā vuttā tena aññesaṃ parokkhādīnaṃ catunnaṃ vibhattīnaṃ asabbadhātukasaññā siddhā hotī ti. tenāha

pañcamī sattamī ceva vattamānā hīyattanī
catasso vibhattiyo ñeyyo sabbadhātukanāmakā.
parokkhā ajjatanī ceva bhavissanti kālātipatti
catasso vibhattiyo leyyā asabbadhātunāmakā ti.

iti ākhyātakappassa suttaniddeso paṭhamo kaṇḍo.

idāni vattamānā paccuppanne ti ādinā vattamānādi paccayānaṃ aniyamaṭṭhanena vuttattā tesaṃ ṭhānaṃ niyametvā dassetuṃ

Kacc_434. dhātuliṅgehi parā paccayā.
iti vuttaṃ. tipadam idaṃ. dhātuliṅgehī ti avadhi, parā ti tabbisesana, paccayāti visayī. saññā-ṯī̃pe-paribhāsāsuttan ti daṭṭhabbaṃ. nanu ca asati pi imasmiṃ sutte ca tato ca vibhattiyo ti caggahaṇena dhātuṃ saṃgahetvā pañcamyantena vuttattā ca bhūvādito a iti dhātuyā kammadimhi ṇo ti vā pañcamyantena vuttattā ca dhātuliṅgehi eva parā paccayā hontī ti sakkā viññātun ti. na sakkā, dūrantikan ty ādisuttena pubbayoga apādānasaññāya vihitattā dhātuliṅgehi pubbe paccayā hontī ti atthassa sambhavato tasmā taṃ nivattitvā paraṭṭhānaṃ niyametuṃ parasaddaṃ pakkhipitvā idaṃ paribhāsāsuttaṃ vuttaṃ. [#218*] tasmā idaṃ heṭṭhā yāva tato ca vibhattiyo ti suttaṃ pi apekkhati upari pi apekkhati sīhagatikaṃhi idaṃ ti sakatthaparatthe dhāretī ti dhātu jiyantīti ettha jīdhātu jiyanatthavācakattā sakatthaṃ dhāreti nāma parājiyantī ti ettha pana upasaggena sakatthaṃ paṭisedhitattā parājiyanatthavācakattā paratthaṃ pi dhāreti nāma. atha vā gamanaṃ pacanaṃ ty ādisu dhātvatthabhutānaṃ gamanakriyādīnaṃ vācakattā sakatthaṃ dhāreti nāma gacchatī ti go pacatī ti pācako paccate odano ty ādisu kattukammatthānaṃ vācakattā paratthaṃ pi dhāreti nāma. ayañ ca dhātusaddo dvīsu pumitthiliṅgesu pavatto. tenāha

dhātusaddo jinamate itthiliṅgantato mato
satthe pulliṅgabhāvasmiṃ kaccāyanamate dvisū ti.

dviliṅgasaddayogo pana heṭṭhā vutto. yo koci pe bravīti atthena kāreti nāma evaṃ dutiyavikappe pi.

Kacc_435. tijagupakitamānehi khajasā vā.
tipadam idaṃ. tijagupakitamānehī ti avadhi, khajasā ti visayī, vā ti vikappanatthaṃ vavatthitavibhāsāti pi vadanti. saññā-pe-vidhisuttaṃ. ettha hi manehī ti vattabbe vācāsiliṭṭhatthaṃ akārassa dīghaṃ katvā mānehī ti avadhi vuttaṃ. tija-pe-dhātuhi khajasa icc ete paccayā yathārahaṃ honti vā tijadhātuto hi khappaccayo, gupakitadhātuhi chappaccayo, manadhātuto sappaccayo ti. tenāha rūpasiddhiyaṃ:

tijato khantiyaṃ khotha nindāyaṃ gupato tu cha
kitā cho so va mānamhā vavatthitavībhāsato ti.

vā ti padaṃ kimatthaṃ ācariyena vuttaṃ. teja ty ādisu santesu pi tijādidhātusu vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_436. bhūjaghasaharasupādīhi tumicchatthesu ca.
dvipadam idaṃ. bhuja-pe-pādīhī ti avadhi, tumīcchatthesū ti visaya. saññā-pe-vidhisuttaṃ. katthaci potthake bhuja-pe-tthesu cā ti cakārasahitam pi atthi, evaṃ sati caggahaṇenāti iminā sameti. rūpasiddhiyaṃ cakāro atthi ñāse pana natthi. nanu ca ākhyātaṃ nāma kriyāpadaṃ [#219*], taṃ viggahaṃ kātuṃ na sakkā atha kasmā bhottaṃ icchati bubhukkhatī ti viggahavākyaṃ katvā ṭhapitan ti hontuṃ icchati icc evam ādīnaṃ viggahavākyaṃ khappaccayādīnaṃ hi atthassañāpanatthaṃ atthavākyaṃ mahātherena ṭhapitan ti vā ti kimatthaṃ vuttaṃ, bhottum icchatī ty ādisu sati pi bhūjādīhi tumicchatthe vāsadena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ. tumicchatthesū ti kimatthaṃ vuttaṃ, bhuñjatī ty ādisu santesu pi bhūjādisu tumicchatthassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ, caggahaṇena atumicchatthe pī ti ādiaññattha natthi.

Kacc_437. āya nāmato kattupamānād ācāre.
catuppadam idaṃ. āyā ti visayī, nāmato ti avadhi, kattupamānā ti tabbise[sa]na, ācāre ti visaya. saññā-pe-vidhisuttaṃ. idha āya iti avibhattikaniddeso, kattupamāna icc etasmā nāmato āvāratthe āyappaccayo hoti, upamīyati etenā ti upamānaṃ. kattuno upamānaṃ kattupamānaṃ. pabbatādī saṃgho pabbatam iva attanam ācaratī ti idaṃ pi kattupamānañ ca ācāratthañ ca dassetuṃ atthavākyaṃ katvā vuttaṃ na viggahavākyaṃ viggahavākyaṃ hi samāsataddhitakitakesv eva atthī ti esa nayo. saddo cicciṭam iva attānam ācaratī ti ādisu pi daṭṭhabbo. ācaratī ti karotī ti attho. vākyatthañ ca kattupamānā ti vuttaṃ. pabbatam ivā ti pana dutiyantena vuttattā kammupamānaṃ viya dissati attānan ti kammassa kattuno aññassa abhāvā kattuno ti bhedābhāvena kattupamānā ti vuttaṃ pabbato iva attānam ācaratī ti atthavākyam pi rūpasiddhiyaṃ vuttaṃ.

Kacc_438. īyu pamānā ca.
tipadam idam. īyā ti visayī, upamānā ti avadhi, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. upamānānāmato ācāratthe īyappaccayo ca hoti. ettha ca anuvattamāne pi upamānātipunaggahaṇaṃ kattunivattanatthaṃ. tena kammupamānā ti siddhaṃ hoti. caggahaṇaṃ ācāratthānukaḍḍhanatthaṃ. achattaṃ paṇṇādi chattam iva āvarati karoti guru aputtaṃ sissaṃ puttam iva ācarati puttaṭṭhāne ṭhapeti upamānāti kimatthaṃ. vuttaṃ. dhammaṃ ācaratī ti ādisu sati pi ācaratthe upamānassabhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ. ācāratthe ti kimatthaṃ [#220*]. achattaṃ chattam iva rakkhati ty ādisu sati pi upamāne ācaratthassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_439. nāmamhātaticchetthe.
dvipadam idaṃ. nāmamhā ti avadhi, atticchatthe ti visaya. saññāṯī̃-pe-vidhisuttaṃ. anuvattamānena siddhe pi puna nāmaggahaṇaṃ upamānanivattanatthaṃ, atticchatthe ti kimatthaṃ, aññassa pattamicchatī ty ādisu sati pi nāmato icchatthe attano icchāya abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_440. dhātuhi ṇeṇaya ṇāpe ṇāpaya kāritāni hetvatthe.
catuppadam idaṃ. dhātuhī ti avadhi, ṇe-pe-yā ti visayī, kāritānī ti saññā, hetvatthe ti visaya, bhāvasattamī vā. saññā-pe-vijjhaṅgasaññā suttaṃ. hetvatthe abhidheyye sabbehi dhātuhī ṇe pe payā icc ete paccayā honti. kāritasaññā ca honti, ettha hi ṇe-pe-payā iti vattabbe vācāsiliṭṭhatthaṃ rassaṃ katvā ṇāpaya iti vuttaṃ, kāritānī ti cāyaṃ liṅgavipallāso, kāritāni attho. tenāha kāritasaññā cā ti hetu va so attho cā ti hetvattho so ca yo kāreti sa hetu ti iminā laddhahetu kattusañño suddhakattuno payojako hetukattā atthato pesanakkhesanabhāve payojakavyāpāro idha hetu nāma yo koci jano karoti kubbantaṃ taṃ añño jano karohi karohi iti evaṃ bravīti atthena kāreti nāma. atha vā kātuṃ samattham pi akarontaṃ kammani payojayati ity atthena kāreti nāma yo koci vā karoti kubbantaṃ taṃ añño yo koci karohi karohi icc evaṃ bravīti so kāreti nāma evaṃ dutiye vikappepi idaṃ ca atthavākyaṃ tasmā yo koci karoti pe bravīti atthe akarontaṃ payojayati iti atthe ṇe pe paya paccayā ca karitasaññā ca hontī ti attho daṭṭhabbo. vuttañ ca rūpasiddhiyaṃ yo koci bhavati pe bravīti atha vā bhavantaṃ bhavituṃ samatthaṃ payojayatī ti atthe iminā ṇe-pe-paccayā kāritasaññā cā ti esa nayo. sabbatthavākyesu pi va daṭṭhabbo tattha uvaṇṇantā dhātuto ṇeṇayappaccayā va honti, yathā bhāveti bhāvayati sāveti sāvayati icc ādi ākāranta dhātuto pacchimā dve yeva honti [#221*], yathā dāpeti dāpayati patiṭṭhāpeti patiṭṭhāpayati icc ādi. ivaṇnantato ekārantato dhātuto. yathā sayāpeti sayāpayati vāyāpeti vāyapayati icc ādi. anekasaradhātuto cattāro paccayā honti. yathā kāreti kārayati kārāpeti kārāpayati icc ādi. tathā hi vuttaṃ rūpasiddhiyaṃ

ṇeṇayā va uvaṇṇantā āto dve pacchimā siyuṃ
sesato caturo dve vā vāsaddassānuvuttito ti.

tattha sesato ti anekasaraivaṇṇantekārantadhātavo gahetabbā. ime kāritappaccayā yehi kammanirapekkhehi si ṭhā ādīkehi akammakadhātuhi parā honti te dhātavo sakammakā honti yathā hatthiṃ sayāpeti pariṭṭhāpeti ñattiṃ ṭhapeti icc ādi yehi gamu paca icc evam ādīhi sakammakadhātuhi parā siyuṃ te dvikammikā honti, yathā yaññadatto devadattaṃ gamaṃ gamayati odanaṃ pācāpeti icc ādi yehi yāca icc evam ādīhi dvikammakadhātuhi parā siyuṃ te tikammikā honti yathā devadatto brāhmaṇaṃ samiddhaṃ kambalaṃ yācāpayati icc ādi. tasmā kattari kammani ca kārite yeva kāritappaccayā honti na bhāvakārake kārite sati suddhakattā ca kammasaññī yathā yaññadatto devadattaṃ kammaṃ kāreti icc ādi. kāritavisaye nīyādinaṃ dvikammikadhātunaṃ ajādipadhāna kammañ ca duhādīnaṃ dvikammikānaṃ gāvīādi appadhāna kammañ ca suddhakattusaṃkhātaṃ kāritakammañ ca kāritappaccayākkhyātavibhattīhi abhihitaṃ yathā yaññadatte na devadattaṃ gāmaṃ ajo nayāpayate devadattena gopālaṃ khīraṃ go dohāpayate devadattena puriso kammaṃ kārāpayate icc ādi. tenāha rūpasiddhiyaṃ

akammā dhātavo honti kārite tusakkamikā sakammikā
dvikammā cā dvikammā tu tikammikā
tasmā kattari kamme ca kārite rūpasambhavo
na bhāve suddhakattā ca kārite kammasaññito
nīyādīnaṃ padhānañca appadhānaṃ duhādinaṃ
kārite suddhakattā ca kammam ākkhyātagocaran ti.

tattha tasmā ti akammakādīdhātunaṃ kāritavisesakammābhāvato karite kattari va kamme ca rūpasambhavo vā kāreti ādi rūpasambhavo hoti [#222*], bhāve bhāvasādhane na hoti yo karoti sa kattā ti laddhakattusañño suddhakattā ca kāritavisaye kammasaññito kāritakammaṃ iti upalakkhito nīyādinaṃ padhānaṃ ajādikammañ ca duhādīnaṃ appadhānaṃ goādi kammañ ca suddhakattā iti saṃkhyātaṃ kammañ ca ākhyātagocaraṃ ākhyātena abhihitan ti attho. hetvatthe ti kimatthaṃ. karotī ty ādisu sati pi dhātumhi hetthatthassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ, hetumhī ti vutte yeva siddhe pi puna atthaggahaṇaphalaṃ dassetuṃ atthaggahaṇenā ti ādim āha. idaṃ vacanaṃ porāṇakaccāyanapāṭhe natthi ṭīkābyākhyānavacanaṃ gahetvā ṭhapitan ti vadanti.

Kacc_441. dhāturūpe nāmasmā ṇayo ca.
catuppadam idaṃ. dhāturūpe ti visaya, bhāvasattamī vā, nāmasmā ti avadhi, ṇayo ti visayī cāti samuccaya anukaḍḍhanaṃ vā. saññāṯī̃-pe-vidhyagasaññā suttaṃ. dhāturūpe atikkamati gāyati karoti ādike dhātvatthe sati vā tasmā nāmasmā ṇayappaccayo hoti, kāritasañño ca hoti, dhātuyā rūpo sabhāvo dhāturūpo kriyā tasmiṃ yathā hi karoti pacatī ty ādisu dhātuhi pavattā paccayā kriyāsādhane pi pavattanti evaṃ nāmasmā pavatto pi paccayo dhātvatthabhūte kriyāsādhane pi pavattatī ti attho. tathā hi atthabyākhyāne pi dhāturūpaṃ nāma dhātusabhāvo kriyāsādhanavācako yathā pacati karotī ty ādikaṃ kriyāsādhanañ ca vadati. tathā atikkamatī ty ādikaṃ tasmā dhāturūpan ti vuccatī ti vuttaṃ. bhassakārinā pi nāmasmā ṇayappaccayo hoti karoty atthe ti vuttaṃ. hatthinā atikkamati maggaṃ ty ādikam pi. atthavākyaṃ na viggahavākyan ti idha caggahaṇaṃ ñāsamatena kāritānukaḍḍhanatthaṃ. tīkābyākhyādīnaṃ matena pana samuccayatthaṃ. tesaṃ mataṃ gahetvā caggahaṇenā ti ādi kaccāyane vuttaṃ, na porāṇakapāṭho ti vadanti. sattaṃ karoti santarārati upakkamaṃ karoti upakkamālati. atthabyākhyāne pana santarārati upakkamālatī ti. ettha sakatthe āra ālappaccayā hontī ti vuttaṃ. evaṃ dhātuto ca nāmato ca taṃ taṃ kriyā kārakavācake paccaye dassetvā idāni sakatthe pavatte sabbagaṇasādhāraṇesv atthapaccaye dassetuṃ bhāvakammesu yo ti ādi āraddhaṃ heṭṭhā hi vācakasamatthe paccaye paṭhamaṃ ṭhapetvā pacchā ty ādi vibhattiyo ṭhapenti ime pana svatthabhūte yādi paccaye ty ādi vibhattiyo paṭhamaṃ ṭhapetvā pacchā ṭhapenti ti vā ayaṃ tesaṃ viseso ti [#223*]. tattha

Kacc_442. bhāvakammesu yo.
dvipadam idaṃ. bhāvakammesu ti visaya, yo ti visayī. saññā-pe-vidhisuttaṃ. sabbehi dhātuhi attano padatthabhūtesu visayesu bhāvakammesu sappaccayo hoti, bhāvakammesu ti ayaṃ visayam attavasena sattamī na atthavasena. kārikāñāsādisu pi rūpasiddhimattatthaṃ yappaccayo ti vuttaṃ. tattha bhavanaṃ bhāvo dhātvattho. ko so. kriyā so hi yadā kriyantarāpekkhati tadākārako hoti. tenāha

bhāvo nāmahi dhātvattho dhātvattho nāmako kriyā
yadā kriyantarāpekkho yo bhāvo kārako bhave ti.

atha vā tikārakaṃ ākhyātapadan ti vuttattā karaṇaṃ kāro kāro eva kārako ti iminā pariyāyenā pi so bhāvo karako nāma na nippariyāyena so hi na kriyā nimittaṃ kiñci janeti kriyā nimittabhāvo hi kārakalakkhaṇan ti. tasmā ākkhyātapade bhāvassa kārakavohāro niruttinayaṃ nissāya ācariyehi kato. atthato pana bhāvakārakatānuppajjati vidhiyate ti ādisu bhāvavīsayesu pabbajitena sunivatthena bhavitabbaṃ susāruppena ākappasampannena bhavitabban ti ādisu vīya, tena vidhiyate ti ādisu karaṇavacanam eva yujjati. saddanītipakaraṇe pana so ṭhiyate so bhūyate ti ādinā paccattavacaneneva bhūyate iti saddassa sambhandhino bhāvadīpano niddesapāliyaṃ rūpaṃ bhāveti vībhāveyyā ti iti dassanato cā ti paccatta vacanaṃ thiran ti vuttaṃ.

Kacc_443. tassa cavaggayakāravakārattaṃ sadhānvantassa.
tipadam idaṃ. tassā ti sambandhachaṭṭhīkārī, cavaggayakāravakārattaṃ ti kāriya, sadhātvantassā ti tabbisesana. saññā-pe-vidhisuttaṃ. anuvattamāne pi yappaccaye tassā ti vacanaṃ kimatthan ti. bhāvakammesu yo ti iminā vihitassa yappaccayasseva iminā cavaggādiādesā honti na aññena vihitassā ti ñāpanatthaṃ. tassā ti vacanaṃ vuttaṃ asati hi vāsadde yakārasāmaññagga haṇaṃ bhaveyyā ti casaddena lakkhito vaggo cavaggo cavaggo ca yakāro va vakārova cavaggayakāravakārā tesaṃ bhāvo cavaggayakāravakārattaṃ [#224*]. apare pana ca eva vaggo cavaggo ti vadanti. evaṃ sati paccate haññate ti ime payogā pi na sijjheyyuṃ.

