Śatasāhasrikā Prajñāpāramitā-2

Header

This file is an html transformation of sa_zatasAhasrikA-prajJApAramitA-2.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sspp2_1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Satasahasrika Prajnaparamita II-1
Based on the edition by Takayasu Kimura, Tokyo 2009

Input by Klaus Wille (Göttingen, 21.03.10)

STRUCTURE OF REFERENCES:
ŚsP_II-1_nn = pagination of Kimura's edition

BOLD for references

Revisions:


Text

Śatasāhasrikā Prajñaparamitā

ŚsP_II-1_1

oṃ namaḥ sarvabuddhabodhisattvebhyaḥ.

pṛthivīdhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, pṛthivīdhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, pṛthivīdhātuviviktatayā pūrvāntato bodhisattvo nopaiti, pṛthivīdhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, pṛthivīdhātvasattayāparāntato bodhisattvo nopaiti, pṛthivīdhātuśūnyatayāparāntato bodhisattvo nopaiti, pṛthivīdhātuviviktatayāparāntato bodhisattvo nopaiti, pṛthivīdhātvasvabhāvatayāparāntato bodhisattvo nopaiti, pṛthivīdhātvasattayā madhyato bodhisattvo nopaiti, pṛthivīdhātuśūnyatayā madhyato bodhisattvo nopaiti, pṛthivīdhātuviviktatayā madhyato bodhisattvo nopaiti, pṛthivīdhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra pṛthivīdhātvasattāyāṃ pṛthivīdhātuśūnyatāyāṃ pṛthivīdhātuviviktatāyāṃ pṛthivīdhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā pṛthivīdhātvasattānyā pṛthivīdhātuśūnyatānyā pṛthivīdhātuviviktatānyā pṛthivīdhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca pṛthivīdhātvasattā yā ca pṛthivīdhātuśūnyatā yā ca pṛthivīdhātuviviktatā yā ca pṛthivīdhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abdhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti. abdhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, abdhātuviviktatayā pūrvāntato bodhisattvo nopaiti, abdhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, abdhātvasattayāparāntato bodhisattvo nopaiti, abdhātuśūnyatayāparāntato bodhisattvo nopaiti, abdhātuviviktatayāparāntato bodhisattvo nopaiti, abdhātvasvabhāvatayāparāntato bodhisattvo nopaiti, abdhātvasattayā madhyato bodhisattvo nopaiti, abdhātuśūnyatayā madhyato (ŚsP_II-1_2) bodhisattvo nopaiti, abdhātuviviktatayā madhyato bodhisattvo nopaiti, abdhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābdhātvasattāyām abdhātuśūnyatāyām abdhātuviviktatāyām abdhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābdhātvasattānyābdhātuśūnyatānyābdhātuviviktatānyābdhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābdhātvasattā yā cābdhātuśūnyatā yā cābdhātuviviktatā yā cābdhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

tejodhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, tejodhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, tejodhātuviviktatayā pūrvāntato bodhisattvo nopaiti, tejodhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, tejodhātvasattayāparāntato bodhisattvo nopaiti, tejodhātvuśūnyatayāparāntato bodhisattvo nopaiti, tejodhātuviviktatayāparāntato bodhisattvo nopaiti, tejodhātvasvabhāvatayāparāntato bodhisattvo nopaiti, tejodhātvasattayā madhyato bodhisattvo nopaiti, tejodhātuśūnyatayā madhyato bodhisattvo nopaiti, tejodhātuviviktatayā madhyato bodhisattvo nopaiti, tejodhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra tejodhātvasattāyāṃ tejodhātuśūnyatāyāṃ tejodhātuviviktatāyāṃ tejodhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā tejodhātvasattānyā tejodhātuśūnyatānyā tejodhātuviviktatānyā tejodhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tejodhātvasattā yā ca tejodhātuśūnyatā yā ca tejodhātuviviktatā yā ca tejodhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vāyudhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vāyudhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, vāyudhātuviviktatayā pūrvāntato bodhisattvo nopaiti, vāyudhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, vāyudhātvasattayāparāntato bodhisattvo nopaiti, vāyudhātvuśūnyatayāparāntato bodhisattvo nopaiti, vāyudhātuviviktatayāparāntato bodhisattvo nopaiti, vāyudhātvasvabhāvatayāparāntato (ŚsP_II-1_3) bodhisattvo nopaiti, vāyudhātvasattayā madhyato bodhisattvo nopaiti, vāyudhātuśūnyatayā madhyato bodhisattvo nopaiti, vāyudhātuviviktatayā madhyato bodhisattvo nopaiti, vāyudhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vāyudhātvasattāyāṃ vāyudhātuśūnyatāyāṃ vāyudhātuviviktatāyāṃ vāyudhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vāyudhātvasattānyā vāyudhātuśūnyatānyā vāyudhātuviviktatānyā vāyudhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vāyudhātvasattā yā ca vāyudhātuśūnyatā yā ca vāyudhātuviviktatā yā ca vāyudhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ākāśadhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ākāśadhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, ākāśadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, ākāśadhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, ākāśadhātvasattayāparāntato bodhisattvo nopaiti, ākāśadhātuśūnyatayāparāntato bodhisattvo nopaiti, ākāśadhātuviviktatayāparāntato bodhisattvo nopaiti, ākāśadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, ākāśadhātvasattayā madhyato bodhisattvo nopaiti, ākāśadhātuśūnyatayā madhyato bodhisattvo nopaiti, ākāśadhātuviviktatayā madhyato bodhisattvo nopaiti, ākāśadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrākāśadhātvasattāyām ākāśadhātuśūnyatāyām ākāśadhātuviviktatāyām ākāśadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ākāśadhātvasattānyā ākāśadhātuśūnyatānyā ākāśadhātuviviktatānyā ākāśadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cākāśadhātvasattā yā cākāśadhātuśūnyatā yā cākāśadhātuviviktatā yā cākāśadhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vijñānadhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vijñānadhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, vijñānadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, vijñānadhātvasvabhāvatayā (ŚsP_II-1_4) pūrvāntato bodhisattvo nopaiti, vijñānadhātvasattayāparāntato bodhisattvo nopaiti, vijñānadhātuśūnyatayāparāntato bodhisattvo nopaiti, vijñānadhātuviviktatayāparāntato bodhisattvo nopaiti, vijñānadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, vijñānadhātvasattayā madhyato bodhisattvo nopaiti, vijñānadhātuśūnyatayā madhyato bodhisattvo nopaiti, vijñānadhātuviviktatayā madhyato bodhisattvo nopaiti, vijñānadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vijñānadhātvasattāyāṃ vijñānadhātuśūnyatāyāṃ vijñānadhātuviviktatāyāṃ vijñānadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vijñānadhātvasattānyā vijñānadhātuśūnyatānyā vijñānadhātuviviktatānyā vijñānadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vijñānadhātvasattā yā ca vijñānadhātuśūnyatā yā ca vijñānadhātuviviktatā yā ca vijñānadhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

avidyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, avidyāśūnyatayā pūrvāntato bodhisattvo nopaiti, avidyāviviktatayā pūrvāntato bodhisattvo nopaiti, avidyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, avidyāsattayāparāntato bodhisattvo nopaiti, avidyāśūnyatayāparāntato bodhisattvo nopaiti, avidyāviviktatayāparāntato bodhisattvo nopaiti, avidyāsvabhāvatayāparāntato bodhisattvo nopaiti, avidyāsattayā madhyato bodhisattvo nopaiti, avidyāśūnyatayā madhyato bodhisattvo nopaiti, avidyāviviktatayā madhyato bodhisattvo nopaiti, avidyāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāvidyāsattāyām avidyāśūnyatāyām avidyāviviktatāyām avidyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāvidyāasattānyāvidyāśūnyatānyāvidyāviviktatānyāvidyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca avidyāsattā yā ca avidyāśūnyatā yā ca avidyāviviktatā yā cāvidyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac (ŚsP_II-1_5) ca madhyaṃ sarvam etad advayam advaidhīkāram.

saṃskārāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, saṃskāraśūnyatayā pūrvāntato bodhisattvo nopaiti, saṃskāraviviktatayā pūrvāntato bodhisattvo nopaiti, saṃskārāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, saṃskārāsattayāparāntato bodhisattvo nopaiti, saṃskāraśūnyatayāparāntato bodhisattvo nopaiti, saṃskāraviviktatayāparāntato bodhisattvo nopaiti, saṃskārāsvabhāvatayāparāntato bodhisattvo nopaiti, saṃskārāsattayā madhyato bodhisattvo nopaiti, saṃskāraśūnyatayā madhyato bodhisattvo nopaiti, saṃskāraviviktatayā madhyato bodhisattvo nopaiti, saṃskārāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra saṃskārāsattāyāṃ saṃskāraśūnyatāyāṃ saṃskāraviviktatāyāṃ saṃskārāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā saṃskārāsattānyā saṃskāraśūnyatānyā saṃskāraviviktatānyā saṃskārāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca saṃskārāsattā yā ca saṃskāraśūnyatā yā ca saṃskāraviviktatā yā ca saṃskārāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vijñānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vijñānaśūnyatayā pūrvāntato bodhisattvo nopaiti, vijñānaviviktatayā pūrvāntato bodhisattvo nopaiti, vijñānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vijñānāsattayāparāntato bodhisattvo nopaiti, vijñānaśūnyatayāparāntato bodhisattvo nopaiti, vijñānaviviktatayāparāntato bodhisattvo nopaiti, vijñānāsvabhāvatayāparāntato bodhisattvo nopaiti, vijñānāsattayā madhyato bodhisattvo nopaiti, vijñānaśūnyatayā madhyato bodhisattvo nopaiti, vijñānaviviktatayā madhyato bodhisattvo nopaiti, vijñānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vijñānāsattāyāṃ ca vijñānaśūnyatāyāṃ vijñānaviviktatāyāṃ vijñānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vijñānāsattānyā vijñānaśūnyatānyā vijñānaviviktatānyā vijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vijñānāsattā yā ca vijñānaśūnyatā yā ca vijñānaviviktatā yā ca vijñānāsvabhāvatā (ŚsP_II-1_6) yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

nāmarūpāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, nāmarūpaśūnyatayā pūrvāntato bodhisattvo nopaiti, nāmarūpaviviktatayā pūrvāntato bodhisattvo nopaiti, nāmarūpāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, nāmarūpāsattayāparāntato bodhisattvo nopaiti, nāmarūpaśūnyatayāparāntato bodhisattvo nopaiti, nāmarūpaviviktatayāparāntato bodhisattvo nopaiti, nāmarūpāsvabhāvatayāparāntato bodhisattvo nopaiti, nāmarūpāsattayā madhyato bodhisattvo nopaiti, nāmarūpaśūnyatayā madhyato bodhisattvo nopaiti, nāmarūpaviviktatayā madhyato bodhisattvo nopaiti, nāmarūpāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra nāmarūpāsattāyāṃ nāmarūpaśūnyatāyāṃ nāmarūpaviviktatāyāṃ nāmarūpāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā nāmarūpāsattānyā nāmarūpaśūnyatānyā nāmarūpaviviktatānyā nāmarūpāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca nāmarūpasattā yā ca nāmarūpaśūnyatā yā ca nāmarūpaviviktatā yā ca nāmarūpāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ṣaḍāyatanāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanaśūnyatayā pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanaviviktatayā pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanāsattayāparāntato bodhisattvo nopaiti, ṣaḍāyatanaśūnyatayāparāntato bodhisattvo nopaiti, ṣaḍāyatanaviviktatayāparāntato bodhisattvo nopaiti, ṣaḍāyatanāsvabhāvatayāparāntato bodhisattvo nopaiti, ṣaḍāyatanāsattayā madhyato bodhisattvo nopaiti, ṣaḍāyatanaśūnyatayā madhyato bodhisattvo nopaiti, ṣaḍāyatanaviviktatayā madhyato bodhisattvo nopaiti, ṣaḍāyatanāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra ṣaḍāyatanāsattāyāṃ ṣaḍāyatanaśūnyatāyāṃ ṣaḍāyatanaviviktatāyāṃ ṣaḍāyatanāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ṣaḍāyatanāsattānyā ṣaḍāyatanaśūnyatānyā ṣaḍāyatanaviviktatānyā ṣaḍāyatanāsvabhāvatānyo bodhisattvo 'nyaḥ (ŚsP_II-1_7) pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca ṣaḍāyatanāsattā yā ca ṣaḍāyatanaśūnyatā yā ca ṣaḍāyatanaviviktatā yā ca ṣaḍāyatanāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

sparśāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, sparśaśūnyatayā pūrvāntato bodhisattvo nopaiti, sparśaviviktatayā pūrvāntato bodhisattvo nopaiti, sparśāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, sparśāsattayāparāntato bodhisattvo nopaiti, sparśaśūnyatayāparāntato bodhisattvo nopaiti, sparśaviviktatayāparāntato bodhisattvo nopaiti, sparśāsvabhāvatayāparāntato bodhisattvo nopaiti, sparśāsattayā madhyato bodhisattvo nopaiti, sparśaśūnyatayā madhyato bodhisattvo nopaiti, sparśaviviktatayā madhyato bodhisattvo nopaiti, sparśāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra sparśāsattāyāṃ ca sparśaśūnyatāyāṃ sparśaviviktatāyāṃ sparśāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā sparśāsattānyā sparśaśūnyatānyā sparśaviviktatānyā sparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca sparśāsattā yā ca sparśaśūnyatā yā ca sparśaviviktatā yā ca sparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vedanāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vedanāśūnyatayā pūrvāntato bodhisattvo nopaiti, vedanāviviktatayā pūrvāntato bodhisattvo nopaiti, vedanāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vedanāsattayāparāntato bodhisattvo nopaiti, vedanāśūnyatayāparāntato bodhisattvo nopaiti, vedanāviviktatayāparāntato bodhisattvo nopaiti, vedanāsvabhāvatayāparāntato bodhisattvo nopaiti, vedanāsattayā madhyato bodhisattvo nopaiti, vedanāśūnyatayā madhyato bodhisattvo nopaiti, vedanāviviktatayā madhyato bodhisattvo nopaiti, vedanāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vedanāsattāyāṃ ca vedanāśūnyatāyāṃ vedanāviviktatāyāṃ vedanāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vedanāsattānyā vedanāśūnyatānyā vedanāviviktatānyā vedanāsvabhāvatānyo bodhisattvo 'nyaḥ (ŚsP_II-1_8) pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vedanāsattā yā ca vedanāśūnyatā yā ca vedanāviviktatā yā ca vedanāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

tṛṣṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, tṛṣṇāśūnyatayā pūrvāntato bodhisattvo nopaiti, tṛṣṇāviviktatayā pūrvāntato bodhisattvo nopaiti, tṛṣṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, tṛṣṇāsattayāparāntato bodhisattvo nopaiti, tṛṣṇāśūnyatayāparāntato bodhisattvo nopaiti, tṛṣṇāviviktatayāparāntato bodhisattvo nopaiti, tṛṣṇāsvabhāvatayāparāntato bodhisattvo nopaiti, tṛṣṇāsattayā madhyato bodhisattvo nopaiti, tṛṣṇāśūnyatayā madhyato bodhisattvo nopaiti, tṛṣṇāviviktatayā madhyato bodhisattvo nopaiti, tṛṣṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra tṛṣṇāsattāyāṃ ca tṛṣṇāśūnyatāyāṃ tṛṣṇāviviktatāyāṃ tṛṣṇāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā tṛṣṇāsattānyā tṛṣṇāśūnyatānyā tṛṣṇāviviktatānyā tṛṣṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tṛṣṇāsattā yā ca tṛṣṇāśūnyatā yā ca tṛṣṇāviviktatā yā ca tṛṣṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

upādānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, upādānaśūnyatayā pūrvāntato bodhisattvo nopaiti, upādānaviviktatayā pūrvāntato bodhisattvo nopaiti, upādānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, upādānāsattayāparāntato bodhisattvo nopaiti, upādānaśūnyatayāparāntato bodhisattvo nopaiti, upādānaviviktatayāparāntato bodhisattvo nopaiti, upādānāsvabhāvatayāparāntato bodhisattvo nopaiti, upādānāsattayā madhyato bodhisattvo nopaiti, upādānaśūnyatayā madhyato bodhisattvo nopaiti, upādānaviviktatayā madhyato bodhisattvo nopaiti, upādānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputropādānāsattāyām upādānaśūnyatāyām upādānaviviktatāyām upādānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā upādānāsattānyā upādānaśūnyatānyā upādānaviviktatānyā upādānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto (ŚsP_II-1_9) 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā copādānāsattā yā copādānaśūnyatā yā copādānaviviktatā yā copādānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

bhavāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, bhavaśūnyatayā pūrvāntato bodhisattvo nopaiti, bhavaviviktatayā pūrvāntato bodhisattvo nopaiti, bhavāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bhavāsattayāparāntato bodhisattvo nopaiti, bhavaśūnyatayāparāntato bodhisattvo nopaiti, bhavaviviktatayāparāntato bodhisattvo nopaiti, bhavāsvabhāvatayāparāntato bodhisattvo nopaiti, bhavāsattayā madhyato bodhisattvo nopaiti, bhavaśūnyatayā madhyato bodhisattvo nopaiti, bhavaviviktatayā madhyato bodhisattvo nopaiti, bhavāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bhavāsattāyāṃ ca bhavaśūnyatāyāṃ bhavaviviktatāyāṃ bhavāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā bhavāsattānyā bhavaśūnyatānyā bhavaviviktatānyā bhavāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bhavāsattā yā ca bhavaśūnyatā yā ca bhavaviviktatā yā ca bhavāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

jātyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, jātiśūnyatayā pūrvāntato bodhisattvo nopaiti, jātiviviktatayā pūrvāntato bodhisattvo nopaiti, jātyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, jātyasattayāparāntato bodhisattvo nopaiti, jātiśūnyatayāparāntato bodhisattvo nopaiti, jātiviviktatayāparāntato bodhisattvo nopaiti, jātyasvabhāvatayāparāntato bodhisattvo nopaiti, jātyasattayā madhyato bodhisattvo nopaiti, jātiśūnyatayā madhyato bodhisattvo nopaiti, jātiviviktatayā madhyato bodhisattvo nopaiti, jātyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra jātyasattāyāṃ ca jātiśūnyatāyāṃ jātiviviktatāyāṃ jātyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā jātyasattānyā jātiśūnyatānyā jātiviviktatānyājātyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy (ŚsP_II-1_10) āyuṣmañ chāradvatīputra yā ca jātyasattā yā ca jātiśūnyatā yā ca jātiviviktatā yā ca jātyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

jarāmaraṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, jarāmaraṇaśūnyatayā pūrvāntato bodhisattvo nopaiti, jarāmaraṇaviviktatayā pūrvāntato bodhisattvo nopaiti, jarāmaraṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, jarāmaraṇāsattayāparāntato bodhisattvo nopaiti, jarāmaraṇaśūnyatayāparāntato bodhisattvo nopaiti, jarāmaraṇaviviktatayāparāntato bodhisattvo nopaiti, jarāmaraṇāsvabhāvatayāparāntato bodhisattvo nopaiti, jarāmaraṇāsattayā madhyato bodhisattvo nopaiti, jarāmaraṇaśūnyatayā madhyato bodhisattvo nopaiti, jarāmaraṇaviviktatayā madhyato bodhisattvo nopaiti, jarāmaraṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra jarāmaraṇāasattāyāṃ ca jarāmaraṇaśūnyatāyāṃ jarāmaraṇaviviktatāyāṃ jarāmaraṇasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā jarāmaraṇāsattānyā jarāmaraṇaśūnyatānyā jarāmaraṇaviviktatānyā jarāmaraṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca jarāmaraṇāsattā yā ca jarāmaraṇaśūnyatā yā ca jarāmaraṇaviviktatā yā ca jarāmaraṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dānapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dānapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, dānapāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, dānapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dānapāramitāsattayāparāntato bodhisattvo nopaiti, dānapāramitāśūnyatayāparāntato bodhisattvo nopaiti, dānapāramitāviviktatayāparāntato bodhisattvo nopaiti, dānapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, dānapāramitāsattayā madhyato bodhisattvo nopaiti, dānapāramitāśūnyatayā madhyato bodhisattvo nopaiti, dānapāramitāviviktatayā madhyato bodhisattvo nopaiti, dānapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dānapāramitāsattāyāṃ dānapāramitāśūnyatāyāṃ (ŚsP_II-1_11) dānapāramitāviviktatāyāṃ dānapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dānapāramitāsattānyā dānapāramitāśūnyatānyā dānapāramitāviviktatānyā dānapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dānapāramitāsattā yā ca dānapāramitāśūnyatā yā ca dānapāramitāviviktatā yā ca dānapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

śīlapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, śīlapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, śīlapāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, śīlapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śīlapāramitāsattayāparāntato bodhisattvo nopaiti, śīlapāramitāśūnyatayāparāntato bodhisattvo nopaiti, śīlapāramitāviviktatayāparāntato bodhisattvo nopaiti, śīlapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, śīlapāramitāsattayā madhyato bodhisattvo nopaiti, śīlapāramitāśūnyatayā madhyato bodhisattvo nopaiti, śīlapāramitāviviktatayā madhyato bodhisattvo nopaiti, śīlapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śīlapāramitāsattāyāṃ śīlapāramitāśūnyatāyāṃ śīlapāramitāviviktatāyāṃ śīlapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā śīlapāramitāsattānyā śīlapāramitāśūnyatānyā śīlapāramitāviviktatānyā śīlapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śīlapāramitāsattā yā ca śīlapāramitāśūnyatā yā ca śīlapāramitāviviktatā yā ca śīlapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

kṣāntipāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāsattayāparāntato bodhisattvo nopaiti, kṣāntipāramitāśūnyatayāparāntato bodhisattvo nopaiti, kṣāntipāramitāviviktatayāparāntato bodhisattvo nopaiti, kṣāntipāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, (ŚsP_II-1_12) kṣāntipāramitāsattayā madhyato bodhisattvo nopaiti, kṣāntipāramitāśūnyatayā madhyato bodhisattvo nopaiti, kṣāntipāramitāviviktatayā madhyato bodhisattvo nopaiti, kṣāntipāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra kṣāntipāramitāsattāyāṃ kṣāntipāramitāśūnyatāyāṃ kṣāntipāramitāviviktatāyāṃ kṣāntipāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā kṣāntipāramitāsattānyā kṣāntipāramitāśūnyatānyā kṣāntipāramitāviviktatānyā kṣāntipāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca kṣāntipāramitāsattā yā ca kṣāntipāramitāśūnyatā yā ca kṣāntipāramitāviviktatā yā ca kṣāntipāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vīryapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vīryapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, vīryapāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, vīryapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vīryapāramitāsattayāparāntato bodhisattvo nopaiti, vīryapāramitāśūnyatayāparāntato bodhisattvo nopaiti, vīryapāramitāviviktatayāparāntato bodhisattvo nopaiti, vīryapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, vīryapāramitāsattayā madhyato bodhisattvo nopaiti, vīryapāramitāśūnyatayā madhyato bodhisattvo nopaiti, vīryapāramitāviviktatayā madhyato bodhisattvo nopaiti, vīryapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vīryapāramitāsattāyāṃ vīryapāramitāśūnyatāyāṃ vīryapāramitāviviktatāyāṃ vīryapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vīryapāramitāsattānyā vīryapāramitāśūnyatānyā vīryapāramitāviviktatānyā vīryapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vīryapāramitāsattā yā ca vīryapāramitāśūnyatā yā ca vīryapāramitāviviktatā yā ca vīryapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dhyānapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dhyānapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, dhyānapāramitāviviktatayā (ŚsP_II-1_13) pūrvāntato bodhisattvo nopaiti, dhyānapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dhyānapāramitāsattayāparāntato bodhisattvo nopaiti, dhyānapāramitāśūnyatayāparāntato bodhisattvo nopaiti, dhyānapāramitāviviktatayāparāntato bodhisattvo nopaiti, dhyānapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, dhyānapāramitāsattayā madhyato bodhisattvo nopaiti, dhyānapāramitāśūnyatayā madhyato bodhisattvo nopaiti, dhyānapāramitāviviktatayā madhyato bodhisattvo nopaiti. dhyānapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dhyānapāramitāsattāyāṃ dhyānapāramitāśūnyatāyāṃ dhyānapāramitāviviktatāyāṃ dhyānapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dhyānapāramitāsattānyā dhyānapāramitāśūnyatānyā dhyānapāramitāviviktatānyā dhyānapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dhyānapāramitāsattā yā ca dhyānapāramitāśūnyatā yā ca dhyānapāramitāviviktatā yā ca dhyānapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

prajñāpāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, prajñāpāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, prajñāpāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, prajñāpāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, prajñāpāramitāsattayāparāntato bodhisattvo nopaiti, prajñāpāramitāśūnyatayāparāntato bodhisattvo nopaiti, prajñāpāramitāviviktatayāparāntato bodhisattvo nopaiti, prajñāpāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, prajñāpāramitāsattayā madhyato bodhisattvo nopaiti, prajñāpāramitāśūnyatayā madhyato bodhisattvo nopaiti, prajñāpāramitāviviktatayā madhyato bodhisattvo nopaiti, prajñāpāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra prajñāpāramitāsattāyāṃ prajñāpāramitāśūnyatāyāṃ prajñāpāramitāviviktatāyāṃ prajñāpāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā prajñāpāramitāsattānyā prajñāpāramitāśūnyatānyā prajñāpāramitāviviktatānyā prajñāpāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ (ŚsP_II-1_14) chāradvatīputra yā ca prajñāpāramitāsattā yā ca prajñāpāramitāśūnyatā yā ca prajñāpāramitāviviktatā yā ca prajñāpāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

adhyātmaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāsattayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāsattayā madhyato bodhisattvo nopaiti, adhyātmaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, adhyātmaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, adhyātmaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrādhyātmaśūnyatāsattāyām adhyātmaśūnyatāśūnyatāyām adhyātmaśūnyatāviviktatāyām adhyātmaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyādhyātmaśūnyatāsattānyādhyātmaśūnyatāśūnyatānyādhyātmaśūnyatāviviktatānyādhyātmaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cādhyātmaśūnyatāsattā yā cādhyātmaśūnyatāśūnyatā yā cādhyātmaśūnyatāviviktatā yā cādhyātmaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

bahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāsattayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāsattayā madhyato bodhisattvo nopaiti, bahirdhāśūnyatāśūnyatayā (ŚsP_II-1_15) madhyato bodhisattvo nopaiti, bahirdhāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, bahirdhāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bahirdhāśūnyatāsattāyāṃ bahirdhāśūnyatāśūnyatāyāṃ bahirdhāśūnyatāviviktatāyāṃ bahirdhāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā bahirdhāśūnyatāsattānyā bahirdhāśūnyatāśūnyatānyā bahirdhāśūnyatāviviktatānyā bahirdhāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bahirdhāśūnyatāsattā yā ca bahirdhāśūnyatāśūnyatā yā ca bahirdhāśūnyatāviviktatā yā ca bahirdhāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

adhyātmabahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsattayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsattayā madhyato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra adhyātmabahirdhāśūnyatāsattāyām adhyātmabahirdhāśūnyatāśūnyatāyām adhyātmabahirdhāśūnyatāviviktatāyām adhyātmabahirdhāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyādhyātmabahirdhāśūnyatāsattānyādhyātmabahirdhāśūnyatāśūnyatānyādhyātmabahirdhāśūnyatāviviktatānyādhyātmabahirdhāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cādhyātmabahirdhāśūnyatāsattā yā cādhyātmabahirdhāśūnyatāśūnyatā yā cādhyātmabahirdhāśūnyatāviviktatā yā cādhyātmabahirdhāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac (ŚsP_II-1_16) ca madhyaṃ sarvam etad advayam advaidhīkāram.

śūnyatāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāsattayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāsattayā madhyato bodhisattvo nopaiti, śūnyatāśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, śūnyatāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, śūnyatāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śūnyatāśūnyatāsattāyāṃ śūnyatāśūnyatāśūnyatāyāṃ śūnyatāśūnyatāviviktatāyāṃ śūnyatāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā śūnyatāśūnyatāsattānyā śūnyatāśūnyatāśūnyatānyā śūnyatāśūnyatāviviktatānyā śūnyatāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śūnyatāśūnyatāsattā yā ca śūnyatāśūnyatāśūnyatā yā ca śūnyatāśūnyatāviviktatā yā ca śūnyatāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

mahāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, mahāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, mahāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, mahāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, mahāśūnyatāsattayāparāntato bodhisattvo nopaiti, mahāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, mahāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, mahāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, mahāśūnyatāsattayā madhyato bodhisattvo nopaiti, mahāśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, mahāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, mahāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra mahāśūnyatāsattāyāṃ mahāśūnyatāśūnyatāyāṃ mahāśūnyatāviviktatāyāṃ mahāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā mahāśūnyatāsattānyā (ŚsP_II-1_17) mahāśūnyatāśūnyatānyā mahāśūnyatāviviktatānyā mahāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca mahāśūnyatāsattā yā ca mahāśūnyatāśūnyatā yā ca mahāśūnyatāviviktatā yā ca mahāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

paramārthaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāsattayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāsattayā madhyato bodhisattvo nopaiti, paramārthaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, paramārthaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, paramārthaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra paramārthaśūnyatāsattāyāṃ paramārthaśūnyatāśūnyatāyāṃ paramārthaśūnyatāviviktatāyāṃ paramārthaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā paramārthaśūnyatāsattānyā paramārthaśūnyatāśūnyatānyā paramārthaśūnyatāviviktatānyā paramārthaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca paramārthaśūnyatāsattā yā ca paramārthaśūnyatāśūnyatā yā ca paramārthaśūnyatāviviktatā yā ca paramārthaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

saṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāsattayāparāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāsvabhāvatayāparāntato bodhisattvo (ŚsP_II-1_18) nopaiti, saṃskṛtaśūnyatāsattayā madhyato bodhisattvo nopaiti, saṃskṛtaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, saṃskṛtaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, saṃskṛtaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra saṃskṛtaśūnyatāsattāyāṃ saṃskṛtaśūnyatāśūnyatāyāṃ saṃskṛtaśūnyatāviviktatāyāṃ saṃskṛtaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā saṃskṛtaśūnyatāsattānyā saṃskṛtaśūnyatāśūnyatānyā saṃskṛtaśūnyatāviviktatānyā saṃskṛtaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca saṃskṛtaśūnyatāsattā yā ca saṃskṛtaśūnyatāśūnyatā yā ca saṃskṛtaśūnyatāviviktatā yā ca saṃskṛtaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

asaṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, asaṃskṛta śūnyatāsattayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsattayā madhyato bodhisattvo nopaiti, asaṃskṛtaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, asaṃskṛtaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāsaṃskṛtaśūnyatāsattāyām asaṃskṛtaśūnyatāśūnyatāyām asaṃskṛtaśūnyatāviviktatāyām asaṃskṛtaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāsaṃskṛtaśūnyatāsattānyāsaṃskṛtaśūnyatāśūnyatānyāsaṃskṛtaśūnyatāviviktatānyāsaṃskṛtaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāsaṃskṛtaśūnyatāsattā yā cāsaṃskṛtaśūnyatāśūnyatā yā cāsaṃskṛtaśūnyatāviviktatā yā cāsaṃskṛtaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam (ŚsP_II-1_19) advaidhīkāram.

atyantaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, atyantaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti. atyantaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, atyantaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, atyantaśūnyatāsattayāparāntato bodhisattvo nopaiti, atyantaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, atyantaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, atyantaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, atyantaśūnyatāsattayā madhyato bodhisattvo nopaiti, atyantaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, atyantaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, atyantaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrātyantaśūnyatāsattāyām atyantaśūnyatāśūnyatāyām atyantaśūnyatāviviktatāyām atyantaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyātyantaśūnyatāsattānyātyantaśūnyatāśūnyatānyātyantaśūnyatāviviktatānyātyantaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cātyantaśūnyatāsattā yā cātyantaśūnyatāśūnyatā yā cātyantaśūnyatāviviktatā yā cātyantaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anavarāgraśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anavarāgraśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, anavarāgraśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, anavarāgraśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti. anavarāgraśūnyatāsattayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāśūnyatayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāviviktatayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāsattayā madhyato bodhisattvo nopaiti. anavarāgraśūnyatāśūnyatayā madhyato bodhisattvo nopaiti. anavarāgraśūnyatāviviktatayā madhyato bodhisattvo nopaiti. anavarāgraśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānavarāgraśūnyatāsattāyām anavarāgraśūnyatāśūnyatāyām anavarāgraśūnyatāviviktatāyām anavarāgraśūnyatāśūnyatānyānavarāgraśūnyatāviviktatānyānavarāgraśūnyatāsvabhāvatānyo (ŚsP_II-1_20) bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānavarāgraśūnyatāsattā yā cānavarāgraśūnyatāśūnyatā yā cānavarāgraśūnyatāviviktatā yā cānavarāgraśunyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anavakāraśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anavakāraśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, anavakāraśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, anavakāraśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, anavakāra śūnyatāsattayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāviviktatayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāsattayā madhyato bodhisattvo nopaiti, anavakāraśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, anavakāraśūnyatāviviktatayā madhyato bodhisattvo nopaiti, anavakāraśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānavakāraśūnyatāsattāyām anavakāraśūnyatāśūnyatāyām anavakāraśūnyatāviviktatāyām anavakāraśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyānavakāraśūnyatāsattānyānavakāraśūnyatāśūnyatānyānavakāraśūnyatāviviktatānyānavakāraśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānavakāraśūnyatāsattā yā cānavakāraśūnyatāśūnyatā yā cānavakāraśūnyatāviviktatā yā cānavakāraśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

prakṛtiśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāsattayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāviviktatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsattvo (ŚsP_II-1_21) nopaiti, prakṛtiśūnyatāviviktatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsattayā madhyato bodhisattvo nopaiti, prakṛtiśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, prakṛtiśūnyatāviviktatayā madhyato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra prakṛtiśūnyatāsattāyāṃ prakṛtiśūnyatāśūnyatāyāṃ prakṛtiśūnyatāviviktatāyāṃ prakṛtiśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā prakṛtiśūnyatāsattānyā prakṛtiśūnyatāśūnyatānyā prakṛtiśūnyatāviviktatānyā prakṛtiśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca prakṛtiśūnyatāsattā yā ca prakṛtiśūnyatāśūnyatā yā ca prakṛtiśūnyatāviviktatā yā ca prakṛtiśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

sarvadharmaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsattayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsattayā madhyato bodhisattvo nopaiti, sarvadharmaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, sarvadharmaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, sarvadharmaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra sarvadharmaśūnyatāsattāyāṃ sarvadharmaśūnyatāśūnyatāyāṃ sarvadharmaśūnyatāviviktatāyāṃ sarvadharmaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā sarvadharmaśūnyatāsattānyā sarvadharmaśūnyatāśūnyatānyā sarvadharmaśūnyatāviviktatānyā sarvadharmaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca sarvadharmaśūnyatāsattā yā ca sarvadharmaśūnyatāśūnyatā yā ca sarvadharmaśūnyatāviviktatā yā ca sarvadharmaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca (ŚsP_II-1_22) pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

svalakṣaṇaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsattayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsattayā madhyato bodhisattvo nopaiti, svalakṣaṇaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, svalakṣaṇaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra svalakṣaṇaśūnyatāsattāyāṃ svalakṣaṇaśūnyatāśūnyatāyāṃ svalakṣaṇaśūnyatāviviktatāyāṃ svalakṣaṇaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā svalakṣaṇaśūnyatāsattānyā svalakṣaṇaśūnyatāśūnyatānyā svalakṣaṇaśūnyatāviviktatānyā svalakṣaṇaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca svalakṣaṇaśūnyatāsattā yā ca svalakṣaṇaśūnyatāśūnyatā yā ca svalakṣaṇaśūnyatāviviktatā yā ca svalakṣaṇaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anupalambhaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāsattayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāsattayā madhyato bodhisattvo nopaiti, anupalambhaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, anupalambhaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, anupalambhaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānupalambhaśūnyatāsattāyām (ŚsP_II-1_23) anupalambhaśūnyatāśūnyatāyām anupalambhaśūnyatāviviktatāyām anupalambhaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyānupalambhaśūnyatāsattānyānupalambhaśūnyatāśūnyatānyānupalambhaśūnyatāviviktatānyānupalambhaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānupalambhaśūnyatāsattā yā cānupalambhaśūnyatāśūnyatā yā cānupalambhaśūnyatāviviktatā yā cānupalambhaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abhāvaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāsattayāparāntato bodhisattvo nopaiti, abhāvaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, abhāvaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, abhāvaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti. abhāvaśūnyatāsattayā madhyato bodhisattvo nopaiti, abhāvaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, abhāvaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, abhāvaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābhāvaśūnyatāsattāyāṃ abhāvaśūnyatāśūnyatāyāṃ abhāvaśūnyatāviviktatāyāṃ abhāvaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābhāvaśūnyatāsattānyābhāvaśūnyatāśūnyatānyābhāvaśūnyatāviviktatānyābhāvaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhāvaśūnyatāsattā yā cābhāvaśūnyatāśūnyatā yā cābhāvaśūnyatāviviktatā yā cābhāvaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

svabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāsattayāparāntato bodhisattvo nopaiti, svabhāvaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, svabhāvaśūnyatāviviktatayāparāntato bodhiśūnyatayā (ŚsP_II-1_24) madhyato bodhisattvo nopaiti, svabhāvaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, svabhāvaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra svabhāvaśūnyatāsattāyāṃ svabhāvaśūnyatāśūnyatāyāṃ svabhāvaśūnyatāviviktatāyāṃ svabhāvaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā svabhāvaśūnyatāsattānyā svabhāvaśūnyatāśūnyatānyā svabhāvaśūnyatāviviktatānyā svabhāvaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca svabhāvaśūnyatāsattā yā ca svabhāvaśūnyatāśūnyatā yā ca svabhāvaśūnyatāviviktatā yā ca svabhāvaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abhāvasvabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsattayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsattayā madhyato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāviviktatayā madhyato bodhisattvo nopaiti. abhāvasvabhāvaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti, tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābhāvasvabhāvaśūnyatāsattāyām abhāvasvabhāvaśūnyatāśūnyatāyām abhāvasvabhāvaśūnyatāviviktatāyām abhāvasvabhāvaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābhāvasvabhāvaśūnyatāsattānyābhāvasvabhāvaśūnyatāśūnyatānyābhāvasvabhāvaśūnyatāviviktatānyābhāvasvabhāvaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhāvasvabhāvaśūnyatāsattā yā cābhāvasvabhāvaśūnyatāśūnyatā yā cābhāvasvabhāvaśūnyatāviviktatā yā cābhāvasvabhāvaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad (ŚsP_II-1_25) advayam advaidhīkāram.

smṛtyupasthānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, smṛtyupasthānaśūnyatayā pūrvāntato bodhisattvo nopaiti, smṛtyupasthānaviviktatayā pūrvāntato bodhisattvo nopaiti, smṛtyupasthānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, smṛtyupasthānāsattayāparāntato bodhisattvo nopaiti, smṛtyupasthānaśūnyatayāparāntato bodhisattvo nopaiti, smṛtyupasthānaviviktatayāparāntato bodhisattvo nopaiti, smṛtyupasthānāsvabhāvatayāparāntato bodhisattvo nopaiti, smṛtyupasthānāsattayā madhyato bodhisattvo nopaiti, smṛtyupasthānaśūnyatayā madhyato bodhisattvo nopaiti, smṛtyupasthānaviviktatayā madhyato bodhisattvo nopaiti, smṛtyupasthānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra smṛtyupasthānāsattāyāṃ smṛtyupasthānaśūnyatāyāṃ smṛtyupasthānaviviktatāyāṃ smṛtyupasthānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā smṛtyupasthānāsattānyā smṛtyupasthānaśūnyatānyā smṛtyupasthānaviviktatānyā smṛtyupasthānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca smṛtyupasthānāsattā yā ca smṛtyupasthānaśūnyatā yā ca smṛtyupasthānaviviktatā yā ca smṛtyupasthānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

samyakprahāṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, samyakprahāṇaśūnyatayā pūrvāntato bodhisattvo nopaiti, samyakprahāṇaviviktatayā pūrvāntato bodhisattvo nopaiti, samyakprahāṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, samyakprahāṇāsattayāparāntato bodhisattvo nopaiti, samyakprahāṇaśūnyatayāparāntato bodhisattvo nopaiti, samyakprahāṇaviviktatayāparāntato bodhisattvo nopaiti, samyakprahāṇāsvabhāvatayāparāntato bodhisattvo nopaiti, samyakprahāṇāsattayā madhyato bodhisattvo nopaiti, samyakprahāṇaśūnyatayā madhyato bodhisattvo nopaiti, samyakprahāṇaviviktatayā madhyato bodhisattvo nopaiti, samyakprahāṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra samyakprahāṇāsattāyāṃ samyakprahāṇaśūnyatāyāṃ samyakprahāṇaviviktatāyāṃ samyakprahāṇāsvabhāvatāyāṃ (ŚsP_II-1_26) pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā samyakprahāṇāsattānyā samyakprahāṇaśūnyatānyā samyakprahāṇaviviktatānyā samyakprahāṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca samyakprahāṇāsattā yā ca samyakprahāṇaśūnyatā yā ca samyakprahāṇaviviktatā yā ca samyakprahāṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ṛddhipādāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ṛddhipādaśūnyatayā pūrvāntato bodhisattvo nopaiti, ṛddhipādaviviktatayā pūrvāntato bodhisattvo nopaiti, ṛddhipādāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, ṛddhipādāsattayāparāntato bodhisattvo nopaiti, ṛddhipādaśūnyatayāparāntato bodhisattvo nopaiti, ṛddhipādaviviktatayāparāntato bodhisattvo nopaiti. ṛddhipādāsvabhāvatayāparāntato bodhisattvo nopaiti, ṛddhipādāsattayā madhyato bodhisattvo nopaiti, ṛddhipādaśūnyatayā madhyato bodhisattvo nopaiti, ṛddhipādaviviktatayā madhyato bodhisattvo nopaiti, ṛddhipādāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrarddhipādāsattāyām ṛddhipādaśūnyatāyām ṛddhipādaviviktatāyām ṛddhipādāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ṛddhipādāsattānyā ṛddhipādaśūnyatānyā ṛddhipādaviviktatānyā ṛddhipādāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā carddhipādāsattā yā carddhipādaśūnyatā yā carddhipādaviviktatā yā carddhipādāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

indriyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, indriyaśūnyatayā pūrvāntato bodhisattvo nopaiti, indriyaviviktatayā pūrvāntato bodhisattvo nopaiti, indriyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, indriyāsattayāparāntato bodhisattvo nopaiti, indriyaśūnyatayāparāntato bodhisattvo nopaiti, indriyaviviktatayāparāntato bodhisattvo nopaiti, indriyāsvabhāvatayāparāntato bodhisattvo nopaiti, indriyāsattayā madhyato bodhisattvo nopaiti, indriyaśūnyatayā madhyato bodhisattvo nopaiti, indriyaviviktatayā madhyato bodhisattvo nopaiti, indriyāsvabhāvatayā (ŚsP_II-1_27) madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrendriyāsattāyām indriyaśūnyatāyām indriyaviviktatāyām indriyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā indriyāsattānyā indriyaśūnyatānyā indriyaviviktatānyā indriyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cendriyāsattā yā cendriyaśūnyatā yā cendriyaviviktatā yā cendriyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

balāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, balaśūnyatayā pūrvāntato bodhisattvo nopaiti, balaviviktatayā pūrvāntato bodhisattvo nopaiti, balāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, balāsattayāparāntato bodhisattvo nopaiti, balaśūnyatayāparāntato bodhisattvo nopaiti, balaviviktatayāparāntato bodhisattvo nopaiti, balāsvabhāvatayāparāntato bodhisattvo nopaiti, balāsattayā madhyato bodhisattvo nopaiti, balaśūnyatayā madhyato bodhisattvo nopaiti, balaviviktatayā madhyato bodhisattvo nopaiti, balāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra balāsattāyāṃ balaśūnyatāyāṃ balaviviktatāyāṃ balāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā balāsattānyā balaśūnyatānyā balaviviktatānyā balāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca balāsattā yā ca balaśūnyatā yā ca balaviviktatā yā ca balāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

bodhyaṅgāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, bodhyaṅgaśūnyatayā pūrvāntato bodhisattvo nopaiti, bodhyaṅgaviviktatayā pūrvāntato bodhisattvo nopaiti, bodhyaṅgāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bodhyaṅgāsattayāparāntato bodhisattvo nopaiti, bodhyaṅgaśūnyatayāparāntato bodhisattvo nopaiti, bodhyaṅgaviviktatayāparāntato bodhisattvo nopaiti, bodhyaṅgāsvabhāvatayāparāntato bodhisattvo nopaiti, bodhyaṅgāsattayā madhyato bodhisattvo nopaiti, bodhyaṅgaśūnyatayā madhyato bodhisattvo nopaiti, bodhyaṅgaviviktatayā madhyato bodhisattvo nopaiti, bodhyaṅgāsvabhāvatayā madhyato bodhisattvo nopaiti. (ŚsP_II-1_28) tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bodhyaṅgāsattāyāṃ bodhyaṅgaśūnyatāyāṃ bodhyaṅgaviviktatāyāṃ bodhyaṅgāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā bodhyaṅgāsattānyā bodhyaṅgaśūnyatānyā bodhyaṅgaviviktatānyā bodhyaṅgāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bodhyaṅgāsattā yā ca bodhyaṅgaśūnyatā yā ca bodhyaṅgaviviktatā yā ca bodhyaṅgāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

āryāṣṭāṅgamārgāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaśūnyatayā pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaviviktatayā pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsattayāparāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaśūnyatayāparāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaviviktatayāparāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsvabhāvatayāparāntato bodhisattvo nopaiti, āryāstāṅgamārgāsattayā madhyato bodhisattvo nopaiti, āryāstāṅgamārgaśūnyatayā madhyato bodhisattvo nopaiti, āryāṣṭāṅgamārgaviviktatayā madhyato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra āryāṣṭāṅgamārgāsattāyām āryāṣṭāṅgamārgaśūnyatāyām āryāṣṭāṅgamārgaviviktatāyām āryāṣṭāṅgamārgāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā āryāṣṭāṅgamārgāsattānyā āryāṣṭāṅgamārgaśūnyatānyā āryāṣṭāṅgamārgaviviktatānyā āryāṣṭāṅgamārgāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāryāṣṭāṅgamārgāsattā yā cāryaṣṭāṅgamārgaśūnyatā yā cāryāṣṭāṅgamārgaviviktatā yā cāryāṣṭāṅgamārgāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

āryasatyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, āryasatyaśūnyatayā pūrvāntato bodhisattvo nopaiti, āryasatyaviviktatayā pūrvāntato bodhisattvo nopaiti, āryasatyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, āryasatyāsattayāparāntato bodhisattvo (ŚsP_II-1_29) nopaiti, āryasatyaśūnyatayāparāntato bodhisattvo nopaiti, āryasatyaviviktatayāparāntato bodhisattvo nopaiti, āryasatyāsvabhāvatayāparāntato bodhisattvo nopaiti, āryasatyāsattayā madhyato bodhisattvo nopaiti, āryasatyaśūnyatayā madhyato bodhisattvo nopaiti, āryasatyaviviktatayā madhyato bodhisattvo nopaiti, āryasatyāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāryasatyāsattāyām āryasatyaśūnyatāyām āryasatyaviviktatāyām āryasatyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāryasatyāsattānyāryasatyaśūnyatānyāryasatyaviviktatānyāryasatyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāryasatyāsattā yā cāryasatyaśūnyatā yā cāryasatyaviviktatā yā cāryasatyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dhyānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dhyānaśūnyatayā pūrvāntato bodhisattvo nopaiti, dhyānaviviktatayā pūrvāntato bodhisattvo nopaiti, dhyānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dhyānāsattayāparāntato bodhisattvo nopaiti, dhyānaśūnyatayāparāntato bodhisattvo nopaiti, dhyānaviviktatayāparāntato bodhisattvo nopaiti, dhyānāsvabhāvatayāparāntato bodhisattvo nopaiti, dhyānāsattayā madhyato bodhisattvo nopaiti, dhyānaśūnyatayā madhyato bodhisattvo nopaiti, dhyānaviviktatayā madhyato bodhisattvo nopaiti, dhyānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dhyānāsattāyāṃ dhyānaśūnyatāyāṃ dhyānaviviktatāyāṃ dhyānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dhyānāsattānyā dhyānaśūnyatānyā dhyānaviviktatānyā dhyānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dhyānāsattā yā ca dhyānaśūnyatā yā ca dhyānaviviktatā yā ca dhyānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

apramāṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, apramāṇaśūnyatayā pūrvāntato bodhisattvo nopaiti, apramānaviviktatayā (ŚsP_II-1_30) pūrvāntato bodhisattvo nopaiti, apramāṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, apramāṇāsattayāparāntato bodhisattvo nopaiti, apramāṇaśūnyatayāparāntato bodhisattvo nopaiti, apramāṇaviviktatayāparāntato bodhisattvo nopaiti, apramāṇāsvabhāvatayāparāntato bodhisattvo nopaiti, apramāṇāsattayā madhyato bodhisattvo nopaiti, apramāṇaśūnyatayā madhyato bodhisattvo nopaiti, apramāṇaviviktatayā madhyato bodhisattvo nopaiti, apramāṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāpramāṇāsattāyām apramāṇaśūnyatāyām apramāṇaviviktatāyām apramāṇāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāpramāṇāsattānyāpramāṇaśūnyatānyāpramāṇaviviktatānyāpramāṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāpramāṇāsattā yā cāpramāṇaśūnyatā yā cāpramāṇaviviktatā yā cāpramāṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ārūpyasamāpattyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattiśūnyatayā pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattiviviktatayā pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattyasattayāparāntato bodhisattvo nopaiti, ārūpyasamāpattiśūnyatayāparāntato bodhisattvo nopaiti, ārūpyasamāpattiviviktatayāparāntato bodhisattvo nopaiti, ārūpyasamāpattyasvabhāvatayāparāntato bodhisattvo nopaiti, ārūpyasamāpattyasattayā madhyato bodhisattvo nopaiti, ārūpyasamāpattiśūnyatayā madhyato bodhisattvo nopaiti, ārūpyasamāpattiviviktatayā madhyato bodhisattvo nopaiti, ārūpyasamāpattyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrārūpyasamāpattyasattāyām ārūpyasamāpattiśūnyatāyām ārūpyasamāpatti viviktatāyām ārūpyasamāpattyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ārūpyasamāpattyasattānyā ārūpyasamāpattiśūnyatānyā ārūpyasamāpattiviviktatānyā ārūpyasamāpattyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cārūpyasamāpattyasattā yā cārūpyasamāpattiśūnyatā yā cārūpyasamāpattiviviktatā (ŚsP_II-1_31) yā cārūpyasamāpattyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vimokṣāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vimokṣaśūnyatayā pūrvāntato bodhisattvo nopaiti. vimokṣaviviktatayā pūrvāntato bodhisattvo nopaiti, vimokṣāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vimokṣāsattayāparāntato bodhisattvo nopaiti, vimokṣaśūnyatayāparāntato bodhisattvo nopaiti, vimokṣaviviktatayāparāntato bodhisattvo nopaiti, vimokṣāsvabhāvatayāparāntato bodhisattvo nopaiti, vimokṣāsattayā madhyato bodhisattvo nopaiti, vimokṣaśūnyatayā madhyato bodhisattvo nopaiti, vimokṣaviviktatayā madhyato bodhisattvo nopaiti, vimokṣāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vimokṣāsattāyāṃ vimokṣaśūnyatāyāṃ vimokṣaviviktatāyāṃ vimokṣāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vimokṣāsattānyā vimokṣaśūnyatānyā vimokṣaviviktatānyā vimokṣāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vimokṣāsattā yā ca vimokṣaśūnyatā yā ca vimokṣaviviktatā yā ca vimokṣāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anupūrvavihārasamāpattyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiśūnyatayā pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiviviktatayā pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasattayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiśūnyatayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiviviktatayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasvabhāvatayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasattayā madhyato bodhisattvo nopaiti, anupūrvavihārasamāpattiśūnyatayā madhyato bodhisattvo nopaiti, anupūrvavihārasamāpattiviviktatayā madhyato bodhisattvo nopaiti, anupūrvavihārasamāpattyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānupūrvavihārasamāpattyasattāyām anupūrvavihārasamāpattiśūnyatāyām anupūrvavihārasamāpattiviviktatāyām anupūrvavihārasamāpattyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta (ŚsP_II-1_32) upalabhyate na madhyam upalabhyate. na cānyānupūrvavihārasamāpattyasattānyānupūrvavihārasamāpattiśūnyatānyānupūrvavihārasamāpattiviviktatānyānupūrvavihārasamāpattyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānupūrvavihārasamāpattyasattā yā cānupūrvavihārasamāpattiśūnyatā yā cānupūrvavihārasamāpattiviviktatā yā cānupūrvavihārasamāpattyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

śūnyatānimittāpraṇihitavimokṣamukhāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayā pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaviviktatayā pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsattayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaviviktatayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsattayā madhyato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayā madhyato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaviviktatayā madhyato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śūnyatānimittāpraṇihitavimokṣamukhāsattāyāṃ śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhaviviktatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā śūnyatānimittāpraṇihitavimokṣamukhāsattānyā śūnyatānimittāpraṇihitavimokṣamukhaśūnyatānyā śūnyatānimittāpraṇihitavimokṣamukhaviviktatānyā śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śūnyatānimittāpraṇihitavimokṣamukhāsattā yā ca śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā yā ca śūnyatānimittāpraṇihitavimokṣamukhaviviktatā yā ca (ŚsP_II-1_33) śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abhijñāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, abhijñāśūnyatayā pūrvāntato bodhisattvo nopaiti, abhijñāviviktatayā pūrvāntato bodhisattvo nopaiti, abhijñāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, abhijñāsattayāparāntato bodhisattvo nopaiti, abhijñāśūnyatayāparāntato bodhisattvo nopaiti, abhijñāviviktatayāparāntato bodhisattvo nopaiti, abhijñāsvabhāvatayāparāntato bodhisattvo nopaiti, abhijnāsattayā madhyato bodhisattvo nopaiti, abhijñāśūnyatayā madhyato bodhisattvo nopaiti, abhijñāviviktatayā madhyato bodhisattvo nopaiti, abhijñāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābhijñāsattāyām abhijñāśūnyatāyām abhijñāviviktatāyām abhijñāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābhijñāsattānyābhijñāśūnyatānyābhijñāviviktatānyābhijñāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhijñāsattā yā cābhijñāśūnyatā yā cābhijñāviviktatā yā cābhijñāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

samādhyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, samādhiśūnyatayā pūrvāntato bodhisattvo nopaiti, samādhiviviktatayā pūrvāntato bodhisattvo nopaiti, samādhyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, samādhyasattayāparāntato bodhisattvo nopaiti, samādhiśūnyatayāparāntato bodhisattvo nopaiti, samādhiviviktatayāparāntato bodhisattvo nopaiti, samādhyasvabhāvatayāparāntato bodhisattvo nopaiti, samādhyasattayā madhyato bodhisattvo nopaiti, samādhiśūnyatayā madhyato bodhisattvo nopaiti, samādhiviviktatayā madhyato bodhisattvo nopaiti, samādhyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra samādhyasattāyāṃ samādhiśūnyatāyāṃ samādhiviviktatāyāṃ samādhyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā samādhyasattānyā samādhiśūnyatānyā samādhiviviktatānyā samādhyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto (ŚsP_II-1_34) 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca samādhyasattā yā ca samādhiśūnyatā yā ca samādhiviviktatā yā ca samādhyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dhāraṇīmukhāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhaśūnyatayā pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhaviviktatayā pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhāsattayāparāntato bodhisattvo nopaiti, dhāraṇīmukhaśūnyatayāparāntato bodhisattvo nopaiti, dhāraṇīmukhaviviktatayāparāntato bodhisattvo nopaiti, dhāraṇīmukhāsvabhāvatayāparāntato bodhisattvo nopaiti, dhāraṇīmukhāsattayā madhyato bodhisattvo nopaiti, dhāraṇīmukhaśūnyatayā madhyato bodhisattvo nopaiti, dhāraṇīmukhaviviktatayā madhyato bodhisattvo nopaiti, dhāraṇīmukhāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dhāraṇīmukhāsattāyāṃ dhāraṇīmukhaśūnyatāyāṃ dhāraṇīmukhaviviktatāyāṃ dhāraṇīmukhāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dhāraṇīmukhāsattānyā dhāraṇīmukhaśūnyatānyā dhāraṇīmukhaviviktatānyā dhāraṇīmukhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dhāraṇīmukhāsattā yā ca dhāraṇīmukhaśūnyatā yā ca dhāraṇīmukhaviviktatā yā ca dhāraṇīmukhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

tathāgatabalāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, tathāgatabalaśūnyatayā pūrvāntato bodhisattvo nopaiti, tathāgatabalaviviktatayā pūrvāntato bodhisattvo nopaiti, tathāgatabalāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, tathāgatabalāsattayāparāntato bodhisattvo nopaiti, tathāgatabalaśūnyatayāparāntato bodhisattvo nopaiti, tathāgatabalaviviktatayāparāntato bodhisattvo nopaiti, tathāgatabalāsvabhāvatayāparāntato bodhisattvo nopaiti, tathāgatabalāsattayā madhyato bodhisattvo nopaiti, tathāgatabalaśūnyatayā madhyato bodhisattvo nopaiti, tathāgatabalaviviktatayā madhyato bodhisattvo nopaiti, tathāgatabalāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ (ŚsP_II-1_35) chāradvatīputra tathāgatabalāsattāyāṃ tathāgatabalaśūnyatāyāṃ tathāgatabalaviviktatāyāṃ tathāgatabalāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā tathāgatabalāsattānyā tathāgatabalaśūnyatānyā tathāgatabalaviviktatānyā tathāgatabalāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tathāgatabalāsattā yā ca tathāgatabalaśūnyatā yā ca tathāgatabalaviviktatā yā ca tathāgatabalāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vaiśāradyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vaiśāradyaśūnyatayā pūrvāntato bodhisattvo nopaiti, vaiśāradyaviviktatayā pūrvāntato bodhisattvo nopaiti, vaiśāradyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vaiśāradyāsattayāparāntato bodhisattvo nopaiti, vaiśāradyaśūnyatayāparāntato bodhisattvo nopaiti, vaiśāradyaviviktatayāparāntato bodhisattvo nopaiti, vaiśāradyāsvabhāvatayāparāntato bodhisattvo nopaiti, vaiśāradyāsattayā madhyato bodhisattvo nopaiti, vaiśāradyaśūnyatayā madhyato bodhisattvo nopaiti, vaiśāradyaviviktatayā madhyato bodhisattvo nopaiti, vaiśāradyāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vaiśāradyāsattāyāṃ vaiśāradyaśūnyatāyāṃ vaiśāradyaviviktatāyāṃ vaiśāradyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vaiśāradyāsattānyā vaiśāradyaśūnyatānyā vaiśāradyaviviktatānyā vaiśāradyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vaiśāradyāsattā yā ca vaiśāradyaśūnyatā yā ca vaiśāradyaviviktatā yā ca vaiśāradyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

pratisaṃvidasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, pratisaṃvidśūnyatayā pūrvāntato bodhisattvo nopaiti, pratisaṃvidviviktatayā pūrvāntato bodhisattvo nopaiti, pratisaṃvidasvabhāvatayā pūrvāntato bodhisattvo nopaiti, pratisaṃvidasattayāparāntato bodhisattvo nopaiti, pratisaṃvidśūnyatayāparāntato bodhisattvo nopaiti, pratisaṃvidviviktatayāparāntato bodhisattvo nopaiti, pratisaṃvidasvabhāvatayāparāntato bodhisattvo nopaiti, pratisaṃvidasattayā madhyato (ŚsP_II-1_36) bodhisattvo nopaiti, pratisaṃvidśūnyatayā madhyato bodhisattvo nopaiti, pratisaṃvidviviktatayā madhyato bodhisattvo nopaiti, pratisaṃvidasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra pratisaṃvidasattāyāṃ pratisaṃvidśūnyatāyāṃ pratisaṃvidviviktatāyāṃ pratisaṃvidasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā pratisaṃvidasattānyā pratisaṃvidśūnyatānyā pratisaṃvidviviktatānyā pratisaṃvidasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca pratisaṃvidasattā yā ca pratisaṃvidśūnyatā yā ca pratisaṃvidviviktatā yā ca pratisaṃvidasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

mahākaruṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, mahākaruṇāśūnyatayā pūrvāntato bodhisattvo nopaiti, mahākaruṇāviviktatayā pūrvāntato bodhisattvo nopaiti, mahākaruṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, mahākaruṇāsattayāparāntato bodhisattvo nopaiti, mahākaruṇāśūnyatayāparāntato bodhisattvo nopaiti, mahākaruṇāviviktatayāparāntato bodhisattvo nopaiti, mahākaruṇāsvabhāvatayāparāntato bodhisattvo nopaiti, mahākaruṇāsattayā madhyato bodhisattvo nopaiti, mahākaruṇāśūnyatayā madhyato bodhisattvo nopaiti, mahākaruṇāviviktatayā madhyato bodhisattvo nopaiti, mahākaruṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra mahākaruṇāsattāyāṃ mahākaruṇāśūnyatāyāṃ mahākaruṇāviviktatāyāṃ mahākaruṇāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā mahākaruṇāsattānyā mahākaruṇāśūnyatānyā mahākaruṇāviviktatānyā mahākaruṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca mahākaruṇāsattā yā ca mahākaruṇāśūnyatā yā ca mahākaruṇāviviktatā yā ca mahākaruṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

āveṇikabuddhadharmāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti. āveṇikabuddhadharmaśūnyatayā pūrvāntato bodhisattvo nopaiti, āveṇikabuddhadharmaviviktatayā pūrvāntato bodhisattvo nopaiti, (ŚsP_II-1_37) āveṇikabuddhadharmāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, āveṇikabuddhadharmāsattayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmaśūnyatayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmaviviktatayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmāsvabhāvatayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmāsattayā madhyato bodhisattvo nopaiti, āveṇikabuddhadharmaśūnyatayā madhyato bodhisattvo nopaiti, āveṇikabuddhadharmaviviktatayā madhyato bodhisattvo nopaiti, āveṇikabuddhadharmāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāveṇikabuddhadharmāsattāyām āveṇikabuddhadharmaśūnyatāyām āveṇikabuddhadharmaviviktatāyām āveṇikabuddhadharmāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāveṇikabuddhadharmāsattānyāveṇikabuddhadharmaśūnyatānyāveṇikabuddhadharmaviviktatānyāveṇikabuddhadharmāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāveṇikabuddhadharmāsattā yā cāveṇikabuddhadharmaśūnyatā yā cāveṇikabuddhadharmaviviktatā yā cāveṇikabuddhadharmāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra dharmadhātvasattayā pūrvāntato bodhisattvo nopaiti, dharmadhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, dharmadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, dharmadhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, dharmadhātvasattayāparāntato bodhisattvo nopaiti, dharmadhātuśūnyatayāparāntato bodhisattvo nopaiti, dharmadhātuviviktatayāparāntato bodhisattvo nopaiti, dharmadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, dharmadhātvasattayā madhyato bodhisattvo nopaiti, dharmadhātuśūnyatayā madhyato bodhisattvo nopaiti, dharmadhātuviviktatayā madhyato bodhisattvo nopaiti, dharmadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dharmadhātvasattāyāṃ dharmadhātuśūnyatāyāṃ dharmadhātuviviktatāyāṃ dharmadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā dharmadhātvasattānyā dharmadhātvśūnyatānyā dharmadhātuviviktānyā dharmadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto (ŚsP_II-1_38) 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dharmadhātvasattā ya ca dharmadhātuśūnyatā yā ca dharmadhātuviviktatā yā ca dharmadhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra tathatāsattayā pūrvāntato bodhisattvo nopaiti, tathatāśūnyatayā pūrvāntato bodhisattvo nopaiti, tathatāviviktatayā pūrvāntato bodhisattvo nopaiti, tathatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, tathatāsattayāparāntato bodhisattvo nopaiti, tathatāśūnyatayāparāntato bodhisattvo nopaiti, tathatāviviktatayāparāntato bodhisattvo nopaiti, tathatāsvabhāvatayāparāntato bodhisattvo nopaiti, tathatāsattayā madhyato bodhisattvo nopaiti, tathatāśūnyatayā madhyato bodhisattvo nopaiti, tathatāviviktatayā madhyato bodhisattvo nopaiti, tathatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra tathatāsattāyāṃ tathatāśūnyatāyāṃ tathatāviviktatāyāṃ tathatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā tathatāsattānyā tathatāśūnyatānyā tathatāviviktānyā tathatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tathatāsattā yā ca tathatāśūnyatā yā ca tathatāviviktatā yā ca tathatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra bhūtakoṭyasattayā pūrvāntato bodhisattvo nopaiti, bhūtakoṭiśūnyatayā pūrvāntato bodhisattvo nopaiti, bhūtakoṭiviviktatayā pūrvāntato bodhisattvo nopaiti, bhūtakoṭyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, bhūtakotyasattayāparāntato bodhisattvo nopaiti, bhūtakoṭiśūnyatayāparāntato bodhisattvo nopaiti, bhūtakoṭiviviktatayāparāntato bodhisattvo nopaiti, bhūtakoṭyasvabhāvatayāparāntato bodhisattvo nopaiti, bhūtakoṭyasattayā madhyato bodhisattvo nopaiti, bhūtakoṭiśūnyatayā madhyato bodhisattvo nopaiti, bhūtakoṭiviviktatayā madhyato bodhisattvo nopaiti, bhūtakoṭyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra (ŚsP_II-1_39) bhūtakoṭyasattāyāṃ bhūtakoṭiśūnyatāyāṃ bhūtakoṭiviviktatāyāṃ bhūtakoṭyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā bhūtakoṭyasattānyā bhūtakoṭiśūnyatānyā bhūtakoṭiviviktānyā bhūtakoṭyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bhūtakoṭyasattā yā ca bhūtakoṭiśūnyatā yā ca bhūtakoṭiviviktatā yā ca bhūtakoṭyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputrācintyadhātvasattayā pūrvāntato bodhisattvo nopaiti, acintyadhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, acintyadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, acintyadhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, acintyadhātvasattayāparāntato bodhisattvo nopaiti, acintyadhātuśūnyatayāparāntato bodhisattvo nopaiti, acintyadhātuviviktatayāparāntato bodhisattvo nopaiti, acintyadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, acintyadhātvasattayā madhyato bodhisattvo nopaiti, acintyadhātuśūnyatayā madhyato bodhisattvo nopaiti, acintyadhātuviviktatayā madhyato bodhisattvo nopaiti, acintyadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrācintyadhātvasattāyām acintyadhātuśūnyatāyām acintyadhātuviviktatāyām acintyadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyācintyadhātvasattānyācintyadhātuśūnyatānyācintyadhātuviviktatānyācintyadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cācintyadhātvasattā yā cācintyadhātuśūnyatā yā cācintyadhātuviviktatā yā cācintyadhātv asvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra śrāvakāsattayā pūrvāntato bodhisattvo nopaiti, śrāvakaśūnyatayā pūrvāntato bodhisattvo nopaiti, śrāvakaviviktatayā pūrvāntato bodhisattvo nopaiti, śrāvakāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śrāvakāsattayāparāntato bodhisattvo nopaiti, śrāvakaśūnyatayāparāntato bodhisattvo nopaiti, śrāvakaviviktatayāparāntato (ŚsP_II-1_40) bodhisattvo nopaiti, śrāvakāsvabhāvatayāparāntato bodhisattvo nopaiti, śrāvakāsattayā madhyato bodhisattvo nopaiti, śrāvakaśūnyatayā madhyato bodhisattvo nopaiti, śrāvakaviviktatayā madhyato bodhisattvo nopaiti, śrāvakāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śrāvakāsattāyāṃ śrāvakaśūnyatāyāṃ śrāvakaviviktatāyāṃ śrāvakāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā śrāvakāsattānyā śrāvakaśūnyatānyā śrāvakaviviktānyā śrāvakāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śrāvakāsattā yā ca śrāvakaśūnyatā yā ca śrāvakaviviktatā yā ca śrāvakāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra pratyekabuddhāsattayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhaśūnyatayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhaviviktatayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhāsattayāparāntato bodhisattvo nopaiti, pratyekabuddhaśūnyatayāparāntato bodhisattvo nopaiti, pratyekabuddhaviviktatayāparāntato bodhisattvo nopaiti, pratyekabuddhāsvabhāvatayāparāntato bodhisattvo nopaiti, pratyekabuddhāsattayā madhyato bodhisattvo nopaiti, pratyekabuddhaśūnyatayā madhyato bodhisattvo nopaiti, pratyekabuddhaviviktatayā madhyato bodhisattvo nopaiti, pratyekabuddhāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra pratyekabuddhāsattāyāṃ pratyekabuddhaśūnyatāyāṃ pratyekabuddhaviviktatāyāṃ pratyekabuddhāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā pratyekabuddhāsattānyā pratyekabuddhaśūnyatānyā pratyekabuddhaviviktānyā pratyekabuddhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca pratyekabuddhāsattā yā ca pratyekabuddhaśūnyatā yā ca pratyekabuddhaviviktatā yā ca pratyekabuddhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ŚsP_II-1_41

punar aparam āyuṣmañ chāradvatīputra bodhisattvāsattayā pūrvāntato bodhisattvo nopaiti, bodhisattvaśūnyatayā pūrvāntato bodhisattvo nopaiti, bodhisattvaviviktatayā pūrvāntato bodhisattvo nopaiti, bodhisattvāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bodhisattvāsattayāparāntato bodhisattvo nopaiti, bodhisattvaśūnyatayāparāntato bodhisattvo nopaiti, bodhisattvaviviktatayāparāntato bodhisattvo nopaiti, bodhisattvāsvabhāvatayāparāntato bodhisattvo nopaiti, bodhisattvāsattayā madhyato bodhisattvo nopaiti, bodhisattvaśūnyatayā madhyato bodhisattvo nopaiti, bodhisattvaviviktatayā madhyato bodhisattvo nopaiti, bodhisattvāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bodhisattvāsattāyāṃ bodhisattvaśūnyatāyāṃ bodhisattvaviviktatāyāṃ bodhisattvāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā bodhisattvāsattānyā bodhisattvaśūnyatānyā bodhisattvaviviktānyā bodhisattvāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bodhisattvāsattā yā ca bodhisattvaśūnyatā yā ca bodhisattvaviviktatā yā ca bodhisattvāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra sarvajñāsattayā pūrvāntato bodhisattvo nopaiti, sarvajñaśūnyatayā pūrvāntato bodhisattvo nopaiti, sarvajñaviviktatayā pūrvāntato bodhisattvo nopaiti, sarvajñāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, sarvajñāsattayāparāntato bodhisattvo nopaiti, sarvajñaśūnyatayāparāntato bodhisattvo nopaiti, sarvajñaviviktatayāparāntato bodhisattvo nopaiti, sarvajñāsvabhāvatayāparāntato bodhisattvo nopaiti, sarvajñāsattayā madhyato bodhisattvo nopaiti, sarvajñaśūnyatayā madhyato bodhisattvo nopaiti, sarvajñaviviktatayā madhyato bodhisattvo nopaiti, sarvajñāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra sarvajñāsattāyāṃ sarvajñaśūnyatāyāṃ sarvajñaviviktatāyāṃ sarvajñāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā sarvajñāsattānyā sarvajñaśūnyatānyā sarvajñaviviktānyā sarvajñāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam (ŚsP_II-1_42) iti hy āyuṣmañ chāradvatīputra yā ca sarvajñāsattā yā ca sarvajñaśūnyatā yā ca sarvajñaviviktatā yā ca sarvajñāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anenāyuṣmañ chāradvatīputra paryāyeṇa pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyeti. rūpam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmāyuṣmañ chāradvatīputrākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. anantāparyantatayā ākāśam iti nāma vyavahriyate. evam evāyuṣmañ chāradvatīputra na rūpasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate rūpaśūnyatām upādāya. na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vedanāparyantatayā bodhisattvāparyantatā veditavyeti. vedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vedanāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vedanāśūnyatām upādāya. na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena saṃjñāparyantatayā bodhisattvāparyantatā veditavyeti, saṃjñā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra saṃjñāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate saṃjñāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa (ŚsP_II-1_43) saṃjñāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena saṃskārāparyantatayā bodhisattvāparyantatā veditavyeti, saṃskārā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra saṃskārāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate saṃskāraśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskārāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vijñānāparyantatayā bodhisattvāparyantatā veditavyeti, vijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vijñānasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena cakṣuṣo 'paryantatayā bodhisattvāparyantatā veditavyeti, cakṣur āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra cakṣuṣo na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate cakṣurśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣuṣo 'paryantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotrāparyantatayā bodhisattvāparyantatā veditavyeti, śrotram āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na śrotrasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śrotraśūnyatām (ŚsP_II-1_44) upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotrāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ghrāṇasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate ghrāṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāparyantatayā bodhisattvāparyantatā veditavyeti, jihvā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra jihvāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate jihvāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyāparyantatayā bodhisattvāparyantatā veditavyeti, kāya āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra kāyasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate kāyaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena mano'paryantatayā bodhisattvāparyantatā veditavyeti, mana āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti (ŚsP_II-1_45) nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra manaso na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate manaḥśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa mano'paryantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyeti, rūpam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra rūpasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate rūpaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śabdāparyantatayā bodhisattvāparyantatā veditavyeti, śabda āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śabdasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śabdaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śabdāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena gandhāparyantatayā bodhisattvāparyantatā veditavyeti, gandha āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na gandhasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate gandhaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa gandhāparyantatayā bodhisattvāparyantatā veditavyā.