Kacc_444. ivaṇṇāgamo vā.
dvipadam idaṃ. ivaṇṇāgamo ti visayī, vā ti vikappanatthaṃ. saññāṯī̃-pe-vidhisuttaṃ. ivaṇṇassa āgamo ivaṇṇāgamo ti chaṭṭhītappurisasamāsaṃ sandhāya ekapadacchedaṃ katvā dvipadam idan ti vuttaṃ. tulyādhikaraṇe sati ivaṇṇoāgamo ti padacchedo pi labbhati vā ti kimatthaṃ. kayyate ty ādisu sati pi sabbadhātuhi yappaccaye vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_445. pubbarūpañ ca.
dvipadam idaṃ. pubbarūpan ti kāriya, cā ti anukaḍḍhana. saññāṯī̃-pe-vidhisuttaṃ. idha caggahaṇaṃ vāggahaṇānukaḍḍhanatthaṃ. pubbassa rūpaṃ pubbarūpaṃ. pubasadisan ti attho. apare pana kāripaṭhamantaṃ kāriyaṃ dutiyantaṃ manasikatvā pubbassa rūpaṃ viya rūpaṃ etassā ti pubbarūpaṃ. tassa bhāvo pubbarūpan ti vadanti akāro dīghaṃ himimesū ti ettha viya kāri paṭhamantaṃ kāriyaṃ dutiyantam pi atthi, kārichaṭṭhantaṃ kāriyaṃ paṭhamantampi atthī ti.

Kacc_446. yathā kattari ca.
tipadam idaṃ. yathā ti upamājotakaṃ, kattarī ti adhikaraṇasattamī, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. caggahaṇaṃ yakārānukaḍḍhanatthaṃ. evaṃ sabbagaṇasādhāraṇapaccayaṃ dassetvā visesapaccaye aṭṭhadhātu gaṇānaṃ bhede dassetuṃ bhūvādito a iti ādiāraddhaṃ tena kattari a iti avatvā bhūvādito a iti ādivuttaṃ dhātugaṇādīhi karaṇappaccayavasena aṭṭhadhā honti

bhūvādī ca rudhādī ca divādīva svādigaṇo
kiyādī ca gahādī ca tanādī ca curādi ca
ete aṭṭhagaṇā honti vikaraṇappabhedato ti.

[#225] ettha hi avikaraṇaparo bhūvādigaṇo niggahītapubbaka aivaṇna eovīkaraṇaparo rudhādigaṇo yavikaraṇaparo divādigaṇo ṇuṇāuṇāvikaraṇaparo svādigaṇo nāvīkaraṇaparo kiyādigaṇo ppaṇhāvikaraṇaparo gahādigaṇe oyiravikaraṇaparo tanādigaṇo ṇeṇayavikaraṇaparo curādigaṇoti ime ca vikaraṇappaccayā soḷasa honti.

akāro ca aivaṇṇa e o kārā ca yo tathā
ṇuṇā uṇa nāca ppaṇhā o yirā ṇe ṇayā pi ca
vikaraṇavasā ete soḷase va pakāsitāti.

tattha

Kacc_447. bhūvādito a.
dvipadam idaṃ. bhūvādito ti avadhi, a iti visayī. saññā-pe-vidhisuttaṃ. bhū ādi pakāro yesaṃ te ti bhūvādiyo tato ādisadde hi pakārattho vijjamānesu pi aññesu gaṇesu kasmā ayaṃ bhūvādigaṇo paṭhamam vutto ti. paṭhavivācakattā. tenāha atthavaṇṇanāya

vijjamānesu dhātusu kasmā bhū pubbake ṭhape
bhūnām apaṭhavī ñeyyā tasmā bhūvādayo iti
ṭhānañ ca vakkhamañ ce va bhūtale patitiṭṭhati
dhāreti sabbasambhāre tasmā bhūvādayo iti.

Kacc_448. rudhādito niggahītapubbañ ca.
catuppadam idaṃ. rudhādito ti avadhi, niggahītan ti visayī, pubban ti visaya, cā ti sampiṇḍana, samuccayaniddeso vā. saññā-pe-vidhisuttaṃ. ettha hi niggahītaṃ pubbe ti vattabbe pi sukhuccāraṇatthaṃ, niggahītassa lopaṃ smiṃvacanassa ca ādito aṃo cā ti caggahaṇena aṃādesaṃ katvā niggahītapubban ti vuttaṃ. tenāha rūdhi icc evam ādito dhātugaṇato appaccayo hoti kattari pubbe niggahītāgamo ca hotī ti. caggahaṇaphalaṃ dassetuṃ vaggahaṇenāti ādi vuttaṃ.

Kacc_449. divādito yo.
dvipadam idaṃ. divādito ti avadhi, yo ti visayī. saññā-pe-vidhisuttaṃ. tividhā hi divādhātu divukīlā vījihiṃ sāvohārajjutigatīsu divu parikujane divunisāmanabandhane ti tatra ādi divādigaṇe [#226*]. apare dve curādigaṇe ti atthabyākhyāne vuttaṃ.

Kacc_450. svādito ṇuṇā uṇā ca.
pañcapadam idaṃ. svā dito ti avadhi, ṇu ti visayī, nā ti visayī, uṇāti visayī, cā ti samuccaya. saññā-pe-vidhisuttaṃ. ettha hi gahādito ppaṇhā ti sutte viya paccaye ekapadabhāvena agahetvā tipadabhāvena gahetvā pañcapadam idan ti kasmā vuttan ti. paccayadvayasaṅkaranivattanatthaṃ. yady evaṃ abhisuṇoti ādinā payogena tadattho sijjhatī ti. na sijjhatī abhisuṇotī ti ettha ṇūṇappaccayaṃ katvā pubbaṇakārassa lopaṃ katvā caggahaṇassa aññaphaladassanatonena okārāgamañ ca katvā abhisuṇotī ti sijjhanato. aññe ācariyā pana tayo paccaye samāsaṃ katvā ekapadabhāvena gahetvā tipadan ti pi vadanti. idha caggahaṇaṃ ṇuppaccayavuddhiṃ samucceti.

Kacc_451. kiyādito nā.
dvipadam idaṃ. kiyādito ti avadhi, nā ti visayī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_452. gahādito ppaṇhā.
dvipadam idam. gahādito ti avadhi, ppaṇhā ti visayī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_453. tanādito oyirā.
dvipadam idaṃ. tanādito ti avadhi, oyirā ti visayī. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_454. curādito ṇeṇayā.
dvipadam idaṃ. curādito ti avadhi, ṇeṇayā ti visayī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kāritasaññāpekkhāya kattarī ti visesanaṃ kataṃ, bhāvakammesu pi ime paccayā honti, upalakkhaṇavasena vā kattarī ti vuttaṃ.

Kacc_455. attanopadāni bhāve ca kammani.
catuppadam idaṃ. attanopadānī ti visayī, bhāve ti visaya, cā ti sampiṇdana, kammanī ti visaya. saññāṯī̃-pe-vidhisuttan ti daṭṭha bbaṃ [#227*]. ettha ca bhāvo nāma dhātvattho so kriyā sā ca sāmaññabhūtattā ekattham eva na saṅkhyabhedo ti. tenāha

ākhyātena tu bhāvoyaṃ sāddhyarūpobhidhīyate
saṃkhyābhedo tato neha sabahi sambhūyate yathā ti.

bhassakārīnā ca vuttaṃ

attano ti suviññeyyaṃ bhāve kammani kattari
dhātuyā kammakā bhāve paṭhamekavacanaṃ tathā ti.

Kacc_456. kattari ca.
dvipadam idaṃ. kattarī ti visaya, cā ti anukaḍḍhana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ, idha caggahaṇaṃ attano padassānukaḍḍhanatthaṃ. rūpasiddhiyaṃ pana katthaci nivattanatthan ti vuttaṃ, kasmā pana idaṃ pubbasuttena ekayogaṃ na katan ti. attanopadāni bhāvakammakattusu ti bhinnayogakaraṇaṃ niyamanivattanatthan ti.

Kacc_457. dhātuppaccayehi vibhattiyo.
dvipadam idaṃ. dhātuppaccayehī ti avadhi, vibhattiyo ti visayī. saññāṯī̃-pe-paribhāsāsuttan ti daṭṭhabbaṃ. dhātvatthe niddiṭṭhā paccayā dhātuppaccayā, tehi yattha hi dhātvatthe khādikāritantā paccayā vihitā tattha tehi paccayehi ty ādayo vibhattiyo parā hontī ti attho.

Kacc_458. kattari parassapadaṃ.
dvipadam idaṃ. kattarī ti visaya, parassapadan ti visayī. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. kattari cā ti ito kattariggahaṇe anuvattamāne pi puna kattarisaddaggahaṇaṃ niyamadīpanatthaṃ. atthabyākhyāne pana kattari ceti iminā attanopadam akāsi kattari parassapadan ti niyamābhāvā kattari parassapadaṃ cā ti vuttaṃ. evaṃ vibhattīnaṃ saññāvidhāyo dassetvā dhātusaññaṃ dassetuṃ.

Kacc_459. bhūvādayo dhātavo.
iti vuttaṃ. dvipadam idaṃ. bhūvādayo ti saññī, dhātavo ti [saññā]. saññā-pe-saññāsuttan ti daṭṭḥabbaṃ. bhūvādi pakāro yesaṃ te bhūvādayo. [#228] ayaṃ vuttiyānurūpo attho vakāro hi āgamasandhijo atha vā bhūva vāva bhūvā te ādayo pakārā sesaṃ te bhūvādayo. tenāha rūpasiddhiyaṃ

bhūvādisu vakāroyaṃ ñeyyo āgamasandhijo
bhūvāpakārā vādhātu sakammākammakatthato ti

iti ākhyātakappassa suttaniddeso dutiyo kaṇḍo

Kacc_460. kvacādivaṇṇānam ekassarānaṃ dvebhāvo.
catuppadam idaṃ. kvacī ti kvacattha, ādivaṇnānan ti sambandhachaṭṭḥīkāri, ekassarānan ti tabbisesana, dvebhāvo ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ekasarānaṃ ādibhūtānaṃ vaṇṇānaṃ byañjanānaṃ kvaci katthaci payoge dvebhāvo hoti. ettha ekabyañjanassa anekasarābhāve pi ekassarānan ti kārino visesitattā sarānam pi dvebhāvo ti viññāyati ekasarānan ti tagguṇasaṃviññāṇabahubbīhisamāsoyaṃ dvebhāvo ti va bhavatī ti bhāvo dvikkhattuṃ bhāvo dvebhāvo ti attho daṭṭhabbo. tathā hi vakkhati dvebhūtassā ti sabbabhavā sakena bhāvena sambhavantī ti ettha viya. idha ca bhāvasaddena saddobhidhīyate tena dvebhāvo ti dvisaddo ti attho dvebhāvo ti ca kammadhāraya samāso yanti pi vadanti kvacī ti kimatthaṃ. kampatī ty ādisu santesu pi ekasaresu ādivaṇṇesu kvacisaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_461. pubbobabhāso.
dvipadam idaṃ. pubbo ti saññī, abbhāso ti saññā. saññā-pe-saññāsuttan ti daṭṭhabbaṃ. dvebhūtassa dhātussā ti avayavayogachaṭṭhī niddhāraṇa chaṭṭhīvā atirekā bhāsitabbo ābhāso abbhādeso.

Kacc_462. rasso.
ekapadam idaṃ. kāriya. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_463. dutiyacatutthānaṃ paṭhamatatiyā.
dvipadam idaṃ. dutiyacatutthānan ti sambandhachaṭṭhīkārī, paṭhamatatiyā ti kāriya. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ.

[#229]

Kacc_464. kavaggassa cavaggo.
dvipadam idaṃ. kavaggassā ti sambandhachaṭṭhīkārī, cavaggo ti kāriya. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_465. mānakitānaṃ vatattaṃ vā.
tipadam idaṃ. mānakitānan ti sambandhachaṭṭhīkāri, vatattan ti kāriya, vā ti vikappanattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. abbhāsagatānaṃ mānakita icc etesaṃ dhātunaṃ vakāratakārattaṃ yathā saṃkhyaṃ hoti ettha hi mānakitānan ti sāmaññavasena vutte pi abbhāsagatānan ti visesitattā dvebhūtānaṃ dhātunaṃ ye pubbātesaṃ abbhāsasaññānaṃ mānakita icc etesam eva vakāratakārattaṃ hotī ti ñāpanatthaṃ. pubbapakkhe pana abbhāse sambandhitabban ti. vā ti kimatthaṃ vuttaṃ, vicikicchatī ty ādisu sati pi abbhāsagate dhātumhi vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_466. hassa jo.
dvipadam idaṃ. hassā ti sambandhachaṭṭhī kāri, jo ti kāriya. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ.

Kacc_467. antassivaṇṇākāro vā.
tipadam idaṃ. antassā ti sambandhachaṭṭhīkāri, ivaṇnākāro ti kāriya, vā ti vikappanattha. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. mātakitānaṃ vatattaṃ vā ti ito vāggahaṇe anuvattamāne siddhe pi puna vāggahaṇaṃ hassajo ti ettha vāggahaṇassa nivattanaṃ ñāpeti. abbhāsassa antassa sarassa ivaṇṇo ca akāro ca hoti vā. vā ti kimattham bubhūkkhatī ty ādisu sati pi abbhāsantasare vāsaddena nivāritattā, iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_468. niggahītañ ca.
dvipadam idaṃ. niggahītan ti visayī, vā ti anukaḍḍhana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha caggahaṇaṃ antassānukaḍḍhanatthaṃ, vā ti kimatthaṃ, pivā sati tyādisu sati pi abbhāse vāsaddena nivāritattā iminā niggahītāgamo na hotī ti ñāpanatthaṃ.

[#230]

Kacc_469. tato pāmānānaṃ vāmaṃ sesu.
catuppadam idaṃ. tato ti avadhi, pāmānānan ti sambandhachaṭṭhīkāri, vāman ti kāriya, sesu ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. anuvattamāne pi tatoggahaṇe abbhāsaggahaṇaṃ niggahītassa nivattanatthaṃ. seti ekavacanena vattabbe pi bahuvacananiddeso tumicchatthassa gahaṇatthaṃ vācāsiliṭṭhatthaṃ vā vacanavipallāsena kato. tathā hi vuttiyaṃ vuttaṃ sepaccaye pare ti.

Kacc_470. ṭhā niṭṭho.
dvipadam idaṃ. ṭhā ti sambandhachaṭṭhīkāri, niṭṭho ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ṭhā ti ettha ca chaṭṭhīlopo daṭṭhabbo. vā ti kimatthaṃ. ṭhā tī ty ādisu sati pi ṭhādhātumhi vāsaddena paṭisedhitattā iminā vuttavīdhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_471. pā pibo.
dvipadam idaṃ. pā ti sambandhachaṭṭhīkārī, pibo ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. pā ti ettha chaṭṭḥīlopo daṭṭhabbo.

Kacc_472. ñāssa jājannā.
dvipadam idaṃ. ñāssā ti sambandhachaṭṭhīkāri, jājannā ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_473. disassa passadissadakkhā vā.
tipadam idaṃ. disassāti sambandhachaṭṭhīkārī, passadissadakkhā ti kāriya, vā ti vavatthitavībhāsattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. sati pi anuvattamāne vāsadde puna vāggahaṇaṃ vikappatthanivattanatthaṃ. ayaṃ hi vāsaddo vavatthitavibhāsattho vavatthitavibhāsattho hi vāsaddo niccāniccamasantavasena tayo vidhayo dīpeti vikappattho pana rūpadvayavasena aniccattam eva dīpeti.

Kacc_474. byañjanantassa co jappaccayesu ca.
catuppadam idaṃ. byañjanantassā ti sambandhachaṭṭhīkāri, co ti kāriya, chappaccayesu ti nimittasattamī, cā ti avadhāraṇa. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi avadhāraṇatthena caggaha ṇena vāggahaṇaṃ nivatteti chappaccayesu ti ettha bahuvacanaggahaṇena tumicchatthādisu vattamānachappaccayaṃ saṃgaṇhāti [#231*], paccayaggahaṇena va ādesa chakāraṃ nivatteti.

Kacc_475. ko khe ca.
tipadam idaṃ. ko ti kāriya, khe ti nimittasattamī, vā ti anukaḍḍhana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha vaggahaṇaṃ byañjanantassānukaḍḍhanatthaṃ.

Kacc_476. harassa hiṃ se.
tipadam idaṃ. harassā ti sambandhachaṭṭhīkārī, hiṃ ti kāriya, se ti nimittasattamī. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_477. brūbhūnamāhabhūvā parokkhāyaṃ.
tipadam idaṃ. brūbhūnan ti sambandhachaṭṭḥīkāri, āhabhūvā ti kāriya, parokkhāyan ti nimittasattamī. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. parokkhāyam iti kimatthaṃ. abrūvuṃ ty ādisu sati pi brūdhātumhi parokhāya abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_478. gamīssanto cchovā sabbāsu.
pañcapadam idaṃ. gamissā ti antāpekkhachaṭṭhī, anto ti kāri, ccho ti kāriya, vā ti vikappanattha, sabbāsū ti nimittasattamī. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. ettha ca gamissā ti kasmā vuttaṃ. natvā yaṃ gamudhātu ti saccaṃ, tathāpi sukhuccāraṇatthaṃ ikārantavasena vuttaṃ. tividho hi dhātuniddeso, ṇakārikārantatyantavasena, tathāhi anupatihiṇānan ti ettha ṇakārantavasena vuttaṃ hotissarohohe ti ettha ty antavasena vuttan ti idha pana ikārantavasena vuttaṃ, sabbāsu ti ettha itthiliṅgavasena vibhatti viññāyati sabbaggahaṇena pana māna ntādipaccaye saṃgaṇhāti te nāgavuttiyaṃ sabbāsu paccayavibhattisu ti ettha vāsaddo ñāse vikappenā ti vutto rūpasiddhiyaṃ pana vacvatthitavibhāsattho yaṃ vāsaddo tenāyaṃ

vidhiṃ niccañ ca vāsaddo mānantesu hi kattari
dīpety aniccamaññattha parokkhāyam asantakan ti

[#232] vuttaṃ. tattha ayaṃ vāsaddo kattari vihitesu mānantesu paccayesu niccavidhiṃ dīpeti aññattha mānantato parokkhā vibhattito ca aññesu vibhattippaccayesu aniccavidhiṃ dīpeti parokkhāyaṃ asantataṃ avijjamānavidhiṃ dīpetī ti yojanā. gamito ti kimatthaṃ. icchatī ty ādisu santesu pi paccayavibhattisu gamissa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_479. vacassajjatanimhi makāro o.
catuppadam idaṃ. vacassā ti avayavāpekkhachaṭṭhī, ajjatanimhī ti nimittasattamī, akāro ti kāri, o ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi akāro ti sāmaññena vutte pi cakārantassa akārassa luttattā vakārantabhūto akāro va viññāyati. ajjatanimhī ti kimatthaṃ. avacu ty ādisu sati pi vacadhātussa akāre ajjatanī vibhattiyā aparattā iminā-pe-vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_480. akāro dīghaṃ himimesu.
tipadam idaṃ. akāro ti kārī, dīghan ti kāriya, himimesū ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi sati pi anantarasutte akāre puna akāraggahaṇaṃ vacadhātussa nivatthānatthaṃ. atthabyākhyāne pana ikārassa dīghattanivattanatthan ti vuttaṃ. himimesū ti vutte yeva mavyañjananimittena gacchāmi gacchāmā ti rūpaṃ sijjhati, tathāhi pi mikāraggahaṇaṃ adhiko hoti saddādhikāhi atthādhiko hotī ti katvā mikāraggahaṇenā ti ādivuttaṃ.

Kacc_481. hilopaṃ vā.
tipadam idaṃ. hī ti kāri, lopan ti kāriya, vā ti vikappanattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. hī ti kimatthaṃ gacchatī ty ādisu sati pi vibhattimhi hino abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_482. hotissare hohe bhavissantimhi ssassa ca.
pañcapadam idaṃ. hotissaro ti kārī, ehohe ti kāriya, bhavissantimhī ti nimittasattamī, ssassā ti sambandhachaṭṭhīkāri, cā ti sampiṇḍana [#233*]. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. hotissa saro hotissaro ettha hi tisaddena dhātuniddeso kato. hū ti kimatthaṃ bhavissanti ty ādisu sati pi bhavisantimhi hūdhātussa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ. bhavissantimhī ti kimatthaṃ. hotī ty ādisu sati pi hūdhātumhi bhavissantiyā abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_483. karassa sappaccayassa kāho.
tipadam idaṃ. karassā ti sambandhachaṭṭhīkāri, sappaccayā ti tabbisesana, kāho ti kāriya. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. yappaccayassa bhavissantimhi paccayasahitassa taṃ parassa vā kara icc etassa dhātussa kāhādeso hoti. bhavissantimhī ssassa ca niccaṃ lopo hoti sahapaccayasaṅgatabhavissantiyā vattatī ti sappaccayo so vā bhavissanti paccayo yassa so ti paccayo tassa bhavissantiyāti attho apare pana sa iti paccayo yassa so sappaccayo ti vadanti. anantarato bhavissanti anuvattanato vināpi iminā visesanena viññāyamāne pi puna sappaccayavisesaggahaṇassa phalaṃ dassetuṃ sappaccayaggahaṇenā ti ādim āha iminā sappaccayaggahaṇena na kevalaṃ bhavissantiyā khāmi khāma chāmi chāma ādesā honti hanāvavadhātuto bhavissantiyā sassa cchādeso hoti na cakārā nañ ca yathā saṃkhyaṃ niggahītādesā honti haṃkhati haṃkhanti vakkhati vakkhanti. saddanītippakaraṇe pana hanato no niggahītaṃ khe ganadhātuto bhavissantissassa va khādeso hoti vā tasmiṃ khe pare nakāro niggahītaṃ hoti haṃkhati haṃkhanti vacasmā canto kattaṃ niccam vacadhātuto bhavissanti ssasa ca khādeso hoti niccaṃ tasmiṃ khe pare dhātussa nto byañjano kakārattam āpajjate vakkhati vakkhantī ti vuttaṃ.

iti ākkyātakappassa suttaniddese tatiyo kaṇḍo.

Kacc_484. dāntassaṃmimesu.
tipadam idaṃ. dāntassā ti sambandhachaṭṭhīkārī, aṃ iti kāriya, mimesu ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_485. asaṃyogantassa vuddhikārite.
tipadam idaṃ. asaṃyogantassā ti sambandhachaṭṭhīkāri, vuddhī ti kāriya, kārite ti bhāvasattamī. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ.

[#234] asaṃyogantassa dhātussa kārite sati vuddhi hoti. asaṃyogantassā ti kimatthaṃ. cintayatī ty ādisu sati pi kārite asaṃyogantassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_486. ghaṭādīnaṃ vā.
dvipadam idaṃ. ghaṭādīnan ti sambandhachaṭṭhīkāri, vā ti vikappanattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ghaṭo ādipakāro yesaṃ te ti ghaṭādayo, yassa hi asaṃyogantassa dhātugaṇassa sati pi kārite vikappena vuddhi hoti so dhātugaṇo ghaṭādigaṇo. ñāse pana ākati gaṇoyan ti vuttaṃ. tassa ākati gaṇoyanti ayaṃ ghaṭādi gaṇo adhikāragaṇo ti attho ti ñāsaṭīkāyaṃ vutto. ghaṭādīnam iti kimatthaṃ karetī ty ādisu sati pi kārite asaṃyogantassa dhātumhi ghaṭādīnaṃ abhāvā iminā vuttavidhānaṃ na hotī ti ñāpaṇatthaṃ.

Kacc_487. aññesu ca.
dvipadam idaṃ. [aññesū ti] nimittasattamī, cā ti avuttasamuccaya . saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kāritappaccayato aññesu paccayesu ca asaṃyogantānaṃ sabbesaṃ dhātunaṃ vuddhi hoti. caggahaṇaphalaṃ dassetum caggahaṇenā ti ādim āha.
Kacc_488. guhadusānaṃ dīghaṃ.
dvipadam idaṃ. guhadusānan ti avayavāpekkhachaṭṭhī, dīghan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kārite sati guhadusa icc etesaṃ dhātūnaṃ saro dīgham āpajjate. ettha hi guhadusānan ti sāmaññena vutte pi byañjanāvayavassa dīghābhāvā saro ti viññāyati punārambhaggahaṇaṃ vuddhīnivattanatthaṃ.

Kacc_489. vacavasavahādīnam ukāro vassa ye.
catuppadam idaṃ. vacavasavahādīnan ti avayavāpekkhachaṭṭhī, ukāro ti kāriya, vassā ti sambandhachaṭṭhīkāri, ye ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha hi yeti sāmaññena vuttepi bhāvakammesu yoti iminā vihitasappaccayo viññāyatīti vacādīnaṃ divādigaṇā bhāvato.

Kacc_490. havipariyayo lo vā.
dvipadam idaṃ. havipariyayo ti kāriya. loti kāriya vā ti vikappanattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. hakārassa vipariyayo

[#235] hoti yappaccaye pare ettha vipariyayo nāma yakārassa pubbe hakārassa ṭhapanā lo ti samaññena vutte pi yassa lo ti viññāyati payogasijjhanato ti katvā yassa va lo hotī ti vuttaṃ.

Kacc_491. gahassa ghe ppe.
tipadam idaṃ. gahassā ti sambandhachaṭṭhīkāri, ghe ti kāriya, ppe ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_492. halopo ṇahāmhi.
dvipadam idaṃ. halopo ti kāriya, ṇhāmhī ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_493. karassakāsattamajjatanimhi.
tipadam idaṃ. karassā ti sambandhachaṭṭhīkāri, kāsattan ti kāriya, ajjatanīmhī ti nimittasattamī. saññā-ṯī̃pe-vidhisuttan ti daṭṭhabbaṃ. kāso ti vattabbe kāsattan ti bhāvaniddesassa phalaṃ dassetuṃ kāsattamī ti ādim āha.

Kacc_494. asasmāmimānaṃ mhimhāntalopoca.
pañcapadam idaṃ. asasmā ti avadhi, mīmānan ti sambandhachaṭṭḥīkāri, mhimhā ti kāriya, antalopo ti kāriya, cā ti sampiṇḍana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. antalopo ti avayavalopo.

Kacc_495. thassatthattaṃ.
dvipadam idaṃ. thassā ti sambandhachaṭṭhīkārī, tthattan ti kāriya. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_496. tissatthittaṃ.
dvipadam idaṃ. tissā ti sambandhachaṭṭhīkāri, tthittan ti kāriyaṃ. saññā-pe-vidhisuttaṃ.

Kacc_497. tussatthuttaṃ.
dvipadam idaṃ. tussā ti kārī, thūttan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#236]

Kacc_498. simhi ca.
dvipadam idaṃ. simhī ti nimittasattamī, cā ti sampiṇḍanattha. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. ettha caggahaṇaṃ asadhātuni vattanattham ñāse pana ādesanivattanatthan ti vuttaṃ.

Kacc_499. labhasmā īinnaṃ tthatthaṃ.
tipadam idaṃ. labhasmā ti avadhi, īinnan ti sambandhachaṭṭhīkāri, tthatthan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_500. kusasmā d īcchi.
tipadam idaṃ. kusasmā ti avadhi, ī iti kāri, cchati kārīya. saññā-ṯī̃pe-vidhisuttaṃ. ettha dakāro āgamasandhijo īggahaṇaṃ nivattanatthaṃ.

Kacc_501. dādhātussa dajjaṃ.
dvipadam idaṃ. dādhātussā ti sambandhachaṭṭhīkāri, dajjan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. idha vāggahaṇaṃ bhavipariyayo lo vā ti ito maṇḍukagatikavasena anuvattati.

Kacc_502. vadassa vajjaṃ.
dvīpadam idaṃ. vadassā ti kāri, vajjanti kāriya. saññā-pe-vidhisuttaṃ. vā ti kimatthaṃ gacchanti ty ādisu sati pi gamudhātumhi vāsaddena paṭisedhitattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_503. gamussa ghammaṃ.
dvipadam idaṃ. gamussā ti kārī, ghamman ti kāriya. saññā-pe-vidhisuttaṃ. vā ti kimatthaṃ. gacchatu ty ādisu sati pi gamudhātumhi vāggahaṇena paṭisedhitattā iminā vuttavidhi na hotī ti ñāpanatthaṃ.

Kacc_504. yamhi dādhāmāṭhāhāpāmhamathādīnamī.
tipadam idaṃ. yamhī ti nimittasattamī, dādhā-pe- antāpekkhachaṭṭḥīkārī, ī ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_505. yajassādissi.
tipadam idaṃ. yajassā ti avayavāpekkhachaṭṭhī, ādissā ti sambandhachaṭṭḥīkāri, ī iti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_506. sabbato uṃ iṃsu.
tipadam idaṃ. sabbato ti avadhi, uṃ ti kārī, iṃsū ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#241]

Kacc_507. jaramarānaṃ chīrachīyyamīyyā vā.
tipadam idaṃ, jaramarānan ti sambandhachaṭṭhīkāri, chīrachīyyamīyyā ti kāriya, vā ti vikappattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

Kacc_508. sabbatthāsassādilopo ca.
catuppadam idaṃ. sabbatthā ti visayasattamī, asassā ti avayavāpekkhachaṭṭhī, ādilopo ti kāriya, cā ti sampiṇḍana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kimatthaṃ. asī ty ādisu sati pi vibhattippaccaye pare asadhātumhi vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_509. asabbadhātuke bhu.
dvipadam idaṃ. asabbadhātuke ti nimittasattamī, bhū ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kimatthaṃ. āsuṃ ty ādisu sati pi asabbadhātuke pare asabbadhātukamhi vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_510. eyyassa ñāto iyāñā vā.
tipadam idaṃ. eyyassā ti sambandhachaṭṭhīkāri, ñāto ti avadhi, iyāñā ti kāriya, vā ti vikappattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kimatthaṃ jāneyyā ty ādisu sati pi ñāto eyya vibhattimhi vā saddena paṭisedhitattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_511. nāssa lopo yakārattaṃ.
tipadam idaṃ. nāssā ti sambandhachaṭṭhīkārī, lopo ti kāriya, yakārattan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ, vā ti kimatthaṃ. jānātī ty ādisu sati pi ñāto nāpaccaye vāsaddena paṭisedhitattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_512. lopañ cetta makāro.
catuppadam idaṃ. lopan ti kāriya, cā ti sampiṇḍana, ettan ti kāriya, akāro ti kārī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.



Kacc_513. uttamokāro.
dvipadam idaṃ. uttan ti kāriya, okāro ti kārī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. okāro ti kimatthaṃ. hotī ty ādisu sati pi okāre opaccayassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

[#242]

Kacc_514. karassa kāro ca.
tipadam idaṃ. karassā ti avayavāpekkhachaṭṭhī, akāro ti kāri, cā ti anukaḍḍḥana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ, caggahaṇaṃ uttānukkaḍḍhanatthaṃ. karassā ti kimatthaṃ. saratī ty ādisu sati pi akāre karassa avayavabhūtassa akārassa abhāvā iminā akārassa uttaṃ nāpajjate.

Kacc_515. o ava sare.
tipadam idaṃ. o ti kārī, avā ti kāriya, sare ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. dātvantassa vuddhipattassa okārassa sare pare avadeso hoti. o ti ettha chaṭṭhīlopo. avā ti ettha silopo. o ti sāmaññena vutte pi vuddhipattassa dhātvantassa okārassa ti viññāyati payogasijjhanato. o ti kimatthaṃ. jāyatī ty ādisu sati pi sare pare okārassa abhāvā iminā okārassa avādeso na hotī ti ñāpanatthaṃ.

Kacc_516. e aya.
dvipadam idaṃ. e ti chaṭṭhyantakārī, ayā ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. dhātvantassa vuddhipattassa ekārassa sare pare ayādeso hoti.

Kacc_517. te āvāyā kārito.
tipadam idaṃ. te ti kārī, āvāyā ti kāriya, kārite ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. ettha teggahaṇaṃ ubhayesaṃ vuddhipattānaṃ eokārānaṃ saṅgahaṇatthaṃ. asati hi teggahaṇe anantarena ekāro anuvatteyyā ti.

Kacc_518. ikārāgamo asabbadhātukamhiā.
dvipadam idaṃ. ikārāgamo ti visayī, asabbadhātukamhī ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭḥabbaṃ. asabbadhātukamhī ti kimatthaṃ. gacchatī ty ādisu sati pi dhātumhi asabbadhātukassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_519. tvaci dhātuvibhattippaccayānaṃ dīghaviparitādesalopāgamācā.
catuppadam idaṃ. kvacī ti kvacattha, dhātuvibhattippaccayānan ti sambandhachaṭṭhīkārī, dīgha-pe-gamā ti kāriya, cā ti sampiṇdana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

[#243]

Kacc_520. attano padāni parassapadattaṃ.
dvipadam idaṃ. attanopadānī ti kārī, parassa padattan ti kāriya. saññāṯī̃-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kimatthaṃ. kariyyate ty ādisu santesu pi attanopadesu kvaci saddena nivāritattā iminā attano padāni parassa padattaṃ nāpajjate ti ñāpanatthaṃ.

Kacc_521. akārāgamo hīyattanajjatanī kālātipattisu.
dvipadam idaṃ. akārāgamo ti visayī, hīyattanī-pe-pattisū ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. kvacī ti kimatthaṃ. gamā ty ādisu santesu pi hīyattanādisu kvacisaddena paṭisedhitattā iminā akārāgamo na hotī ti ñāpanatthaṃ.

Kacc_522. brūto ī timhi.
tipadam idaṃ. brūto ti avadhi, ī ti visayī, timhī ti nimittasattamī. saññā-pe-vidhisuttan ti daṭṭhabbam.

Kacc_523. dhātussanto lopo nekasarassa.
catuppadam idaṃ. dhātussā ti antāpekkhachaṭṭhī. anto ti kārī, lopo ti kāriya, anekasarassā ti tabbisesana. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. yadā anekasarassa dhātussa anto tadā kvaci payoge lopo hoti. anekasarassā ti kimatthaṃ. pātī ty ādisu sati pi dhātussanto anekasarassa abhāvā iminā antalopo na hotī ti ñāpanatthaṃ, kvacī ti kimatthaṃ mahīyatī ty ādisu sati pi anekasarassa dhātussanto kvaci saddena paṭisedhitattā iminā antalopo na hotī ti ñāpanatthaṃ.

Kacc_524. isuyamunamanto ccho vā.
catuppadam idaṃ. isuyamūnan ti antāpekkhachaṭṭhī, anto ti kārīccho ti kāriya, vā ti vikappanattha. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. vā ti kimatthaṃ. esati niyamatī ty ādisu santesu pi isuyamudhātusu vāsaddena paṭisedhitattā iminā tesaṃ anto ccho na hotī ti ñāpanatthaṃ.

Kacc_525. kāritānaṃ ṇo lopaṃ.
tipadam idaṃ. kāritānan ti avayavāpekkhachaṭṭhī, ṇo ti kārī, [#244] lopan ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ.

ākhyātakappassa suttaniddese catuttho kaṇḍo.

evaṃ attano ñāṇanurūpaṃ ākhyātakappaṃ dassetvā attano ñāṇassa samatthabhāvaṃ dassetum sāsanatthaṃ-pe-vicakkhanā ti vuttaṃ. tattha sāsanatthan ti pariyattisāsanatthaṃ. pariyattiyāsanassa vā itaresaṃ mūlattā pariyatti paṭipatti paṭivedha saṃkhātānaṃ sāsanānaṃ atthāya mayākhyātanti mayā ākhyātapadaṃ, samāsato samuddiṭṭhaṃ saṃkhepato sammā uddiṭṭhaṃ vicakkhaṇā ti paññavanto sakabuddhivisesenā ti attano paññā visesena, evaṃ ākhyātapadaṃ cintayantu, upaparikkhantu ti attho, idaṃ vuttaṃ hoti, mayā sāsanatthaṃ attano paññāya anurūpaṃ upaparikkhitvā samuddiṭṭhaṃ attano paññāyānurūpaṃ īdisā cintayantu ti attho.

saddhammaṭṭhitikāmena, ākhyātasuttaniddesaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ
tena puññena ijjhantu sabbasattamanorathā
rājāno pi ca rakkhantu dhammena sāsanaṃ pajanti.

ākhyātakappo niṭṭhito.