ŚsP_II-1_46

yat punar evaṃ vadasi, kena kāraṇena raso'paryantatayā bodhisattvāparyantatā veditavyeti, rasa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tad yathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra rasasya na pūrvānta upalabhyate nāparanta upalabhyate na madhyam upalabhyate rasośūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa rasāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena sparśāparyantatayā bodhisattvāparyantatā veditavyeti, śparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra sparśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate sparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa sparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dharmāparyantatayā bodhisattvāparyantatā veditavyeti, dharmā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tad yathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate, na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dharmāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dharmāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena cakṣurvijñānāparyantatayā bodhisattvāparyantatā veditavyeti, cakṣurvijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na cakṣurvijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto (ŚsP_II-1_47) vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣurvijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotravijñānāparyantatayā bodhisattvāparyantatā veditavyeti, śrotravijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatiputra na śrotravijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, śrotravijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotravijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇavijñānāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇavijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na ghrāṇavijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, ghrāṇavijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇavijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāvijñānāparyantatayā bodhisattvāparyantatā veditavyeti, jihvāvijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na jihvāvijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, jihvāvijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāvijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyavijñānāparyantatayā bodhisattvāparyantatā veditavyeti, kāyavijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ (ŚsP_II-1_48) chāradvatīputra na kāyavijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate kāyavijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyavijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena manovijñānāparyantatayā bodhisattvāparyantatā veditavyeti, manovijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na manovijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate manovijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa manovijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena cakṣuḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, cakṣussaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na cakṣuḥsaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate cakṣuḥsaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣuḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotrasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, śrotrasaṃsparśa āyuṣmañ chāradvatīputrākāśasamah. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na śrotrasaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate śrotrasaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotrasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇasaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. (ŚsP_II-1_49) tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na ghrāṇasaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate ghrāṇasaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, jihvāsaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na jihvāsaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, jihvāsaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, kāyasaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na kāyasaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, kāyasaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena manaḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, manaḥsaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na manaḥsaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, manaḥsaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa manaḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

ŚsP_II-1_50

yat punar evaṃ vadasi, kena kāraṇena cakṣuḥsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, cakṣuḥsaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na cakṣuḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, cakṣuḥsaṃsparśapratyayavedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣuḥsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotrasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, śrotrasaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śrotrasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, śrotrasaṃsparśapratyayavedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotrasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇasaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ghrāṇasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāsaṃsparśapratyayavedanāparyantatayā (ŚsP_II-1_51) bodhisattvāparyantatā veditavyeti, jihvāsaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra jihvāsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, kāyasaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra kāyasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena manaḥsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, manaḥsaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra manaḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate manaḥsaṃsparśapratyayavedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa manassaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena pṛthivīdhātvaparyantatayā bodhisattvāparyantatā veditavyeti, pṛthivīdhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta (ŚsP_II-1_52) upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra pṛthivīdhātor na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate pṛthivīdhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa pṛthivīdhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābdhātvaparyantatayā bodhisattvāparyantatā veditavyeti, abdhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrābdhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abdhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābdhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena tejodhātvaparyantatayā bodhisattvāparyantatā veditavyeti, tejodhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra tejodhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, tejodhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate anenāyuṣmañ chāradvatīputra paryāyeṇa tejodhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vāyudhātvaparyantatayā bodhisattvāparyantatā veditavyeti, vāyudhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā akāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vāyudhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vāyudhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vāyudhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenākāśadhātvaparyantatayā bodhisattvāparyantatā (ŚsP_II-1_53) veditavyeti, ākāśadhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ākāśadhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, ākāśadhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇākāśadhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vijñānadhātvaparyantatayā bodhisattvāparyantatā veditavyeti, vijñānadhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vijñānadhātor na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, vijñānadhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānadhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāvidyāparyantatayā bodhisattvāparyantatā veditavyeti, avidyā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra avidyāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, avidyāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijdyāparyantatayā bodhisattvāparyantatā veditavyā. yat punar evaṃ vadasi, kena kāraṇena saṃskārāparyantatayā bodhisattvāparyantatā veditavyeti, saṃskārā āyuṣmañ chāradvatḥputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na saṃskārāṇāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate saṃskāraśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ (ŚsP_II-1_54) vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskārāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vijñānāparyantatayā bodhisattvāparyantatā veditavyeti, vijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na vijñānasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena nāmarūpāparyantatayā bodhisattvāparyantatā veditavyeti, nāmarūpam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na nāmarūpasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate nāmarūpaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa nāmarūpāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ṣaḍāyatanāparyantatayā bodhisattvāparyantatā veditavyeti, ṣaḍāyatanam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na ṣaḍāyatanasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate ṣaḍāyatanaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ṣaḍāyatanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena sparśāparyantatayā bodhisattvāparyantatā veditavyeti, sparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra sparśasya na pūrvānta (ŚsP_II-1_55) upalabhyate nāparānta upalabhyate na madhyam upalabhyate sparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa sparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vedanāparyantatayā bodhisattvāparyantatā veditavyeti, vedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākaśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, vedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vedanāparyantatayā bodhisattvo 'paryantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena tṛṣṇāparyantatayā bodhisattvāparyantatā veditavyeti, tṛṣṇā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra tṛṣṇāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate tṛṣṇāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa tṛṣṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenopādānāparyantatayā bodhisattvāparyantatā veditavyeti, upādānam āyuṣmañ chāradvatiputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra upādānasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, upādānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇopādānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena bhavāparyantatayā bodhisattvāparyantatā veditavyeti, bhava āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākaśasya na pūrvānta upalabhyate nāparānta (ŚsP_II-1_56) upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra bhavasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate bhavaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa bhavāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jātyaparyantatayā bodhisattvāparyantatā veditavyeti, jātir āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra jāter na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate jātiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jātyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jarāmaraṇāparyantatayā bodhisattvāparyantatā veditavyeti, jarāmaraṇam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na jarāmaraṇasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate jarāmaraṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jarāmaraṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dānapāramitāparyantatayā bodhisattvāparyantatā veditavyeti, dānapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dānapāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dānapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dānapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śīlapāramitāparyantatayā (ŚsP_II-1_57) bodhisattvāparyantatā veditavyeti, śīlapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śīlapāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śīlapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śīlapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kṣāntipāramitāparyantatayā bodhisattvāparyantatā veditavyeti, kṣāntipāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra kṣāntipāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate kṣāntipāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kṣāntipāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vīryapāramitāparyantatayā bodhisattvāparyantatā veditavyeti, vīryapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vīryapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, vīryapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vīryapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dhyānapāramitāparyantatayā bodhisattvāparyantatā veditavyeti, dhyānapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dhyānapāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dhyānapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra (ŚsP_II-1_58) paryāyeṇa dhyānapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena prajñāpāramitāparyantatayā bodhisattvāparyantatā veditavyeti, prajñāpāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra prajñāpāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate prajñāpāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa prajñāpāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenādhyātmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, adhyātmaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrādhyātmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, adhyātmaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇādhyātmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena bahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, bahirdhāśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra bahirdhāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate bahirdhāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa bahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenādhyātmabahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, adhyātmabahirdhāśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam (ŚsP_II-1_59) upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra adhyātmabahirdhāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, adhyātmabahirdhāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇādhyātmabahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śūnyatāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, śūnyatāśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śūnyatāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śūnyatāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śūnyatāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena mahāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, mahāśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra mahāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate mahāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa mahāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena paramārthaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, paramārthaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra paramārthaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate paramārthaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa paramārthaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

ŚsP_II-1_60

yat punar evaṃ vadasi, kena kāraṇena saṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, saṃskṛtaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra saṃskṛtaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate saṃskṛtaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāsaṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, asaṃskṛtaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra asaṃskṛtaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, asaṃskṛtaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāsaṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenātyantaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, atyantaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra atyantaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, atyantaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇātyantaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānavarāgraśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, anavarāgraśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrānavarāgraśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anavarāgraśūnyatāśūnyatām upādāya, na ca (ŚsP_II-1_61) śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānavarāgraśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānavakāraśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, anavakāraśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra anavakāraśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anavakāraśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānavakāraśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena prakṛtiśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, prakṛtiśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra prakṛtiśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate prakṛtiśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa prakṛtiśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena sarvadharmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, sarvadharmaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra sarvadharmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate sarvadharmaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena svalakṣaṇaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, svalakṣaṇaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā (ŚsP_II-1_62) ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra svalakṣaṇaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, svalakṣaṇaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa svalakṣaṇaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānupalambhaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, anupalambhaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrānupalambhaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anupalambhaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānupalambhaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, abhāvaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra abhāvaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abhāvaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena svabhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, svabhāvaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra svabhāvaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate svabhāvaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa svabhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābhāvasvabhāvaśūnyatāparyantatayā (ŚsP_II-1_63) bodhisattvāparyantatā veditavyeti, abhāvasvabhāvaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrābhāvasvabhāvaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abhāvasvabhāvaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābhāvasvabhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena smṛtyupasthānāparyantatayā bodhisattvāparyantatā veditavyeti, smṛtyupasthānāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra smṛtyupasthānānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate smṛtyupasthānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa smṛtyupasthānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena samyakprahāṇāparyantatayā bodhisattvāparyantatā veditavyeti, samyakprahāṇāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmāyuṣmañ chāradvatīputrākaśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra samyakprahāṇānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate samyakprahāṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa samyakprahāṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ṛddhipādāparyantatayā bodhisattvāparyantatā veditavyeti, ṛddhipādā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ṛddhipādānāṃ (ŚsP_II-1_64) na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, ṛddhipādaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ṛddhipādāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenendriyāparyantatayā bodhisattvāparyantatā veditavyeti, indriyāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrendriyāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, indriyāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇendriyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena balāparyantatayā bodhisattvāparyantatā veditavyeti, balāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra balānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate balaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa balāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena bodhyaṅgāparyantatayā bodhisattvāparyantatā veditavyeti, bodhyaṅgāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra bodhyaṅgānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate bodhyaṅgaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa bodhyaṅgāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāryāṣṭāṅgamārgāparyantatayā bodhisattvāparyantatā veditavyeti, āryāṣṭāṅgamārga āyuṣmañ chāradvatīputrākāśasamaḥ. (ŚsP_II-1_65) tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra āryāṣṭāṅgamārgasya na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, āryāṣṭāṅgamārgaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāryāṣṭāṅgamārgāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāryasatyāparyantatayā bodhisattvāparyantatā veditavyeti, āryasatyāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrāryasatyānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, āryasatyaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāryasatyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dhyānāparyantatayā bodhisattvāparyantatā veditavyeti, dhyānāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dhyānānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dhyānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dhyānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāpramāṇāparyantatayā bodhisattvāparyantatā veditavyeti, apramāṇāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrāpramāṇānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, apramāṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāpramāṇāparyantatayā bodhisattvāparyantatā veditavyā.

ŚsP_II-1_66

yat punar evaṃ vadasi, kena kāraṇenārūpyasamāpattyaparyantatayā bodhisattvāparyantatā veditavyeti, ārūpyasamāpattaya āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākaśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrārūpyasamāpattīnārp na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, ārūpyasamāpattiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇārūpyasamāpattyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāṣṭavimokṣāparyantatayā bodhisattvāparyantatā veditavyeti, aṣṭavimokṣā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākaśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vimokṣāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, vimokṣaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vimokṣāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānupūrvavihārasamāpattyaparyantatayā bodhisattvāparyantatā veditavyeti, anupūrvavihārasamāpattaya āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyiiṣmañ chāradvatīputrānupūrvavihārasamāpattīnāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anupūrvavihārasamāpattiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānupūrvavihārasamāpattyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śūnyatānimittāpraṇihitavimokṣamukhāparyantatayā bodhisattvāparyantatā veditavyeti, śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmāyuṣmañ chāradvatīputra ākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra (ŚsP_II-1_67) śūnyatānimittāpraṇihitavimokṣamukhānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śūnyatānimittāpraṇihitavimokṣamukhaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śūnyatānimittāpraṇihitavimokṣamukhāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābhijñāparyantatayā bodhisattvāparyantatā veditavyeti, abhijñā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrābhijñāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abhijñāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābhijñāparyantatayā bodhisattvo 'paryantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena samādhyaparyantatayā bodhisattvāparyantatā veditavyeti, samādhaya āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra samādhīnāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate samādhiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa samādhyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dhāraṇīmukhāparyantatayā bodhisattvāparyantatā veditavyeti, dhāraṇīmukhāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dhāraṇīmukhānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dhāraṇīmukhaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dhāraṇīmukhāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena tathāgatabalāparyantatayā (ŚsP_II-1_68) bodhisattvāparyantatā veditavyeti, tathāgatabalāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra tathāgatabalānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate tathāgatabalaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa tathāgatabalāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vaiśāradyāparyantatayā bodhisattvāparyantatā veditavyeti, vaiśāradyāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vaiśāradyānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vaiśāradyaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vaiśāradyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena pratisaṃvidaparyantatayā bodhisattvāparyantatā veditavyeti, pratisaṃvida āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra pratisaṃvidāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate pratisaṃvidśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa pratisaṃvidaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena mahākaruṇāparyantatayā bodhisattvāparyantatā veditavyeti, mahākaruṇāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra mahākaruṇānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate mahākaruṇāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa (ŚsP_II-1_69) mahākaruṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāveṇikabuddhadharmāparyantatayā bodhisattvāparyantatā veditavyeti, āveṇikabuddhadharmā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrāveṇikabuddhadharmānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, āveṇikabuddhadharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāveṇikabuddhadharmāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar āyuṣmañ chāradvatīputra evaṃ vadasi, kena kāraṇena rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhata iti, kena kāraṇena vedanā bodhisattva ity evam api na saṃvidyate nopalabhyata iti, saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyata iti, saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyata iti, vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyata iti. rūpam āyuṣmañ chāradvatīputra rūpena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ rūpaṃ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate. vedanā vedanayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ rūpaṃ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa vedanā bodhisattva ity evam api na saṃvidyate nopalabhyate. saṃjñā saṃjñayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ saṃjñā saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyate. saṃskārāḥ saṃskāraiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ saṃskārāḥ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyate. vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ vijñānaṃ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate.

ŚsP_II-1_70

punar aparam āyuṣmañ chāradvatīputra dānapāramitā dānapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ dānapāramitā saṃvidyate na bodhisattvaḥ. śīlapāramitā śīlapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ śīlapāramitā saṃvidyate na bodhisattvaḥ. kṣāntipāramitā kṣāntipāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ kṣāntipāramitāṃ saṃvidyate na bodhisattvaḥ. vīryapāramitā vīryapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ vīryapāramitā saṃvidyate na bodhisattvaḥ. dhyānapāramitā dhyānapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ dhyānapāramitā saṃvidyate na bodhisattvaḥ. prajñāpāramitā prajñāpāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ prajñāpāramitā saṃvidyate na bodhisattvaḥ.

punar aparam āyuṣmañ chāradvatīputrādhyātmaśūnyatādhyātmaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām adhyātmaśūnyatā saṃvidyate na bodhisattvaḥ, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ bahirdhāśūnyatā saṃvidyate na bodhisattvaḥ, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām adhyātmabahirdhāśūnyatā saṃvidyate na bodhisattvaḥ, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ śūnyatāśūnyatā saṃvidyate na bodhisattvaḥ, mahāśūnyatā mahāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ mahāśūnyatā saṃvidyate na bodhisattvaḥ,paramārthaśūnyatā paramārthaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ paramārthaśūnyatā saṃvidyate na bodhisattvaḥ, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ saṃskṛtaśūnyatā saṃvidyate na bodhisattvaḥ, asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām asaṃskṛtaśūnyatā saṃvidyate na bodhisattvaḥ, atyantaśūnyatātyantaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām atyantaśūnyatā saṃvidyate na bodhisattvaḥ, anavarāgraśūnyatānavarāgraśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām anavarāgraśūnyatā saṃvidyate na bodhisattvaḥ, anavakāraśūnyatānavakāraśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām anavakāraśūnyatā saṃvidyate na bodhisattvaḥ, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ prakṛtiśūnyatā saṃvidyate na bodhisattvaḥ, sarvadharmaśūnyatā sarvadharmaśūnyatayā (ŚsP_II-1_71) śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ sarvadharmaśūnyatā saṃvidyate na bodhisattvaḥ, svalakṣanaśūnyatā svalakṣanaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ svalakṣanaśūnyatā saṃvidyate na bodhisattvaḥ, anupalambhaśūnyatānupalambhaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām anupalambhaśūnyatā saṃvidyate na bodhisattvaḥ, abhāvaśūnyatābhāvaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām abhāvaśūnyatā saṃvidyate na bodhisattvaḥ, bhāvaśūnyatā bhāvaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ bhāvaśūnyatā saṃvidyate na bodhisattvaḥ, abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām abhāvasvabhāvaśūnyatā saṃvidyate na bodhisattvaḥ.

punar aparam āyuṣmañ chāradvatīputra smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ smṛtyupasthānāni saṃvidyante na bodhisattvaḥ. samyakprahāṇāni samyakprahāṇaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ samyakprahāṇāni saṃvidyante na bodhisattvaḥ. ṛddhipādā ṛddhipādaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ samyakprahāṇāni saṃvidyante na bodhisattvaḥ. indriyāṇīndriyaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyām indriyāni saṃvidyante na bodhisattvaḥ. balāni balaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ balāni saṃvidyante na bodhisattvaḥ. bodhyaṅgāni bodhyaṅgaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ bodhyaṅgāni saṃvidyante na bodhisattvaḥ. āryāṣṭāṅgo mārga āryāṣṭāṅgena mārgena śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyām āryāṣṭāṅgo mārgaḥ saṃvidyate na bodhisattvaḥ. āryasatyāny āryasatyaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ āryasatyāni saṃvidyante na bodhisattvaḥ. dhyānāni dhyānaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ dhyānāni saṃvidyante na bodhisattvaḥ. apramāṇāny apramāṇaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ apramāṇāni saṃvidyante na bodhisattvaḥ. ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ ārūpyasamāpattayaḥ saṃvidyante na bodhisattvaḥ. aṣṭau vimokṣā vimokṣaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyām aṣṭau vimokṣāḥ saṃvidyante na bodhisattvaḥ. navānupūrvavihārasamāpattaya navānupūrvavihārasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ navānupūrvavihārasamāpattayaḥ saṃvidyante na (ŚsP_II-1_72) bodhisattvaḥ. śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣa mukhaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāni saṃvidyante na bodhisattvaḥ. abhijñā abhijñābhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyām abhijñāḥ saṃvidyante na bodhisattvaḥ. samādhayaḥ samādhibhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ samādhayaḥ saṃvidyante na bodhisattvaḥ. dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ dhāraṇīmukhāni saṃvidyante na bodhisattvaḥ. tathāgatabalāni tathāgatabalaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ tathāgatabalāni saṃvidyante na bodhisattvaḥ. vaiśāradyāni vaiśāradyaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ vaiśāradyāni saṃvidyante na bodhisattvaḥ. pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ pratisaṃvidaḥ saṃvidyante na bodhisattvaḥ. mahākaruṇā mahākaruṇayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ mahākaruṇā saṃvidyate na bodhisattvaḥ. āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyām āveṇikabuddhadharmāḥ saṃvidyante na bodhisattvaḥ. dharmadhātur dharmadhātunā śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ dharmadhātuḥ saṃvidyate na bodhisattvaḥ. tathatā tathatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ tathatā saṃvidyate na bodhisattvaḥ. bhūtakoṭir bhūtakoṭyā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ bhūtakoṭiḥ saṃvidyate na bodhisattvaḥ. acintyadhātur acintyadhātunā śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyām acintyadhātuḥ saṃvidyate na bodhisattvaḥ. sarvajñatā sarvajñatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ sarvajñatā saṃvidyate na bodhisattvaḥ. mārgākārajñatā mārgākārajñatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ mārgākārajñatā saṃvidyate na bodhisattvaḥ. sarvākārajñatā sarvākārajñatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ sarvākārajñatā saṃvidyate na bodhisattvaḥ. śrāvakayānaṃ śrāvakayānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ śrāvakayānaṃ saṃvidyate na bodhisattvaḥ. pratyekabuddhayānaṃ pratyekabuddhayānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ pratyekabuddhayānaṃ saṃvidyate na bodhisattvaḥ. buddhayānaṃ buddhayānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ buddhayānaṃ saṃvidyate na bodhisattvaḥ. śrāvakaḥ śrāvakena śūnyaḥ. tat (ŚsP_II-1_73) kasya hetoḥ? na hi śūnyatāyāṃ śrāvakaḥ saṃvidyate na bodhisattvaḥ. pratyekabuddhaḥ pratyekabuddhena śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ pratyekabuddhaḥ saṃvidyate na bodhisattvaḥ. tathāgatas tathāgatena śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ tathāgataḥ saṃvidyate na bodhisattvaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate, vedanā bodhisattva ity evam api na saṃvidyate nopalabhyate, saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyate, saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyate, vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate.

yad apy āyuṣmañ chāradvatīputra evam āha kena kāraṇena vadasi, evam āha sarveṇa sarvaṃ bodhisattvam anupalambhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām evaṃ vadiṣyāmy anuśāsiṣyāmīti.

rūpam āyuṣmañ chāradvatīputra rūpe na saṃvidyate nopalabhyate,

rūpaṃ vedanāyāṃ na saṃvidyate nopalabhyate,

vedanā vedanāyāṃ na saṃvidyate nopalabhyate,

vedanā rūpe na saṃvidyate nopalabhyate,

rūpavedanā saṃjñāyāṃ na saṃvidyate nopalabhyate,

saṃjñā saṃjñāyāṃ na saṃvidyate nopalabhyate,

saṃjñā rūpavedanayo na saṃvidyate nopalabhyate,

rūpavedanāsaṃjñā saṃskāreṣu na saṃvidyate nopalabhyate,

saṃskārāḥ saṃskāreṣu na saṃvidyante nopalabhyate,

saṃskārā rūpavedanāsaṃjñāsu na saṃvidyate nopalabhyate,

rūpavedanāsaṃjñāsaṃskārā vijñāne na saṃvidyate nopalabhyate,

vijñānaṃ vijñāne na saṃvidyate nopalabhyate,

vijñānaṃ rūpavedanāsaṃjñāsaṃskāreṣu na saṃvidyate nopalabhyate.

cakṣur āyuṣmañ chāradvatīputra cakṣuṣi na saṃvidyate nopalabhyate,

cakṣuḥ śrotre na saṃvidyate nopalabhyate,

śrotraṃ śrotre na saṃvidyate nopalabhyate,

śrotraṃ cakṣuṣi na saṃvidyate nopalabhyate,

cakṣuḥ śrotraś ca ghrāṇe na saṃvidyate nopalabhyate,

ŚsP_II-1_74

ghrāṇaṃ ghrāṇe na saṃvidyate nopalabhyate,

ghrānaṃ cakṣuḥśrotrayo na saṃvidyate nopalabhyate,

cakṣuḥśrotraghrāṇaṃ jihvāyāṃ na saṃvidyate nopalabhyate,

jihvā jihvāyāṃ na saṃvidyate nopalabhyate,

jihvā cakṣuḥśrotraghrāṇeṣu na saṃvidyate nopalabhyate,

cakṣuḥśrotraghrāṇajihvāḥ kāye na saṃvidyate nopalabhyate,

kāyaḥ kāye na saṃvidyate nopalabhyate,

kāyaś cakṣuḥśrotraghrāṇajihvāsu na saṃvidyate nopalabhyate,

cakṣuḥśrotraghrāṇajihvākāyā manasi na saṃvidyate nopalabhyate,

mano manasi na saṃvidyate nopalabhyate,

manaś cakṣuḥśrotraghrāṇajihvākāyeṣu na saṃvidyate nopalabhyate.

rūpaṃ rūpe na saṃvidyate nopalabhyate,

rūpaṃ śabde na saṃvidyate nopalabhyate,

śabdaḥ śabde na saṃvidyate nopalabhyate,

śabdo rūpe na saṃvidyate nopalabhyate,

rūpaśabdo gandhe na saṃvidyate nopalabhyate,

gandho gandhe na saṃvidyate nopalabhyate,

gandho rūpaśabdayo na saṃvidyate nopalabhyate,

rūpaśabdogandho rase na saṃvidyate nopalabhyate,

raso rase na saṃvidyate nopalabhyate,

raso rūpaśabdagandheṣu na saṃvidyate nopalabhyate,

rūpaśabdagandharasaḥ sparśe na saṃvidyate nopalabhyate,

sparśaḥ sparse na saṃvidyate nopalabhyate,

sparśo rūpaśabdagandharaseṣu na saṃvidyate nopalabhyate,

rūpaśabdagandharasasparśo dharmeṣu na saṃvidyate nopalabhyate,

dharmā dharmeṣu na saṃvidyate nopalabhyate,

dharmā rūpaśabdagandharasasparśeṣu na saṃvidyate nopalabhyate.

cakṣurvijñānaṃ cakṣurvijñāne na saṃvidyate nopalabhyate,

cakṣurvijñānaṃ śrotravijñāne na saṃvidyate nopalabhyate,

śrotravijñānaṃ śrotravijñāne na saṃvidyate nopalabhyate,

śrotravijñānaṃ cakṣurvijñāne na saṃvidyate nopalabhyate,

cakṣurvijñānaṃ śrotravijñānañ ca ghrāṇavijñāne na saṃvidyate nopalabhyate,

ŚsP_II-1_75

ghrāṇavijñānaṃ ghrāṇavijñāne na saṃvidyate nopalabhyate,

ghrāṇavijñānaṃ cakṣurvijñānaśrotravijñānayo na saṃvidyate nopalabhyate,

cakṣurvijñānaśrotravijñānaghrāṇavijñānāni jihvāvijñāne na saṃvidyante nopalabhyante,

jihvāvijñānaṃ jihvāvijñāne na saṃvidyate nopalabhyate,

jihvāvijñānaṃ cakṣurvijñānaśrotravijñānaghrāṇavijñāneṣu na saṃvidyate nopalabhyate,

cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānāni kāyavijñāne na saṃvidyante nopalabhyante,

kāyavijñānaṃ kāyavijñāne na saṃvidyate nopalabhyate,

kāyavijñānaṃ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñāneṣu na saṃvidyate nopalabhyate,

cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānāni manovijñāne na saṃvidyante nopalabhyante,

manovijñānaṃ manovijñāne na saṃvidyate nopalabhyate,

manovijñānaṃ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñāneṣu na saṃvidyate nopalabhyate.

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśe na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśe na saṃvidyate nopalabhyate,

śrotrasaṃsparśaḥ śrotrasaṃsparśe na saṃvidyate nopalabhyate,

śrotrasaṃsparśaś cakṣuḥsaṃsparśe na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśe na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśo ghrāṇasaṃsparśe na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśayo na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśe na saṃvidyate nopalabhyate,

jihvāsaṃsparśo jihvāsaṃsparśe na saṃvidyate nopalabhyate,

jihvāsaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparśajihvāsaṃsparśeṣu na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśe na saṃvidyate nopalabhyate,

ŚsP_II-1_76

kāyasaṃsparśaḥ kāyasaṃsparśe na saṃvidyate nopalabhyate,

kāyasaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparsajihvāsaṃsparśeṣu na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparśajihvāsaṃsparśakāyasaṃsparśā manaḥsaṃsparśe na saṃvidyante nopalabhyante,

manaḥsaṃsparśo manaḥsaṃsparśe na saṃvidyate nopalabhyate,

manaḥsaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparśajihvāsaṃsparśakāyasaṃsparśeṣu na saṃvidyate nopalabhyate.

cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanā śrotrasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

śrotrasaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśajāvedanā cakṣuḥsaṃspaśajāvedanāśrotrasaṃsparśajāvedanayor na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanā jihvāsaṃsparśajāvedanāyāṃ na saṃvidyante nopalabhyante,

jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

jihvāsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanāsu na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanāḥ kāyasaṃsparśajāvedanāyāṃ na saṃvidyante nopalabhyante,

kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

kāyasaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanāsu (ŚsP_II-1_77) na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanākāyasaṃsparśajāvedanā manaḥsaṃsparśajāvedanāyāṃ na saṃvidyante nopalabhyante,

manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

manaḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanākāyasaṃsarśajāvedanāsu na saṃvidyate nopalabhyate.

pṛthivīdhātu pṛthivīdhātau na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātau na saṃvidyate nopalabhyate,

abdhātur abdhātau na saṃvidyate nopalabhyate,

abdhātuḥ pṛthivīdhātau na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātuś ca tejodhātau na saṃvidyate nopalabhyate,

tejodhātuḥ tejodhātau na saṃvidyate nopalabhyate,

tejodhātuḥ pṛthivīdhātāv abdhātau ca na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātuḥ tejodhātur vāyudhātau na saṃvidyate nopalabhyate,

vāyudhātur vāyudhātau na saṃvidyate nopalabhyate,

vāyudhātuḥ pṛthivīdhātvabdhātutejodhātuṣu na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātutejodhātuvāyudhātur ākāśadhātau na saṃvidyate nopalabhyate,

ākāśadhātur ākāśadhātau na saṃvidyate nopalabhyate,

ākāśadhātuḥ pṛthivīdhātvabdhātutejodhātuvāyudhātuṣu na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātutejodhātuvāyudhātur ākāśadhātur vā vijñānadhātau na saṃvidyate nopalabhyate,

vijñānadhātur vijñānadhātau na saṃvidyate nopalabhyate,

vijñānadhātuḥ pṛthivīdhātvabdhātutejodhātuvāyudhātvākāśadhātuṣu na saṃvidyate nopalabhyate.

avidyā avidyāyāṃ na saṃvidyate nopalabhyate,

ŚsP_II-1_78

avidyā saṃskāreṣu na saṃvidyate nopalabhyate,

saṃskārāḥ saṃskāreṣu na saṃvidyante nopalabhyante,

saṃskārā avidyāyāṃ na saṃvidyante nopalabhyante,

avidyā saṃskārāś ca vijñāne na saṃvidyate nopalabhyate,

vijñānaṃ vijñāne na saṃvidyate nopalabhyate,

vijñānam avidyāyāṃ saṃskāreṣu ca na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānāni nāmarūpe na saṃvidyante nopalabhyante,

nāmarūpaṃ nāmarūpe na saṃvidyate nopalabhyate,

nāmarūpam avidyāsaṃskāravijñāneṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpāṇi ṣaḍāyatane na saṃvidyante nopalabhyante,

ṣaḍāyatanaṃ ṣaḍāyatane na saṃvidyate nopalabhyate,

ṣaḍāyatanam avidyāsaṃskāravijñānanāmarūpeṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanāni sparse na saṃvidyante nopalabhyante,

sparśaḥ sparse na saṃvidyate nopalabhyate,

sparśo 'vidyāsaṃskāravijñānanāmarūpaṣaḍāyataneṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśā vedanāyāṃ na saṃvidyante nopalabhyante,

vedanā vedanāyāṃ na saṃvidyate nopalabhyate,

vedanāvidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśeṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanās tṛṣṇāyāṃ na saṃvidyate nopalabhyate,

tṛṣṇā tṛṣṇāyāṃ na saṃvidyate nopalabhyate,

tṛṣṇāvidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanāsu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇā upādāne na saṃvidyante nopalabhyante,

upādānam upādāne na saṃvidyate nopalabhyate,

upādānam avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇāsu na saṃvidyate nopalabhyate,

ŚsP_II-1_79

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānāni bhave na saṃvidyante nopalabhyante,

bhavo bhave na saṃvidyate nopalabhyate,

bhavo 'vidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādāneṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavā jātau na saṃvidyante nopalabhyante,

jātir jātau na saṃvidyate nopalabhyate,

jātir avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopadānabhaveṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātayo jarāmaraṇe na saṃvidyante nopalabhyante,

jarāmaraṇaṃ jarāmaraṇe na saṃvidyate nopalabhyate,

jarāmaraṇam avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātiṣu na saṃvidyate nopalabhyate.

dānapāramitā dānapāramitāyāṃ na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitāyāṃ na saṃvidyate nopalabhyate,

śīlapāramitā śīlapāramitāyāṃ na saṃvidyate nopalabhyate,

śīlapāramitā dānapāramitāyāṃ na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitā kṣāntipāramitāyāṃ na saṃvidyate nopalabhyate,

kṣāntipāramitā kṣāntipāramitāyāṃ na saṃvidyate nopalabhyate,

kṣāntipāramitā dānapāramitāśīlapāramitayo na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitāyāṃ na saṃvidyate nopalabhyate,

vīryapāramitā vīryapāramitāyāṃ na saṃvidyate nopalabhyate,

vīryapāramitā dānapāramitāśīlapāramitākṣāntipāramitāsu na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitāyāṃ na saṃvidyate nopalabhyate,

dhyānapāramitā dhyānapāramitāyāṃ na saṃvidyate nopalabhyate,

dhyānapāramitā dānapāramitāśīlapāramitākṣāntipāramitāvīryapāramitāsu na saṃvidyate nopalabhyate,

ŚsP_II-1_80

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā dānapāramitāśīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāsu na saṃvidyate nopalabhyate.

adhyātmaśūnyatādhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

bahirdhāśūnyatā bahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

bahirdhāśūnyatādhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmabahirdhāśūnyatādhyātmaśūnyatābahirdhāśūnyatayo na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatā śūnyatāśūnyatāyāṃ na saṃvidyate nopalabhyate,

śūnyatāśūnyatā śūnyatāśūnyatāyāṃ na saṃvidyate nopalabhyate,

śūnyatāśūnyatādhyātmaśūnyatābahirdhāśūnyatayo na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatāyāṃ na saṃvidyate nopalabhyate,

mahāśūnyatā mahāśūnyatāyāṃ na saṃvidyate nopalabhyate,

mahāśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatāyāṃ na saṃvidyate nopalabhyate,

paramārthaśūnyatā paramārthaśūnyatāyāṃ na saṃvidyate nopalabhyate,

paramārthaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāḥ saṃskṛtaśūnyatāyāṃ na (ŚsP_II-1_81) saṃvidyante nopalabhyante,

saṃskṛtaśūnyatā saṃskṛtaśūnyatāyāṃ na saṃvidyate nopalabhyate,

saṃskṛtaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatā asaṃskṛtaśūnyatāyāṃ na saṃvidyante nopalabhyante,

asaṃskṛtaśūnyatāsaṃskṛtaśūnyatāyāṃ na saṃvidyate nopalabhyate,

asaṃskṛtaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatā atyantasūnyatāyāṃ na saṃvidyante nopalabhyante,

atyantaśūnyatātyantaśūnyatāyāṃ na saṃvidyate nopalabhyate,

atyantaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatāṣu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatā anavarāgraśūnyatāyāṃ na saṃvidyante nopalabhyante,

anavarāgraśūnyatānavarāgraśūnyatāyāṃ na saṃvidyate nopalabhyate,

anavarāgraśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahir dhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatā anavakāraśūnyatāyāṃ na saṃvidyante nopalabhyante,

anavakāraśūnyatānavakāraśūnyatāyāṃ na saṃvidyate nopalabhyate,

anavakāraśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāḥ prakṛtiśūnyatāyāṃ na saṃvidyante nopalabhyante,

prakṛtiśūnyatā prakṛtiśūnyatāyāṃ na saṃvidyate nopalabhyate,

prakṛtiśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāḥ sarvadharmaśūnyatāyāṃ na saṃvidyante nopalabhyante,

sarvadharmaśūnyatā sarvadharmaśūnyatāyāṃ na saṃvidyate nopalabhyate,

sarvadharmaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāḥ svalakṣaṇaśūnyatāyāṃ na saṃvidyante nopalabhyante,

svalakṣaṇaśūnyatā svalakṣaṇaśūnyatāyāṃ na saṃvidyate nopalabhyate,

svalakṣaṇaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatā anupalambhaśūnyatāyāṃ na saṃvidyante (ŚsP_II-1_83) nopalabhyante,

anupalambhaśūnyatānupalambhaśūnyatāyāṃ na saṃvidyate nopalabhyate,

anupalambhaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāpramārthaśnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatā abhāvaśūnyatāyāṃ na saṃvidyante nopalabhyante,

abhāvaśūnyatābhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate,

abhāvaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatābhāvaśūnyatāḥ svabhāvaśūnyatāyāṃ na saṃvidyante nopalabhyante,

svabhāvaśūnyatā svabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate,

svabhāvaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatābhāvaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāsūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣāṇaśūnyatānupalambhaśūnyatāsvabhāvaśūnyatā (ŚsP_II-1_84) abhāvasvabhāvaśūnyatāyāṃ na saṃvidyante nopalabhyante,

abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate,

abhāvasvabhāvaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣāṇaśūnyatānupalambhaśūnyatābhāvaśūnyatāsvabhāvaśūnyatāsu na saṃvidyate nopalabhyate.

smṛtyupasthānāni smṛtyupasthāneṣu na saṃvidyante nopalabhyante,

smṛtyupasthānāni samyakprahāṇeṣu na saṃvidyante nopalabhyante,

samyakprahāṇāni samyakprahāṇeṣu na saṃvidyante nopalabhyante,

samyakprahāṇāni smṛtyupasthāneṣu na saṃvidyante nopalabhyante,

smṛtyupasthānāni samyakprahāṇāny ṛddhipādeṣu na saṃvidyante nopalabhyante,

ṛddhipādā ṛddhipādeṣu na saṃvidyante nopalabhyante,

ṛddhipādāḥ smṛtyupasthāneṣu samyakprahāṇeṣu ca na saṃvidyante nopalabhyante,

smṛtyupasthānasamyakprahāṇaṛddhipādā indriyeṣu na saṃvidyante nopalabhyante,

indriyāṇīndriyeṣu na saṃvidyante nopalabhyante,

indriyāṇi smṛtyupasthānasamyakprahāṇarddhipādeṣu na saṃvidyante nopalabhyante,

smṛtyupasthānasamyakprahāṇarddhipādendriyāṇi baleṣu na saṃvidyante nopalabhyante,

balāni baleṣu na saṃvidyante nopalabhyante,

balāni smṛtyupasthānasamyakprahāṇarddhipādendriyeṣu na saṃvidyante nopalabhyante,

smṛtyupasthānasamyakprahāṇarddhipādendriyabalāni bodhyaṅgeṣu na saṃvidyante nopalabhyante,

bodhyaṅgāni bodhyaṅgeṣu na saṃvidyante nopalabhyante,

bodhyaṅgāni smṛtyupasthānasamyakprahāṇarddhipādendriyeṣu na saṃvidyante nopalabhyante,

ŚsP_II-1_85

smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāni marge na saṃvidyante nopalabhyante,

mārgo marge na saṃvidyate nopalabhyate,

mārgaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na saṃvidyate nopalabhyate.

āryasatyāny āryasatyeṣu na saṃvidyante nopalabhyante,

āryasatyāni dhyāneṣu na saṃvidyante nopalabhyante,

dhyānāni dhyāneṣu na saṃvidyante nopalabhyante,

dhyānāny āryasatyeṣu na saṃvidyante nopalabhyante,

āryasatyāni dhyānāni cāpramāṇeṣu na saṃvidyante nopalabhyante,

apramāṇāny apramāṇeṣu na saṃvidyante nopalabhyante,

apramāṇāny āryasatyeṣu dhyāneṣu ca na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇāny ārūpyasamāpattiṣu na saṃvidyante nopalabhyante,

ārūpyasamāpataya ārūpyasamāpattiṣu na saṃvidyante nopalabhyante,

ārūpyasamāpattaya āryasatyadhyānāpramāṇeṣu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpattyo vimokṣeṣu na saṃvidyante nopalabhyante,

vimokṣā vimokṣeṣu na saṃvidyante nopalabhyante,

vimokṣā āryasatyadhyānāpramāṇārūpyasamāpattiṣu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣā anupūrvavihārasamāpattiṣu na saṃvidyante nopalabhyante.

anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattiṣu na saṃvidyante nopalabhyante,

anupūrvavihārasamāpattaya āryasatyadhyānāpramāṇārūpyasamāpattivimokṣeṣu na saṃvidyante nopalabhyante.

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattayo vimokṣamukheṣu na saṃvidyante nopalabhyante,

vimokṣamukhāni vimokṣamukheṣu na saṃvidyante nopalabhyante.

vimokṣamukhāny āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattiṣu na saṃvidyante nopalabhyante,

ŚsP_II-1_86

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣāny abhijñāsu na saṃvidyante nopalabhyante,

abhijñā abhijñāsu na saṃvidyante nopalabhyante.

abhijñā āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukheṣu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukhābhijñāḥ samādhiṣu na saṃvidyante nopalabhyante,

samādhayaḥ samādhiṣu na saṃvidyante nopalabhyante,

samādhaya āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukhābhijñāsu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpativimokṣānupūrvavihārasamapattivimokṣamukhābhijñāsamādhayo dhāraṇīmukheṣu na saṃvidyante nopalabhyante,

dhāraṇīmukhāni dhāraṇīmukheṣu na saṃvidyante nopalabhyante,

dhāraṇīmukhāny āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukhābhijñāsamādhiṣu na saṃvidyante nopalabhyante.

tathāgatabalāni tathāgatabaleṣu na saṃvidyante nopalabhyante,

tathāgatabalāni vaiśāradyeṣu na saṃvidyante nopalabhyante,

vaiśāradyāni vaiśāradyeṣu na saṃvidyante nopalabhyante,

vaiśāradyāni tathāgatabaleṣu na saṃvidyante nopalabhyante,

tathāgatabalāni vaiśāradyāni ca pratisaṃvitsu na saṃvidyante nopalabhyante,

pratisaṃvidaḥ pratisaṃvitsu na saṃvidyante nopalabhyante,

pratisaṃvidas tathāgatabalavaiśāradyeṣu na saṃvidyante nopalabhyante,

tathāgatabalavaiśāradyapratisaṃvida āveṇikabuddhadharmeṣu na saṃvidyante nopalabhyante,

āveṇikabuddhadharmā āveṇikabuddhadharmeṣu na saṃvidyante nopalabhyante,

āveṇikabuddhadharmās tathāgatabalavaiśāradyapratisaṃvitsu na saṃvidyante nopalabhyante.

gotrabhūdharmā gotrabhūdharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmeṣu na saṃvidyante nopalabhyante,

ŚsP_II-1_87

aṣṭamakadharmā aṣṭamakadharmeṣu na saṃvidyante nopalabhyante,

aṣṭamakadharmā gotrabhūdharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāś ca srotaāpattidharmeṣu na saṃvidyante nopalabhyante,

srotaāpattidharmāḥ srotaāpattidharmeṣu na saṃvidyante nopalabhyante,

srotaāpattidharmā gotrabhūdharmāṣṭamakadharmeṣu na saṃvidyante nopalabhyante.

gotrabhūdharmā aṣṭakadharmāḥ srotaāpattidharmāḥ sakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

sakṛdāgāmidharmāḥ sakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

sakṛdāgāmidharmā gotrabhūdharmāṣṭmakadharmasrotaāpannadharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāḥ srotaāpannadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhattvadharmeṣu na saṃvidyante nopalabhyante,

anāgāmidharmā anāgāmidharmeṣu na saṃvidyante nopalabhyante,

anāgāmidharmā gotrabhūdharmāṣṭamakadharmasrotaāpannadharmasakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāḥ srotaāpannadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhaddharmeṣu na saṃvidyante nopalabhyante,

arhaddharmā arhaddharmeṣu na saṃvidyante nopalabhyante,

arhaddharmā gotrabhūdharmāṣṭamakadharmaśrotaāpannadharmasakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāḥ srotaāpannadharmāḥ sakṛdāgāmidharmā arhaddharmāḥ pratyekabuddhadharmeṣu na saṃvidyante nopalabhyante,

pratyekabuddhadharmāḥ pratyekabuddhadharmeṣu na saṃvidyante nopalabhyante,

pratyekabuddhadharmā gotrabhūdharmāṣṭamakadharmasrotaāpannadharmasakṛdāgāmidharmānāgāmidharmārhaddharmeṣu na saṃvidyante nopalabhyante.

pṛthagjanabhūmiḥ pṛthagjanabhūmau na saṃvidyate nopalabhyate,

ŚsP_II-1_88

pṛthagjanabhūmir gotrabhūmau na saṃvidyate nopalabhyate,

gotrabhūmir gotrabhūmau na saṃvidyate nopalabhyate,

gotrabhūmiḥ pṛthagjanabhūmau na saṃvidyate nopalabhyate,

pṛthagjanabhūmir gotrabhūmiś cāṣṭamakabhūmau na saṃvidyate nopalabhyate,

aṣṭamakabhūmir aṣṭamakabhūmau na saṃvidyate nopalabhyate.

aṣṭamakabhūmiḥ pṛthagjanabhūmigotrabhūmau na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmayo darśanabhūmau na saṃvidyante nopalabhyante,

darśanabhūmir darśanabhūmau na saṃvidyate nopalabhyate,

darśanabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmayas tanubhūmau na saṃvidyante nopalabhyante,

tanubhūmis tanubhūmau na saṃvidyate nopalabhyate,

tanubhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmayo vītarāgabhūmau na saṃvidyante nopalabhyante,

vītarāgabhūmir vītarāgabhūmau na saṃvidyate nopalabhyate,

vītarāgabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmayaḥ kṛtāvibhūmau na saṃvidyante nopalabhyante,

kṛtāvibhūmiḥ kṛtāvibhūmau na saṃvidyate nopalabhyate,

kṛtāvibhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmayaḥ pratyakabuddhabhūmau na saṃvidyante nopalabhyante,

pratyekabuddhabhūmiḥ pratyekabuddhabhūmau na saṃvidyate nopalabhyate,

pratyekabuddhabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmiṣu (ŚsP_II-1_89) na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmayo bodhisattvabhūmau na saṃvidyante nopalabhyante,

bodhisattvabhūmir bodhisattvabhūmau na saṃvidyate nopalabhyate.

bodhisattvabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmibodhisattvabhūmayaḥ samyakṣaṃbuddhabhūmau na saṃvidyante nopalabhyante,

samyakṣaṃbuddhabhūmiḥ samyakṣaṃbuddhabhūmau na saṃvidyate nopalabhyate,

samyakṣaṃbuddhabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmibodhisattvabhūmiṣu na saṃvidyate nopalabhyate.

sarvajñatā sarvajñatāyāṃ na saṃvidyate nopalabhyate,

sarvajñatā mārgākārajñatāyāṃ na saṃvidyate nopalabhyate,

mārgākārajñatā mārgākārajñatāyāṃ na saṃvidyate nopalabhyate,

mārgākārajñatā sarvākārajñatāyāṃ na saṃvidyate nopalabhyate,

sarvajñatā mārgākārajñatā ca sarvākārajñatāyāṃ na saṃvidyate nopalabhyate,

sarvākārajñatā sarvākārajñatāyāṃ na saṃvidyate nopalabhyate,

sarvākārajñatā sarvajñatāmārgākārajñatayor na saṃvidyate nopalabhyate.

srotaāpannaḥ srotaāpanne na saṃvidyate nopalabhyate,

srotaāpannaḥ sakṛdāgāmini na saṃvidyate nopalabhyate,

sakṛdāgāmī sakṛdāgāmini na saṃvidyate nopalabhyate,

sakṛdāgāmī srotaāpanne na saṃvidyate nopalabhyate,

srotaāpannaḥ sakṛdāgāmī cānāgāmini na saṃvidyate nopalabhyate,

anāgāmy anāgāmini na saṃvidyate nopalabhyate,

anāgāmī srotaāpannasakṛdāgāmini ca na saṃvidyate nopalabhyate,

ŚsP_II-1_90

srotaāpannasakṛdāgāmyanāgāmino 'rhati na saṃvidyante nopalabhyante,

arhan arhati na saṃvidyate nopalabhyate,

arhan srotaāpannasakṛdāgāmyanāgāmiṣu na saṃvidyate nopalabhyate,

srotaāpannasakṛdāgāmyanāgāmyarhantaḥ pratyekabuddhe na saṃvidyante nopalabhyante,

pratyekabuddhaḥ pratyekabuddhe na saṃvidyate nopalabhyate,

pratyekabuddhaḥ srotaāpannasakṛdāgāmyanāgāmyarhatsu na saṃvidyate nopalabhyate,

śrotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhā bodhisattve na saṃvidyante nopalabhyante,

bodhisattvo bodhisattve na saṃvidyate nopalabhyate,

bodhisattvaḥ srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddheṣu na saṃvidyate nopalabhyate,

srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattvās tathāgate na saṃvidyante nopalabhyante,

tathāgatas tathāgate na saṃvidyate nopalabhyate,

tathāgataḥ srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattveṣu na saṃvidyate nopalabhyate.

bodhisattvo bodhisattve na saṃvidyate nopalabhyate,

bodhisattvaḥ prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā bodhisattve na saṃvidyate nopalabhyate,

bodhisattvaprajñāpāramitā cāvavādānuśāsanyāṃ na saṃvidyate nopalabhyate,

avavādānuśāsany avavādānuśāsanyāṃ na saṃvidyate nopalabhyate,

avavādānuśāsanī bodhisattvaprajñāpāramitayor na saṃvidyate nopa labhyate.

evam āyuṣmañ chāradvatīputra sarvadharmeṣv asaṃvidyamāneṣv anupalabhamāneṣu bodhisattvo na saṃvidyate nopalabhyate.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi kena kāraṇena nāmadheyamātram etad yad uta punar bodhisattva iti.

ŚsP_II-1_91

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta bodhisattva iti, tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātrañ ca na tad rūpaṃ na sā vedanā na sā saṃjñā na te saṃskārā na tad vijñānam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣur iti śrotram iti ghrāṇam iti jihveti kāya iti mana iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na tac cakṣur na śrotraṃ na tad ghrāṇaṃ na sā jihvā na sa kāyo na tan manaḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta rūpam iti śabda iti gandha iti rasa iti sparśa iti dharmā iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na tad rūpaṃ na sa śabdo na gandho na sa raso na sa sparśo na te dharmāḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣurvijñām iti śrotravijñānam iti ghrāṇavijñānam iti jihvāvijñānam iti kāyavijñānam iti manovijñānam iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na tac cakṣurvijñānaṃ na tac chrotravijñānaṃ na tad ghrāṇavijñānaṃ na taj jihvāvijñānaṃ na tat kāyavijñānaṃ na tan manovijñānam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣuḥsaṃsparśa iti śrotrasaṃsparśa iti ghrāṇasaṃsparśa iti jihvāsaṃsparśa (ŚsP_II-1_92) iti kāyasaṃsparśa iti manaḥsaṃsparśa iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sa cakṣuḥsaṃsparśo na sa śrotrasaṃsparśo na ghrāṇasaṃsparśo na sa jihvāsaṃsparśo na sa kāyasaṃsparśo na sa manaḥsaṃsparśaḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣuḥsaṃsparśapratyayavedaneti śrotrasaṃsparśapratyayavedaneti ghrāṇasaṃsparśapratyayavedaneti jihvāsaṃsparśapratyayavedaneti kāyasaṃsparśapratyayavedaneti manaḥsaṃsparśapratyayavedaneti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sā cakṣuḥsaṃsparśapratyayavedanā na sā śrotrasaṃsparśapratyayavedanā na sā ghrāṇasaṃsparśapratyayavedanā na sā jihvāsaṃsparśapratyayavedanā na sā kāyasaṃsparśapratyayavedanā na sā manaḥsaṃsparśapratyayavedanā. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāmaṃ tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta pṛthivīdhātur ity abdhātur iti tejodhātur iti vāyudhātur ity ākāśadhātur iti vijñānadhātur iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sa pṛthivīdhātur na so 'bdhātur na sa tejodhātur na sa vāyudhātur na sa ākāśadhātur na sa vijñānadhātuḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāvidyeti saṃskārā iti vijñānam iti nāmarūpam iti ṣaḍāyatanam iti sparśam iti vedaneti tṛṣṇety upādānam iti bhava iti jātir iti jarāmaraṇam iti, tathā hi na nāma kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sāvidyā na te saṃskārā na tad vijñānaṃ na tan nāmarūpaṃ na tat ṣaḍāyatanaṃ na sa sparśo na sā vedanā na sā tṛṣṇā na tad upādānaṃ na sa bhavo na sā jātir na taj jarāmaraṇam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ na nāma svabhāvena (ŚsP_II-1_93) yac ca śūnyaṃ na tan nāma tenocyate nāmadheyamātram etad yad uta bodhisattva iti.

punar aparam āyuṣmañ chāradvatīputra nāmadheyamātram etad yad uta dānapāramitā na ca nāmni dānapāramitā na ca dānapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca dānapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta śīlapāramitā na ca nāmni śīlapāramitā na ca śīlapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca śīlapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

nāmadheyamātram etad yad uta kṣāntipāramitā na ca nāmni kṣāntipāramitā na ca kṣāntipāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca kṣāntipāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta vīryapāramitā na ca nāmni vīryapāramitā na ca vīryapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca vīryapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta dhyānapāramitā na ca nāmni dhyānapāramitā na ca dhyānapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca dhyānapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta prajñāpāramitā na ca nāmni prajñāpāramitā na ca prajñāpāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca prajñāpāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad utādhyātmaśūnyatā na cādhyātmaśūnyatāyāṃ nāma na ca nāmny adhyātmabahirdhāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cādhyātmaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta bahirdhāśūnyatā na ca bahirdhāśūnyatāyāṃ (ŚsP_II-1_94) nāma na ca nāmni bahirdhāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca bahirdhāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utādhyātmabahirdhāśūnyatā na cādhyātmabahirdhāśūnyatāyāṃ nāma na ca nāmny adhyātmabahirdhāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cādhyātmabahirdhāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta śūnyatāśūnyatā na ca śūnyatāśūnyatāyāṃ nāma na ca nāmni śūnyatāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca śūnyatāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta mahāśūnyatā na ca mahāśūnyatāyāṃ nāma na ca nāmni mahāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mahāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta paramārthaśūnyatā na ca paramārthaśūnyatāyāṃ nāma na ca nāmni paramārthaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca paramārthaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta saṃskṛtaśūnyatā na ca saṃskṛtaśūnyatāyāṃ nāma na ca nāmni saṃskṛtaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca saṃskṛtaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utāsaṃskṛtaśūnyatā na cāsaṃskṛtasunyatāyāṃ nāma na ca nāmny asaṃskṛtaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cāsaṃskṛtaśunyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utātyantaśūnyatā na cātyantaśūnyatāyāṃ nāma na ca nāmny atyantaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cātyantaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

nāmadheyamātram etad yad utānavarāgraśūnyatā na cānavarāgraśūnyatāyāṃ nāma na ca nāmny anavarāgraśūnyatā. tat kasya hetoḥ? tathā (ŚsP_II-1_95) hi yac ca nāma yā cānavarāgraśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utānavakāraśūnyatā na cānavakāraśūnyatāyāṃ nāma na ca nāmny anavakāraśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cānavakāraśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta prakṛtiśūnyatā na ca prakṛtiśūnyatāyāṃ nāma na ca nāmni prakṛtiśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca prakṛtiśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta sarvadharmaśūnyatā na ca sarvadharmaśūnyatāyāṃ nāma na ca nāmni sarvadharmaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvadharmaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta svalakṣaṇaśūnyatā na ca svalakṣaṇaśūnyatāyāṃ nāma na ca nāmni svalakṣaṇaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca svalakṣaṇaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utānupalambhaśūnyatā na cānupalambhaśūnyatāyāṃ nāma na ca nāmny anupalambhaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cānupalambhaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utābhāvaśūnyatā na cābhāvaśūnyatāyāṃ nāma na ca nāmny abhāvaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cābhāvaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta svabhāvaśūnyatā na ca svabhāvaśūnyatāyāṃ nāma na ca nāmni svabhāvaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca svabhāvaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utābhāvasvabhāvaśūnyatā na cabhavasvabhāvaśūnyatāyāṃ nāma na ca nāmny abhāvasvabhāvaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cābhāvasvabhāvaśūnyatā ubhayam etan na (ŚsP_II-1_96) saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

anenāyuṣmañ chāradvatīputra paryāyeṇa namadheyamātram etad yad uta bodhisattva iti.

āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta smṛtyupasthānānīti na ca smṛtyupasthāneṣu nāma na ca nāmni smṛtyupasthānāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca smṛtyupasthānāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta samyakprahāṇānīti na ca samyakprahāneṣu nāma na ca nāmni samyakprahāṇāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca samyakprahāṇāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utarddhipādā iti na carddhipādeṣu nāma na ca nāmny ṛddhipādāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye carddhipādā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utendriyānīti na cendriyeṣu nāma na ca nāmnīndriyāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni cendriyāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta balānīti na ca baleṣu nāma na ca nāmni balāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca balāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta bodhyaṅgānīti na ca bodhyaṅgeṣu nāma na ca nāmni bodhyaṅgāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca bodhyaṅgāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ (ŚsP_II-1_97) yad utāryāṣṭāṅgo mārga iti na cāryāṣṭāṅge marge nāma na ca nāmny āryāṣṭāṅgo mārgaḥ. tat kasya hetoḥ? tathā hi yac ca nāma yaś cāryāṣṭāṅgo mārga ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāryasatyānīti na cāryāsatyeṣu nāma na ca nāmny ārysatyāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni cāryasatyāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta dhyānānīti na ca dhyāneṣu nāma na ca nāmni dhyānāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca dhyānāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāpramāṇānīti na cāpramāṇeṣu nāma na ca nāmny apramāṇāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni cāpramāṇāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utārūpyasamāpattaya iti na cārūpyasamāpattiṣu nāma na ca nāmny ārūpyasamāpattayaḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye cārūpyasamāpattaya ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta vimokṣā iti na ca vimokṣeṣu nāma na ca nāmni vimokṣāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye ca vimokṣā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta navānupūrvavihārasamāpattaya iti na ca navānupūrvavihārasamāpattiṣu nāma na ca nāmny anupūrvavihārasamāpattayaḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye cānupūrvavihārasamāpattaya ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

ŚsP_II-1_98

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta śūnytānimittāpraṇihitavimokṣamukhānīti na ca vimokṣamukheṣu nāma na ca nāmni vimokṣamukhāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca vimokṣamukhāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utābhijñā iti na cābhijñāṣu nāma na ca nāmny abhijñāḥ. tat kasya hetoḥ? tathā hi yac ca nāma yāś cābhijñā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta samādhaya iti na ca samādhiṣu nāma na ca nāmni samādhayaḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye ca samādhaya ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta dhāraṇīmukhānīti na ca dhāraṇīmukheṣu nāma na ca nāmni dhāraṇīmukhāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca dhāraṇīmukhāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta daśatathāgatabalānīti na ca tathāgatabaleṣu nāma na ca nāmni tathāgatabalāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca tathāgatabalāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta catvāri vaiśāradyānīti na ca vaiśāradyeṣu nāma na ca nāmni vaiśāradyāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca vaiśāradyāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta catasraḥ pratisaṃvida iti na ca pratisaṃvitṣu nāma na ca nāmni pratisaṃvidaḥ. tat kasya hetoḥ? tathā hi yac ca nāma yāś ca pratisaṃvida ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

ŚsP_II-1_99

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta mahāmaitrīti na ca mahāmaitryāṃ nāma na ca nāmni mahāmaitrī. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mahāmaitry ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta mahākaruṇeti na ca mahākaruṇāyāṃ nāma na ca nāmni mahākaruṇā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mahākaruṇā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāṣṭādaśāveṇikā buddhadharmā iti na cāveṇikeṣu buddhadharmeṣu nāma na ca nāmny āveṇikabuddhadharmāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye cāveṇikabuddhadharmā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta sarvajñateti na ca sarvajñatāyāṃ nāma na ca nāmni sarvajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvajñatā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta mārgākārajñateti na ca mārgākārajñatāyāṃ nāma na ca nāmni mārgākārajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mārgākārajñatobhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta sarvākārajñateti na ca sarvākārajñatāyāṃ nāma na ca nāmni sarvākārajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvākārajñatobhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

yathāyuṣmañ chāradvatīputra evam aha, kena kāraṇenaivaṃ vadasi, yathātmātmety ucyate 'tyantatayā cānabhinirvṛtta ātmeti, yathā sattvaḥ sattva ity ucyate 'tyantatayā cānabhinirvṛttaḥ sattva iti, yathā jīvo jīva ity (ŚsP_II-1_100) ucyate 'tyantatayā cānabhinirvṛtto jīva iti, yathā jantuṃ jaṃtūr ity ucyate 'tyantatayā cānabhinirvṛtto jātur iti, yathā posa posa ity ucyate 'tyantatayā cānabhinirvṛttaḥ poṣa iti, yathā puruṣaḥ puruṣa ity ucyate 'tyantatayā cānabhinirvṛttaḥ puruṣa iti, yathā pudgalaḥ pudgala ity ucyate 'tyantatayā cānabhinirvṛttaḥ pudgala iti, yathā manujo manuja ity ucyate 'tyantatayā cānabhinirvṛtto manuja iti, yathā mānavo mānava ity ucyate 'tyantatayā cānabhinirvṛtto mānava iti, yathā kārakaḥ kāraka ity ucyate 'tyantatayā cānabhinirvṛttaḥ kāraka iti, yathā vedako vedaka ity ucyate 'tyantatayā cānabhinirvṛtto vedaka iti, yathā jānako jānaka ity ucyate 'tyantatayā cānabhinirvṛtto jānaka iti, yathā paśyakaḥ paśyaka ity ucyate 'tyantatayā cānabhinirvṛttaḥ paśyaka iti.

atyantatayāyuṣmañ chāradvatīputrātmā na saṃvidyate nopalabhyate, kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā sattvo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā jīvo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā jantu na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā poṣo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā puruṣo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā pudgalo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā manujo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā mānavo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā kārako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā vedako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā jānako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā paśyako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā rūpaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā saṃjñā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā saṃskārā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā vijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotraṃ na saṃvidyate nopalabhyate kuto (ŚsP_II-1_101) 'syābhinirvṛttir bhaviṣyati. atyantatayā ghrāṇaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā mano na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā rūpaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śabdo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā gandho na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā raso na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā sparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā dharmā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣurvijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotravijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā ghrāṇavijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvāvijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyavijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā manovijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣuḥsaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotrasaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā ghrāṇasaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvāsaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyasaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā manaḥsaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣuḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotrasaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syā abhinirvṛttir bhaviṣyati. atyantatayā ghrāṇasaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvāsaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyasaṃsparśajā vedanā na (ŚsP_II-1_102) saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā manaḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā pṛthivīdhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayābdhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā tejodhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vāyudhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayākāśadhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vijñānadhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayāvidyā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā saṃskārā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā nāmarūpaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā ṣaḍāyatanaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā sparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā tṛṣṇā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā upādānaṃ na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā bhavo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jātir na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jarāmaraṇaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā dānapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śīlapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā kṣāntipāramitā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vīryapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā dhyānapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā prajñāpāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayādhyātmaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā bahirdhāśūnyatā na saṃvidyate (ŚsP_II-1_103) nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayādhyātmabahirdhāśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śūnyatāśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā mahāśūnyatā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā paramārthaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā saṃskṛtaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayāsaṃskṛtaśūnyatā na saṃvidyate nopalabhyate kuto syābhinirvṛttir bhaviṣyati. atyantatayā atyantaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā anavarāgraśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayānavakāraśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā prakṛtiśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā sarvadharmaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā svalakṣaṇaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayānupalambhaśūnyatā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayābhāvaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā svabhāvaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayābhāvasvabhāvaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā smṛtyupasthānāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā samyakprahāṇāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā ṛddhipādā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā indriyāṇi na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā balāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā bodhyaṅgāni na saṃvidyante nopalabhyante kuta esām abhinirvṛttir bhaviṣyati. atyantatayā āryāṣṭaṅgo mārgo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā āryasatyāni na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā dhyānāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayāpramāṇāni na saṃvidyante (ŚsP_II-1_104) nopalabhyatne kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā ārūpyasamāpattayo na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā aṣṭau vimokṣā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā navānupūrvavihārasamāpattayo na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā śūnyatānimittāpraṇihitavimokṣamukhāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayābhijñā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā samādhayo na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā dhāraṇīmukhāni na saṃvidyate nopalabhyate kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā daśatathāgatablāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā catvāri vaiśāradyāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā catasraḥ pratisaṃvido na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā mahāmaitrī na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā mahākaruṇā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayāṣṭādaśāveṇikabuddhadharmā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā śrāvako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā pratyekabuddho na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā bodhisattvo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā tathāgato 'rhan samyakṣaṃbuddho na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

anenāyuṣmañ chāradvatīputra paryāyeṇātmeti cocyate 'tyantam abhinirvṛttiś cātmā.

punar aparam āyuṣmañ chāradvatīputra yad vadasy evam asvabhāvāḥ sarvadharmā iti, evam etad āyuṣmañ chāradvatīputra tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra nāsti sāṃyogikaḥ svabhāvaḥ.

śāradvatīputra āha: kasyāyuṣman subhūte nāsti sāṃyogikaḥ svabhāvaḥ.

āha: rūpasyāyuṣmañ chāradvatīputra nāsti sāṃyogikaḥ svabhāvaḥ, vedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃjñāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃskārāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, vijñānasya nāsti (ŚsP_II-1_105) sāṃyogikaḥ svabhāvaḥ.

cakṣuṣa āyuṣmañ chāradvatīputra nāsti sāṃyogikaḥ svabhāvaḥ, śrotrasya nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇasya nāsti sāṃyogikaḥ svabhāvaḥ, jihvāyā nāsti sāṃyogikaḥ svabhāvaḥ, kāyasya nāsti sāṃyogikaḥ svabhāvaḥ, manaso nāsti sāṃyogikaḥ svabhāvaḥ.

rūpasya nāsti sāṃyogikaḥ svabhāvaḥ, śabdasya nāsti sāṃyogikaḥ svabhāvaḥ, gandhasya nāsti sāṃyogikaḥ svabhāvaḥ, rasasya nāsti sāṃyogikaḥ svabhāvaḥ, sparśasya nāsti sāṃyogikaḥ svabhāvaḥ, dharmāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ.

cakṣurvijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, śrotravijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇavijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, jihvāvijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, kāyavijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, manovijñānasya nāsti sāṃyogikaḥ svabhāvaḥ.

cakṣuḥsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, śrotrasaṃspaarśasya nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇasaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, jihvāsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, kāyasaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, manaḥsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ.

cakṣuḥsaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, śrotrasaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇasaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, jihvāsaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, kāyasaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, manaḥsaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ.

pṛthivīdhātor nāsti sāṃyogikaḥ svabhāvaḥ, abdhātor nāsti sāṃyogikaḥ svabhāvaḥ, tejodhātor nāsti sāṃyogikaḥ svabhāvaḥ, vāyudhātor nāsti sāṃyogikaḥ svabhāvaḥ, ākāśadhātor nāsti sāṃyogikaḥ svabhāvaḥ, vijñānadhātor nāsti sāṃyogikaḥ svabhāvaḥ.

avidyāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃskārāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, vijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, nāmarūpasya nāsti sāṃyogikaḥ svabhāvaḥ, ṣaḍāyatanasya nāsti sāṃyogikaḥ svabhāvaḥ, sparśasya nāsti sāṃyogikaḥ svabhāvaḥ, vedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, tṛṣṇā nāsti sāṃyogikaḥ svabhāvaḥ, upādānasya nāsti sāṃyogikaḥ svabhāvaḥ, bhavasya nāsti sāṃyogikaḥ svabhāvaḥ, jāter nāsti sāṃyogikaḥ svabhāvaḥ, jarāmaraṇasya nāsti sāṃyogikaḥ svabhāvaḥ.

ŚsP_II-1_106

dānapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, śīlapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, kṣāntipāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, vīryapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, dhyānapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, prajñāpāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ.

adhyātmaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, bahirdhāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, adhyātmabahirdhāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, śūnyatāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, mahāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, paramārthaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃskṛtaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, asaṃskṛtaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, atyantaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, anavarāgraśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, anavakāraśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, prakṛtiśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, sarvadharmaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, svalakṣaṇaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, anupalambhaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, abhāvaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, svabhāvaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, abhāvasvabhāvaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ.

smṛtyupasthānānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, samyakprahāṇānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, indriyāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, ṛddhipādānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, balānāṃ nasti sāṃyogikaḥ svabhāvaḥ, bodhyaṅgānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, āryāṣṭāṅgamārgasya nāsti sāṃyogikaḥ svabhāvaḥ, āryasatyānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, dhyānānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, apramāṇānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, ārūpyasamāpattīnāṃ nāsti sāṃyogikaḥ svabhāvaḥ, aṣṭānāṃ vimokṣānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, navānupūrvavihārasamāpattīnāṃ nāsti sāṃyogikaḥ svabhāvaḥ, śūnyatānimittāpraṇihitavimokṣamukhānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, abhijñānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, samādhīnāṃ nāsti sāṃyogikaḥ svabhāvaḥ, dhāraṇīmukhānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, daśānāṃ tathāgatabalānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, catvurṇāṃ vaiśāradyānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, catasṛṇāṃ pratisaṃvidāṃ nāsti sāṃyogikaḥ svabhāvaḥ, mahāmaitryāṃ nāsti sāṃyogikaḥ svabhāvaḥ, mahākaruṇā nāsti sāṃyogikaḥ svabhāvaḥ, āveṇikabuddhadharmāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa svabhāvāḥ sarvadharmāḥ.

ŚsP_II-1_107

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anityā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anityā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānityaṃ na ca kasyacid vigamena, vedanānityā na ca kasyacid vigamena, saṃjñānityā na ca kasyacid vigamena, saṃskārā anityā na ca kasyacid vigamena, vijñānam anityaṃ na ca kasyacid vigamena.

cakṣur anityaṃ na ca kasyacid vigamena, śrotram anityaṃ na ca kasyacid vigamena, ghrāṇam anityaṃ na ca kasyacid vigamena, jihvānityā na ca kasyacid vigamena, kāyo 'nityo na ca kasyacid vigamena, mano 'nityo na ca kasyacid vigamena.

rūpam anityaṃ na ca kasyacid vigamena, śabdo 'nityo na ca kasyacid vigamena, gandho 'nityo na ca kasyacid vigamena, raso 'nityo na ca kasyacid vigamena, sparśo 'nityo na ca kasyacid vigamena, dharmā anityā na ca kasyacid vigamena.

cakṣurvijñānam anityaṃ na ca kasyacid vigamena, śrotravijñānam anityaṃ na ca kasyacid vigamena, ghrāṇavijñānam anityaṃ na ca kasyacid vigamena, jihvāvijñānam anityaṃ na ca kasyacid vigamena, kāyavijñānam anityaṃ na ca kasyacid vigamena, manovijñānam anityaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśo 'nityo na ca kasyacid vigamena,śrotrasaṃsparśo 'nityo na ca kasyacid vigamena, ghrāṇasaṃsparśo 'nityo na ca kasyacid vigamena, jihvāsaṃsparśo 'nityo na ca kasyacid vigamena, kāyasaṃsparśo 'nityo na ca kasyacid vigamena, manaḥsaṃsparśo 'nityo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanānityā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānityā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānityā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānityā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānityā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānityā na ca kasyacid vigamena.

pṛthivīdhātur anityo na ca kasyacid vigamena, abdhātur anityo na ca kasyacid vigamena, tejodhātur anityo na ca kasyacid vigamena, vāyudhātur (ŚsP_II-1_108) anityo na ca kasyacid vigamena, ākāśadhātur anityo na ca kasyacid vigamena, vijñānadhātur anityo na ca kasyacid vigamena.

avidyānityā na ca kasyacid vigamena, saṃskārā anityā na ca kasyacid vigamena, vijñānam anityaṃ na ca kasyacid vigamena, nāmarūpam anityaṃ na ca kasyacid vigamena, ṣaḍāyatanam anityaṃ na ca kasyacid vigamena, sparśo 'nityo na ca kasyacid vigamena, vedanānityā na ca kasyacid vigamena, tṛṣṇānityā na ca kasyacid vigamena, upādānam anityaṃ na ca kasyacid vigamena, bhavo 'nityo na ca kasyacid vigamena, jātir anityā na ca kasyacid vigamena, jarāmaraṇam anityaṃ na ca kasyacid vigamena.

dānapāramitā nityā na ca kasyacid vigamena, śīlapāramitānityā na ca kasyacid vigamena, kṣāntipāramitānityā na ca kasyacid vigamena, vīryapāramitānityā na ca kasyacid vigamena, dhyānapāramitānityā na ca kasyacid vigamena, prajñāpāramitānityā na ca kasyacid vigamena.

adhyātmaśūnyatānityā na ca kasyacid vigamena, bahirdhāśūnyatānityā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānityā na ca kasyacid vigamena, śūnyatāśūnyatānityā na ca kasyacid vigamena, mahāśūnyatānityā na ca kasyacid vigamena, paramārthaśūnyatānityā na ca kasyacid vigamena, saṃskṛtaśūnyatānityā na ca kasyacid vigamena, asaṃskṛtaśūnyatānityā na ca kasyacid vigamena, atyantaśūnyatānityā na ca kasyacid vigamena, anavarāgraśūnyatānityā na ca kasyacid vigamena, anavakāraśūnyatānityā na ca kasyacid vigamena, prakṛtiśūnyatānityā na ca kasyacid vigamena, sarvadharmaśūnyatānityā na ca kasyacid vigamena, svalakṣaṇaśūnyatānityā na ca kasyacid vigamena, anupalambhaśūnyatānityā na ca kasyacid vigamena, abhāvaśūnyatānityā na ca kasyacid vigamena, svabhāvaśūnyatānityā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānityā na ca kasyacid vigamena.

smṛtyupasthānāny anityāni na ca kasyacid vigamena, samyakprahāṇāny anityāni na ca kasyacid vigamena, indriyāṇy anityāni na ca kasyacid vigamena, ṛddhipādā anityāni na ca kasyacid vigamena, balāny anityāni na ca kasyacid vigamena, bodhyaṅgāny anityāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'nityo na ca kasyacid vigamena, āryasatyāny anityāni na ca kasyacid vigamena, dhyānāny anityāni na ca kasyacid vigamena, apramāṇāny anityāni na ca kasyacid vigamena, ārūpyasamāpattayo 'nityā na ca kasyacid vigamena, astau vimoksā 'nityā na ca kasyacid vigamena, (ŚsP_II-1_109) navānupūrvavihārasamāpattayo 'nityā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anityāni na ca kasyacid vigamena, abhijñānityā na ca kasyacid vigamena, samādhayo 'nityā na ca kasyacid vigamena, dhāraṇīmukhāny anityāni na ca kasyacid vigamena, daśatathāgatabalāny anityāni na ca kasyacid vigamena, catvāri vaiśāradyāny anityāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'nityā na ca kasyacid vigamena, mahāmaitry anityā na ca kasyacid vigamena, mahākaruṇānityā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā anityā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anityaṃ so 'bhāvaḥ kṣayaś ca.

anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā anityā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā duḥkhā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā duḥkhā na ca kasyacid vigamena?

subhūtir āha: rūpam āyuṣmañ chāradvatīputra duḥkhaṃ na ca kasyacid vigamena, vedanā duḥkhā na ca kasyacid vigamena, saṃjnā duḥkhā na ca kasyacid vigamena, saṃskārā duḥkhā na ca kasyacid vigamena, vijñānaṃ duḥkhaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra duḥkhaṃ na ca kasyacid vigamena, śrotraṃ duḥkhaṃ na ca kasyacid vigamena, ghrāṇaṃ duḥkhaṃ na ca kasyacid vigamena, jihvā duḥkhā na ca kasyacid vigamena, kāyo duḥkho na ca kasyacid vigamena, mano duḥkho na ca kasyacid vigamena.

rūpaṃ duḥkhaṃ na ca kasyacid vigamena, śabdo duḥkho na ca kasyacid vigamena, gandho duḥkho na ca kasyacid vigamena, raso duḥkho na ca kasyacid vigamena, sparśo duḥkho na ca kasyacid vigamena, dharmo duḥkho na ca kasyacid vigamena.

cakṣurvijñānaṃ duḥkhaṃ na ca kasyacid vigamena, śrotravijñānaṃ duḥkhaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ duḥkhaṃ na ca kasyacid vigamena, jihvāvijñānaṃ duḥkhaṃ na ca kasyacid vigamena, kāyavijñānaṃ duḥkhaṃ na ca kasyacid vigamena, manovijñānaṃ duḥkhaṃ na ca kasyacid vigamena.

ŚsP_II-1_110

cakṣuḥsaṃsparśo duḥkho na ca kasyacid vigamena, śrotrasaṃsparśo duḥkho na ca kasyacid vigamena, ghrāṇasaṃsparśo duḥkho na ca kasyacid vigamena, jihvāsaṃsparśo duḥkho na ca kasyacid vigamena, kāyasaṃsparśo duḥkho na ca kasyacid vigamena, manaḥsaṃsparśo duḥkho na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena.

pṛthivīdhātur duḥkho na ca kasyacid vigamena, abdhātur duḥkho na ca kasyacid vigamena, tejodhātur duḥkho na ca kasyacid vigamena, vāyudhātur duḥkho na ca kasyacid vigamena, ākāśadhātur duḥkho na ca kasyacid vigamena, vijñānadhātur duḥkho na ca kasyacid vigamena.

avidyā duḥkhā na ca kasyacid vigamena, saṃskārā duḥkhā na ca kasyacid vigamena, vijnānaṃ duḥkhaṃ na ca kasyacid vigamena, nāmarūpaṃ duḥkhaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ duḥkhaṃ na ca kasyacid vigamena, sparśo duḥkho na ca kasyacid vigamena, vedanā duḥkhā na ca kasyacid vigamena, tṛṣṇā duḥkhā na ca kasyacid vigamena, upādānaṃ duḥkhaṃ na ca kasyacid vigamena, bhavo duḥkho na ca kasyacid vigamena, jātir duḥkhā na ca kasyacid vigamena, jarāmaraṇaṃ duḥkhaṃ na ca kasyacid vigamena.

dānapāramitā duḥkhā na ca kasyacid vigamena, śīlapāramitā duḥkhā na ca kasyacid vigamena, kṣāntipāramitā duḥkhā na ca kasyacid vigamena, vīryapāramitā duḥkhā na ca kasyacid vigamena, dhyānapāramitā duḥkhā na ca kasyacid vigamena, prajñāpāramitā duḥkhā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra duḥkhā na ca kasyacid vigamena, bahirdhāśūnyatā duḥkhā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā duḥkhā na ca kasyacid vigamena, śūnyatāśūnyatā duḥkhā na ca kasyacid vigamena, mahāśūnyatā duḥkhā na ca kasyacid vigamena, paramārthaśūnyatā duḥkhā na ca kasyacid vigamena, saṃskṛtaśūnyatā duḥkhā na ca kasyacid vigamena, asaṃskṛtaśūnyatā duḥkhā na ca kasyacid vigamena, atyantaśūnyatā duḥkhā na ca kasyacid vigamena, anavarāgraśūnyatā (ŚsP_II-1_111) duḥkhā na ca kasyacid vigamena, anavakāraśūnyatā duḥkhā na ca kasyacid vigamena, prakṛtiśūnyatā duḥkhā na ca kasyacid vigamena, sarvadharmaśūnyatā duḥkhā na ca kasyacid vigamena, svalakṣaṇaśūnyatā duḥkhā na ca kasyacid vigamena, anupalambhaśūnyatā duḥkhā na ca kasyacid vigamena, abhāvaśūnyatā duḥkhā na ca kasyacid vigamena, svabhāvaśūnyatā duḥkhā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā duḥkhā na ca kasyacid vigamena.

smṛtyupasthānāni duḥkhāni na ca kasyacid vigamena, samyakprahāṇāni duḥkhāni na ca kasyacid vigamena, ṛddhipādā duḥkhā na ca kasyacid vigamena, indriyāṇi duḥkhāni na ca kasyacid vigamena, balāni duḥkhāni na ca kasyacid vigamena, bodhyaṅgāni duḥkhāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo duḥkho na ca kasyacid vigamena, āryasatyāni duḥkhāni na ca kasyacid vigamena, dhyānāni duḥkhāni na ca kasyacid vigamena, apramāṇāni duḥkhāni na ca kasyacid vigamena, ārūpyasamāpattayo duḥkhā na ca kasyacid vigamena, aṣṭau vimokṣā duḥkhā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo duḥkhā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhāni na ca kasyacid vigamena, abhijñā duḥkhā na ca kasyacid vigamena, samādhayo duḥkhā na ca kasyacid vigamena, dhāraṇīmukhāni duḥkhāni na ca kasyacid vigamena, daśatathāgatabalāni duḥkhāni na ca kasyacid vigamena, catvāri vaiśāradyāni duḥkhāni na ca kasyacid vigamena, catasraḥ pratisaṃvido duḥkhā na ca kasyacid vigamena, mahāmaitrī duḥkhā na ca kasyacid vigamena, mahākaruṇā duḥkhā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā duḥkhā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad duḥkhaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā duḥkhā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anātmāno na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anātmāno na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānātmā na ca kasyacid vigamena, vedanānātmā na ca kasyacid vigamena, saṃjñānātmā na ca kasyacid vigamena, saṃskārā anātmāno na ca kasyacid vigamena, vijñānam anātmā (ŚsP_II-1_112) na ca kasyacid vigamena.

cakṣur anātmā na ca kasyacid vigamena, śrotram anātmā na ca kasyacid vigamena, ghrāṇam anātmā na ca kasyacid vigamena, jihvānātmā na ca kasyacid vigamena, kāyo 'nātmā na ca kasyacid vigamena, mano 'nātmā na ca kasyacid vigamena.

rūpam anātmā na ca kasyacid vigamena, śabdo 'nātmā na ca kasyacid vigamena, gandho 'nātmā na ca kasyacid vigamena, raso 'nātmā na ca kasyacid vigamena, sparśo 'nātmā na ca kasyacid vigamena, dharmā anātmāno na ca kasyacid vigamena.

cakṣurvijñānam anātmā na ca kasyacid vigamena, śrotravijñānam anātmā na ca kasyacid vigamena, ghrāṇavijñānam anātmā na ca kasyacid vigamena, jihvāvijñānam anātmā na ca kasyacid vigamena, kāyavijñānam anātmā na ca kasyacid vigamena, manovijñānam anātmā na ca kasyacid vigamena.

cakṣuḥsaṃsparśo 'nātmā na ca kasyacid vigamena, śrotrasaṃsparśo 'nātmā na ca kasyacid vigamena, ghrāṇasaṃsparśo 'nātmā na ca kasyacid vigamenajihvāsaṃsparśo 'nātmā na ca kasyacid vigamena, kāyasaṃsparśo 'nātmā na ca kasyacid vigamena, manaḥsaṃsparśo 'nātmā na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena.

pṛthivīdhātur anātmā na ca kasyacid vigamena, abdhātur anātmā na ca kasyacid vigamena, tejodhātur anātmā na ca kasyacid vigamena, vāyudhātur anātmā na ca kasyacid vigamena, ākāśadhātur anātmā na ca kasyacid vigamena, vijñānadhātur anātmā na ca kasyacid vigamena.

avidyānātmā na ca kasyacid vigamena, saṃskārā anātmānā na ca kasyacid vigamena, vijñānam anātmā na ca kasyacid vigamena, nāmarūpam anātmā na ca kasyacid vigamena, ṣaḍāyatanam anātmā na ca kasyacid vigamena, sparśo 'nātmā na ca kasyacid vigamena, vedanānātmā na ca kasyacid vigamena, tṛṣṇānātmā na ca kasyacid vigamena, upādānam (ŚsP_II-1_113) anātmā na ca kasyacid vigamena, bhavo 'nātmā na ca kasyacid vigamena, jātir anātmā na ca kasyacid vigamena, jarāmaraṇam anātmā na ca kasyacid vigamena.

dānapāramitānātmā na ca kasyacid vigamena, śīlapāramitānātmā na ca kasyacid vigamena, kṣāntipāramitānātmā na ca kasyacid vigamena, vīryapāramitānātmā na ca kasyacid vigamena, dhyānapāramitānātmā na ca kasyacid vigamena, prajñāpāramitānātmā na ca kasyacid vigamena.

adhyātmaśūnyatānātmā na ca kasyacid vigamena, bahirdhāśūnyatānātmā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānātmā na ca kasyacid vigamena, śūnyatāśūnyatānātmā na ca kasyacid vigamena, mahāśūnyatānātmā na ca kasyacid vigamena, paramārthaśūnyatānātmā na ca kasyacid vigamena, saṃskṛtaśūnyatānātmā na ca kasyacid vigamena, asaṃskṛtaśūnyatānātmā na ca kasyacid vigamena, atyantaśūnyatānātmā na ca kasyacid vigamena, anavarāgraśūnyatānātmā na ca kasyacid vigamena, anavakāraśūnyatānātmā na ca kasyacid vigamena, prakṛtiśūnyatānātmā na ca kasyacid vigamena, sarvadharmaśūnyatānātmā na ca kasyacid vigamena, svalakṣaṇaśūnyatānātmā na ca kasyacid vigamena, anupalambhaśūnyatānātmā na ca kasyacid vigamena, abhāvaśūnyatānātmā na ca kasyacid vigamena, svabhāvaśūnyatānātmā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānātmā na ca kasyacid vigamena.

smṛtyupasthānāny anātmāni na ca kasyacid vigamena, samyakprahāṇāny anātmāni na ca kasyacid vigamena, ṛddhipādā anātmāno na ca kasyacid vigamena, indriyāṇy anātmāni na ca kasyacid vigamena, balāny anātmāni na ca kasyacid vigamena, bodhyaṅgāny anātmāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'nātmā na ca kasyacid vigamena, āryasatyāny anātmāni na ca kasyacid vigamena, dhyānāny anātmāni na ca kasyacid vigamena, apramāṇāny anātmāni na ca kasyacid vigamena, ārūpyasamāpattayo 'nātmāno na ca kasyacid vigamena, aṣṭau vimokṣāmukhāny anātmāni na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'nātmāno na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anātmāni na ca kasyacid vigamena, abhijñā anātmāno na ca kasyacid vigamena, samādhayo 'nātmāno na ca kasyacid vigamena, dhāraṇīmukhāny anātmāni na ca kasyacid vigamena, daśatathāgatabalāny anātmāni na ca kasyacid vigamena, catvāri vaiśāradyāny anātmāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'nātmāno na ca (ŚsP_II-1_114) kasyacid vigamena, mahāmaitry anātmā na ca kasyacid vigamena, mahākaruṇānātmā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā anātmāno na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anātmāno 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā anātmāno na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmāḥ śāntā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmāḥ śāntā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra śāntaṃ na ca kasyacid vigamena, vedanā śāntā na ca kasyacid vigamena, saṃjñā śāntā na ca kasyacid vigamena, saṃskārāḥ śāntā na ca kasyacid vigamena, vijñānaṃ śāntaṃ na ca kasyacid vigamena.

cakṣuḥ śāntaṃ na ca kasyacid vigamena, śrotraṃ śāntaṃ na ca kasyacid vigamena, ghrāṇaṃ śāntaṃ na ca kasyacid vigamena, jihvā śāntā na ca kasyacid vigamena, kāyaḥ śānto na ca kasyacid vigamena, manaḥ śāntaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra śāntaṃ na ca kasyacid vigamena, śabdaḥ śānto na ca kasyacid vigamena, gandhaḥ śānto na ca kasyacid vigamena, rasaḥ śānto na ca kasyacid vigamena, sparśaḥ śānto na ca kasyacid vigamena, dharmāḥ śāntā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra śāntaṃ na ca kasyacid vigamena, śrotravijñānaṃ śāntaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ śāntaṃ na ca kasyacid vigamena, jihvāvijñānaṃ śāntaṃ na ca kasyacid vigamena, kāyavijñānaṃ śāntaṃ na ca kasyacid vigamena, manovijñānaṃ śāntaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śānto na ca kasyacid vigamena, śrotrasaṃsparśaḥ śānto na ca kasyacid vigamena, ghrāṇasaṃsparśaḥ śānto na ca kasyacid vigamena, jihvāsaṃsparśaḥ śānto na ca kasyacid vigamena, kāyasaṃsparśaḥ śānto na ca kasyacid vigamena, manaḥsaṃsparśaḥ śānto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra sāntā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā śāntā na ca kasyacid (ŚsP_II-1_115) vigamena, ghrāṇasaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra śānto na ca kasyacid vigamena, abdhātuḥ śānto na ca kasyacid vigamena, tejodhātuḥ śānto na ca kasyacid vigamena, vāyudhātuḥ śānto na ca kasyacid vigamena, ākāśadhātuḥ śānto na ca kasyacid vigamena, vijñānadhātuḥ śānto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra śāntā na ca kasyacid vigamena, saṃskārāḥ śāntā na ca kasyacid vigamena, vijñānaṃ śāntaṃ na ca kasyacid vigamena, nāmarūpaṃ śāntaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ śāntaṃ na ca kasyacid vigamena, sparśaḥ śānto na ca kasyacid vigamena, vedanā śāntā na ca kasyacid vigamena, tṛṣṇā śāntā na ca kasyacid vigamena, upādānaṃ śāntaṃ na ca kasyacid vigamena, bhavaḥ śānto na ca kasyacid vigamena, jātiḥ śāntā na ca kasyacid vigamena, jarāmaraṇaṃ śāntaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra śāntā na ca kasyacid vigamena, śīlapāramitā śāntā na ca kasyacid vigamena, kṣāntipāramitā śāntā na ca kasyacid vigamena, vīryapāramitā śāntā na ca kasyacid vigamena, dhyānapāramitā sāntā na ca kasyacid vigamena, prajñāpāramitā śāntā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra sāntā na ca kasyacid vigamena, bahirdhāśūnyatā sāntā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā śāntā na ca kasyacid vigamena, śūnyatāśūnyatā śāntā na ca kasyacid vigamena, mahāśūnyatā śāntā na ca kasyacid vigamena, paramārthaśūnyatā śāntā na ca kasyacid vigamena, saṃskṛtaśūnyatā śāntā na ca kasyacid vigamena, asaṃskṛtaśūnyatā śāntā na ca kasyacid vigamena, atyantaśūnyatā śāntā na ca kasyacid vigamena, anavarāgraśūnyatā śāntā na ca kasyacid vigamena, anavakāraśūnyatā śāntā na ca kasyacid vigamena, prakṛtiśūnyatā śāntā na ca kasyacid vigamena, sarvadharmaśūnyatā śāntā na ca kasyacid vigamena, svalakṣaṇaśūnyatā śāntā na ca kasyacid vigamena, anupalambhaśūnyatā śāntā na ca kasyacid vigamena, abhāvaśūnyatā śāntā na ca kasyacid vigamena, svabhāvaśūnyatā śāntā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā śāntā na ca kasyacid vigamena.

ŚsP_II-1_116

smṛtyupasthānāny āyuṣmañ chāradvatīputra śāntāni na ca kasyacid vigamena, samyakprahāṇāni śāntāni na ca kasyacid vigamena, ṛddhipādāḥ śāntā na ca kasyacid vigamena, indriyāṇi śāntāni na ca kasyacid vigamena, balāni śāntāni na ca kasyacid vigamena, bodhyaṅgāni śāntāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgaḥ śānto na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputra śāntāni na ca kasyacid vigamena, dhyānāni śāntāni na ca kasyacid vigamena, apramāṇāni śāntāni na ca kasyacid vigamena, ārūpyasamāpattayaḥ śāntā na ca kasyacid vigamena, aṣṭau vimokṣāmukhāni śāntāni na ca kasyacid vigamena, navānupūrvavihārasamāpattayaḥ śāntā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni śāntāni na ca kasyacid vigamena, abhijñā śāntā na ca kasyacid vigamena, samādhayaḥ śāntā na ca kasyacid vigamena, dhāraṇīmukhāni śāntāni na ca kasyacid vigamena, daśatathāgatabalāni śāntāni na ca kasyacid vigamena, catvāri vaiśāradyāni śāntāni na ca kasyacid vigamena, catasraḥ pratisaṃvidaḥ śāntā na ca kasyacid vigamena, mahāmaitrī śāntā na ca kasyacid vigamena, mahākaruṇā śāntā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmāḥ śāntā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad sāntābhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmāḥ śāntā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmāḥ śūnyā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmāḥ śūnyā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, vedanā śūnyā na ca kasyacid vigamena, saṃjñā śūnyā na ca kasyacid vigamena, saṃskārāḥ śūnyā na ca kasyacid vigamena, vijñānaṃ śūnyaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, śrotraṃ śūnyaṃ na ca kasyacid vigamena, ghrāṇaṃ śūnyaṃ na ca kasyacid vigamena, jihvā śūnyā na ca kasyacid vigamena, kāyaḥ śūnyo na ca kasyacid vigamena, manaḥ śūnyaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, (ŚsP_II-1_117) śabdaḥ śūnyo na ca kasyacid vigamena, gandhaḥ śūnyo na ca kasyacid vigamena, rasaḥ śūnyo na ca kasyacid vigamena, sparśaḥ śūnyo na ca kasyacid vigamena, dharmāḥ śūnyā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, śrotravijñānaṃ śūnyaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ śūnyaṃ na ca kasyacid vigamena, jihvāvijñānaṃ śūnyaṃ na ca kasyacid vigamena, kāyavijñānaṃ śūnyaṃ na ca kasyacid vigamena, manovijñānaṃ śūnyaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyo na ca kasyacid vigamena, śrotrasaṃsparśaḥ śūnyo na ca kasyacid vigamena, ghrāṇasaṃsparśaḥ śūnyo na ca kasyacid vigamena, jihvāsaṃsparśaḥ śūnyo na ca kasyacid vigamena, kāyasaṃsparśaḥ śūnyo na ca kasyacid vigamena, manaḥsaṃsparśaḥ śūnyo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra śūnyo na ca kasyacid vigamena, abdhātuḥ śūnyo na ca kasyacid vigamena, tejodhātuḥ śūnyo na ca kasyacid vigamena, vāyudhātuḥ śūnyo na ca kasyacid vigamena, ākāśadhātuḥ śūnyo na ca kasyacid vigamena, vijñānadhātuḥ śūnyo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, saṃskārāḥ śūnyā na ca kasyacid vigamena, vijñānaṃ śūnyaṃ na ca kasyacid vigamena, nāmarūpaṃ śūnyaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ śūnyaṃ na ca kasyacid vigamena, sparśaḥ śūnyo na ca kasyacid vigamena, vedanā śūnyā na ca kasyacid vigamena, tṛṣṇā śūnyā na ca kasyacid vigamena, upādānaṃ śūnyaṃ na ca kasyacid vigamena, bhavaḥ śūnyo na ca kasyacid vigamena, jātiḥ śūnyā na ca kasyacid vigamena, jarāmaraṇaṃ śūnyaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, śīlapāramitā śūnyā na ca kasyacid vigamena, kṣāntipāramitā śūnyā na ca kasyacid vigamena, vīryapāramitā śūnyā na ca kasyacid vigamena, (ŚsP_II-1_118) dhyānapāramitā śūnyā na ca kasyacid vigamena, prajñāpāramitā śūnyā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, bahirdhāśūnyatā śūnyā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā śūnyā na ca kasyacid vigamena, śūnyatāśūnyatā śūnyā na ca kasyacid vigamena, mahāśūnyatā śūnyā na ca kasyacid vigamena, paramārthaśūnyatā śūnyā na ca kasyacid vigamena, saṃskṛtaśūnyatā śūnyā na ca kasyacid vigamena, asaṃskṛtaśūnyatā śūnyā na ca kasyacid vigamena, atyantaśūnyatā śūnyā na ca kasyacid vigamena, anavarāgraśūnyatā śūnyā na ca kasyacid vigamena, anavakāraśūnyatā śūnyā na ca kasyacid vigamena, prakṛtiśūnyatā śūnyā na ca kasyacid vigamena, sarvadharmaśūnyatā śūnyā na ca kasyacid vigamena, svalakṣaṇaśūnyatā śūnyā na ca kasyacid vigamena, anupalambhaśūnyatā śūnyā na ca kasyacid vigamena, abhāvaśūnyatā śūnyā na ca kasyacid vigamena, svabhāvaśūnyatā śūnyā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā śūnyā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra śūnyāni na ca kasyacid vigamena, samyakprahāṇāni śūnyāni na ca kasyacid vigamena, ṛddhipādāḥ śūnyā na ca kasyacid vigamena, indriyāṇi śūnyāni na ca kasyacid vigamena, balāni śūnyāni na ca kasyacid vigamena, bodhyaṅgāni śūnyāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgaḥ śūnyo na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputra śūnyāni na ca kasyacid vigamena, dhyānāni śūnyāni na ca kasyacid vigamena, apramāṇāni śūnyāni na ca kasyacid vigamena, ārūpyasamāpattayaḥ śūnyā na ca kasyacid vigamena, vimokṣā śūnyā na ca kasyacid vigamena, anupūrvavihārasamāpattayaḥ śūnyā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyāni na ca kasyacid vigamena, abhijñāḥ śūnyā na ca kasyacid vigamena, samādhayaḥ śūnyā na ca kasyacid vigamena, dhāraṇīmukhāni śūnyāni na ca kasyacid vigamena, daśatathāgatabalāni śūnyāni na ca kasyacid vigamena, catvāri vaiśāradyāni śūnyāni na ca kasyacid vigamena, catasrah pratisaṃvidaḥ śūnyā na ca kasyacid vigamena, mahāmaitrī śūnyā na ca kasyacid vigamena, mahākaruṇā śūnyā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmāḥ śūnyā na ca kasyacid vigamena.

tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad śūnyaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmāḥ (ŚsP_II-1_119) śūnyā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā ānimittā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā ānimittā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra ānimittaṃ na ca kasyacid vigamena, vedanānimittā na ca kasyacid vigamena, saṃjñānimittā na ca kasyacid vigamena, saṃskārā ānimittā na ca kasyacid vigamena, vijñānam ānimittaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrānimittaṃ na ca kasyacid vigamena, śrotram ānimittaṃ na ca kasyacid vigamena, ghrāṇam ānimittaṃ na ca kasyacid vigamena, jihvānimittā na ca kasyacid vigamena, kāya ānimitto na ca kasyacid vigamena, mana ānimittaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrānimittaṃ na ca kasyacid vigamena, śabda ānimitto na ca kasyacid vigamena, gandha ānimitto na ca kasyacid vigamena, rasa ānimitto na ca kasyacid vigamena, sparśa ānimitto na ca kasyacid vigamena, dharmā ānimittā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrānimittaṃ na ca kasyacid vigamena, śrotravijñānam ānimittaṃ na ca kasyacid vigamena, ghrāṇavijñānam ānimittaṃ na ca kasyacid vigamena, jihvāvijñānam ānimittaṃ na ca kasyacid vigamena, kāyavijñānam ānimittaṃ na ca kasyacid vigamena, manovijñānam ānimittaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānimitto na ca kasyacid vigamena, śrotrasaṃsparśa ānimitto na ca kasyacid vigamena, ghrāṇasaṃsparśa ānimitto na ca kasyacid vigamena, jihvāsaṃsparśa ānimitto na ca kasyacid vigamena, kāyasaṃsparśa ānimitto na ca kasyacid vigamena, manaḥsaṃsparśa ānimitto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānimittā na ca kasyacid vigamena.

ŚsP_II-1_120

pṛthivīdhātur āyuṣmañ chāradvatīputrānimitto na ca kasyacid vigamena, abdhātur ānimitto na ca kasyacid vigamena, tejodhātur ānimitto na ca kasyacid vigamena, vāyudhātur ānimitto na ca kasyacid vigamena, ākāśadhātur ānimitto na ca kasyacid vigamena, vijñānadhātur ānimitto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, saṃskārā ānimittā na ca kasyacid vigamena, vijñānam ānimittaṃ na ca kasyacid vigamena, nāmarūpam ānimittaṃ na ca kasyacid vigamena, ṣaḍāyatanam ānimittaṃ na ca kasyacid vigamena, sparśa ānimitto na ca kasyacid vigamena, vedanānimittā na ca kasyacid vigamena, tṛṣṇānimittā na ca kasyacid vigamena, upādānam ānimittaṃ na ca kasyacid vigamena, bhava ānimitto na ca kasyacid vigamena, jātir ānimittā na ca kasyacid vigamena, jarāmaraṇam ānimittaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, śīlapāramitānimittā na ca kasyacid vigamena, kṣāntipāramitānimittā na ca kasyacid vigamena, vīryapāramitānimittā na ca kasyacid vigamena, dhyānapāramitānimittā na ca kasyacid vigamena, prajñāpāramitānimittā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, bahirdhāśūnyatānimittā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānimittā na ca kasyacid vigamena, śūnyatāśūnyatānimittā na ca kasyacid vigamena, mahāśūnyatānimittā na ca kasyacid vigamena, paramārthaśūnyatānimittā na ca kasyacid vigamena, saṃskṛtaśūnyatānimittā na ca kasyacid vigamena, asaṃskṛtaśūnyatānimittā na ca kasyacid vigamena, atyantaśūnyatānimittā na ca kasyacid vigamena, anavarāgraśūnyatānimittā na ca kasyacid vigamena, anavakāraśūnyatānimittā na ca kasyacid vigamena, prakṛtiśūnyatānimittā na ca kasyacid vigamena, sarvadharmaśūnyatānimittā na ca kasyacid vigamena, svalakṣaṇaśūnyatānimittā na ca kasyacid vigamena, anupalambhaśūnyatānimittā na ca kasyacid vigamena, abhāvaśūnyatānimittā na ca kasyacid vigamena, svabhāvaśūnyatānimittā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānimittā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānimittāni na ca kasyacid vigamena, samyakprahāṇāny ānimittāni na ca kasyacid vigamena, ṛddhipādā ānimittā na ca kasyacid vigamena, indriyāṇy ānimittāni na ca kasyacid (ŚsP_II-1_121) vigamena, balāny ānimittāni na ca kasyacid vigamena, bodhyaṅgāny ānimittāni na ca kasyacid vigamena, āryāṣṭāṅgo mārga ānimitto na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrānimittāni na ca kasyacid vigamena, dhyānāny ānimittāni na ca kasyacid vigamena, apramāṇāny ānimittāni na ca kasyacid vigamena, ārūpyasamāpattaya ānimittā na ca kasyacid vigamena, aṣṭau vimokṣā ānimittā na ca kasyacid vigamena, navānupūrvavihārasamāpattaya ānimittā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny ānimittāni na ca kasyacid vigamena, abhijñā ānimittā na ca kasyacid vigamena, samādhaya ānimittā na ca kasyacid vigamena, dhāraṇīmukhāny ānimittāni na ca kasyacid vigamena, daśatathāgatabalāny ānimittāni na ca kasyacid vigamena, catvāri vaiśāradyāny ānimittāni na ca kasyacid vigamena, catasraḥ pratisaṃvida ānimittā na ca kasyacid vigamena, mahāmaitry ānimittā na ca kasyacid vigamena, mahākaruṇānimittā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā ānimittā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad ānimittaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā ānimittā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā apraṇihitā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā apraṇihitā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, vedanāpraṇihitā na ca kasyacid vigamena, saṃjñāpraṇihitā na ca kasyacid vigamena, saṃskārā apraṇihitā na ca kasyacid vigamena, vijñānam apraṇihitaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, śrotram apraṇihitaṃ na ca kasyacid vigamena, ghrāṇam apraṇihitaṃ na ca kasyacid vigamena, jihvāpraṇihitā na ca kasyacid vigamena, kāyo 'praṇihito na ca kasyacid vigamena, mano 'praṇihitaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, śabdo 'praṇihito na ca kasyacid vigamena, gandho 'praṇihito na ca kasyacid vigamena, raso 'praṇihito na ca kasyacid vigamena, sparśo 'praṇihito na ca (ŚsP_II-1_122) kasyacid vigamena, dharmā apraṇihitā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, śrotravijñānam apraṇihitaṃ na ca kasyacid vigamena, ghrāṇavijñānam apraṇihitaṃ na ca kasyacid vigamena, jihvāvijñānam apraṇihitaṃ na ca kasyacid vigamena, kāyavijñānam apraṇihitaṃ na ca kasyacid vigamena, manovijñānam apraṇihitaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrāpraṇihito na ca kasyacid vigamena, śrotrasaṃsparśo 'praṇihito na ca kasyacid vigamena, ghrāṇasaṃsparśo 'praṇihito na ca kasyacid vigamena, jihvāsaṃsparśo 'praṇihito na ca kasyacid vigamena, kāyasaṃsparśo 'praṇihito na ca kasyacid vigamena, manaḥsaṃsparśo 'praṇihito na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputrāpraṇihito na ca kasyacid vigamena, abdhātur apraṇihito na ca kasyacid vigamena, tejodhātur apraṇihito na ca kasyacid vigamena, vāyudhātur apraṇihito na ca kasyacid vigamena, ākāśadhātur apraṇihito na ca kasyacid vigamena, vijñānadhātur apraṇihito na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, saṃskārā apraṇihitā na ca kasyacid vigamena, vijñānam apraṇihitaṃ na ca kasyacid vigamena, nāmarūpam apraṇihitaṃ na ca kasyacid vigamena, ṣaḍāyatanam apraṇihitaṃ na ca kasyacid vigamena, sparśo 'praṇihito na ca kasyacid vigamena, vedanāpraṇihitā na ca kasyacid vigamena, tṛṣṇāpraṇihitā na ca kasyacid vigamena, upādānam apraṇihitaṃ na ca kasyacid vigamena, bhavo 'praṇihito na ca kasyacid vigamena, jātir apraṇihitā na ca kasyacid vigamena, jarāmaraṇam apraṇihitaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, śīlapāramitāpraṇihitā na ca kasyacid vigamena, kṣāntipāramitāpraṇihitā na ca kasyacid vigamena, vīryapāramitāpraṇihitā na ca kasyacid vigamena, dhyānapāramitāpraṇihitā na ca kasyacid vigamena, (ŚsP_II-1_123) prajñāpāramitāpraṇihitā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, bahirdhāśūnyatāpraṇihitā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatāpraṇihitā na ca kasyacid vigamena, śūnyatāśūnyatāpraṇihitā na ca kasyacid vigamena, mahāśūnyatāpraṇihitā na ca kasyacid vigamena, paramārthaśūnyatāpraṇihitā na ca kasyacid vigamena, saṃskṛtaśūnyatāpraṇihitā na ca kasyacid vigamena, asaṃskṛtaśūnyatāpraṇihitā na ca kasyacid vigamena, atyantaśūnyatāpraṇihitā na ca kasyacid vigamena, anavarāgraśūnyatāpraṇihitā na ca kasyacid vigamena, anavakāraśūnyatāpraṇihitā na ca kasyacid vigamena, prakṛtiśūnyatāpraṇihitā na ca kasyacid vigamena, sarvadharmaśūnyatāpraṇihitā na ca kasyacid vigamena, svalakṣaṇaśūnyatāpraṇihitā na ca kasyacid vigamena, anupalambhaśūnyatāpraṇihitā na ca kasyacid vigamena, abhāvaśūnyatāpraṇihitā na ca kasyacid vigamena, svabhāvaśūnyatāpraṇihitā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatāpraṇihitā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrāpraṇihitāni na ca kasyacid vigamena, samyakprahāṇāny apraṇihitāni na ca kasyacid vigamena, ṛddhipādā apraṇihitā na ca kasyacid vigamena, indriyāṇy apraṇihitāni na ca kasyacid vigamena, balāny apraṇihitāni na ca kasyacid vigamena, bodhyaṅgāny apraṇihitāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'praṇihito na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrāpraṇihitāni na ca kasyacid vigamena, dhyānāny apraṇihitāni na ca kasyacid vigamena, apramāṇāny apraṇihitāni na ca kasyacid vigamena, ārūpyasamāpattayo 'praṇihitā na ca kasyacid vigamena, aṣṭau vimokṣā apraṇihitā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'praṇihitā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny apraṇihitāni na ca kasyacid vigamena, abhijñā apraṇihitā na ca kasyacid vigamena, samādhayo 'praṇihitā na ca kasyacid vigamena, dhāraṇīmukhāny apraṇihitāni na ca kasyacid vigamena, daśatathāgatabalāny apraṇihitāni na ca kasyacid vigamena, catvāri vaiśāradyāny apraṇihitāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'praṇihitā na ca kasyacid vigamena, mahāmaitry apraṇihitā na ca kasyacid vigamena, mahākaruṇāpraṇihitā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmāpraṇihitā na ca kasyacid (ŚsP_II-1_124) vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad apraṇihitaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā apraṇihitā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmāḥ kuśalā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmāḥ kuśalā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra kuśalaṃ na ca kasyacid vigamena, vedanā kuśalā na ca kasyacid vigamena, saṃjñā kuśalā na ca kasyacid vigamena, saṃskārāḥ kuśalā na ca kasyacid vigamena, vijñānaṃ kuśalaṃ na ca kasyacid vigamena.

cakṣuḥ kuśalaṃ na ca kasyacid vigamena, śrotraṃ kuśalaṃ na ca kasyacid vigamena, ghrāṇaṃ kuśalaṃ na ca kasyacid vigamena, jihvā kusalā na ca kasyacid vigamena, kāyaḥ kuśalo na ca kasyacid vigamena, manaḥ kuśalaṃ na ca kasyacid vigamena.

rūpaṃ kuśalaṃ na ca kasyacid vigamena, śabdaḥ kuśalo na ca kasyacid vigamena, gandhaḥ kuśalo na ca kasyacid vigamena, rasaḥ kuśalo na ca kasyacid vigamena, sparśaḥ kuśalo na ca kasyacid vigamena, dharmā kusalā na ca kasyacid vigamena.

cakṣurvijñānaṃ kuśalaṃ na ca kasyacid vigamena, śrotravijñānaṃ kuśalaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ kuśalaṃ na ca kasyacid vigamena, jihvāvijñānaṃ kuśalaṃ na ca kasyacid vigamena, kāyavijñānaṃ kuśalaṃ na ca kasyacid vigamena, manovijñānaṃ kuśalaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśaḥ kuśalo na ca kasyacid vigamena, śrotrasaṃsparśaḥ kuśalo na ca kasyacid vigamena, ghrāṇasaṃsparśaḥ kuśalo na ca kasyacid vigamena, jihvāsaṃsparśaḥ kuśalo na ca kasyacid vigamena, kāyasaṃsparśaḥ kuśalo na ca kasyacid vigamena, manaḥsaṃsparśaḥ kuśalo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā (ŚsP_II-1_125) kuśalā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā kuśalā na ca kasyacid vigamena.

pṛthivīdhātuḥ kuśalo na ca kasyacid vigamena, abdhātuḥ kuśalo na ca kasyacid vigamena, tejodhātuḥ kuśalo na ca kasyacid vigamena, vāyudhātuḥ kuśalo na ca kasyacid vigamena, ākāśadhātuḥ kuśalo na ca kasyacid vigamena, vijñānadhātuḥ kuśalo na ca kasyacid vigamena.

avidyā kuśalā na ca kasyacid vigamena, saṃskārāḥ kuśalā na ca kasyacid vigamena, vijñānaṃ kuśalaṃ na ca kasyacid vigamena, nāmarūpaṃ kuśalaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ kuśalaṃ na ca kasyacid vigamena, sparśaḥ kuśalo na ca kasyacid vigamena, vedanā kuśalā na ca kasyacid vigamena, tṛṣṇā kuśalā na ca kasyacid vigamena, upādānaṃ kuśalaṃ na ca kasyacid vigamena, bhavaḥ kuśalo na ca kasyacid vigamena, jātiḥ kuśalā na ca kasyacid vigamena, jarāmaraṇaṃ kuśalaṃ na ca kasyacid vigamena.

dānapāramitā kuśalā na ca kasyacid vigamena, śīlapāramitā kuśalā na ca kasyacid vigamena, kṣāntipāramitā kuśalā na ca kasyacid vigamena, vīryapāramitā kuśalā na ca kasyacid vigamena, dhyānapāramitā kusalā na ca kasyacid vigamena, prajñāpāramitā kuśalā na ca kasyacid vigamena.

adhyātmaśūnyatā kuśalā na ca kasyacid vigamena, bahirdhāśūnyatā kuśalā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā kuśalā na ca kasyacid vigamena, śūnyatāśūnyatā kuśalā na ca kasyacid vigamena, mahāśūnyatā kuśalā na ca kasyacid vigamena, paramārthaśūnyatā kuśalā na ca kasyacid vigamena, saṃskṛtaśūnyatā kuśalā na ca kasyacid vigamena, asaṃskṛtaśūnyatā kuśalā na ca kasyacid vigamena, atyantaśūnyatā kuśalā na ca kasyacid vigamena, anavarāgraśūnyatā kuśalā na ca kasyacid vigamena, anavakāraśūnyatā kuśalā na ca kasyacid vigamena, prakṛtiśūnyatā kusalā na ca kasyacid vigamena, sarvadharmaśūnyatā kuśalā na ca kasyacid vigamena, svalakṣaṇaśūnyatā kuśalā na ca kasyacid vigamena, anupalambhaśūnyatā kuśalā na ca kasyacid vigamena, abhāvaśūnyatā kusalā na ca kasyacid vigamena, svabhāvaśūnyatā kuśalā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā kuśalā na ca kasyacid vigamena.

smṛtyupasthānāni kuśalāni na ca kasyacid vigamena, samyakprahāṇāni kuśalāni na ca kasyacid vigamena, ṛddhipādāḥ kuśalā na ca kasyacid vigamena, indriyāni kuśalāni na ca kasyacid vigamena, balāni kuśalāni na (ŚsP_II-1_126) ca kasyacid vigamena, bodhyaṅgāni kuśalāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo kuśalo na ca kasyacid vigamena. āryasatyāny āyuṣmañ chāradvatīputrāpraṇihitāni na ca kasyacid vigamena, dhyānāni kuśalāni na ca kasyacid vigamena, apramāṇāni kuśalāni na ca kasyacid vigamena, ārūpyasamāpattayaḥ kuśalā na ca kasyacid vigamena, aṣṭau vimokṣāḥ kuśalā na ca kasyacid vigamena, navānupūrvavihārasamāpattayaḥ kuśalā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni kuśalāni na ca kasyacid vigamena, abhijñā kuśalā na ca kasyacid vigamena, samādhayaḥ kuśalā na ca kasyacid vigamena, dhāraṇīmukhāni kuśalāni na ca kasyacid vigamena, daśatathāgatabalāni kuśalāni na ca kasyacid vigamena, catvāri vaiśāradyāni kuśalāni na ca kasyacid vigamena, catasraḥ pratisaṃvidaḥ kuśalā na ca kasyacid vigamena, mahāmaitrī kuśalā na ca kasyacid vigamena, mahākaruṇā kuśalā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmāḥ kuśalā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yat kuśalaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmāḥ kuśalā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anavadyā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anavadyā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, vedanānavadyā na ca kasyacid vigamena, saṃjñānavadyā na ca kasyacid vigamena, saṃskārā anavadyā na ca kasyacid vigamena, vijñānam anavadyaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, śrotram anavadyaṃ na ca kasyacid vigamena, ghrāṇam anavadyaṃ na ca kasyacid vigamena, jihvānavadyā na ca kasyacid vigamena, kāyo 'navadyo na ca kasyacid vigamena, mano 'navadyaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, śabdo 'navadyo na ca kasyacid vigamena, gandho 'navadyo na ca kasyacid vigamena, raso 'navadyo na ca kasyacid vigamena, sparśo 'navadyo na ca kasyacid vigamena, dharmā anavadyā na ca kasyacid vigamena.

ŚsP_II-1_127

cakṣurvijñānam āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, śrotravijñānam anavadyaṃ na ca kasyacid vigamena, ghrāṇavijñānam anavadyaṃ na ca kasyacid vigamena, jihvāvijñānam anavadyaṃ na ca kasyacid vigamena, kāyavijñānam anavadyaṃ na ca kasyacid vigamena, manovijñānam anavadyaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānavadyo na ca kasyacid vigamena, śrotrasaṃsparśo 'navadyo na ca kasyacid vigamena, ghrāṇasaṃsparśo 'navadyo na ca kasyacid vigamena, jihvāsaṃsparśo 'navadyo na ca kasyacid vigamena, kāyasaṃsparśo 'navadyo na ca kasyacid vigamena, manaḥsaṃsparśo 'navadyo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputrānavadyo na ca kasyacid vigamena, abdhātur anavadyo na ca kasyacid vigamena, tejodhātur anavadyo na ca kasyacid vigamena, vāyudhātur anavadyo na ca kasyacid vigamena, ākāśadhātur anavadyo na ca kasyacid vigamena, vijñānadhātur anavadyo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, saṃskārā anavadyā na ca kasyacid vigamena, vijñānam anavadyaṃ na ca kasyacid vigamena, nāmarūpam anavadyaṃ na ca kasyacid vigamena, ṣaḍāyatanam anavadyaṃ na ca kasyacid vigamena, sparśo 'navadyo na ca kasyacid vigamena, vedanānavadyā na ca kasyacid vigamena, tṛṣṇānavadyā na ca kasyacid vigamena, upādānam anavadyaṃ na ca kasyacid vigamena, bhavo 'navadyo na ca kasyacid vigamena, jātir anavadyā na ca kasyacid vigamena, jarāmaraṇam anavadyaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, śīlapāramitānavadyā na ca kasyacid vigamena, kṣāntipāramitānavadyā na ca kasyacid vigamena, vīryapāramitānavadyā na ca kasyacid vigamena, dhyānapāramitānavadyā na ca kasyacid vigamena, prajñāpāramitānavadyā na ca kasyacid vigamena.

ŚsP_II-1_128

adhyātmaśūnyatāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, bahirdhāśūnyatānavadyā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānavadyā na ca kasyacid vigamena, śūnyatāśūnyatānavadyā na ca kasyacid vigamena, mahāśūnyatānavadyā na ca kasyacid vigamena, paramārthaśūnyatānavadyā na ca kasyacid vigamena, saṃskṛtaśūnyatānavadyā na ca kasyacid vigamena, asaṃskṛtaśūnyatānavadyā na ca kasyacid vigamena, atyantaśūnyatānavadyā na ca kasyacid vigamena, anavarāgraśūnyatānavadyā na ca kasyacid vigamena, anavakāraśūnyatānavadyā na ca kasyacid vigamena, prakṛtiśūnyatānavadyā na ca kasyacid vigamena, sarvadharmaśūnyatānavadyā na ca kasyacid vigamena, svalakṣaṇaśūnyatānavadyā na ca kasyacid vigamena, anupalambhaśūnyatānavadyā na ca kasyacid vigamena, abhāvaśūnyatānavadyā na ca kasyacid vigamena, svabhāvaśūnyatānavadyā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānavadyā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānavadyāni na ca kasyacid vigamena, samyakprahāṇāny anavadyāni na ca kasyacid vigamena, ṛddhipādā anavadyā na ca kasyacid vigamena, indriyāṇy anavadyāni na ca kasyacid vigamena, balāny anavadyāni na ca kasyacid vigamena, bodhyaṅgāny anavadyāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'navadyo na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrānavadyāni na ca kasyacid vigamena, dhyānāny anavadyāni na ca kasyacid vigamena, apramāṇāny anavadyāni na ca kasyacid vigamena, ārūpyasamāpattayo 'navadyā na ca kasyacid vigamena, aṣṭau vimokṣā anavadyā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'navadyā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anavadyāni na ca kasyacid vigamena, abhijñā anavadyā na ca kasyacid vigamena, samādhayo 'navadyā na ca kasyacid vigamena, dhāraṇīmukhāny anavadyāni na ca kasyacid vigamena, daśatathāgatabalāny anavadyāni na ca kasyacid vigamena, catvāri vaiśāradyāny anavadyāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'navadyā na ca kasyacid vigamena, mahāmaitry anavadyā na ca kasyacid vigamena, mahākaruṇānavadyā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā anavadyā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anavadyaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā (ŚsP_II-1_129) anavadyā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anāsravā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anāsravā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, vedanānāsravā na ca kasyacid vigamena, saṃjñānāsravā na ca kasyacid vigamena, saṃskārā anāsravā na ca kasyacid vigamena, vijñānam anāsravaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, śrotram anāsravaṃ na ca kasyacid vigamena, ghrāṇam anāsravaṃ na ca kasyacid vigamena, jihvānāsravā na ca kasyacid vigamena, kāyo 'nāsravo na ca kasyacid vigamena, mano 'nāsravaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, śabdo 'nāsravo na ca kasyacid vigamena, gandho 'nāsravo na ca kasyacid vigamena, raso 'nāsravo na ca kasyacid vigamena, sparśo 'nāsravo na ca kasyacid vigamena, dharmā anāsravā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, śrotravijñānam anāsravaṃ na ca kasyacid vigamena, ghrāṇavijñānam anāsravaṃ na ca kasyacid vigamena, jihvāvijñānam anāsravaṃ na ca kasyacid vigamena, kāyavijñānam anāsravaṃ na ca kasyacid vigamena, manovijñānam anāsravaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānāsravo na ca kasyacid vigamena, śrotrasaṃsparśo 'nāsravo na ca kasyacid vigamena, ghrāṇasaṃsparśo 'nāsravo na ca kasyacid vigamena, jihvāsaṃsparśo 'nāsravo na ca kasyacid vigamena, kāyasaṃsparśo 'nāsravo na ca kasyacid vigamena, manaḥsaṃsparśo 'nāsravo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena.

ŚsP_II-1_130

pṛthivīdhātur āyuṣmañ chāradvatīputrānāsravo na ca kasyacid vigamena, abdhātur anāsravo na ca kasyacid vigamena, tejodhātur anāsravo na ca kasyacid vigamena, vāyudhātur anāsravo na ca kasyacid vigamena, ākāśadhātur anāsravo na ca kasyacid vigamena, vijñānadhātur anāsravo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, saṃskārā anāsravā na ca kasyacid vigamena, vijñānam anāsravaṃ na ca kasyacid vigamena, nāmarūpam anāsravaṃ na ca kasyacid vigamena, saḍāyatanam anāsravaṃ na ca kasyacid vigamena, sparśo 'nāsravo na ca kasyacid vigamena, vedanānāsravā na ca kasyacid vigamena, tṛṣṇānāsravā na ca kasyacid vigamena, upādānam anāsravaṃ na ca kasyacid vigamena, bhavo 'nāsravo na ca kasyacid vigamena, jātir anāsravā na ca kasyacid vigamena, jarāmaraṇam anāsravaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, śīlapāramitānāsravā na ca kasyacid vigamena, kṣāntipāramitānāsravā na ca kasyacid vigamena, vīryapāramitānāsravā na ca kasyacid vigamena, dhyānapāramitānāsravā na ca kasyacid vigamena, prajnāpāramitānāsravā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, bahirdhāśūnyatānāsravā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānāsravā na ca kasyacid vigamena, śūnyatāśūnyatānāsravā na ca kasyacid vigamena, mahāśūnyatānāsravā na ca kasyacid vigamena, paramārthaśūnyatānāsravā na ca kasyacid vigamena, saṃskṛtaśūnyatānāsravā na ca kasyacid vigamena, asaṃskṛtaśūnyatānāsravā na ca kasyacid vigamena, atyantaśūnyatānāsravā na ca kasyacid vigamena, anavarāgraśūnyatānāsravā na ca kasyacid vigamena, anavakāraśunyatānāsravā na ca kasyacid vigamena, prakṛtiśūnyatānāsravā na ca kasyacid vigamena, sarvadharmaśūnyatānāsravā na ca kasyacid vigamena, svalakṣaṇaśunyatānāsravā na ca kasyacid vigamena, anupalambhaśūnyatānāsravā na ca kasyacid vigamena, abhāvaśūnyatānāsravā na ca kasyacid vigamena, svabhāvaśūnyatānāsravā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānāsravā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānāsravāni na ca kasyacid vigamena, samyakprahāṇāny anāsravāni na ca kasyacid vigamena, ṛddhipādā (ŚsP_II-1_131) vigamena, balāny anāsravāni na ca kasyacid vigamena, bodhyaṅgāny anāsravāṇi na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'nāsravo na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrānavadyāni na ca kasyacid vigamena, dhyānāny anāsravāṇi na ca kasyacid vigamena, apramāṇāny anāsravāṇi na ca kasyacid vigamena, ārūpyasamāpattayo 'nāsravā na ca kasyacid vigamena, aṣṭau vimokṣā anāsravā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'nāsravā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anāsravāni na ca kasyacid vigamena, abhijñā anāsravā na ca kasyacid vigamena, samādhayo 'nāsravā na ca kasyacid vigamena, dhāraṇīmukhāny anāsravāni na ca kasyacid vigamena, daśatathāgatabalāny anāsravāṇi na ca kasyacid vigamena, catvāri vaiśāradyāny anāsravāṇi na ca kasyacid vigamena, catasraḥ pratisaṃvido 'nāsravā na ca kasyacid vigamena, mahāmaitry anāsravā na ca kasyacid vigamena, mahākaruṇānāsravā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā anāsravā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anāsravaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā anāsravā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā niḥkleśā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā niḥkleśā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, vedanā niḥkleśā na ca kasyacid vigamena, saṃjñā niḥkleśā na ca kasyacid vigamena, saṃskārā niḥkleśā na ca kasyacid vigamena, vijñānaṃ niḥkleśaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, śrotraṃ niḥkleśaṃ na ca kasyacid vigamena, ghrāṇaṃ niḥkleśaṃ na ca kasyacid vigamena, jihvā niḥkleśā na ca kasyacid vigamena, kāyo niḥkleśo na ca kasyacid vigamena, mano niḥkleśaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, śabdo niḥkleśo na ca kasyacid vigamena, gandho niḥkleśo na ca kasyacid vigamena, raso niḥkleśo na ca kasyacid vigamena, sparśo niḥkleśo na ca (ŚsP_II-1_132) kasyacid vigamena, dharmā niḥkleśā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, śrotravijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, jihvāvijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, kāyavijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, manovijñānaṃ niḥkleśaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra niḥkleśo na ca kasyacid vigamena, śrotrasaṃsparśo niḥkleśo na ca kasyacid vigamena, ghrāṇasaṃsparśo niḥkleśo na ca kasyacid vigamena, jihvāsaṃsparśo niḥkleśo na ca kasyacid vigamena, kāyasaṃsparśo niḥkleśo na ca kasyacid vigamena, manaḥsaṃsparśo niḥkleśo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra niḥkleśo na ca kasyacid vigamena, abdhātur niḥkleśo na ca kasyacid vigamena, tejodhātur niḥkleśo na ca kasyacid vigamena, vāyudhātur niḥkleśo na ca kasyacid vigamena, ākāśadhātur niḥkleśo na ca kasyacid vigamena, vijñānadhātur niḥkleśo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, saṃskārā niḥkleśā na ca kasyacid vigamena, vijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, nāmarūpaṃ niḥkleśaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ niḥkleśaṃ na ca kasyacid vigamena, sparśo niḥkleśo na ca kasyacid vigamena, vedanā niḥkleśā na ca kasyacid vigamena, tṛṣṇā niḥkleśā na ca kasyacid vigamena, upādānaṃ niḥkleśaṃ na ca kasyacid vigamena, bhavo niḥkleśo na ca kasyacid vigamena, jātir niḥkleśā na ca kasyacid vigamena, jarāmaraṇaṃ niḥkleśaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, śīlapāramitā niḥkleśā na ca kasyacid vigamena, kṣāntipāramitā niḥkleśā na ca kasyacid vigamena, vīryapāramitā niḥkleśā na ca kasyacid vigamena, dhyānapāramitā niḥkleśā na ca kasyacid vigamena, prajñāpāramitā (ŚsP_II-1_133) niḥkleśā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, bahirdhāśūnyatā niḥkleśā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā niḥkleśā na ca kasyacid vigamena, śūnyatāśūnyatā niḥkleśā na ca kasyacid vigamena, mahāśūnyatā niḥkleśā na ca kasyacid vigamena, paramārthaśūnyatā niḥkleśā na ca kasyacid vigamena, saṃskṛtaśūnyatā niḥkleśā na ca kasyacid vigamena, asaṃskṛtaśūnyatā niḥkleśā na ca kasyacid vigamena, atyantaśūnyatā niḥkleśā na ca kasyacid vigamena, anavarāgraśūnyatā niḥkleśā na ca kasyacid vigamena, anavakāraśūnyatā niḥkleśā na ca kasyacid vigamena, prakṛtiśūnyatā niḥkleśā na ca kasyacid vigamena, sarvadharmaśūnyatā niḥkleśā na ca kasyacid vigamena, svalakṣaṇaśūnyatā niḥkleśā na ca kasyacid vigamena, anupalambhaśūnyatā niḥkleśā na ca kasyacid vigamena, abhāvaśūnyatā niḥkleśā na ca kasyacid vigamena, svabhāvaśūnyatā niḥkleśā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā niḥkleśā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra niḥkleśāni na ca kasyacid vigamena, samyakprahāṇāni niḥkleśāni na ca kasyacid vigamena, ṛddhipādā niḥkleśā na ca kasyacid vigamena, indriyāṇi niḥkleśāni na ca kasyacid vigamena, balāni niḥkleśāni na ca kasyacid vigamena, bodhyaṅgāni niḥkleśāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo niḥkleśo na ca kasyacid vigamena.

āryasatyāny āyuṣmañ chāradvatīputra niḥkleśāni na ca kasyacid vigamena, dhyānāni niḥkleśāni na ca kasyacid vigamena, apramāṇāni niḥkleśāni na ca kasyacid vigamena, ārūpyasamāpattayo niḥkleśā na ca kasyacid vigamena, aṣṭau vimokṣā niḥkleśā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo niḥkleśā na ca kasyacid vigamena, śūnyatāpraṇihitāpraṇihitavimokṣamukhāni niḥkleśāni na ca kasyacid vigamena, abhijñā niḥkleśā na ca kasyacid vigamena, samādhayo niḥkleśā na ca kasyacid vigamena, dhāraṇīmukhāni niḥkleśāni na ca kasyacid vigamena, daśatathāgatabalāni niḥkleśāni na ca kasyacid vigamena, catvāri vaiśāradyāni niḥkleśāni na ca kasyacid vigamena, catasraḥ pratisaṃvido niḥkleśā na ca kasyacid vigamena, mahāmaitrī niḥkleśā na ca kasyacid vigamena, mahākaruṇā niḥkleśā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā niḥkleśā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ (ŚsP_II-1_134) chāradvatīputra yad niḥkleśaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā niḥkleśā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā vyavadātā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā vyavadātā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, vedanā vyavadātā na ca kasyacid vigamena, saṃjñā vyavadātā na ca kasyacid vigamena, saṃskārā vyavadātā na ca kasyacid vigamena, vijñānaṃ vyavadātaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, śrotraṃ vyavadātaṃ na ca kasyacid vigamena, ghrāṇaṃ vyavadātaṃ na ca kasyacid vigamena, jihvā vyavadātā na ca kasyacid vigamena, kāyo vyavadāto na ca kasyacid vigamena, mano vyavadāto na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, śabdo vyavadāto na ca kasyacid vigamena, gandho vyavadāto na ca kasyacid vigamena, raso vyavadāto na ca kasyacid vigamena, sparśo vyavadāto na ca kasyacid vigamena, dharmā vyavadātā na ca kasyacid vigamena. cakṣurvijñānam āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, śrotravijñānaṃ vyavadātaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ vyavadātaṃ na ca kasyacid vigamena, jihvāvijñānaṃ vyavadātaṃ na ca kasyacid vigamena, kāyavijñānaṃ vyavadātaṃ na ca kasyacid vigamena, manovijñānaṃ vyavadātaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra vyavadāto na ca kasyacid vigamena, śrotrasaṃsparśo vyavadāto na ca kasyacid vigamena, ghrāṇasaṃsparśo vyavadāto na ca kasyacid vigamena, jihvāsaṃsparśo vyavadāto na ca kasyacid vigamena, kāyasaṃsparśo vyavadāto na ca kasyacid vigamena, manaḥsaṃsparśo vyavadāto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā vyavadātā na ca kasyacid (ŚsP_II-1_135) vigamena, manaḥsaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra vyavadāto na ca kasyacid vigamena, abdhātur vyavadāto na ca kasyacid vigamena, tejodhātur vyavadāto na ca kasyacid vigamena, vāyudhātur vyavadāto na ca kasyacid vigamena, ākāśadhātur vyavadāto na ca kasyacid vigamena, vijñānadhātur vyavadāto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, saṃskārā vyavadātā na ca kasyacid vigamena, vijñānaṃ vyavadātaṃ na ca kasyacid vigamena, nāmarūpaṃ vyavadātaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ vyavadātaṃ na ca kasyacid vigamena, sparśo vyavadāto na ca kasyacid vigamena, vedanā vyavadātā na ca kasyacid vigamena, tṛṣṇā vyavadātā na ca kasyacid vigamena, upādānaṃ vyavadātaṃ na ca kasyacid vigamena, bhavo vyavadāto na ca kasyacid vigamena, jātir vyavadātā na ca kasyacid vigamena, jarāmaraṇaṃ vyavadātaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, śīlapāramitā vyavadātā na ca kasyacid vigamena, kṣāntipāramitā vyavadātā na ca kasyacid vigamena, vīryapāramitā vyavadātā na ca kasyacid vigamena, dhyānapāramitā vyavadātā na ca kasyacid vigamena, prajñāpāramitā vyavadātā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, bahirdhāśūnyatā vyavadātā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā vyavadātā na ca kasyacid vigamena, śūnyatāśūnyatā vyavadātā na ca kasyacid vigamena, mahāśūnyatā vyavadātā na ca kasyacid vigamena, paramārthaśūnyatā vyavadātā na ca kasyacid vigamena, saṃskṛtaśūnyatā vyavadātā na ca kasyacid vigamena, asaṃskṛtaśūnyatā vyavadātā na ca kasyacid vigamena, atyantaśūnyatā vyavadātā na ca kasyacid vigamena, anavarāgraśūnyatā vyavadātā na ca kasyacid vigamena, anavakāraśūnyatā vyavadātā na ca kasyacid vigamena, prakṛtiśūnyatā vyavadātā na ca kasyacid vigamena, sarvadharmaśūnyatā vyavadātā na ca kasyacid vigamena, svalakṣaṇaśunyatā vyavadātā na ca kasyacid vigamena, anupalambhaśūnyatā vyavadātā na ca kasyacid vigamena, abhāvaśūnyatā vyavadātā na ca kasyacid vigamena, svabhāvaśūnyatā vyavadātā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā vyavadātā na ca kasyacid (ŚsP_II-1_136) vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra vyavadātāni na ca kasyacid vigamena, samyakprahāṇāni vyavadātāni na ca kasyacid vigamena, ṛddhipādā vyavadātā na ca kasyacid vigamena, indriyāṇi vyavadātāni na ca kasyacid vigamena, balāni vyavadātāni na ca kasyacid vigamena, bodhyaṅgāni vyavadātāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo vyavadāto na ca kasyacid vigamena.

āryasatyāny āyuṣmañ chāradvatīputra vyavadātāni na ca kasyacid vigamena, dhyānāni vyavadātāni na ca kasyacid vigamena, apramāṇāni vyavadātāni na ca kasyacid vigamena, ārūpyasamāpattayo vyavadātā na ca kasyacid vigamena, aṣṭau vimokṣā vyavadātā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo vyavadātā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni vyavadātāni na ca kasyacid vigamena, abhijñā vyavadātā na ca kasyacid vigamena, samādhayo vyavadātā na ca kasyacid vigamena, dhāraṇīmukhāni vyavadātāni na ca kasyacid vigamena, daśatathāgatabalāni vyavadātāni na ca kasyacid vigamena, catvāri vaiśāradyāni vyavadātāni na ca kasyacid vigamena, catasraḥ pratisaṃvido vyavadātā na ca kasyacid vigamena, mahāmaitrī vyavadātā na ca kasyacid vigamena, mahākaruṇā vyavadātā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā vyavadātā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad vyavadātaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā vyavadātā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā lokottarā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā lokottarā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, vedanā lokottarā na ca kasyacid vigamena, saṃjñā lokottarā na ca kasyacid vigamena, saṃskārā lokottarā na ca kasyacid vigamena, vijñānaṃ lokottaraṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śrotraṃ lokottaraṃ na ca kasyacid vigamena, ghrāṇaṃ lokottaraṃ na ca (ŚsP_II-1_137) kasyacid vigamena, jihvā lokottarā na ca kasyacid vigamena, kāyo lokottaro na ca kasyacid vigamena, mano lokottaraṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śabdo lokottaro na ca kasyacid vigamena, gandho lokottaro na ca kasyacid vigamena, raso lokottaro na ca kasyacid vigamena, sparśo lokottaro na ca kasyacid vigamena, dharmā lokottarā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śrotravijñānaṃ lokottaraṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ lokottaraṃ na ca kasyacid vigamena, jihvāvijñānaṃ lokottaraṃ na ca kasyacid vigamena, kāyavijñānaṃ lokottaraṃ na ca kasyacid vigamena, manovijñānaṃ lokottaraṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra lokottaro na ca kasyacid vigamena, śrotrasaṃsparśo lokottaro na ca kasyacid vigamena, ghrāṇasaṃsparśo lokottaro na ca kasyacid vigamena, jihvāsaṃsparśo lokottaro na ca kasyacid vigamena, kāyasaṃsparśo lokottaro na ca kasyacid vigamena, manaḥsaṃsparśo lokottaro na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra lokottaro na ca kasyacid vigamena, abdhātur lokottaro na ca kasyacid vigamena, tejodhātur lokottaro na ca kasyacid vigamena, vāyudhātur lokottaro na ca kasyacid vigamena, ākāśadhātur lokottaro na ca kasyacid vigamena, vijñānadhātur lokottaro na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, saṃskārā lokottarā na ca kasyacid vigamena, vijñānaṃ lokottaraṃ na ca kasyacid vigamena, nāmarūpaṃ lokottaraṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ lokottaraṃ na ca kasyacid vigamena, sparśo lokottaro na ca kasyacid vigamena, vedanā lokottarā na ca kasyacid vigamena, tṛṣṇā lokottarā na ca kasyacid vigamena, upādānaṃ lokottaraṃ na ca kasyacid vigamena, bhavo lokottaro na ca kasyacid vigamena, jātir lokottarā na ca (ŚsP_II-1_138) kasyacid vigamena, jarāmaraṇaṃ lokottaraṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, śīlapāramitā lokottarā na ca kasyacid vigamena, kṣāntipāramitā lokottarā na ca kasyacid vigamena, vīryapāramitā lokottarā na ca kasyacid vigamena, dhyānapāramitā lokottarā na ca kasyacid vigamena, prajñāpāramitā lokottarā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, bahirdhāśūnyatā lokottarā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā lokottarā na ca kasyacid vigamena, śūnyatāśūnyatā lokottarā na ca kasyacid vigamena, mahāśūnyatā lokottarā na ca kasyacid vigamena, paramārthaśūnyatā lokottarā na ca kasyacid vigamena, saṃskṛtaśūnyatā lokottarā na ca kasyacid vigamena, asaṃskṛtaśūnyatā lokottarā na ca kasyacid vigamena, atyantaśūnyatā lokottarā na ca kasyacid vigamena, anavarāgraśūnyatā lokottarā na ca kasyacid vigamena, anavakāraśūnyatā lokottarā na ca kasyacid vigamena, prakṛtiśūnyatā lokottarā na ca kasyacid vigamena, sarvadharmaśūnyatā lokottarā na ca kasyacid vigamena, svalakṣaṇaśūnyatā lokottarā na ca kasyacid vigamena, anupalambhaśūnyatā lokottarā na ca kasyacid vigamena, abhāvaśūnyatā lokottarā na ca kasyacid vigamena, svabhāvaśūnyatā lokottarā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā lokottarā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra lokottarāṇi na ca kasyacid vigamena, samyakprahāṇāni lokottarāṇi na ca kasyacid vigamena, ṛddhipādā lokottarā na ca kasyacid vigamena, indriyāṇi lokottarāṇi na ca kasyacid vigamena, balāni lokottarāṇi na ca kasyacid vigamena, bodhyaṅgāni lokottarāṇi na ca kasyacid vigamena, āryāṣṭāṅgo mārgo lokottaro na ca kasyacid vigamena.