VII. KITANĀNAMA

idāni mahāthero attano karuṇāya coditacittatāya lokiyalokuttarasaṅkhātatthāvabodhanatthaṃ sattasādhanasahitaṃ kitakappaṃ ārabhanto tassa bahuvisayattā yathābhimatasiddhinimittaṃ paṇāmañ ca abhidhānābhidheyyappayojanāni ca dassetuṃ buddhaṃ ñāṇasamuddaṃ sabbaññun ti ādim āha. tattha dasabalādibahutara ñāṇatāya ñāṇasamuddaṃ, sabbadhamme jānituṃ samatthattā sabbaññuṃ, sabbalokānaṃ punappunaṃ desetuṃ samatthattā lokahetu akhīṇamatim lokakāraṇā aparikkhayamatiṃ, buddhaṃ ganthārambhato pubbaṃ vanditvā sattasādhana sahitaṃ kitakappaṃ ahaṃ vakkhāmī ti yojanā. evaṃ paṇāmapubbaṅgamaṃ abhidhānaṃ dassetvā idāni attanā katassa kitakappassa atthāva bodhanamūlakattā abhidheyyappayojanāni dassetum sādhanamūlaṃhī ti ādim āha. tattha hi yasmā atthe visāradamatayo jinassa sāsanadharāmatā paṇḍitā payogaṃ sādhanamūlaṃ iti āhu atthañ ca payogamūlaṃ iti āhu kim iva desakavikalo andho naṭṭho yathā ghatamadhutelāni bhājanena vinā naṭṭḥāṇi yathā tathā payogavikalo attho pi naṭṭho [#245*], tasmā dullabhassa munivacanatthassa saṃrakkhaṇatthaṃ sissakahitaṃ sādhanena yuttaṃ kitakappaṃ ahaṃ vakkhāmī ti yojanā. sissakahitan ti sissānaṃ pavattaṃ sissakaṃtadevahitaṃ sissakahitaṃ sādhanenā ti iminā kattukammakaraṇasampadānāpādānokāsabhāvasādhanāni gahetabbāni kitappaccayaṃ kappīyati etthā ti kitakappo imasmiṃ hi pakaraṇe tayo paccayā kitakiccakitakiccavasena tattha ye paccayā yebhūyyena kattari vattanti te kitapaccayā nāma, ye bhāvakammesu vattan ti te kiccapaccayā nāma, ye sabbesu vattanti te kitakiccapaccayā nāma, tenāha

tayo paccayā viññeyyā kitakā kiccakā tathā
kitakiccakanāmā ca saddasatthe pakāsitā
kitakā kattariññeyyā bhāvakammesu kiccakā
kitakiccā tu sabbattha yebhuyyena pavattare ti

bhījākhyāne pi vuttaṃ. ṇi ru ṇa ṇuka tavantu tāvī iti anta tuna tvāna tvā tuṃime terasapaccayā kitapaccayā nāma. tabba anīya ṇya ricca ririya kha ime cha paccayā kicca paccayānāma. ṇa, yu, ñi ramma a ṇvu tu āvī ta rātu ratthu ritu ti māna kāra ime paṇṇarasapaccayā kitakiccapaccayā nāma.

kitapaccayāterasa kiccā cha honti paccayā
kitakiccā paṇṇarasa catuttiṃsa samāsato ti.

rūpasiddhiñāsesu pana kitakiccavasena duvidhā vuttā ti. evaṃ duvidhā pi upalakkhaṇavasena kitakappan ti vuttan ti. evaṃ paṇāma pubbaṅgamābhidhānābhidheyyapayojanāni dassetvā attanā kattabbavidhikattukāmo sabbasādhanesu kattusādhanassa sabbapadhānattā taṃ ādiṃ katvā dassetuṃ.

Kacc_526. dhātuyā kammādimhi ṇo.
iti ādi āraddhaṃ. tattha dhātuyā ti ekaṃ padaṃ, kammādimhī ti ekaṃ padaṃ, ṇo ti ekaṃ padaṃ, vibhatyantapadavibhāgavasena tipadam idaṃ suttan ti daṭṭhabbaṃ. dhātuyā ti avadhiniddeso, kammādimhī ti bhāvasattamīniddeso, ṇo ti visayīniddeso. saññādhikāraparibhāsāvidhisuttesu vidhisuttan ti daṭṭhabbaṃ, anekappakāraṃ sakatthaparatthaṃ dhāretī ti dhātugamanaṃ ty ādisū hi kiriyāya vācakattā sakatthaṃ dhāreti nāma kārako pācako pacitabbaṃ ty ādisu katatvatthādīnaṃ vācakattā paratthaṃ dhāreti nāma. [#246] sā ca tividhā sakammakā akammakā sakammakākammakā ce ti, tattha sakammakā duvidhā ekakammakadvikammakavasena. tattha ekakammakā yathā kammaṃ karoti odanaṃ pacatī ty ādi, dvikammakā yathā gāmaṃ ajaṃ neti, devadatto samiddhaṃ dhanaṃ yacati brāhmaṇo ty ādi. akammakā yathā putto jāto, buddho uppanno, seti bhavatī ty ādi. sakammakākammakā yathā nagarā niggato rājā nagaraṃ gato maggaṃ gacchati pavattati bhojanaṃ asati bhakkhati asati bhavatī ty ādi. tenāha

sakammā ca akammā ca sakammākammakā pi ca
tividhā dhātuyo sabbe saddasatthe pakāsitā ti

sakammakākammakavasena duvidhā ti pi vadanti, kammam eva ādi kammādi dhātuyā kammādimhi sati ṇappaccayo paro hoti, kammakāro ti ettha kammasaddupapadassa kara karaṇe timassa dhātussa bhūvādayo dhātavo ti dhātusaññaṃ katvā dhātussanto lopo nekasarassā ti anekasarassa dhātussa antassaralopaṃ katvā aññe kiti ti iminā tabbādiriccantehi aññe ṇādayo kitasaññaṃ katvā kattarikiti ti iminā katthatthe kitapaccayaṃ katvā tassāpi bahutarattā aniyamappasaṅge sati vatticchānupubbikā saddapavattī ti paribhāsato ṇādayo tekālikā ti paribhāsaṃ katvā kammaṃ karoti akarī karissatī ti atthe dhātuyā kammādimhi ṇo ti iminā dhātuliṅgehi parā paccayā ti paribhāsato dhātuto ṇapaccayaṃ paraṃ katvā kāritaṃ viya ṇānubandho ti kāritam iva katvā kāritānaṃ ṇo lopan ti ṇabyañjanalopaṃ katvā rakāraṃ parasaraṃ netvā ayuvaṇnānañ cāyo vuddhi ti paribhāsaṃ katvā asaṃyogantassa vuddhi kārite ti pubba akārassa āvuddhiṃ katvākitakattā liṅgatthe paṭhamā ty ādinā syāduppattimhi asampatte taddhitasamāsakitakānāmaṃ vā tavetunādisu ce ti nāmam iva katvā jinavacanayuttamhī ti suttaṃ adhikāraṃ katvā liṅgañ ca nipphajjate ti kammakāra iti liṅgaṃ ṭhapetvā tato ca vibhattiyo ti iminā dhātuliṅgehi parā paccayā ti paribhāsato liṅgato ca syādivibhattiparaṃ katvā tassāpi paṭhamādianiyamappasaṅge sati vatticchānupubbikā saddapaṭiapattīti paribhāsaṃ katvā siyo aṃ yo nāhisanaṃsmāhi sanaṃsmiṃ su ti paṭhamādiniyamaṃ katvā liṅgatthe paṭhamāvibhattiṃ katvā tassāpi ekavacanādi aniyamappasaṅge sati ekamhi vattabbe ekavacanan ti ekavacanasivibhattiṃ katvā so ti sissa okāraṃ katvā saralopo pe pakatī ti pubbasarassa lopaṃ katvā parasara ssa ca pakatiṃ katvā parakkharaṃ netvā kammakārotī rūpaṃ siddhaṃ evaṃ sesapayogesu pi daṭṭhabbaṃ [#247*], ime kammapubbikā kammakārādipayogā niccavasena kitantasamāsā yadi samāsaviggahaṃ kātum icchati aññapadena kammaṃ karotī ti kammakāro ti kātabbo taṃ vidhānaṃ samāse vuttan ti ādito ye vacakitādināmakehi ṇādipaccayehi abhihitānabhihita katvatthādisu syādyuppattiṃ vakkhāmi yadā hi kitanāmakā ṇādayo paccayākattābhidhāyakā tadā kattari paṭhamā vibhatti hoti, kammani dutiyā vā chaṭṭhī vā vibhatti yathā gāmaṃ gato devadatto tassabhāvanti vattāro ty ādi yadā kiccanāmakā tabbādayo paccayā kammābhidhāyakā tadā kammani paṭḥamā kattari tatiyāvā chaṭṭhī vā vibhatti hoti, yathā naradevehi pujito bhagavā naradevānaṃ pūjitomhi rañño ajjhiṭṭho ty ādi yadā tepaccayā bhāvābhidhāyakā tadā kattari tatiyāvā chaṭṭhī vā yathā odanassa pacanaṃ devadattena rañño pāpassakaraṇaṃ nagarāgamanaṃ devadattena bhikkhūnaṃ vanaṃ pavesanaṃ ty ādī. yadā akammadhātuyā kitapaccayākattābhidhāyakā tadā kattari paṭhamā yeva yathā nagare jāto brāhmaṇo ty ādi. yadā akammadhātuyā kitapaccayā bhāvābhidhāyakā tadā kattari yeva tatiyā vā chaṭṭhī vā yathā devadattena sayanaṃ bhojanaṃ devadattassa sayanaṃ bhojanaṃ ty ādi. tenāha

abhihite kattari ñeyyā paṭhamā sādhanaññunā
dutiyā vāthavā chaṭṭhī kammani ekadā siyā
abhihite kammani ññeyyā paṭhamā sādhanaññunā
tatiyā vāthavā chaṭṭhī kattari sabbadā siyā
bhāvābhidhāyake sante sakammāya tu dhātuyā
tatiyā vāthavā chaṭṭhī kattari sabbadā siyā
kattābhidhāyake sante akammāyatu dhātuyā
kattari yeva viññeyyā paṭhamā viññunā sadā.
bhāvābhidhāyake sante akammāyatu dhātuyā
tatiyā vāthavā chaṭṭhī kattari sabbadā siyā ti.

Kacc_527. saññāyam a nu.
tipadam idaṃ. saññāyaṃ ti bhāvasattamī, a iti visayī, nu ti āgama visayī. saññā-ṯī̃pe-vidhisuttaṃ. saññāyaṃ abhidheyyāyaṃ kammādimhi sati dhātuyaṃ akārapaccayo paro hoti nāmamhi nukarāgamo hoti, nū ti sāmaññena vutte pi nūniggahitaṃ pada nte ti vacanato upapadānamante nukārāgamo hotī ti viññāyati saññāyaṃ a niggahītan ti vutte yeva sijjhati kiṃ gatthagarukena nūniggahitaṃ padante ti suttenā ti na sijjhati [#248*], vagantaṃ vā vagge ti vikappena vuttattā arindamo vessantaro ti niggahītantasambhavato evaṃ sante pi nukārabyañjanāgamo sijjhati kimantenā ti na sijjhati, taṇhaṅkar omedhaṅkaro ty ādi payogānaṃ na saṃyogantāsambhavato ti. āgamo ca tividho ādy āgamo majjhāgamo uttārāgamo cā ti tattha ādyāgamo yathā vuttaṃ bhagavatā ty ādi majjhāgamo yathā uppajjitvā ty ādi uttarāgamo yathā nayimassa ty ādi. tenāha

ādimajjhāgamo ceva uttaro āgamo tathā
āgamo tividho vutto saddasatthavidūhi vā ti

tesu idha majjhāgamo adhippeto.

Kacc_528. pure dadā ca iṃ.
catuppadam idaṃ. pure ti bhāvasattamī. dadā ti avadhi, cā ti anukaḍḍhana, in ti kāriya. saññā-pe-vidhisuttan ti daṭṭhabbaṃ. purasadde ādimhi sati dada icc etāya dhātuyā akārappaccayo paro hoti, pūrasaddassa akārassa ca iṃādeso hoti, ettha hi in ti sāmaññena vutte pi tadanuparodhenā ti paribhāsato ca vatticchānupubbikā saddapavattī ti paribhāsato ca purasaddasseva akārassa iṃ ādeso hotī ti viññāyati ādeso pi tividho ādimajjhuttarādesavasena tattha ādyādeso yathā uttaṃ bhagavatā ty ādi majjhādeso yathā dāyati gāyatī tyādi uttarādeso yathā satthā ty ādi. tenāha

uttaṃ ty ādi ādyādeso gāyati ty ādi majjhimo
satthā ty ādy uttarādeso ādeso tividho mato ti.

idhakitantasamāsattā majjhādeso adhippeto api ca pubbaparabbhantarādesa vasena pi tividho yathā khvassa yathariva gavasse ty ādi. tenāha

khvassa ty ādipubbādeso yathariva parādeso
gavassādi abbhantaro ādeso tividho mato.

idha abbhantarādeso adhippeto. api ca dhātuppaccaya vibhatti padantādesavasena pi catubbidho, yathākkamaṃ upaghāto buddho rājā atthi bāvahakhādho ty ādi tenāha

[#249]

dhātvādesupaghātādi buddhādi paccayādeso
vibhattādeso rājādi bavhābādhādi padanto ti

idha padantādeso adhippeto ti.

Kacc_529. sabbato ṇvutvāvivā.
tipadam idaṃ. sabbato ti avadhi, ṇvatvāvī ti visayī, vā ti vikappanatthaṃ, samuccayaniddeso vā. saññā-ṯī̃pe-vidhisuttaṃ, sabbato dhātuto kammādimhi vā akammādimhi vā sati akāraṇvutuāvī icc ete paccayā honti, ettha vāggahaṇena kammādimhi vā akammādimhi vā ti vikappayati nissāya naṃ vasatī ti nissayo ti idaṃ ākhyātena anabhihitakammasādhanassa kitapaccayena abhihitattā avuttakammasādhanan ti vadanti ācariyā vasatī ti idaṃ dhātvatthavākyan ti daṭṭhabbaṃ, duvidho hi viggaho dhātu dhātvatthaviggahavasena yasmiṃ hi taṃ karotī ti takkaro ti ādayo viya sakadhātuyā vākyaṃ karoti so dhātuviggaho nāma yasmiṃ sakadhātuṃ ṭhapetvā samaggaṃ kammaṃ samūpagacchatī ti sakadhātvatthena viggahavākyaṃ karoti so dhātvatthaviggaho nāma evaṃ sabbattha daṭṭhabbo. tassa kattā tattakkā ti ayaṃ sapadaviggaho ti daṭṭhabbo. sapada assa padaviggahavasenāpi duvidho hoti viggaho yasmiṃ hi sattā visattā ti sattā ti ādayo sakathita padeneva vākyaṃ karoti so sapadaviggaho nāma yasmiṃ karotī ti kattā ti ādayo viya aññena ākhyātādipadena vākyaṃ karoti so assapada viggaho nāma evaṃ sabbattha viggaho sudaṭṭhabbo tattha tassā ti dhātuppaccaya yogavasena kammani chaṭṭhī tathā hi vuttaṃ

yuṇavutupaccayantamhi chaṭṭhī bhavati kammani
bhāvasādhanasaṃyutte chaṭṭḥībhavati ekadā ti.

Kacc_530. visarujapadādito ṇa.
dvipadam idaṃ. visarujapadādito ti avadhi, ṇā ti visayi. saññā-pe-vidhisuttaṃ.

Kacc_531. bhāve ca.
dvipadam idaṃ. bhāve ti bhāvavantasattamī, cā ti anukaḍḍḥana. saññā-pe-vidhisuttaṃ, ettha caggahaṇaṃ ṇakārānukaḍḍhanatthaṃ.

Kacc_532. kavi ca.
dvipadam idaṃ. kvī ti visayī, cā ti bhāvanivattana, vācāsiliṭṭḥan ti pi vadanti. saññā-pe-vidhisuttaṃ.

[#250]

Kacc_533. dharādīhi rammo.
dvipadam idaṃ. dhārādīhī ti avadhi, rammo ti visayī. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_534. tassīlādisu ṇitvāvī ca.
tipadam idaṃ. tassīlādisū ti bhāvasattamī, visayā dhāraniddeso vā, ṇitvāvīti visayi, cā ti sampiṇḍana. saññā-ṯī̃pe-vidhisuttaṃ. sabbe hi dhātuhi tassīlādisu atthesu gamyamānesu ṇī tu āvī icc ete paccayā honti ettha ādi saddena taddhamma tassādhukārī gahetabbā caggahaṇena tīsu atthesu tayo paccaye sampiṇḍeti icc evam ādīhī ti ettha ādi saddena piyaṃ pasaṃsituṃ dhammo yassa rañño so hoti piyapasaṃsī piyapasaṃsane yo sādhukārī so hoti piyapasaṃsi rājā ti icc evam ādayo aññe payogāva saṃgahetabbā athavā pisaṃpasaṃsanasilo vā ti piyapasaṃsī piyaṃ pasaṃsati sīlenā ti vā piyapasaṃsī piyaṃ pasaṃsituṃ dhammo yassa rañño so hoti piyapasaṃsī piyaṃpasaṃsana dhammo vā piyapasaṃsī piyaṃ pasaṃsati dhammenā ti vā piyapasaṃsī piyaṃ pasaṃsane yo sādhukārī so hoti piyapasaṃsī piyaṃ pasaṃsati sādhukārenā ti vā piya pasaṃsī ti icc evam ādayo saṃgaṇhāti.

Kacc_535. saddakuddcalamaṇḍattharucādīhi yu.
dvipadam idaṃ. sadda-pe-dīhī ti avadhi, yū ti visayī. saññā-pe-vidhisutaṃ. saddakudhacalamaṇḍatthehi dhātuhi ca rucādīhi dhātuhi ca yuppaccayo hoti tassīlādisu gamyamānesu.

Kacc_536. pārādigamimhā rū.
dvipadam idaṃ. pārādigamimhā ti avadhi, rū ti visayī. saññā-pe-vidhisuttaṃ. pārasaddādimhā gami icc etamhā dhātumhā rūppaccayo hoti tassīlādīsu atthesu gamyamānesu, kassilādīsū ti padaṃ kimatthaṃ ācariyena vuttan ti. pāraṅgato ty ādisu udāharaṇesu sati pi parādimhi gamumhi dhātumhi tassīlādīnaṃ abhāvā iminā suttena rūppaccayo na hotī ti ñāpanatthaṃ ācariyena vuttan ti. pārādigamimhā ti padaṃ kimatthaṃ ācariyena vuttan ti anugāmi ty ādisu udāharaṇesu santesu pi tassīlādisv atthesu gamudhātussa ādamhi pārasaddābhāvā iminā rūppaccayo na hotī ti ñāpanatthaṃ ācariyena vuttan ti.

[#251]

Kacc_537. bhikkhādito ca.
dvipadam idaṃ. bhikkhādito ti avadhi, cā ti anukaḍḍhana. saññāṯī̃-pe-vidhisuttaṃ. idha caggahaṇaṃ rūppaccayānukaḍḍhanatthaṃ.