āryasatyāny āyuṣmañ chāradvatīputra lokottarāṇi na ca kasyacid vigamena, dhyānāni lokottarāṇi na ca kasyacid vigamena, apramāṇāni lokottarāṇi na ca kasyacid vigamena, ārūpyasamāpattayo lokottarā na ca kasyacid vigamena, aṣṭau vimokṣā lokottarā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo lokottarā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni lokottarāṇi na ca kasyacid vigamena, abhijñā lokottarā na ca kasyacid vigamena, samādhayo lokottarā na ca kasyacid vigamena, dhāraṇīmukhāni lokottarāṇi na ca kasyacid (ŚsP_II-1_139) vigamena, daśatathāgatabalāni lokottarāṇi na ca kasyacid vigamena, catvāri vaiśāradyāni lokottarāṇi na ca kasyacid vigamena, catasraḥ pratisaṃvido lokottarā na ca kasyacid vigamena, mahāmaitrī lokottarā na ca kasyacid vigamena, mahākaruṇā lokottarā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā lokottarā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad lokottaraṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā lokottarā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā asaṃskṛtā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā asaṃskṛtā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrāsaṃskṛtaṃ na ca kasyacid vigamena, vedanāsaṃskṛtā na ca kasyacid vigamena, saṃjñāsaṃskṛtā na ca kasyacid vigamena, saṃskārā asaṃskṛtā na ca kasyacid vigamena, vijñānam asaṃskṛtaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śrotram asaṃskṛtaṃ na ca kasyacid vigamena, ghrāṇam asaṃskṛtaṃ na ca kasyacid vigamena, jihvāsaṃskṛtā na ca kasyacid vigamena, kāyo 'saṃskṛto na ca kasyacid vigamena, mano 'saṃskṛtaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrāsaṃskṛtaṃ na ca kasyacid vigamena, śabdo 'saṃskṛto na ca kasyacid vigamena, gandho 'saṃskṛto na ca kasyacid vigamena, raso 'saṃskṛto na ca kasyacid vigamena, sparśo 'saṃskṛto na ca kasyacid vigamena, dharmā asaṃskṛtā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrāsaṃskṛtaṃ na ca kasyacid vigamena, śrotravijñānam asaṃskṛtaṃ na ca kasyacid vigamena, ghrāṇavijñānam asaṃskṛtaṃ na ca kasyacid vigamena, jihvāvijñānam asaṃskṛtaṃ na ca kasyacid vigamena, kāyavijñānam asaṃskṛtaṃ na ca kasyacid vigamena, manovijñānam asaṃskṛtaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrāsaṃskṛto na ca kasyacid vigamena, śrotrasaṃsparśo 'saṃskṛto na ca kasyacid vigamena, ghrāṇasaṃsparśo 'saṃskṛto na ca kasyacid vigamena, jihvāsaṃsparśo 'saṃskṛto na ca kasyacid vigamena, kāyasaṃsparśo 'saṃskṛto na ca kasyacid vigamena, (ŚsP_II-1_140) manaḥsaṃsparśo 'saṃskṛto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputrāsaṃskṛto na ca kasyacid vigamena, abdhātur 'saṃskṛto na ca kasyacid vigamena, tejodhātur 'saṃskṛto na ca kasyacid vigamena, vāyudhātur 'saṃskṛto na ca kasyacid vigamena, ākāśadhātur 'saṃskṛto na ca kasyacid vigamena, vijñānadhātur 'saṃskṛto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, saṃskārā asaṃskṛtā na ca kasyacid vigamena, vijñānam asaṃskṛtaṃ na ca kasyacid vigamena, nāmarūpam asaṃskṛtaṃ na ca kasyacid vigamena, ṣaḍāyatanam asaṃskṛtaṃ na ca kasyacid vigamena, sparśo 'saṃskṛto na ca kasyacid vigamena, vedanāsaṃskṛtā na ca kasyacid vigamena, tṛṣṇāsaṃskṛtā na ca kasyacid vigamena, upādānam asaṃskṛtaṃ na ca kasyacid vigamena, bhavo 'saṃskṛto na ca kasyacid vigamena, jātir asaṃskṛtā na ca kasyacid vigamena, jarāmaraṇam asaṃskṛtaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, śīlapāramitāsaṃskṛtā na ca kasyacid vigamena, kṣāntipāramitāsaṃskṛtā na ca kasyacid vigamena, vīryapāramitāsaṃskṛtā na ca kasyacid vigamena, dhyānapāramitāsaṃskṛtā na ca kasyacid vigamena, prajñāpāramitāsaṃskṛtā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, bahirdhāśūnyatāsaṃskṛtā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatāsaṃskṛtā na ca kasyacid vigamena, śūnyatāśūnyatāsaṃskṛtā na ca kasyacid vigamena, mahāśūnyatāsaṃskṛtā na ca kasyacid vigamena, paramārthaśūnyatāsaṃskṛtā na ca kasyacid vigamena, saṃskṛtaśūnyatāsaṃskṛtā na ca kasyacid vigamena, asaṃskṛtaśūnyatāsaṃskṛtā na ca kasyacid vigamena, atyantaśūnyatāsaṃskṛtā na ca kasyacid vigamena, anavarāgraśūnyatāsaṃskṛtā na ca kasyacid vigamena, anavakāraśūnyatāsaṃskṛtā na ca kasyacid vigamena, prakṛtiśūnyatāsaṃskṛtā (ŚsP_II-1_141) na ca kasyacid vigamena, sarvadharmaśūnyatāsaṃskṛtā na ca kasyacid vigamena, svalakṣaṇaśūnyatāsaṃskṛtā na ca kasyacid vigamena, anupalambhaśūnyatāsaṃskṛtā na ca kasyacid vigamena, abhāvaśūnyatāsaṃskṛtā na ca kasyacid vigamena, svabhāvaśūnyatāsaṃskṛtā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatāsaṃskṛtā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrāsaṃskṛtāṇi na ca kasyacid vigamena, samyakprahāṇāny asaṃskṛtāni na ca kasyacid vigamena, ṛddhipādāsaṃskṛtā na ca kasyacid vigamena, indriyāṇy asaṃskṛtāni na ca kasyacid vigamena, balāny asaṃskṛtāni na ca kasyacid vigamena, bodhyaṅgāni 'saṃskṛtāṇi na ca kasyacid vigamena, āryāṣṭāṇgo mārgo 'saṃskṛto na ca kasyacid vigamena. āryasatyāny āyuṣmañ chāradvatīputrāsaṃskṛtāni na ca kasyacid vigamena, dhyānāny asaṃskṛtāni na ca kasyacid vigamena, apramāṇāny asaṃskṛtāni na ca kasyacid vigamena, ārūpyasamāpattayo 'saṃskṛtā na ca kasyacid vigamena, aṣṭau vimokṣāsaṃskṛtā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'saṃskṛtā na ca kasyacid vigamena, śūnyatānimittāpranihitavimokṣamukhāny asaṃskṛtāni na ca kasyacid vigamena, abhijñā asaṃskṛtā na ca kasyacid vigamena, samādhayo 'saṃskṛtā na ca kasyacid vigamena, dhāraṇīmukhāny asaṃskṛtāni na ca kasyacid vigamena, daśatathāgatabalāny asaṃskṛtāni na ca kasyacid vigamena, catvāri vaiśāradyāny asaṃskṛtāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'saṃskṛtā na ca kasyacid vigamena, mahāmaitry asaṃskṛtā na ca kasyacid vigamena, mahākaruṇāsaṃskṛtā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā asaṃskṛtā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad asaṃskṛtaṃ so 'bhāvaḥ kṣayaś ca. anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā asaṃskṛtā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputrākūṭasthā avināśinaḥ sarvadharmāḥ.

āha: kim ity āyuṣman subhūte 'kūṭasthā avināśinaḥ sarvadharmāḥ?

subhūtir āha: rūpam āyuṣmañ chāradvatīputrākūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, vedanākūṭasthāvināśinī. tat kasya hetoḥ? (ŚsP_II-1_142) prakṛtir asyaiṣā, saṃjñākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā, saṃskārā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyaṃ, vijñānam akūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

cakṣur āyuṣmañ chāradvatīputrākūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, śrotram akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, ghrāṇam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, jihvākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā, kāyo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā, mano 'kūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

rūpam āyuṣmañ chāradvatīputrākūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. śabdo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. gandho 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. raso 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. sparśo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam.

cakṣurvijñānam āyuṣmañ chāradvatīputrākūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. śrotravijñānam akūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. ghrāṇavijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. jihvāvijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. kāyavijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. manovijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrākūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. śrotrasaṃsparśo 'kūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. ghrāṇasaṃsparśo 'kūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. jihvāsaṃsparśo 'kūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. kāyasaṃsparśo 'kūtastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. manaḥsaṃsparśo 'kūtastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. śrotrasaṃsparśapratyayavedanākūtasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. ghrāṇasaṃsparśapratyayavedanākūṭasthāvināśinī. tat kasya hetoḥ? (ŚsP_II-1_143) prakṛtir asyaiṣā. jihvāsaṃsparśapratyayavedanākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. kāyasaṃsparśapratyayavedanākūtasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. manaḥsaṃsparśapratyayavedanākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā.

pṛthivīdhātur āyuṣmañ chāradvatīputrākūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. abdhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. tejodhātur 'kūṭ&#8216;astho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. vāyudhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. ākāśadhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. vijñānadhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā.

avidyāyuṣmañ chāradvatīputrākūṭasthāvināśinL tat kasya hetoḥ? prakṛtir asyaiṣā. saṃskārā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. vijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. nāmarūpam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. ṣaḍāyatanam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. sparśo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. vedanākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. tṛṣṇākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. upādānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. bhavo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. jātir akūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. jarāmaraṇam akūṭastham avinaśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

dānapāramitāyuṣmañ chāradvatīputrākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. śīlapāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. kṣāntipāramitākūṭ&#8216;asthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. vīryapāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. dhyānapāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. prajñāpāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā.

adhyātmaśūnyatāyuṣmañ chāradvatīputrākūṭ.asthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. bahirdhāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. adhyātmabahirdhāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. śūnyatāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. mahāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. paramārthaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. saṃskṛtaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. asaṃskṛtaśūnyatākūṭasthāvināśinī. tat kasya (ŚsP_II-1_144) hetoḥ? prakṛtir asyā eṣā. atyantaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. anavarāgraśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. anavakāraśūnyatākūtasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. prakṛtiśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. sarvadharmaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. svalakṣaṇaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. anupalambhaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. abhāvaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. svabhāvaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. abhāvasvabhāvaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā.

smṛtyupasthānāny āyuṣmañ chāradvatīputrākūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. samyakprahāṇāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. ṛddhipādā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. indriyāṇy akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. balāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. bodhyaṅgāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. āryāṣṭāṅgo mārgo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. āryasatyāny āyuṣmañ chāradvatīputrākūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. dhyānāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. apramāṇāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. ārūpyasamāpattayo 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir āsām iyam. aṣṭau vimokṣā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. navānupūrvavihārasamāpattayo 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir āṣām iyam. śūnyatānimittāpraṇihitavimokṣamukhāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. abhijñā akūtasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. samādhayo 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. dhāraṇīmukhāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. daśatathāgatabalāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. catvāri vaiśāradyāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. catasraḥ pratisaṃvido 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir āsām iyam. mahāmaitry akūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. mahākaruṇākūṭasthāvināśinī. (ŚsP_II-1_145) tat kasya hetoḥ? prakṛtir asyā eṣā. aṣṭādaśāveṇikā buddhadharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam.

kuśalā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. akuśalā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. saṃskṛtā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. asaṃskṛtā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. sāsravā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. anāsravā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. anenāyuṣmañ chāradvatīputra paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, kena kāraṇena rūpam anabhinirvṛttaṃ, kena kāraṇena vedanānabhinirvṛttā, kena kāraṇena saṃjñānabhinirvṛttā, kena kāraṇena saṃskārā anabhinirvṛttāḥ, kena kāraṇena vijñānam anabhinirvṛttam iti vadasi, evam etad āyuṣmañ chāradvatīputra tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra rūpam anabhisaṃskṛtaṃ, vedanānabhisaṃskṛtā, saṃjñānabhisaṃskṛtā, saṃskārā anabhisaṃskṛtāḥ, vijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hi rūpasyābhisaṃskartā nāsti, vedanāyā abhisaṃskartā nāsti, saṃjñāyā abhisaṃskartā nāsti, saṃskārāṇām abhisaṃskartā nāsti, vijñānasyābhisaṃskartā nāsti.

cakṣur āyuṣmañ chāradvatiputrānabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, śrotram anabhisaṃskṛtam, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, ghrāṇam anabhisaṃskṛtam, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, jihvānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, kāyo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, mano 'nabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

rūpam āyuṣmañ chāradvatīputrānabhisaṃskṛtam, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, śabdo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, gandho 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, raso 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, sparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? (ŚsP_II-1_146) tathā hy abhisaṃskartā nāsti, dharmā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

cakṣurvijñānam āyuṣmañ chāradvatīputrānabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śrotravijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ghrāṇavijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. jihvāvijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kāyavijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. manovijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śrotrasaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ghrāṇasaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. jihvāsaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kāyasaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. manaḥsaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śrotrasaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ghrāṇasaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. jihvāsaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kāyasaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. manaḥsaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

pṛthivīdhātur āyuṣmañ chāradvatīputrānabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abdhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. tejodhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vāyudhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ākāśadhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vijñānadhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

ŚsP_II-1_147

avidyāyuṣmañ chāradvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. saṃskārā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. nāmarūpam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ṣaḍāyatanam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. sparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. tṛṣṇānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. upādānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, bhavo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, jātir anabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, jarāmaraṇam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

dānapāramitāyuṣmañ chāradvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śīlapāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kṣāntipāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vīryapāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. dhyānapāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. prajñāpāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

adhyātmaśūnyatāyuṣmañ chārdvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. bahirdhāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. adhyātmabahirdhāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śūnyatāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. mahāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. paramārthaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. saṃskṛtaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. asaṃskṛtaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. atyantaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. anavarāgraśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. anavakāraśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. prakṛtiśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. sarvadharmaśūnyatānabhisaṃskṛtā, (ŚsP_II-1_148) tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. svalakṣaṇaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. anupalambhaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abhāvaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. svabhāvaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abhāvasvabhāvaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. samyakprahāṇāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ṛddhipādā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. indriyāṇy anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. balāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. bodhyaṅgāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. āryāṣṭāṅgo mārgo 'nabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

āryasatyāny āyuṣmañ chāradvatīputrānabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. dhyānāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. apramāṇāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ārūpyasamāpattayo 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vimokṣā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. navānupūrvavihārasamāpattayo 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śūnyatānimittāpraṇihitavimokṣamukhāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abhijñā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. samādhayo 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. dhāraṇīmukhāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. daśatathāgatabalāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. catvāri vaiśāradyāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. catasraḥ pratisaṃvido 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. mahāmaitry anabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. mahākaruṇānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. aṣṭādaśāveṇikā buddhadharmā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

ŚsP_II-1_149

anenāyuṣmañ chāradvatīputra paryāyeṇa rūpam anabhinirvṛttaṃ vedanānabhinirvṛttā saṃjñānabhinirvṛttā saṃskārā anabhinirvṛttā vijñānam anabhinirvṛttam.

yat punar āyuṣmañ chāradvatīputraivam āha, kena kāraṇenāyuṣmañ subhūte yad anabhinirvṛttaṃ na tad rūpaṃ, yā anabhinirvṛttā na sā vedanā, yā anabhinirvṛttā na sā saṃjñā, ye 'nabhinirvṛttā na te saṃskārā, yad anabhinirvṛttaṃ na tad vijñānam iti vadasi?

evam etad āyuṣmañ chāradvatīputra tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra rūpaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. vedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. saṃjñā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. saṃskārāḥ prakṛtiśūnyā yā ca prakṛtiśūnyās teṣāṃ notpādo na vyayo yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

cakṣuḥ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śrotraṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ghrāṇaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jihvā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. kāyaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. manaḥ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

rūpaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śabdaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo (ŚsP_II-1_150) na vyayo na tasya sthityanyathātvaṃ prajñāyate. gandhaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. rasaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. sparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. dharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate.

cakṣurvijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śrotravijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ghrāṇavijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jihvāvijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. kāyavijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. manovijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

cakṣuḥsaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śrotrasaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ghrāṇasaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jihvāsaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. kāyasaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajnāyate. manaḥsaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajnāyate.

cakṣuḥsaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ (ŚsP_II-1_151) prajñāyate. śrotrasaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. ghrāṇasaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. jihvāsaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. kāyasaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. manaḥsaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate.

pṛthivīdhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. abdhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. tejodhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. vāyudhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ākāśadhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. vijñānadhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

avidyā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. saṃskārāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. nāmarūpaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ṣaḍāyatanaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. sparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ (ŚsP_II-1_152) prajñāyate. vedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. tṛṣṇā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. upādānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. bhavaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jātiḥ prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. jarāmaraṇaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

dānapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. śīlapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. kṣāntipāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. vīryapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. dhyānapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. prajñāpāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate.

adhyātmaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. bahirdhāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. adhyātmabahirdhāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. śūnyatāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. mahāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, (ŚsP_II-1_153) yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. paramārthaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. saṃskṛtaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. asaṃskṛtaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. atyantaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. anavarāgraśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. anavakāraśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. prakṛtiśūnyatā prakṛtiśūnyā y ā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. sarvadharmaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. svalakṣaṇaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthity anyathātvaṃ prajnāyate. anupalambhaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. abhāvaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. svabhāvaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. abhāvasvabhāvaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate.

smṛtyupasthānāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. samyakprahāṇāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. ṛddhipādā prakṛtiśūnyā y ā ca prakṛtiśūnyās teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. indriyāṇi prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ (ŚsP_II-1_154) notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. balāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. bodhyaṅgāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. āryāṣṭāṅgo mārgaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajnāyate. āryasatyāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. dhyānāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. apramāṇāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. ārūpyasamāpattayaḥ prakṛtiśūnyā yā ca prakṛtiśūnyāḥ tāsāṃ notpādo na vyayaḥ, yāsāṃ notpādo na vyayo na tāsāṃ sthityanyathātvaṃ prajnāyate. aṣṭau vimokṣāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. navānupūrvavihārasamāpattayaḥ prakṛtiśūnyā yāś ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. śūnyatānimittāpraṇihitavimokṣamukhāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. abhijñā prakṛtiśūnyā yāś ca prakṛtiśūnyāḥ tāsāṃ notpādo na vyayaḥ, yāsāṃ notpādo na vyayo na tāsāṃ sthityanyathātvaṃ prajnāyate. samādhayaḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. dhāraṇīmukhāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. daśatathāgatabalāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. catvāri vaiśāradyāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. catasraḥ pratisaṃvidaḥ prakṛtiśūnyā yāś ca prakṛtiśūnyāḥ tāsāṃ notpādo na vyayaḥ, yāsāṃ notpādo na vyayo na tāsāṃ sthityanyathātvaṃ prajnāyate. mahāmaitrī prakṛtiśūnyā (ŚsP_II-1_155) yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. mahākaruṇā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. āveṇikabuddhadharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate.

anenāyuṣmañ chāradvatīputra paryāyeṇa yad anabhisaṃskṛtaṃ na tad rūpaṃ, yānabhisaṃskṛtā na sā vedanā, yānabhisaṃskṛtā na sā saṃjñā, ye 'nabhisaṃskṛtā na te saṃskārāḥ, yad anabhisaṃskṛtaṃ na tad vijñānam.

yad anabhisaṃskṛtaṃ na tac cakṣuḥ, yad anabhisaṃskṛtaṃ na tac chrotraṃ, yad anabhisaṃskṛtaṃ na tad ghrāṇaṃ, yānabhisaṃskṛtā na sā jihvā, yo 'nabhisaṃskṛto na sa kāyaḥ, yad anabhisaṃskṛtaṃ na tan manaḥ.

yad anabhisaṃskṛtaṃ na tad rūpaṃ, yo 'nabhisaṃskṛto na sa śabdaḥ, yo 'nabhisaṃskṛto na sa gandhaḥ, yo 'nabhisaṃskṛto na sa rasaḥ, yo 'nabhisaṃskṛto na sa sparśaḥ, ye 'nabhisaṃskṛtā na te dharmāḥ.

yad anabhisaṃskṛtaṃ na tac cakṣurvijñānaṃ, yad anabhisaṃskṛtaṃ na tac chrotravijñānaṃ, yad anabhisaṃskṛtaṃ na tad ghrāṇavijñānaṃ, yad anabhisaṃskṛtaṃ na tad jihvāvijñānaṃ, yad anabhisaṃskṛtaṃ na tat kāyavijñānaṃ, yad anabhisaṃskṛtaṃ na tan manovijñānam.

yo 'nabhisaṃskṛto na sa cakṣuḥsaṃsparśaḥ, yo 'nabhisaṃskṛto na sa śrotrasaṃsparśaḥ, yo 'nabhisaṃskṛto na sa ghrāṇasaṃsparśaḥ, yo 'nabhisaṃskṛto na sa jihvāsaṃsparśaḥ, yo 'nabhisaṃskṛto na sa kāyasaṃsparśaḥ, yo 'nabhisaṃskṛto na sa manaḥsaṃsparśaḥ.

yānabhisaṃskṛtā na sā cakṣuḥsaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā śrotrasaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā ghrāṇasaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā jihvāsaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā kāyasaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā manaḥsaṃsparśapratyayavedanā.

yo 'nabhisaṃskṛto na sa pṛthivīdhātuḥ, yo 'nabhisaṃskṛto na so 'bdhātuḥ, yo 'nabhisaṃskṛto na sa tejodhātuḥ, yo 'nabhisaṃskṛto na sa vāyudhātuḥ, yo 'nabhisaṃskṛto na sa ākāśadhātuḥ, yo 'nabhisaṃskṛto na sa vijñānadhātuḥ.

ŚsP_II-1_156

yānabhisaṃskṛtā na sāvidyā, ye 'nabhisaṃskṛtā na te saṃskārāḥ, yad anabhisaṃskṛtaṃ na tad vijñānaṃ, yad anabhisaṃskṛtaṃ na tan nāmarūpaṃ, yad anabhisaṃskṛtaṃ na tat ṣaḍāyatanaṃ, yo 'nabhisaṃskṛto na sa sparśaḥ, yānabhisaṃskṛtā na sā vedanā, yānabhisaṃskṛtā na sā tṛṣṇā, yad anabhisaṃskṛtaṃ na tad upādānaṃ, yo 'nabhisaṃskṛto na sa bhavaḥ, yānabhisaṃskṛtā na sā jātiḥ, yad anabhisaṃskṛtaṃ na taj jarāmaraṇam.

yānabhisaṃskṛtā na sā dānapāramitā, yānabhisaṃskṛtā na sā śīlapāramitā, yānabhisaṃskṛtā na sā kṣāntipāramitā, yānabhisaṃskṛtā na sā vīryapāramitā, yānabhisaṃskṛtā na sā dhyānapāramitā, yānabhisaṃskṛtā na sā prajñāpāramitā.

yānabhisaṃskṛtā na sādhyātmaśūnyatā, yānabhisaṃskṛtā na sā bahirdhāśūnyatā, yānabhisaṃskṛtā na sādhyātmabahirdhāśūnyatā, yānabhisaṃskṛtā na sā śūnyatāśūnyatā, yānabhisaṃskṛtā na sā mahāśūnyatā,

yānabhisaṃskṛtā na sā paramārthaśūnyatā, yānabhisaṃskṛtā na sā saṃskṛtaśūnyatā, yānabhisaṃskṛtā na sāsaṃskṛtaśūnyatā, yānabhisaṃskṛtā na sātyantaśūnyatā, yānabhisaṃskṛtā na sānavarāgraśūnyatā, yānabhisaṃskṛtā na sānavakāraśūnyatā, yānabhisaṃskṛtā na sā prakṛtiśūnyatā, yānabhisaṃskṛtā na sā sarvadharmaśūnyatā, yānabhisaṃskṛtā na sā svalakṣaṇaśūnyatā, yānabhisaṃskṛtā na sānupalambhaśūnyatā, yānabhisaṃskṛtā na sābhāvaśūnyatā, yānabhisaṃskṛtā na sā svabhāvaśūnyatā, yānabhisaṃskṛtā na sābhāvasvabhāvaśūnyatā.

yāny anabhisaṃskṛtāni na tāni smṛtyupasthānāni, yāny anabhisaṃskṛtāni na tāni samyakprahāṇāni, ye 'nabhisaṃskṛtā na te ṛddhipādāḥ yāny anabhisaṃskṛtāni na tānīndriyāṇi, yāny anabhisaṃskṛtāni na tāni balāni, yāny anabhisaṃskṛtāni na tāni bodhyaṅgāni, yo 'nabhisaṃskṛto na sa āryāṣṭāṅgo mārgaḥ, yāny anabhisaṃskṛtāni na tāny āryasatyāni, yāny anabhisaṃskṛtāni na tāni dhyānāni, yāny anabhisaṃskṛtāni na tāny apramāṇāni, yā anabhisaṃskṛtā na tā ārūpyasamāpattayaḥ, ye 'nabhisaṃskṛtā na te vimokṣāḥ, yānabhisaṃskṛtā na tā navānupūrvavihārasamāpattayaḥ, yāny anabhisaṃskṛtāni na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, yānabhisaṃskṛtā na tā abhijñāḥ, ye 'nabhisaṃskṛtā na te samādhayaḥ, yāny anabhisaṃskṛtāni na tāni dhāraṇīmukhāni, yāny anabhisaṃskṛtāni na tāni daśatathāgatabalāni, yāny anabhisaṃskṛtāni na tāni catvāri (ŚsP_II-1_157) vaiśāradyāni, yā anabhisaṃskṛtā na tāś catasraḥ pratisaṃvidaḥ, yānabhisaṃskṛtā na sā mahāmaitrī, yānabhisaṃskṛtā na sā mahākaruṇā, ye 'nabhisaṃskṛtā na te 'ṣṭādaśāveṇikā buddhadharmāḥ, yānabhisaṃskṛtā na sā sarvajñatā, yānabhisaṃskṛtā na sā mārgākārajñatā, yānabhisaṃskṛtā na sā sarvākārajñatā.

yat punar āyuṣmañ chāradvatīputraivam āha, kena kāraṇenaivaṃ vadasi, tat kim anabhinirvṛttaṃ prajñāpāramitāyām avavadiṣyām anuśāsiṣyāmīti?

tathā hy āyuṣmañ chāradvatīputra yānabhinirvṛttiḥ sā prajñāpāramitā yā prajñāpāramitā sānābhinirvṛttir iti hy anabhinirvṛttiś ca prajñāpāramitā cābhāv etau dharmāv advayam advaidhīkāram.

anenāyuṣmañ chāradvatīputra paryāyeṇaivaṃ vadasi, tat kim anabhinirvṛttiṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi.

yat punar āyuṣmañ chāradvatīputraivam āha, kena kāraṇena nānyatrābhivṛttyā bodhisattva upalabhyate yo bodhāya cared iti. tathā hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran nānyam anabhinirvṛttim anyaṃ bodhisattvaṃ samanupaśyati. iti hy anabhinirvṛttiś ca bodhisattvaś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyā rūpaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca rūpaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā vedanā samanupaśyati, tathā hy anabhinirvṛttiś ca vedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ saṃjñāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca saṃjñā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ saṃskārān samanupaśyati, tathā hy anabhinirvṛttiś ca saṃskārāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā vijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣuḥ samanupaśyati, tathā hy anabhinirvṛttiś ca cakṣuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatranabhinirvṛttyāḥ śrotraṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śrotraṃ (ŚsP_II-1_158) cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā ghrāṇaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ manaḥ samanupaśyati, tathā hy anabhinirvṛttiś ca manaś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyā rūpaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca rūpaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ śabdaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śabdaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā gandhaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca gandhaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā rasaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca rasaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ sparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā dharmān samanupaśyati, tathā hy anabhinirvṛttiś ca dharmāś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣurvijñānaṃ samanupaśyati, tathā hy anabhinivṛttiś ca cakṣurvijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ śrotravijñānaṃ samanupaśyati, tathā hy anabhinivṛttiś ca śrotravṇñānaṃ cobhāv etau dharmāv advayam advaidhīkāraṃ, śrotravijñānam. nānyatrānabhinirvṛttyā ghrāṇavijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇavijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāvijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvāvijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyavyñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyavijñānaṃ cobhāv etau dharmāv o advayam advaidhīkāram. nānyatrānabhinirvṛttyā manovijñānaṃ samanunpaśyati, tathā hy anabhinirvṛttiś ca manovijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣuḥsaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca cakṣuḥsaṃsparśaś cobhāv etau dharmāv advayam (ŚsP_II-1_159) advaidhīkāram. nānyatrānabhinirvṛttyāḥ śrotrasaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śrotrasaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā ghrāṇasaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇasaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāsaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvāsaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyasaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyasaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā manaḥsaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca manaḥsaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣuḥsaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca cakṣuḥsaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ śrotrasaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śrotrasaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā ghrāṇasaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇasaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāsaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvāsaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyasaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyasaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā manaḥsaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca manaḥsaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtteḥ pṛthivīdhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca pṛthivīdhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abdhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś cābdhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ tejodhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca tejodhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vāyudhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vāyudhātuś cobhāv etau dharmāv advayam advaidhīkārm. nānyatrānabhinirvṛtter ākāśadhātuṃ (ŚsP_II-1_160) samanupaśyati, tathā hy anabhinirvṛttiś ca ākāśadhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vijñānadhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vijñānadhātuś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtter avidyāṃ samanupaśyati, tathā hy anabhinirvṛttiś cāvidyā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ saṃskārān samanupaśyati, tathā hy anabhinirvṛttiś ca saṃskārāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter nāmarūpaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca nāmarūpaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ ṣaḍāyatanaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ṣaḍāyatanaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ tṛṣṇāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca tṛṣṇā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter upādānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca upādānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter bhavaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca bhavaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter jātiṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jātiś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter jarāmaraṇaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jarāmaraṇaṃ cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtter dānapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca dānapāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter śīlapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śīlapāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter kṣāntipāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kṣāntipāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vīryapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vīryapāramitā cobhāv etau dharmāv advayam advaidhīkāram. (ŚsP_II-1_161) nānyatrānabhinirvṛtter dhyānapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca dhyānapāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter prajñāpāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca prajñāpāramitā cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtter adhyātmaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cādhyātmaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter bahirdhāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca bahirdhāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter adhyātmabahirdhāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cādhyātmabahirdhāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ śūnyatāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śūnyatāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mahāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mahāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ paramārthaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca paramārthaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ saṃskṛtaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca saṃskṛtaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter asaṃskṛtaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cāsaṃskṛtaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter atyantaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cātyantaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter anavarāgraśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cānavarāgraśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter anavakāraśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cānavakāraśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ prakṛtiśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca prakṛtiśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sarvadharmaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sarvadharmaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ svalakṣaṇaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca svalakṣaṇaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter anupalambhaśūnyatāṃ samanupaśyati, (ŚsP_II-1_162) tathā hy anabhinirvṛttiś cānupalambhaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abhāvaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cābhāvaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ svabhāvaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca svabhāvaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abhāvasvabhāvaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cābhāvasvabhāvaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtteḥ smṛtyupasthānāni samanupaśyati, tathā hy anabhinirvṛttiś ca smṛtyupasthānāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ samyakprahāṇāni samanupaśyati, tathā hy anabhinirvṛttiś ca samyakprahāṇāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter ṛddhipādān samanupaśyati, tathā hy anabhinirvṛttiś ca ṛddhipādāṃś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter indriyāṇi samanupaśyati, tathā hy anabhinirvṛttiś cendriyāṇi cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter balāni samanupaśyati, tathā hy anabhinirvṛttiś ca balāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter bodhyaṅgāni samanupaśyati, tathā hy anabhinirvṛttiś ca bodhyaṅgāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter āryāṣṭāṅgamārgaṃ samanupaśyati, tathā hy anabhinirvṛttiś cāryāṣṭāṅgo mārgaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter āryasatyāni samanupaśyati, tathā hy anabhinirvṛttiś cāryasatyāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter dhyānāni samanupaśyati, tathā hy anabhinirvṛttiś ca dhyānāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter apramāṇāni samanupaśyati, tathā hy anabhinirvṛttiś cāpramāṇāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter ārūpyasamāpattīḥ samanupaśyati, tathā hy anabhinirvṛttiś cārūpyasamāpattiś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter aṣṭau vimokṣāṃ samanupaśyati, tathā hy anabhinirvṛttiś cāṣṭau vimokṣāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter navānupūrvavihārasamāpattīḥ samanupaśyati, tathā hy anabhinirvṛttiś ca navānupūrvavihārasamāpattiś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ (ŚsP_II-1_163) śūnyatānimittāpraṇihitavimokṣamukhāni samanupaśyati, tathā hy anabhinirvṛttiś cāpramāṇāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abhijñāḥ samanupaśyati, tathā hy anabhinirvṛttiś cābhijñāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ samādhīn samanupaśyati, tathā hy anabhinirvṛttiś ca samādhayaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter dhāraṇīmukhāni samanupaśyati, tathā hy anabhinirvṛttiś ca dhāraṇīmukhāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter daśatathāgatabalāni samanupaśyati, tathā hy anabhinirvṛttiś ca daśatathāgatabalāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteś catvāri vaiśāradyāni samanupaśyati, tathā hy anabhinirvṛttiś ca catvāri vaiśāradyāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteś catasraḥ pratisaṃvidaḥ samanupaśyati, tathā hy anabhinirvṛttiś ca catasraḥ pratisaṃvidaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mahāmaitrīṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mahāmaitrī cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mahākaruṇāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mahākaruṇā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter aṣṭādaśāveṇikān buddhadharmān samanupaśyati, tathā hy anabhinirvṛttiś cāṣṭādaśāveṇikā buddhadharmāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sarvajñatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sarvajñatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mārgākārajñatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mārgākārajñatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sarvākārajñatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sarvākārajñatā cobhāv etau dharmāv advayam advaidhīkāram.

anenāyuṣmañ chāradvatīputra paryāyeṇa nānyatrānabhinirvṛttyā bodhisattva upalabhyate yo bodhāya caret.

yat punar āyuṣmañ chāradvatīputraivam āha kena kāraṇenaivaṃ vadasi, sacet bodhisatto mahāsattva evam uddiśyamānenotrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ tathā hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo (ŚsP_II-1_164) nirīhakāt sarvadharmān na samanupaśyati. svapnopamān sarvadharmān na samanupaśyati. māyopamān sarvadharmān na samanupaśyati. mārīcyupamān sarvadharmān na samanupaśyati. pratiśrutkopamān sarvadharmān na samanupaśyati. pratibhāsopamān sarvadharmān na samanupaśyati. nirmitopamān sarvadharmān na samanupaśyati.

anenāyuṣmañ chāradvatīputra paryāyeṇa bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā notrasyati saṃtrasati na saṃtrāsam āpadyate prajñāpāramitāyāṃ carati.

athāyuṣman subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān evam upaparīkṣate,

tasmin samaye rūpaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati rūpam etad iti, tasmin samaye vedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vedaneyam iti, tasmin samaye saṃjñāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati saṃjñeyam iti, tasmin samaye saṃskārān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati saṃskārā ima iti, tasmin samaye vijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vijñānam etad iti.

tasmin samaye cakṣur nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣur etad iti, tasmin samaye śrotraṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotram etad iti, tasmin samaye ghrāṇaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati ghrāṇam etad iti, tasmin samaye jihvāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihveyam iti, tasmin samaye kāyaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyo 'yam iti, tasmin samaye mano nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati mana etad iti.

tasmin samaye rūpaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati rūpam etad iti, tasmin samaye śabdaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śabdo 'yam iti, tasmin samaye gandhaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati gandho 'yam iti, tasmin samaye rasaṃ nopaiti nopādatte nādhitiṣṭhati (ŚsP_II-1_165) nābhiniviśate na prajñāpayati raso 'yam iti, tasmin samaye sparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati sparśao 'yam iti, tasmin samaye dharmān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati dharmā ima iti.

tasmin samaye cakṣurvijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣurvijñānam etad iti, tasmin samaye śrotravijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotravijñānam etad iti, tasmin samaye ghrāṇavijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajftāpayati ghrāṇavijñānam etad iti, tasmin samaye jihvāvijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihvāvijñānam etad iti, tasmin samaye kāyavijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyavijñānam etad iti, tasmin samaye manovijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati manovijñānam etad iti.

tasmin samaye cakṣuḥsaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣuḥsaṃsparśo 'yam iti, tasmin samaye śrotrasaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotrasaṃsparśo 'yam iti, tasmin samaye ghrāṇasaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati ghrāṇasaṃsparśo 'yam iti, tasmin samaye jihvāsaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihvāsaṃsparśo 'yam iti, tasmin samaye kāyasaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyasaṃsparśo 'yam iti, tasmin samaye manaḥsaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati manaḥsaṃsparśo 'yam iti.

tasmin samaye cakṣuḥsaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣuḥsaṃsparśapratyayavedaneyam iti, tasmin samaye śrotrasaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotrasaṃsparśapratyayavedaneyam iti, tasmin samaye ghrāṇasaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati ghrāṇasaṃsparśapratyayavedaneyam iti, tasmin samaye jihvāsaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihvāsaṃsparśapratyayavedaneyam iti, tasmin samaye kāyasaṃsparśapratyayavedanāṃ (ŚsP_II-1_166) nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyasaṃsparśapratyayavedaneyam iti, tasmin samaye manaḥsaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati manaḥsaṃsparśapratyayavedaneyam iti.

yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān evam upaparīkṣate, tasmin samaye dānapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati dānapāramiteyam iti, tasmin samaye śīlapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śīlapāramiteyam iti, tasmin samaye kṣāntipāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kṣāntipāramiteyam iti, tasmin samaye vīryapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vīryapāramiteyam iti, tasmin samaye dhyānapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati dhyānapāramiteyam iti, tasmin samaye prajñāpāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati prajñāpāramiteyam iti.

tasmin samaye 'dhyātmaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty adhyātmaśūnyateyam iti, tasmin samaye bahirdhāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati bahirdhāśūnyateyam iti, tasmin samaye 'dhyātmabahirdhāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty adhyātmabahirdhāśūnyateyam iti, tasmin samaye śūnyatāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śūnyatāśūnyateyam iti, tasmin samaye mahāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati mahāśūnyateyam iti, tasmin samaye paramārthaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati paramārthaśūnyateyam iti, tasmin samaye saṃskṛtaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati saṃskṛtaśūnyateyam iti, tasmin samaye 'saṃskṛtaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty asaṃskṛtaśūnyateyam iti, tasmin samaye 'tyantaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty atyantaśūnyateyam iti, tasmin samaye 'navarāgraśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty anavarāgraśūnyateyam (ŚsP_II-1_167) iti, tasmin samaye 'navakāraśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty anavakāraśūnyateyam iti, tasmin samaye prakṛtiśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati prakṛtiśūnyateyam iti, tasmin samaye sarvadharmaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati sarvadharmaśūnyateyam iti, tasmin samaye svalakṣaṇaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati svalakṣaṇaśūnyateyam iti, tasmin samaye 'nupalambhaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty anupalambhaśūnyateyam iti, tasmin samaye 'bhāvaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty abhāvaśūnyateyam iti, tasmin samaye svabhāvaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati svabhāvaśūnyateyam iti, tasmin samaye 'bhāvasvabhāvaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty abhāvasvabhāvaśūnyateyam iti.

punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ caran smṛtyupasthānāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati smṛtyupasthānāny etānīti, tasmin samaye samyakprahāṇāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati samyakprahāṇāny etānīti, tasmin samaye ṛddhipādān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati ṛddhipādā imā iti, tasmin samaye indriyāṇi nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayatīndriyāṇy etānīti, tasmin samaye balāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati balānīmānīti, tasmin samaye bodhyaṅgāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati bodhyaṅgānīmānīti, tasmin samaye āryāṣṭāṅgamārgaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty āryāṣṭaṅgo mārga iti, tasmin samaye āryasatyāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty āryasatyāny etānīti, tasmin samaye dhyānāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati dhyānāny etānīti, tasmin samaye 'pramāṇāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty apramāṇāny etānīti, tasmin samaye ārūpyasamāpattīr nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty ārūpyasamāpattaya imā iti, tasmin samaye 'ṣṭau vimokṣān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty aṣṭau vimokṣā (ŚsP_II-1_168) ima iti, tasmin samaye navānupūrvavihārasamāpattīr nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati navānupūrvavihārasamāpattaya imā iti, tasmin samaye śūnyatānimittāpraṇihitavimokṣamukhāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati śūnyatānimittāpraṇihitavimokṣamukhāny etānīti, tasmin samaye 'bhijñā nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty abhijñā imā iti, tasmin samaye samādhīn nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati samādhaya ima iti, tasmin samaye dhāraṇīmukhāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati dhāraṇīmukhāny etānīti, tasmin samaye daśatathāgatabalāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati daśatathāgatabalānīmānīti, tasmin samaye catvāri vaiśāradyāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati catvāri vaiśāradyānīmānīti, tasmin samaye catasraḥ pratisaṃvido nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati catasraḥ pratisaṃvida imā iti, tasmin samaye mahāmaitrīṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati mahāmaitrīyam iti, tasmin samaye mahākaruṇāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati mahākaruṇeyam iti, tasmin samaye 'ṣṭādaśāveṇikān buddhadharmān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty āveṇikā buddhadharmā eta iti.

punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ caran sarvasamādhidhāraṇīmukhāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati sarvasamadhidhāraṇīmukhāṇy etānīti.

tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati, vedanāṃ na samanupaśyati, saṃjñāṃ na samanupaśyati, saṃskārān na samanupaśyati, vijñānaṃ na samanupaśyati.

cakṣur na samanupasyati, śrotraṃ na samanupaśyati, ghrāṇaṃ na samanupaśyati, jihvāṃ na samanupaśyati, kāyaṃ na samanupasyati, mano na samanupaśyati.

rūpaṃ na samanupaśyati, śabdaṃ na samanupaśyati, gandhaṃ na samanupaśyati, rasaṃ na samanupaśyati, sparśaṃ na samanupaśyati, dharmān na samanupasyati.

cakṣurvijñānaṃ na samanupasyati, śrotravijñānaṃ na samanupasyati, (ŚsP_II-1_169) ghrāṇavijñānaṃ na samanupasyati, jihvāvijñānaṃ na samanupasyati, kāyavijñānaṃ na samanupasyati, manovijñānaṃ na samanupasyati.

cakṣuḥsaṃsparśaṃ na samanupasyati, śrotrasaṃsparśaṃ na samanupasyati, ghrāṇasaṃsparśaṃ na samanupasyati, jihvāsaṃsparśaṃ na samanupasyati, kāyasaṃsparśaṃ na samanupasyati, manaḥsaṃsparśaṃ na samanupasyati.

cakṣuḥsaṃsparśapratyayavedanāṃ na samanupasyati, śrotrasaṃsparśapratyayavedanāṃ na samanupasyati, ghrāṇasaṃsparśapratyayavedanāṃ na samanupasyati, jihvāsaṃsparśapratyayavedanāṃ na samanupasyati, kāyasaṃsparśapratyayavedanāṃ na samanupasyati, manaḥsaṃsparśapratyayavedanāṃ na samanupasyati.

pṛthivīdhātuṃ na samanupasyati, abdhātuṃ na samanupasyati, tejodhātuṃ na samanupasyati, vāyudhātuṃ na samanupasyati, ākāśadhātuṃ na samanupasyati, vijñānadhātuṃ na samanupasyati.

avidyāṃ na samanupasyati, saṃskārān na samanupasyati, vijñānaṃ na samanupasyati, nāmarūpaṃ na samanupasyati, ṣaḍāyatanaṃ na samanupaśyati, sparśaṃ na samanupasyati, vedanāṃ na samanupasyati, tṛṣṇāṃ na samanupasyati, upādānaṃ na samanupasyati, bhavaṃ na samanupasyati, jātiṃ na samanupasyati, jarāmaraṇaṃ na samanupasyati.

dānapāramitāṃ na samanupasyati, śīlapāramitāṃ na samanupasyati, kṣāntipāramitāṃ na samanupasyati, vīryapāramitāṃ na samanupasyati, dhyānapāramitāṃ na samanupasyati, prajñāpāramitāṃ na samanupasyati.

adhyātmaśūnyatāṃ na samanupasyati, bahirdhāśūnyatāṃ na samanupaśyati, adhyātmabahirdhāśūnyatāṃ na samanupasyati, śūnyatāśūnyatāṃ na samanupasyati, mahāśūnyatāṃ na samanupasyati, paramārthaśūnyatāṃ na samanupasyati, saṃskṛtaśūnyatāṃ na samanupasyati, asaṃskṛtaśūnyatāṃ na samanupasyati, atyantaśūnyatāṃ na samanupasyati, anavarāgraśūnyatāṃ na samanupasyati, anavakāraśūnyatāṃ na samanupasyati, prakṛtiśūnyatāṃ na samanupasyati, sarvadharmaśūnyatāṃ na samanupasyati, svalakṣaṇaśūnyatāṃ na samanupasyati, anupalambhaśūnyatāṃ na samanupasyati, abhāvaśūnyatāṃ na samanupasyati, svabhāvaśūnyatāṃ na samanupasyati, abhāvasvabhāvaśūnyatāṃ na samanupasyati,

smṛtyupasthānāni na samanupasyati, samyakprahāṇāni na samanupaśyati, ṛddhipādān na samanupasyati, indriyāṇi na samanupasyati, balāni (ŚsP_II-1_170) na samanupasyati, bodhyaṅgāni na samanupasyati, āryāṣṭāṅgamārgaṃ na samanupasyati, āryasatyāni na samanupasyati, dhyānāni na samanupasyati, apramāṇāni na samanupasyati, ārūpyasamāpattīr na samanupasyati, aṣṭau vimokṣān na samanupasyati, navānupūrvavihārasamāpattīr na samanupaśyati, śūnyatānimittāpraṇihitavimokṣamukhāni na samanupasyati, abhijñā na samanupasyati, samādhīn na samanupasyati, dhāraṇīmukhāni na samanupasyati, daśatathāgatabalāni na samanupasyati, catvāri vaiśāradyāni na samanupasyati, catasraḥ pratisaṃvido na samanupasyati, mahāmaitrīṃ na samanupasyati, mahākaruṇāṃ na samanupasyati, aṣṭādaśāveṇikān buddhadharmān na samanupasyati, sarvajñatāṃ na samanupasyati, mārgākārajñatāṃ na samanupasyati, sarvākārajñatāṃ na samanupasyati.

tat kasya hetoḥ?

tathā hi bhagavan yo rūpasyānutpādo na tad rūpam, iti hi rūpaṃ >; cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo rūpasyānutpādo na tad rūpaṃ,

tathā hi bhagavan yo vedanāyā anutpādo na sā vedanā, iti hi vedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā anutpādo na sā vedanā,

tathā hi bhagavan yaḥ saṃjñāyā anutpādo na sā saṃjñā, iti hi saṃjñā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃjñāyā anutpādo na sā saṃjñā,

tathā hi bhagavan yaḥ saṃskārāṇām anutpādo na te saṃskārā, iti hi saṃskārāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ,

tathā hi bhagavan yo vijñānasyānutpādo na te vijñānam, iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vijñānasyānutpādo na tad vijñānaṃ.

tathā hi yo bhagavaṃś cakṣuṣo 'nutpādo na tac cakṣuḥ, iti hi cakṣuś (ŚsP_II-1_171) cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuṣo 'nutpādo na tac cakṣuḥ,

tathā hi bhagavan yaḥ śrotrasyānutpādo na tac chrotram, iti hi śrotraṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yah śrotrasyānutpādo na tac chrotraṃ,

tathā hi bhagavan ghrāṇasyānutpādo na tad ghrāṇam, iti hi ghrāṇaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasyānutpādo na tad ghrāṇaṃ,

tathā hi bhagavan jihvāyā anutpādo na sā jihvā, iti hi jihvā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāyā anutpādo na sā jihvā,

tathā hi yo bhagavan kāyasyānutpādo na sa kāyaḥ, iti hi kāyaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasyānutpādo na sa kāyaḥ,

tathā hi yo bhagavan manaso 'nutpādo na tan manaḥ, iti hi manaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo manaso nutpādo na tan manaḥ.

yo bhagavan rūpasyānutpādo na tad rūpam, iti hi rūpaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo rūpasyānutpādo na tad rūpaṃ,

yo bhagavan śabdasyānutpādo na sa śabdaḥ, iti hi śabdaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śabdasyānutpādo na sa śabdaḥ,

yo bhagavan gandhasyānutpādo na sa gandhaḥ, iti hi gandhaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo gandhasyānutpādo na sa gandhaḥ,

ŚsP_II-1_172

yo bhagavan rasasyānutpādo na sa rasaḥ, iti hi rasaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo rasasyānutpādo na so rasaḥ,

yo bhagavan sparśasyānutpādo na sa sparśa, iti hi sparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasyānutpādo na sa sparśaḥ,

yo bhagavan dharmāṇām anutpādo na te dharmāḥ, iti hi dharmāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmāṇām anutpādo na te dharmāḥ,

yo bhagavan cakṣurvijñānasyānutpādo na tac cakṣurvijñānam, iti hi cakṣurvijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣurvijñānasyānutpādo na tac cakṣurvijñānaṃ,

yo bhagavan śrotravijñānasyānutpādo na tac chrotravijñānam, iti hi śrotravijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotravijñānasyānutpādo na tac chrotravijñānaṃ,

yo bhagavan ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānam, iti hi ghrāṇavijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānaṃ,

yo bhagavan jihvāvijñānasyānutpādo na taj jihvāvijñānam, iti hi jihvāvijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāvijñānasyānutpādo na taj jihvāvijñānaṃ,

yo bhagavan kāyavijñānasyānutpādo na tat kāyavijñānam, iti hi kāyavijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyavijñānasyānutpādo na tat kāyavijñānaṃ,

yo bhagavan manovijñānasyānutpādo na tan manovijñānam, iti hi manovijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād (ŚsP_II-1_173) yo manovijñānasyānutpādo na tan manovijñānaṃ,

yo bhagavan cakṣuḥsaṃsparśasyānutpādo na sa cakṣuḥsaṃsparśaḥ, iti hi cakṣuḥsaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśasyānutpādo na sa cakṣuḥsaṃsparśaḥ,

yo bhagavan śrotrasaṃsparśasyānutpādo na sa śrotrasaṃsparaḥ, iti hi śrotrasaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśasyānutpādo na sa śrotrasaṃsparśaḥ,

yo bhagavan ghrāṇasaṃsparśasyānutpādo na sa ghrāṇasaṃsparaḥ, iti hi ghrāṇasaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśasyānutpādo na sa ghrāṇasaṃsparśaḥ,

yo bhagavan jihvāsaṃsparśasyānutpādo na tan jihvāsaṃsparśaaḥ, iti hi jihvāsaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśasyānutpādo na sa jihvāsaṃsparśaḥ,

yo bhagavan kāyasaṃsparśasyānutpādo na sa kāyasaṃsparśaaḥ, iti hi kāyasaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśasyānutpādo na sa kāyasaṃsparśaḥ,

yo bhagavan manaḥsaṃsparśasyānutpādo na sa manaḥsaṃsparśaaḥ, iti hi manaḥsaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśasyānutpādo na sa manaḥsaṃsparśaḥ,

yo bhagavaṃś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyayavedanā, iti hi cakṣuḥsaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyayavedanā,

yo bhagavañ chrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā, iti hi śrotrasaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda (ŚsP_II-1_174) eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā,

yo bhagavan ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā, iti hi ghrāṇasaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā,

yo bhagavan jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā, iti hi jihvāsaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā,

yo bhagavan kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā, iti hi kāyasaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā,

yo bhagavan manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā, iti hi manaḥsaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā,

yo bhagavan pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ, iti hi pṛthivīdhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ,

yo bhagavan abdhātor anutpādo na so 'bdhātuḥ, iti hy abdhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bdhātor anutpādo na so 'bdhātuḥ,

yo bhagavaṃs tejodhātor anutpādo na sa tejodhātuḥ, iti hi tejodhātuś (ŚsP_II-1_175) cānutpādaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ tejodhātor anutpādo na sa tejodhātuḥ,

yo bhagavan vāyudhātor anutpādo na sa vāyudhātuḥ, iti hi vāyudhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vāyudhātor anutpādo na so vāyudhātuḥ,

yo bhagavann ākāśadhātor anutpādo na sa ākāśadhātuḥ, iti hy ākāśadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya ākāśadhātor anutpādo na sa ākāśadhātuḥ,

yo bhagavan vijñānadhātor anutpādo na sa vijñānadhātuḥ, iti hi vijñānadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vijñānadhātor anutpādo na so vijñānadhātuḥ,

yo bhagavann avidyāyā anutpādo na sāvidyā, iti hy avidyā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'vidyāyā anutpādo na sāvidyā,

yo bhagavan saṃskārāṇām anutpādo na te saṃskārāḥ, iti hi saṃskārāś cānutpādaś cādvayam etad advaidhīkāraṃ,tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo saṃskārāṇām anutpādo na te saṃskārāḥ,

yo bhagavan vijñānasyānutpādo na tad vijñānam, iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vijñānasyānutpādo na tad vijñānaṃ,

yo bhagavan nāmarūpasyānutpādo na tan nāmarūpam, iti hi nāmarūpaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo nāmarūpasyānutpādo na tan nāmarūpaṃ,

yo bhagavan ṣaḍāyatanasyānutpādo na tat ṣaḍāyatanam, iti hi ṣaḍāyatanañ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād (ŚsP_II-1_176) yaḥ ṣaḍāyatanasyānutpādo na tat ṣaḍāyatanaṃ,

yo bhagavan sparśasyānutpādo na sa sparśaḥ, iti hi sparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasyānutpādo na sa sparśaḥ,

yo bhagavan vedanāyā anutpādo na sā vedanā, iti hi vedanāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā anutpādo na sā vedanā,

yo bhagavan tṛṣṇāyā anutpādo na sā tṛṣṇā, iti hi tṛṣṇāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ tṛṣṇāyā anutpādo na sā tṛṣṇā,

yo bhagavan upādānasyānutpādo na tad upādānam, iti hy upādānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya upādānasyānutpādo na tad upādānaṃ,

yo bhagavan bhavasyānutpādo na sa bhavaḥ, iti hi bhavaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bhavasyānutpādo na sa bhavaḥ,

yo bhagavan jāter anutpādo na sā jātiḥ, iti hi jātiś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jātier anutpādo na sā jātiḥ,

yo bhagavan jarāmaraṇasyānutpādo na taj jarāmaraṇam, iti hi jarāmaraṇaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jarāmaraṇasyānutpādo na taj jarāmaraṇaṃ,

yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā, iti hi dānapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dānapāramitāyā anutpādo na sā dānapāramitā,

yo bhagavan śīlapāramitāyā anutpādo na sā śīlapāramitā, iti hi śīlapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? (ŚsP_II-1_177) tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śīlapāramitāyā anutpādo na sā śīlapāramitā,

yo bhagavan kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā, iti hi kṣāntipāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā,

yo bhagavan vīryapāramitāyā anutpādo na sā vīryapāramitā, iti hi vīryapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vīryapāramitāyā anutpādo na sā vīryapāramitā,

yo bhagavan dhyānapāramitāyā anutpādo na sā dhyānapāramitā, iti hi dhyānapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dhyānapāramitāyā anutpādo na sā dhyānapāramitā,

yo bhagavan prajñāpāramitāyā anutpādo na sā prajñāpāramitā, iti hi prajñāpāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo prajñāpāramitāyā anutpādo na sā prajnāpāramitā,

yo bhagavann adhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā, iti hy adhyātmaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā,

yo bhagavan bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, iti hi bahirdhāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā,

yo bhagavann adhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā, iti hy adhyātmabahirdhāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā,

yo bhagavan śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā, iti hi śūnyatāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād (ŚsP_II-1_178) yaḥ śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā,

yo bhagavan mahāśūnyatāyā anutpādo na sā mahāśūnyatā, iti hi mahāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mahāśūnyatāyā anutpādo na sā mahāśūnyatā,

yo bhagavan paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā, iti hi paramārthaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā,

yo bhagavan saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā, iti hi saṃskṛtaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā,

yo bhagavan asaṃskṛtaśūnyatāyā anutpādo na sāsaṃskṛtaśūnyatā, iti hy asaṃskṛtaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'saṃskṛtaśūnyatāyā anutpādo na sāsaṃskṛtaśūnyatā,

yo bhagavan atyantaśūnyatāyā anutpādo na sātyantaśūnyatā, iti hy atyantaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'tyantaśūnyatāyā anutpādo na sātyantaśūnyatā,

yo bhagavan anavarāgraśūnyatāyā anutpādo na sānavarāgraśūnyatā, iti hy anavarāgraśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'navarāgraśunyatāyā anutpādo na sānavarāgraśūnyatā,

yo bhagavan anavakāraśūnyatāyā anutpādo na sānavakāraśūnyatā, iti hy anavakāraśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'navakāraśūnyatāyā anutpādo na sānavakāraśūnyatā,

yo bhagavan prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā, iti hi prakṛtiśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā,

yo bhagavan sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā, (ŚsP_II-1_179) iti hi sarvadharmaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā,

yo bhagavan svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā, iti hi svalakṣaṇaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā,

yo bhagavan anupalambhaśūnyatāyā anutpādo na sānupalambhaśūnyatā, iti hy anupalambhaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'nupalambhaśūnyatāyā anutpādo na sa 'nupalambhaśūnyatā,

yo bhagavan abhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā, iti hy abhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā,

yo bhagavan svabhāvaśūnyatāyā anutpādo na sā svabhāvaśūnyatā, iti hi svabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ svabhāvaśūnyatāyā anutpādo na sā svabhāvaśūnyatā,

yo bhagavan abhāvasvabhāvaśūnyatāyā anutpādo na sābhāvasvabhāvaśūnyatā, iti hy abhāvasvabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sa 'bhāvasvabhāvaśūnyatā,

yo bhagavan smṛtyupasthānānām anutpādo na tāni smṛtyupasthānānīti hi smṛtyupasthānāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni,

yo bhagavan samyakprahāṇānām anutpādo na tāni samyakprahāṇānīti hi samyakprahāṇāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ samyakprahāṇānām anutpādo na tāni samyakprahāṇāni,

ŚsP_II-1_180

yo bhagavann ṛddhipādānām anutpādo na te ṛddhipādā iti hy ṛddhipādāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād y a ṛddhipādānām anutpādo na ta ṛddhipādāḥ,

yo bhagavann indriyāṇām anutpādo na tānīndriyāṇīti hīndriyāṇi cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya indriyāṇām anutpādo na tānīndriyāṇi,

yo bhagavan balānām anutpādo na tāni balānīti hi balāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo balānām anutpādo na tāni balāni,

yo bhagavan bodhyaṅgānām anutpādo na tāni bodhyaṅgānīti hi bodhyaṅgāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bodhyaṅgānām anutpādo na tāni bodhyaṅgāni,

yo bhagavann āryāṣṭāṅgamārgasyānutpādo na sa āryāṣṭāṅgo mārga iti hy āryāṣṭāṅgamārgaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya āryāṣṭāṅgamārgasyānutpādo na sa āryāṣṭāṅgo mārgaḥ,

yo bhagavann āryasatyānām anutpādo na tāny āryasatyānīti hi āryasatyāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād y a āryasatyānām anutpādo na tāny āryasatyāni,

yo bhagavan dhyānānām anutpādo na tāni dhyānānīti hi dhyānāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dhyānānām anutpādo na tāni dhyānāni,

yo bhagavann apramāṇānām anutpādo na tāny apramāṇānīti hy apramāṇāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'pramāṇānām anutpādo na tāny apramāṇāni,

yo bhagavann ārūpyasamāpattīnām anutpādo na tā ārūpyasamāpattaya iti hy ārūpyasamāpattayaś cānutpādaś cādvayam etad advaidhīkāram. (ŚsP_II-1_181) tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya ārūpyasamāpattīnām anutpādo na tā ārūpyasamāpattayaḥ,

yo bhagavan vimokṣāṇām anutpādo na te vimokṣā iti hi vimokṣāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vimokṣāṇām anutpādo na te vimokṣāḥ,

yo bhagavann anupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattaya iti hy anupūrvavihārasamāpattayaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo nupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattayaḥ,

yo bhagavann śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhānīti hi śūnyatānimittāpraṇihitavimokṣamukhāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni,

yo bhagavann abhijñānām anutpādo na tā abhijñā iti hy abhijñāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bhijñānām anutpādo na tā abhijñāḥ,

yo bhagavan samādhīnām anutpādo na te samādhaya iti hy samādhayaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ samādhīnām anutpādo na te samādhayaḥ,

yo bhagavann dhāraṇīmukhānām anutpādo na tāni dhāraṇīmukhānīti hy dhāraṇīmukhāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dhāraṇīmukhānām anutpādo na tāny dhāraṇīmukhāni,

yo bhagavan daśatathāgatabalānām anutpādo na tāni daśatathāgatabalānīti hi daśatathāgatabalāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo daśatathāgatabalānām anutpādo na tāni daśatathāgatabalāni,

ŚsP_II-1_182

yo bhagavan vaiśāradyānām anutpādo na tāni vaiśāradyānīti hi vaiśāradyāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vaiśāradyānām anutpādo na tāni vaiśāradyāni,

yo bhagavan pratisaṃvidām anutpādo na tāḥ pratisaṃvida iti hi pratisaṃvidaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ pratisaṃvidām anutpādo na tāḥ pratisaṃvidaḥ,

yo bhagavan mahāmaitryā anutpādo na sa mahāmaitrī iti hi mahāmaitrī cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mahāmaitryā anutpādo na sā mahāmaitrī,

yo bhagavan mahākaruṇāyā anutpādo na sā mahākaruṇā, iti hi mahākaruṇā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mahākaruṇāyā anutpādo na sā mahākaruṇā,

yo bhagavann aṣṭādaśāveṇikabuddhadharmānām anutpādo na ta āveṇikabuddhadharmā iti hy āveṇikabuddhadharmāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya āveṇikabuddhadharmāṇām anutpādo na ta āveṇikabuddhadharmāḥ,

yo bhagavan tathatāyā anutpādo na sa tathatā, iti hi tathatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ tathatāyā anutpādo na sa tathatā,

yo bhagavan dharmatāyā anutpādo na tā dharmatā, iti hi dharmatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmatāyā anutpādo na sā dharmatā,

yo bhagavan dharmadhātor anutpādo na sa dharmadhātuḥ, iti hi dharmadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmadhātor anutpādo na sa dharmadhātuḥ,

yo bhagavan dharmaniyāmatāyā anutpādo na sa dharmaniyāmatā, iti hi (ŚsP_II-1_183) dharmaniyāmatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmaniyāmatāyā anutpādo na ta dharmaniyāmatā,

yo bhagavan bhūtakoṭer anutpādo na sā bhūtakoṭir iti hi bhūtakoṭiś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bhūtakoṭer anutpādo na sā bhūtakoṭiḥ,

yo bhagavann acintyadhātor anutpādo na so 'cintyahātuḥ, iti hy acintyadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'cintyadhātor anutpādo na so 'cintyadhātuḥ,

yo bhagavan sarvajñatāyā anutpādo na sā sarvajñatā, iti hi sarvajñatā cānutpādaś cādvayam etad advaidhīkāraṃ,tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvajñatāyā anutpādo na sā sarvajñatā,

yo bhagavan mārgākārajñatāyā anutpādo na sā mārgākārajñatā, iti hi mārgākārajñatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mārgākārajñatāyā anutpādo na sā mārgākārajñatā,

yo bhagavan sarvākārajñatāyā anutpādo na sā sarvākārajñatā, iti hi sarvākārajñatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

yo bhagavan rūpasya vyayo na tad rūpam, iti hi rūpañ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo rūpasya vyayo na tad rūpaṃ,

yo bhagavan vedanāyā vyayo na sā vedanā, iti hi vedanā ca vyayas cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā vyayo na sā vedanā,

yo bhagavan saṃjñāyā vyayo na sā saṃjñā, iti hi saṃjñā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na (ŚsP_II-1_184) vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃjñāyā vyayo na sā saṃjñā,

yo bhagavan saṃskārāṇāṃ vyayo na te saṃskārāḥ, iti hi saṃskārāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskārānāṃ vyayo na te saṃskārāḥ,

yo bhagavan vijñānasya vyayo na tad vijñānam, iti hi vijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vijñānasya vyayo na tad vijñānam.

yo bhagavan cakṣuṣo vyayo na tac cakṣuḥ, iti hi cakṣuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuṣo vyayo na tac cakṣuḥ,

yo bhagavan chrotrasya vyayo na tac chrotram, iti hi śrotraṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasya vyayo na tac chrotraṃ,

yo bhagavan ghrāṇasya vyayo na tad ghrāṇam, iti hi ghrāṇaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasya vyayo na tad ghrāṇaṃ,

yo bhagavan jihvāyā vyayo na sā jihvā, iti hi jihvā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāyā vyayo na sā jihvā,

yo bhagavan kāyasya vyayo na sa kāyaḥ, iti hi kāyaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasya vyayo na sa kāyaḥ,

yo bhagavan manaso vyayo na tan manaḥ, iti hi manaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manaso vyayo na tan manaḥ.

ŚsP_II-1_185

yo bhagavan rūpasya vyayo na tad rūpam iti hi rūpaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo rūpasya vyayo na tad rūpaṃ,

yo bhagavan śabdasya vyayo na saḥ śabdaḥ, iti hi śabdaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śabdasya vyayo na saḥ śabdaḥ,

yo bhagavan gandhasya vyayo na sa gandhaḥ, iti hi gandhaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo gandhasya vyayo na sa gandhaḥ,

yo bhagavan rasasya vyayo na sa rasaḥ, iti hi rasaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo rasasya vyayo na sa rasaḥ,

yo bhagavan sparśasya vyayo na sa sparśaḥ, iti hi sparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasya vyayo na sa sparśaḥ,

yo bhagavan dharmāṇāṃ vyayo na te dharmāḥ, iti hi dharmāś ca vyayaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dharmāṇāṃ vyayo na te dharmāḥ,

yo bhagavan cakṣurvijñānasya vyayo na tac cakṣurvijñānam, iti hi cakṣurvijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣurvijñānasya vyayo na tac cakṣurvijñānaṃ,

yo bhagavan chrotravijñānasya vyayo na tac chrotravijñānam, iti hi śrotravijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotravijñānasya vyayo na tac chrotravijñānaṃ,

yo bhagavan ghrāṇavijñānasya vyayo na tad ghrāṇavijñānam, iti hi ghrāṇavijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? (ŚsP_II-1_186) tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇavijñānasya vyayo na tad ghrāṇavijñānaṃ,

yo bhagavan jihvāvijñānasya vyayo na taj jihvāvijñānam, iti hi jihvāvijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāvijñānasya vyayo na taj jihvāvijñānaṃ,

yo bhagavan kāyavijñānasya vyayo na tat kāyavijñānam, iti hi kāyavijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyavijñānasya vyayo na tat kāyavijñānaṃ,

yo bhagavan manovijñānasya vyayo na tan manovijñānam, iti hi manovijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manovijñānasya vyayo na tan manovijñānam.

yo bhagavan cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ, iti hi cakṣuḥsaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ,

yo bhagavañ chrotrasaṃsparśasya vyayo na sa śrotrasaṃsparśaḥ, iti hi śrotrasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśassya vyayo na sa śrotrasaṃsparśaḥ,

yo bhagavan ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ, iti hi ghrāṇasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ,

yo bhagavan jihvāsaṃsparśasya vyayo na sa jihvasaṃsparśaḥ, iti hi jihvāsaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśasya vyayo na sa jihvāsaṃsparśaḥ,

yo bhagavan kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ, iti hi kāyasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ,

ŚsP_II-1_187

yo bhagavan manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ, iti hi manaḥsaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ.

yo bhagavaṃś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā, iti hi cakṣuḥsaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā,

yo bhagavañ chrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā, iti hi śrotrasaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā,

yo bhagavan ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā, iti hi ghrāṇasaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā,

yo bhagavan jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā, iti hi jihvāsaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā,

yo bhagavan kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā, iti hi kāyasaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā,

yo bhagavan manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā, iti hi manaḥsaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā.