Kacc_538. hantyādīnaṃ ṇuko.
dvipadam idaṃ. hantyādinan ti atthapayojanā vadhiniddeso, antāpekkhachaṭṭhīniddeso va, ṇuko ti visayi. saññā-pe-vidhisuttaṃ. hanty ādīnaṃ dhātunaṃ hanādīhi dhātuhi hanādīnaṃ vā dhātunaṃ ante ṇukappacca yogo ti tassilādisu gamyamānesu ettha ganādīnan ti vattabbe pi ty antavasena dhātuniddeso kato tividho hi dhātuniddeso ty anta ikāranta ṇakārāntavasena.
hotissarehoge bhavissantimhi sassa ca ty ādisu hi hotī ti tyantavasena dhātuniddeso kato, gamissanto cchovā sabbāsu ca pārādigamimhārūtyādisu ikārantavasena silāgha-pe-anupatigiṇatyādisu ṇakārantavasena dhātuniddeso kato ti. nanu ca hantyādīhi ṇuko ti avatvā kasmā evaṃ vuttan ti antāpekkhachaṭṭḥī dassanena kitapaccayānaṃ dassanapariyosānanidassanatthaṃ evaṃ vuttaṃ, pakati hesācariyānaṃ yena kenaci yathicchinatthanipphādanaṃ hotī ti.

Kacc_539. nu niggahītaṃ padante.
tipadam idaṃ. nū ti kārī, niggahitan ti kāriya, padante ti ādhārasattamī. saññāṯī̃-pe-vidhisuttaṃ. padante vattamāno nukāragāmo niggahītam āpajjate.

Kacc_540. saṃbhanaññāya vā ro gho.
pañcapadam idaṃ. saṃbhānā ti avadhi, aññāyā ti avadhi, vā ti sampiṇḍana, ro ti visayi, gho ti kāriya. saññā-pe-vidhisuttaṃ. samaggaṃ kammaṃ samupagacchatī ti saṃgho ti ayaṃ dhātvatthaviggaho nāma samantato nagarassa bāhire khaṇatī ti. parikhā ti ayaṃ dhātuviggaho nāma samiti padaṃ kimatthaṃ vuttaṃ upahananaṃ upaghāto ty ādisu sati pi hana dhātumhi saṃpubbassa abhāvā iminā rapaccayo ca na hoti hanassa ca gho na hotī ti ñāpanatthaṃ vuttaṃ.

[#252]

Kacc_541. ramhi rānto rādi no.
catuppadam idaṃ. ramhī ti nimittasattamī, anto ti kāri, rādī ti tabbisesana, no ti kāriya. saññā-pe-vidhisuttaṃ. ramhi paccaye pare rādisabbo dhātvanto no hoti lopo hotī ti attho ranto ti ettha rakāro padasandhijo anubandhabhūto paccayarakāro ādim ariyādo yassāntassā ti rādi ettha hi mariyādattho ādisaddo parapaccaya rakāravācako ti. evaṃ kita paccayaṃ dassetvā idāni kiccapaccayaṃ dassetuṃ iti ādiāraddhaṃ tattha bhāvakammesu tabbāniyā ti.

Kacc_542. bhāvakammesu tabbāniyā.
dvipadam idaṃ suttaṃ. bhāvakammesu ti visaya, tabbāniyā ti visayī. saññā-ṯī̃pe-vidhisuttaṃ. paccayabhūtesu bhāvakamma icc etesv atthesu sabbadhātuhi tabba anīya icc ete paccayā hontī ti yojanā bhāvakammesu yo ti hi ettha visayamattabhāvena ādhārasattamī navacitabba bhāvena rūpasiddhitthaṃ yapaccayassa vuttattā idha pana vacitabba bhāvena ādhārasattamī hoti tabbānīyapaccayānaṃ vācakattā ti bhuyyate abhavittha bhavissate ti iminā vākyena tabbādi paccayassa kālattayamatta vācakattaṃ dasseti. na ekakkhaṇavācakattaṃ athavā vatticchānupubbikā saddapaṭipattī ti vuttattā katthaci ekakālavācakattaṃ dessati.

Kacc_543. ṇyoca.
dvipadam idaṃ. ṇyo ti visayi, cā ti avuttasamuccaya. saññā-pe-vidhisuttaṃ. ettha caggahaṇena teyyappaccayaṃ samucceti. tenāha caggahaṇena teyyapaccayo hotī ti ñāteyyaṃ diṭṭḥeyyaṃ patteyyaṃ ty ādi payogāpi dissanti. evaṃ sati te yya ppaccayo hotī ti veditabbo.

Kacc_544. karamhā ricca.
dvipadam idaṃ. karamhā ti avadhi, ricccā ti visayi. saññā-pe-vidhisuttaṃ.

Kacc_545. bhūto bba.
dvipadam idaṃ. bhūto ti avadhi, bbā ti kāriya. saññā-pe-vidhisuttaṃ. bhū icc etāya dhātuyā ṇyapaccayassa antaūkārena sahabbādeso hoti. ettha hi ṇyappaccayo ca antasaddo ca atthavasā chaṭṭhyantavasena vā tatiyantavasena vā vibhattivipari nāmo hutvā anuvattati [#253*].

Kacc_546. vadamagamayujagarabhākarādīhi jjammaggayheyyā gāro vā.
catuppadam idaṃ. vadamada-pe-dīhī ti avadhi, jjammaggayheyyā ti kāriya, gāro ti kāriya, vā ti vikappanattha. saññā-pe-vidhisuttaṃ, vada-pe-dīhi dhātuhi ṇyappaccayassa yathā saṃkhyānurūpaṃ jjammaggayha eyyāādesā honti vādhātvantena saha garahassa ca gārādeso hoti bhāvakammesu evaṃ kitakiccapaccaye dassetvā tesaṃ saññaṃ dassetuṃ. te kiccā [Kacc 551] ti ādim āha. ettha hi paṭhamaṃ vuttattākitasaññāya paṭhamaṃ vattabbāyapi kiccapaccayānaṃ appakatarattā ca pārisesanayena kitapaccaye dassetuṃ ca kiccasaññā va paṭhamaṃ vuttā ti.

Kacc_547. tekiccā.
dvipadam idaṃ. te ti saññī, kiccā ti saññā. saññā-pe-saññāsuttaṃ. tabbādayo riccantā ye paccayā santi tepaccayā kiccasaññā ti veditabbā. kiccasaññāya kiṃ payojanaṃ bhavatī ti bhāvakammesu kicca tthakkhattā ty ādisu kiccā ti vohāro va payojanaṃ bhavati.

Kacc_548. aññe kit.
dvipadam idaṃ. aññe ti saññī, kiti ti saññā saññā-pe-saññāsuttaṃ. kicca paccayehi aññe sesā paccayā kita icc eva saññā honti kitasaññāya kiṃpayojanaṃ bhāvatī ti kattari kitādisu kita iti vohāro va payojanaṃ bhavati ettha hi aññe ti sāmaññena vutte pi ye paccayā kattari honti te yeva gahetabbā ti kattari kit iti vuttā. evaṃ kita kicca paccayadvayaṃ dassetvā idāni bhāvakammakattukāraṇādisādhāraṇe kitakicca nāmake paccaye dassetuṃ.

Kacc_549. nandādīhi yu.
iti ādim āha. tattha nandādīhiyū ti dvipadam idaṃ. nandādīhī ti avadhi, yū ti visayī. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_550. kattukaraṇapadasesu ca.
dvipadam idaṃ. kattukaraṇapadesesū ti visaya, cā ti samuccaya. saññā-pe-vidhisuttaṃ, ettha padeso ti iminā adhikaraṇakārakaṃ vucca ti avuttasamuccayatthena caggahaṇena sampadānāpadānesu pi yupaccayo hoti [#254*], tena sammāpakārena dadāti assāti sampadānaṃ. apecca etasmā ādadātīti apādānaṃ icc evam ādi payogā sijjhanti tathāhi rūpasiddhiyam pi vuttaṃ, casaddena sampadānā pādānesu pī ti.

Kacc_551. rahādito no ṇa.
tipadam idaṃ. rahādito ti avadhi, no ti kārī, ṇā ti kariya. saññā-pe-vidhisuttaṃ. ettha hi ṇo ti vattabbe avibhattikaniddesavasena ṇa iti vuttaṃ lopañ ca tatrākāro ti suttena vā okārassa lopaṃ katvā akārāgamo ti.

iti kitakappassa saddaniddese paṭhamo kaṇḍo.


Kacc_552. ṇādayo tekālikā.
dvipadam idaṃ. nādayo ti kammattha, tekālikā ti kammattha. saññā-pe-paribhāsāsuttaṃ. ettha hi viddhyaṅgaparibhāsā ti daṭṭhabbā. tenevāha ñāse: ṇādayo yupaccayantā paccayā kālattaye sambhavantī ti viññāpanatthaṃ. saññīsaññāniddesaṃ katvā saññāparībhāsan ti vadanti. tikāle niyuttā tekālikā ti iminā kālattayamattavācakatthaṃ dasseti, ekakkhaṇe kālattayavācakatthaṃ. na hi sabhāvadhammānaṃ ekakkhaṇe tisu kālesu bhavanādikiriyā atthī ti . ṇādayo yupaccayantā paccayā tekālikā ti veditabbā. iminā aññe paccayā kāladvaye pi ekekasmiṃ kāle pi kālaṃ anāmasitvā pi hontī ti dasseti.

Kacc_553. saññāyaṃ dādhāto i.
tipadam idaṃ. saññāyan ti bhāvasattamī, dādhāto ti avadhi, i iti visayī. saññā-pe-vidhisuttaṃ.

Kacc_554. tikiccāsiṭṭhe.
catuppadam idaṃ. tī ti visayī, kita iti visayī, cā ti sampiṇḍana, asiṭṭhe ti visaya. saññā-pe-vidhisuttaṃ. saññāyaṃ abhidheyyāyaṃ āsiṭṭhe sabbadhātuhi ti paccayo hoti, kitapaccayo hotī ti ettha ca saddo dutiyakitapaccayasampiṇḍanattho. ettha hi kitapadānaṃ dvipadaṃ bhāvakaraṇaṃ saṃkhyānivattanatthaṃ.

Kacc_555. itthiyam atiyavo vā.
tipadam idaṃ. itthiyan ti bhāvasattamī, atiyavo ti visayi, vā ti vikappanattha. saññā-pe-vidhisuttaṃ.

[#255]

Kacc_556. karato ririyā.
dvipadam idaṃ. karato ti avadhi, ririyā ti visayī. saññāṯī̃-pe-vidhisuttaṃ. anitthi yaṃvā ti iminā na puṃsakam eva gahetabbaṃ, kiriyo ti payogassa adassanato ti.

Kacc_557. atīte tatavantutāvī.
dvipadam idaṃ. atīte ti visaya. ta-pe-vī ti visayī. saññā-pe-vidhisuttaṃ.

Kacc_558. bhāvakammesu ta.
dvipadam idaṃ. bhāvakammesū ti visaya, ta iti visayī. saññāṯī̃-pe-vidhisuttaṃ. sabbadhātuhi bhāvakammesu vā atīte kāle tapaccayo hoti bhāvakammesū ti nivattetvā ta iti yogavibhāgena adhikaraṇatthādīsu pi tappaccayo hoti, yathā acchiṃsu etthā ti āsitaṃ ṭhānaṃ icc ādi bhāvakammesu navā ti vuttiyaṃ vuttena vāggahaṇena pi tesv atthesu tappaccayaṃ samucceti.

Kacc_559. budhagamāditthe kattari.
tipadam idaṃ. buddhagamādīhī ti avadhi, atthe ti bhāvasattami, kattarī ti visayi. saññā-pe-vidhisuttaṃ. buddhagamu icc evam ādīhi dhātuhi tesaṃ atthe gamyamāne kattari sabbakāle tappaccayo hoti. ettha hi budhagamādī ty atthe kattarī ti vattabbe pi avibhattikaniddesavasena niruttilakkhaṇena vā hi lopaṃ katvā evaṃ vuttan ti daṭṭhabbaṃ. atthe ti ca sāmaññena vutte pi tesam evattho ti viññāyati, sāpekkhabhūtena attha saddena tehi aññassa apekkhitabbassa abhāvā ti buddhagamādīnaṃ atthe tappaccayo hotī ti vutti pi atthi, sā ñāsarūpasiddhisu vuttavuttīhi virujjhati.

Kacc_560. jito ina sabbattha.
tipadam idaṃ. jito ti avadhi, inā ti visayī, sabbatthā ti visaya. saññā-pe-vidhisuttaṃ. kattari atthe sabbakāle kālattayādike ji icc etāya dhātuyā inapaccayo hoti, jito inā ti hi sāmaññena avatvā sabbatthā ti vuttavacanaṃ kālattaye vā kāladvaye vā ekakāle vā kālaṃ anāmasitvā vā hotī ti ñāpeti.

Kacc_561. supato ca.
dvipadam idaṃ. supato ti avadhi, cā ti anukaḍḍhana, saññā-pe-vidhisuttaṃ, caggahaṇaṃ kammanivattanatthāya, bhāvaggahaṇānukaḍḍhanatthaṃ, inappaccayānu kaḍḍhanatthan ti pi vadanti.

[#256]

Kacc_562. īsadussūhi kha.
dvipadam idaṃ. īsadussuhī ti avadhi, khā ti visayī. saññāṯī̃-pe-vidhisuttaṃ īsadusu saddādīhī ti ettha īsadusu saddā ādimhi yesaṃ te īsadususaddādayo ti bhinnādhikaraṇabahubbihi kātabbo. īsadususaddāparehī ti pi pāṭho atthi.

Kacc_563. icchatthesu samānakattukesu tavetuṃ vā.
pañcapadam idaṃ. icchatthesū ti bhāvasattamī. samānakattuke sū ti tabbisesana. tave ti visayī, tun ti visayi, cā ti sampiṇḍana. saññā-pe-vidhisuttaṃ. kattari atthe sabbakāle samānakattukesu icchatthesu dhātusu gamyamānesu tavetuṃ iccate paccayā honti, icchā attho yesaṃ isu gamudhātunaṃ te icchatthā kātave ti rūpe kate tave ādīnaṃ nipātattānām yapade samakatvācatutthī vibhattiṃ katvā sabbāsam āvuso ty ādinā catutthīvibhattilopo kātabbo.

Kacc_564. arahasakkādīsu ca.
dvipadam idaṃ. arahasakkādisū ti bhāvasattamī, cā ti anukaḍḍhananivattananiddeso. saññā-pe-vidhisuttaṃ, araha sakka icc evam ādisv atthesu payujjamānesu sabbadhātuhi tuṃpaccayo hoti, caggahaṇaṃ tuṃpaccayānukaḍḍhanatthañ ca vāggahaṇa nivattanatthaṃ ca hoti, anekatthattā nipātānaṃ ādisaddena bhabbānucchavikānurupayuttatthāni ca labhati vattati kappati icchādyatthāni ca saṃgaṇhāti yathā bhabbo niyāmaṃ okkamituṃ anucchaviko bhavaṃ dānaṃ paṭiggahituṃ anurūpaṃ dānaṃ dātuṃ yuttaṃ dātuṃ vattuṃ va labhati vaṭṭati bhāsituṃ chindituṃ na kappati icc ādi. rūpasiddhiyaṃ pana casaddena kālasamayavelāsu pī ti vuttaṃ. yathā kālo bhuñjituṃ samayo bhuñjituṃ velā bhuñjitun ti.

Kacc_565. pattavacane alamatthesu ca.
tipadam idaṃ. pattavacane ti bhāvasattamī, alamatthesū ti niddhāraṇasattamī, cā ti samuccaya, anukaḍḍhana niddeso vā. saññā-pe-vidhisuttaṃ. alamatthesū ti alamatthānaṃ majjhe pattavacane yuttavacane sati sabbadhātūhi tuṃpaccayo hotī ti. ettha pattavacane ti iminā bhūsaṇapariyanti paṭikkhepatthāni nivatteti, caggahaṇena alam attham eva samucceti. dutiyavikappena upari nivattanatthaṃ. tuṃpaccayaṃ anukaḍḍhati.

[#257]

Kacc_566. pubbakālekakattukānaṃ tunanvānanvā vā.
catuppadam idaṃ. pubbakāle ti visaya, ekakattukānan ti tiddhāraṇachaṭṭhī tunatvānatvā ti visayī, vā ti vikappanattha. saññā-pe-vidhisuttaṃ. ekakattukānaṃ dhātunaṃ pubbāparakiriyānaṃ antare pubbakāle pubbakiriyāya tunatvānatvā icc ete paccayā honti vā. ettha vāggahaṇena tunappaccayaṃ katthaci kattari yeva vikappeti akārunā ti ettha sabbāsamāvuso ty ādinā smāvibhattilopo silopo vā.

Kacc_567. vattamāne mānantā.
dvipadam idaṃ. vattamāne ti visaya, mānantā ti visayī. saññā-pe-vidhisuttaṃ.

Kacc_568. sāsādīhi ratthu.
dvipadam idaṃ. sāsādīhī ti avadhi, randhū ti visayī. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_569. pādito ritu.
pādito ti avadhi, ritū ti visayi. saññā-pe-vidhisuttaṃ. pādito ti ettha ādisaddo anicchito upari suttena mādhātuto rātuppaccayassa yaṃgahitattā tasmā pātito ti tyantavasena niddeso pāṭho sundarataro. bhassakariyaṃ pi hi pātismā ritu ti suttapāṭho dissati. rūpasiddhiyaṃ pana idha ādisaddena dhā dhāraṇe mātāpituhi dhīyati dhāriyatī ti dhitā ti saṃgaṇhāti. mānādīhirātu ti ettha ādisaddena bhātuppayogaṃ saṃgaṇhāti asamattho pi yutto ti.

Kacc_570. mānādīhi rātu.
dvipadam idaṃ. mānādīhī ti avadhi. rātu ti visayi. saññā-pe-vidhisuttaṃ.

Kacc_571. āgamā tuko.
dvipadam idaṃ. āgamā ti avadhi, tuko ti visayī. saññā-pe-vidhisuttaṃ.

Kacc_572. bhabbe ika.
dvipadam idaṃ. bhabbe ti visaya. ikā ti visayī. saññā-pe-vidhisuttaṃ, bhabbe atthe gami icc etasmā ika ppaccayo hoti.

iti kibbidhānakappassa suttaniddeso dutiyo kaṇḍo.

[#258]

Kacc_573. paccayā daniṭṭhā nipātanā sijjhanti.
catuppadam idaṃ. paccayā ti tabbisesana, aniṭṭhā ti kārī, nipātanā ti karaṇaniddeso, sijjhantī ti kiriyā. saññāṯī̃-pe-vidhisuttaṃ. imassa suttassa vicāraṇaṃ heṭṭhā yadanupapannā nipātanā sijjhantī ti sutte vuttanayena veditabbaṃ. saṃkhyā nāma-pe-kitakappamhi sappaccayā ye saddā aniṭṭhaṃgatā te saddā sādhanena nirikkhitvā dassetvā sakehi sakehi nāmehi nipātana nāmakena mahāsuttena sijjhanti ettha hi nipātanā ti idaṃ imam eva suttaṃ sandhāya vuttan ti.