ŚsP_II-1_188

yo bhagavan pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ, iti hi pṛthivīdhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ,

yo bhagavann abdhātor vyayo na so 'bdhātuḥ, iti hy abdhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bdhātor vyayo na so 'bdhātuḥ,

yo bhagavaṃs tejodhātor vyayo na sa tejodhātuḥ, iti hi tejodhātuś ca vyayaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ tejodhātor vyayo na sa tejodhātuḥ,

yo bhagavan vāyudhātor vyayo na sa vāyudhātuḥ, iti hi vāyudhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vāyudhātor vyayo na so vāyudhātuḥ,

yo bhagavann ākāśadhātor vyayo na sa akāśadhātuḥ, iti hy ākāśadhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya ākāśadhātor vyayo na sa ākāśadhātuḥ,

yo bhagavan vijñānadhātor vyayo na sa vijñānadhātuḥ, iti hi vijñānadhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vijñānadhātor vyayo na so vijñānadhātuḥ.

yo bhagavann avidyāyā vyayo na sāvidyā, iti hy avidyā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'vidyāyā vyayo na sāvidyā,

yo bhagavan saṃskārāṇāṃ vyayo na te saṃskārāḥ, iti hi saṃskārāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ,

yo bhagavan vijñānasya vyayo na tad vijñānam, iti hi vijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan (ŚsP_II-1_189) na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vijñānasya vyayo na tad vijñānaṃ,

yo bhagavan nāmarūpasya vyayo na tan nāmarūpam, iti hi nāmarūpaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo nāmarūpasya vyayo na tan nāmarūpaṃ,

yo bhagavan ṣaḍāyatanasya vyayo na tat ṣaḍāyatanam, iti hi ṣaḍāyatanañ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ ṣaḍāyatanasya vyayo na tat ṣaḍāyatanaṃ,

yo bhagavan sparśasya vyayo na sa sparśaḥ, iti hi sparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasya vyayo na sa sparśaḥ,

yo bhagavan vedanāyā vyayo na sā vedanā, iti hi vedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā vyayo na sā vedanā,

yo bhagavan tṛṣṇāyā vyayo na sā tṛṣṇā, iti hi tṛṣṇā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ tṛṣṇāyā vyayo na sā tṛṣṇā,

yo bhagavan upādānasya vyayo na tad upādānam, iti hy upādānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya upādānasya vyayo na tad upādānaṃ,

yo bhagavan bhavasya vyayo na sa bhavaḥ, iti hi bhavaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo bhavasya vyayo na sa bhavaḥ,

yo bhagavan jāter vyayo na sā jātiḥ, iti hi jātiś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jāter vyayo na sā jātiḥ,

yo bhagavan jarāmaraṇasya vyayo na taj jarāmaraṇam, iti hi (ŚsP_II-1_190) jarāmaraṇaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jarāmaraṇasya vyayo na taj jarāmaraṇam.

yo bhagavan dānapāramitāyā vyayo na sā dānapāramitā, iti hi dānapāramitā ca vyayaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dānapāramitāyā vyayo na sā dānapāramitā,

yo bhagavan śīlapāramitāyā vyayo na sā śīlapāramitā, iti hi śīlapāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śīlapāramitāyā vyayo na sā śīlapāramitā,

yo bhagavan kṣāntipāramitāyā vyayo na sā kṣāntipāramitā, iti hi kṣāntipāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kṣāntipāramitāyā vyayo na sā kṣāntipāramitā,

yo bhagavan vīryapāramitāyā vyayo na sā vīryapāramitā, iti hi vīryapāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vīryapāramitāyā vyayo na sā vīryapāramitā,

yo bhagavan dhyānapāramitāyā vyayo na sā dhyānapāramitā, iti hi dhyānapāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dhyānapāramitāyā vyayo na sā dhyānapāramitā,

yo bhagavan prajñāpāramitāyā vyayo na sā prajñāpāramitā, iti hi prajñāpāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā.

yo bhagavann adhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā, iti hy adhyātmaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā,

yo bhagavan bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, iti hi bahirdhāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, (ŚsP_II-1_191) tasmād yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā,

yo bhagavann adhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā, iti hy adhyātmabahirdhāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā,

yo bhagavan śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā, iti hi śūnyatāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā,

yo bhagavan mahāśūnyatāyā vyayo na sā mahāśūnyatā, iti hi mahāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo mahāśūnyatāyā vyayo na sā mahāśūnyatā,

yo bhagavan paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā, iti hi paramārthaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā,

yo bhagavan saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā, iti hi saṃskṛtaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā,

yo bhagavann asaṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā, iti hy asaṃskṛtaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'saṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā,

yo bhagavann atyantaśūnyatāyā vyayo na sātyantaśūnyatā, iti hy atyantaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'tyantaśūnyatāyā vyayo na sātyantaśūnyatā,

yo bhagavann anavarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā, iti hy anavarāgraśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'navarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā,

ŚsP_II-1_192

yo bhagavann anavakāraśūnyatāyā vyayo na sānavakāraśūnyatā, iti hy anavakāraśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'navakāraśūnyatāyā vyayo na sānavakāraśūnyatā,

yo bhagavan prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā, iti hi prakṛtiśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā,

yo bhagavan sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā, iti hi sarvadharmaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā,

yo bhagavan svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā, iti hi svalakṣaṇaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā,

yo bhagavann anupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā, iti hy anupalambhaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'nupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā,

yo bhagavann abhāvaśūnyatāyā vyayo na sābhāvaśūnyatā, iti hy abhāvaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā,

yo bhagavan svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā, iti hi svabhāvaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā,

yo bhagavann abhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā, iti hy abhāvasvabhāvaśunyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā,

yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānānīti (ŚsP_II-1_193) hi smṛtyupasthānāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni,

yo bhagavan samyakprahāṇānāṃ vyayo na tāni samyakprahāṇānīti hi samyakprahāṇāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni,

yo bhagavann ṛddhipādānāṃ vyayo na te ṛddhipādā, iti hy ṛddhipādāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya ṛddhipādānāṃ vyayo na ta ṛddhipādāḥ,

yo bhagavann indriyāṇāṃ vyayo na tānīndriyāṇi, iti hīndriyāṇi ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya indriyāṇāṃ vyayo na tānīndriyāṇi,

yo bhagavan balānāṃ vyayo na tāni balāni, iti hi balāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo balānāṃ vyayo na tāni balāni,

yo bhagavan bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, iti hi bodhyaṅgāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni,

yo bhagavann āryāṣṭāṅgamārgasya vyayo na sa āryāṣṭāṅgo mārga iti hy āryāṣṭāṅgamārgaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya āryāṣṭāṅgamārgasya vyayo na sa āryāṣṭāṅgamārgaḥ,

yo bhagavann āryasatyānāṃ vyayo na tāny āryasatyāni, iti hi āryasatyāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya āryasatyānāṃ vyayo na tāny āryasatyāni,

yo bhagavan dhyānānāṃ vyayo na tāni dhyānānīti hi dhyānāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dhyānānāṃ vyayo (ŚsP_II-1_194) na tāni dhyānāni,

yo bhagavann apramāṇānāṃ vyayo na tāny apramāṇānīti hy apramāṇāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'pramāṇānāṃ vyayo na tāny apramāṇāni,

yo bhagavann ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattaya iti hy ārūpyasamāpattayaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ,

yo bhagavan vimokṣāṇāṃ vyayo na te vimokṣā iti hi vimokṣāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vimokṣāṇāṃ vyayo na te vimokṣāḥ,

yo bhagavan navānupūrvavihārasamāpattīnāṃ vyayo na tā anupūrvavihārasamāpattayaḥ, iti hy anupūrvavihārasamāpattayaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'nupūrvavihārasamāpattīnāṃ vyayo na tā anupūrvavihārasamāpattayaḥ,

yo bhagavañ chūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhānīti hi śūnyatānimittāpraṇihitavimokṣamukhāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni,

yo bhagavann abhijñānāṃ vyayo na tā abhijñā, iti hy abhijñāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bhijñānāṃ vyayo na tā abhijñāḥ,

yo bhagavan samādhīnāṃ vyayo na te samādhayaḥ, iti hi samādhayaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ samādhīnāṃ vyayo na te samādhayaḥ,

yo bhagavan dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhānīti hy dhāraṇīmukhāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? (ŚsP_II-1_195) tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhāni,

yo bhagavan daśatathāgatabalānāṃ vyayo na tāni daśatathāgatabalānīti hi daśatathāgatabalāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo daśatathāgatabalānāṃ vyayo na tāni daśatathāgatabalāni,

yo bhagavan vaiśāradyānāṃ vyayo na tāni vaiśāradyānīti hi vaiśāradyāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vaiśāradyānāṃ vyayo na tāni vaiśāradyāni,

yo bhagavan pratisaṃvidāṃ vyayo na tāḥ pratisaṃvida iti hi pratisaṃvidaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ pratisaṃvidāṃ vyayo na tāḥ pratisaṃvidaḥ,

yo bhagavan mahāmaitryā vyayo na sā mahāmaitrī, iti hi mahāmaitrī ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo mahāmaitryā vyayo na sā mahāmaitrī,

yo bhagavan mahākaruṇāyā vyayo na sā mahākaruṇā, iti hi mahākaruṇā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo mahākaruṇāyā vyayo na sā mahākaruṇā,

yo bhagavann aṣṭādaśāveṇikānāṃ buddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ, iti hy āveṇikabuddhadharmāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya āveṇikabuddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ,

yo bhagavan sarvajñatāyā vyayo na sā sarvajñatā, iti hi sarvajñatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvajñatāyā vyayo na sā sarvajñatā,

yo bhagavan mārgākārajñatāyā vyayo na sā mārgākārajñatā, iti hi mārgākārajñatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo (ŚsP_II-1_196) mārgākārajñatāyā vyayo na sā mārgākārajñatā,

yo bhagavan sarvākārajñatāyā vyayo na sā sarvākārajñatā, iti hi sarvākārajñatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā.

yat punar bhgavān ucyate rūpam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃjñety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃskārā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śrotram ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mana ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate rūpam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śabda ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate gandha ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate rasa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate dharmā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣurvijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śrotravijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇavijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvāvijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāyavijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate manovijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣuḥsaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā (ŚsP_II-1_197) gaṇanā kṛtā, yad ucyate śrotrasaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇasaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvāsaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāyasaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate manaḥsaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣuḥsaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śrotrasaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇasaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvāsaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāyasaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate manaḥsaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate pṛthivīdhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate abdhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate tejodhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vāyudhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ākāśadhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vijñānadhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate 'vidyety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃskārā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate nāmarūpam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ṣaḍāyatanam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate tṛṣṇety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate upādānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate bhava ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jātir ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jarāmaraṇām ity advayasyāsaṃmoṣasya dharmasyaiṣā (ŚsP_II-1_198) gaṇanā kṛtā.

yad ucyate dānapāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śīlapāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kṣāntipāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vīryapāramitety advayasyāsaṃmoṣasyadharmasyaiṣā gaṇanā kṛtā, yad ucyate dhyānapāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate prajñāpāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate 'dhyātmaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate bahirdhāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'dhyātmabahirdhāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śūnyatāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mahāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate paramārthaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃskṛtaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'saṃskṛtaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'tyantaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'navarāgraśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'navakāraśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate prakṛtiśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sarvadharmaśūnyatety advayasyā saṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate svalakṣaṇaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'nupalambhaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'bhāvaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate svabhāvaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'bhāvasvabhāvaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate smṛtyupasthānānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate samyakprahāṇānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ṛddhipādā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate indriyānīti advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate balānīty advayasyāsaṃmoṣasya (ŚsP_II-1_199) dharmasyaiṣā gaṇanā kṛtā, yad ucyate bodhyaṅgānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate āryāṣṭāṅgo mārga ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate āryasatyānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate dhyānānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'pramāṇānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ārūpyasamāpattaya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vimokṣā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate navānupūrvavihārasamāpattaya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śūnyatānimittāpraṇihitavimokṣamukhānīti advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'bhijñā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate samādhaya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate dhāraṇīmukhānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate daśatathāgatabalānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate catvāri vaiśāradyānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate catasraḥ pratisaṃvida ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mahāmaitrīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mahākaruṇety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'ṣṭādaśāveṇikabuddhadharmā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sarvajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mārgākārajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sarvākārajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā iti.

śatasāhasryāḥ prajñāpāramitāyāḥ parivarto dvādaśaḥ

ŚsP II-2 1

Śatasāhasrikā Prajñāpāramitā, II-2

athāyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate? katama āyuṣman subhūte bodhisattvaḥ? katamā prajñāpāramitā? katamopaparīkṣā?

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: yad āyuṣmañ chāradvatīputra evaṃ vadasi, katamo bodhisattva iti, bodhir eva sattvas tenocyate bodhisattva iti, tayā ca bodhyā sarvadharmāṇām ākārān jānāti na ca tān dharmān abhiniviśate. katameṣāṃ dharmāṇām ākārān jānāti?

rūpasyākārān jānāti na ca tatrābhiniviśate, vedanāyā ākārān jānāti na ca tatrābhiniviśate, saṃjñāyā ākārān jānāti na ca tatrābhiniviśate, saṃskārāṇām ākārān jānāti na ca tatrābhiniviśate, vijñānasyākārān jānāti na ca tatrābhiniviśate.

cakṣuṣa ākārān jānāti na ca tatrābhiniviśate, śrotrasyākārān jānāti na ca tatrābhiniviśate, ghrāṇasyākārān jānāti na ca tatrābhiniviśate, jihvāyā ākārān jānāti na ca tatrābhiniviśate, kāyasyākārān jānāti na ca tatrābhiniviśate, manasa ākārān jānāti na ca tatrābhiniviśate.

rūpasyākārān jānāti na ca tatrābhiniviśate, śabdasyākārān jānāti na ca tatrābhiniviśate, gandhasyākārān jānāti na ca tatrābhiniviśate, rasasyākārān jānāti na ca tatrābhiniviśate, sparśasyākārān jānāti na ca tatrābhiniviśate, dharmāṇām ākārān jānāti na ca tatrābhiniviśate.

cakṣurvijñānasyākārān jānāti na ca tatrābhiniviśate, śrotravijñānasyākārān jānāti na ca tatrābhiniviśate, ghrāṇavijñānasyākārān jānāti na ca tatrābhiniviśate, jihvāvijñānasyākārān jānāti na ca tatrābhiniviśate, kāyavijñānasyākārān jānāti na ca tatrābhiniviśate, manovijñānasyākārān jānāti na ca tatrābhiniviśate.

cakṣuḥsaṃsparśasyākārān jānāti na ca tatrābhiniviśate, śrotrasaṃsparśasyākārān (ŚsP II-2 2) jānāti na ca tatrābhiniviśate, ghrāṇasaṃsparśasyākārān jānāti na ca tatrābhiniviśate, jihvāsaṃsparśasyākārān jānāti na ca tatrābhiniviśate, kāyasaṃsparśasyākārān jānāti na ca tatrābhiniviśate, manaḥsaṃsparśasyākārān jānāti na ca tatrābhiniviśate.

cakṣuḥsaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, śrotrasaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, ghrāṇasaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, jihvāsaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, kāyasaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, manaḥsaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate.

pṛthivīdhātor ākārān jānāti na ca tatrābhiniviśate, abdhātor ākārān jānāti na ca tatrābhiniviśate, tejodhātor ākārān jānāti na ca tatrābhiniviśate, vāyudhātor ākārān jānāti na ca tatrābhiniviśate, ākāśadhātor ākārān jānāti na ca tatrābhiniviśate, vijñānadhātor ākārān jānāti na ca tatrābhiniviśate.

avidyāyā ākārān jānāti na ca tatrābhiniviśate, saṃskārāṇām ākārān jānāti na ca tatrābhiniviśate, vijñānasyākārān jānāti na ca tatrābhiniviśate, nāmarūpasyākārān jānāti na ca tatrābhiniviśate, ṣaḍāyatanasyākārān jānāti na ca tatrābhiniviśate, sparśasyākārān jānāti na ca tatrābhiniviśate, vedanāyā ākārān jānāti na ca tatrābhiniviśate, tṛṣṇāyā ākārān jānāti na ca tatrābhiniviśate, upādānasyākārān jānāti na ca tatrābhiniviśate, bhavasyākārān jānāti na ca tatrābhiniviśate, jāter ākārān jānāti na ca tatrābhiniviśate, jarāmaraṇasyākārān jānāti na ca tatrābhiniviśate.

dānapāramitāyā ākārān jānāti na ca tatrābhiniviśate, śīlapāramitāyā ākārān jānāti na ca tatrābhiniviśate, kṣāntipāramitāyā ākārān jānāti na ca tatrābhiniviśate, vīryapāramitāyā ākārān jānāti na ca tatrābhiniviśate, dhyānapāramitāyā ākārān jānāti na ca tatrābhiniviśate, prajñāpāramitāyā ākārān jānāti na ca tatrābhiniviśate.

adhyātmaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, bahirdhāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, adhyātmabahirdhāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, śūnyatāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, mahāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, paramārthaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, saṃskṛtaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, asaṃskṛtaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, atyantaśūnyatāyā ākārān jānāti na ca (ŚsP II-2 3) tatrābhiniviśate, anavarāgraśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, anavakāraśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, prakṛtiśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, sarvadharmaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, svalakṣaṇaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, anupalambhaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, abhāvaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, svabhāvaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, abhāvasvabhāvaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate.

smṛtyupasthānānām ākārān jānāti na ca tatrābhiniviśate, samyakprahāṇānām ākārān jānāti na ca tatrābhiniviśate, ṛddhipādānām ākārān jānāti na ca tatrābhiniviśate, indriyāṇām ākārān jānāti na ca tatrābhiniviśate, balānām ākārān jānāti na ca tatrābhiniviśate, bodhyaṅgānām ākārān jānāti na ca tatrābhiniviśate, āryāṣṭāṅgamārgasyākārān jānāti na ca tatrābhiniviśate, āryasatyānām ākārān jānāti na ca tatrābhiniviśate.

dhyānānām ākārān jānāti na ca tatrābhiniviśate, apramāṇānām ākārān jānāti na ca tatrābhiniviśate, ārūpyasamāpattīnām ākārān jānāti na ca tatrābhiniviśate, vimokṣāṇām ākārān jānāti na ca tatrābhiniviśate, anupūrvavihārasamāpattīnām ākārān jānāti na ca tatrābhiniviśate.

śūnyatānimittāpraṇihitavimokṣamukhānām ākārān jānāti na ca tatrābhiniviśate, abhijñānām ākārān jānāti na ca tatrābhiniviśate, samādhīnām ākārān jānāti na ca tatrābhiniviśate, dhāraṇīmukhānām ākārān jānāti na ca tatrābhiniviśate, tathāgatabalānām ākārān jānāti na ca tatrābhiniviśate, vaiśāradyānām ākārān jānāti na ca tatrābhiniviśate, pratisaṃvidām ākārān jānāti na ca tatrābhiniviśate, mahāmaitryā ākārān jānāti na ca tatrābhiniviśate, mahākaruṇāyā ākārān jānāti na ca tatrābhiniviśate, aṣṭādaśāveṇikabuddhadharmāṇām ākārān jānāti na ca tatrābhiniviśate.

āha: katame āyuṣman subhūte sarvadharmāṇām ākārāḥ?

subhūtir āha: yair āyuṣmañ chāradvatīputrākārair yair liṅgair yair nimittaiḥ sarvadharmā ākāryante, yad uta rūpair vā śabdair vā gandhair vā rasair vā sparśair vā ādhyātmikair vā bāhyair vā dharmaiḥ saṃskṛtāsaṃskṛtā dharmā yair ākārair yair liṅgair yair nimittair ākāryante, ima ucyante sarvadharmāṇām ākārāḥ.

ŚsP II-2 4

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, katamā prajñāpāramiteti? āramitaiṣāyuṣmañ chāradvatīputra yad ucyate prajñāpāramitā. kasmād āramitā? āramitāyuṣmañ chāradvatīputra skandhebhyas tad ucyate.

āramitā āratā dhātubhyas tad ucyate, āramitā āratā āyatanebhyas tad ucyate, āramitā āratā sarvakleśebhyas tad ucyate, āramitā āratā sarvadṛṣṭigatebhyas tad ucyate, āramitā āratā ṣaḍbhyo gatibhyas tad ucyate.

āramitā āratā dānapāramitāyās tad ucyate, āramitā āratā śīlapāramitāyās tad ucyate, āramitā āratā kṣāntipāramitāyās tad ucyate, āramitā āratā vīryapāramitāyās tad ucyate, āramitā āratā dhyānapāramitāyās tad ucyate, āramitā āratā prajñāpāramitāyās tad ucyate.

āramitā āratādhyātmaśūnyatāyās tad ucyate, āramitā āratā bahirdhāśūnyatāyās tad ucyate, āramitā āratādhyātmabahirdhāśūnyatāyās tad ucyate, āramitā āratā śūnyatāśūnyatāyās tad ucyate, āramitā āratā mahāśūnyatāyās tad ucyate, āramitā āratā paramārthaśūnyatāyās tad ucyate, āramitā āratā saṃskṛtaśūnyatāyās tad ucyate, āramitā āratāsaṃskṛtaśūnyatāyās tad ucyate, āramitā āratātyantaśūnyatāyās tad ucyate, āramitā āratānavarāgraśūnyatāyās tad ucyate, āramitā āratānavakāraśūnyatāyās tad ucyate, āramitā āratā prakṛtiśūnyatāyās tad ucyate, āramitā āratā sarvadharmaśūnyatāyās tad ucyate, āramitā āratā svalakṣaṇaśūnyatāyās tad ucyate, āramitā āratānupalambhaśūnyatāyās tad ucyate, āramitā āratābhāvaśūnyatāyās tad ucyate, āramitā āratā svabhāvaśūnyatāyās tad ucyate, āramitā āratābhāvasvabhāvaśūnyatāyās tad ucyate.

āramitā āratā smṛtyupasthānebhyas tad ucyate, āramitā āratā samyakprahāṇebhyas tad ucyate, āramitā āratā ṛddhipādebhyas tad ucyate, āramitā āratā indriyebhyas tad ucyate, āramitā āratā balebhyas tad ucyate, āramitā āratā bodhyaṅgebhyas tad ucyate, āramitā āratā āryāṣṭāṅgān mārgāt tad ucyate, āramitā āratā āryasatyebhyas tad ucyate, āramitā āratā dhyānebhyas tad ucyate, āramitā āratā apramāṇebhyas tad ucyate, āramitā āratā ārūpyasamāpattibhyas tad ucyate, āramitā āratā vimokṣebhyas tad ucyate, āramitā āratā anupūrvavihārasamāpattibhyas tad ucyate, āramitā āratā śūnyatānimittāpraṇihitavimokṣamukhebhyas tad ucyate, āramitā āratā abhijñābhyas tad ucyate, āramitā āratā samādhibhyas tad ucyate, āramitā āratā dhāraṇīmukhebhyas tad ucyate, āramitā āratā tathāgatabalebhyas (ŚsP II-2 5) tad ucyate, āramitā āratā vaiśāradyebhyas tad ucyate, āramitā āratā pratisaṃvidbhyas tad ucyate, āramitā āratā mahāmaitryās tad ucyate, āramitā āratā mahākaruṇāyās tad ucyate, āramitā āratā āveṇikabuddhadharmebhyas tad ucyate, āramitā āratā sarvajñatāyās tad ucyate, āramitā āratā mārgākārajñatāyās tad ucyate, āramitā āratā sarvākārajñatāyās tad ucyate.

anenāyuṣmañ chāradvatīputra paryāyeṇāramitaiṣā yad uta prajñāpāramitā.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, katamopaparīkṣaṇeti, ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ nityam ity upaparīkṣate nānityam iti, na rūpaṃ sukham ity upaparīkṣate na duḥkham iti, na rūpam ātmety upaparīkṣate nānātmeti, na rūpaṃ śubham ity upaparīkṣate nāśubham iti, na rūpaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na rūpaṃ nimittam ity upaparīkṣate nānimittam iti, na rūpaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na rūpaṃ śāntam ity upaparīkṣate nāśāntam iti, na rūpaṃ viviktam ity upaparīkṣate nāviviktam iti.

na vedanāṃ nityety upaparīkṣate nānityeti, na vedanāṃ sukhety upaparīkṣate na duḥkheti, na vedanām ātmety upaparīkṣate nānātmeti, na vedanāṃ śubhety upaparīkṣate nāśubheti, na vedanāṃ śūnyety upaparīkṣate nāśūnyeti, na vedanāṃ nimittety upaparīkṣate nānimitteti, na vedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na vedanāṃ śāntety upaparīkṣate nāśānteti, na vedanāṃ viviktety upaparīkṣate nāvivikteti.

na saṃjñāṃ nityety upaparīkṣate nānityeti, na saṃjñāṃ sukhety upaparīkṣate na duḥkheti, na saṃjñām ātmety upaparīkṣate nānātmeti, na saṃjñāṃ śubhety upaparīkṣate nāśubheti, na saṃjñāṃ śūnyety upaparīkṣate nāśūnyeti, na saṃjñāṃ nimittety upaparīkṣate nānimitteti, na saṃjñāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na saṃjñāṃ śāntety upaparīkṣate nāśānteti, na saṃjñāṃ viviktety upaparīkṣate nāvivikteti.

na saṃskārān nityā ity upaparīkṣate nānityā iti, na saṃskārān sukhā ity upaparīkṣate na duḥkhā iti, na saṃskārān ātmety upaparīkṣate nānātmāna iti, na saṃskārān śubhā ity upaparīkṣate nāśubhā iti, na saṃskārān śūnyā (ŚsP II-2 6) ity upaparīkṣate nāśūnyā iti, na saṃskārān nimittā ity upaparīkṣate nānimittā iti, na saṃskārān praṇihitā ity upaparīkṣate nāpraṇihitā iti, na saṃskārān śāntā ity upaparīkṣate nāśāntā iti, na saṃskārān viviktā ity upaparīkṣate nāviviktā iti.

na vijñānaṃ nityam ity upaparīkṣate nānityam iti, na vijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na vijñānam ātmety upaparīkṣate nānātmeti, na vijñānaṃ śubham ity upaparīkṣate nāśubham iti, na vijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na vijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na vijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na vijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na vijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na cakṣur nityam ity upaparīkṣate nānityam iti, na cakṣuḥ sukham ity upaparīkṣate na duḥkham iti, na cakṣur ātmety upaparīkṣate nānātmeti, na cakṣuḥ śubham ity upaparīkṣate nāśubham iti, na cakṣuḥ śūnyam ity upaparīkṣate nāśūnyam iti, na cakṣur nimittam ity upaparīkṣate nānimittam iti, na cakṣuḥ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na cakṣuḥ śāntam ity upaparīkṣate nāśāntam iti, na cakṣur viviktam ity upaparīkṣate nāviviktam iti.

na śrotraṃ nityam ity upaparīkṣate nānityam iti, na śrotraṃ sukham ity upaparīkṣate na duḥkham iti, na śrotram ātmety upaparīkṣate nānātmeti, na śrotraṃ śubham ity upaparīkṣate nāśubham iti, na śrotraṃ śūnyam ity upaparīkṣate nāśūnyam iti, na śrotraṃ nimittam ity upaparīkṣate nānimittam iti, na śrotraṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na śrotraṃ śāntam ity upaparīkṣate nāśāntam iti, na śrotraṃ viviktam ity upaparīkṣate nāviviktam iti.

na ghrāṇaṃ nityam ity upaparīkṣate nānityam iti, na ghrāṇaṃ sukham ity upaparīkṣate na duḥkham iti, na ghrāṇam ātmety upaparīkṣate nānātmeti, na ghrāṇaṃ śubham ity upaparīkṣate nāśubham iti, na ghrāṇaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na ghrāṇaṃ nimittam ity upaparīkṣate nānimittam iti, na ghrāṇaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na ghrāṇaṃ śāntam ity upaparīkṣate nāśāntam iti, na ghrāṇaṃ viviktam ity upaparīkṣate nāviviktam iti.

na jihvāṃ nityety upaparīkṣate nānityeti, na jihvāṃ sukhety upaparīkṣate na duḥkheti, na jihvām ātmety upaparīkṣate nānātmeti, na jihvāṃ śubhety (ŚsP II-2 7) upaparīkṣate nāśubheti, na jihvāṃ śūnyety upaparīkṣate nāśūnyeti, na jihvāṃ nimittety upaparīkṣate nānimitteti, na jihvāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na jihvāṃ śāntety upaparīkṣate nāśānteti, na jihvāṃ viviktety upaparīkṣate nāvivikteti.

na kāyaṃ nityam ity upaparīkṣate nānityam iti, na kāyaṃ sukham ity upaparīkṣate na duḥkham iti, na kāyam ātmety upaparīkṣate nānātmeti, na kāyaṃ śubham ity upaparīkṣate nāśubham iti, na kāyaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na kāyaṃ nimittam ity upaparīkṣate nānimittam iti, na kāyaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na kāyaṃ śāntam ity upaparīkṣate nāśāntam iti, na kāyaṃ viviktam ity upaparīkṣate nāviviktam iti.

na mano nityam ity upaparīkṣate nānityam iti, na manaḥ sukham ity upaparīkṣate na duḥkham iti, na mana ātmety upaparīkṣate nānātmeti, na manaḥ śubham ity upaparīkṣate nāśubham iti, na manaḥ śūnyam ity upaparīkṣate nāśūnyam iti, na mano nimittam ity upaparīkṣate nānimittam iti, na manaḥ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na manaḥ śāntam ity upaparīkṣate nāśāntam iti, na mano viviktam ity upaparīkṣate nāviviktam iti.

na rūpaṃ nityam ity upaparīkṣate nānityam iti, na rūpaṃ sukham ity upaparīkṣate na duḥkham iti, na rūpam ātmety upaparīkṣate nānātmeti, na rūpaṃ śubham ity upaparīkṣate nāśubham iti, na rūpaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na rūpaṃ nimittam ity upaparīkṣate nānimittam iti, na rūpaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na rūpaṃ śāntam ity upaparīkṣate nāśāntam iti, na rūpaṃ viviktam ity upaparīkṣate nāviviktam iti.

na śabdaṃ nityam ity upaparīkṣate nānityam iti, na śabdaṃ sukham ity upaparīkṣate na duḥkham iti, na śabdam ātmety upaparīkṣate nānātmeti, na śabdaṃ śubham ity upaparīkṣate nāśubham iti, na śabdaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na śabdaṃ nimittam ity upaparīkṣate nānimittam iti, na śabdaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na śabdaṃ śāntam ity upaparīkṣate nāśāntam iti, na śabdaṃ viviktam ity upaparīkṣate nāviviktam iti.

na gandhaṃ nitya ity upaparīkṣate nānitya iti, na gandhaṃ sukha ity upaparīkṣate na duḥkha iti, na gandham ātmety upaparīkṣate nānātmeti, (ŚsP II-2 8) na gandhaṃ śubha ity upaparīkṣate nāśubha iti, na gandhaṃ śūnya ity upaparīkṣate nāśūnya iti, na gandhaṃ nimitta ity upaparīkṣate nānimitta iti, na gandhaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na gandhaṃ śānta ity upaparīkṣate nāśānta iti, na gandhaṃ vivikta ity upaparīkṣate nāvivikta iti.

na rasaṃ nityam ity upaparīkṣate nānityam iti, na rasaṃ sukham ity upaparīkṣate na duḥkham iti, na rasam ātmety upaparīkṣate nānātmeti, na rasaṃ śubham ity upaparīkṣate nāśubham iti, na rasaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na rasaṃ nimittam ity upaparīkṣate nānimittam iti, na rasaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na rasaṃ śāntam ity upaparīkṣate nāśāntam iti, na rasaṃ viviktam ity upaparīkṣate nāviviktam iti.

na sparśaṃ nitya ity upaparīkṣate nānitya iti, na sparśaṃ sukha ity upaparīkṣate na duḥkha iti, na sparśam ātmety upaparīkṣate nānātmeti, na sparśaṃ śubha ity upaparīkṣate nāśubha iti, na sparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na sparśaṃ nimitta ity upaparīkṣate nānimitta iti, na sparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na sparśaṃ śānta ity upaparīkṣate nāśānta iti, na sparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na dharmān nityā ity upaparīkṣate nānityā iti, na dharmān sukhā ity upaparīkṣate na duḥkhā iti, na dharmān ātmāna ity upaparīkṣate nānātmāna iti, na dharmāñ chubhā ity upaparīkṣate nāśubhā iti, na dharmāñ chūnyā ity upaparīkṣate nāśūnyā iti, na dharmān nimittā ity upaparīkṣate nānimittā iti, na dharmān praṇihitā ity upaparīkṣate nāpraṇihitā iti, na dharmān śāntā ity upaparīkṣate nāśāntā iti, na dharmān viviktā ity upaparīkṣate nāviviktā iti.

na cakṣurvijñānaṃ nityam ity upaparīkṣate nānityam iti, na cakṣurvijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na cakṣurvijñānam ātmety upaparīkṣate nānātmeti, na cakṣurvijñānaṃ śubham ity upaparīkṣate nāśubham iti, na cakṣurvijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na cakṣurvijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na cakṣurvijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na cakṣurvijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na cakṣurvijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

ŚsP II-2 9

na śrotravijñanaṃ nityam ity upaparīkṣate nānityam iti, na śrotravijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na śrotravijñānam ātmety upaparīkṣate nānātmeti, na śrotravijñānaṃ śubham ity upaparīkṣate nāśubham iti, na śrotravijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na śrotravijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na śrotravijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na śrotravijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na śrotravijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na ghrāṇavijñānaṃ nityam ity upaparīkṣate nānityam iti, na ghrāṇavijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na ghrāṇavijñānam ātmety upaparīkṣate nānātmeti, na ghrāṇavijñānaṃ śubham ity upaparīkṣate nāśubham iti, na ghrāṇavijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na ghrāṇavijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na ghrāṇavijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na ghrāṇavijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na ghrāṇavijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na jihvāvijñānaṃ nityam ity upaparīkṣate nānityam iti, na jihvāvijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na jihvāvijñānam ātmety upaparīkṣate nānātmeti, na jihvāvijñānaṃ śubham ity upaparīkṣate nāśubham iti, na jihvāvijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na jihvāvijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na jihvāvijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na jihvāvijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na jihvāvijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na kāyavijñānaṃ nityam ity upaparīkṣate nānityam iti, na kāyavijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na kāyavijñānam ātmety upaparīkṣate nānātmeti, na kāyavijñānaṃ śubham ity upaparīkṣate nāśubham iti, na kāyavijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na kāyavijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na kāyavijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na kāyavijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na kāyavijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na manovijñānaṃ nityam ity upaparīkṣate nānityam iti, na manovijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na manovijñānam ātmety upaparīkṣate nānātmeti, na manovijñānaṃ śubham ity upaparīkṣate nāśubham iti, na manovijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na (ŚsP II-2 10) manovijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na manovijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na manovijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na manovijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na cakṣuḥsaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na cakṣuḥsaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na cakṣuḥsaṃsparśam ātmety upaparīkṣate nānātmeti, na cakṣuḥsaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na cakṣuḥsaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na cakṣuḥsaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na cakṣuḥsaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na cakṣuḥsaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na cakṣuḥsaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na śrotrasaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na śrotrasaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na śrotrasaṃsparśam ātmety upaparīkṣate nānātmeti, na śrotrasaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na śrotrasaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na śrotrasaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na śrotrasaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na śrotrasaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na śrotrasaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na ghrāṇasaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na ghrāṇasaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na ghrāṇasaṃsparśam ātmety upaparīkṣate nānātmeti, na ghrāṇasaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na ghrāṇasaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na ghrāṇasaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na ghrāṇasaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na ghrāṇasaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na ghrāṇasaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na jihvāsaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na jihvāsaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na jihvāsaṃsparśam ātmety upaparīkṣate nānātmeti, na jihvāsaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na jihvāsaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na jihvāsaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na jihvāsaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na jihvāsaṃsparśaṃ śānta ity (ŚsP II-2 11) upaparīkṣate nāśānta iti, na jihvāsaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na kāyasaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na kāyasaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na kāyasaṃsparśam ātmety upaparīkṣate nānātmeti, na kāyasaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na kāyasaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na kāyasaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na kāyasaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na kāyasaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na kāyasaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na manaḥsaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na manaḥsaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na manaḥsaṃsparśam ātmety upaparīkṣate nānātmeti, na manaḥsaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na manaḥsaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na manaḥsaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na manaḥsaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na manaḥsaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na manaḥsaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na cakṣuḥsaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na cakṣuḥsaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na cakṣuḥsaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na cakṣuḥsaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na cakṣuḥsaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na cakṣuḥsaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na cakṣuḥsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na cakṣuḥsaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na cakṣuḥsaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na śrotrasaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na śrotrasaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na śrotrasaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na śrotrasaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na śrotrasaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na śrotrasaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na śrotrasaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na śrotrasaṃsparśapratyayavedanāṃ (ŚsP II-2 12) śāntety upaparīkṣate nāśānteti, na śrotrasaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na ghrāṇasaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na ghrāṇasaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na ghrāṇasaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na ghrāṇasaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na ghrāṇasaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na ghrāṇasaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na ghrāṇasaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na ghrāṇasaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na ghrāṇasaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na jihvāsaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na jihvāsaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na jihvāsaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na jihvāsaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na jihvāsaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na jihvāsaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na jihvāsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na jihvāsaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na jihvāsaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na kāyasaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na kāyasaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na kāyasaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na kāyasaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na kāyasaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na kāyasaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na kāyasaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na kāyasaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na kāyasaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na manaḥsaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na manaḥsaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na manaḥsaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na manaḥsaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na manaḥsaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na (ŚsP II-2 13) manaḥsaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na manaḥsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na manaḥsaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na manaḥsaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na pṛthivīdhātuṃ nitya ity upaparīkṣate nānitya iti, na pṛthivīdhātuṃ sukha ity upaparīkṣate na duḥkha iti, na pṛthivīdhātum ātmety upaparīkṣate nānātmeti, na pṛthivīdhātuṃ śubha ity upaparīkṣate nāśubha iti, na pṛthivīdhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na pṛthivīdhātuṃ nimitta ity upaparīkṣate nānimitta iti, na pṛthivīdhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na pṛthivīdhātuṃ śānta ity upaparīkṣate nāśānta iti, na pṛthivīdhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

nābdhātuṃ nitya ity upaparīkṣate nānitya iti, nābdhātuṃ sukha ity upaparīkṣate na duḥkha iti, nābdhātum ātmety upaparīkṣate nānātmeti, nābdhātuṃ śubha ity upaparīkṣate nāśubha iti, nābdhātuṃ śūnya ity upaparīkṣate nāśūnya iti, nābdhātuṃ nimitta ity upaparīkṣate nānimitta iti, nābdhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, nābdhātuṃ śānta ity upaparīkṣate nāśānta iti, nābdhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

na tejodhātuṃ nitya ity upaparīkṣate nānitya iti, na tejodhātuṃ sukha ity upaparīkṣate na duḥkha iti, na tejodhātum ātmety upaparīkṣate nānātmeti, na tejodhātuṃ śubha ity upaparīkṣate nāśubha iti, na tejodhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na tejodhātuṃ nimitta ity upaparīkṣate nānimitta iti, na tejodhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na tejodhātuṃ śānta ity upaparīkṣate nāśānta iti, na tejodhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

na vāyudhātuṃ nitya ity upaparīkṣate nānitya iti, na vāyudhātuṃ sukha ity upaparīkṣate na duḥkha iti, na vāyudhātum ātmety upaparīkṣate nānātmeti, na vāyudhātuṃ śubha ity upaparīkṣate nāśubha iti, na vāyudhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na vāyudhātuṃ nimitta ity upaparīkṣate nānimitta iti, na vāyudhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na vāyudhātuṃ śānta ity upaparīkṣate nāśānta iti, na vāyudhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

nākāśadhātuṃ nitya ity upaparīkṣate nānitya iti, nākāśadhātuṃ (ŚsP II-2 14) sukha ity upaparīkṣate na duḥkha iti, nākāśadhātum ātmety upaparīkṣate nānātmeti, nākāśadhātuṃ śubha ity upaparīkṣate nāśubha iti, nākāśadhātuṃ śūnya ity upaparīkṣate nāśūnya iti, nākāśadhātuṃ nimitta ity upaparīkṣate nānimitta iti, nākāśadhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, nākāśadhātuṃ śānta ity upaparīkṣate nāśānta iti, nākāśadhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

na vijñānadhātuṃ nitya ity upaparīkṣate nānitya iti, na vijñānadhātuṃ sukha ity upaparīkṣate na duḥkha iti, na vijñānadhātum ātmety upaparīkṣate nānātmeti, na vijñānadhātuṃ śubha ity upaparīkṣate nāśubha iti, na vijñānadhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na vijñānadhātuṃ nimitta ity upaparīkṣate nānimitta iti, na vijñānadhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na vijñānadhātuṃ śānta ity upaparīkṣate nāśānta iti, na vijñānadhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

nāvidyāṃ nityety upaparīkṣate nānityeti, nāvidyāṃ sukhety upaparīkṣate na duḥkheti, nāvidyām ātmety upaparīkṣate nānātmeti, nāvidyāṃ śubhety upaparīkṣate nāśubheti, nāvidyāṃ śūnyety upaparīkṣate nāśūnyeti nāvidyāṃ nimittety upaparīkṣate nānimitteti, nāvidyāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nāvidyāṃ śāntety upaparīkṣate nāśānteti nāvidyāṃ viviktety upaparīkṣate nāvivikteti.

na saṃskārān nityā ity upaparīkṣate nānityā iti, na saṃskārān sukhā ity upaparīkṣate na duḥkhā iti, na saṃskārān ātmā ity upaparīkṣate nānātmā iti, na saṃskārān śubhā ity upaparīkṣate nāśubhā iti, na saṃskārān śūnyā ity upaparīkṣate nāśūnyā iti, na saṃskārān nimittā ity upaparīkṣate nānimittā iti, na saṃskārān praṇihitā ity upaparīkṣate nāpraṇihitā iti, na saṃskārān śāntā ity upaparīkṣate nāśāntā iti, na saṃskārān viviktā ity upaparīkṣate nāviviktā iti.

na vijñānaṃ nityam ity upaparīkṣate nānityam iti, na vijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na vijñānam ātmety upaparīkṣate nānātmeti, na vijñānaṃ śubham ity upaparīkṣate nāśubham iti, na vijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na vijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na vijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na vijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na vijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na nāmarūpaṃ nityam ity upaparīkṣate nānityam iti, na nāmarūpaṃ (ŚsP II-2 15) sukham ity upaparīkṣate na duḥkham iti, na nāmarūpam ātmety upaparīkṣate nānātmeti, na nāmarūpaṃ śubham ity upaparīkṣate nāśubham iti, na nāmarūpaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na nāmarūpaṃ nimittam ity upaparīkṣate nānimittam iti, na nāmarūpaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na nāmarūpaṃ śāntam ity upaparīkṣate nāśāntam iti, na nāmarūpaṃ viviktam ity upaparīkṣate nāviviktam iti.

na ṣaḍāyatanaṃ nityam ity upaparīkṣate nānityam iti, na ṣaḍāyatanaṃ sukham ity upaparīkṣate na duḥkham iti, na ṣaḍāyatanam ātmety upaparīkṣate nānātmeti, na ṣaḍāyatanaṃ śubham ity upaparīkṣate nāśubham iti, na ṣaḍāyatanaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na ṣaḍāyatanaṃ nimittam ity upaparīkṣate nānimittam iti, na ṣaḍāyatanaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na ṣaḍāyatanaṃ śāntam ity upaparīkṣate nāśāntam iti, na ṣaḍāyatanaṃ viviktam ity upaparīkṣate nāviviktam iti.

na sparśaṃ nitya ity upaparīkṣate nānitya iti, na sparśaṃ sukha ity upaparīkṣate na duḥkha iti, na sparśam ātmety upaparīkṣate nānātmeti, na sparśaṃ śubha ity upaparīkṣate nāśubha iti, na sparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na sparśaṃ nimitta ity upaparīkṣate nānimitta iti, na sparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na sparśaṃ śānta ity upaparīkṣate nāśānta iti, na sparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na vedanāṃ nityety upaparīkṣate nānityeti, na vedanāṃ sukhety upaparīkṣate na duḥkheti, na vedanām ātmety upaparīkṣate nānātmeti, na vedanāṃ śubhety upaparīkṣate nāśubheti, na vedanāṃ śūnyety upaparīkṣate nāśūnyeti, na vedanāṃ nimittety upaparīkṣate nānimitteti, na vedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na vedanāṃ śāntety upaparīkṣate nāśānteti, na vedanāṃ viviktety upaparīkṣate nāvivikteti.

na tṛṣṇām nityety upaparīkṣate nānityeti, na tṛṣṇāṃ sukhety upaparīkṣate na duḥkheti, na tṛṣṇām ātmety upaparīkṣate nānātmeti, na tṛṣṇāṃ śubhety upaparīkṣate nāśubheti, na tṛṣṇāṃ śūnyety upaparīkṣate nāśūnyeti, na tṛṣṇāṃ nimittety upaparīkṣate nānimitteti, na tṛṣṇāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na tṛṣṇāṃ śāntety upaparīkṣate nāśānteti, na tṛṣṇāṃ viviktety upaparīkṣate nāvivikteti.

nopādānaṃ nityam ity upaparīkṣate nānityam iti, nopādānaṃ sukham ity upaparīkṣate na duḥkham iti, nopādānam ātmety upaparīkṣate nānātmeti, (ŚsP II-2 16) nopādānaṃ śubham ity upaparīkṣate nāśubham iti, nopādānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, nopādānaṃ nimittam ity upaparīkṣate nānimittam iti, nopādānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, nopādānaṃ śāntam ity upaparīkṣate nāśāntam iti, nopādānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na bhavaṃ nitya ity upaparīkṣate nānitya iti, na bhavaṃ sukha ity upaparīkṣate na duḥkha iti, na bhavam ātmety upaparīkṣate nānātmeti, na bhavaṃ śubha ity upaparīkṣate nāśubha iti, na bhavaṃ śūnya ity upaparīkṣate nāśūnya iti, na bhavaṃ nimitta ity upaparīkṣate nānimitta iti, na bhavaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na bhavaṃ śānta ity upaparīkṣate nāśānta iti, na bhavaṃ vivikta ity upaparīkṣate nāvivikta iti.

na jātiṃ nityety upaparīkṣate nānityeti, na jātiṃ sukhety upaparīkṣate na duḥkheti, na jātim ātmety upaparīkṣate nānātmeti, na jātiṃ śubhety upaparīkṣate nāśubheti, na jātiṃ śūnyety upaparīkṣate nāśūnyeti, na jātiṃ nimittety upaparīkṣate nānimitteti, na jātiṃ praṇihitety upaparīkṣate nāpraṇihiteti, na jātiṃ śāntety upaparīkṣate nāśānteti, na jātiṃ viviktety upaparīkṣate nāvivikteti.

na jarāmaraṇaṃ nityam ity upaparīkṣate nānityam iti, na jarāmaraṇaṃ sukham ity upaparīkṣate na duḥkham iti, na jarāmaraṇam ātmety upaparīkṣate nānātmeti, na jarāmaraṇaṃ śubham ity upaparīkṣate nāśubham iti, na jarāmaraṇaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na jarāmaraṇaṃ nimittam ity upaparīkṣate nānimittam iti, na jarāmaraṇaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na jarāmaraṇaṃ śāntam ity upaparīkṣate nāśāntam iti, na jarāmaraṇaṃ viviktam ity upaparīkṣate nāviviktam iti.

na dānapāramitāṃ nityety upaparīkṣate nānityeti, na dānapāramitāṃ sukhety upaparīkṣate na duḥkheti, na dānapāramitām ātmety upaparīkṣate nānātmeti, na dānapāramitāṃ śubhety upaparīkṣate nāśubheti, na dānapāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na dānapāramitāṃ nimittety upaparīkṣate nānimitteti, na dānapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na dānapāramitāṃ śāntety upaparīkṣate nāśānteti, na dānapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na śīlapāramitāṃ nityety upaparīkṣate nānityeti, na śīlapāramitāṃ sukhety upaparīkṣate na duḥkheti, na śīlapāramitām ātmety upaparīkṣate nānātmeti, na śīlapāramitāṃ śubhety upaparīkṣate nāśubheti, na śīlapāramitāṃ (ŚsP II-2 17) śūnyety upaparīkṣate nāśūnyeti, na śīlapāramitāṃ nimittety upaparīkṣate nānimitteti, na śīlapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na śīlapāramitāṃ śāntety upaparīkṣate nāśānteti, na śīlapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na kṣāntipāramitāṃ nityety upaparīkṣate nānityeti, na kṣāntipāramitāṃ sukhety upaparīkṣate na duḥkheti, na kṣāntipāramitām ātmety upaparīkṣate nānātmeti, na kṣāntipāramitāṃ śubhety upaparīkṣate nāśubheti, na kṣāntipāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na kṣāntipāramitāṃ nimittety upaparīkṣate nānimitteti, na kṣāntipāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na kṣāntipāramitāṃ śāntety upaparīkṣate nāśānteti, na kṣāntipāramitāṃ viviktety upaparīkṣate nāvivikteti.

na vīryapāramitāṃ nityety upaparīkṣate nānityeti, na vīryapāramitāṃ sukhety upaparīkṣate na duḥkheti, na vīryapāramitām ātmety upaparīkṣate nānātmeti, na vīryapāramitāṃ śubhety upaparīkṣate nāśubheti, na vīryapāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na vīryapāramitāṃ nimittety upaparīkṣate nānimitteti, na vīryapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na vīryapāramitāṃ śāntety upaparīkṣate nāśānteti, na vīryapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na dhyānapāramitāṃ nityety upaparīkṣate nānityeti, na dhyānapāramitāṃ sukhety upaparīkṣate na duḥkheti, na dhyānapāramitām ātmety upaparīkṣate nānātmeti, na dhyānapāramitāṃ śubhety upaparīkṣate nāśubheti, na dhyānapāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na dhyānapāramitāṃ nimittety upaparīkṣate nānimitteti, na dhyānapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na dhyānapāramitāṃ śāntety upaparīkṣate nāśānteti, na dhyānapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na prajñāpāramitāṃ nityety upaparīkṣate nānityeti, na prajñāpāramitāṃ sukhety upaparīkṣate na duḥkheti, na prajñāpāramitām ātmety upaparīkṣate nānātmeti, na prajñāpāramitāṃ śubhety upaparīkṣate nāśubheti, na prajñāpāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na prajñāpāramitāṃ nimittety upaparīkṣate nānimitteti, na prajñāpāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na prajñāpāramitāṃ śāntety upaparīkṣate nāśānteti, na prajñāpāramitāṃ viviktety upaparīkṣate nāvivikteti.

ŚsP II-2 18

nādhyātmaśūnyatāṃ nityety upaparīkṣate nānityeti, nādhyātmaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nādhyātmaśūnyatām ātmety upaparīkṣate nānātmeti, nādhyātmaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nādhyātmaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nādhyātmaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nādhyātmaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nādhyātmaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nādhyātmaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na bahirdhāśūnyatāṃ nityety upaparīkṣate nānityeti, na bahirdhāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na bahirdhāśūnyatām ātmety upaparīkṣate nānātmeti, na bahirdhāśūnyatāṃ śubhety upaparīkṣate nāśubheti, na bahirdhāśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na bahirdhāśūnyatāṃ nimittety upaparīkṣate nānimitteti, na bahirdhāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na bahirdhāśūnyatāṃ śāntety upaparīkṣate nāśānteti, na bahirdhāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nādhyātmabahirdhāśūnyatāṃ nityety upaparīkṣate nānityeti, nādhyātmabahirdhāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nādhyātmabahirdhāśūnyatām ātmety upaparīkṣate nānātmeti, nādhyātmabahirdhāśūnyatāṃ śubhety upaparīkṣate nāśubheti, nādhyātmabahirdhāśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nādhyātmabahirdhāśūnyatāṃ nimittety upaparīkṣate nānimitteti, nādhyātmabahirdhāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nādhyātmabahirdhāśūnyatāṃ śāntety upaparīkṣate nāśānteti, nādhyātmabahirdhāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na śūnyatāśūnyatāṃ nityety upaparīkṣate nānityeti, na śūnyatāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na śūnyatāśūnyatām ātmety upaparīkṣate nānātmeti, na śūnyatāśūnyatāṃ śubhety upaparīkṣate nāśubheti, na śūnyatāśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na śūnyatāśūnyatāṃ nimittety upaparīkṣate nānimitteti, na śūnyatāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na śūnyatāśūnyatāṃ śāntety upaparīkṣate nāśānteti, na śūnyatāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na mahāśūnyatāṃ nityety upaparīkṣate nānityeti, na mahāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na mahāśūnyatām ātmety upaparīkṣate nānātmeti, na mahāśūnyatāṃ śubhety upaparīkṣate nāśubheti, na mahāśūnyatāṃ (ŚsP II-2 19) śūnyety upaparīkṣate nāśūnyeti, na mahāśūnyatāṃ nimittety upaparīkṣate nānimitteti, na mahāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mahāśūnyatāṃ śāntety upaparīkṣate nāśānteti, na mahāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na paramārthaśūnyatāṃ nityety upaparīkṣate nānityeti, na paramārthaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na paramārthaśūnyatām ātmety upaparīkṣate nānātmeti, na paramārthaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na paramārthaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na paramārthaśūnyatāṃ nimittety upaparīkṣate nānimitteti,na paramārthaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na paramārthaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na paramārthaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na saṃskṛtaśūnyatāṃ nityety upaparīkṣate nānityeti, na saṃskṛtaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na saṃskṛtaśūnyatām ātmety upaparīkṣate nānātmeti, na saṃskṛtaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na saṃskṛtaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na saṃskṛtaśūnyatāṃ nimittety upaparīkṣate nānimitteti, na saṃskṛtaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na saṃskṛtaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na saṃskṛtaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nāsaṃskṛtaśūnyatāṃ nityety upaparīkṣate nānityeti, nāsaṃskṛtaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nāsaṃskṛtaśūnyatām ātmety upaparīkṣate nānātmeti, nāsaṃskṛtaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nāsaṃskṛtaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nāsaṃskṛtaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nāsaṃskṛtaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nāsaṃskṛtaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nāsaṃskṛtaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nātyantaśūnyatāṃ nityety upaparīkṣate nānityeti, nātyantaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nātyantaśūnyatām ātmety upaparīkṣate nānātmeti, nātyantaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nātyantaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nātyantaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nātyantaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nātyantaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nātyantaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

ŚsP II-2 20

nānavarāgraśūnyatāṃ nityety upapankṣate nānityeti, nānavarāgraśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nānavarāgraśūnyatām ātmety upaparīkṣate nānātmeti, nānavarāgraśūnyatāṃ śubhety upaparīkṣate nāśubheti, nānavarāgraśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nānavarāgraśūnyatāṃ nimittety upaparīkṣate nānimitteti, nānavarāgraśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nānavarāgraśūnyatāṃ śāntety upaparīkṣate nāśānteti, nānavarāgraśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nānavakāraśūnyatāṃ nityety upaparīkṣate ñānityeti, nānavakāraśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nānavakāraśūnyatām ātmety upaparīkṣate nānātmeti, nānavakāraśūnyatāṃ śubhety upaparīkṣate nāśubheti, nānavakāraśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nānavakāraśūnyatāṃ nimittety upaparīkṣate nānimitteti, nānavakāraśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nānavakāraśūnyatāṃ śāntety upaparīkṣate nāśānteti, nānavakāraśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na prakṛtiśūnyatāṃ nityety upaparīkṣate nānityeti, na prakṛtiśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na prakṛtiśūnyatām ātmety upaparīkṣate nānātmeti, na prakṛtiśūnyatāṃ śubhety upaparīkṣate nāśubheti, na prakṛtiśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na prakṛtiśūnyatāṃ nimittety upaparīkṣate nānimitteti, na prakṛtiśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na prakṛtiśūnyatāṃ śāntety upaparīkṣate nāśānteti, na prakṛtiśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na sarvadharmaśūnyatāṃ nityety upaparīkṣate nānityeti, na sarvadharmaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na sarvadharmaśūnyatām ātmety upaparīkṣate nānātmeti, na sarvadharmaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na sarvadharmaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na sarvadharmaśūnyatāṃ nimittety upaparīkṣate nānimitteti, na sarvadharmaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na sarvadharmaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na sarvadharmaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na svalakṣaṇaśūnyatāṃ nityety upaparīkṣate nānityeti, na svalakṣaṇaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na svalakṣaṇaśūnyatām ātmety upaparīkṣate nānātmeti, na svalakṣaṇaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na svalakṣaṇaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na (ŚsP II-2 21) svalakṣaṇaśunyataṃ nimittety upaparīkṣate nanimitteti, na svalakṣaṇaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na svalakṣaṇaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na svalakṣaṇaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nānupalambhaśūnyatāṃ nityety upaparīkṣate nānityeti, nānupalambhaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nānupalambhaśūnyatām ātmety upaparīkṣate nānātmeti, nānupalambhaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nānupalambhaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nānupalambhaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nānupalambhaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nānupalambhaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nānupalambhaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nābhāvaśūnyatāṃ nityety upaparīkṣate nānityeti, nābhāvaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nābhāvaśūnyatām ātmety upaparīkṣate nānātmeti, nābhāvaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nābhāvaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nābhāvaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nābhāvaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nābhāvaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nābhāvaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na svabhāvaśūnyatāṃ nityety upaparīkṣate nānityeti, na svabhāvaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na svabhāvaśūnyatām ātmety upaparīkṣate nānātmeti, na svabhāvaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na svabhāvaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na svabhāvaśūnyatāṃ nimittety upaparīkṣate nānimitteti, na svabhāvaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na svabhāvaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na svabhāvaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nābhāvasvabhāvaśūnyatāṃ nityety upaparīkṣate nānityeti, nābhāvasvabhāvaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nābhāvasvabhāvaśūnyatām ātmety upaparīkṣate nānātmeti, nābhāvasvabhāvaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nābhāvasvabhāvaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nābhāvasvabhāvaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nābhāvasvabhāvaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nābhāvasvabhāvaśūnyatāṃ śāntety upaparīkṣate nāśānteti, (ŚsP II-2 22) nābhāvasvabhāvaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na smṛtyupasthānāni nityānīty upaparīkṣate nānityānīti, na smṛty upasthānāni sukhānīty upaparīkṣate na duḥkhānīti, na smṛtyupasthānāny ātmānīty upaparīkṣate nānātmānīti, na smṛtyupasthānāni śubhānīty upaparīkṣate nāśubhānīti, na smṛtyupasthānāni śūnyānīty upaparīkṣate nāśūnyānīti, na smṛtyupasthānāni nimittānīty upaparīkṣate nānimittānīti na smṛtyupasthānāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na smṛtyupasthānāni śāntānīty upaparīkṣate nāśāntānīti, na smṛtyupasthānāni viviktānīty upaparīkṣate nāviviktānīti.

na samyakprahāṇāni nityānīty upaparīkṣate nānityānīti, na samyakprahāṇāni sukhānīty upaparīkṣate na duḥkhānīti, na samyakprahāṇāny ātmānīty upaparīkṣate nānātmānīti, na samyakprahāṇāni śubhānīty upaparīkṣate nāśubhānīti, na samyakprahāṇāni śūnyānīty upaparīkṣate nāśūnyānīti, na samyakprahāṇāni nimittānīty upaparīkṣate nānimittānīti, na samyakprahāṇāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na samyakprahāṇāni śāntānīty upaparīkṣate nāśāntānīti, na samyakprahāṇāni viviktānīty upaparīkṣate nāviviktānīti.

narddhipādān nityā ity upaparīkṣate nānityā iti, narddhipādān sukhā ity upaparīkṣate na duḥkhā iti, narddhipādān ātmāna ity upaparīkṣate nātmāna iti, narddhipādān śubhā ity upaparīkṣate nāśubhā iti, narddhipādān śūnyā ity upaparīkṣate nāśūnyā iti, narddhipādān nimittā ity upaparīkṣate nānimittā iti, narddhipādān praṇihitā ity upaparīkṣate nāpraṇihitā iti narddhipādān śāntā ity upaparīkṣate nāśāntā iti, narddhipādān viviktā ity upaparīkṣate nāviviktā iti.

nendriyāṇi nityānīty upaparīkṣate nānityānīti, nendriyāṇi sukhānīty upaparīkṣate na duḥkhānīti, nendriyāṇy ātmānīty upaparīkṣate nānātmānīti nendriyāṇi śubhānīty upaparīkṣate nāśubhānīti, nendriyāṇi śūnyānīty upaparīkṣate nāśūnyānīti, nendriyāṇi nimittānīty upaparīkṣate nānimittānīti nendriyāṇi praṇihitānīty upaparīkṣate nāpraṇihitānīti, nendriyāṇi śāntānīty upaparīkṣate nāśāntānīti, nendriyāṇi viviktānīty upaparīkṣate nāviviktānīti.

na balāni nityānīty upaparīkṣate nānityānīti, na balāni sukhānīty upaparīkṣate na duḥkhānīti, na balāny ātmānīty upaparīkṣate nānātmānīti na balāni śubhānīty upaparīkṣate nāśubhānīti, na balāni śūnyānīty (ŚsP II-2 23) upaparīkṣate nāśūnyānīti, na balāni nimittānīty upaparīkṣate nānimittānīti, na balāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na balāni śāntānīty upaparīkṣate nāśāntānīti, na balāni viviktānīty upaparīkṣate nāviviktānīti.

na bodhyaṅgāni nityānīty upaparīkṣate nānityānīti, na bodhyaṅgāni sukhānīty upaparīkṣate na duḥkhānīti, na balāny ātmānīty upaparīkṣate nānātmānīti, na bodhyaṅgāni śubhānīty upaparīkṣate nāśubhānīti, na bodhyaṅgāni śūnyānīty upaparīkṣate nāśūnyānīti, na bodhyaṅgāni nimittānīty upaparīkṣate nānimittānīti, na bodhyaṅgāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na bodhyaṅgāni śāntānīty upaparīkṣate nāśāntānīti, na bodhyaṅgāni viviktānīty upaparīkṣate nāviviktānīti.

nāryāṣṭāṅgamārgaṃ nitya ity upaparīkṣate nānitya iti, nāryāṣṭāṅgamārgaṃ sukha ity upaparīkṣate na duḥkha iti, nāryāṣṭāṅgamārgam ātmety upaparīkṣate nānātmeti, nāryāṣṭāṅgamārgaṃ śubha ity upaparīkṣate nāśubha iti, nāryāṣṭāṅgamārgaṃ śūnya ity upaparīkṣate nāśūnya iti, nāryāṣṭāṅgamārgaṃ nimitta ity upaparīkṣate nānimitta iti, nāryāṣṭāṅgamārgaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, nāryāṣṭāṅgamārgaṃ śānta ity upaparīkṣate nāśānta iti, nāryāṣṭāṅgamārgaṃ vivikta ity upaparīkṣate nāvivikta iti.

nāryasatyāni nityānīty upaparīkṣate nānityānīti, nāryasatyāni sukhānīty upaparīkṣate na duḥkhānīti, nāryasatyāny ātmānīty upaparīkṣate nānātmānīti, nāryasatyāni śubhānīty upaparīkṣate nāśubhānīti, nāryasatyāni śūnyānīty upaparīkṣate nāśūnyānīti, nāryasatyāni nimittānīty upaparīkṣate nānimittānīti, nāryasatyāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, nāryasatyāni śāntānīty upaparīkṣate nāśāntānīti, nāryasatyāni viviktānīty upaparīkṣate nāviviktānīti.

na dhyānāni nityānīty upaparīkṣate nānityānīti, na dhyānāni sukhānīty upaparīkṣate na duḥkhānīti, na dhyānāny ātmānīty upaparīkṣate nānātmānīti, na dhyānāni śubhānīty upaparīkṣate nāśubhānīti, na dhyānāni śūnyānīty upaparīkṣate nāśūnyānīti, na dhyānāni nimittānīty upaparīkṣate nānimittānīti, na dhyānāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na dhyānāni śāntānīty upaparīkṣate nāśāntānīti, na dhyānāni viviktānīty upaparīkṣate nāviviktānīti.

nāpramāṇāni nityānīty upaparīkṣate nānityānīti, nāpramāṇāni sukhānīty upaparīkṣate na duḥkhānīti, nāpramāṇāny ātmānīty upaparīkṣate (ŚsP II-2 24) nānātmānīti, nāpramāṇāni śubhānīty upaparīkṣate nāśubhānīti, nāpramāṇāni śūnyānīty upaparīkṣate nāśūnyānīti, nāpramāṇāni nimittānīty upaparīkṣate nānimittānīti, nāpramāṇāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, nāpramāṇāni śāntānīty upaparīkṣate nāśāntānīti, nāpramāṇāni viviktānīty upaparīkṣate nāviviktānīti.

nārūpyasamāpattīr nityā ity upaparīkṣate nānityā iti, nārūpyasamāpattīḥ sukhā ity upaparīkṣate na duḥkhā iti, nārūpyasamāpattī ātmāna ity upaparīkṣate nānātmāna iti, nārūpyasamāpattīḥ śubhā ity upaparīkṣate nāśubhā iti, nārūpyasamāpattīḥ śūnyā ity upaparīkṣate nāśūnyā iti, nārūpyasamāpattīr nimittā ity upaparīkṣate nānimittā iti, nārūpyasamāpattīḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, nārūpyasamāpattīḥ śāntā ity upaparīkṣate nāśāntā iti, nārūpyasamāpattīr viviktā ity upaparīkṣate nāviviktā iti.

nāṣṭau vimokṣān nityā ity upaparīkṣate nānityā iti, nāṣṭau vimokṣān sukhā ity upaparīkṣate na duḥkhā iti, nāṣṭau vimokṣān ātmāna ity upaparīkṣate nānātmāna iti, nāṣṭau vimokṣān śubhā ity upaparīkṣate nāśubhā iti, nāṣṭau vimokṣān śūnyā ity upaparīkṣate nāśūnyā iti, nāṣṭau vimokṣān nimittā ity upaparīkṣate nānimittā iti, nāṣṭau vimokṣān praṇihitā ity upaparīkṣate nāpraṇihitā iti, nāṣṭau vimokṣān śāntā ity upaparīkṣate nāśāntā iti, nāṣṭau vimokṣān viviktā ity upaparīkṣate nāviviktā iti.

na navānupūrvavihārasamāpattīr nityā ity upaparīkṣate nānityā iti na navānupūrvavihārasamāpattīḥ sukhā ity upaparīkṣate na duḥkhā iti, na navānupūrvavihārasamāpattīr ātmāna ity upaparīkṣate nānātmāna iti na navānupūrvavihārasamāpattīḥ śubhā ity upaparīkṣate nāśubhā iti, na navānupūrvavihārasamāpattīḥ śūnyā ity upaparīkṣate nāśūnyā iti, na navānupūrvavihārasamāpattīr nimittā ity upaparīkṣate nānimittā iti, na navānupūrvavihārasamāpattīḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, na navānupūrvavihārasamāpattīḥ śāntā ity upaparīkṣate nāśāntā iti, na navānupūrvavihārasamāpattīr viviktā ity upaparīkṣate nāviviktā iti.

na śūnyatānimittāpraṇihitavimokṣamukhāni nityānīty upaparīkṣate nānityānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni sukhānīty upaparīkṣate na duḥkhānīti, na śūnyatānimittāpraṇihitavimokṣamukhāny ātmānīty upaparīkṣate nānātmānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni śubhānīty upaparīkṣate nāśubhānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni (ŚsP II-2 25) śūnyānīty upaparīkṣate nāśūnyānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni nimittānīty upaparīkṣate nānimittānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīty upaparīkṣate nāśāntānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni viviktānīty upaparīkṣate nāviviktānīti.

nābhijñā nityā ity upaparīkṣate nānityā iti, nābhijñāḥ sukhā ity upaparīkṣate na duḥkhā iti, nābhijñā ātmāna ity upaparīkṣate nānātmana iti, nābhijñāḥ śubhā ity upaparīkṣate nāśubhā iti, nābhijñāḥ śūnyā ity upaparīkṣate nāśūnyā iti, nābhijñā nimittā ity upaparīkṣate nānimittā iti, nābhijñāḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, nābhijñāḥ śāntā ity upaparīkṣate nāśāntā iti, nābhijñā viviktā ity upaparīkṣate nāviviktā iti.

na samādhīn nityā ity upaparīkṣate nānityā iti, na samādhīn sukhā ity upaparīkṣate na duḥkhā iti, na samādhīn ātmāna ity upaparīkṣate nānātmāna iti, na samādhīñ chubhā ity upaparīkṣate nāśubhā iti, na samādhīñ chūnyā ity upaparīkṣate nāśūnyā iti, na samādhīn nimittā ity upaparīkṣate nānimittā iti, na samādhīn praṇihitā ity upaparīkṣate nāpraṇihitā iti, na samādhīñ chāntā ity upaparīkṣate nāśāntā iti, na samādhīn viviktā ity upaparīkṣate nāviviktā iti. na dhāraṇīmukhāni nityānīty upaparīkṣate nānityānīti, na dhāraṇīmukhāni sukhānīty upaparīkṣate na duḥkhānīti, na dhāraṇīmukhāny ātmānīty upaparīkṣate nānātmānīti, na dhāraṇīmukhāni śubhānīty upaparīkṣate nāśubhānīti, na dhāraṇīmukhāni śūnyānīty upaparīkṣate nāśūnyānīti, na dhāraṇīmukhāni nimittānīty upaparīkṣate nānimittānīti, na dhāraṇīmukhāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na dhāraṇīmukhāni śāntānīty upaparīkṣate nāśāntānīti, na dhāraṇīmukhāni viviktānity upaparīkṣate nāviviktānīti.

na tathāgatabalāni nityānīty upaparīkṣate nānityānīti, na tathāgatabalāni sukhānīty upaparīkṣate na duḥkhānīti, na tathāgatabalāny ātmānīty upaparīkṣate nānātmānīti, na tathāgatabalāni śubhānīty upaparīkṣate nāśubhānīti, na tathāgatabalāni śūnyānīty upaparīkṣate nāśūnyānīti, na tathāgatabalāni nimittānīty upaparīkṣate nānimittānīti, na tathāgatabalāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na tathāgatabalāni śāntānīty (ŚsP II-2 26) upaparīkṣate nāśāntānīti, na tathāgatabalāni viviktānīty upaparīkṣate nāviviktānīti.

na vaiśāradyāni nityānīty upaparīkṣate nānityānīti, na vaiśāradyāni sukhānīty upaparīkṣate na duḥkhānīti, na vaiśāradyāny ātmānīty upaparīkṣate nānātmānīti, na vaiśāradyāni śubhānīty upaparīkṣate nāśubhānīti, na vaiśāradyāni śūnyānīty upaparīkṣate nāśūnyānīti, na vaiśāradyāni nimittānīty upaparīkṣate nānimittānīti, na vaiśāradyāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na vaiśāradyāni śāntānīty upaparīkṣate nāśāntānīti, na vaiśāradyāni viviktānīty upaparīkṣate nāviviktānīti.

na pratisaṃvido nityā ity upaparīkṣate nānityā iti, na pratisaṃvidaḥ sukhā ity upaparīkṣate na duḥkhā iti, na pratisaṃvida ātmānīty upaparīkṣate nānātmānīti, na pratisaṃvidaḥ śubhā ity upaparīkṣate nāśubhā iti, na pratisaṃvidaḥ śūnyā ity upaparīkṣate nāśūnyā iti, na pratisaṃvido nimittā ity upaparīkṣate nānimittā iti, na pratisaṃvidaḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, na pratisaṃvidaḥ śāntā ity upaparīkṣate nāśāntā iti, na pratisaṃvido viviktā ity upaparīkṣate nāviviktā iti.

na mahāmaitrīṃ nityety upaparīkṣate nānityeti, na mahāmaitrīṃ sukhety upaparīkṣate na duḥkheti, na mahāmaitrīm ātmety upaparīkṣate nānātmeti, na mahāmaitrīṃ śubhety upaparīkṣate nāśubheti, na mahāmaitrīṃ śūnyety upaparīkṣate nāśūnyeti, na mahāmaitrīṃ nimittety upaparīkṣate nānimitteti, na mahāmaitrīṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mahāmaitrīṃ śāntety upaparīkṣate nāśānteti, na mahāmaitrīṃ viviktety upaparīkṣate nāvivikteti.

na mahākaruṇāṃ nityety upaparīkṣate nānityeti, na mahākaruṇāṃ sukhety upaparīkṣate na duḥkheti, na mahākaruṇām ātmety upaparīkṣate nānātmeti, na mahākaruṇāṃ śubhety upaparīkṣate nāśubheti, na mahākaruṇāṃ śūnyety upaparīkṣate nāśūnyeti, na mahākaruṇāṃ nimittety upaparīkṣate nānimitteti, na mahākaruṇāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mahākaruṇāṃ śāntety upaparīkṣate nāśānteti, na mahākaruṇāṃ viviktety upaparīkṣate nāvivikteti.

nāveṇikabuddhadharmān nityā ity upaparīkṣate nānityā iti, nāveṇikabuddhadharmān sukhā ity upaparīkṣate na duḥkhā iti, nāveṇikabuddhadharmān ātmāna ity upaparīkṣate nānātmāna iti, nāveṇikabuddhadharmāñ chubhā ity upaparīkṣate nāśubhā iti, nāveṇikabuddhadharmāñ chūnyā ity (ŚsP II-2 27) upaparīkṣate nāśūnyā iti, nāveṇikabuddhadharmān nimittā ity upaparīkṣate nānimittā iti, nāveṇikabuddhadharmān praṇihitā ity upaparīkṣate nāpraṇihitā iti, nāveṇikabuddhadharmāñ chāntā ity upaparīkṣate nāśāntā iti, nāveṇikabuddhadharmān viviktā ity upaparīkṣate nāviviktā iti.

na sarvajñatāṃ nityety upaparīkṣate nānityeti, na sarvajñatāṃ sukhety upaparīkṣate na duḥkheti, na sarvajñatām ātmety upaparīkṣate nānātmeti, na sarvajñatāṃ śubhety upaparīkṣate nāśubheti, na sarvajñatāṃ śūnyety upaparīkṣate nāśūnyeti, na sarvajñatāṃ nimittety upaparīkṣate nānimitteti, na sarvajñatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na sarvajñatāṃ śāntety upaparīkṣate nāśānteti, na sarvajñatāṃ viviktety upaparīkṣate nāvivikteti.

na mārgākārajñatāṃ nityety upaparīkṣate nānityeti, na mārgākārajnatāṃ sukhety upaparīkṣate na duḥkheti, na mārgākārajñatām ātmety upaparīkṣate nānātmeti, na mārgākārajñatāṃ śubhety upaparīkṣate nāśubheti, na mārgākārajñatāṃ śūnyety upaparīkṣate nāśūnyeti, na mārgākārajñatāṃ nimittety upaparīkṣate nānimitteti, na mārgākārajñatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mārgākārajñatāṃ śāntety upaparīkṣate nāśānteti, na mārgākārajñatāṃ viviktety upaparīkṣate nāvivikteti.

na sarvākārajñatāṃ nityety upaparīkṣate nānityeti, na sarvākārajñatāṃ sukhety upaparīkṣate na duḥkheti, na sarvākārajñatām ātmety upaparīkṣate nānātmeti, na sarvākārajñatāṃ śubhety upaparīkṣate nāśubheti, na sarvākārajñatāṃ śūnyety upaparīkṣate nāśūnyeti, na sarvākārajñatāṃ nimittety upaparīkṣate nānimitteti, na sarvākārajñatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na sarvākārajñatāṃ śāntety upaparīkṣate nāśānteti, na sarvākārajñatāṃ viviktety upaparīkṣate nāvivikteti.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān evam upaparīkṣate.

āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi? yo rūpasyānutpādo na tad rūpaṃ, yo vedanāyā anutpādo na sā vedanā, yaḥ saṃjñāyā anutpādo na sā saṃjñā, yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ, yo vijñānasyānutpādo na tad vijñānam.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣuṣo 'nutpādo (ŚsP II-2 28) na tac cakṣuḥ, yaḥ śrotrasyānutpādo na tac chrotraṃ, yo ghrāṇasyānutpādo na tad ghrāṇaṃ, yo jihvāyā anutpādo na sā jihvā, yaḥ kāyasyānutpādo na sa kāyaḥ, yo manaso 'nutpādo na tan manaḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo rūpasyānutpādo na tad rūpaṃ, yaḥ śabdasyānutpādo na saḥ śabdaḥ, yo gandhasyānutpādo na sa gandhaḥ, yo rasasyānutpādo na sa rasaḥ, yaḥ sparśasyānutpādo na saḥ sparśaḥ, yo dharmāṇām anutpādo na te dharmāḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣurvijñānasyānutpādo na tac cakṣurvijñānaṃ, yaḥ śrotravijñānasyānutpādo na tac chrotravijñānaṃ, yo ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānaṃ, yo jihvāvijñānasyānutpādo na taj jihvāvijñānaṃ, yaḥ kāyavijñānasyānutpādo na tat kāyavijñānaṃ, yo manovijñānasyānutpādo na tan manovijñānam.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣuḥsaṃsparśasyānutpādo na saś cakṣuḥsaṃsparśaḥ, yaḥ śrotrasaṃsparśasyānutpādo na saḥ śrotrasaṃsparśaḥ, yo ghrāṇasaṃsparśasyānutpādo na so ghrāṇasaṃsparśaḥ, yo jihvāsaṃsparśasyānutpādo na so jihvāsaṃsparśaḥ, yaḥ kāyasaṃsparśasyānutpādo na saḥ kāyasaṃsparśaḥ, yo manaḥsaṃsparśasyānutpādo na so manaḥsaṃsparśaḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyayavedanā, yaḥ śrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā, yo ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā, yo jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā, yaḥ kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā, yo manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaḥ pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ, yo 'bdhātor anutpādo na so 'bdhātuḥ, yas tejodhātor anutpādo na sa tejodhātuḥ, yo vāyudhātor anutpādo na sa vāyudhātuḥ, ya ākāśadhātor anutpādo na sa ākāśadhātuḥ, yo vijñānadhātor anutpādo na so vijñānadhātuḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo 'vidyāyā anutpādo na so 'vidyā, yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ, yo vijñānasyānutpādo na tad vijñānaṃ, yo nāmarūpasyānutpādo na tan nāmarūpaṃ, (ŚsP II-2 29) yaḥ ṣaḍāyatanasyānutpādo na sa ṣaḍāyatanaṃ, yaḥ sparśasyānutpādo na sa sparśaḥ, yo vedanāyā anutpādo na sā vedanā, yas tṛṣṇāyā anutpādo na sā tṛṣṇā, ya upādānasyānutpādo na tad upādānaṃ, yo bhavasyānutpādo na sa bhavaḥ, yo jāter anutpādo na sā jātiḥ, yo jarāmaraṇasyānutpādo na taj jarāmaraṇam.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo dānapāramitāyā anutpādo na sā dānapāramitā, yaḥ śīlapāramitāyā anutpādo na sā śīlapāramitā, yaḥ kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā, yo vīryapāramitāyā anutpādo na sā vīryapāramitā, yo dhyānapāramitāyā anutpādo na sā dhyānapāramitā, yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo 'dhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā, yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā, yaḥ śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā, yo mahāśūnyatāyā anutpādo na sā mahāśūnyatā, yaḥ paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā, yaḥ saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā, yo 'saṃskṛtaśūnyatāyā anutpādo na sāsaṃskṛtaśūnyatā, yo 'tyantaśūnyatāyā anutpādo na sātyantaśūnyatā, yo navarāgraśūnyatāyā anutpādo na sā navarāgraśūnyatā, yo 'navakāraśūnyatāyā anutpādo na sānavakāraśūnyatā, yaḥ prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā, yaḥ sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā, yaḥ svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā, yo 'nupalambhaśūnyatāyā anutpādo na sānupalambhaśūnyatā, yo 'bhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā, yaḥ svabhavaśūnyatāyā anutpādo na sā svabhāvaśūnyatā, yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sābhāvasvabhāvaśūnyatā.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, yaḥ samyakprahāṇānām anutpādo na tāni samyakprahāṇāni, ya ṛddhipādānām anutpādo na ta ṛddhipādāḥ, ya indriyāṇām anutpādo na tānīndriyāṇi, yo balānām anutpādo na tāni balāni, yo bodhyaṅgānām anutpādo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasyānutpādo na sa āryāṣṭāṅgo mārgaḥ, ya āryasatyānām anutpādo na tāny āryasatyāni, yo dhyānānām anutpādo na tāni dhyānāni, yo 'pramāṇānām anutpādo na tāny apramāṇāni, ya ārūpyasamāpattīnān anutpādo na tā ārūpyasamāpattayaḥ, (ŚsP II-2 30) yo vimokṣāṇām anutpādo na te vimokṣāḥ, yo 'nupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattayaḥ, yaḥ śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, ya abhijñānām anutpādo na tā abhijñāḥ, yaḥ samādhīnām anutpādo na te samādhayaḥ, yo dhāraṇīmukhānām anutpādo na tāni dhāraṇīmukhāni, yas tathāgatabalānām anutpādo na tāni tathāgatabalāni, yo vaiśāradyānām antpādo na tāni vaiśāradyāni, yaḥ pratisaṃvidām anutpādo na tā pratisaṃvidaḥ, yo mahāmaitryā anutpādo na sā mahāmaitrī, yo mahākaruṇāyā anutpādo na sā karuṇā, ya āveṇikabuddhadharmāṇām anutpādo na ta āveṇikabuddhadharmāḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi? yaḥ sarvajñatāyā anutpādo na sā sarvajñatā, yo mārgākārajñatāyā anutpādo na sā mārgākārajñatā, yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

subhūtir āha: rūpam āyuṣmañ chāradvatīputra śūnyaṃ rūpeṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tad rūpaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo rūpasyānutpādo na tad rūpaṃ, vedanāyuṣmañ chāradvatīputra śūnyā vedanayā yad āyuṣmañ chāradvatīputra śūnyā na sā vedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vedanāyā anutpādo na sā vedanā, saṃjñāyuṣmañ chāradvatīputra śūnyā saṃjñayā āyuṣmañ chāradvatīputra śūnyā na sā saṃjñā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃjñāyā anutpādo na sā saṃjñā, saṃskārā āyuṣmañ chāradvatīputra śūnyāḥ saṃskārair ya āyuṣmañ chāradvatīputra śūnyā na te saṃskārā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ, vijñānam āyuṣmañ chāradvatīputra śūnyaṃ vijñāneṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tad vijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vijñānasyānutpādo na tad vijñānam.

cakṣur āyuṣmañ chāradvatīputra śūnyaṃ cakṣuṣā yad āyuṣmañ chāradvatīputra śūnyaṃ na tac cakṣur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yac cakṣuṣo 'nutpādo na tac cakṣuḥ, śrotram āyuṣmañ chāradvatīputra śūnyaṃ śrotreṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tac chrotraṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śrotrasyānutpādo na tac chrotraṃ, ghrāṇam āyuṣmañ chāradvatīputra (ŚsP II-2 31) śūnyaṃ ghrāṇena yad āyuṣmañ chāradvatīputra śūnyaṃ na tad ghrāṇaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇasyānutpādo na tad ghrāṇaṃ, jihvāyuṣmañ chāradvatīputra śūnyā jihvayā yāyuṣmañ chāradvatīputra śūnyā na sā jihvā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāyā anutpādo na sā jihvā, kāya āyuṣmañ chāradvatīputra śūnyaṃ kāyeṇa ya āyuṣmañ chāradvatīputra śūnyo na sa kāyo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kāyasyānutpādo na sa kāyaḥ, mana āyuṣmañ chāradvatīputra śūnyaṃ manasā yad āyuṣmañ chāradvatīputra śūnyaṃ na tan mano notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo manaso 'nutpādo na tan manaḥ.

rūpam āyuṣmañ chāradvatīputra śūnyaṃ rūpeṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tad rūpaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo rūpasyānutpādo na tad rūpaṃ, śabda āyuṣmañ chāradvatīputra śūnyaḥ śabdena, yaś ca śūnyo na sa śabdo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śabdasyānutpādo na sa śabdaḥ, gandha āyuṣmañ chāradvatīputra śūnyo gandhena yaś ca śūnyo na sa gandho notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo gandhasyānutpādo na sa gandhaḥ, rasa āyuṣmañ chāradvatīputra śūnyo rasena yaś ca śūnyo na sa raso notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo rasasyānutpādo na sa rasaḥ, sparśa āyuṣmañ chāradvatīputra śūnyaḥ sparśena, yaś ca śūnyo na sa sparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sparśasyānutpādo na sa sparśaḥ, dharmā āyuṣmañ chāradvatīputra śūnyā dharmair ye ca śūnyā na te dharmā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dharṃānām anutpādo na te dharmāḥ.

cakṣurvijñānam āyuṣmañ chāradvatīputra śūnyaṃ cakṣurvijñānena, yac ca śūnyaṃ na tac cakṣurvijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaś cakṣurvijñānasyānutpādo na tac cakṣurvijñānaṃ, śrotravijñānam āyuṣmañ chāradvatīputra śūnyaṃ śrotravijñānena, yac ca śūnyaṃ na tac chrotravijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śrotravijñānasyānutpādo na tac chrotravijñānaṃ, ghrāṇavijñānam āyuṣmañ chāradvatīputra śūnyaṃ ghrāṇavijñānena, yac ca śūnyaṃ na tad ghrāṇavijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānaṃ, jihvāvijñānam āyuṣmañ (ŚsP II-2 32) chāradvatīputra śūnyaṃ jihvāvijñānena, yac ca śūnyaṃ na taj jihvāvijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāvijñānasyānutpādo na taj jihvāvijñānaṃ, kāyavijñānam āyuṣmañ chāradvatīputra śūnyaṃ kāyavijñānena, yac ca śūnyaṃ na tat kāyavijñānaṃ notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yat kāyavijñānasyānutpādo na tat kāyavijñānaṃ, manovijñānam āyuṣmañ chāradvatīputra śūnyaṃ manovijñānena, yac ca śūnyaṃ na tan manovijñānaṃ notpādaḥ, anena āyuṣmañ chāradvatīputra paryāyeṇa yo manovijñānasyānutpādo na tan manovijñānam.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyaś cakṣuḥsaṃsparśena yaś ca śūnyo na sa cakṣuḥsaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaś cakṣuḥsaṃsparśasyānutpādo na sa cakṣuḥsaṃsparśaḥ, śrotrasaṃsparśa āyuṣmañ chāradvatīputra śūnyaḥ śrotrasaṃsparśena, yaś ca śūnyo na sa śrotrasaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śrotrasaṃsparśasyānutpādo na sa śrotrasaṃsparśaḥ, ghrāṇasaṃsparśa āyuṣmañ chāradvatīputra śūnyo ghrāṇasaṃsparśena, yaś ca śūnyo na sa ghrāṇasaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇasaṃsparśasyānutpādo na sa ghrāṇasaṃsparśaḥ, jihvāsaṃsparśa āyuṣmañ chāradvatīputra śūnyo jihvāsaṃsparśena, yaś ca śūnyo na sa jihvāsaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāsaṃsparśasyānutpādo na sa jihvāsaṃsparśaḥ, kāyasaṃsparśa āyuṣmañ chāradvatīputra śūnyaḥ kāyasaṃsparśena, yaś ca śūnyo na sa kāyasaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kāyasaṃsparśasyānutpādo na sa kāyasaṃsparśaḥ, manaḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyo manaḥsaṃsparśena, yaś ca śūnyo na sa manaḥsaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo manaḥsaṃsparśasyānutpādo na sa manaḥsaṃsparśaḥ.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā cakṣuḥsaṃsparśapratyayavedanayā, yā ca śūnyā na sā cakṣuḥsaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyaya vedanā, śrotrasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā śrotrasaṃsparśapratyayavedanayā, yā ca śūnyā na sā śrotrasaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ (ŚsP II-2 33) śrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā, ghrāṇasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā ghrāṇasaṃsparśapratyayavedanayā, yā ca śūnyā na sā ghrāṇasaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā, jihvāsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā jihvāsaṃsparśapratyayavedanayā, yā ca śūnyā na sā jihvāsaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā, kāyasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā kāyasaṃsparśapratyayavedanayā, yā ca śūnyā na sā kāyasaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā, manaḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā manaḥsaṃsparśapratyayavedanayā, yā ca śūnyā na sā manaḥsaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā.

pṛthivīdhātur āyuṣmañ chāradvatīputra śūnyaḥ pṛthivīdhātunā, yaś ca śūnyo na sa pṛthivīdhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ, abdhātur āyuṣmañ chāradvatīputra śūnyo 'bdhātunā, yaś ca śūnyo na so 'bdhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bdhātor anutpādo na so 'bdhātuḥ, tejodhātur āyuṣmañ chāradvatīputra śūnyas tejodhātunā, yaś ca śūnyo na sa tejodhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yas tejodhātor anutpādo na sa tejodhātuḥ, vāyudhātur āyuṣmañ chāradvatīputra śūnyo vāyudhātunā, yaś ca śūnyo na sa vāyudhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vāyudhātor anutpādo na sa vāyudhātuḥ, ākāśadhātur āyuṣmañ chāradvatīputra śūnyo ākāśadhātunā, yaś ca śūnyo na sa ākāśadhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ākāśadhātor anutpādo na sa ākāśadhātuḥ, vijñānadhātur āyuṣmañ chāradvatīputra śūnyo vijñānadhātunā, yaś ca śūnyo na sa vijñānadhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vijñānadhātor anutpādo na sa vijñānadhātuḥ.

ŚsP II-2 34

avidyāyuṣmañ chāradvatīputra śūnyo avidyayā, yā ca śūnyā na sāvidyā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo avidyāyā anutpādo na sāvidyā, saṃskārā āyuṣmañ chāradvatīputra śūnyāḥ saṃskārair, ye ca śūnyā na te saṃskārā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ vijñānam āyuṣmañ chāradvatīputra śūnyaṃ vijñānena, yac ca śūnyaṃ na tad vijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vijñānasyānutpādo na tad vijñānaṃ, nāmarūpam āyuṣmañ chāradvatīputra śūnyaṃ nāmarūpeṇa, yac ca śūnyaṃ na tan nāmarūpaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo nāmarūpasyānutpādo na tan nāmarūpaṃ, ṣaḍāyatanam āyuṣmañ chāradvatīputra śūnyaṃ ṣaḍāyatanena, yac ca śūnyaṃ na tat ṣaḍāyatanaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ ṣaḍāyatanasyānutpādo na tat ṣaḍāyatanaṃ, sparśa āyuṣmañ chāradvatīputra śūnyaḥ sparśena, yaś ca śūnyo na sa sparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sparśasyānutpādo na sa sparśaḥ, vedanāyuṣmañ chāradvatīputra śūnyo vedanayā, yā ca śūnyā na sā vedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vedanāyām anutpādo na sā vedanā, tṛṣṇāyuṣmañ chāradvatīputra śūnyā tṛṣṇayā, yā ca śūnyā na sā tṛṣṇā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yas tṛṣṇāyā anutpādo na sā tṛṣṇā, upādānam āyuṣmañ chāradvatīputra śūnyam upādānena, yac ca śūnyaṃ na tad upādānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad upādānasyānutpādo na tad upādānaṃ, bhava āyuṣmañ chāradvatīputra śūnyo bhavena, yaś ca śūnyo na sa bhavo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo bhavasyānutpādo na sa bhavaḥ, jātir āyuṣmañ chāradvatīputra śūnyā jātyā, yā ca śūnyā na sā jātir notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jāter anutpādo na sā jātiḥ, jarāmaraṇam āyuṣmañ chāradvatīputra śūnyā jarāmaraṇena, yac ca śūnyaṃ na taj jarāmaraṇaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jarāmaraṇasyānutpādo na taj jarāmaraṇam.

dānapāramitāyuṣmañ chāradvatīputra śūnyā dānapāramitayā, yā ca śūnyā na sā dānapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā, śīlapāramitāyuṣmañ chāradvatīputra śūnyā śīlapāramitayā, yā ca śūnyā na sā śīlapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śīlapāramitāyā (ŚsP II-2 35) anutpādo na sā śīlapāramitā, kṣāntipāramitāyuṣmañ chāradvatīputra śūnyā kṣāntipāramitayā, yā ca śūnyā na sā kṣāntipāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā, vīryapāramitāyuṣmañ chāradvatīputra śūnyā vīryapāramitayā, yā ca śūnyā na sā vīryapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vīryapāramitāyā anutpādo na sā vīryapāramitā, dhyānapāramitāyuṣmañ chāradvatīputra śūnyā dhyānapāramitayā, yā ca śūnyā na sā dhyānapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dhyānapāramitāyā anutpādo na sā dhyānapāramitā, prajñāpāramitāyuṣmañ chāradvatīputra śūnyā prajñāpāramitayā, yā ca śūnyā na sā prajñāpāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā.

adhyātmaśūnyatāyuṣmañ chāradvatīputra śūnyādhyātmaśūnyatayā, yā ca śūnyā na sādhyātmaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'dhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā, bahirdhāśūnyatāyuṣmañ chāradvatīputra śūnyā bahirdhāśūnyatayā, yā ca śūnyā na sā bahirdhāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, adhyātmabahirdhāśūnyatāyuṣmañ chāradvatīputra śūnyādhyātmabahirdhāśūnyatayā, yā ca śūnyā na sādhyātmabahirdhāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā, śūnyatāśūnyatāyuṣmañ chāradvatīputra śūnyā śūnyatāśūnyatayā, yā ca śūnyā na sā śūnyatāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā, mahāśūnyatāyuṣmañ chāradvatīputra śūnyā mahāśūnyatayā, yā ca śūnyā na sā mahāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo mahāśūnyatāyā anutpādo na sā mahāśūnyatā, paramārthaśūnyatāyuṣmañ chāradvatīputra śūnyā paramārthaśūnyatayā, yā ca śūnyā na sā paramārthaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā, saṃskṛtaśūnyatāyuṣmañ chāradvatīputra śūnyā saṃskṛtaśūnyatayā, yā ca śūnyā na sā saṃskṛtaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā, atyantaśūnyatāyuṣmañ (ŚsP II-2 36) chāradvatīputra śūnyātyantaśūnyatayā, yā ca śūnyā na sātyantaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'tyantaśūnyatāyā anutpādo na sātyantaśūnyatā, anavarāgraśūnyatāyuṣmañ chāradvatīputra śūnyānavarāgraśūnyatayā, yā ca śūnyā na sānavarāgraśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'navarāgraśūnyatāyā anutpādo na sānavarāgraśūnyatā, anavakāraśūnyatāyuṣmañ chāradvatīputra śūnyānavakāraśūnyatayā, yā ca śūnyā na sānavakāraśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'navakāraśūnyatāyā anutpādo na sānavakāraśūnyatā, prakṛtiśūnyatāyuṣmañ chāradvatīputra śūnyā prakṛtiśūnyatayā, yā ca śūnyā na sā prakṛtiśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā, sarvadharmaśūnyatāyuṣmañ chāradvatīputra śūnyā sarvadharmaśūnyatayā, yā ca śūnyā na sā sarvadharmaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā, svalakṣaṇaśūnyatāyuṣmañ chāradvatīputra śūnyā svalakṣaṇaśūnyatayā, yā ca śūnyā na sā svalakṣaṇaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā, anupalambhaśūnyatāyuṣmañ chāradvatīputra śūnyānupalambhaśūnyatayā, yā ca śūnyā na sānupalambhaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'nupalambhaśūnyatāyā anutpādo na sānupalambhaśūnyatā, abhāvaśūnyatāyuṣmañ chāradvatīputra śūnyābhāvaśūnyatayā, yā ca śūnyā na sābhāvaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā, svabhāvaśūnyatāyuṣmañ chāradvatīputra śūnyā svabhāvaśūnyatayā, yā ca śūnyā na sā svabhāvaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ svabhāvaśūnyatāyā anutpādo na sā svabhāvaśūnyatā, abhāvasvabhāvaśūnyatāyuṣman chāradvatīputra śūnyābhāvasvabhāvaśūnyatayā, yā ca śūnyā na sābhāvasvabhāvaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sābhāvasvabhāvaśūnyatā.

smṛtyupasthānāny āyuṣmañ chāradvatīputra śūnyāni smṛtyupasthānaṃ yāni ca śūnyāni na tāni smṛtyupasthānāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, samyakprahāṇāny āyuṣmañ chāradvatīputra śūnyāni (ŚsP II-2 37) samyakprahāṇair yāni ca śūnyāni na tāni samyakprahāṇāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ samyakprahāṇānām anutpādo na tāni samyakprahāṇāni, ṛddhipādā āyuṣmañ chāradvatīputra śūnyā ṛddhipādair yā ca śūnyā na te ṛddhipādā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ṛddhipādānām anutpādo na te ṛddhipādāḥ, indriyāṇi āyuṣmañ chāradvatīputra śūnyānīndriyair yāni ca śūnyāni na tānīndriyāṇi notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya indriyāṇām anutpādo na tānīndriyāṇi, balāny āyuṣmañ chāradvatīputra śūnyāni balair yāni ca śūnyāni na tāni balāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo balānām anutpādo na tāni balāni, bodhyaṅgāny āyuṣmañ chāradvatīputra śūnyāni bodhyaṅgair yāni ca śūnyāni na tāni bodhyaṅgāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo bodhyaṅgānām anutpādo na tāni bodhyaṅgāni, āryāṣṭāṅgo mārga āyuṣmañ chāradvatīputra śūnya āryāṣṭāṅgamārgena yaś ca śūnyo na sa mārgo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya āryāṣṭāṅgasya mārgasyānutpādo na sa mārgaḥ, āryasatyāny āyuṣmañ chāradvatīputra śūnyāny āryasatyaiḥ, yāni ca śūnyāni na tāny āryasatyāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya āryasatyānām anutpādo na tāny āryasatyāni, dhyānāny āyuṣmañ chāradvatīputra śūnyāni dhyānaiḥ, yāni ca śūnyāni na tāny dhyānāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dhyānānām anutpādo na tāny dhyānāni, apramāṇāny āyuṣmañ chāradvatīputra śūnyāny apramāṇaiḥ, yāni ca śūnyāni na tāny apramāṇāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo pramāṇānām anutpādo na tāny apramāṇāni, ārūpyasamāpattaya āyuṣmañ chāradvatīputra śūnyā ārūpyasamāpattibhiḥ, yāś ca śūnyā na tā ārūpyasamāpattayo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ārūpyasamāpattīnām anutpādo na tā ārūpyasamāpattayaḥ, vimokṣā āyuṣmañ chāradvatīputra śūnyā vimokṣaiḥ, ye ca śūnyā na te vimokṣā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vimokṣāṇām anutpādo na te vimokṣāḥ, anupūrvavihārasamāpattaya āyuṣmañ chāradvatīputra śūnyā anupūrvavihārasamāpattibhiḥ, yāś ca śūnyā na tā anupūrvavihārasamāpattayo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'nupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣmañ chāradvatīputra śūnyatānimittāpraṇihitavimokṣamukhaiḥ, (ŚsP II-2 38) yāni ca śūnyāni na tāni śūnyatānimittāpraṇihitavimokṣamukhāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñā āyuṣmañ chāradvatīputra śūnyā abhijñābhiḥ, yāś ca śūnyā na tā abhijñā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bhijñāyā anutpādo na tā abhijñāḥ, samādhaya āyuṣmañ chāradvatīputra śūnyā samādhibhiḥ, ye ca śūnyā na te samādhayo notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ samādhīnām anutpādo na te samādhayaḥ, dhāraṇīmukhāny āyuṣmañ chāradvatīputra śūnyāni dhāraṇīmukhaiḥ, yāni ca śūnyāni na tāni dhāraṇīmukhāni notpādaḥ, anena āyuṣmañ chāradvatīputra paryāyeṇa yo dhāraṇīmukhānām anutpādo na tāni dhāraṇīmukhāni, tathāgatabalāny āyuṣmañ chāradvatīputra śūnyāni tathāgatabalaiḥ, yāni ca śūnyāni na tāni tathāgatabalāni notpādaḥ, anena āyuṣmañ chāradvatīputra paryāyeṇa yaḥ tathāgatabalānām anutpādo na tāni tathāgatabalāni, vaiśāradyāny āyuṣmañ chāradvatīputra śūnyāni vaiśāradyaiḥ, yāni ca śūnyāni na tāni vaiśāradyāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vaiśāradyānām anutpādo na tāni vaiśāradyāni pratisaṃvida āyuṣmañ chāradvatīputra śūnyāḥ pratisaṃvidbhiḥ, yāś ca śūnyā na tā pratisaṃvido notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ pratisaṃvidām anutpādo na tā pratisaṃvidaḥ, mahāmaitry āyuṣmañ chāradvatīputra śūnyā mahāmaitryā, yā ca śūnyā na sā mahāmaitrī notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo mahāmaitryā anutpādo na sā mahāmaitrī, mahākaruṇāyuṣmañ chāradvatīputra śūnyā mahākaruṇayā, yā ca śūnyā na sā mahākaruṇā notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yo mahākaruṇāyā anutpādo na sā mahākaruṇā, āveṇikabuddhadharmā āyuṣmañ chāradvatīputra śūnyā āveṇikabuddhadharmaiḥ, ye ca śūnyā na ta āveṇikabuddhadharmā notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa ya āveṇikabuddhadharmāṇām anutpādo na ta āveṇikabuddhadharmāḥ.

sarvajñatāyuṣmañ chāradvatīputra śūnyā sarvajñatayā, yā ca śūnyā na sā sarvajñatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sarvajñatāyā anutpādo na sā sarvajñatā, mārgākārajñatāyuṣmañ chāradvatīputra śūnyā mārgākārajñatayā, yā ca śūnyā na sā mārgākārajñatā notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yo mārgākārajñatāyā anutpādo (ŚsP II-2 39) na sā mārgākārajñatā, sarvākārajñatāyuṣmañ chāradvatīputra śūnyā sarvākārajñatayā, yā ca śūnyā na sā sarvākārajñatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi? yo rūpasya vyayo na tad rūpaṃ, yo vedanāyā vyayo na sā vedanā, yaḥ saṃjñāyā vyayo na sā saṃjñā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānam.

yaś cakṣuṣo vyayo na tac cakṣuḥ, yaḥ śrotrasya vyayo na tac chrotraṃ, yo ghrāṇasya vyayo na tad ghrāṇaṃ, yo jihvāyā vyayo na sā jihvā, yaḥ kāyasya vyayo na sa kāyaḥ, yo manaso vyayo na tan manaḥ.

yo rūpasya vyayo na tad rūpaṃ, yaḥ śabdasya vyayo na sa śabdaḥ, yo gandhasya vyayo na sa gandhaḥ, yo rasasya vyayo na sa rasaḥ, yaḥ sparśasya vyayo na sa sparśaḥ, yo dharmāṇāṃ vyayo na te dharmāḥ.

yaś cakṣurvijñānasya vyayo na tac cakṣurvijñānaṃ, yaḥ śrotravijñānasya vyayo na tac chrotravijñānaṃ, yo ghrāṇavijñanasya vyayo na tad ghrāṇavijñānaṃ, yo jihvāvijñanasya vyayo na taj jihvāvijñānaṃ, yaḥ kāyavijñanasya vyayo na tat kāyavijñānaṃ, yo manovijñānasya vyayo na tan manovijñānam.

yaś cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ, yaḥ śrotrasaṃsparśasya vyayo na sa chrotrasaṃsparśaḥ, yo ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ, yo jihvāsaṃsparśasya vyayo na sa jihvāsaṃsparśaḥ, yaḥ kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ, yo manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ.

yaś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā, yaḥ śrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā, yo ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā, yo jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā, yaḥ kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā, yo manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā.

yaḥ pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ, yo 'bdhātor vyayo na so 'bdhātuḥ, yas tejodhātor vyayo na sa tejodhātuḥ, yo vāyudhātor vyayo na sa vāyudhātuḥ, ya ākāśadhātor vyayo na sa ākāśadhātuḥ, yo vijñānadhātor vyayo na sa vijñānadhātuḥ.

ŚsP II-2 40

yo 'vidyāyā vyayo na sāvidyā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānaṃ, yo nāmarūpasya vyayo na tan nāmarūpaṃ, yaḥ ṣaḍāyatanasya vyayo na tat ṣaḍāyatanaṃ, yaḥ sparśasya vyayo na sa sparśaḥ, yo vedanāyā vyayo na sā vedanā, yas tṛṣṇāyā vyayo na sā tṛṣṇā, ya upādānasya vyayo na tad upādānaṃ, yo bhavasya vyayo na sa bhavaḥ, yo jāter vyayo na sā jātiḥ, yo jarāmaraṇasya vyayo na taj jarāmaraṇam.

yo dānapāramitāyā vyayo na sā dānapāramitā, yaḥ śīlapāramitāyā vyayo na sā śīlapāramitā, yaḥ kṣāntipāramitāyā vyayo na sā kṣāntipāramitā, yo vīryapāramitāyā vyayo na sā vīryapāramitā, yo dhyānapāramitāyā vyayo na sā dhyānapāramitā, yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā.

yo 'dhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā, yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā, yaḥ śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā, yo mahāśūnyatāyā vyayo na sā mahāśūnyatā, yaḥ paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā, yaḥ saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā, yo 'saṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā, yo 'tyantaśūnyatāyā vyayo na sātyantaśūnyatā, yo 'navarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā, yo 'navakāraśūnyatāyā vyayo na sānavakāraśūnyatā, yaḥ prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā, yaḥ sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā, yaḥ svalakṣaṇaśūnyatāya vyayo na sā svalakṣaṇaśūnyatā, yo 'nupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā, yo 'bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā, yaḥ svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā, yo 'bhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā.

yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, yaḥ samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni, ya ṛddhipādānāṃ vyayo na te ṛddhipādāḥ, ya indriyāṇāṃ vyayo na tānīndriyāṇi, yo balānāṃ vyayo na tāni balāni, yo bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasya mārgasya vyayo na sa āryāṣṭāṅgamārgaḥ, ya āryasatyānāṃ vyayo na tāny āryasatyāni, yo dhyānānāṃ vyayo na tāni dhyānāni, yo pramāṇānāṃ vyayo na tāny apramāṇāni, ya ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ, yo vimokṣāṇāṃ vyayo na te vimokṣāḥ, yo 'nupūrvavihārasamāpattīnāṃ (ŚsP II-2 41) vyayo na tā anupūrvavihārasamāpattayaḥ, yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, yo 'bhijñānāṃ vyayo na tā abhijñāḥ, yaḥ samādhīnāṃ vyayo na te samādhayaḥ, yo dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhāni, yas tathāgatabalānāṃ vyayo na tāni tathāgatabalāni, yo vaiśāradyānāṃ vyayo na tāni vaiśāradyāni, yaḥ pratisaṃvidāṃ vyayo na tā pratisaṃvidaḥ, yo mahāmaitryā vyayo na sā mahāmaitrī, yo mahākaruṇāyā vyayo na sā mahākaruṇā, ya āveṇikabuddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ, yaḥ sarvajñatāyā vyayo na sā sarvajñatā, yo mārgākārañatāyā vyayo na sā mārgākārajñatā, yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā.

subhūtir āha: tathā hy āyuṣmañ chāradvatīputra yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. yaś ca vyayo yā ca vedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca saṃjñā yac cādvaidhīkāraṃ, yas ca vyayo ye ca saṃskārā yac cādvaidhīkāraṃ, yaś ca vyayo yac ca vijñānaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yac ca cakṣur yac cādvaidhīkāraṃ, yaś ca vyayo yac ca śrotraṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca ghrāṇaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yā ca jihvā yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca kāyo yac cādvaidhīkāraṃ, yaś ca vyayo yac ca mano yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca śabdo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca gandho yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca raso yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca sparśo yac cādvaidhīkāraṃ, yaś ca vyayo ye ca dharmā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

ŚsP II-2 42

yaś ca vyayo yac ca cakṣurvijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca śrotravijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca ghrāṇavijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca jihvāvijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca kāyavijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca manovijñānaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yaś ca cakṣuḥsaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca śrotrasaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca ghrāṇasaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca jihvāsaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca kāyasaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca manaḥsaṃsparśo yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā ca cakṣuḥsaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca śrotrasaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca ghrāṇasaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca jihvāsaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca kāyasaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca manaḥsaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yaś ca pṛthivīdhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś cābdhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca tejodhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca vāyudhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś cākāśadhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca vijñānadhātur yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā cāvidyā yac cādvaidhīkāraṃ, yaś ca vyayo ye ca saṃskārā yac cādvaidhīkāraṃ, yaś ca vyayo yac ca vijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca nāmarūpaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca ṣaḍāyatanaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca sparśo yac cādvaidhīkāraṃ, yaś ca vyayo yā ca vedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca tṛṣṇā yac cādvaidhīkāraṃ, yaś ca vyayo yac copādānaṃ (ŚsP II-2 43) yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca bhavo yac cādvaidhīkāraṃ, yaś ca vyayo yā ca jātir yac cādvaidhīkāraṃ, yaś ca vyayo yac ca jarāmaraṇaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā ca dānapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca śīlapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca kṣāntipāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca vīryapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca dhyānapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca prajñāpāramitā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā cādhyātmaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca bahirdhāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cādhyātmabahirdhāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca śūnyatāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mahāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca paramārthaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca saṃskṛtaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cāsaṃskṛtaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cātyantaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cānavarāgraśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cānavakāraśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca prakṛtiśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca sarvadharmaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca svalakṣaṇaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cānupalambhaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cābhāvaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca svabhāvaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cābhāvasvabhāvaśūnyatā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yāni ca smṛtyupasthānāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca samyakprahāṇāni yac cādvaidhīkāraṃ, yaś ca vyayo ye ca ṛddhipādā yac cādvaidhīkāraṃ, yaś ca vyayo yāni cendriyāṇi yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca balāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca bodhyaṅgāni yac cādvaidhīkāraṃ, yaś ca vyayo yaś cāryāṣṭāṅgamārgo yac cādvaidhīkāraṃ, yaś ca vyayo yāni cāryasatyāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca dhyānāni yac cādvaidhīkāraṃ, (ŚsP II-2 44) yaś ca vyayo yāni cāpramāṇāni yac cādvaidhīkāraṃ, yaś ca vyayo yāś cārūpyasamāpattayo yac cādvaidhīkāraṃ, yaś ca vyayo ye ca vimokṣā yac cādvaidhīkāraṃ, yaś ca vyayo yāś cānupūrvavihārasamāpattayo yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca śūnyatānimittāpraṇihitavimokṣamukhāni yac cādvaidhīkāraṃ, yaś ca vyayo yāś cābhijñā yac cādvaidhīkāraṃ, yaś ca vyayo ye ca samādhayo yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca dhāraṇīmukhāni yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yāni ca tathāgatabalāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca vaiśāradyāni yac cādvaidhīkāraṃ, yaś ca vyayo yāś ca pratisaṃvido yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mahāmaitrī yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mahākaruṇā yac cādvaidhīkāraṃ, yaś ca vyayo ye cāṣṭādaśāveṇikabuddhadharmā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yac ca śrotaāpattiphalaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca sakṛdāgāmiphalaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac cānāgāmiphalaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac cārhattvaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yā ca pratyekabodhir yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā ca sarvajñatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mārgākārajñatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca sarvākārajñatā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa yo rūpasya vyayo na tad rūpaṃ, yo vedanāyā vyayo na sā vedanā, yaḥ saṃjñāyā vyayo na sā saṃjñā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānam.

yaś cakṣuso vyayo na tac cakṣuḥ, yaḥ śrotrasya vyayo na tac chrotraṃ, yo ghrāṇasya vyayo na tad ghrāṇaṃ, yo jihvāyā vyayo na sā jihvā, yaḥ kāyasya vyayo na sa kāyaḥ, yo manaso vyayo na tan manaḥ.

yo rūpasya vyayo na tad rūpaṃ, yaḥ śabdasya vyayo na sa śabdaḥ, yo (ŚsP II-2 45) gandhasya vyayo na sa gandhaḥ, yo rasasya vyayo na sa rasaḥ, yaḥ sparśasya vyayo na sa sparśaḥ, yo dharmāṇāṃ vyayo na te dharmāḥ.

yaś cakṣurvijñānasya vyayo na tac cakṣurvijñānaṃ, yaḥ śrotravijñānasya vyayo na tac chrotravijñānaṃ, yo ghrāṇavijñānasya vyayo na tad ghrāṇavijñānaṃ, yo jihvāvijñānasya vyayo na taj jihvāvijñānaṃ, yaḥ kāyavijñānasya vyayo na tat kāyavijñānaṃ, yo manovijñānasya vyayo na tan manovijñānam.

yaś cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ, yaḥ śrotrasaṃsparśasya vyayo na sa śrotrasaṃsparśaḥ, yo ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ, yo jihvāsaṃsparśasya vyayo na sa jihvāsaṃsparśaḥ, yaḥ kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ, yo manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ.

yaś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā, yaḥ śrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā, yo ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā, yo jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā, yaḥ kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā, yo manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā.

yaḥ pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ, yo 'bdhātor vyayo na so 'bdhātuḥ, yas tejodhātor vyayo na sa tejodhātuḥ, yo vāyudhātor vyayo na sa vāyudhātuḥ, ya ākāśadhātor vyayo na sa ākāśadhātuḥ, yo vijñānadhātor vyayo na sa vijñānadhātuḥ.

yo 'vidyāyā vyayo na so 'vidyā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānaṃ, yo nāmarūpasya vyayo na tan nāmarūpaṃ, yaḥ ṣaḍāyatanasya vyayo na tat ṣaḍāyatanaṃ, yaḥ sparśasya vyayo na sa sparśaḥ, yo vedanāyā vyayo na sā vedanā, yas tṛṣṇāyā vyayo na sā tṛṣṇā, ya upādānasya vyayo na tad upādānaṃ, yo bhavasya vyayo na sa bhavaḥ, yo jāter vyayo na sā jātiḥ, yo jarāmaraṇasya vyayo na taj jarāmaraṇam.

yo dānapāramitāyā vyayo na sā dānapāramitā, yaḥ śīlapāramitāyā vyayo na sā śīlapāramitā, yaḥ kṣāntipāramitāyā vyayo na sā kṣāntipāramitā, yo vīryapāramitāyā vyayo na sā vīryapāramitā, yo dhyānapāramitāyā vyayo na sā dhyānapāramitā, yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā.

ŚsP II-2 46

yo 'dhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā, yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā, yaḥ śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā, yo mahāśūnyatāyā vyayo na sā mahāśūnyatā, yaḥ paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā, yaḥ saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā, yo 'saṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā, yo 'tyantaśūnyatāyā vyayo na sātyantaśūnyatā, yo 'navarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā, yo 'navakāraśūnyatāyā vyayo na sānavakāraśūnyatā, yaḥ prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā, yaḥ sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā, yaḥ svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā, yo 'nupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā, yo 'bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā, yaḥ svabhavaśūnyatāyā vyayo na sā svabhāvaśūnyatā, yo 'bhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā.

yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, yaḥ samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni, ya ṛddhipādānāṃ vyayo na ta ṛddhipādāḥ, ya indriyāṇāṃ vyayo na tānīndriyāṇi, yo balānāṃ vyayo na tāni balāni, yo bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasya vyayo na sa āryāṣṭāṅgo mārgaḥ, ya āryasatyānāṃ vyayo na tāny āryasatyāni, yo dhyānānāṃ vyayo na tāni dhyānāni, yo pramāṇānāṃ vyayo na tāny apramāṇāni, ya ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ, yo vimokṣāṇāṃ vyayo na te vimokṣāḥ, yo 'nupūrvavihārasamāpattīnāṃ vyayo na tā anupūrvavihārasamāpattayaḥ, yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, yo 'bhijñānāṃ vyayo na tā abhijñāḥ, yaḥ samādhīnāṃ vyayo na te samādhayaḥ, yo dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhāni, yas tathāgatabalānāṃ vyayo na tāni tathāgatabalāni, yo vaiśāradyānām anutpādo na tāni vaiśāradyāni, yaḥ pratisaṃvidāṃ vyayo na tāḥ pratisaṃvidaḥ, yo mahāmaitryā vyayo na sā mahāmaitrī, yo mahākaruṇāyā vyayo na sā karuṇā, ya āveṇikabuddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ.

yaḥ sarvajñatāyā vyayo na sā sarvajñatā, yo mārgākārajñatāyā vyayo na sā mārgākārajñatā, yaḥ sarvakārajñatāyā vyayo na sā sarvākārajñatā.

āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, yad etad ucyate (ŚsP II-2 47) rūpam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃjñety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃskārā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotram ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mana ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate rūpam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śabda ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate gandha ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate rasa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dharmā ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣurvijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotravijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇavijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvāvijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāyavijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate manovijñānam ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣuḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotrasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvāsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāyasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate manaḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣuḥsaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotrasaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇasaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvāsaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāyasaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate manaḥsaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate pṛthivīdhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bdhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate tejodhātur (ŚsP II-2 48) ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vāyudhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ākāśadhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vijñānadhātur ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate 'vidyety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃskārā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate nāmarūpam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ṣaḍāyatanam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate tṛṣṇety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate upādānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate bhava ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jātir ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jarāmaraṇām ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate dānapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śīlapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kṣāntipāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vīryapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dhyānapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate prajñāpāramitety advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate 'dhyātmaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate bahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'dhyātmabahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śūnyatāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mahāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate paramārthaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'tyantaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'navarāgraśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'navakāraśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate prakṛtiśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sarvadharmaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate svalakṣaṇaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'nupalambhaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate svabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bhāvasvabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā.

ŚsP II-2 49

yad etad ucyate smṛtyupasthānānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate samyakprahāṇānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ṛddhipādā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate indriyānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate balānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate bodhyaṅgānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate āryāṣṭāṅgamārga ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate āryasatyānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dhyānānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'pramāṇānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ārūpyasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vimokṣā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'nupūrvavihārasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śūnyatānimittāpraṇihitavimokṣamukhānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bhijñā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate samādhaya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dhāraṇīmukhānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate daśatathāgatabalānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vaiśāradyānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate pratisaṃvida ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mahāmaitrīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mahākaruṇety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate āveṇikabuddhadharmā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sarvajñatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mārgākārajñatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā iti.

subhūtir āha: tathā hy āyuṣmañ chāradvatīputra nānyad rūpam anyo 'nutpādaḥ, anutpāda eva rūpaṃ rūpam evānutpādaḥ. anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate rūpam ity advayaiṣā gaṇanā kṛtā, tathā hi nānyā vedanānyo anutpādaḥ, anutpāda eva vedanā vedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate vedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā saṃjñānyo 'nutpādaḥ, anutpāda eva saṃjñā saṃjñaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyaṃ saṃjñety advayasyaiṣā gaṇanā kṛtā, tathā hi nānye saṃskārā anyo 'nutpādaḥ, anutpāda eva saṃskārāḥ saṃskārā (ŚsP II-2 50) evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyante saṃskārā ity advayasyaiṣā gaṇanā kṛtāḥ, tathā hi nānyad vijñānam anyo 'nutpādaḥ, anutpāda eva vijñānaṃ vijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyac cakṣur anyo 'nutpādaḥ, anutpāda eva cakṣuś cakṣur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate cakṣur ity advayasyaiṣā gaṇanā, tathā hi nānyac chrotram anyo 'nutpādaḥ, anutpāda eva śrotraṃ śrotram evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate śrotram ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad ghrāṇam anyo 'nutpādaḥ, anutpāda eva ghrāṇaṃ ghrāṇam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate ghrāṇam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā jihvānyo 'nutpādaḥ, anutpāda eva jihvā jihvaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate jihvety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ kāyo 'nyo 'nutpādaḥ, anutpāda eva kāyaḥ kāya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate kāya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaṃ mano 'nyo 'nutpādaḥ, anutpāda eva mano mana evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate mana ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyad rūpam anyānutpādaḥ, anutpāda eva rūpaṃ rūpam evānutpādaḥ. anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate rūpm ity advayaiṣā gaṇanā kṛtā, tathā hi nānyaḥ śabdo 'nyo 'nutpādaḥ, anutpāda eva śabdaḥ śabda evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate śabda ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo gandho 'nyo 'nutpādaḥ, anutpāda eva gandho gandha evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate gandha ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo raso 'nyo 'nutpādaḥ, anutpāda eva raso rasa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate rasa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ sparśo 'nyo 'nutpādaḥ, anutpāda eva sparśaḥ sparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānye dharmā anyo 'nutpādaḥ, anutpāda eva dharmā dharmā (ŚsP II-2 51) evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyate dharmā ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyac cakṣurvijñānam anyo 'nutpādaḥ, anutpāda eva cakṣurvijñānaṃ cakṣurvijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate cakṣurvijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyac chrotravijñānam anyo 'nutpādaḥ, anutpāda eva śrotravijñānaṃ śrotravijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate śrotravijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad ghrāṇavijñānam anyo 'nutpādaḥ, anutpāda eva ghrāṇavijñānaṃ ghrāṇavijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate ghrāṇavijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaj jihvāvijñānam anyo 'nutpādaḥ, anutpāda eva jihvāvijñānaṃ jihvāvijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate jihvāvijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyat kāyavijñānam anyo 'nutpādaḥ, anutpāda eva kāyavijñānaṃ kāyavijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate kāyavijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad manovijñānam anyo 'nutpādaḥ, anutpāda eva manovijñānaṃ manovijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate manovijñānam ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyaś cakṣuḥsaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate cakṣuḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ śrotrasaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva śrotrasaṃsparśaḥ śrotrasaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam etad ucyate śrotrasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo ghrāṇasaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva ghrāṇasaṃsparśo ghrāṇasaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate ghrāṇasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo jihvāsaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva jihvāsaṃsparśo jihvāsaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate jihvāsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ kāyasaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva kāyasaṃsparśaḥ kāyasaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo (ŚsP II-2 52) 'yam ucyate kāyasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo manaḥsaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva manaḥsaṃsparśa manaḥsaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate manaḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyā cakṣuḥsaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate cakṣuḥsaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā śrotrasaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam etad ucyate śrotrasaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā ghrāṇasaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate ghrāṇasaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā jihvāsaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate jihvāsaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā kāyasaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate kāyasaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā manaḥsaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate manaḥsaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyaḥ pṛthivīdhātur anyo 'nutpādaḥ, anutpāda eva pṛthivīdhātuḥ pṛthivīdhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate pṛthivīdhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo 'bdhātur anyo 'nutpādaḥ, anutpāda evābdhātur abdhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate 'bdhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyas tejodhātur anyo 'nutpādaḥ, anutpāda eva tejodhātuḥ tejodhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate tejodhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi (ŚsP II-2 53) nānyo vāyudhātur anyo 'nutpādaḥ, anutpāda eva vāyudhātur vāyudhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate vāyudhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānya ākāśadhātur anyo 'nutpādaḥ, anutpāda evākāśadhātur ākāśadhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate ākāśadhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo vijñānadhātur anyo 'nutpādaḥ, anutpāda eva vijñānadhātur vijñānadhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate vijñānadhātur ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyāvidyānyo 'nutpādaḥ, anutpāda evāvidyāvidyaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'vidyety advayasyaiṣā gaṇanā kṛtā, tathā hi nānye saṃskārā anyo 'nutpādaḥ, anutpāda eva saṃskārāḥ saṃskārā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyate saṃskārā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad vijñānam anyo 'nutpādaḥ, anutpāda eva vijñānaṃ vijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyan nāmarūpam anyo 'nutpādaḥ, anutpāda eva nāmarūpaṃ nāmarūpam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate nāmarūpam ity advayasyaiṣā gaṇanā kṛtā, (tathā hi nānyaḥ ṣaḍāyatanam anyo 'nutpādaḥ, anutpāda eva ṣaḍāyatanaṃ ṣaḍāyatanam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate ṣaḍāyatanam ity advayasyaiṣā gaṇanā kṛtā.) tathā hi nānyaḥ sparśo 'nyo 'nutpādaḥ, anutpāda eva sparśaḥ sparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā. tathā hi nānyā vedanānyo 'nutpādaḥ, anutpāda eva vedanā vedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate vedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā tṛṣṇānyo 'nutpādaḥ, anutpāda eva tṛṣṇā tṛṣṇaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate tṛṣṇety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad upādānam anyo 'nutpādaḥ, anutpāda evopādānam upādānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate upādānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo bhavo 'nyo 'nutpādaḥ, anutpāda eva bhavo bhava evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate bhava ity advayasyaiṣā gaṇanā (ŚsP II-2 54) kṛtā, tathā hi nānyā jātir anyo 'nutpādaḥ, anutpāda eva jātir jātir evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate jātir ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaj jarāmaraṇaṃ 'nyo 'nutpādaḥ, anutpāda eva jarāmaraṇaṃ jarāmaraṇam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate jarāmaraṇam ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyā dānapāramitānyo 'nutpādaḥ, anutpāda eva dānapāramitā dānapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate dānapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā śīlapāramitānyo 'nutpādaḥ, anutpāda eva śīlapāramitā śīlapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate śīlapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā kṣāntipāramitānyo 'nutpādaḥ, anutpāda eva kṣāntipāramitā kṣāntipāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate kṣāntipāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā vīryapāramitānyo 'nutpādaḥ, anutpāda eva vīryapāramitā vīryapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate vīryapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā dhyānapāramitānyo 'nutpādaḥ, anutpāda eva dhyānapāramitā dhyānapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate dhyānapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā prajñāpāramitānyo 'nutpādaḥ, anutpāda eva prajñāpāramitā prajñāpāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate prajñāpāramitety advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyādhyātmaśūnyatānyo 'nutpādaḥ, anutpāda evādhyātmaśūnyatādhyātmaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'dhyātmaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā bahirdhāśūnyatānyo 'nutpādaḥ, anutpāda eva bahirdhāśūnyatā bahirdhāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate bahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyādhyātmabahirdhāśūnyatānyo 'nutpādaḥ, anutpāda evādhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate adhyātmabahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā śūnyatāśūnyatānyo 'nutpādaḥ, anutpāda eva śūnyatāśūnyatā śūnyatāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra (ŚsP II-2 55) paryāyeṇa yeyam ucyate śūnyatāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mahāśūnyatānyo 'nutpādaḥ, anutpāda eva mahāśūnyatā mahāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mahāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā paramārthaśūnyatānyo 'nutpādaḥ, anutpāda eva paramārthaśūnyatā paramārthaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate paramārthaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā saṃskṛtaśūnyatānyo 'nutpādaḥ, anutpāda eva saṃskṛtaśūnyatā saṃskṛtaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāsaṃskṛtaśūnyatānyo 'nutpādaḥ, anutpāda evāsaṃskṛtaśūnyatāsaṃskṛtaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyātyantaśūnyatānyo 'nutpādaḥ, anutpāda evātyantaśūnyatātyantaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'tyantaśūnyatā advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānavarāgraśūnyatānyo 'nutpādaḥ, anutpāda evānavarāgraśūnyatā navarāgraśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate anavarāgraśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā anavakāraśūnyatānyo 'nutpādaḥ, anutpāda eva anavakāraśūnyatā anavakāraśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'navakāraśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā prakṛtiśūnyatānyo 'nutpādaḥ, anutpāda eva prakṛtiśūnyatā prakṛtiśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate prakṛtiśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā sarvadharmaśūnyatānyo 'nutpādaḥ, anutpāda eva sarvadharmaśūnyatā sarvadharmaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate sarvadharmaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā svalakṣaṇaśūnyatānyo 'nutpādaḥ, anutpāda eva svalakṣaṇaśūnyatā svalakṣaṇaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate svalakṣaṇaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānupalambhaśūnyatānyo 'nutpādaḥ, anutpāda evānupalambhaśūnyatānupalambhaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'nupalambhaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyābhāvaśūnyatānyo 'nutpādaḥ, anutpāda (ŚsP II-2 56) evābhāvaśūnyatābhāvaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'bhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā svabhāvaśūnyatānyo 'nutpādaḥ, anutpāda eva svabhāvaśūnyatā svabhāvaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate svabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyābhāvasvabhāvaśūnyatānyo 'nutpādaḥ, anutpāda evābhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'bhāvasvabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyāni smṛtyupasthānāny anyo 'nutpādaḥ, anutpāda eva smṛtyupasthānāni smṛtyupasthānāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante smṛtyupasthānānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni samyakprahāṇāny anyo 'nutpādaḥ, anutpāda eva samyakprahāṇāni samyakprahāṇāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante samyakprahāṇānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānya ṛddhipādā anyo 'nutpādaḥ, anutpādā eva ṛddhipādā ṛddhipādā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyante ṛddhipādā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānīndriyāṇy anyo 'nutpādaḥ, anutpāda evendriyāṇīndriyāṇy evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante indriyāṇīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni balāny anyo 'nutpādaḥ, anutpāda eva balāni balāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante balānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni bodhyaṅgāny anyo 'nutpādaḥ, anutpāda eva bodhyaṅgāni bodhyaṅgāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante bodhyaṅgānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānya āryāṣṭāṅgo mārgo 'nyo 'nutpādaḥ, anutpāda evāryāṣṭāṅgamārgaḥ āryāṣṭāṅgamārga evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyata āryāṣṭāṅgamārga ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāny āryasatyāny anyo 'nutpādaḥ, anutpāda evāryasatyāny āryasatyāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyanta āryasatyānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni dhyānāny anyo 'nutpādaḥ, anutpāda eva dhyānāni dhyānāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante dhyānānīty advayasyaiṣā gaṇanā kṛtā, (ŚsP II-2 57) tathā hi nānyāny apramāṇāny anyo 'nutpādaḥ, anutpāda evāpramāṇāny apramāṇāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante pramāṇānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā ārūpyasamāpattayo 'nyo 'nutpādaḥ, anutpāda evārūpyasamāpattaya ārūpyasamāpattaya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad ima ucyante ārūpyasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānye vimokṣā anyo 'nutpādaḥ, anutpāda eva vimokṣā vimokṣā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyante vimokṣā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānupūrvavihārasamāpattayo 'nyo 'nutpādaḥ, anutpāda evānupūrvavihārasamāpattayo 'nupūrvavihārasamāpattaya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante 'nupūrvavihārasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāny śūnyatānimittāpraṇihitavimokṣamukhāny anyo 'nutpādaḥ, anutpāda eva śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante śūnyatānimittāpraṇihitavimokṣamukhānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā abhijñānyo 'nutpādaḥ, anutpāda evābhijñā abhijñā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yā imā ucyante abhijñā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānye samādhayo 'nyo 'nutpādaḥ, anutpāda eva samādhayaḥ samādhaya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante samādhaya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni dhāraṇīmukhāny anyo 'nutpādaḥ, anutpāda eva dhāraṇīmukhāni dhāraṇīmukhāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yānīmāny ucyante dhāraṇīmukhānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni tathāgatabalāny anyo 'nutpādaḥ, anutpāda eva tathāgatabalāni tathāgatabalāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yānīmāny ucyante tathāgatabalānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni vaiśāradyāny anyo 'nutpādaḥ, anutpāda eva vaiśāradyāni vaiśāradyāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yānīmāny ucyante vaiśāradyānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo pratisaṃvido 'nyo 'nutpādaḥ, anutpāda eva pratisaṃvidaḥ pratisaṃvida evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante pratisaṃvida ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mahāmaitry anyo 'nutpādaḥ, anutpāda eva mahāmaitrī mahāmaitry (ŚsP II-2 58) evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mahāmaitrīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mahākaruṇā nyo 'nutpādaḥ, anutpāda eva mahākaruṇā mahākaruṇaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mahākaruṇety advayasyaiṣā gaṇanā kṛtā, tathā hi nānya āveṇikabuddhadharmā anyo 'nutpādaḥ, anutpāda evāveṇikabuddhadharmā āveṇikabuddhadharmā evānutpādaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante āveṇikabuddhadharmā ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyat srotaāpattiphalam anyo 'nutpādaḥ, anutpāda eva srotaāpattiphalaṃ srotaāpattiphalam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate śrotraāpattiphalam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyat sakṛdāgāmiphalam anyo 'nutpādaḥ, anutpāda eva sakṛdāgāmiphalaṃ sakṛdāgāmiphalam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate sakṛdāgāmiphalam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad anāgāmiphalam anyo 'nutpādaḥ, anutpāda evānāgāmiphalam anāgāmiphalam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate 'nāgāmiphalam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad arhattvam anyo 'nutpādaḥ, anutpāda evārhattvam arhattvam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate 'rhattvam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā pratyekabodhir anyo 'nutpādaḥ, anutpāda eva pratyekabodhiḥ pratyekabodhir evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate pratyekabodhir ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā sarvajñatānyo 'nutpādaḥ, anutpāda eva sarvajñatā sarvajñataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate sarvajñatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mārgākārajñatānyo 'nutpādaḥ, anutpāda eva mārgākārajñatā mārgākārajñataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mārgākārajñatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā sarvākārajñatānyo 'nutpādaḥ, anutpāda eva sarvākārajñatā sarvākārajñataivānutpādaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā.

ŚsP II-2 59

athāyuṣman subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ carann imān dharmān evam upaparīkṣate, tasmin samaye bhagavan rūpasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, vedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃjñāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃskārāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣuṣo 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotrasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, manaso 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya.

rūpasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, śabdasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, gandhasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, rasasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, sparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, dharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣurvijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotravijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇavijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāvijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyavijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, manovijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣuḥsaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotrasaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇasaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāsaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyasaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, manaḥsaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣuḥsaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotrasaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇasaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāsaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyasaṃsparśapratyayavedanāyā (ŚsP II-2 60) anutpādaṃ paśyaty atyantaviśuddhitām upādāya, manaḥsaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

pṛthivīdhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abdhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, tejodhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vāyudhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ākāśadhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vijñānadhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

avidyāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃskārāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, nāmarūpasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ṣaḍāyatanasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, sparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, vedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, tṛṣṇāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, upādānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, bhavasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jāter anutpādaṃ paśyaty atyantaviśuddhitām upādāya, jarāmaraṇasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

dānapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, śīlapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, kṣāntipāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vīryapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, dhyānapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, prajñāpāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

adhyātmaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, bahirdhāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, adhyātmabahirdhāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, śūnyatāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mahāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, paramārthaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃskṛtaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, asaṃskṛtaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, atyantaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anavarāgraśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anavakāraśūnyatāyā (ŚsP II-2 61) anutpādaṃ paśyaty atyantaviśuddhitām upādāya, prakṛtiśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, sarvadharmaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, svalakṣaṇaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anupalambhaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abhāvaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, svabhāvaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abhāvasvabhāvaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

smṛtyupasthānānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, samyakprahāṇānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ṛddhipādānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, indriyāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, balānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, bodhyaṅgānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, āryāṣṭāṅgamārgasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, āryasatyānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, dhyānānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, apramāṇānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ārūpyasamāpattīnām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vimokṣāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anupūrvavihārasamāpattīnām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

śūnyatānimittepraṇihitavimokṣamukhānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abhijñānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, samādhīnām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, dhāraṇīmukhānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, tathāgatabalānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vaiśāradyānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, pratisaṃvidām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mahāmaitryā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mahākaruṇāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, āveṇikabuddhadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

sarvajñatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mārgākārajñatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, sarvākārajñatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

ŚsP II-2 62

pṛthagjanasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, pṛthagjanadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, srotaāpannasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, sakṛdāgāmino 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, anāgāmino 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, arhato 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, pratyekabuddhasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, srotaāpannadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, sakṛdāgāmidharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anāgāmidharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, pratyekabuddhadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, bodhisattvasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, bodhisattvadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, buddhasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, buddhadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

athāyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: yathāham āyuṣmataḥ subhūter bhāṣitasyārtham ājānāmi,

rūpam anutpādaḥ, vedanām anutpādaḥ, saṃjñām anutpādaḥ, saṃskārā anutpādaḥ, vijñānam anutpādaḥ.

cakṣur anutpādaḥ, śrotram anutpādaḥ, ghrāṇam anutpādaḥ, jihvānutpādaḥ, kāyo 'nutpādaḥ, mano 'nutpādaḥ.

rūpam anutpādaḥ, śabdo 'nutpādaḥ, gandho 'nutpādaḥ, raso 'nutpādaḥ, sparśo 'nutpādaḥ, dharmā anutpādaḥ.

cakṣurvijñānam anutpādaḥ, śrotravijñānam anutpādaḥ, ghrāṇavijñānam anutpādaḥ, jihvāvijñānam anutpādaḥ, kāyavijñānam anutpādaḥ, manovijñānam anutpādaḥ.

cakṣuḥsaṃsparśo 'nutpādaḥ, śrotrasaṃsparśo 'nutpādaḥ, ghrāṇasaṃsparśo 'nutpādaḥ, jihvāsaṃsparśo 'nutpādaḥ, kāyasaṃsparśo 'nutpādaḥ, manaḥsaṃsparśo 'nutpādaḥ.

cakṣuḥsaṃsparśapratyayavedanānutpādaḥ, śrotrasaṃsparśapratyayavedanānutpādaḥ, ghrāṇasaṃsparśapratyayavedanānutpādaḥ, jihvāsaṃsparśapratyayavedanānutpādaḥ (ŚsP II-2 63) kāyasaṃsparśapratyayavedanānutpādaḥ, manaḥsaṃsparśapratyayavedanānutpādaḥ.

pṛthivīdhātur anutpādaḥ, abdhātur anutpādaḥ, tejodhātur anutpādaḥ, vāyudhātur anutpādaḥ, ākāśadhātur anutpādaḥ, vijñānadhātur anutpādaḥ.

avidyānutpādaḥ, saṃskārā anutpādaḥ, vijñānam anutpādaḥ, nāmarūpam anutpādaḥ, ṣaḍāyatanam anutpādaḥ, sparśo 'nutpādaḥ, vedanānutpādaḥ, tṛṣṇānutpādaḥ, upādānam anutpādaḥ, bhavo 'nutpādaḥ, jātir anutpādaḥ, jarāmaraṇam anutpādaḥ.

dānapāramitānutpādaḥ, śīlapāramitānutpādaḥ, kṣāntipāramitānutpādaḥ, vīryapāramitānutpādaḥ, dhyānapāramitānutpādaḥ, prajñāpāramitānutpādaḥ.

adhyātmaśūnyatānutpādaḥ, bahirdhāśūnyatānutpādaḥ, adhyātmabahirdhāśūnyatānutpādaḥ, śūnyatāśūnyatānutpādaḥ, mahāśūnyatānutpādaḥ, paramārthaśūnyatānutpādaḥ, saṃskṛtaśūnyatānutpādaḥ, asaṃskṛtaśūnyatānutpādaḥ, atyantaśūnyatānutpādaḥ, anavarāgraśūnyatānutpādaḥ, anavakāraśūnyatānutpādaḥ, prakṛtiśūnyatānutpādaḥ, sarvadharmaśūnyatānutpādaḥ, svalakṣaṇaśūnyatānutpādaḥ, anupalambhaśūnyatānutpādaḥ, abhāvaśūnyatānutpādaḥ, svabhāvaśūnyatānutpādaḥ, abhāvasvabhāvaśūnyatānutpādaḥ.

smṛtyupasthānāny anutpādaḥ, samyakprahāṇāny anutpādaḥ, ṛddhipādā anutpādaḥ, indriyāṇy anutpādaḥ, balāny anutpādaḥ, bodhyaṅgāny anutpādaḥ, āryāṣṭāṅgo mārgo 'nutpādaḥ, āryasatyāny anutpādaḥ, catvāri dhyānāny anutpādaḥ, catvāry apramāṇāny anutpādaḥ, catasra ārūpyasamāpattayo 'nutpādaḥ, aṣṭau vimokṣā anutpādaḥ, navānupūrvavihārasamāpattayo 'nutpādaḥ,

śūnyatānimittāpraṇihitavimokṣamukhāny anutpādaḥ, abhijñā anutpādaḥ, samādhayo 'nutpādaḥ, dhāraṇīmukhāny anutpādaḥ, daśatathāgatabalāny anutpādaḥ, catvāri vaiśāradyāny anutpādaḥ, catasraḥ pratisaṃvido 'nutpādaḥ, mahāmaitry anutpādaḥ, mahākaruṇānutpādaḥ, aṣṭādaśāveṇikabuddhadharmā anutpādaḥ. sarvajñatānutpādaḥ, mārgākārajñatānutpādaḥ, sarvākārajñatānutpādaḥ,

pṛthagjano 'nutpādaḥ, pṛthagjanadharmā anutpādaḥ, srotaāpanno 'nutpādaḥ, srotaāpannadharmā anutpādaḥ, sakṛdāgāmino 'nutpādaḥ, sakṛdāgāmidharmā anutpādaḥ, anāgāmino 'nutpādaḥ, anāgāmidharmā anutpādaḥ, (ŚsP II-2 64) arhattvam anutpādaḥ, arhaddharmā anutpādaḥ, pratyekabuddho 'nutpādaḥ, pratyekabuddhadharmā anutpādaḥ, bodhisattvo 'nutpādaḥ, bodhisattvadharmā anutpādaḥ, buddho 'py anutpādaḥ, buddhadharmā anutpādaḥ. yadi vāyuṣman subhūte rūpam anutpādaḥ, vedanām anutpādaḥ, saṃjñām anutpādaḥ, saṃskārā anutpādaḥ, vijñānam anutpādaḥ.

cakṣur anutpādaḥ śrotram anutpādo ghrāṇam anutpādo jihvānutpādaḥ kāyo 'nutpādo mano 'nutpādaḥ.

rūpam anutpādaḥ śabdo 'nutpādo gandho 'nutpādo raso 'nutpādaḥ sparśo 'nutpādo dharmā anutpādaḥ. cakṣurvijñānam anutpādaḥ, śrotravijñānam anutpādo ghrāṇavijñānam anutpādo jihvāvijñānam anutpādaḥ kāyavijñānam anutpādo manovijñānam anutpādaḥ.

cakṣuḥsaṃsparśo 'nutpādaḥ śrotrasaṃsparśo 'nutpādo ghrāṇasaṃsparśo 'nutpādo jihvāsaṃsparśo 'nutpādaḥ kāyasaṃsparśo 'nutpādo manaḥsaṃsparśo 'nutpādaḥ.

cakṣuḥsaṃsparśapratyayavedanānutpādaḥ śrotrasaṃsparśapratyayavedanānutpādo ghrāṇasaṃsparśapratyayavedanānutpādo jihvāsaṃsparśapratyayavedanānutpādaḥ kāyasaṃsparśapratyayavedanānutpādo manaḥsaṃsparśapratyayavedanānutpādaḥ.

pṛthivīdhātur anutpādo 'bdhātur anutpādaḥ tejodhātur anutpādo vāyudhātur anutpāda ākāśadhātur anutpādo vijñānadhātur anutpādaḥ.

avidyānutpādaḥ saṃskārā anutpādo vijñānam anutpādo nāmarūpam anutpādaḥ ṣaḍāyatanam anutpādaḥ sparśo 'nutpādo vedanānutpādaḥ tṛṣṇānutpāda upādānam anutpādo bhavo 'nutpādo jātir anutpādo jarāmaraṇam anutpādaḥ.

dānapāramitānutpādaḥ śīlapāramitānutpādaḥ kṣāntipāramitānutpādo vīryapāramitānutpādo dhyānapāramitānutpādaḥ prajñāpāramitānutpādaḥ.

adhyātmaśūnyatānutpādo bahirdhāśūnyatānutpādo 'dhyātmabahirdhāśūnyatānutpādaḥ śūnyatāśūnyatānutpādo mahāśūnyatānutpādaḥ paramārthaśūnyatānutpādaḥ saṃskṛtaśūnyatānutpādo 'saṃskṛtaśūnyatānutpādo 'tyantaśūnyatānutpādo 'navarāgraśūnyatānutpādo 'navakāraśūnyatānutpādaḥ prakṛtiśūnyatānutpādaḥ sarvadharmaśūnyatānutpādaḥ svalakṣaṇaśūnyatānutpādo 'nupalambhaśūnyatānutpādo (ŚsP II-2 65) 'bhāvaśūnyatānutpādaḥ svabhāvaśūnyatānutpādo 'bhāvasvabhāvaśūnyatānutpādaḥ.

smṛtyupasthānāny anutpādaḥ samyakprahāṇāny anutpāda ṛddhipādā anutpādaḥ indriyāṇy anutpādo balāny anutpādo bodhyaṅgāny anutpāda āryāṣṭāṅgo mārgo 'nutpāda āryasatyāny anutpādaś catvāri dhyānāny anutpādaś catvāry apramāṇāny anutpāda catasra ārūpyasamāpattayo 'nutpādo aṣṭau vimokṣānutpādo navānupūrvavihārasamāpattayo 'nutpādaḥ,

śūnyatānimittāpraṇihitavimokṣamukhāny anutpādo 'bhijñānutpādaḥ, samādhayo 'nutpādo dhāraṇīmukhāny anutpādaḥ daśatathāgatabalāny anutpādaś catvāri vaiśāradyāny anutpādaś catasraḥ pratisaṃvido 'nutpādo mahāmaitry anutpādo mahākaruṇānutpādo 'ṣṭādaśāveṇikabuddhadharmā anutpādaḥ. sarvajñatānutpādaḥ, mārgākārajñatānutpādaḥ, sarvākārajñatānutpādaḥ,

pṛthagjano 'nutpādaḥ, pṛthagjanadharmā anutpādaḥ, srotaāpanno 'nutpādaḥ, srotaāpannadharmā anutpādaḥ, sakṛdāgāmino 'nutpādaḥ, sakṛdāgāmidharmā anutpādaḥ, anāgāmino 'nutpādaḥ, anāgāmidharmā anutpādaḥ, arhattvam anutpādaḥ, arhaddharmā anutpādaḥ, pratyekabuddho 'nutpādaḥ, pratyekabuddhadharmā anutpādaḥ, bodhisattvo 'nutpādaḥ, bodhisattvadharmā anutpādaḥ, buddho 'py anutpādaḥ, buddhadharmā apy anutpādaḥ. tat prāptam eva bhavati śrāvakayāṇikaiḥ srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāptaiva bhavati, pratyekabuddhayānikaiḥ pratyekabodhiḥ prāptaiva bhavati, bodhisattvena mahāsattvena sarvākārajñatā pañcānāṃ gatīnāṃ bhede na bhaviṣyati prāptaiva bhavati bodhisattvena mahasattvena pañcavidhā bodhiḥ.

yady āyuṣman subhūte sarvadharmā anutpādaḥ, kiṃ kāraṇaṃ srotaāpannena trayāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvitaḥ, sakṛdāgāminā rāgadveṣamohānāṃ tanutvāya mārgo bhāvitaḥ, anāgāminā pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvitaḥ, arhatā pañcānāṃ mūrdhabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvitaḥ, pratyekabuddhayānikaiḥ pratyekabodhaye mārgo bhāvitaḥ? kiṃ kāraṇaṃ bodhisattvo mahāsattvo duṣkaracaryāñ carati yad duḥkhāni sattvānāṃ kṛtane pratyanubhavati? kiṃ kāraṇaṃ tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā, kiṃ kāraṇaṃ tathāgatena dharmacakraṃ pravartitam?

ŚsP II-2 66

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: nāham āyuṣmañ chāradvatīputrānutpādasya dharmasya prāptim icchāmi na samayaṃ cānutpādasya srotaāpattitvam icchāmi, srotaāpattiphalaṃ nānutpādasya sakṛdāgāmitvam icchāmi, sakṛdāgāmiphalaṃ nānutpādasyānāgāmitvam icchāmi nānāgāmiphalaṃ nānutpādasyārhattvam icchāmi nārhattvasākṣātkriyāṃ, nānutpādasya pratyekabuddhatvam icchāmi na pratyekabodhir nāpy aham āyuṣmañ chāradvatīputrecchāmi yo bodhisattvo mahāsattvo duṣkaracaryāṃ caran nāpi bodhisattvo mahāsattvo duṣkarasaṃjñayā carati. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra duḥkhasaṃjñāṃ janayitvāśakyam aprameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kartum api tv āyuṣmañ chāradvatīputra sarvattveyumātṛsaṃjñā janayitvā pitṛsaṃjñāṃ janayitvā putrasaṃjñā janayitvāsakyam aprameyāṇām asaṃkhyeyānāṃ sattvānām arthakartun tac cānupalambhayogena evaṃ bodhisattvena mahāsattvena cittam utpādayitavyaṃ, yathātmātmeti cocyate sa ca sarveṇa sarvathā sarvaṃ na saṃvidyate nopalabhyate.

evam adhyātmikabāhyeṣu dharmeṣu saṃjñotpādayitavyā, saced evaṃ saṃjñām utpādayitavyeti duṣkarasaṃjñām utpadayiṣyati. tat kasya hetoḥ? tathā hi na sa kaccit tad dharmam utpādayati nopalabhyate nāham āyuṣmañ chāradvatīputrānutpāde tathāgatam icchāmi nānuttarā saṃyaksaṃbodhir yathā tathāgatena dharmacakraṃ pravartitaṃ na hy anutpannena dharmeṇa prāptiḥ prāpyate.

āha: kim punas tvam āyuṣman subhūte utpannena dharmeṇa prāptim icchasi? athānutpannena dharmeṇa prāpyamāṇam?

subhūtir āha: nāham āyuṣmañ chāradvatīputrotpānnena dharmeṇa prāptim icchāmi nāpy anutpannena dharmeṇa prāpyamāṇām.

āha: kiṃ punar āyuṣman subhūte nāsti prāptir nāsty abhisamayaḥ.

subhūtir āha: asty āyuṣmañ chāradvatīputra prāptir asty abhisamayo na punaḥ paramārthena dharmeṇa.

api tu khalu punar āyuṣmañ chāradvatīputra lokavyavahāreṇa prāptir abhisamayo vā prajñāpyate lokavyavahāreṇa srotaāpanno vā sakṛdāgāmī vā nāgāmī vārhattvaṃ vā pratyekabuddho vā bodhisattvo vā prajñayate. na punaḥ paramārthena prāptir vābhisamayo vā srotaāpanno vā (ŚsP II-2 67) sakṛdāgāmī vānāgāmī vārhattvaṃ vā pratyekabuddho vā bodhisattvo vā buddho vā prajñapyate.

āha: kiṃ punar āyuṣman subhūte yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca tathaiva pañcānāṃ gatīnāṃ lokavyavahāreṇa bhedo na punaḥ paramārthena?

āha: evam etad āyuṣmañ chāradvatīputra yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca tathaiva pañcānāṃ gatīnāṃ lokavyavahāreṇa bhedo na punaḥ paramārthena. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra paramārtheṇa karmaṇaḥ karamavipākaḥ, notpādo na nirodho na saṃkleśo na vyavadānaḥ.

āha: kiṃ punar āyuṣman subhūte 'nutpanno dharma utpadyate, atha votpanno dharma utpadyate?

subhūtir āha: nāham āyuṣmañ chāradvatīputrānutpannasya dharmasyotpādam icchāmi.

āha: katamasyāyuṣman subhūte anutpannasya dharmasyotpādaṃ necchasi?

subhūtir āha: rūpasyāyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, saṃjñāyā āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, saṃskārāṇām āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vijñānasyāyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuṣo 'ham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaso 'ham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

rūpasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śabdasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, gandhasyāham āyuṣmañ chāradvatīputrānutpannasya (ŚsP II-2 68) svabhāvaśūnyasyotpādaṃ necchāmi, rasasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, sparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, dharmānām aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣurvijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotravijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇavijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāvijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyavijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manovijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāsaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaḥsaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

pṛthivīdhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, abdhātor aham āyuṣmañ chāradvatīputrānutpannasya (ŚsP II-2 69) svabhāvaśūnyasyotpādaṃ necchāmi, tejodhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vāyudhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ākāśadhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vijñānadhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

avidyāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskārāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, nāmarūpasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ṣaḍāyatanasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, sparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, tṛṣṇāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, upādānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, bhavasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jāter aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, jarāmaraṇasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

dānapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śīlapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, kṣāntipāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, vīryapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, dhyānapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prajñāpāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

adhyātmaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, bahirdhāśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, adhyātmabahirdhāśūnyatāyā (ŚsP II-2 70) aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śūnyatāśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mahāśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, paramārthaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, asaṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, atyantaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavarāgraśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavakāraśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prakṛtiśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvadharmaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svalakṣaṇaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anupalambhaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvasvabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

smṛtyupasthānānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samyakprahāṇānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ṛddhipādānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, indriyāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, balānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, bodhyaṅgānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, āryāṣṭāṅgamārgasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, āryasatyānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām (ŚsP II-2 71) utpādaṃ necchāmi, dhyānānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, apramāṇānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ārūpyasamāpattīnām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vimokṣāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, anupūrvavihārasamāpattlnām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

śūnyatānimittāpraṇihitavimokṣamukhānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, abhijñānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samādhīnām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, dhāraṇīmukhānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

tathāgatabalānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vaiśāradyānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, pratisaṃvidām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahāmaitryā aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahākaruṇāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyām utpādaṃ necchāmi, āveṇikabuddhadharmāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

srotaāpattiphalasyāham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, sakṛdāgāmiphalasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, anāgāmiphalasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, arhattvasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, pratyekabodher aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvajñatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mārgākārajñatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvākārajñatāyā aham āyuṣmañ (ŚsP II-2 72) chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

āha: katamasya tvam āyuṣman subhūte utpannasya dharmasyotpādaṃ necchasi?

āha: rūpasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃjñāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskārāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuṣo 'ham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasyāham āyuṣmañ chāradvati putrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāyā aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaso 'ham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

rūpasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śabdasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, gandhasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, rasasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, sparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, dharmāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi.

cakṣurvijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotravijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇavijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāvijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyavijñānasyāham āyuṣmañ chāradvatīputrotpannasya (ŚsP II-2 73) svabhāvaśūnyasyotpādaṃ necchāmi, manovijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāsaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaḥsaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śrotrasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, ghrāṇasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, jihvāsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, kāyasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, manaḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

pṛthivīdhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, abdhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, tejodhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vāyudhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ākāśadhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vijñānadhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

avidyāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskārāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, nāmarūpasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ṣaḍāyatanasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ (ŚsP II-2 74) necchāmi, sparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, tṛṣṇāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, upādānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, bhavasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jāter aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, jarāmaraṇasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

dānapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śīlapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, kṣāntipāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, vīryapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, dhyānapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prajñāpāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

adhyātmaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, bahirdhāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, adhyātmabahirdhāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śūnyatāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mahāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, paramārthaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, asaṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, atyantaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavarāgraśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavakāraśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prakṛtiśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvadharmaśūnyatāyā (ŚsP II-2 75) aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svalakṣaṇaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anupalambhaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvasvabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

smṛtyupasthānānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samyakprahāṇānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ṛddhipādānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, indriyāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, balānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, bodhyaṅgānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, āryāṣṭāṅgamārgasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, āryasatyānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, dhyānānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, apramāṇānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ārūpyasamāpattīnām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vimokṣāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, anupūrvavihārasamāpattinām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

śūnyatānimittāpraṇihitavimokṣamukhānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, abhijñānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samādhīnām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, dhāraṇīmukhānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

ŚsP II-2 76

tathāgatabalānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vaiśāradyānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, pratisaṃvidām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahāmaitryā aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahākaruṇāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyām utpādaṃ necchāmi, āveṇikabuddhadharmāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

srotaāpattiphalasyāham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, sakṛdāgāmiphalasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, anāgāmiphalasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, arhattvasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, pratyekabodher aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi,

sarvajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mārgākārajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvākārajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

śāradvatīputra āha: kiṃ punar āyuṣman subhūte utpāda utpadyate? athānutpāda utpadyate?

āha: na hy āyuṣmañ chāradvatīputrotpāda utpadyate, nānutpāda utpadyate. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yaś cotpādo yaś cānutpāda ubhāv etau dharmau na saṃyuktau na visaṃyuktāv arūpiṇāv anidarśanāv apratighāv ekalakṣaṇo yad utālakṣaṇaḥ. tad anenāyuṣmañ chāradvatīputra paryāyeṇa notpāda utpadyate, nānutpāda utpadyate.

śāradvatīputra āha: anutpanno dharmo 'nutpanno dharma ity āyuṣman subhūte pratibhāti te mantrayitum, anutpannānāṃ dharmāṇām anutpādo hy āyuṣman subhūte pratibhāti mantrayitum.

subhūtir āha: anutpanno dharmo 'nutpanno dharma ity āyuṣmañ (ŚsP II-2 77) chāradvatīputra yac ca pratibhāti te mantrayitum iti, anutpanno dharmo 'nutpanno dharma ity āyuṣmañ chāradvatīputra na me pratibhāti mantrayitum, anutpannānāṃ dharmāṇām anutpādo 'pi me āyuṣmañ chāradvatīputra na pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yaś cānutpanno dharmo yaś cānutpādo yac ca pratibhānaṃ ye ca mantrā yā cānutpattiḥ sarvadharmā ete na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā avijñaptikā ekalakṣaṇā yad utālakṣaṇāḥ.

āha: anutpāda ity āyuṣman subhūte mantraḥ, anutpādaṃ pratibhānaṃ, anutpādo dharmaḥ, te 'pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum.

subhūtir āha: evam etad āyuṣmañ chāradvatīputra anutpādo mantro 'nutpādaḥ pratibhāno 'nutpādo dharmaḥ, te 'pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra rūpam anutpādo vedanānutpādaḥ saṃjñānutpādaḥ saṃskārānutpādo vijñānam anutpādaḥ.

cakṣur anutpādaḥ śrotram anutpādo ghrāṇam anutpādo jihvānutpādaḥ kāyo 'nutpādo mano 'nutpādaḥ.

rūpam anutpādaḥ śabdo 'nutpādo gandho 'nutpādo raso 'nutpādaḥ sparśo 'nutpādo dharmā anutpādaḥ.

cakṣurvijñānam anutpādaḥ, śrotravijñānam anutpādo ghrāṇavijñānam anutpādo jihvāvijñānam anutpādaḥ kāyavijñānam anutpādo manovijñānam anutpādaḥ.

cakṣuḥsaṃsparśo 'nutpādaḥ śrotrasaṃsparśo 'nutpādo ghrāṇasaṃsparśo 'nutpādo jihvāsaṃsparśo 'nutpādaḥ kāyasaṃsparśo 'nutpādo manaḥsaṃsparśo 'nutpādaḥ.

cakṣuḥsaṃsparśapratyayavedanānutpādaḥ śrotrasaṃsparśapratyayavedanānutpādo ghrāṇasaṃsparśapratyayavedanānutpādo jihvāsaṃsparśapratyayavedanānutpādaḥ kāyasaṃsparśapratyayavedanānutpādo manaḥsaṃsparśapratyayavedanānutpādaḥ.

pṛthivīdhātur anutpādo 'bdhātur anutpādaḥ tejodhātur anutpādo vāyudhātur anutpāda ākāśadhātur anutpādo vijñānadhātur anutpādaḥ.

ŚsP II-2 78

avidyānutpādaḥ saṃskārā anutpādo vijñānam anutpādo nāmarūpam anutpādaḥ ṣaḍāyatanam anutpādaḥ sparśo 'nutpādo vedanānutpādaḥ tṛṣṇānutpāda upādānam anutpādo bhavo 'nutpādo jātir anutpādo jarāmaraṇam anutpādaḥ.

dānapāramitānutpādaḥ śīlapāramitānutpādaḥ kṣāntipāramitānutpādo vīryapāramitānutpādo dhyānapāramitānutpādaḥ prajñāpāramitānutpādaḥ.

adhyātmaśūnyatānutpādo bahirdhāśūnyatānutpādo 'dhyātmabahirdhāśūnyatānutpādaḥ śūnyatāśūnyatānutpādo mahāśūnyatānutpādaḥ paramārthaśūnyatānutpādaḥ saṃskṛtaśūnyatānutpādo 'saṃskṛtaśūnyatānutpādo 'tyantaśūnyatānutpādo 'navarāgraśūnyatānutpādo 'navakāraśūnyatānutpādaḥ prakṛtiśūnyatānutpādaḥ sarvadharmaśūnyatānutpādaḥ svalakṣaṇaśūnyatānutpādo 'nupalambhaśūnyatānutpādo 'bhāvaśūnyatānutpādaḥ svabhāvaśūnyatānutpādo 'bhāvasvabhāvaśūnyatānutpādaḥ.

smṛtyupasthānāny anutpādaḥ samyakprahāṇāny anutpāda ṛddhipādā anutpādaḥ indriyāṇy anutpādo balāny anutpādo bodhyaṅgāny anutpāda āryāṣṭāṅgo mārgo 'nutpāda āryasatyāny anutpādo dhyānāny anutpādo 'pramāṇāny anutpāda ārūpyasamāpattayo 'nutpādo vimokṣānutpādo 'nupūrvavihārasamāpattayo 'nutpādaḥ,

śūnyatānimittāpraṇihitavimokṣamukhāny anutpādo 'bhijñānutpādaḥ, samādhayo 'nutpādo dhāraṇīmukhāny anutpādaḥ tathāgatabalāny anutpādo vaiśāradyāny anutpādaḥ pratisaṃvido 'nutpādo mahāmaitry anutpādo mahākaruṇānutpāda āveṇikabuddhadharmā anutpādaḥ.

srotaāpattiphalam anutpādaḥ sakṛdāgāmiphalam anutpādo 'nāgāmiphalam anutpādo 'rhattvam anutpādaḥ pratyekabodhir anutpādaḥ, sarvajñatānutpādo mārgākārajñatānutpādaḥ sarvākārajñatānutpādaḥ,

anenāyuṣmañ chāradvatīputra paryāyeṇānutpādo mantro 'nutpādaṃ pratibhānam anutpādo dharmaḥ, te 'pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum.

āha: dharmakathikānām agratāyām ayam āyuṣman subhūtiḥ sthāpayitavyaḥ. tat kasya hetoḥ? tathā hi subhūtiḥ sthaviro yato yata eva paripṛcchyate tatas tata eva niḥsarati.

subhūtir āha: dharmataiṣāyuṣmañ chāradvatīputra bhagavataḥ śrāvakānām aniśritānāṃ sarvadharmeṣu te yato yata eva paripṛcchyante (ŚsP II-2 79) tatas tata eva niḥsaranti. tat kasya hetoḥ? yathāpi tad aniśritatvāt sarvadharmāṇām.

āha: katham āyuṣman subhūte 'niśritāḥ sarvadharmāḥ?

subhūtir āha: rūpam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, vedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃjñāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃskārā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antreṇopalabhyate, vijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

cakṣur āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, śrotram āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, ghrāṇam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, jihvāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, kāya āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, mana āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

rūpam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, śabda āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, gandha āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, rasa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, sparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito (ŚsP II-2 80) nobhayam antareṇopalabhyate, dharmā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

cakṣurvijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, śrotravijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, ghrāṇavijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, jihvāvijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, kāyavijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, manovijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, śrotrasaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, ghrāṇasaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, jihvāsaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, kāyasaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniḥśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, manaḥsaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, śrotrasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, ghrāṇasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, jihvāsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, kāyasaṃsparśapratyayavedanāyuṣmañ (ŚsP II-2 81) chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, manaḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

pṛthivīdhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, abdhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, tejodhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, vāyudhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, ākāśadhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, vijñānadhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antar eṇopalabhy ate.

avidyāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃskārā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, vijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, nāmarūpam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, ṣaḍāyatanam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, sparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, vedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, tṛṣṇāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam atareṇopalabhyate, upādānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, bhava āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, jātir āyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, jarāmaranam āyuṣmañ (ŚsP II-2 82) chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

dānapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, śīlapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, kṣāntipāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, vīryapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, dhyānapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, prajñāpāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

adhyātmaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, bahirdhāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, adhyātmabahirdhāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, śūnyatāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mahāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, paramārthaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃskṛtaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, asaṃskṛtaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, atyantaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anavarāgraśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anavakāraśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, prakṛtiśūnyatāyuṣman chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā (ŚsP II-2 83) nobhayam antareṇopalabhyate, sarvadharmaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, svalakṣaṇaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anupalambhaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, abhāvaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, svabhāvaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, abhāvasvabhāvaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

smṛtyupasthānāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, samyakprahāṇāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, ṛddhipādā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, indriyāṇy āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, balāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, bodhyaṅgāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, āryāṣṭāṅgo mārga āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, āryasatyāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, dhyānāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, apramāṇāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, ārūpyasamāpattayaḥ āyuṣmañ chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, vimokṣā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anupūrvavihārasamāpattaya āyuṣmañ (ŚsP II-2 84) chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritāni na bahirdhāniśritā nobhayam antareṇopalabhyate, śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, abhijñā āyuṣmañ chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, samādhaya āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, dhāraṇīmukhāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, tathāgatabalāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, vaiśāradyāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, pratisaṃvida āyuṣmañ chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mahāmaitry āyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mahākaruṇāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, āveṇikabuddhadharmā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

srotaāpattiphalam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, sakṛdāgāmiphalam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, anāgāmiphalam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, arhattvam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, pratyekabodhir āyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, sarvajñatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mārgākārajñatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, sarvākārajñatāyuṣmañ (ŚsP II-2 85) chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā aniśritāḥ prakṛtiśūnyām upādāya.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caritvā rūpaṃ pariśodhayitavyaṃ, vedanā pariśodhayitavyā, saṃjñā pariśodhayitavyā, saṃskārāḥ pariśodhayitavyāḥ, vijñānaṃ pariśodhayitavyam.

cakṣur pariśodhayitavyaṃ, śrotraṃ pariśodhayitavyaṃ, ghrāṇaṃ pariśodhayitavyaṃ, jihvā pariśodhayitavyā, kāyaḥ pariśodhayitavyaḥ, manaḥ pariśodhayitavyam.

rūpaṃ pariśodhayitavyaṃ, śabdaḥ pariśodhayitavyaḥ, gandhaḥ pariśodhayitavyaḥ, rasaḥ pariśodhayitavyaḥ, sparśaḥ pariśodhayitavyaḥ, dharmāḥ pariśodhayitavyāḥ.

cakṣurvijñānaṃ pariśodhayitavyaṃ, śrotravijñānaṃ pariśodhayitavyaṃ, ghrāṇavijñānaṃ pariśodhayitavyaṃ, jihvāvijñānaṃ pariśodhayitavyaṃ, kāyavijñānaṃ pariśodhayitavyaṃ, manovijñānaṃ pariśodhayitavyam.

cakṣuḥsaṃsparśaḥ pariśodhayitavyaḥ, śrotrasaṃsparśaḥ pariśodhayitavyaḥ, ghrāṇasaṃsparśaḥ pariśodhayitavyaḥ, jihvāsaṃsparśaḥ pariśodhayitavyaḥ, kāyasaṃsparśaḥ pariśodhayitavyaḥ, manaḥsaṃsparśaḥ pariśodhayitavyaḥ.

cakṣuḥsaṃsparśapratyayavedanā pariśodhayitavyā, śrotrasaṃsparśapratyayavedanā pariśodhayitavyā, ghrāṇasaṃsparśapratyayavedanā pariśodhayitavyā, jihvāsaṃsparśapratyayavedanā pariśodhayitavyā, kāyasaṃsparśapratyayavedanā pariśodhayitavyā, manaḥsaṃsparśapratyayavedanā pariśodhayitavyā.

pṛthivīdhātuḥ pariśodhayitavyo 'bdhātuḥ pariśodhayitavyaḥ tejodhātuḥ pariśodhayitavyo vāyudhātuḥ pariśodhayitavya ākāśadhātuḥ pariśodhayitavyo vijñānadhātuḥ pariśodhayitavyaḥ.

avidyā pariśodhayitavyā, saṃskārāḥ pariśodhayitavyāḥ, vijñānaṃ pariśodhayitavyaṃ, nāmarūpaṃ pariśodhayitavyaṃ, ṣaḍāyatanaṃ pariśodhayitavyaṃ, sparśaḥ pariśodhayitavyo vedanā pariśodhayitavyā, tṛṣṇā pariśodhayitavyā, (ŚsP II-2 86) upādānaṃ pariśodhayitavyaṃ, bhavaḥ pariśodhayitavyo jātiḥ pariśodhayitavyā, jarāmaraṇaṃ pariśodhayitavyam.

dānapāramitā pariśodhayitavyā, śīlapāramitā pariśodhayitavyā, kṣāntipāramitā pariśodhayitavyā, vīryapāramitā pariśodhayitavyā, dhyānapāramitā pariśodhayitavyā, prajñāpāramitā pariśodhayitavyā.

adhyātmaśūnyatā pariśodhayitavyā, bahirdhāśūnyatā pariśodhayitavyā, adhyātmabahirdhāśūnyatā pariśodhayitavyā, śūnyatāśūnyatā pariśodhayitavyā, mahāśūnyatā pariśodhayitavyā, paramārthaśūnyatā pariśodhayitavyā, saṃskṛtaśūnyatā pariśodhayitavyā, asaṃskṛtaśūnyatā pariśodhayitavyā, atyantaśūnyatā pariśodhayitavyā, anavarāgraśūnyatā pariśodhayitavyā, anavakāraśūnyatā pariśodhayitavyā, prakṛtiśūnyatā pariśodhayitavyā, sarvadharmaśūnyatā pariśodhayitavyā, svalakṣaṇaśūnyatā pariśodhayitavyā, anupalambhaśūnyatā pariśodhayitavyā, abhāvaśūnyatā pariśodhayitavyā, svabhāvaśūnyatā pariśodhayitavyā, abhāvasvabhāvaśūnyatā pariśodhayitavyā.

smṛtyupasthānāni pariśodhayitavyāni, samyakprahāṇāni pariśodhayitavyāni, ṛddhipādāḥ pariśodhayitavyāḥ, indriyāṇi pariśodhayitavyāni, balāni pariśodhayitavyāni, bodhyaṅgāni pariśodhayitavyāni, āryāṣṭāṅgo mārgaḥ pariśodhayitavyaḥ, āryasatyāni pariśodhayitavyāni, dhyānāni pariśodhayitavyāni, apramāṇāni pariśodhayitavyāni, ārūpyasamāpattayaḥ pariśodhayitavyāḥ, vimokṣāḥ pariśodhayitavāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni pariśodhayitavyāni, abhijñāḥ pariśodhayitavāḥ, samādhayaḥ pariśodhayitavāḥ, dhāraṇīmukhāni pariśodhayitavyāni, tathāgatabalāni pariśodhayitavyāni, vaiśāradyāni pariśodhayitavyāni, pratisaṃvidaḥ pariśodhayitavyaḥ, mahāmaitrī pariśodhayitavyā, mahākaruṇā pariśodhayitavyā, āveṇikabuddhadharmāḥ pariśodhayitavyāḥ, sarvajñatā pariśodhayitavyā, mārgākārajñatā pariśodhayitavyā, sarvākārajñatā pariśodhayitavyā.

athāyuṣmañ chāradvatīputra punar āyuṣmantaṃ subhūtim etad avocat: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati?

subhūtir āha: ihāyuṣmañ chāradvatīputra dānapāramitā laukiky asti (ŚsP II-2 87) lokottarāsti, śīlapāramitā laukiky asti lokottarāsti, kṣāntipāramitā laukiky asti lokottarāsti, vīryapāramitā laukiky asti lokottarāsti, dhyānapāramitā laukiky asti lokottarāsti, prajñāpāramitā laukiky asti lokottarāsti.

āha: katamāyuṣman subhūte dānapāramitā laukikī katamā lokottarā?

subhūtir āha: ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dātā bhavati dānapatiḥ śramaṇabrāhmaṇakṛpaṇavanīpakāyācanakebhyaḥ, annam annārthikebhyaḥ pānaṃ pānārthikebhyo yānaṃ yānārthikebhyo vastraṃ vastrārthikebhyaḥ puṣpaṃ puṣpārthikebhyo mālyaṃ mālyārthikebhyo gandhaṃ gandhārthikebhyo vilepanaṃ vilepanārthikebhya upāśrayam upāśrayārthikebhya śayyāsanaṃ śayyāsanārthikebhya upakaraṇam upakaraṇārthikebhyo bhaiṣajyaṃ bhaiṣajyārthikebhyaḥ, yāvad anyatarānyatarā mānuṣyakāpariṣkārān dadāti putrārthikebhyaḥ putraṃ dadāti duhitṛkārthikebhyo duhitṛn dadāti bhāryārthikebhyo bhāryāṃ dadāti rājyārthikebhyo rājyaṃ dadāti, śiro'rthikebhyaḥ śiro dadāti, nayanārthikebhyo nayanaṃ dadāti, aṅgapratyaṅgārthikebhyo 'ṅgaṃ dadāti, māṃsaśoṇitamajjārthikebhyo māṃsaśoṇitamajjān dadāti, tac ca saṃniśritaḥ parityajati tasyaivaṃ bhavati, ahaṃ dadāmy eṣa pratigrhṇāti, idaṃ dānam ahaṃ dātā, ahaṃ dānapatir ahaṃ sarvāstiparityāgī, ahaṃ buddhājñāṃ karomi, ahaṃ dānapāramitāyāṃ carāmi, tac ca dānaṃ datvopalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anena me dānaphalenaite sattvā dṛṣṭa eva dharme sukhitā bhavantv anupādāya ca parinirvāntv iti, sa triṣu saṃyogeṣu saktas tad dānaṃ dadāti, katameṣu triṣu? yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ dānasaṃjñāyām eṣu triṣu saṃyogeṣu sakto dānaṃ dadāti. iyam ucyate laukikī dānapāramitā. kena kāraṇenocyate laukikī dānapāramiteti? tathā hi lokato na carati noccarati, na ca saṃkrāmati tenocyate laukikī dānapāramitā.

tatra katamā lokottarā dānapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvas tad dānaṃ dadann ātmānaṃ nopalabhyate pratigrāhakaṃ nopalabhyate dānaṃ nopalabhyate vipākañ (ŚsP II-2 88) ca nābhinandati. iyam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ.

punar aparam āyuṣmañ chāradvatīputra dānaṃ dadāti sarvasattvebhyaś ca tad dānaṃ niryātayati tāṃś ca sattvān nopalabhyate, anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittaṃ na samanupaśyati. iyam ucyate āyuṣmañ chāradvatīputra lokottarā dānapāramitā. kena kāraṇenocyate lokottarā dānapāramiteti? tathā hi lokottareti lokā carati saṃkrāmati tenocyate lokottarā dānapāramiteti.

asty āyuṣmañ chāradvatīputra śīlapāramitā laukiky asti lokottarā.

tatra katamā laukikī śīlapāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ śīlaṃ rakṣati tac ca saṃniśrito bhavati tasyaivaṃ bhavaty aham śīlaṃ rakṣāmi sattvānām arthāya. idam śīlam ahaṃ buddhājñāṃ karomi tac ca śīlaṃ rakṣann upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anena me śīlaphalenaite sattvā dṛṣṭa eva dharmeṣu sukhino bhavantv anupādāya ca parinirvāntv iti. sa triṣu saṃjñeṣu saktas tac chīlaṃ rakṣati yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ śīlasaṃjñāyām iyam ucyate laukikī śīlapāramiteti. tathā hi lokato na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā śīlapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ śīlaṃ rakṣann ātmānaṃ nopalabhyate sattvān nopalabhyate śīlaṃ nopalabhyate vipākaṃ nābhinandati sarvasattvebhyaś ca tac chīlaṃ niryātayati. tāṃś ca sattvān nopalabhyate 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittaṃ na samanupaśyatīyam ucyate lokottarā śīlapāramitā tathā hi lokā carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra kṣāntipāramitā laukiky asti lokottarā.

tatra katamā laukikī kṣāntipāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ kṣāntiṃ bhāvayati, tāñ ca saṃniśrito bhavati, tasyaivaṃ bhavatv ahaṃ kṣāntiṃ bhāvayāmi sarvasattvānām arthāya, iyaṃ kṣāntir ahaṃ buddhājñāṃ karoti tañ ca kṣāntiṃ bhāvayann upalambhayogena sarvasattvaiḥ sārdhaṃ (ŚsP II-2 89) sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayate, anena me kṣāntiphalenaite sattvā dṛṣṭa eva dharmasukhino bhavantv anupādāya ca parinirvāntv iti. sa triṣu saṃjñeṣu saktas tā kṣāntiṃ bhāvayati yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ kṣāntisaṃjñāyām iyam ucyate laukikī kṣāntipāramiteti. tathā hi lokato na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā kṣāntipāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ kṣāntiṃ bhāvayann ātmānaṃ nopalabhyate sattvān nopalabhyate kṣāntiṃ nopalabhyate, vipākaṃ nābhinandati, sarvasattvebhyaś ca tāṃ kṣāntiṃ niryātayati tāṃś ca sattvān nopalabhyate, 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittaṃ na samanupaśyati. iyam ucyate lokottarā kṣāntipāramitā, tathā hi lokāc carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra vīryapāramitā laukiky asti lokottarā.

tatra katamā laukikī vīryapāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo vīryam ārabhate, tac ca saṃniśrita ārabhate tasyaivaṃ bhavaty ahaṃ vīryam ārabhate sarvasattvānām arthāya, ayaṃ kāya idaṃ cittam idaṃ vīryam ahaṃ buddhājñāṃ karomy ahaṃ vīryapāramitāyāñ carāmi tac ca vīryam upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarayāṃ samyaksaṃbodhau pariṇāmayati, anena me vīryaphalenaite sattvā dṛṣṭa eva dharmasukhino bhavatv anupādāya ca parinirvāntv iti. sa triṣu saṃjñeṣu saktas taṃ vīryam ārabhate, yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ vīryasaṃjñāyām iyam ucyate laukikī vīryapāramiteti. tathā hi kokato na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā vīryapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo vīryam ārabhamāṇa ātmānaṃ nopalabhyate sattvān nopalabhyate vīryaṃ nopalabhyate vipākaṃ ca nābhinandati sarvasattvebhyaś ca tad vīryaṃ niryatayati tāṃś ca sattvān nopalabhate nuttarāyāṃ samyaksaṃbodhau pariṇāmayañ cāpi ca nimittam na samanupaśyatīyam ucyate lokottarā vīryapāramitā tathā hi (ŚsP II-2 90) lokāc carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra dhyānapāramitā laukiky asti lokottarā.

tatra katamā laukikī dhyānapāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo dhyānaṃ samāpadyate, tac ca saṃniśritaḥ samāpadyate tasyaivaṃ bhavaty ahaṃ dhyānāni samāpadyate sarvasattvānām arthāya, imāni dhyānāni, ahaṃ buddhājñāṃ karomi tac ca dhyānaṃ samāpadyamāna upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anena me dhyānaphalenaite sattvā dṛṣṭa eva dharmasukhino bhavantv anupādāya ca parinirvāntv iti, sa triṣu saṃjñeṣu saktas tad dhyānaṃ samāpadyate, yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ dhyānasaṃjñāyām iyam ucyate laukikī dhyānapāramiteti, tathā hi lokato na carati noccarati na saṃkrāmati, tad ucyate laukikīti.

tatra katamā lokottarā dhyānapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo dhyānāni samāpadyamāna ātmānaṃ nopalabhyate sattvān nopalabhyate vipākaṃ ca nābhinandati, sarvasattvebhyaś ca tāni dhyānāni niryātayati, tāś ca sattvān nopalabhyate, anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittan na samanupaśyatīyam ucyate lokottarā dhyānapāramitā tathā hi lokāc carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra prajñāpāramitā laukiky asti lokottarā.

tatra katamā laukikī prajñāpāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ prajñāṃ bhāvayati, tāñ ca saṃniśrito bhāvayati sarvapāpaṃ pratideśayati, ātmanaḥ pareṣāṃ cārthāya sarvapuṇyam anumodyate sarvabuddhān adhyeṣate upalambhayogena tac ca sarvakuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupāyena tasyaivaṃ bhavaty ahaṃ prajñāṃ bhāvayāmi sarvasattvānām arthāya iyaṃ prajñā imāṃ buddhājñāṃ karomi. tāṃ ca prajñāṃ bhāvayann upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati anena me prajñāphalenaite sattvā dṛṣṭa eva dharme sukhino bhavantv anutpādāya ca parinirvāntv iti, sa triṣu saṃjñeṣu saktas tāṃ prajñāṃ bhāvayanti, yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ prajñāsaṃjñāyām iyam ucyate laukikī (ŚsP II-2 91) prajñāpāramitā tathā hi lokān na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā prajñāpāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ prajñāṃ bhāvayann ātmānaṃ nopalabhyate sattvān nopalabhyate prajñān nopalabhyate vipākaś ca nābhinandati, sarvasattvebhyaś ca prajñāṃ niryātayati, tāṃś ca sattvān nopalabhyate, anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittan na samanupaśyatīyam ucyate lokottarā prajñāpāramitā tathā hi lokāc caraty uccarati saṃkrāmati tad ucyate lokottarā prajñāpāramiteti.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati.

āha: katamāyuṣman subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ?

subhūtir āha: dānapāramitāyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, śīlapāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, kṣāntipāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, vīryapāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, dhyānapāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, prajñāpāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ.

adhyātmaśūnyatāyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, bahirdhāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, adhyātmabahirdhāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, śūnyatāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, mahāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, paramārthaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, saṃskṛtaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, asaṃskṛtaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, atyantaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, anavarāgraśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, anavakāraśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, prakṛtiśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvadharmaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, svalakṣaṇaśūnyatā (ŚsP II-2 92) bodhisattvasya mahāsattvasya bodhimārgaḥ, anupalambhaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, abhāvaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, svabhāvaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, abhāvasvabhāvaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ.

catvāri smṛtyupasthānāny āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri samyakprahāṇāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri ṛddhipādā bodhisattvasya mahāsattvasya bodhimārgaḥ, pañcendriyāṇi bodhisattvasya mahāsattvasya bodhimārgaḥ, pañca balāni bodhisattvasya mahāsattvasya bodhimārgaḥ, sapta bodhyaṅgāni bodhisattvasya mahāsattvasya bodhimārgaḥ, āryāṣṭāṅgo mārgo bodhisattvasya mahāsattvasya bodhimārgaḥ.

catvāry āryasatyāny āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri dhyānāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāry apramāṇāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catasra ārūpyasamāpattayo bodhisattvasya mahāsattvasya bodhimārgaḥ, aṣṭau vimokṣā bodhisattvasya mahāsattvasya bodhimārgaḥ, navānupūrvavihārasamāpattayo bodhisattvasya mahāsattvasya bodhimārgaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni bodhisattvasya mahāsattvasya bodhimārgaḥ, pañcābhijñā bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvasamādhayo bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvadhāraṇīmukhāni bodhisattvasya mahāsattvasya bodhimārgaḥ.

daśatathāgatabalāny āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri vaiśāradyāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catasraḥ pratisaṃvido bodhisattvasya mahāsattvasya bodhimārgaḥ, mahāmaitrī bodhisattvasya mahāsattvasya bodhimārgaḥ, mahākaruṇā bodhisattvasya mahāsattvasya bodhimārgaḥ, aṣṭādaśāveṇikabuddhadharmā āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ.

āha: sādhu sādhv āyuṣman subhūte katamasyā ayaṃ pāramitāyāḥ puruṣakāraḥ?

subhūtir āha: prajñāpāramitāyā āyuṣmañ chāradvatīputrāyaṃ puruṣakāraḥ. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra prajñāpāramitā (ŚsP II-2 93) janayitrī sarvakuśalānāṃ dharmāṇāṃ śrāvakadharmāṇāṃ pratyekabuddhadharmāṇāṃ buddhadharmāṇāṃ prajñāpāramitāyuṣmañ chāradvatīputra parigrāhikā saṃgrāhikā sarvakuśalānāṃ dharmāṇāṃ śrāvakadharmāṇāṃ bodhisattvadharmāṇāṃ buddhadharmāṇāṃ prajñāpāramitāyām āyuṣmañ chāradvatīputra caritaiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhāḥ, anāgatā apy āyuṣmañ chāradvatīputra tathāgatārhataḥ samyaksaṃbuddhā atraiva prajñāpāramitāyāñ caritvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. ye 'pi te āyuṣmañ chāradvatīputra daśasu dikṣu lokadhātuṣu tathāgatārhantaḥ samyaksaṃbuddhās tiṣṭhanti dhrīyante yāpayanti, te 'pīhaiva prajñāpāramitāyāñ caritvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ.

sacet punar āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ na bhavati kāṅkṣāyitatvaṃ vā dhanvāyitatvaṃ vā veditavyam āyuṣmañ chāradvatīputra viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇa yad uta sarvasattvānāṃ trāṇāya sarvasattvānām aparityāgatāyai tac cānupalambhayogena viharaty ayaṃ bodhisattvo mahāsattvo 'nena manasikāreṇa yad uta mahākaruṇā manasikārena.

āha: viharatum āyuṣman subhūte bodhisattvo mahāsattvo 'yam anena vihāreṇecchasi, avirahitaṃ cānena manasikāreṇa yad uta mahākaruṇā manasikāreṇa, evaṃ saty āyuṣman subhūte sarvasattvā bodhisattvā bhaviṣyanti. tat kasya hetoḥ? sarvasattvā hy āyuṣman subhūte 'virahitā manasikārena.

subhūtir āha: sādhu sādhv āyuṣmañ chāradvatīputra upālapsye upālapsya iti. ata evāyuṣmatā śāradvatīputreṇa bhūtapadābhidhānena parigṛhītaḥ. tat kasya hetoḥ? sattvāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā sattvābhāvatayā manasikārābhāvatā veditavyā sattvāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sattvaśūnyatayā manasikārāśūnyatā veditavyā, sattvaviviktatayā manasikāraviviktatā veditavyā, sattvān abhisaṃbodhanatayā manasikārān abhisaṃbodhanatā veditavyā.

rūpāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, rūpābhāvatayā manasikārābhāvanatā veditavyā, rūpāsvabhāvatayā manasikārāsvabhāvatā (ŚsP II-2 94) veditavyā, rūpaśūnyatayā manasikāraśūnyatā veditavyā, rūpaviviktatayā manasikāraviviktatā veditavyā, rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vedanābhāvatayā manasikārābhāvatā veditavyā, vedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vedanāśūnyatayā manasikāraśūnyatā veditavyā, vedanāviviktatayā manasikāraviviktatā veditavyā, vedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃjñāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃjñābhāvatayā manasikārābhāvatā veditavyā, saṃjñāsvabhāvatayā manasikārāsvabhāvatā veditavyā, saṃjñāśūnyatayā manasikāraśūnyatā veditavyā, saṃjnāviviktatayā manasikāraviviktatā veditavyā, saṃjñānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃskārāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃskārābhāvatayā manasikārābhāvatā veditavyā, saṃskārāsvabhāvatayā manasikārāsvabhāvatā veditavyā, saṃskārāśūnyatayā manasikāraśūnyatā veditavyā, saṃskārāviviktatayā manasikāraviviktatā veditavyā, saṃskārānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vijñānābhāvatayā manasikārābhāvatā veditavyā, vijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vijñānaśūnyatayā manasikāraśūnyatā veditavyā, vijñānaviviktatayā manasikāravi viktatā veditavyā, vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣurasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣurabhāvatayā manasikārābhāvatā veditavyā, cakṣurasvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣuḥśūnyatayā manasikāraśūnyatā veditavyā, cakṣurviviktatayā manasikāraviviktatā veditavyā, cakṣuranabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotrāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotrābhāvatayā manasikārābhāvatā veditavyā, śrotrāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotraśūnyatayā manasikāraśūnyatā veditavyā, śrotraviviktatayā manasikāraviviktatā veditavyā, śrotrānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 95) ghrāṇābhāvatayā manasikārābhāvatā veditavyā, ghrāṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇaśūnyatayā manasikāraśūnyatā veditavyā, ghrāṇaviviktatayā manasikāraviviktatā veditavyā, ghrāṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jihvāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jihvābhāvatayā manasikārābhāvatā veditavyā, jihvāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāśūnyatayā manasikāraśūnyatā veditavyā, jihvāviviktatayā manasikāraviviktatā veditavyā, jihvānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kāyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyābhāvatayā manasikārābhāvatā veditavyā, kāyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyaśūnyatayā manasikāraśūnyatā veditavyā, kāyaviviktatayā manasikāraviviktatā veditavyā, kāyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manosattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manobhāvatayā manasikārābhāvatā veditavyā, mano'svabhāvatayā manasikārāsvabhāvatā veditavyā, manaḥśūnyatayā manasikāraśūnyatā veditavyā, mano'viviktatayā manasikāraviviktatā veditavyā, mano'nabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

rūpāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, rūpābhāvanatayā manasikārābhāvanatā veditavyā, rūpāsvabhāvatayā manasikārāsvabhāvatā veditavyā, rūpaśūnyatayā manasikāraśūnyatā veditavyā, rūpaviviktatayā manasikāraviviktatā veditavyā, rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śabdāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śabdābhāvatayā manasikārābhāvatā veditavyā, śabdāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śabdaśūnyatayā manasikāraśūnyatā veditavyā, śabdaviviktatayā manasikāraviviktatā veditavyā, śabdānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

gandhāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, gandhābhāvatayā manasikārābhāvatā veditavyā, gandhāsvabhāvatayā manasikārāsvabhāvatā veditavyā, gandhaśūnyatayā manasikāraśūnyatā veditavyā, gandhaviviktatayā manasikāraviviktatā veditavyā, gandhānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ŚsP II-2 96

rasasattayayuṣmañ chāradvatīputra manasikarasatta veditavya, rasābhāvatayā manasikārābhāvatā veditavyā, rasāsvabhāvatayā manasikārāsvabhāvatā veditavyā, rasaśūnyatayā manasikāraśūnyatā veditavyā, rasaviviktatayā manasikāraviviktatā veditavyā, rasānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sparśābhāvatayā manasikārābhāvatā veditavyā, sparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sparśaśūnyatayā manasikāraśūnyatā veditavyā, sparśaviviktatayā manasikāraviviktatā veditavyā, sparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dharmāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dharmābhāvatayā manasikārābhāvatā veditavyā, dharmāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dharmaśūnyatayā manasikāraśūnyatā veditavyā, dharmaviviktatayā manasikāraviviktatā veditavyā, dharmānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣurvijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣurvijñānābhāvatayā manasikārābhāvatā veditavyā, cakṣurvijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣurvijñāna śūnyatayā manasikāraśūnyatā veditavyā, cakṣurvijñānaviviktatayā manasikāraviviktatā veditavyā, cakṣurvijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotravijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotravijñānābhāvatayā manasikārābhāvatā veditavyā, śrotravijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotravijñāna śūnyatayā manasikāraśūnyatā veditavyā, śrotravijñānaviviktatayā manasikāraviviktatā veditavyā, śrotravijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇavijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ghrāṇavijñānābhāvatayā manasikārābhāvatā veditavyā, ghrāṇavijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇavijñāna śūnyatayā manasikāraśūnyatā veditavyā, ghrāṇavijñānaviviktatayā manasikāraviviktatā veditavyā, ghrāṇavijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jihvāvijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 97) jihvāvijñānābhāvatayā manasikārābhāvatā veditavyā, jihvāvijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāvijñānaśūnyatayā manasikāraśūnyatā veditavyā, jihvāvijñānaviviktatayā manasikāraviviktatā veditavyā, jihvāvijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhariatā veditavyā,

kāyavijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyavijñānābhāvatayā manasikārābhāvatā veditavyā, kāyavijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyavijñānaśūnyatayā manasikāraśūnyatā veditavyā, kāyavijñānaviviktatayā manasikāraviviktatā veditavyā, kāyavijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manovijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manovijñānābhāvatayā manasikārābhāvatā veditavyā, manovijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, manovijñānaśūnyatayā manasikāraśūnyatā veditavyā, manovijñānaviviktatayā manasikāraviviktatā veditavyā, manovijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣuḥsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣuḥsaṃsparśābhāvatayā manasikārābhāvatā veditavyā, cakṣuḥsaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣuḥsaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, cakṣuḥsaṃsparśa viviktatayā manasikāraviviktatā veditavyā, cakṣuḥsaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotrasaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotrasaṃsparśābhāvatayā manasikārābhāvatā veditavyā, śrotrasaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotrasaṃsparśa śūnyatayā manasikāraśūnyatā veditavyā, śrotrasaṃsparśaviviktatayā manasikāraviviktatā veditavyā, śrotrasaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇasaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ghrāṇasaṃsparśābhāvatayā manasikārābhāvatā veditavyā, ghrāṇasaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇasaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, ghrāṇasaṃsparśaviviktatayā manasikāraviviktatā veditavyā, ghrāṇasaṃsparśānabhisaṃbodhanatayā (ŚsP II-2 98) manasikārānabhisaṃbodhanatā veditavyā,

jihvāsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jihvāsaṃsparśābhāvatayā manasikārābhāvatā veditavyā, jihvāsaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāsaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, jihvāsaṃsparśaviviktatayā manasikāraviviktatā veditavyā, jihvāsaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kāyasaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyasaṃsparśābhāvatayā manasikārābhāvatā veditavyā, kāyasaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyasaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, kāyasaṃsparśaviviktatayā manasikāraviviktatā veditavyā, kāyasaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manaḥsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manaḥsaṃsparśābhāvatayā manasikārābhāvatā veditavyā, manaḥsaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, manaḥsaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, manaḥsaṃsparśaviviktatayā manasikāraviviktatā veditavyā, manaḥsaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣuḥsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣuḥsaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, cakṣuḥsaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣuḥsaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, cakṣuḥsaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, cakṣuḥsaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotrasaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotrasaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, śrotrasaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotrasaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, śrotrasaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, śrotrasaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇasaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra (ŚsP II-2 99) manasikārāsattā veditavyā, ghrāṇasaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, ghrāṇasaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇasaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, ghrāṇasaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, ghrāṇasaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jihvāsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jihvāsaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, jihvāsaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāsaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, jihvāsaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, jihvāsaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kāyasaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyasaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, kāyasaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyasaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, kāyasaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, kāyasaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manaḥsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manaḥsaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, manaḥsaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, manaḥsaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, manaḥsaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, manaḥsaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

pṛthivīdhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, pṛthivīdhātvabhāvatayā manasikārābhāvatā veditavyā, pṛthivīdhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, pṛthivīdhātuśūnyatayā manasikāraśūnyatā veditavyā, pṛthivīdhātuviviktatayā manasikāraviviktatā veditavyā, pṛthivīdhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abdhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 100) abdhātvabhāvatayā manasikārābhāvatā veditavyā, abdhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, abdhātuśūnyatayā manasikāraśūnyatā veditavyā, abdhātuviviktatayā manasikāraviviktatā veditavyā, abdhātv anabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

tejodhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, tejodhātvabhāvatayā manasikārābhāvatā veditavyā, tejodhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, tejodhātuśūnyatayā manasikāraśūnyatā veditavyā, tejodhātuviviktatayā manasikāraviviktatā veditavyā, tejodhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vāyudhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vāyudhātvabhāvatayā manasikārābhāvatā veditavyā, vāyudhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, vāyudhātuśūnyatayā manasikāraśūnyatā veditavyā, vāyudhātuviviktatayā manasikāraviviktatā veditavyā, vāyudhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ākāśadhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ākāśadhātvabhāvatayā manasikārābhāvatā veditavyā, ākāśadhātv asvabhāvatayā manasikārāsvabhāvatā veditavyā, ākāśadhātuśūnyatayā manasikāraśūnyatā veditavyā, ākāśadhātuviviktatayā manasikāraviviktatā veditavyā, ākāśadhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vijñānadhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vijñānadhātvabhāvatayā manasikārābhāvatā veditavyā, vijñānadhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, vijñānadhātuśūnyatayā manasikāraśūnyatā veditavyā, vijñānadhātuviviktatayā manasikāraviviktatā veditavyā, vijñānadhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

avidyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, avidyābhāvatayā manasikārābhāvatā veditavyā, avidyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, avidyāśūnyatayā manasikāraśūnyatā veditavyā, avidyāviviktatayā manasikāraviviktatā veditavyā, avidyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃskārāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃskārābhāvatayā manasikārābhāvatā veditavyā, saṃskārāsvabhāvatayā (ŚsP II-2 101) manasikārāsvabhāvatā veditavyā, saṃskāraśūnyatayā manasikāraśūnyatā veditavyā, saṃskāraviviktatayā manasikāraviviktatā veditavyā, saṃskārānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vijñānābhāvatayā manasikārābhāvatā veditavyā, vijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vijñānaśūnyatayā manasikāraśūnyatā veditavyā, vijñānaviviktatayā manasikāraviviktatā veditavyā, vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

nāmarūpāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, nāmarūpābhāvatayā manasikārābhāvatā veditavyā, nāmarūpāsvabhāvatayā manasikārāsvabhāvatā veditavyā, nāmarūpaśūnyatayā manasikāraśūnyatā veditavyā, nāmarūpaviviktatayā manasikāraviviktatā veditavyā, nāmarūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ṣaḍāyatanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ṣaḍāyatanābhāvatayā manasikārābhāvatā veditavyā, ṣaḍāyatanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ṣaḍāyatanaśūnyatayā manasikāraśūnyatā veditavyā, ṣaḍāyatanaviviktatayā manasikāraviviktatā veditavyā, ṣaḍāyatanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sparśābhāvatayā manasikārābhāvatā veditavyā, sparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sparśaśūnyatayā manasikāraśūnyatā veditavyā, sparśaviviktatayā manasikāraviviktatā veditavyā, sparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vedanābhāvatayā manasikārābhāvatā veditavyā, vedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vedanāśūnyatayā manasikāraśūnyatā veditavyā, vedanāviviktatayā manasikāraviviktatā veditavyā, vedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

tṛṣṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, tṛṣṇābhāvatayā manasikārābhāvatā veditavyā, tṛṣṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, tṛṣṇāśūnyatayā manasikāraśūnyatā veditavyā, tṛṣṇāviviktatayā manasikāraviviktatā veditavyā, tṛṣṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

upādānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 102) upādānābhāvatayā manasikārābhāvatā veditavyā, upādānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, upādānaśūnyatayā manasikāraśūnyatā veditavyā, upādānaviviktatayā manasikāraviviktatā veditavyā, upādānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

bhavāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bhavābhāvatayā manasikārābhāvatā veditavyā, bhavāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bhavaśūnyatayā manasikāraśūnyatā veditavyā, bhavaviviktatayā manasikāraviviktatā veditavyā, bhavānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jātyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jātyabhāvatayā manasikārābhāvatā veditavyā, jātyasvabhāvatayā manasikārāsvabhāvatā veditavyā, jātiśūnyatayā manasikāraśūnyatā veditavyā, jātiviviktatayā manasikāraviviktatā veditavyā, jātyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jarāmaraṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jarāmaraṇābhāvatayā manasikārābhāvatā veditavyā, jarāmaraṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jarāmaraṇaśūnyatayā manasikāraśūnyatā veditavyā, jarāmaraṇaviviktatayā manasikāraviviktatā veditavyā, jarāmaraṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

dānapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dānapāramitābhāvatayā manasikārābhāvatā veditavyā, dānapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dānapāramitā śūnyatayā manasikāraśūnyatā veditavyā, dānapāramitāviviktatayā manasikāraviviktatā veditavyā, dānapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śīlapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śīlapāramitābhāvatayā manasikārābhāvatā veditavyā, śīlapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śīlapāramitāśūnyatayā manasikāraśūnyatā veditavyā, śīlapāramitāviviktatayā manasikāraviviktatā veditavyā, śīlapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kṣāntipāramitā sattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kṣāntipāramitābhāvatayā manasikārābhāvatā veditavyā, kṣāntipāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kṣāntipāramitāśūnyatayā (ŚsP II-2 103) manasikāraśūnyatā veditavyā, kṣāntipāramitāviviktatayā manasikāraviviktatā veditavyā, kṣāntipāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vīryapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vīryapāramitābhāvatayā manasikārābhāvatā veditavyā, vīryapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vīryapāramitā śūnyatayā manasikāraśūnyatā veditavyā, vīryapāramitāviviktatayā manasikāraviviktatā veditavyā, vīryapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dhyānapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dhyānapāramitābhāvatayā manasikārābhāvatā veditavyā, dhyānapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dhyānpāramitā śūnyatayā manasikāraśūnyatā veditavyā, dhyānapāramitāviviktatayā manasikāraviviktatā veditavyā, dhyānapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

prajñāpāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, prajñāpāramitābhāvatayā manasikārābhāvatā veditavyā, prajñāpāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, prajñāpāramitā śūnyatayā manasikāraśūnyatā veditavyā, prajñāpāramitāviviktatayā manasikāraviviktatā veditavyā, prajñāpāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

adhyātmaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, adhyātmaśūnyatābhāvatayā manasikārābhāvatā veditavyā, adhyātmaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, adhyātmaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, adhyātmaśūnyatā viviktatayā manasikāraviviktatā veditavyā, adhyātmaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

bahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bahirdhāśūnyatābhāvatayā manasikārābhāvatā veditavyā, bahirdhāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bahirdhāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, bahirdhāśūnyatā viviktatayā manasikāraviviktatā veditavyā, bahirdhāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

adhyātmabahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā (ŚsP II-2 104) veditavyā, adhyātmabahirdhāśūnyatābhāvatayā manasikārābhāvatā veditavyā, adhyātmabahirdhāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, adhyātmabahirdhāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, adhyātmabahirdhāśūnyatāviviktatayā manasikāraviviktatā veditavyā, adhyātmabahirdhāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śūnyatāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śūnyatāśūnyatābhāvatayā manasikārābhāvatā veditavyā, śūnyatāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śūnyatāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, śūnyatāśūnyatāviviktatayā manasikāraviviktatā veditavyā, śūnyatāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mahāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mahāśūnyatābhāvatayā manasikārābhāvatā veditavyā, mahāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, mahāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, mahāśūnyatāviviktatayā manasikāraviviktatā veditavyā, mahāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

paramārthaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, paramārthaśūnyatābhāvatayā manasikārābhāvatā veditavyā, paramārthaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, paramārthaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, paramārthaśūnyatāviviktatayā manasikāraviviktatā veditavyā, paramārthaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃskṛtaśūnyatābhāvatayā manasikārābhāvatā veditavyā, saṃskṛtaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, saṃskṛtaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, saṃskṛtaśūnyatāviviktatayā manasikāraviviktatā veditavyā, saṃskṛtaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

asaṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, asaṃskṛtaśūnyatābhāvatayā manasikārābhāvatā veditavyā, asaṃskṛtaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, asaṃskṛtaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, asaṃskṛtaśūnyatāviviktatayā (ŚsP II-2 105) manasikāraviviktatā veditavyā, asaṃskṛtaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

atyantaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, atyantaśūnyatābhāvatayā manasikārābhāvatā veditavyā, atyantaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, atyantaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, atyantaśūnyatāviviktatayā manasikāraviviktatā veditavyā, atyantaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

anavarāgraśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anavarāgraśūnyatābhāvatayā manasikārābhāvatā veditavyā, anavarāgraśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, anavarāgraśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, anavarāgraśūnyatāviviktatayā manasikāraviviktatā veditavyā, anavarāgraśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

anavakāraśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anavakāraśūnyatābhāvatayā manasikārābhāvatā veditavyā, anavakāraśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, anavakāraśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, anavakāraśūnyatāviviktatayā manasikāraviviktatā veditavyā, anavakāraśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

prakṛtiśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, prakṛtiśūnyatābhāvatayā manasikārābhāvatā veditavyā, prakṛtiśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, prakṛtiśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, prakṛtiśūnyatāviviktatayā manasikāraviviktatā veditavyā, prakṛtiśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sarvadharmaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sarvadharmaśūnyatābhāvatayā manasikārābhāvatā veditavyā, sarvadharmaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sarvadharmaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, sarvadharmaśūnyatāviviktatayā manasikāraviviktatā veditavyā, sarvadharmaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

svalakṣaṇaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, svalakṣaṇaśūnyatābhāvatayā manasikārābhāvatā veditavyā, (ŚsP II-2 106) svalakṣaṇaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, svalakṣaṇaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, svalakṣaṇaśūnyatāviviktatayā manasikāraviviktatā veditavyā, svalakṣaṇaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

anupalambhaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anupalambhaśūnyatābhāvatayā manasikārābhāvatā veditavyā, anupalambhaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, anupalambhaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, anupalambhaśūnyatāviviktatayā manasikāraviviktatā veditavyā, anupalambhaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abhāvaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, abhāvaśūnyatābhāvatayā manasikārābhāvatā veditavyā, abhāvaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, abhāvaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, abhāvaśūnyatāviviktatayā manasikāraviviktatā veditavyā, abhāvaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

svabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, svabhāvaśūnyatābhāvatayā manasikārābhāvatā veditavyā, svabhāvaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, svabhāvaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, svabhāvaśūnyatāviviktatayā manasikāraviviktatā veditavyā, svabhāvaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abhāvasvabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, abhāvasvabhāvaśūnyatābhāvatayā manasikārābhāvatā veditavyā, abhāvasvabhāvaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, abhāvasvabhāvaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, abhāvasvabhāvaśūnyatāviviktatayā manasikāraviviktatā veditavyā, abhāvasvabhāvaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

smṛtyupasthānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, smṛtyupasthānābhāvatayā manasikārābhāvatā veditavyā, smṛtyupasthānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, smṛtyupasthānaśūnyatayā manasikāraśūnyatā veditavyā, smṛtyupasthānaviviktatayā (ŚsP II-2 107) manasikāraviviktatā veditavyā, smṛtyupasthānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

samyakprahāṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, samyakprahāṇābhāvatayā manasikārābhāvatā veditavyā, samyakprahāṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, samyakprahāṇaśūnyatayā manasikāraśūnyatā veditavyā, samyakprahāṇaviviktatayā manasikāraviviktatā veditavyā, samyakprahāṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ṛddhipādāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ṛddhipādābhāvatayā manasikārābhāvatā veditavyā, ṛddhipādāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ṛddhipādaśūnyatayā manasikāraśūnyatā veditavyā, ṛddhipādaviviktatayā manasikāraviviktatā veditavyā, ṛddhipādānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

indriyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, indriyābhāvatayā manasikārābhāvatā veditavyā, indriyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, indriyaśūnyatayā manasikāraśūnyatā veditavyā, indriyaviviktatayā manasikāraviviktatā veditavyā, indriyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

balāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, balābhāvatayā manasikārābhāvatā veditavyā, balāsvabhāvatayā manasikārāsvabhāvatā veditavyā, balaśūnyatayā manasikāraśūnyatā veditavyā, balaviviktatayā manasikāraviviktatā veditavyā, balānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

bodhyaṅgāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bodhyaṅgābhāvatayā manasikārābhāvatā veditavyā, bodhyaṅgāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bodhyaṅgaśūnyatayā manasikāraśūnyatā veditavyā, bodhyaṅgaviviktatayā manasikāraviviktatā veditavyā, bodhyaṅgānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

āryāṣṭāṅgamārgāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, āryāṣṭāṅgamārgābhāvatayā manasikārābhāvatā veditavyā, āryāṣṭāṅgamārgāsvabhāvatayā manasikārāsvabhāvatā veditavyā, āryāṣṭāṅgamārgaśūnyatayā manasikāraśūnyatā veditavyā, āryāṣṭāṅgamārgaviviktatayā manasikāraviviktatā veditavyā, āryāṣṭāṅgamārgānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ŚsP II-2 108

āryasatyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, āryasatyābhāvatayā manasikārābhāvatā veditavyā, āryasatyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, āryasatyaśūnyatayā manasikāraśūnyatā veditavyā, āryasatyaviviktatayā manasikāraviviktatā veditavyā, āryasatyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dhyānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dhyānābhāvatayā manasikārābhāvatā veditavyā, dhyānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dhyānaśūnyatayā manasikāraśūnyatā veditavyā, dhyānaviviktatayā manasikāraviviktatā veditavyā, dhyānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

apramāṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, apramāṇābhāvatayā manasikārābhāvatā veditavyā, apramāṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, apramāṇaśūnyatayā manasikāraśūnyatā veditavyā, apramāṇaviviktatayā manasikāraviviktatā veditavyā, apramāṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ārūpyasamāpattyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ārūpyasamāpattyabhāvatayā manasikārābhāvatā veditavyā, ārūpyasamāpattyasvabhāvatayā manasikārāsvabhāvatā veditavyā, ārūpyasamāpattiśūnyatayā manasikāraśūnyatā veditavyā, ārūpyasamāpattiviviktatayā manasikāraviviktatā veditavyā, ārūpyasamāpattyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

vimokṣāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vimokṣābhāvatayā manasikārābhāvatā veditavyā, vimokṣāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vimokṣaśūnyatayā manasikāraśūnyatā veditavyā, vimokṣaviviktatayā manasikāraviviktatā veditavyā, vimokṣānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

anupūrvavihārasamāpattyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anupūrvavihārasamāpattyabhāvatayā manasikārābhāvatā veditavyā, anupūrvavihārasamāpattyasvabhāvatayā manasikārāsvabhāvatā veditavyā, anupūrvavihārasamāpattiśūnyatayā manasikāraśūnyatā veditavyā, anupūrvavihārasamāpattiviviktatayā manasikāraviviktatā veditavyā, anupūrvavihārasamāpattyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

śūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 109) śūnyatābhāvatayā manasikārābhāvatā veditavyā, śūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śūnyatāśūnyatayā manasikāraśūnyatā veditavyā, śūnyatāviviktatayā manasikāraviviktatā veditavyā, śūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ānimittāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ānimittābhāvatayā manasikārābhāvatā veditavyā, ānimittāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ānimittaśūnyatayā manasikāraśūnyatā veditavyā, ānimittaviviktatayā manasikāraviviktatā veditavyā, ānimittānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

apraṇihitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, apraṇihitābhāvatayā manasikārābhāvatā veditavyā, apraṇihitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, apraṇihitaśūnyatayā manasikāraśūnyatā veditavyā, apraṇihitaviviktatayā manasikāraviviktatā veditavyā, apraṇihitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abhijñāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, abhijñābhāvatayā manasikārābhāvatā veditavyā, abhijñāsvabhāvatayā manasikārāsvabhāvatā veditavyā, abhijñāśūnyatayā manasikāraśūnyatā veditavyā, abhijñāviviktatayā manasikāraviviktatā veditavyā, abhijñānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

samādhyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, samādhyabhāvatayā manasikārābhāvatā veditavyā, samādhyasvabhāvatayā manasikārāsvabhāvatā veditavyā, samādhiśūnyatayā manasikāraśūnyatā veditavyā, samādhiviviktatayā manasikāraviviktatā veditavyā, samādhyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dhāraṇīmukhāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dhāraṇīmukhābhāvatayā manasikārābhāvatā veditavyā, dhāraṇīmukhāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dhāraṇīmukhaśūnyatayā manasikāraśūnyatā veditavyā, dhāraṇīmukhaviviktatayā manasikāraviviktatā veditavyā, dhāraṇīmukhānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

tathāgatabalāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, tathāgatabalābhāvatayā manasikārābhāvatā veditavyā, tathāgatabalāsvabhāvatayā manasikārāsvabhāvatā veditavyā, tathāgatabalaśūnyatayā manasikāraśūnyatā veditavyā, tathāgatabalaviviktatayā manasikāraviviktatā (ŚsP II-2 110) veditavyā, tathāgatabalānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vaiśāradyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vaiśāradyābhāvatayā manasikārābhāvatā veditavyā, vaiśāradyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vaiśāradyaśūnyatayā manasikāraśūnyatā veditavyā, vaiśāradyaviviktatayā manasikāraviviktatā veditavyā, vaiśāradyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

pratisaṃvidasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, pratisaṃvidabhāvatayā manasikārābhāvatā veditavyā, pratisaṃvidasvabhāvatayā manasikārāsvabhāvatā veditavyā, pratisaṃvidśūnyatayā manasikāraśūnyatā veditavyā, pratisaṃvidviviktatayā manasikāraviviktatā veditavyā, pratisaṃvidanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mahāmaitryasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mahāmaitryabhāvatayā manasikārābhāvatā veditavyā, mahāmaitryasvabhāvatayā manasikārāsvabhāvatā veditavyā, mahāmaitrīśūnyatayā manasikāraśūnyatā veditavyā, mahāmaitrīviviktatayā manasikāraviviktatā veditavyā, mahāmaitryanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mahākaruṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mahākaruṇābhāvatayā manasikārābhāvatā veditavyā, mahākaruṇā'svabhāvatayā manasikārāsvabhāvatā veditavyā, mahākaruṇāśūnyatayā manasikāraśūnyatā veditavyā, mahākaruṇāviviktatayā manasikāraviviktatā veditavyā, mahākaruṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

āveṇikabuddhadharmāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, āveṇikabuddhadharmābhāvatayā manasikārābhāvatā veditavyā, āveṇikabuddhadharmāsvabhāvatayā manasikārāsvabhāvatā veditavyā, āveṇikabuddhadharmaśūnyatayā manasikāraśūnyatā veditavyā, āveṇikabuddhadharmaviviktatayā manasikāraviviktatā veditavyā, āveṇikabuddhadharmānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sarvajñatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sarvajñatābhāvatayā manasikārābhāvatā veditavyā, sarvajñatāsvabhāvatayā (ŚsP II-2 111) manasikārāsvabhāvatā veditavyā, sarvajñatāśūnyatayā manasikāraśūnyatā veditavyā, sarvajñatāviviktatayā manasikāraviviktatā veditavyā, sarvajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mārgākārajñatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mārgākārajñatābhāvatayā manasikārābhāvatā veditavyā, mārgākārajñatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, mārgākārajñatāśūnyatayā manasikāraśūnyatā veditavyā, mārgākārajñatāviviktatayā manasikāraviviktatā veditavyā, mārgākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sarvākārajñatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sarvākārajñatābhāvatayā manasikārābhāvatā veditavyā, sarvākārajñatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sarvākārajñatāśūnyatayā manasikāraśūnyatā veditavyā, sarvākārajñatāviviktatayā manasikāraviviktatā veditavyā, sarvākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

bodhyaṅgāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bodhyaṅgābhāvatyā manasikārābhāvatā veditavyā, bodhyaṅgāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bodhyaṅgaśūnyatayā manasikāraśūnyatā veditavyā, bodhyaṅgaviviktatayā manasikāraviviktatā veditavyā, bodhyaṅgānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

anenāyuṣmañ chāradvatīputra paryāyeṇa bodhisattvo mahāsattvo 'virahita eva tena manasikāreṇa veditavyaḥ, yad uta mahākaruṇāmanasikārena.

atha bhagavān āyuṣmate subhūtaye sādhukāram adāt: sādhu sādhu subhūte, evaṃ khalu subhūte bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitopadeṣṭavyā, yathā tvam upadiśasi yathāpi taṃ tathāgatasyānubhāvena evaṃ ca punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, yathā tvam upadiśasi. asmin khalu punaḥ prajñāpāramitā parivartā.