Kacc_574. sāsadisato tassa riṭṭho ca.
catuppadam idaṃ. sāsadisato ti avadhi, tassā ti sambandhachaṭṭhīkārī, riṭṭho ti kāriya, cā ti samuccaya. saññā-pe-vidhisuttaṃ. ettha hi tassā ti sāmaññena vutte pi caggahaṇena kiccakarārassa gahitattā kitakiccanāmako tappaccayo ti viññāyati. ñāsādimatena pana kitapaccayo ti viññāyati. caggahaṇassa phalaṃ dassetuṃ caggahaṇenā ti ādim āha.

Kacc_575. sādisantapucchabhajjahaṃsādīhi ṭho.
tipadam idaṃ. sādī ti visesana, santapucchabhajjahaṃsādihī ti avadhi, ṭṭho ti kāriya. saññā-pe-vidhisuttaṃ sādisanta-pe-dīhidhātuhi tassa tappaccayassa ādi byañjanena saha ṭṭhādeso ṭhāne yutte sati hotī ti yojanā. ādiggahaṇena yiṭṭho paviṭṭho icc evam ādayo sesā aññe pi dhātavo saṃgaṇhāti. evaṃ yathā vuttanayena sabbattha payogo yojetabbo.

Kacc_576. vasato uttha.
dvipadam idaṃ. vasato ti avadhi, utthā ti kāriya. saññā-pe-vidhisuttaṃ, vasa icc etasmā dhātumhā takārappaccayassa ādibyañjanena saha utthādeso ṭhāne yutte sati hoti vassaṃ upagantvā vasitthā ti vassaṃ vuttho ti aluttakitantasamāso yaṃ.

Kacc_577. vassa vāvu.
tipadam idaṃ. vassā ti sambandhachaṭṭhīkārī, vā ti vikappanattha, u ti kāriya. saññā-pe-vidhisuttaṃ. vu ti ettha vakāro āgamo.

Kacc_578. dhaṭṭhabhahehi dhaṭṭhā ca.
tipadam idaṃ. dhaṭṭhahahehi ti avadhi, dhaṭṭhā ti kāriya, cā ti nivatta nattha [#259*]. saññā-pe-vidhisuttaṃ. ettha caggahaṇaṃ sādiggahaṇanivattanatthaṃ.

Kacc_579. bhañjato ggo ca.
tipadam idaṃ. bhañjato ti avadhi, ggo ti kāriya, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. ettha caggahaṇaṃ ādiggahaṇānukaḍḍhanatthaṃ.

Kacc_580. bhujādīnamanto nodvi ca.
pañcapadam idaṃ. bhujādīnan ti antāpekkhachaṭṭhī, anto ti kārī, no ti kāriya, dvi ti kāriya, cā ti sampiṇḍana. saññā-pe-vidhisuttaṃ. caggahaṇaṃ dutiya kāriya sampiṇḍanatthaṃ.

Kacc_581. vacavāvu.
catuppadam idaṃ. vacā ti sambandhachaṭṭhīkārī, vā ti vikappanattha, va iti kārī, i iti kāriya. saññā-pe-vidhisuttaṃ. vacā ti ettha avihattikaniddesavasena chaṭṭhīlopo. vu ti ettha vakārato chaṭṭhīlopañ ca ukārato silopañ ca katvā sandhikato. tathāhi rūpasiddhiyaṃ catuppadan ti vuttaṃ. ñāse pana samāsaṃ katvā tipadan ti vuttaṃ.

Kacc_582. gupādīnañ ca.
dvipadam idaṃ. gupādīnan ti antāpekkhachaṭṭhī, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. ettha caggahaṇaṃ avadhāraṇatthañ ca uparinivattanatthāya dviggahaṇānukaḍḍhanatthañ ca hoti, anekatthattā nipātānaṃ.

Kacc_583. tarādīhi iṇṇo.
dvipadam idaṃ. tarādīhī ti avadhi, iṇṇo ti kāriya. saññā-pe-vidhisuttaṃ.

Kacc_584. bhidādito innannaīṇā vā.
tipadam idaṃ. bhidādito ti avadhi, innaannaīṇā ti kāriya, vā ti vikappanattha. saññā-pe-vidhisuttaṃ. vā ti padaṃ kimatthaṃ vuttaṃ bhittityādisu sati pi bhidādi dhātuto tappaccaye vā saddena nivāritattā iminā tappaccayassa inna anna ī ṇā desā na hontī ti ñāpanatthaṃ vā ti padaṃ vuttaṃ.

Kacc_585. susapacayakāno kkhakkā ca.
tipadam idaṃ. susapacasakāto ti avadhi, kkhakkā ti kāriya, cā ti samuccaya [#260*]. saññā-ṯī̃pe-vidhisuttaṃ. ettha caggahaṇena mucādito kkhakkādesā honti assa omudvī ti omukko upāhanā ti ādisu.

Kacc_586. pakkamādīhi nto ca.
tipadam idaṃ. pakkamādīhī ti avadhi, nto ti kāriya, cā ti samuccaya. saññā-pe-vidhisuttaṃ. caggahaṇassa phalaṃ dassento. caggahaṇaṃ kimatthan ti pucchati evaṃ sabbattha payoge yojetabbaṃ.

Kacc_587. janādīnamā timhi ca.
catuppadam idaṃ. janādīnan ti avayavāpekkhachaṭṭhī, ā ti kāriya, timhī ti nimittasattamī, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. caggahaṇaṃ tappaccayānukaḍḍhanatthaṃ. nanu atthavasā vibhattiviparināmaṃ katvā anuvattamānena tappaccayena sijjhatī ti katvā, timhī ti kimatthan ti pucchati. tapphalaṃ dassento aññasmin ti ādim āha. aññasmiṃ-pe-natthi timhī ti vuttan ti yojetabbaṃ.

Kacc_588. gamakhanahanaramādīnamanto.
dvipadam idaṃ. gamakhanahanaramādīnan ti antāpekkhachaṭṭhī, anto ti kārī. saññā-pe-vidhisuttaṃ. idha vāggahaṇaṃ ca maṇḍūkagatikavasena anuvattati. sati pi anuvattamāne antaggahaṇe puna antaggahaṇaṃ noggahaṇānukaḍḍhanatthaṃ vā ti kimatthaṃ vuttaṃ. ramito ty ādisu sati pi tappaccaye pare ramūdhātvanto vā saddena nivāritattā iminā anto no naho tī ti ñāpanatthaṃ vuttaṃ.

Kacc_589. rakāro ca.
dvipadam idaṃ. rakāro ti kārī, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. caggahaṇaṃ upari nivattanatthāya nokārānukaḍḍhanatthaṃ tappaccaye ca timhipaccaye ca pare dhātunaṃ antabhūto rakāro na hoti.

Kacc_590. ṭhāpānam iī ca.
tipadam idaṃ. ṭhāpānan ti antāpekkhachaṭṭhī, iī ti kāriya, cā ti samuccaya. saññā-pe-vidhisuttaṃ. iī ti padaṃ vākyaṃ katvā catuppadan ti pi vadanti. vaggahaṇena aññatthāpi aññasmā paccaye pare ikārādeso hotī ti. pītvā hitvā ty ādi.

[#261]

Kacc_591. hantehi ho hassa lo vā adahanahānaṃ.
chappadam idaṃ. hante ti avadhi, hoti kāriya, hassā ti sambandhachaṭṭḥīkārī, lo ti kāriya, vā ti vikappanattha, adahanahānan ti antāpekkhachaṭṭhī. saññā-pe-vidhisuttaṃ. hakāra icc evam ante hi dhātuhi parassa tappaccayassa hakārādeso hoti. adahanahānaṃdahanahadhātu vajjitadhātunaṃhassa dhātvantassa vikappena lo hotī ti yojanā. adahanahānam iti kimatthaṃ vuttaṃ. raṭṭḥo santaḍḍho ty ādisu sati pi tappaccaye adahanahānaṃ dahanahavajjānaṃ dhātunaṃ abhāvā iminā tappaccayassa hakārādeso na hoti hakārassa ca lo na hotī ti ñāpanatthaṃ vuttaṃ.

iti kibbidhānakappassa suttaniddeso tatiyo kaṇḍo.

Kacc_592. ṇamhi rañjassa jo bhāvakaraṇesu.
catuppadam idaṃ. ṇamhī ti nimittasattamī, rañjassā ti antāpekkhachaṭṭhī, jo ti kāriya, bhāvakaraṇesū ti ādhārasattamī. saññāṯī̃-pe-vidhisuttaṃ. bhāvakaraṇesū ti kimatthaṃ. raṅgo ti ettha sati pi ṇappaccaye pare rañjadhātumhi bhāvakaraṇānaṃ abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

Kacc_593. hanassa ghāto.
dvipadam idaṃ. hanassā ti sambandhachaṭṭhīkārī, ghato ti kāriya. saññā-ṯī̃pe-vidhisuttaṃ.

Kacc_594. vadho vā sabbattha.
tipadam idaṃ. vadho ti kāriya, vā ti vikappanattha, sabbatthā ti ādhārasattamī. saññā-pe-vidhisuttaṃ.

Kacc_595. ākārantānam āyo.
dvipadam idaṃ. ākārantānan ti antāpekkhachaṭṭhī, sambandhachaṭṭhīkārī vā, āyo ti kāriya. saññā-pe-vidhisuttaṃ. idha pana paccayassa nimittaṃ maṇḍūkagatikavasena anuvattati.

Kacc_596. purasamupaparīhi karotissakhkharā vā tappaccayesu ca.
chappadam idaṃ. purasamupaparīhī ti avadhi, karotissā ti sambandhachaṭṭhīkāri, khakharā ti kāriya, cā ti vikappanattha, tappaccayesū ti nimittasattamī, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. [#262*] ettha karotissā ti tyantavasena dhātuniddeso, tappaccayesū ti bahuvacanaggahaṇena kattukammabhāvadisādhanesu vihite sabbe tappaccaye saṃgaṇhāti caggahaṇena tappaccayesū ti vuttattā anuvattamānaṃ tappaccayaṃ anukaḍḍhati.

Kacc_597. tavetunādisu kā.
dvipadam idaṃ. tavetunādisū ti nimittasattamī, kā ti kāriya. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_598. gamakhanahanādīnaṃ tuṃtabbādisuṃ na.
tipadam idaṃ. gama-pe-dīnan ti antāpekkha chaṭṭhī tuṃtabbādisū ti nimittasattamī nā ti kāriya. saññā-pe-vidhisuttaṃ.

Kacc_599. sabbehi tunādīnaṃ yo.
tipadam idaṃ. sabbehī ti avadhi, tunādīnan ti sambandhachaṭṭhī kārī, yo ti kāriya. saññā-pe-vidhisuttaṃ.

Kacc_600. canantehi raccaṃ.
dvipadam idaṃ. canantehī ti avadhi, raccan ti kāriya. saññā-pe-vidhisuttaṃ. vā ti padaṃ kimatthaṃ vuttaṃ. hantvā ty ādisu sati pi nakārantadhātumhi vā saddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ. vā ti padaṃ vuttaṃ.

Kacc_601. disā svānasvāntalopo ca.
catuppadam idaṃ. disā ti avadhi, svānasvā ti kāriya, antalopo ti kāriya, cā ti sampiṇḍana. saññā-pe-vidhisuttaṃ. ettha caggahaṇaṃ dutiyakāriya sampiṇḍanatthaṃ.

Kacc_602. mahadabhehimmayahajjababhaddhā ca.
tipadam idaṃ. mahadabhehī ti avadhi, mmayhajjabbhaddhā ti kāriya, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. caggahaṇena vāggahaṇañ ca antalopaggahaṇañ ca anukaḍḍhati.

Kacc_603. taddhitasamāsakitakā nāmaṃ vā tavetunādisu ca.
pañcapadam idaṃ. taddhita-pe-kā ti byapadesakārī, nāmaṃ ti byapadesakāriya, ivā ti upamājotaka tavetunādisū ti nimittasattamī, cā ti samuccaya. saññā-ṯī̃pe-vidhisuttaṃ. tavetunatvādipaccayesu vajjetvā taddhitasamāsakitaka icc evamantā taddhitantasamāsantakitakanta icc ete saddā nāmaṃ iva daṭṭhabbā idaṃ hi su ttaṃ dhātuppaccayavibhattivajjitamatthavalliṇgan ti vuttattā tesaṃ taddhita paccayantādisaddānaṃ ty antādi ākkhyātariyāpadānaṃ viya parasamaññāpayoge ti suttena liṅgavohārābhāvā tato ca vibhattiyo liṅgatthe paṭhamā ti suttehi paṭhamā divibhattiyā asampatte taṃvibhatti sampattatthaṃ vuttaṃ evaṃ sati taddhitasamāsakitakā liṅgaṃ vā ti vattabban ti saccaṃ [#263*], tathāpi liṅgasaddassa ca nāmasaddassa ca samānattattha dassanatthaṃ evaṃ vuttaṃ liṅgaṃ vā ti vuttavacanaṃ pi nāmaṃ vā ti vuttaṃ hoti nāmavibhattīnaṃ liṅgesv eva vihitattā ti vuttiyaṃ taddhita-pe-yesu ti ettha kammatthesattamī vibhattitivajjetvā nimittatthe tvāpaccayo. ñāsādimatena hitavetunādyantasaddā ākhyātapadaṃ viya aliṅgakiriyāpannan ti katvā te vajjeti teneva tehi parato syādivibhatti na karoti. rūpasiddhiādīnaṃ matena pana tavetunādīnaṃ nipātattā ekantanāman ti katvā te vajjeti teneva tehi parato syādivibhatyuppattiṃ karoti caggahaṇena taddhitasamāsakitakā ti vuttattā tato avasiṭṭhā kiccādipaccayantā ca itthiyamato āppaccayo ti ādinā vutta āpaccayādyantā ca ayaṃ nāmaṃ va daṭṭhabbā ti hi atideso byapadeso ti daṭṭhabbo chabbido hi atideso byapadesātideso nimittaṃ taṃrupaṃ taṃsabhāvo suttaṃ kāriyātideso cā ti. tathā hi vuttaṃ.

byapadeso nimittañ ca taṃrūpaṃ taṃsabhāvato
suttaṃ ceva tathākāriyātideso hi chabbidho
byapadeso tunāmaṃ va nimittaṃ yathākattari
taṃrūpaṃ tu smānāvataṃ sabhāvo pumā iva
suttam anupadiṭṭhānaṃ sesesu ntuvakāriyaṃ ti.

Kacc_604. dumhigaru.
dumhī ti nimittasattamī, garu ti byapadesakāriya saññā-pe-vidhisuttaṃ. idam pi byapadesātideso ti daṭṭhabbaṃ, imāni dve suttāni atidesasuttāni. vidhisuttesu antogadhānī ti.

Kacc_605. dīgho ca.
dvipadam idaṃ. dīgho ti kāriya, cā ti anukaḍḍhana. saññā-pe-vidhisuttaṃ. caggahaṇaṃ atidesajotakassa ivaggahaṇassānukaḍḍhanatthaṃ. idam pi suttaṃ pubbasadisan ti.

Kacc_606. akkharehi kāra.
dvipadam idaṃ. akkharehī ti avadhi, kāraṃ ti visayī. saññā-pe-vidhi suttaṃ [#264*], etthakāra iti avibhattikaniddesavasena vuttaṃ.

Kacc_607. yathāgamamikāro.
tipadam idaṃ. yathā ti pakāratthaniddeso, āgaman ti liṅgattha, ikāro ti visayī, dvipadam idaṃ. vā yathāgaman ti kriyā visesanaṃ. saññā-pe-vidhisuttaṃ. yathā yena yena pakārena āgamaṃ pālipadaṃ nipphajjati tena tena pakārena yathāgamaṃ vā pālipayogānurūpaṃ sabbadhātuhi sabbapaccayesu ikārāgamo hoti.

Kacc_608. dadhāntato yo kavaci.
tipadam idaṃ. dadhāntato ti avadhi, yo ti visayī, kvacī ti kvacattha. saññā-pe-vidhisuttaṃ. dadhāntato ti kimatthaṃ vuttaṃ. labhitvā ty ādisu santesu pi tunādisu dadhāntato aparattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ. kvacī ti kimatthaṃ vuttaṃ. uppādetvā ty ādisu sati pi tunādipare dhātumhi kvaci saddena nivāritantā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.

iti kibbidhānakappassa suttaniddeso catuttho kaṇḍo.

Kacc_609. niggahīta saṃyogādi no.
tipadam idaṃ. niggahītan ti kāriya, saṃyogādī ti tabbisesana, no ti kārī. saññā-pe-vidhisuttaṃ. ettha niggahīta iti avibhattikaniddesavasena vuttaṃ. saṃyogādino iti sa vibhattika niddesavasena vuttaṃ. saṃyogādino nakāro niggahitam āpajjate, saṃyujjanaṃ saṃyogo tasmiṃ ādi saṃyogādi saṃyujjatī ti saṃyogo so eva ādī saṃyogādi saṃyogādi hutvā bhūto saṃyogādi bhūto.

Kacc_610. sabbattha ge hī.
tipadam idaṃ. sabbatthā ti adhikaraṇasattamī, he ti kārī, hī ti kāriya. saññāṯī̃-pe-vidhisuttaṃ.

Kacc_611. sadassa sīdattaṃ.
dvipadam idaṃ. sadassā ti sambandhachaṭṭhīkāri, sīdattan ti kāriya. saññā-pe-vidhisuttaṃ ettha sukhuccāraṇatthaṃ sīdattan ti bhāvapaccayena vuttaṃ.

Kacc_612. yajassasarassiṭṭhe.
catuppadam idaṃ. yajassā ti avayavāpekkhajaṭṭhī, sarassā ti kāri i iti kāriya [#265*], ṭṭhe ti nimittasattamī. saññā-pe-vidhisuttaṃ. ṭṭhe ti kimatthaṃ. yajanaṃ ty ādisu sati pi yajadhātussa sare ṭṭhassa aparattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_613. bhacatutthānamantānaṃ do dhe.
catuppadam idaṃ. hacatutthānan ti sambandhachaṭṭhīkārī, antānaṃ ti tabbisesana, do ti kāriya, dhe ti nimittasattamī. saññā-pe-vidhisuttaṃ. dhe pare dhātvantānaṃ hacatutthānaṃ dādeso hoti.

Kacc_614. ṭho ṭṭhakāre.
dvipadam idaṃ. ṭho ti kāriya, ṭṭhakāre ti nimittasattamī. saññā-pe-vidhisuttaṃ. ṭṭhakāre ti kimatthaṃ. dāho ty ādisū ti pi hādidhātvante ṭṭhakārassa aparattā. iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_615. gahassa ghara ṇe vā.
catuppadam idaṃ. gahassā ti sambandhachaṭṭhīkārī, gharā ti kāriya, ṇe ti nimittasattamī, vā ti vikappanattha. saññā-pe-vidhisuttaṃ, ghara iti avibhattikaniddesavasena vuttaṃ lopañ ca tatrā kāro ti suttena vā okārassa lopaṃ akārāgamañ ca katvā vuttaṃ vā ti kimatthaṃ gāhātyādisu sati pi ṇappaccaye pare gahadhātumhi vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ vuttaṃ.


Kacc_616. dahassa do ḷaṃ.
tipadam idaṃ. dahassā ti avayavāpekkhachaṭṭhī, do ti kārī, ḷaṃ ti kāriya. saññā-pe-vidhisuttaṃ. vā ti kimatthaṃ vuttaṃ. paridāho ty ādisu sati pi dahadhātussa dakāre vāsaddena nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_617. dhātvantassa lopo kvimhi.
tipadam idaṃ. dhātvantassā ti sambandhachaṭṭhīkārī, lopo ti kāriya, kvimhī ti nimittasattamī. saññā-pe-vidhisuttaṃ. dhātvantassā ti sāmaññena vuttattā sarassa nivattanatthaṃ byañjanassā ti vuttaṃ.

Kacc_618. vidante ū.
dvipadam idaṃ. vidante ti visaya, ū ti visayī. vidhisuttaṃ.

[#266]

Kacc_619. namakarānamantānaṃ niyuttatamhi.
catuppadam idaṃ. namakarānan ti sambandhachaṭṭhīkāri, antānan ti tabbisesana, nā ti paṭisedhana, iyuttatamhī ti nimittasattamī. vidhisuttaṃ. ikārayutte āgamikārena yutte tappaccaye pare dhātvantānaṃ nakāra makāra kakāra rakārānaṃ lopo na hotī ti āgamikārena saha tappaccaye pare ti adhippāyo idaṃ hi suttaṃ sāsadisato tassariṭṭho ca bhūjādīnam anto no dvī ca janādīnamātim hi ca gamakhaṇahanaramādīnamanto ti imāni suttāni paṭisedhe ti iyuttatamhī ti kimatthaṃ. gato ty ādisu santesu pi tappaccayesu paresu namakarādidhātvantesu iyuttapaccayassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

Kacc_620. na kagattaṃ ca jā ṇvumhi.
catuppadam idaṃ. nāti paṭisedhana kagattanti kāriya cajāti kārī, ṇvumhīti nimittasattamī, vidhisuttaṃ ettha puna nakāraggahaṇaṃ upari nivattanatthaṃ.

Kacc_621. karassa ca tattaṃ tusmiṃ.
catuppadam idaṃ. karassā ti avayavāpekkhachaṭṭhī, cā ti samuccaya, tattan ti kāriya, tumhiṃ ti nimittasattami. vidhisuttaṃ. idha anta saddo maṇḍūkagatikavasena anuvattati caggahaṇena harādinañ ca rakārādikassa tattaṃ avuttabhāvena samuccino ti. yathā haratī ti hattāchindatī ti chettā dadātī ti dātā dvakkhatī ti vattā icc ādi.

Kacc_622. tuṃtunatabbesu cā.
dvipadam idaṃ. tuṃ pe tabbesu ti nimittasattamī, vā ti vikappanattha vidhisuttaṃ. pubbasuttena bhinnayogakaraṇaṃ vikappanatthaṃ.

Kacc_623. kāritaṃ viya ṇānubandho.
tipadam idaṃ. kāritan ti atidesakāriya, viyā ti atidesajotaka, ṇānubandho ti atidesakārī. vidhisuttaṃ. idaṃ hi suttaṃ chabbidhesu atidesesu kāriyātidesasuttan ti daṭṭhabbaṃ, vā ti kimatthaṃ. upakkharo ty ādisu sati pi ṇānubandhe paccaye vāsadde na nivāritattā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ.

[#267]

Kacc_624. anakā yuṇavunaṃ.
dvipadam idaṃ. anakā ti kāriya, yuṇavunan ti sambandhachaṭṭhīkārī. vidhisuttaṃ.

Kacc_625. kahā cajānaṃ.
kagā ti ekaṃ padaṃ, cajānan ti ekaṃ padaṃ. vibhatyantapadavibhāgavasena dvipadam idan ti daṭṭhabbaṃ. kagā ti kāriyaniddeso, cajānan ti chaṭṭhikāriniddeso, saññādhikāraparibhāsāvidhisuttesu vidhisuttan ti daṭṭhabbaṃ. idha ṇānubandhaggahaṇaṃ atthavasāvibhattiviparināmaṃ katvā sattamyantavasena anuvattati, tañ ca anuvattanaṃ maṇḍūkagatikan ti daṭṭhabbaṃ.
iti kibbidhānakappassa suttaniddeso pañcamo kaṇḍo.

kattusādhana kammañ ca karaṇaṃ bhāvasādhanaṃ
sampadānañ ca pādānaṃ okāsaṃ sattasādhanaṃ.
kitakiccādisamphulle sattasādhana vācake
sattamekitake ṭhitaṃ tiliṅgehi aliṅgikan ti.

saddhammaṭṭhitikāmena kitassasuttaniddesaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ
tena puññena ijjhantu sabbasattamanorathā
rājano pi ca rakkhantu dhammena sāsanaṃ pajanti.

evaṃ sattamaṃ pañcavidhaṃ kitakappaṃ dassetvā idāni uṇādikappaṃ dassento tesaṃ uṇādipaccayānaṃ kattuvācakānaṃ kitanāmattā

Kacc_626. kattari kit.
iti paribhāsam āha. tattha uṇādikappan ti uṇāppaccayo ādi mariyādā yesaṃ paccayānaṃ te uṇādayo te kappiyan ti etthā ti uṇādikappo. taṃ uṇādikappaṃ imasmiṃ hi kappe uṇappaccayo natthi tasmā ṇānubandho ca ukārādipaccayo uṇappaccayo nāma tesaṃ bahutarattā mariyādabhāvena gahetvā uṇādikappan ti vūttaṃ uṇṇādīti pāṭha ti pi atthi. evaṃ sati u ca ṇā ca uṇā te ādi mariyādā yesan te uṇṇādayo ti samāso kātabbo. bhassakāripakaraṇe pana uṇapacca yaṃ ādimhi ṭhapetvā karavāpājimisv adisādhya subhi uṇa icc evam ādim āha [#268*]. kattarī ti ekaṃ padam, kit iti ekaṃ padaṃ, vibhattyantapadavibhāgavasena dvipadam idaṃ. suttan ti daṭṭhabbaṃ, kattarī ti visayaniddeso, kit iti visayīniddeso, saññādhikāraparibhāsāvidhisuttesu paribhāsā suttan ti daṭṭhabbaṃ, kāru ty ādisu ṇuṇukaṇvu tuppaccayādayo ca uṇādayo ti veditabbā evaṃ kattuvācake kitanāmake uṇādipaccaye dassetvā ādiggahaṇena saṅgahītānaṃ bhāvakammavācakānaṃ vā tad aññesaṃ paccayānaṃ paribhāsam āha.

Kacc_627. bhāvakammesu kiccakatakkhatthā.
dvipadam idaṃ. bhāvakammesū ti visaya, kiccaktakkhatthā ti visayī. saññā-pe-paribhāsāsuttan ti daṭṭhabbaṃ. ettha kiccā ca kto ca kho ca kiccaktakkhā tesaṃ atthā kiccaktakkhatthā kiccaktakkhānaṃatthā yesaṃ te kiccaktakkhatthā sarūpekasesavasena bhāvakamma icc etesv atthesu kiccaktakha icc ete paccayā honti nanu kiccaktakhappaccaye vajjetvā kiccaktakhapaccayā na santi atha kasmā atthaggahaṇaṃ katan ti pesā ti saggapattakālesu kiccātibhyādīhimati buddhipūjādīhi kto ti īsadūssuhikhati ca vuttattā pesātisaggapattakālatthānañ ca bhyādyatthānañ ca īsādyatthānañ ca saṅgahaṇatthaṃ kataṃ evaṃ hi sati gatthagarupi na hoti, paccayatthagahaṇupāyo pi hotī ti tattha te kicca aññe kiti ti vuttattā tabbādayo riccantā kiccā ti veditabbā, ktakhappaccayā kitā ti gahetabbā. niruttibijākkhyāne pana tabba anīyaṇya ricca ririya kha ime chappaccayākiccā nāmāti vatvā

kitapaccayāterasa kiccā honti cha paccayā
kitakiccā paṇṇarasa catuttiṃsa samāsato ti

vuttattā ktappaccayo kitakiccāti ca khappaccayo kiccā ti ca veditabbā.

Kacc_628. kammani duyāyaṃ ketā.
tipadam idaṃ. kammanī ti ādhārasattamīniddeso, dutiyāyaṃ ti bhāvasattamī, kto ti visayī. vidhisuttaṃ. kammani icc etasmiṃ atthe dutiyāyaṃ vibhattiyaṃ vijjamānāyaṃ kattari ktappaccayo hoti. idha maṇḍūkagatikavasena kattarī ti visayo anuvattati. idaṃ suttaṃ dhātuyā kammādimhi ṇo ti suttaṃ viya kammādimhi kto ti vattabbaṃ [#269*]. kasmā kammani dutiyāyaṃ kto ti vuttaṃ nanu kammani dutiyā vibhatti hotī ti kammakaraṇanimittatthesu sattamī ti icc evamādihi kammani sattamyādīnaṃ pi vibhatattā ca abhihitattā ca abhihitakamme pi aññakārakasaññā nivattanatthaṃ kammasaññaṃ katvā aññena abhihitattā liṅgatthamattaṃ apekkhitvā liṅgatthe paṭhamā ti suttena paṭhamāvibhattiyā vihitattā va evaṃ vuttan ti tasmā anabhihitakamme sati kattari ktappaccayo hotī ti attho. daṭṭhabbo nanu ca asati imasmiṃ sutte buddhagamāditthe kattarī ti vuttattā dānaṃ dinno devadatto silaṃ rakkhito ty ādayo payogā sijjhantī ti. na sijjhanti, dhātuyā kammādimhi ṇo ti imassa ādikammena visesetvā vuttattātasmā tasmiṃ sampatte taṃnivāraṇatthaṃ idaṃ suttaṃ vattan ti. evaṃ hotu totiettakam eva vattabbaṃ kasaṃyoge kiṃ payojanan ti atthi kiñci payojanaṃ datto netto ty ādi payogadassanato ti.

Kacc_629. khyādīhi maṇḍma ca to vā.
chappadam idaṃ. khyādīhī ti avadhi, maṇ iti visayī, mā ti sambandhachaṭṭhīkārī, cā ti saṃpiṇḍana, to ti kariya, vā ti vavatthikavibhāsā. vidhisuttaṃ. ettha man ti parānukhandhena karaṇaṃ aññesu vā ti iminā vuddhiñāpanatthaṃ mā ti chaṭṭhilopo avibhattikaniddeso vā caggahaṇaṃ visayakāriyānaṃ sampiṇḍanatthaṃ massa ca to hotī ti sāmaññena vutte pi ada dhātuto va vikappena viññāyatī ti tena vāsaddo vavatthitavibhāsattho.

Kacc_630. samādīhi thamā.
dvipadam idaṃ. samādīhī ti avadhi, thamā ti visayī. vidhisuttaṃ nanu anantarasutte mappaccaye anuvattamāne sijjhati kasmā mapaccayo gahito ti na sijjhati anantare vuddhiatthāyamaṇ paccayassa vuttattā yadi anuvattamāna maṇpaccayavasena vucceyya domo ty ādipayogā siyuṃ. tasmā taṃnivattanatthaṃ puna gahito ti. ñāse pana toādesa nivattanatthan ti vuttaṃ. evaṃ sati vuddhi viseso natthi viya dissati.

Kacc_631. gahassupadhasse vā.
catuppadam idaṃ. gahassā ti avayavāpekkhachaṭṭhī, upadhassā ti ava yavāpekkhachaṭṭḥīkāri [#270*], e ti kāriya, vā ti vikappanattha. vidhisuttaṃ. gaha icc etassa dhātussa avayavabhūtassa parasamaññā payoge ti paribhāsato upadhassa nāmassa gahassa avayavabhūtassa akārassa ettam āpajjate. antakkharato samīpe pubbe tiṭṭhatī ti upadhā pubbakkharo. tathā hi vuttaṃ sakkataganthe antakkharato pubbakkharam upadhā nāma hotī ti.

Kacc_632. massussa sussa ccharaccherā.
tipadam idaṃ. masussā ti avayavāpekkhachaṭṭhī, sassā ti sambandhachaṭṭhīkārī, ccharaccherā ti kāriya. vidhisuttaṃ. pāṭipadakassa masu icc etassa dhātussa avayavabhūtassa sussa ccharaccherā ādesā honti. tattha pāṭipadikassā ti anipphanna pāṭipadikassa duvidho hi pāṭipadiko nipphatto anipphanno ca. tattha nipphanno kārako ty ādayo ca upasagganipātā ca anipphanno dhātavo ca ghaṭapaṭadīni ca dhātuyā kammādimhi ṇo ty ādinā kārakasuttena ca taddhita-pe-su cā ti kārakasuttena ca nipphādetabbā nipphannā nāma ti adhippāyo.

Kacc_633. āpubbacarassa ca.
dvipadam idaṃ. āpubbacarassā ti sambandhachaṭṭhīkārī, cā ti samuccaya. vidhisuttaṃ. āpubbacara icc etassa dhātussa ccharaccherādesā honti. pubbassa ākārassa rasso hoti, caggahaṇena masussa sussa cchariyādeso hoti.

Kacc_634. alakalasalehi layā.
dvipadam idaṃ. alakalasalehi iti avadhi, layā ti visayī. vidhisuttaṃ.

Kacc_635. yāṇalāṇā.
ekapadam idaṃ. yāṇalāṇā iti visayī. vidhisuttaṃ. tehi kalasala icc etehi dhātuhi yāṇalāṇa paccayā honti. ettha hi alapayogassanupalabbhanato tehī ti iminā kalasala icc etesam eva anukaḍḍhanato aladhātu nivattatī ti.

Kacc_636. mathissa thassa lo ca.
catuppadam idaṃ. mathissā ti avayavāpekkhachaṭṭhī, thassā ti sambandhachaṭṭhīkārī, lo ti kāriya, cā ti samuccaya. vidhisuttaṃ. ettha hi mathissā ti ikārantavasena dhātuniddesoyaṃ caggahaṇassa phalaṃ dassetuṃ caggahaṇenā ti ādim āha.

[#271]

Kacc_637. pesātisaggapattakālesu kiccā.
dvipadam idaṃ. pesātisaggapattakālesū ti visaya, kiccā ti visayī, vidhisuttaṃ. tattha akattukāmassa kattabbaṃ bhavatā ti uyyojanādhippāyena ajjhesanaṃ. peso nāma kim idaṃ mayā kattabban ti puṭṭhassa kātabbaṃ bhavatā ti vissajjanaṃ. atisaggo nāma pubbe kammaṃ karontassa sampatte kāle kattabbaṃ kammaṃ bhavatā ti kālārecanaṃ pattakālaṃ nāma imesaṃ tiṇṇaṃ atthānaṃ sādhāraṇapayogaṃ dassetuṃ kattabbaṃ kammaṃ bhavatā ti ādim āha.

Kacc_638. avassakādhamiṇesu ṇī ca.
tipadam idaṃ. avassakādhamiṇesū ti visaya, ṇī ti visayī, cā ti anukaḍḍhana. vidhisuttaṃ. tattha avassam eva avassakaṃ. svattho yaṃ. adhamiṇan ti iṇa dhāraṇaṃ. iṇvidahanaṃ vā. tesu atthesu, caggahaṇaṃ kiccānukaḍḍhanatthaṃ.

Kacc_639. arahasakkādīhi tuṃ.
dvipadam idaṃ. arahasakkādīhī ti avadhi, sahatthayoge tatiyā vā, tuṃ ti visayī. vidhisuttaṃ arahasakkādīhi yoge sati sabbadhātuhi tuṃ paccayo hoti.

Kacc_640. vajādīhi pabbajjādayo nipphajjante.
tipadam idaṃ. vajādīhi iti sagayogatatiyā visesana tatiyā vā. pabbajjādayo ti kāriya nipphajjante ti kiriyā vidhisuttaṃ. vaja ija pe icc evam ādīhi dhātuhi saha ca upasagga paccayādīhi saha ca pabbajjādayo saddā iminā nipātalakkhaṇena suttena nipphajjante nipphādiyante ti dasseti.

Kacc_641. kvilopo ca.
tipadam idaṃ. kvī ti kāri, lopo ti kāriya, cā ti anukaḍḍhana vidhisuttaṃ caggahaṇaṃ anantare vuttavidhi anukaḍḍhanatthaṃ, tasmā kvi lopo ca hoti puna ca nipphajjante ti caggahaṇaṃ parato pi yojetabbaṃ ettha puna nipphajjante ti iminā kvi lopaṭṭhāne pi anantaravidhānaṃ hotī ti dasseti. ñāse pi kvilopo ti padaṃ samāsapadan ti katvā dvipadam idaṃ ti vuttaṃ.

Kacc_642. sa cajānaṃkagā ṇānubandhe.
tipadam idaṃ. sacajānan ti avayavāpekkhachaṭṭhīkārī, kagāti kāriya, ṇānubandhe ti nimittasattamī. vidhisuttaṃ. ṇānubandhe pacca ye pare savajānaṃ cajantehi sahitānaṃ dhātunaṃ antānaṃ cajānaṃ kagādesā yathā saṅkhyaṃ honti [#272*]. nanu ca oko ty ādipayogā heṭṭhā kagā cajānanti iminā sijjhanti kasmā puna vūttam idan ti. saccaṃ sijjhanti. tathāpi visesanimittehi saha cattukāmo mahāthero puna vuttam idan ti.

Kacc_643. nudādīhi yuṇavunamanānanākāna nakā sakāritehica.
pañcapadam idaṃ. nudādīhī ti avadhi, yuṇvunan ti sambandhachaṭṭhīkāri, anānanākānanakā ti kāriya, sakāritehī ti tabbisesana, cā ti samuccayattha. vidhisuttaṃ. tasmā nudasuda-pe-icc evam ādīhi dhātuhi ca phanda citi āna icc evamādīhi sakāritehi dhātuhi ca yuṇvūnaṃpaccayānaṃ ana ānana aka ānanakādesā yathāsaṅkhyaṃ honti sakkari ca bhāvakaraṇesu ca.

Kacc_644. iyatamakiesānamantassaro dīghaṃkvaci dusassa guṇaṃ do raṃsa kkhī ca.
ekādasapadam idaṃ. iyatamakiphasānan ti antāpekkhachaṭṭhī, antassaro ti kāri, dīghan ti kāriya, kvacī ti kvacattha, dusassā ti avayavāpekkhachaṭṭhī, guṇaṃ ti kāriya, do ti kārī, ran tī kāriya, sā ti sambandhachaṭṭhīkārī, kkhī ti kāriya, cā ti vikappana. vidhisuttaṃ. ettha hi i iti iminā imasassaṃ gaṇhāti tam aiti iminā amhatuhmasadde gaṇhāti. e ti iminā etasaddaṃ gaṇhāti sa iti iminā samānasaddassa kāriyaṃ gaṇhāti dusassāti ukārāvayavena sambandhati guṇaṃ ti iminā ukārassa ikāriyaṃ gaṇhāti sa iti phanda chaṭṭhīlopo kkhaca īvā ti kkhī vikappanatthena caggaṇena isa icc etesaṃ saddānaṃ anto saro vikappena dīgham āpajjate ti vikappe ti tenāha caggahaṇena-pe-idiso sadiso sarikkho ti. tatthāyaṃ yojanaṃ isa icc evam ādinaṃ tesam eva saddānaṃ anto saro kvaci dīghaṃ hoti taṃ dīghaṃ caggahaṇena mā hotu ti nanu ca asati pi caggahaṇena kvaci saddenā pi sijjhatī ti na sijjhati jhacisaddassa ekarūpattā ti.

Kacc_645. bhyādīhi matibuddhipūjādīhi ca tto.
catuppadam idaṃ. bhyādihī ti avadhi, matibuddhipūjādīhī ti avadhi, cā ti samuccaya, kto ti visayī. vidhisuttaṃ. ettha hi tasaṃ yogucchāraṇaṃ kvacidhātuty ādinā lopattā kiṃ payojana atthī ti atthi. mitto datto ty ādisu hi dvebhāvaṃ akatvā va sijjhatī ti.

[#273]

Kacc_646. vepusidavavamukudābhūhvādīhi thuttimaṇimā nibbatte.
tipadam idaṃ. vepu-pe-havādīhī ti avadhi, thuttimaṇimā ti visayī, nibbatte ti bhāvasattamī, visayaniddeso vā. vidhisuttaṃ. nibbattatthe gamyamāne nibbattatthe vā vepu-pe-havādīhi dhātuhi thuttimaṇimapaccayā honti ime tayo paccayā atihatthayatī ti ādisu viya dhāturūpe yeva honti.

Kacc_647. akkhose namhāni.
tipadam idaṃ. akkose ti bhāvasattamī, visayaniddeso vā, namhī ti bhāvasattamī ānī ti visayī. vidhisuttaṃ akkosa icc etasmiṃ atthe gamyamāne tamhi paṭisedhe yutte sabbadhātuhi ānippaccayo hoti jamma he lāmaka desaṃ te agamāni na gamitabbaṃ āni iti akkosādhippāyena vadati nahamitabbaṃ te jamma desan ti kitantasamāsaviggaho ayaṃ hi paccayo kitantasamāsevattati jamma helāmaka te tayā kammaṃ akarāni na kattabbaṃ namhi ti kimatthaṃ vipatti te vikati te ty ādisu sati pi akkosatthe na paṭisedhayuttassa abhāvā iminā vuttavidhānaṃ na hotī ti ñāpanatthaṃ. he jamma lāmaka te tava vipattivināsanaṃ, te tava vikati vikāro ti akkoseti kimatthaṃ. ahani te ty ādisu sati pi na paṭisedhayutte akkosassa abhāvā iminā ānippaccayo na hotī ti ñāpanatthaṃ te tayā ahani hantabbā.

Kacc_648. ekādito sakissakkhattuṃ.
tipadam idaṃ. ekādito ti avadhi, sakissā ti sambandhachaṭṭhīkārī, kkhattun ti kāriya. vidhisuttaṃ.

Kacc_649. sunassunassoṇavānuvā nununa khuṇānā.
tipadam idaṃ. sunassā ti avayavāpekkhachaṭṭhī, unassā ti sambandhachaṭṭḥīkāri, oṇavānuvānununa khuṇānā ti kāriya. vidhisuttaṃ. pāṭipadikassa suna icc etassa avayavabhūtassa unassa oṇavāna uvāna ūnaunakhauṇa āna ā ādesā honti. idha pāṭipadiko anipphannapāṭipadiko ti daṭṭhabbo.

[#274]

Kacc_650. taruṇassa susu ca.
tipadam idaṃ. taruṇassā ti sambandhachaṭṭhīkārī, susū ti kāriya, cā ti aniyamattha. vidhisuttaṃ. ettha aniyamatthena caggahaṇena rūpadvayaṃ vikappīyati. tathāhi rūpasiddhiyaṃ ca saddo aniyamatthe susu taruṇo vā ti vuttaṃ.

Kacc_651. yuvassuvassu vuvānununā.
tipadam idaṃ. yuvassā ti avayavāpekkhachaṭṭhī. niddeso uvassā ti sambandhachaṭṭhīkāri, uvauvānaunaūnā ti kāriya. vidhisuttaṃ. pāṭipadikassa yūva icc etassa uvassa uvauvānaunaūnādesā honti.

Kacc_652. kāle vattamānātīte ṇvādayo.
tipadam idaṃ. kāle ti bhāvasattamī, vattamānātīte ti tabbisesana, ṇvādayo ti visayī, vidhisuttaṃ vattamānatthe ca atītatthe ca kāle gamyamāne sabbadhātuhi ṇuyutappaccayā honti. ettha vattasaddo sabhāvattho tena vattamānasabhāve kāle ti attho.

Kacc_653. bhavissati gamādīhi ṇighiṇaṃ.
tipadam idaṃ. bhavissatī ti visayī, gamādīhī ti avadhi, ṇighiṇi ti visayī. vidhisuttaṃ. bhavissatī ti iminā anāgatakālaṃ gaṇhāti, tena bhavissati kālatthe ti vuttaṃ, tassilādisu ṇitvāvī cā ti iminā pi siddhe punārambhaggahaṇaṃ anāgatakālaniyamatthaṃ. ettha hi ṇippaccayeneva nanu sijjhati kasmā siṇappaccayo vutto ti uṇādivikaraṇappaccayānaṃ vicittabhāvadīpanatthaṃ vutto esa nayo punaruttidose sati vattabbo.

Kacc_654. kiriyāyaṃ ṇvutavo.
dvipadam idaṃ. kiriyāyaṃ ti visaya, ṇvutavo ti visayī. vidhisuttaṃ.

Kacc_655. bhāvavācimhi catutthī.
dvipadam idaṃ. bhāvavācimhi iti bhāvasattamī, catutthī ti visayī. vidhisuttaṃ. ettha ca dhātvatthappaccayā dhikāre nāma vibhattividhānaṃ kasmā vuttan ti catutthivibhattiyā tuṃpaccayena samānatthattāvuttaṃ, ayaṃ hi catutthī vibhatti tumatthabhūte anāgatakriyāya cattatī ti.

[#275]

Kacc_656. kammani ṇo.
dvipadam idaṃ. kammanī ti bhāvasattamī, ṇo ti visayī. vidhisuttaṃ. kammaṇi upapade sati bhavissati kāle ṇappaccayo hoti.

Kacc_657. sese ssantumānānā.
dvipadam idaṃ. sese ti visaya, ssantumānānā ti visayī. vīdhisuttaṃ. kammupapade sati bhavissati kāle sesa icc etasmiṃ atthe ssa ntu māna āna icc ete paccayā honti ettha hi sesatthe ti avasiṭṭhakiriyāyatthe aparisamatthatthe ti attho.

Kacc_658. chadādīhi tatraṇ.
dvipadam idaṃ. chadādīhi ti avadhi, tatraṇ ti kāriya. vidhisuttaṃ. chadaciti-pe-icc evam ādīhi dhātuhi yathāsambhavaṃ tatraṇ icc ete paccayā honti. ettha hi ṇānubandhassa payojanaṃ sotraṃ ty ādisu vuddhimattam eva.

Kacc_659. vadādīhi ṇitto gaṇe.
tipadam idaṃ. vadādīhī ti avadhi, ṇitto ti visayī, gaṇe ti visaya. vidhisuttaṃ. gaṇatthe vada cara vara icc evam ādīhi dhātuhi ṇittappaccayo hoti.

Kacc_660. midādīhi ttitiyo.
dvipadam idaṃ. midādīhī ti avadhi, ttitiyo ti visayī. vidhisuttaṃ. mida pada raja tanu dhā icc evam ādīhi dhātuhi tti ti icc ete paccayā honti.

Kacc_661. usurañjadaṃsānaṃdaṃsassa daṭṭho ṭṭhaṭhāca.
pañcapadam idaṃ. usurañjadaṃsānan ti niddhāraṇachaṭṭhī, daṃsassā ti niddhāraṇiyasambandhachaṭṭhīkārī, daṭṭho ti kāriya, ṭṭhaṭhā ti visaya, cā ti sampiṇḍana. vidhisuttaṃ. usu rañja daṃsa icc etesaṃ dhātunaṃ antare daṃsassa daṭṭhādeso hoti tehi usu rañja dhātuhi ṭṭhaṭhappaccayā ca honti. rūpasiddhiyaṃ pana usu raja daṃsa icc etesaṃ antare daṃsassa daṭṭhā deso hoti se sehi dhātuhi ṭṭhaṭha icc ete paccayā honti usu dāhe rañje rañjane ṭṭhaṭhapaccayā kvacādinā dhātvantassa lopo dvittañ ca uṭṭho raṭṭho daṃsa daṃsane kvilopo ca, daṃsassa daṭṭhadeso ṭhalopo ca daṭṭho dāṭhāti vuttaṃ.

[#276]

Kacc_662. suvusānamuvusānamato tho ca.
pañcapadam idaṃ. suvusānaṃ iti avayavāpekkhachaṭṭhī, uvusānan ti sambandhachaṭṭhīkārī, ato ti kāriya, tho ti visayī, cā ti sampiṇḍana. vidhisuttaṃ. suvu asa icc etesaṃ dhātunaṃ u ū asānaṃ atādeso hoti, ante thappaccayo ca hoti atādeso ti ettha takāro nissaro ti daṭṭhabbo evaṃ sante kasmā sutte ato ti akārantavasena vuttan ti byañjanassa sarena vinā aṭṭhitattā vuttaṃ.

Kacc_663. rañjudādīhidhadiddakirājhacijadalopoca.
pañcapadam idaṃ. rañjudādīhī ti avadhi, dhadiddakirā ti visayī. kvaci ti kvacattha jadalopo ti kāriya. cā ti sampiṇḍana vidhisuttaṃ. rañja udi idi cadi madi budi chidi rudi dalasusasuvavaca vaja icc eva mādīhi dha da idda ka ira icc ete paccayā honti kvaci payoge jadalopo ca hoti punanipātana suttena nipphajjante.

Kacc_664. paṭito hissa heraṇ hīraṇ.
tipadam idaṃ. paṭito ti avadhi, hissā ti sambandhachaṭṭhīkāri, heraṇ hīraṇ iti kāriya. vidhisuttaṃ. paṭi icc etasmā hissa dhātussa heraṇ hīraṇ ādesā honti ṇānubandhapayojanaṃ heṭṭhā vuttam eva.

Kacc_665. kaṭhyādīhi ko.
dvipadam idaṃ. kaṭhyādīhī ti avadhi, ko ti visayī. vidhisuttaṃ. sahapaccayena puna nipphajjanena yathāsambhavanti iminā idam eva suttaṃ sādheti na saññāgamādesa lopapakāran ti.

Kacc_666. khādāmagamānaṃkhandhāndhagandhā.
dvipadam idaṃ. khādāmagamānan ti sambandhachaṭṭhīkāri, khandhāndhagandhā ti kāriya. vidhisuttaṃ. kappaccayo cā ti ettha casaddo saha vikappanatthena kappaccayaṃ samucceti, tena khandho khandhako andho andhako gandho gandhako ti dve payogā honti.

Kacc_667. paṭādihyalaṃ.
dvipadam idaṃ. paṭādīhī ti avadhi, alaṃ ti visayī. vidhisuttaṃ. paṭakalakusa-pe-agga icc evam ādīhi dhātuhi pāṭipadikehi uttarapadesu uttarapadaṭṭhānesu vā alappaccayo hoti [#277*], pacchā puna nipajjante ti iminā pi idam eva suttaṃ niyameti ettha hi dhātuhī ti anipphannānaṃ visuṃ vuttattā pāṭipadikehi ca uttarapadesu ti iminā nipphannanāma padāni evaṃ saṃgaṇhāti casaddo cettha vikappanattho tena paṭadhātato paṭe alaṃ samatthan ti alaṃsaddassa atthe alappaccayo paṭa iti nipphannanāma padato paṭato paṭe kiccakaraṇe alaṃ ti atthe alappaccayo hotī ti attho daṭṭhabbo. esa nayo sabbapayogesu pi yathāsambhavaṃ.

Kacc_668. puthassa puthu pathāmo vā.
catuppadam idaṃ. puthassā ti sambhandhachaṭṭhīkāri, puthūputhā ti kāri, amo ti visayī, vā ti kvacattha. vidhisuttaṃ. ettha hi vāsaddassa kvacatthattā amappaccayo ti sāmaññena vutte pi yathādesato hoti. tenāha vuttiyaṃ: kvaci amappaccayo hotī ti pāṭipadikassā ti nipphannapāṭipadikassa.

Kacc_669. sāsādīhi tudavo.
dvipadam idaṃ. sāsādīhi ti avadhi, tudavo ti visayī. vidhisuttaṃ.

Kacc_670. cyādīhi īvaro.
dvipadam idaṃ. cyādīhī ti avadhi, īvaro ti visayī. vidhisuttaṃ.

Kacc_671. munādīhi cī.
dvipadam idaṃ. munādīhī ti avadhi, cā ti samuccaya, i iti visayī vidhisuttaṃ. ettha caggahaṇaṃ pāṭipadikassa samuccayatthaṃ. tenāha munayata-pe-icc evam ādīhi dhātuhi pāṭipadikehi ca i ppaccayo hotī ti ettha icc evam ādīhi ti idaṃ dhātuhī ti padassa ca pāṭipadikehī ti padassa ca visesanan ti veditabbaṃ, mahāli bhaddāli, maṇiti ime pāṭipadikāti veditabbā. ñāse pana kavi ti idaṃ pi pāṭipadikan ti vuttaṃ.

Kacc_672. vidādīhyuro.
dvipadam idaṃ. vidādīhi ti avadhi, uro ti visayī. vidhisuttaṃ.

Kacc_673. hanādīhi nuṇu tavo.
dvipadam idaṃ. hanādihī ti avadhi, nuṇutavo ti visayī. vidhisuttaṃ.

Kacc_674. kuṭādīhi ṭṭho.
dvipadam idaṃ. kuṭādīhī ti avadhi, ṭṭho ti visayī. vidhisuttaṃ.

[#278] vuttiyaṃ kuṭṭḥo koṭṭḥo kaṭṭhan ti dhātunam eva udāharitattā ca. ñāsarūpasiddhiādisu anāgatattā ca pāṭipadikehi cā ti idaṃ na iccchantī ti vadantī ti.

Kacc_675. manupurasuṇādīhi ussanusisā.
dvipadam idaṃ. manupurasuṇādīhī ti avadhi, ussanusisā ti visayī. saññāṯī̃-pe-vidhisuttaṃ. manupurasuṇa icc evam ādīhi dhātuhi ca pāṭipadikehi ca ussa nusa isa icc ete paccayā honti yathā sambhavaṃ paccayassa karaṇato pacchā akkharalopādīni puna nipphajjante idhāpi pāṭipadikasaddā visuṃ natthi, tathāpi yathā yathā nipphādetabbā tathā tathā kātabbā ti.

iti uṇādikappassa suttaniddeso nāma aṭṭhamo kaṇḍo.


***

bhassakariye pi imaṃ kappaṃ aṭṭhamaṭṭhāne ṭhapetvā sabhāvaniruttibyākaraṇe uṇādiniddeso nāma aṭṭhamo kaṇḍo parisamatto ti vuttaṃ, ñāsarūpasiddhisu pana kitakappe antogadhaṃkatvā chaṭṭho paricchedo ti vuttaṃ. tathā hi rūpasiddhiyaṃ vuttaṃ

tabbādiṇādayo niṭṭhā tavetunādayo tathā
mānantādiuṇādī ti chaṭṭho kitakasaṅgaho.
sandhināmaṃ kārakañ ca samāso taddhitaṃ tathā
ākhyātaṃ kitakaṃ kaṇḍā sattime rūpasiddhiyan ti.

***

paramavicittanayakovidapaññājavanasamannāgatena suvisuddhabuddhiviriyasīlācāraguṇasamannāgatena aparimitapāramināsambhūtapaññānubhāvajanitatipiṭakadharena arimaddananagaragocaragāmakena diṭṭhadhammasamparāyikatthānusāsakasatthuno sāsanahitakāmānaṃ laṅkādīpajambudīpavāsīnaṃ sotujanānaṃ pariyattiṃ pariyāpuṇantena chappaṭo ti vissutena suvisuddhabuddhiviriyasīlācāraguṇasamannāgata tipiṭakadharagarūhi gahitasaddhammajotipālo ti nāmavuyhena therena katoyaṃ kaccāyanasuttaniddeso nāma.

[#279]

tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ
dassento kulaputtānaṃ nayaṃ paññāya vuddhiyā.

yāva buddho ti nāmam pi suddhacittassa nādino
lokamhi lokajeṭṭhassa pavattati mahesino.

puṇṇe dase navanavutiguṇeca vasse
vasse sahassagaṇane jinanibbutāyaṃ
iddhārimaddanapurā varatambapaṇṇiṃ
patvāna so siriparakkamabāhubhupaṃ.

nissāya sāsanamalaṃ suvisodhayitvā
bhikkhūhi ñātavinayehi susaññatehi
bandhāpayī puravare jayavaḍḍhanavhe
sīmaṃvipattirahitaṃ vinayānurūpaṃ.

sikkhāpayī yatigaṇe vinayābhidhamme
paññāvadātahadayo sadayo janānaṃ
appicchatāviriyasīlaguṇappasattho
saddhādhano vimalabuddhi janānukappī.

sabbattha yuttapiṭakattayapāradassī
so chappaṭavhayasuto yatirājakanto
kaccāyanassa hitasuttanidesam etaṃ
saṅkhepato viracayī munisāsanatthaṃ.

saddhammaṭṭhitikāmena kaccāyanasuttaniddesaṃ
karontena mayā pattaṃ yaṃ puññaṃ hitadāyakaṃ.

tena puññena ijjhantu sabbasattamanorathā
rājāno pi ca rakkhantu dhammena sāsanaṃ pajaṃ.

[END]