āyuṣmatā subhūtinā bhāṣyamāne ayam trisāhasramahāsāhasro lokadhātuḥ ṣaḍ vikāram akaṃpat prākaṃpat saṃprākaṃpat, avedhat prāvedhat saṃprāvedhat, acarat prācarat saṃprācarat, akṣubhyat (ŚsP II-2 112) prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, araṇat prāraṇat saṃprāraṇat, pūrvā dig avanamati sma, paścimā dig unnamati sma, pūrvā dig unnamati sma, paścimā dig avanamati sma, uttarā dig avanamati sma, dakṣiṇā dig unnamati sma, uttarā dig unnamati sma, dakṣiṇā dig avanamati sma, madhyeṣv avanamati sma, anteṣv unnamati sma, anteṣv avanamati sma, madhyeṣu unnamati sma.

atha bhagavāṃs tasyāṃ velāyāṃ smitaṃ prādur akārṣīt.

athāyuṣmāṃ subhūtir bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasyāviṣkaraṇe?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva pūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante,

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva dakṣiṇasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddho imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante,

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva paścimāyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivottarāyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivottarapūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva pūrvadakṣiṇasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ (ŚsP II-2 113) mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva dakṣiṇapaścimāyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva paścimottarasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivādhastād diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivopariṣṭād diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yasmin khalu punaḥ subhūte prajñāpāramitānirdeśe bhāṣyamāṇe dvādaśānām ayutānāṃ devamāṇuṣyakānāṃ prajñāpāramitāyā anutpattikeṣu dharmeṣu kṣāntir utpannā, teṣām api samantād daśasu dikṣu lokadhātuṣu buddhānāṃ bhagavatāṃ prajñāpāramitāṃ bhāṣamāṇānām asaṃkhyeyānām aprameyānāṃ sattvānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni.

śatasāhasryāḥ prajñāpāramitāyāḥ subhūtiparivartas trayodaśamaḥ

ŚsP II-2 114

atha khalu yāvantas trisāhasramahāsāhasre lokadhātau mahārājānas te sarve 'nekair devaputrakoṭīniyutaśatasāhasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau śakrā devendrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau suyāmā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau saṃtuṣitā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau nirmitā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau vaśavartinā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau mahābrahmāṇas te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau ābhāsvarā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau śubhakṛtsnā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau bṛhatphalā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau śuddhāvāsakāyikā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau yaś ca teṣāṃ cāturmahārājakāyikānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ trayastriṃśānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ yāmānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ tuṣitānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ nirmāṇaratīnāṃ devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ paranirmitavaśavartināṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ brahmakāyikānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣām (ŚsP II-2 115) ābhāsvarāṇām devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣām śubhakṛtsnānām devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ bṛhatphalānāṃ devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ śuddhāvāsakāyikānāṃ devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, sa tathāgatasya prakṛtyavabhāsasya śatatamīm api kalāṃ nopaiti, sahasratamīm api kalāṃ nopaiti, śatasahasratamīm api kalāṃ nopaiti, koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām apy upamām apy upaniśām api na kṣamate, tathāgatasya prakṛtyā ābhāyāḥ purataḥ sarvās tā devānāṃ karmavipākajā ābhā na bhāsante na tapanti na virocante, tathāgatasyaiṣābhā sāgrākhyāyate jyeṣṭhākhyāyate viśiṣṭākhyāyate varākhyāyate pravarākhyāte praṇītākhyāyate anuttarākhyāyate niruttarākhyāyate.

atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: ete bhadanta subhūte yāvantas trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devāḥ trayastriṃśā devā yāmā devā tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devāḥ śuddhāvāsakāyikā devās te sarve saṃnipatitā bhadanta subhūte dharmaśravaṇāya prajñāpāramitopadeśaṃ śrotukāmāḥ.

kathaṃ bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam?

katamā ca bodhisattvasya mahāsattvasya prajñāpāramitā?

kathaṃ ca bodhisattvena mahāsattvena prajñāpāraitāyāṃ śikṣitavyam?

evam ukte āyuṣmān subhūtiḥ śakram devānām indram etad avocat: tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikurūpadeśyāmi buddhānubhāvena buddhādhiṣṭhānena ca bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāyāṃ yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ yathā ca śikṣitavyam. yaiś ca devaputrair anuttarāyai samyaksaṃbodhaye cittaṃ notpāditam, tair apy anuttarāyai samyaksaṃbodhaye cittam utpādayitavyam. ye punar avakrāntasamyaktvanyāmāt, te pratibalā anuttarāyai samyaksaṃbodhaye cittam utpādayitum. tat kasya hetoḥ?

ŚsP II-2 116

baddhasimā hi te saṃsārasrotasaḥ.

api tu khalu punas teṣām apy anumode saced anuttarāyai samyaksaṃbodhyaye cittam utpādayati, nāhaṃ teṣāṃ kuśalapakṣasyāntarāyaṃ karomi viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyaḥ.

tatra katamā kauśika bodhisattvasya mahāsattvasya prajñāpāramitā?

iha kauśika bodhisattvena mahāsattvena sarvākārajñatāpratisaṃyuktena cittotpādena, rūpam anityato manasikartavyaṃ, rūpaṃ duḥkhato manasikartavyaṃ, rūpam anātmato manasikartavyaṃ, rūpaṃ śāntato manasikartavyaṃ, rūpaṃ viviktato manasikartavyaṃ, rūpaṃ rogato manasikartavyaṃ, rūpaṃ gaṇḍato manasikartavyaṃ, rūpaṃ śalyato manasikartavyaṃ, rūpam aghato manasikartavyaṃ, rūpam ābādhato manasikartavyaṃ, rūpaṃ parato manasikartavyaṃ, rūpaṃ pralopadharmato manasikartavyaṃ, rūpaṃ calato manasikartavyaṃ, rūpaṃ prabhaṅgulato manasikartavyaṃ, rūpaṃ bhayato manasikartavyaṃ, rūpam upasargato manasikartavyaṃ, rūpaṃ śūnyato manasikartavyaṃ, rūpam anātmīyato manasikartavyaṃ, rūpam anāśvāsikato manasikartavyaṃ, rūpaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vedanānityato manasikartavyā, vedanā duḥkhato manasikartavyā, vedanānātmato manasikartavyā, vedanā śāntato manasikartavyā, vedanā viviktato manasikartavyā, vedanā rogato manasikartavyā, vedanā gaṇḍato manasikartavyā, vedanā śalyato manasikartavyā, vedanāghato manasikartavyā, vedanābādhato manasikartavyā, vedanā parato manasikartavyā, vedanā pralopadharmato manasikartavyā, vedanā calato manasikartavyā, vedanā prabhaṅgulato manasikartavyā, vedanā bhayato manasikartavyā, vedanopasargato manasikartavyā, vedanā śūnyato manasikartavyā, vedanānātmīyato manasikartavyā, vedanā nāśvāsikato manasikartavyā, vedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃjñānityato manasikartavyā, saṃjñā duḥkhato manasikartavyā, saṃjñā nātmato manasikartavyā, saṃjñā śāntato manasikartavyā, saṃjñā viviktato manasikartavyā, saṃjñā rogato manasikartavyā, saṃjñā gaṇḍato manasikartavyā, saṃjñā śalyato manasikartavyā, saṃjñāghato manasikartavyā, saṃjñābādhato (ŚsP II-2 117) manasikartavyā, saṃjñā parato manasikartavyā, saṃjñā pralopadharmato manasikartavyā, saṃjñā calato manasikartavyā, saṃjñā prabhaṅgulato manasikartavyā, saṃjñā bhayato manasikartavyā, saṃjñopasargato manasikartavyā, saṃjñā śūnyato manasikartavyā, saṃjñānātmlyato manasikartavyā, saṃjñā nāśvāsikato manasikartavyā, saṃjñā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃskārā anityato manasikartavyāḥ, saṃskārā duḥkhato manasikartavyāḥ, saṃskārā anātmato manasikartavyāḥ, saṃskārāḥ śāntato manasikartavyāḥ, saṃskārā viviktato manasikartavyāḥ, saṃskārā rogato manasikartavyāḥ, saṃskārā gaṇḍato manasikartavyāḥ, saṃskārāḥ śalyato manasikartavyāḥ, saṃskārā aghato manasikartavyāḥ, saṃskārā ābādhato manasikartavyāḥ, saṃskārāḥ parato manasikartavyāḥ, saṃskārāḥ pralopadharmato manasikartavyāḥ, saṃskārāś calato manasikartavyāḥ, saṃskārāḥ prabhaṅgulato manasikartavyāḥ, saṃskārā bhayato manasikartavyāḥ, saṃskārā upasargato manasikartavyāḥ, saṃskārāḥ śūnyato manasikartavyāḥ, saṃskārā anātmīyato manasikartavyāḥ, saṃskārā anāśvāsikato manasikartavyāḥ, saṃskārā vyābādhato manasikartavyāḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vijñānam anityato manasikartavyaṃ, vijñānaṃ duḥkhato manasikartavyaṃ, vijñānam anātmato manasikartavyaṃ, vijñānaṃ śāntato manasikartavyaṃ, vijñānaṃ viviktato manasikartavyaṃ, vijñānaṃ rogato manasikartavyaṃ, vijñānaṃ gaṇḍato manasikartavyaṃ, vijñānaṃ śalyato manasikartavyaṃ, vijñānam aghato manasikartavyaṃ, vijñānam ābādhato manasikartavyaṃ, vijñānaṃ parato manasikartavyaṃ, vijñānaṃ pralopadharmato manasikartavyaṃ, vijñānaṃ calato manasikartavyaṃ, vijñānaṃ prabhaṅgulato manasikartavyaṃ, vijñānaṃ bhayato manasikartavyaṃ, vijñānam upasargato manasikartavyaṃ, vijñānaṃ śūnyato manasikartavyaṃ, vijñānam anātmīyato manasikartavyaṃ, vijñānam anāśvāsikato manasikartavyaṃ, vijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣur anityato manasikartavyaṃ, cakṣur duḥkhato manasikartavyaṃ, cakṣur anātmato manasikartavyaṃ, cakṣuḥ śāntato manasikartavyaṃ, cakṣur viviktato manasikartavyaṃ, cakṣur rogato manasikartavyaṃ, cakṣur gaṇḍato manasikartavyaṃ, (ŚsP II-2 118) cakṣuḥ śalyato manasikartavyaṃ, cakṣur aghato manasikartavyaṃ, cakṣur ābādhato manasikartavyaṃ, cakṣuḥ parato manasikartavyaṃ, cakṣuḥ pralopadharmato manasikartavyaṃ, cakṣuś calato manasikartavyaṃ, cakṣuḥ prabhaṅgulato manasikartavyaṃ, cakṣur bhayato manasikartavyaṃ, cakṣur upasargato manasikartavyaṃ, cakṣuḥ śūnyato manasikartavyaṃ, cakṣur anātmīyato manasikartavyaṃ, cakṣur anāśvāsikato manasikartavyaṃ, cakṣur vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotram anityato manasikartavyaṃ, śrotraṃ duḥkhato manasikartavyaṃ, śrotram anātmato manasikartavyaṃ, śrotraṃ śāntato manasikartavyaṃ, śrotraṃ viviktato manasikartavyaṃ, śrotraṃ rogato manasikartavyaṃ, śrotraṃ gaṇḍato manasikartavyaṃ, śrotraṃ śalyato manasikartavyaṃ, śrotram aghato manasikartavyaṃ, śrotram ābādhato manasikartavyaṃ, śrotraṃ parato manasikartavyaṃ, śrotraṃ pralopadharmato manasikartavyaṃ, śrotraṃ calato manasikartavyaṃ, śrotraṃ prabhaṅgulato manasikartavyaṃ, śrotraṃ bhayato manasikartavyaṃ, śrotram upasargato manasikartavyaṃ, śrotraṃ śūnyato manasikartavyaṃ, śrotram anātmīyato manasikartavyaṃ, śrotram anāśvāsikato manasikartavyaṃ, śrotraṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇam anityato manasikartavyaṃ, ghrāṇaṃ duḥkhato manasikartavyaṃ, ghrāṇam anātmato manasikartavyaṃ, ghrāṇaṃ śāntato manasikartavyaṃ, ghrāṇaṃ viviktato manasikartavyaṃ, ghrāṇaṃ rogato manasikartavyaṃ, ghrāṇaṃ gaṇḍato manasikartavyaṃ, ghrāṇaṃ śalyato manasikartavyaṃ, ghrāṇam aghato manasikartavyaṃ, ghrāṇam ābādhato manasikartavyaṃ, ghrāṇaṃ parato manasikartavyaṃ, ghrāṇaṃ pralopadharmato manasikartavyaṃ, ghrāṇaṃ calato manasikartavyaṃ, ghrāṇaṃ prabhaṅgulato manasikartavyaṃ, ghrāṇaṃ bhayato manasikartavyaṃ, ghrāṇam upasargato manasikartavyaṃ, ghrāṇaṃ śūnyato manasikartavyaṃ, ghrāṇam anātmīyato manasikartavyaṃ, ghrāṇam anāśvāsikato manasikartavyaṃ, ghrāṇaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvānityato manasikartavyā, jihvā duḥkhato manasikartavyā, jihvānātmato manasikartavyā, (ŚsP II-2 119) jihvā śāntato manasikartavyā, jihvā viviktato manasikartavyā, jihvā rogato manasikartavyā, jihvā gaṇḍato manasikartavyā, jihvā śalyato manasikartavyā, jihvāghato manasikartavyā, jihvābādhato manasikartavyā, jihvā parato manasikartavyā, jihvā pralopadharmato manasikartavyā, jihvā calato manasikartavyā, jihvā prabhaṅgulato manasikartavyā, jihvā bhayato manasikartavyā, jihvopasargato manasikartavyā, jihvā śūnyato manasikartavyā, jihvānātmīyato manasikartavyā, jihvānāśvāsikato manasikartavyā, jihvā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyo 'nityato manasikartavyaḥ, kāyo duḥkhato manasikartavyaḥ, kāyo 'nātmato manasikartavyaḥ, kāyaḥ śāntato manasikartavyaḥ, kāyo viviktato manasikartavyaḥ, kāyo rogato manasikartavyaḥ, kāyo gaṇḍato manasikartavyaḥ, kāyaḥ śalyato manasikartavyaḥ, kāyo 'ghato manasikartavyaḥ, kāya ābādhato manasikartavyaḥ, kāyaḥ parato manasikartavyaḥ, kāyaḥ pralopadharmato manasikartavyaḥ, kāyaś calato manasikartavyaḥ, kāyaḥ prabhaṅgulato manasikartavyaḥ, kāyo bhayato manasikartavyaḥ, kāya upasargato manasikartavyaḥ, kāyaḥ śūnyato manasikartavyaḥ, kāyo 'nātmīyato manasikartavyaḥ, kāyo 'nāśvāsikato manasikartavyaḥ, kāyo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, mano 'nityato manasikartavyaṃ, mano duḥkhato manasikartavyaṃ, mano 'nātmato manasikartavyaṃ, manaḥ śāntato manasikartavyaṃ, mano viviktato manasikartavyaṃ, mano rogato manasikartavyaṃ, mano gaṇḍato manasikartavyaṃ, manaḥ śalyato manasikartavyaṃ, mano 'ghato manasikartavyaṃ, mana ābādhato manasikartavyaṃ, manaḥ parato manasikartavyaṃ, manaḥ pralopadharmato manasikartavyaṃ, manaś calato manasikartavyaṃ, manaḥ prabhaṅgulato manasikartavyaṃ, mano bhayato manasikartavyaṃ, mana upasargato manasikartavyaṃ, manaḥ śūnyato manasikartavyaṃ, mano 'nātmīyato manasikartavyaṃ, mano 'nāśvāsikato manasikartavyaṃ, mano vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, rūpam anityato manasikartavyaṃ, rūpaṃ duḥkhato manasikartavyaṃ, rūpam anātmato manasikartavyaṃ, rūpaṃ śāntato manasikartavyaṃ, rūpaṃ viviktato manasikartavyaṃ, rūpaṃ rogato manasikartavyaṃ, rūpaṃ gaṇḍato manasikartavyaṃ, (ŚsP II-2 120) rūpaṃ śalyato manasikartavyaṃ, rūpam aghato manasikartavyaṃ, rūpam ābādhato manasikartavyaṃ, rūpaṃ parato manasikartavyaṃ, rūpaṃ pralopadharmato manasikartavyaṃ, rūpaṃ calato manasikartavyaṃ, rūpaṃ prabhaṅgulato manasikartavyaṃ, rūpaṃ bhayato manasikartavyaṃ, rūpam upasargato manasikartavyaṃ, rūpaṃ śūnyato manasikartavyaṃ, rūpam anātmīyato manasikartavyaṃ, rūpam anāśvāsikato manasikartavyaṃ, rūpaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śabdo 'nityato manasikartavyaḥ, śabdo duḥkhato manasikartavyaḥ, śabdo 'nātmato manasikartavyaḥ, śabdaḥ śāntato manasikartavyaḥ, śabdo viviktato manasikartavyaḥ, śabdo rogato manasikartavyaḥ, śabdo gaṇḍato manasikartavyaḥ, śabdaḥ śalyato manasikartavyaḥ, śabdo 'ghato manasikartavyaḥ, śabda ābādhato manasikartavyaḥ, śabdaḥ parato manasikartavyaḥ, śabdaḥ pralopadharmato manasikartavyaḥ, śabdaś calato manasikartavyaḥ, śabdaḥ prabhaṅgulato manasikartavyaḥ, śabdo bhayato manasikartavyaḥ, śabda upasargato manasikartavyaḥ, śabdaḥ śūnyato manasikartavyaḥ, śabdo 'nātmīyato manasikartavyaḥ, śabdo 'nāśvāsikato manasikartavyaḥ, śabdo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, gandho 'nityato manasikartavyaḥ, gandho duḥkhato manasikartavyaḥ, gandho nātmato manasikartavyaḥ, gandhaḥ śāntato manasikartavyaḥ, gandho viviktato manasikartavyaḥ, gandho rogato manasikartavyaḥ, gandho gaṇḍato manasikartavyaḥ, gandhaḥ śalyato manasikartavyaḥ, gandho ghato manasikartavyaḥ, gandha ābādhato manasikartavyaḥ, gandhaḥ parato manasikartavyaḥ, gandhaḥ pralopadharmato manasikartavyaḥ, gandhaś calato manasikartavyaḥ, gandhaḥ prabhaṅgulato manasikartavyaḥ, gandho bhayato manasikartavyaḥ, gandha upasargato manasikartavyaḥ, gandhaḥ śūnyato manasikartavyaḥ, gandho nātmīyato manasikartavyaḥ, gandho 'nāśvāsikato manasikartavyaḥ, gandho vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, raso nityato manasikartavyaḥ, raso duḥkhato manasikartavyaḥ, raso 'nātmato manasikartavyaḥ, rasaḥ śāntato manasikartavyaḥ, raso viviktato manasikartavyaḥ, raso rogato (ŚsP II-2 121) manasikartavyaḥ, raso gaṇḍato manasikartavyaḥ, rasaḥ śalyato manasikartavyaḥ, raso 'ghato manasikartavyaḥ, rasa ābādhato manasikartavyaḥ, rasaḥ parato manasikartavyaḥ, rasaḥ pralopadharmato manasikartavyaḥ, rasaś calato manasikartavyaḥ, rasaḥ prabhaṅgulato manasikartavyaḥ, raso bhayato manasikartavyaḥ, rasa upasargato manasikartavyaḥ, rasaḥ śūnyato manasikartavyaḥ, raso 'nātmīyato manasikartavyaḥ, raso 'nāśvāsikato manasikartavyaḥ, raso vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, sparśo 'nityato manasikartavyaḥ, sparśo duḥkhato manasikartavyaḥ, sparśo 'nātmato manasikartavyaḥ, sparśaḥ śāntato manasikartavyaḥ, sparśo viviktato manasikartavyaḥ, sparśo rogato manasikartavyaḥ, sparśo gaṇḍato manasikartavyaḥ, sparśaḥ śalyato manasikartavyaḥ, sparśo 'ghato manasikartavyaḥ, sparśa ābādhato manasikartavyaḥ, sparśaḥ parato manasikartavyaḥ, sparśaḥ pralopadharmato manasikartavyaḥ, sparśaś calato manasikartavyaḥ, sparśaḥ prabhaṅgulato manasikartavyaḥ, sparśo bhayato manasikartavyaḥ, sparśa upasargato manasikartavyaḥ, sparśaḥ śūnyato manasikartavyaḥ, sparśo 'nātmīyato manasikartavyaḥ, sparśo 'nāśvāsikato manasikartavyaḥ, sparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvakārajñatāpratisaṃyuktena cittotpādena, dharmā anityato manasikartavyāḥ, dharmā duḥkhato manasikartavyāḥ, dharmā anātmato manasikartavyāḥ, dharmāḥ śāntato manasikartavyāḥ, dharmā viviktato manasikartavyāḥ, dharmā rogato manasikartavyāḥ, dharmā gaṇḍato manasikartavyāḥ, dharmāḥ śalyato manasikartavyāḥ, dharmā aghato manasikartavyāḥ, dharmā ābādhato manasikartavyāḥ, dharmāḥ parato manasikartavyāḥ, dharmāḥ pralopadharmato manasikartavyāḥ, dharmāś calato manasikartavyāḥ, dharmāḥ prabhaṅgulato manasikartavyāḥ, dharmā bhayato manasikartavyāḥ, dharmā upasargato manasikartavyāḥ, dharmāḥ śūnyato manasikartavyāḥ, dharmā anātmīyato manasikartavyāḥ, dharmā anāśvāsikato manasikartavyāḥ, dharmā vyābādhato manasikartavyāḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣurvijñānam anityato manasikartavyaṃ, cakṣurvijñānaṃ duḥkhato manasikartavyaṃ, cakṣurvijñānam anātmato manasikartavyaṃ, cakṣurvijñānaṃ śāntato manasikartavyaṃ, (ŚsP II-2 122) cakṣurvijñānaṃ viviktato manasikartavyaṃ, cakṣurvijñānaṃ rogato manasikartavyaṃ, cakṣurvijñānaṃ gaṇḍato manasikartavyaṃ, cakṣurvijñānaṃ śalyato manasikartavyaṃ, cakṣurvijñānam aghato manasikartavyaṃ, cakṣurvijñānam ābādhato manasikartavyaṃ, cakṣurvijñānaṃ parato manasikartavyaṃ, cakṣurvijñānaṃ pralopadharmato manasikartavyaṃ, cakṣurvijñānaṃ calato manasikartavyaṃ, cakṣurvijñānaṃ prabhaṅgulato manasikartavyaṃ, cakṣurvijñānaṃ bhayato manasikartavyaṃ, cakṣurvijñānam upasargato manasikartavyaṃ, cakṣurvijñānaṃ śūnyato manasikartavyaṃ, cakṣurvijñānam anātmīyato manasikartavyaṃ, cakṣurvijñānam anāśvāsikato manasikartavyaṃ, cakṣurvijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotravijñānam anityato manasikartavyaṃ, śrotravijñānaṃ duḥkhato manasikartavyaṃ, śrotravijñānam anātmato manasikartavyaṃ, śrotravijñānaṃ śāntato manasikartavyaṃ, śrotravijñānaṃ viviktato manasikartavyaṃ, śrotravijñānaṃ rogato manasikartavyaṃ, śrotravijñānaṃ gaṇḍato manasikartavyaṃ, śrotravijñānaṃ śalyato manasikartavyaṃ, śrotravijñānam aghato manasikartavyaṃ, śrotravijñānam ābādhato manasikartavyaṃ, śrotravijñānaṃ parato manasikartavyaṃ, śrotravijñānaṃ pralopadharmato manasikartavyaṃ, śrotravijñānaṃ calato manasikartavyaṃ, śrotravijñānaṃ prabhaṅgulato manasikartavyaṃ, śrotravijñānaṃ bhayato manasikartavyaṃ, śrotravijñānam upasargato manasikartavyaṃ, śrotravijñānaṃ śūnyato manasikartavyaṃ, śrotravijñānam anātmīyato manasikartavyaṃ, śrotravijñānam anāśvāsikato manasikartavyaṃ, śrotravijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇavijñānam anityato manasikartavyaṃ, ghrāṇavijñānaṃ duḥkhato manasikartavyaṃ, ghrāṇavijñānam anātmato manasikartavyaṃ, ghrāṇavijñānaṃ śāntato manasikartavyaṃ, ghrāṇavijñānaṃ viviktato manasikartavyaṃ, ghrāṇavijñānaṃ rogato manasikartavyaṃ, ghrāṇavijñānaṃ gaṇḍato manasikartavyaṃ, ghrāṇavijñānaṃ śalyato manasikartavyaṃ, ghrāṇavijñānam aghato manasikartavyaṃ, ghrāṇavijñānam ābādhato manasikartavyaṃ, ghrāṇavijñānaṃ parato manasikartavyaṃ, ghrāṇavijñānaṃ pralopadharmato manasikartavyaṃ, ghrāṇavijñānaṃ calato manasikartavyaṃ, ghrāṇavijñānaṃ (ŚsP II-2 123) prabhaṅgulato manasikartavyaṃ, ghrāṇavijñānaṃ bhayato manasikartavyaṃ, ghrāṇavijñānam upasargato manasikartavyaṃ, ghrāṇavijñānaṃ śūnyato manasikartavyaṃ, ghrāṇavijñānam anātmīyato manasikartavyaṃ, ghrāṇavijñānam anāśvāsikato manasikartavyaṃ, ghrāṇavijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvāvijñānam anityato manasikartavyaṃ, jihvāvijñānaṃ duḥkhato manasikartavyaṃ, jihvāvijñānam anātmato manasikartavyaṃ, jihvāvijñānaṃ śāntato manasikartavyaṃ, jihvāvijñānaṃ viviktato manasikartavyaṃ, jihvāvijñānaṃ rogato manasikartavyaṃ, jihvāvijñānaṃ gaṇḍato manasikartavyaṃ, jihvāvijñānaṃ śalyato manasikartavyaṃ, jihvāvijñānam aghato manasikartavyaṃ, jihvāvijñānam ābādhato manasikartavyaṃ, jihvāvijñānaṃ parato manasikartavyaṃ, jihvāvijñānaṃ pralopadharmato manasikartavyaṃ, jihvāvijñānaṃ calato manasikartavyaṃ, jihvāvijñānaṃ prabhaṅgulato manasikartavyaṃ, jihvāvijñānaṃ bhayato manasikartavyaṃ, jihvāvijñānam upasargato manasikartavyaṃ, jihvāvijñānaṃ śūnyato manasikartavyaṃ, jihvāvijñānam anātmīyato manasikartavyaṃ, jihvāvijñānam anāśvāsikato manasikartavyaṃ, jihvāvijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyavijñānam anityato manasikartavyaṃ, kāyavijñānaṃ duḥkhato manasikartavyaṃ, kāyavijñānam anātmato manasikartavyaṃ, kāyavijñānaṃ śāntato manasikartavyaṃ, kāyavijñānaṃ viviktato manasikartavyaṃ, kāyavijñānaṃ rogato manasikartavyaṃ, kāyavijñānaṃ gaṇḍato manasikartavyaṃ, kāyavijñānaṃ śalyato manasikartavyaṃ, kāyavijñānam aghato manasikartavyaṃ, kāyavijñānam ābādhato manasikartavyaṃ, kāyavijñānaṃ parato manasikartavyaṃ, kāyavijñānaṃ pralopadharmato manasikartavyaṃ, kāyavijñānaṃ calato manasikartavyaṃ, kāyavijñānaṃ prabhaṅgulato manasikartavyaṃ, kāyavijñānaṃ bhayato manasikartavyaṃ, kāyavijñānam upasargato manasikartavyaṃ, kāyavijñānaṃ śūnyato manasikartavyaṃ, kāyavijñānam anātmīyato manasikartavyaṃ, kāyavijñānam anāśvāsikato manasikartavyaṃ, kāyavijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, manovijñānam anityato manasikartavyaṃ, manovijñānaṃ duḥkhato manasikartavyaṃ, manovijñānam anātmato manasikartavyaṃ, manovijñānaṃ śāntato manasikartavyaṃ, (ŚsP II-2 124) manovijñānaṃ viviktato manasikartavyaṃ, manovijñānaṃ rogato manasikartavyaṃ, manovijñānaṃ gaṇḍato manasikartavyaṃ, manovijñānaṃ śalyato manasikartavyaṃ, manovijñānam aghato manasikartavyaṃ, manovijñānam ābādhato manasikartavyaṃ, manovijñānaṃ parato manasikartavyaṃ, manovijñānaṃ pralopadharmato manasikartavyaṃ, manovijñānaṃ calato manasikartavyaṃ, manovijñānaṃ prabhaṅgulato manasikartavyaṃ, manovijñānaṃ bhayato manasikartavyaṃ, manovijñānam upasargato manasikartavyaṃ, manovijñānaṃ śūnyato manasikartavyaṃ, manovijñānam anātmīyato manasikartavyaṃ, manovijñānam anāśvāsikato manasikartavyaṃ, manovijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣuḥsaṃsparśo 'nityato manasikartavyaḥ, cakṣuḥsaṃsparśo duḥkhato manasikartavyaḥ, cakṣuḥsaṃsparśo 'nātmato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ śāntato manasikartavyaḥ, cakṣuḥsaṃsparśo viviktato manasikartavyaḥ, cakṣuḥsaṃsparśo rogato manasikartavyaḥ, cakṣuḥsaṃsparśo gaṇḍato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ śalyato manasikartavyaḥ, cakṣuḥsaṃsparśo 'ghato manasikartavyaḥ, cakṣuḥsaṃsparśa ābādhato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ parato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ pralopadharmato manasikartavyaḥ, cakṣuḥsaṃsparśaś calato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, cakṣuḥsaṃsparśo bhayato manasikartavyaḥ, cakṣuḥsaṃsparśa upasargato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ śūnyato manasikartavyaḥ, cakṣuḥsaṃsparśo 'nātmīyato manasikartavyaḥ, cakṣuḥsaṃsparśo 'nāśvāsikato manasikartavyaḥ, cakṣuḥsaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotrasaṃsparśo 'nityato manasikartavyaḥ, śrotrasaṃsparśo duḥkhato manasikartavyaḥ, śrotrasaṃsparśo 'nātmato manasikartavyaḥ, śrotrasaṃsparśaḥ śāntato manasikartavyaḥ, śrotrasaṃsparśo viviktato manasikartavyaḥ, śrotrasaṃsparśo rogato manasikartavyaḥ, śrotrasaṃsparśo gaṇḍato manasikartavyaḥ, śrotrasaṃsparśaḥ śalyato manasikartavyaḥ, śrotrasaṃsparśo 'ghato manasikartavyaḥ, śrotrasaṃsparśa ābādhato manasikartavyaḥ, śrotrasaṃsparśaḥ parato manasikartavyaḥ, śrotrasaṃsparśaḥ pralopadharmato manasikartavyaḥ, śrotrasaṃsparśaś calato manasikartavyaḥ, śrotrasaṃsparśaḥ (ŚsP II-2 125) prabhaṅgulato manasikartavyaḥ, śrotrasaṃsparśo bhayato manasikartavyaḥ, śrotrasaṃsparśa upasargato manasikartavyaḥ, śrotrasaṃsparśaḥ śūnyato manasikartavyaḥ, śrotrasaṃsparśo 'nātmīyato manasikartavyaḥ, śrotrasaṃsparśo 'nāśvāsikato manasikartavyaḥ, śrotrasaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇasaṃsparśo 'nityato manasikartavyaḥ, ghrāṇasaṃsparśo duḥkhato manasikartavyaḥ, ghrāṇasaṃsparśo 'nātmato manasikartavyaḥ, ghrāṇasaṃsparśaḥ śāntato manasikartavyaḥ, ghrāṇasaṃsparśo viviktato manasikartavyaḥ, ghrāṇasaṃsparśo rogato manasikartavyaḥ, ghrāṇasaṃsparśo gaṇḍato manasikartavyaḥ, ghrāṇasaṃsparśaḥ śalyato manasikartavyaḥ, ghrāṇasaṃsparśo 'ghato manasikartavyaḥ, ghrāṇasaṃsparśa ābādhato manasikartavyaḥ, ghrāṇasaṃsparśaḥ parato manasikartavyaḥ, ghrāṇasaṃsparśaḥ pralopadharmato manasikartavyaḥ, ghrāṇasaṃsparśaś calato manasikartavyaḥ, ghrāṇasaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, ghrāṇasaṃsparśo bhayato manasikartavyaḥ, ghrāṇasaṃsparśa upasargato manasikartavyaḥ, ghrāṇasaṃsparśaḥ śūnyato manasikartavyaḥ, ghrāṇasaṃsparśo nātmīyato manasikartavyaḥ, ghrāṇasaṃsparśo 'nāśvāsikato manasikartavyaḥ, ghrāṇasaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvāsaṃsparśo 'nityato manasikartavyaḥ, jihvāsaṃsparśo duḥkhato manasikartavyaḥ, jihvāsaṃsparśo 'nātmato manasikartavyaḥ, jihvāsaṃsparśaḥ śāntato manasikartavyaḥ, jihvāsaṃsparśo viviktato manasikartavyaḥ, jihvāsaṃsparśo rogato manasikartavyaḥ, jihvāsaṃsparśo gaṇḍato manasikartavyaḥ, jihvāsaṃsparśaḥ śalyato manasikartavyaḥ, jihvāsaṃsparśo 'ghato manasikartavyaḥ, jihvāsaṃsparśa ābādhato manasikartavyaḥ, jihvāsaṃsparśaḥ parato manasikartavyaḥ, jihvāsaṃsparśaḥ pralopadharmato manasikartavyaḥ, jihvāsaṃsparśaś calato manasikartavyaḥ, jihvāsaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, jihvāsaṃsparśo bhayato manasikartavyaḥ, jihvāsaṃsparśa upasargato manasikartavyaḥ, jihvāsaṃsparśaḥ śūnyato manasikartavyaḥ, jihvāsaṃsparśo 'nātmīyato manasikartavyaḥ, jihvāsaṃsparśo 'nāśvāsikato manasikartavyaḥ, jihvāsaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyasaṃsparśo 'nityato (ŚsP II-2 126) manasikartavyaḥ, kāyasaṃsparśo duḥkhato manasikartavyaḥ, kāyasaṃsparśo 'nātmato manasikartavyaḥ, kāyasaṃsparśaḥ śāntato manasikartavyaḥ, kāyasaṃsparśo viviktato manasikartavyaḥ, kāyasaṃsparśo rogato manasikartavyaḥ, kāyasaṃsparśo gaṇḍato manasikartavyaḥ, kāyasaṃsparśaḥ śalyato manasikartavyaḥ, kāyasaṃsparśo 'ghato manasikartavyaḥ, kāyasaṃsparśa ābādhato manasikartavyaḥ, kāyasaṃsparśaḥ parato manasikartavyaḥ, kāyasaṃsparśaḥ pralopadharmato manasikartavyaḥ, kāyasaṃsparśaś calato manasikartavyaḥ, kāyasaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, kāyasaṃsparśo bhayato manasikartavyaḥ, kāyasaṃsparśa upasargato manasikartavyaḥ, kāyasaṃsparśaḥ śūnyato manasikartavyaḥ, kāyasaṃsparśo 'nātmīyato manasikartavyaḥ, kāyasaṃsparśo 'nāśvāsikato manasikartavyaḥ, kāyasaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, manaḥsaṃsparśo 'nityato manasikartavyaḥ, manaḥsaṃsparśo duḥkhato manasikartavyaḥ, manaḥsaṃsparśo 'nātmato manasikartavyaḥ, manaḥsaṃsparśaḥ śāntato manasikartavyaḥ, manaḥsaṃsparśo viviktato manasikartavyaḥ, manaḥsaṃsparśo rogato manasikartavyaḥ, manaḥsaṃsparśo gaṇḍato manasikartavyaḥ, manaḥsaṃsparśaḥ śalyato manasikartavyaḥ, manaḥsaṃsparśo 'ghato manasikartavyaḥ, manaḥsaṃsparśa ābādhato manasikartavyaḥ, manaḥsaṃsparśaḥ parato manasikartavyaḥ, manaḥsaṃsparśaḥ pralopadharmato manasikartavyaḥ, manaḥsaṃsparśaś calato manasikartavyaḥ, manaḥsaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, manaḥsaṃsparśo bhayato manasikartavyaḥ, manaḥsaṃsparśa upasargato manasikartavyaḥ, manaḥsaṃsparśaḥ śūnyato manasikartavyaḥ, manaḥsaṃsparśo 'nātmīyato manasikartavyaḥ, manaḥsaṃsparśo 'nāśvāsikato manasikartavyaḥ, manaḥsaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣuḥsaṃsparśapratyayavedanānityato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā duḥkhato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanānātmato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā śāntato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā viviktato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā rogato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā gaṇḍato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā śalyato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanāghato manasikartavyā, (ŚsP II-2 127) cakṣuḥsaṃsparśapratyayavedanābādhato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā parato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā pralopadharmato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā calato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā bhayato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanopasargato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā śūnyato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanānātmīyato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanānāśvāsikato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotrasaṃsparśapratyayavedanānityato manasikartavyā, śrotrasaṃsparśapratyayavedanā duḥkhato manasikartavyā, śrotrasaṃsparśapratyayavedanānātmato manasikartavyā, śrotrasaṃsparśapratyayavedanā śāntato manasikartavyā, śrotrasaṃsparśapratyayavedanā viviktato manasikartavyā, śrotrasaṃsparśapratyayavedanā rogato manasikartavyā, śrotrasaṃsparśapratyayavedanā gaṇḍato manasikartavyā, śrotrasaṃsparśapratyayavedanā śalyato manasikartavyā, śrotrasaṃsparśapratyayavedanāghato manasikartavyā, śrotrasaṃsparśapratyayavedanābādhato manasikartavyā, śrotrasaṃsparśapratyayavedanā parato manasikartavyā, śrotrasaṃsparśapratyayavedanā pralopadharmato manasikartavyā, śrotrasaṃsparśapratyayavedanā calato manasikartavyā, śrotrasaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, śrotrasaṃsparśapratyayavedanā bhayato manasikartavyā, śrotrasaṃsparśapratyayavedanopasargato manasikartavyā, śrotrasaṃsparśapratyayavedanā śūnyato manasikartavyā, śrotrasaṃsparśapratyayavedanā nātmīyato manasikartavyā, śrotrasaṃsparśapratyayavedanānāśvāsikato manasikartavyā, śrotrasaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇasaṃsparśapratyayavedanānityato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā duḥkhato manasikartavyā, ghrāṇasaṃsparśapratyayavedanānātmato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā śāntato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā viviktato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā rogato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā (ŚsP II-2 128) gaṇḍato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā śalyato manasikartavyā, ghrāṇasaṃsparśapratyayavedanāghato manasikartavyā, ghrāṇasaṃsparśapratyayavedanābādhato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā parato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā pralopadharmato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā calato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā bhayato manasikartavyā, ghrāṇasaṃsparśapratyayavedanopasargato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā śūnyato manasikartavyā, ghrāṇasaṃsparśapratyayavedanānātmīyato manasikartavyā, ghrāṇasaṃsparśapratyayavedanānāśvāsikato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvāsaṃsparśapratyayavedanānityato manasikartavyā, jihvāsaṃsparśapratyayavedanā duḥkhato manasikartavyā, jihvāsaṃsparśapratyayavedanānātmato manasikartavyā, jihvāsaṃsparśapratyayavedanā śāntato manasikartavyā, jihvāsaṃsparśapratyayavedanā viviktato manasikartavyā, jihvāsaṃsparśapratyayavedanā rogato manasikartavyā, jihvāsaṃsparśapratyayavedanā gaṇḍato manasikartavyā, jihvāsaṃsparśapratyayavedanā śalyato manasikartavyā, jihvāsaṃsparśapratyayavedanāghato manasikartavyā, jihvāsaṃsparśapratyayavedanābādhato manasikartavyā, jihvāsaṃsparśapratyayavedanā parato manasikartavyā, jihvāsaṃsparśapratyayavedanā pralopadharmato manasikartavyā, jihvāsaṃsparśapratyayavedanā calato manasikartavyā, jihvāsaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, jihvāsaṃsparśapratyayavedanā bhayato manasikartavyā, jihvāsaṃsparśapratyayavedanopasargato manasikartavyā, jihvāsaṃsparśapratyayavedanā śūnyato manasikartavyā, jihvāsaṃsparśapratyayavedanānātmīyato manasikartavyā, jihvāsaṃsparśapratyayavedanānāśvāsikato manasikartavyā, jihvāsaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyasaṃsparśapratyayavedanānityato manasikartavyā, kāyasaṃsparśapratyayavedanā duḥkhato manasikartavyā, kāyasaṃsparśapratyayavedanānātmato manasikartavyā, kāyasaṃsparśapratyayavedanā śāntato manasikartavyā, kāyasaṃsparśapratyayavedanā viviktato manasikartavyā, kāyasaṃsparśapratyayavedanā (ŚsP II-2 129) rogato manasikartavyā, kāyasaṃsparśapratyayavedanā gaṇḍato manasikartavyā, kāyasaṃsparśapratyayavedanā śalyato manasikartavyā, kāyasaṃsparśapratyayavedanāghato manasikartavyā, kāyasaṃsparśapratyayavedanābādhato manasikartavyā, kāyasaṃsparśapratyayavedanā parato manasikartavyā, kāyasaṃsparśapratyayavedanā pralopadharmato manasikartavyā, kāyasaṃsparśapratyayavedanā calato manasikartavyā, kāyasaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, kāyasaṃsparśapratyayavedanā bhayato manasikartavyā, kāyasaṃsparśapratyayavedanopasargato manasikartavyā, kāyasaṃsparśapratyayavedanā śūnyato manasikartavyā, kāyasaṃsparśapratyayavedanānātmīyato manasikartavyā, kāyasaṃsparśapratyayavedanānāśvāsikato manasikartavyā, kāyasaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, manaḥsaṃsparśapratyayavedanānityato manasikartavyā, manaḥsaṃsparśapratyayavedanā duḥkhato manasikartavyā, manaḥsaṃsparśapratyayavedanānātmato manasikartavyā, manaḥsaṃsparśapratyayavedanā śāntato manasikartavyā, manaḥsaṃsparśapratyayavedanā viviktato manasikartavyā, manaḥsaṃsparśapratyayavedanā rogato manasikartavyā, manaḥsaṃsparśapratyayavedanā gaṇḍato manasikartavyā, manaḥsaṃsparśapratyayavedanā śalyato manasikartavyā, manaḥsaṃsparśapratyayavedanāghato manasikartavyā, manaḥsaṃsparśapratyayavedanābādhato manasikartavyā, manaḥsaṃsparśapratyayavedanā parato manasikartavyā, manaḥsaṃsparśapratyayavedanā pralopadharmato manasikartavyā, manaḥsaṃsparśapratyayavedanā calato manasikartavyā, manaḥsaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, manaḥsaṃsparśapratyayavedanā bhayato manasikartavyā, manaḥsaṃsparśapratyayavedanopasargato manasikartavyā, manaḥsaṃsparśapratyayavedanā śūnyato manasikartavyā, manaḥsaṃsparśapratyayavedanā nātmīyato manasikartavyā, manaḥsaṃsparśapratyayavedanānāśvāsikato manasikartavyā, manaḥsaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, pṛthivīdhātur anityato manasikartavyaḥ, pṛthivīdhātur duḥkhato manasikartavyaḥ, pṛthivīdhātur anātmato manasikartavyaḥ, pṛthivīdhātuḥ śāntato manasikartavyaḥ, pṛthivīdhātur (ŚsP II-2 130) viviktato manasikartavyaḥ, pṛthivīdhātū rogato manasikartavyaḥ, pṛthivīdhātur gaṇḍato manasikartavyaḥ, pṛthivīdhātuḥ śalyato manasikartavyaḥ, pṛthivīdhātur aghato manasikartavyaḥ, pṛthivīdhātur ābādhato manasikartavyaḥ, pṛthivīdhātuḥ parato manasikartavyaḥ, pṛthivīdhātuḥ pralopadharmato manasikartavyaḥ, pṛthivīdhātuś calato manasikartavyaḥ, pṛthivīdhātuḥ prabhaṅgulato manasikartavyaḥ, pṛthivīdhātur bhayato manasikartavyaḥ, pṛthivīdhātur upasargato manasikartavyaḥ, pṛthivīdhātuḥ śūnyato manasikartavyaḥ, pṛthivīdhātur anātmīyato manasikartavyaḥ, pṛthivīdhātur anāśvāsikato manasikartavyaḥ, pṛthivīdhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, abdhātur anityato manasikartavyaḥ, abdhātur duḥkhato manasikartavyaḥ, abdhātur anātmato manasikartavyaḥ, abdhātuḥ śāntato manasikartavyaḥ, abdhātur viviktato manasikartavyaḥ, abdhātū rogato manasikartavyaḥ, abdhātur gaṇḍato manasikartavyaḥ, abdhātuḥ śalyato manasikartavyaḥ, abdhātur aghato manasikartavyaḥ, abdhātur ābādhato manasikartavyaḥ, abdhātuḥ parato manasikartavyaḥ, abdhātuḥ pralopadharmato manasikartavyaḥ, abdhātuś calato manasikartavyaḥ, abdhātuḥ prabhaṅgulato manasikartavyaḥ, abdhātur bhayato manasikartavyaḥ, abdhātur upasargato manasikartavyaḥ, abdhātuḥ śūnyato manasikartavyaḥ, abdhātur anātmīyato manasikartavyaḥ, abdhātur anāśvāsikato manasikartavyaḥ, abdhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, tejodhātur anityato manasikartavyaḥ, tejodhātur duḥkhato manasikartavyaḥ, tejodhātur anātmato manasikartavyaḥ, tejodhātuḥ śāntato manasikartavyaḥ, tejodhātur viviktato manasikartavyaḥ, tejodhātū rogato manasikartavyaḥ, tejodhātur gaṇḍato manasikartavyaḥ, tejodhātuḥ śalyato manasikartavyaḥ, tejodhātur aghato manasikartavyaḥ, tejodhātur ābādhato manasikartavyaḥ, tejodhātuḥ parato manasikartavyaḥ, tejodhātuḥ pralopadharmato manasikartavyaḥ, tejodhātuś calato manasikartavyaḥ, tejodhātuḥ prabhaṅgulato manasikartavyaḥ, tejodhātur bhayato manasikartavyaḥ, tejodhātur upasargato manasikartavyaḥ, tejodhātuḥ śūnyato manasikartavyaḥ, tejodhātur anātmīyato manasikartavyaḥ, tejodhātur anāśvāsikato manasikartavyaḥ, tejodhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

ŚsP II-2 131

sarvākārajñatāpratisaṃyuktena cittotpādena, vāyudhātur anityato manasikartavyaḥ, vāyudhātur duḥkhato manasikartavyaḥ, vāyudhātur anātmato manasikartavyaḥ, vāyudhātuḥ śāntato manasikartavyaḥ, vāyudhātur viviktato manasikartavyaḥ, vāyudhātū rogato manasikartavyaḥ, vāyudhātur gaṇḍato manasikartavyaḥ, vāyudhātuḥ śalyato manasikartavyaḥ, vāyudhātur aghato manasikartavyaḥ, vāyudhātur ābādhato manasikartavyaḥ, vāyudhātuḥ parato manasikartavyaḥ, vāyudhātuḥ pralopadharmato manasikartavyaḥ, vāyudhātuś calato manasikartavyaḥ, vāyudhātuḥ prabhaṅgulato manasikartavyaḥ, vāyudhātur bhayato manasikartavyaḥ, vāyudhātur upasargato manasikartavyaḥ, vāyudhātuḥ śūnyato manasikartavyaḥ, vāyudhātur anātmīyato manasikartavyaḥ, vāyudhātur anāśvāsikato manasikartavyaḥ, vāyudhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ākāśadhātur anityato manasikartavyaḥ, ākāśadhātur duḥkhato manasikartavyaḥ, ākāśadhātur anātmato manasikartavyaḥ, ākāśadhātuḥ śāntato manasikartavyaḥ, ākāśadhātur viviktato manasikartavyaḥ, ākāśadhātū rogato manasikartavyaḥ, ākāśadhātur gaṇḍato manasikartavyaḥ, ākāśadhātuḥ śalyato manasikartavyaḥ, ākāśadhātur aghato manasikartavyaḥ, ākāśadhātur ābādhato manasikartavyaḥ, ākāśadhātuḥ parato manasikartavyaḥ, ākāśadhātuḥ pralopadharmato manasikartavyaḥ, ākāśadhātuś calato manasikartavyaḥ, ākāśadhātuḥ prabhaṅgulato manasikartavyaḥ, ākāśadhātur bhayato manasikartavyaḥ, ākāśadhātur upasargato manasikartavyaḥ, ākāśadhātuḥ śūnyato manasikartavyaḥ, ākāśadhātur anātmīyato manasikartavyaḥ, ākāśadhātur anāśvāsikato manasikartavyaḥ, ākāśadhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vijñānadhātur anityato manasikartavyaḥ, vijñānadhātur duḥkhato manasikartavyaḥ, vijñānadhātur anātmato manasikartavyaḥ, vijñānadhātuḥ śāntato manasikartavyaḥ, vijñānadhātur viviktato manasikartavyaḥ, vijñānadhātū rogato manasikartavyaḥ, vijñānadhātur gaṇḍato manasikartavyaḥ, vijñānadhātuḥ śalyato manasikartavyaḥ, vijñānadhātur aghato manasikartavyaḥ, vijñānadhātur ābādhato manasikartavyaḥ, vijñānadhātuḥ parato manasikartavyaḥ, vijñānadhātuḥ pralopadharmato manasikartavyaḥ, vijñānadhātuś calato manasikartavyaḥ, (ŚsP II-2 132) vijñānadhātuḥ prabhaṅgulato manasikartavyaḥ, vijñānadhātur bhayato manasikartavyaḥ, vijñānadhātur upasargato manasikartavyaḥ, vijñānadhātuḥ śūnyato manasikartavyaḥ, vijñānadhātur anātmīyato manasikartavyaḥ, vijñānadhātur anāśvāsikato manasikartavyaḥ, vijñānadhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, avidyānityato manasikartavyā, avidyā duḥkhato manasikartavyā, avidyānātmato manasikartavyā, avidyā śāntato manasikartavyā, avidyā viviktato manasikartavyā, avidyā rogato manasikartavyā, avidyā gaṇḍato manasikartavyā, avidyā śalyato manasikartavyā, avidyāghato manasikartavyā, avidyābādhato manasikartavyā, avidyā parato manasikartavyā, avidyā pralopadharmato manasikartavyā, avidyā calato manasikartavyā, avidyā prabhaṅgulato manasikartavyā, avidyā bhayato manasikartavyā, avidyopasargato manasikartavyā, avidyā śūnyato manasikartavyā, avidyānātmīyato manasikartavyā, avidyānāśvāsikato manasikartavyā, avidyā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃskārā anityato manasikartavyāḥ, saṃskārā duḥkhato manasikartavyāḥ, saṃskārā anātmato manasikartavyāḥ, saṃskārāḥ śāntato manasikartavyāḥ, saṃskārā viviktato manasikartavyāḥ, saṃskārā rogato manasikartavyāḥ, saṃskārā gaṇḍato manasikartavyāḥ, saṃskārāḥ śalyato manasikartavyāḥ, saṃskārā aghato manasikartavyāḥ, saṃskārā ābādhato manasikartavyāḥ, saṃskārāḥ parato manasikartavyāḥ, saṃskārāḥ pralopadharmato manasikartavyāḥ, saṃskārāś calato manasikartavyāḥ, saṃskārāḥ prabhaṅgulato manasikartavyāḥ, saṃskārā bhayato manasikartavyāḥ, saṃskārā upasargato manasikartavyāḥ, saṃskārāḥ śūnyato manasikartavyāḥ, saṃskārā anātmīyato manasikartavyāḥ, saṃskārā anāśvāsikato manasikartavyāḥ, saṃskārā vyābādhato manasikartavyāḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vijñānam anityato manasikartavyaṃ, vijñānaṃ duḥkhato manasikartavyaṃ, vijñānam anātmato manasikartavyaṃ, vijñānaṃ śāntato manasikartavyaṃ, vijñānaṃ viviktato manasikartavyaṃ, vijñānaṃ rogato manasikartavyaṃ, vijñānaṃ gaṇḍato manasikartavyaṃ, vijñānaṃ śalyato manasikartavyaṃ, vijñānam aghato manasikartavyam, vijñānam ābādhato manasikartavyam, vijñānam parato (ŚsP II-2 133) manasikartavyaṃ, vijñānaṃ pralopadharmato manasikartavyaṃ, vijñānaṃ calato manasikartavyaṃ, vijñānaṃ prabhaṅgulato manasikartavyaṃ, vijñānaṃ bhayato manasikartavyaṃ, vijñānam upasargato manasikartavyaṃ, vijñānaṃ śūnyato manasikartavyaṃ, vijñānam anātmīyato manasikartavyaṃ, vijñānam anāśvāsikato manasikartavyaṃ, vijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, nāmarūpam anityato manasikartavyaṃ, nāmarūpaṃ duḥkhato manasikartavyaṃ, nāmarūpam anātmato manasikartavyaṃ, nāmarūpaṃ śāntato manasikartavyaṃ, nāmarūpaṃ viviktato manasikartavyaṃ, nāmarūpaṃ rogato manasikartavyaṃ, nāmarūpaṃ gaṇḍato manasikartavyaṃ, nāmarūpaṃ śalyato manasikartavyaṃ, nāmarūpam aghato manasikartavyaṃ, nāmarūpam ābādhato manasikartavyaṃ, nāmarūpaṃ parato manasikartavyaṃ, nāmarūpaṃ pralopadharmato manasikartavyaṃ, nāmarūpaṃ calato manasikartavyaṃ, nāmarūpaṃ prabhaṅgulato manasikartavyaṃ, nāmarūpaṃ bhayato manasikartavyaṃ, nāmarūpam upasargato manasikartavyaṃ, nāmarūpaṃ śūnyato manasikartavyaṃ, nāmarūpam anātmīyato manasikartavyaṃ, nāmarūpam anāśvāsikato manasikartavyaṃ, nāmarūpaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ṣaḍāyatanam anityato manasikartavyam, sadāyatanam duhkhato manasikartavyam, sadāyatanam anātmato manasikartavyaṃ, ṣaḍāyatanaṃ śāntato manasikartavyaṃ, ṣaḍāyatanaṃ viviktato manasikartavyaṃ, ṣaḍāyatanaṃ rogato manasikartavyaṃ, ṣaḍāyatanaṃ gaṇḍato manasikartavyaṃ, ṣaḍāyatanaṃ śalyato manasikartavyaṃ, ṣaḍāyatanam aghato manasikartavyaṃ, ṣaḍāyatanam ābādhato manasikartavyaṃ, ṣaḍāyatanaṃ parato manasikartavyaṃ, ṣaḍāyatanaṃ pralopadharmato manasikartavyaṃ, ṣaḍāyatanaṃ calato manasikartavyaṃ, ṣaḍāyatanaṃ prabhaṅgulato manasikartavyaṃ, ṣaḍāyatanaṃ bhayato manasikartavyaṃ, ṣaḍāyatanam upasargato manasikartavyaṃ, ṣaḍāyatanaṃ śūnyato manasikartavyaṃ, ṣaḍāyatanam anātmīyato manasikartavyaṃ, ṣaḍāyatanam anāśvāsikato manasikartavyaṃ, ṣaḍāyatanaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃsparśo 'nityato manasikartavyaḥ, saṃsparśo duḥkhato manasikartavyaḥ, saṃsparśo 'nātmato (ŚsP II-2 134) manasikartavyaḥ, saṃsparśaḥ śāntato manasikartavyaḥ, saṃsparśo viviktato manasikartavyaḥ, saṃsparśo rogato manasikartavyaḥ, saṃsparśo gaṇḍato manasikartavyaḥ, saṃsparśaḥ śalyato manasikartavyaḥ, saṃsparśo 'ghato manasikartavyaḥ, saṃsparśa ābādhato manasikartavyaḥ, saṃsparśaḥ parato manasikartavyaḥ, saṃsparśaḥ pralopadharmato manasikartavyaḥ, saṃsparśaś calato manasikartavyaḥ, saṃsparśaḥ prabhaṅgulato manasikartavyaḥ, saṃsparśo bhayato manasikartavyaḥ, saṃsparśa upasargato manasikartavyaḥ, saṃsparśaḥ śūnyato manasikartavyaḥ, saṃsparśo 'nātmīyato manasikartavyaḥ, saṃsparśo 'nāśvāsikato manasikartavyaḥ, saṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vedanānityato manasikartavyā, vedanā duḥkhato manasikartavyā, vedanānātmato manasikartavyā, vedanā śāntato manasikartavyā, vedanā viviktato manasikartavyā, vedanā rogato manasikartavyā, vedanā gaṇḍato manasikartavyā, vedanā śalyato manasikartavyā, vedanāghato manasikartavyā, vedanābādhato manasikartavyā, vedanā parato manasikartavyā, vedanā pralopadharmato manasikartavyā, vedanā calato manasikartavyā, vedanā prabhaṅgulato manasikartavyā, vedanā bhayato manasikartavyā, vedanopasargato manasikartavyā, vedanā śūnyato manasikartavyā, vedanānātmīyato manasikartavyā, vedanānāśvāsikato manasikartavyā, vedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, tṛṣṇānityato manasikartavyā, tṛṣṇā duḥkhato manasikartavyā, tṛṣṇānātmato manasikartavyā, tṛṣṇā śāntato manasikartavyā, tṛṣṇā viviktato manasikartavyā, tṛṣṇā rogato manasikartavyā, tṛsṇā gaṇḍato manasikartavyā, tṛṣṇā śalyato manasikartavyā, tṛṣṇāghato manasikartavyā, tṛṣṇābādhato manasikartavyā, tṛṣṇā parato manasikartavyā, tṛṣṇā pralopadharmato manasikartavyā, tṛṣṇā calato manasikartavyā, tṛṣṇā prabhaṅgulato manasikartavyā, tṛṣṇā bhayato manasikartavyā, tṛṣṇopasargato manasikartavyā, tṛṣṇā śūnyato manasikartavyā, tṛṣṇānātmīyato manasikartavyā, tṛṣṇānāśvāsikato manasikartavyā, tṛṣṇā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, upādānam anityato manasikartavyaṃ, upādānaṃ duḥkhato manasikartavyaṃ, upādānam anātmato manasikartavyaṃ, upādānaṃ śāntato manasikartavyaṃ, upādānaṃ (ŚsP II-2 135) viviktato manasikartavyaṃ, upādānaṃ rogato manasikartavyaṃ, upādānaṃ gaṇḍato manasikartavyaṃ, upādānaṃ śalyato manasikartavyaṃ, upādānam aghato manasikartavyaṃ, upādānam ābādhato manasikartavyaṃ, upādānaṃ parato manasikartavyaṃ, upādānaṃ pralopadharmato manasikartavyaṃ, upādānaṃ calato manasikartavyaṃ, upādānaṃ prabhaṅgulato manasikartavyaṃ, upādānaṃ bhayato manasikartavyaṃ, upādānam upasargato manasikartavyaṃ, upādānaṃ śūnyato manasikartavyaṃ, upādānam anātmīyato manasikartavyaṃ, upādānam anāśvāsikato manasikartavyaṃ, upādānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, bhavo 'nityato manasikartavyaḥ, bhavo duḥkhato manasikartavyaḥ, bhava anātmato manasikartavyaḥ, bhavaḥ śāntato manasikartavyaḥ, bhavo viviktato manasikartavyaḥ, bhavo rogato manasikartavyaḥ, bhavo gaṇḍato manasikartavyaḥ, bhavaḥ śalyato manasikartavyaḥ, bhavo 'ghato manasikartavyaḥ, bhava ābādhato manasikartavyaḥ, bhavaḥ parato manasikartavyaḥ, bhavaḥ pralopadharmato manasikartavyaḥ, bhavaś calato manasikartavyaḥ, bhavaḥ prabhaṅgulato manasikartavyaḥ, bhavo bhayato manasikartavyaḥ, bhava upasargato manasikartavyaḥ, bhavaḥ śūnyato manasikartavyaḥ, bhavo 'nātmīyato manasikartavyaḥ, bhavo 'nāśvāsikato manasikartavyaḥ, bhavo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jātir anityato manasikartavyā, jātir duḥkhato manasikartavyā, jātir anātmato manasikartavyā, jātiḥ śāntato manasikartavyā, jātir viviktato manasikartavyā, jātī rogato manasikartavyā, jātir gaṇḍato manasikartavyā, jātiḥ śalyato manasikartavyā, jātir aghato manasikartavyā, jātir ābādhato manasikartavyā, jātiḥ parato manasikartavyā, jātiḥ pralopadharmato manasikartavyā, jātiś calato manasikartavyā, jātiḥ prabhaṅgulato manasikartavyā, jātir bhayato manasikartavyā, jātir upasargato manasikartavyā, jātiḥ śūnyato manasikartavyā, jātir anātmīyato manasikartavyā, jātir anāśvāsikato manasikartavyā, jātir vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jarāmaraṇam anityato manasikartavyaṃ, jarāmaraṇaṃ duḥkhato manasikartavyaṃ, jarāmaraṇam anātmato manasikartavyaṃ, jarāmaraṇaṃ śāntato manasikartavyaṃ, jarāmaraṇaṃ viviktato manasikartavyaṃ, jarāmaraṇaṃ rogato manasikartavyaṃ, (ŚsP II-2 136) jarāmaraṇaṃ gaṇḍato manasikartavyaṃ, jarāmaraṇaṃ śalyato manasikartavyaṃ, jarāmaraṇam aghato manasikartavyaṃ, jarāmaraṇam ābādhato manasikartavyaṃ, jarāmaraṇaṃ parato manasikartavyaṃ, jarāmaraṇaṃ pralopadharmato manasikartavyaṃ, jarāmaraṇaṃ calato manasikartavyaṃ, jarāmaraṇaṃ prabhaṅgulato manasikartavyaṃ, jarāmaraṇaṃ bhayato manasikartavyaṃ, jarāmaraṇam upasargato manasikartavyaṃ, jarāmaraṇaṃ śūnyato manasikartavyaṃ, jarāmaraṇam anātmīyato manasikartavyaṃ, jarāmaraṇam anāśvāsikato manasikartavyaṃ, jarāmaraṇaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair dānapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ śīlapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ kṣāntipāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair vīryapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair dhyānapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ prajñāpāramitāyāṃ caraty anupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri smṛtyupasthānāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri samyakprahāṇāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāra ṛddhipādaṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ pañcendriyāṇi bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ pañca balāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ sapta bodhyaṅgāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair aṣṭāṅgamārgāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāry āryasatyāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri dhyānāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāry apramāṇāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś (ŚsP II-2 137) cittotpādaiś catasra ārūpyasamāpattīr bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair aṣṭau vimokṣāṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair anupūrvavihārasamāpattīr bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair abhijñāṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ samādhīṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair dhāraṇīmukhāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair daśatathāgatabalāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri vaiśāradyāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catasraḥ pratisaṃvido bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair mahāmaitrīṃ bhāvayanty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair mahākaruṇāṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair aṣṭā daśāveṇikabuddhadharmān bhāvayaty anupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratisaṃśikṣate dharmā evaite dharmān abhiṣyandayanti pariṣyandayanti paripūrayanti parispharayanti parimīmāṃsyante, nāsty atrātmā vā ātmīyaṃ va. tat kasya hetoḥ? tathā hi yad bodhisattvasya mahāsattvasya pariṇāmanācittaṃ tad bodhicitte na samavahitaṃ, yad bodhicittaṃ tat pariṇāmanācitte na samavahitaṃ, yat kauśika pariṇāmanācittaṃ tad bodhicitte na saṃvidyate nopalabhyate, yad bodhicittaṃ tat pariṇāmanācitte na saṃvidyate nopalabhyate. iyaṃ kausika bodhisattvasya mahāsattvasya prajñāpāramitā yad evaṃ sarvadharmāś ca pratyavekṣate na kvacid dharmeṣu paricarati.

evam ukte śakro devānām indraḥ subhūtisthaviram etad avocat:

kathaṃ bhadanta subhūtte pariṇāmanācittaṃ bodhicitte na samavahitam?

kathaṃ bodhicittaṃ pariṇāmanācitte na samavahitam?

kathaṃ pariṇāmanācittaṃ bodhicitte na saṃvidyate nopalabhyate?

ŚsP II-2 138

kathaṃ bodhicittaṃ pariṇāmanācitte na saṃvidyate nopalabhyate?

subhūtir āha: yat kauśika pariṇāmanācittaṃ tad acittaṃ, yad bodhicittaṃ tad acittam, iti hi yad acittaṃ tad acintyaṃ, yad acintyaṃ tad acittaṃ na hy acittatā acittatāyāṃ pariṇāmayati, nācintyatā acintyatāyāṃ pariṇāmayati, iti hi yā acittatā sā acintyatā yā acintyatā sā acittatā, iyaṃ kauśika bodhisattvasya mahāsattvasya prajñāpāramitā.

atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayate sma: sādhu sādhu subhūte sādhu khalu punas tvaṃ bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitām upadiśasy utsāhaṃ dadāsi.

subhūtir āha: kṛtajñena mayā bhagavan bhavitavyaṃ nākṛtajñena, tathā hi paurvakānāṃ tathāgatānām arham arhantāṃ samyaksaṃbuddhānām antike taiḥ śrāvakais tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvabhūtaḥ ṣaṭsu pāramitāsu codito 'nuśiṣṭāḥ saṃdarśitaḥ samādāyitaḥ samuttejitaḥ saṃpraharṣitaḥ niveśitaḥ pratiṣṭhāpitaḥ yato bhagavaṃ pūrvaṃ bodhisattvabhūtaḥ ṣaṭsu pāramitāsu śikṣitaḥ. anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ evam eva bhagavann asmābhir bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsv avavaditavyā anuśikṣitavyāḥ saṃharṣitavyā, samādāpayitavyāḥ, samuttare jñayitavyā, saṃpraharṣayitavyāḥ niveśayitavyā, pratiṣṭhāpayitavyā, asmābhir api bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsv avavaditā anuśiṣṭāḥ saṃharṣitāḥ samādāpitaḥ samuttejitāḥ saṃpraharṣitaḥ niveśitāḥ pratiṣṭhāpitā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

athāyuṣmān subhūtiḥ śakram devānām indram etad avocat: tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ, yathā ca na sthātavyaṃ rūpaṃ kauśika rūpeṇa śūnyaṃ, vedanā vedanayā śūnyā, saṃjñā saṃjñayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika rūpaśūnyatā ca vedanāśūnyatā ca saṃjñāśūnyatā ca saṃskāraśūnyatā ca vijñānaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuś cakṣuṣā śūnyaṃ, śrotraṃ śrotreṇa (ŚsP II-2 139) śūnyaṃ, ghrāṇaṃ ghrāṇena śūnyaṃ, jihvā jihvayā śūnyā, kāyaḥ kāyena śūnyaḥ, mano manasā śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣuḥśūnyatā ca śrotraśūnyatā ca ghrāṇaśūnyatā ca jihvāśūnyatā ca kāyaśūnyatā ca manaḥśūnyatā ca bodisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika rūpaṃ rūpeṇa śūnyaṃ, śabdaḥ śabdena śūnyaḥ, gandho gandhena śūnyaḥ, raso rasena śūnyaḥ, sparśaḥ sparśena śūnyaḥ, dharmā dharmaiḥ śūnyāḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika rūpaśūnyatā ca śabdaśūnyatā ca gandhaśūnyatā ca rasaśūnyatā ca sparśaśūnyatā ca dharmaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣurvijnānaṃ cakṣurvijñānena śūnyaṃ, śrotravijñānaṃ śrotravijñānena śūnyaṃ, ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ, jihvāvijñānaṃ jihvāvijñānena śūnyaṃ, kāyavijñānaṃ kāyavijñānena śūnyaṃ, manovijñānaṃ manovijñānena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣurvijñānaśūnyatā ca śrotravijñānaśūnyatā ca ghrāṇavijñānaśūnyatā ca jihvāvijñānaśūnyatā ca kāyavijñānaśūnyatā ca manovijnānaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ, śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ, ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ, jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ, kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ, manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣuḥsaṃsparśaśūnyatā ca śrotrasaṃsparśaśūnyatā ca ghrāṇasaṃsparśaśūnyatā ca jihvāsaṃsparśaśūnyatā ca kāyasaṃsparśaśūnyatā ca manaḥsaṃsparśaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanayā śūnyā, śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanayā śūnyā, ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanayā śūnyā, jihvāsaṃsparśajāvedanā (ŚsP II-2 140) jihvāsaṃsparśajāvedanayā śūnyā, kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanayā śūnyā, manaḥsaṃsparśjāvedanā manaḥsaṃsparśajāvedanayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣuḥsaṃsparśajāvedanāśūnyatā ca śrotrasaṃsparśajāvedanāśūnyatā ca ghrāṇasaṃsparśajāvedanāśūnyatā ca jihvāsaṃsparśajāvedanāśūnyatā ca kāyasaṃsparśajāvedanāśūnyatā ca manaḥsaṃsparśajāvedanāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ klialu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ, abdhātur abdhātunā śūnyaḥ, tejodhātus tejodhātunā śūnyaḥ, vāyudhātur vāyudhātunā śūnyaḥ, ākāśadhātur ākāśadhātunā śūnyaḥ, vijñānadhātur vijñānadhātunā śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika pṛthivīdhātuśūnyatā cābdhātuśūnyatā ca tejodhātuśūnyatā ca vāyudhātuśūnyatā c ākāśadhātuśūnyatā ca vijñānadhātuśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika avidyāvidyayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyaṃ, nāmarūpaṃ nāmarūpeṇa śūnyaṃ, ṣaḍāyatanaṃ ṣaḍāyatanena śūnyaṃ, sparśaḥ sparśena śūnyaḥ, vedanā vedanayā śūnyā, tṛṣṇā tṛṣṇayā śūnyā, upādānam upādānena śūnyaṃ, bhavo bhavena śūnyaḥ, jātir jātyā śūnyā, jarāmaraṇaṃ jarāmaraṇena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśikāvidyāśūnyatā ca saṃskāraśūnyatā ca vijñānaśūnyatā ca nāmarūpaśūnyatā ca ṣaḍāyatanaśūnyatā ca sparśaśūnyatā ca vedanāśūnyatā ca tṛṣṇāśūnyatā copādānaśūnyatā ca bhavaśūnyatā ca jātiśūnyatā ca jarāmaraṇaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika dānapāramitā dānapāramitayā śūnyā, śīlapāramitā śīlapāramitayā śūnyā, kṣāntipāramitā kṣāntipāramitayā śūnyā, vīryapāramitā vīryapāramitayā śūnyā, dhyānapāramitā dhyānapāramitayā śūnyā, prajñāpāramitā prajñāpāramitayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika dānapāramitāśūnyatā ca śīlapāramitāśūnyatā ca kṣāntipāramitāśūnyatā ca vīryapāramitāśūnyatā ca dhyānapāramitāśūnyatā ca prajñāpāramitāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. (ŚsP II-2 141) evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśikādhyātmaśūnyatādhyātmaśūnyatayā śūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatayā śūnyā, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā, mahāśūnyatā mahāśūnyatayā śūnyā, paramārthaśūnyatā paramārthaśūnyatayā śūnyā, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā, asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā, atyantaśūnyatātyantaśūnyatayā śūnyā, anavarāgraśūnyatānavarāgraśūnyatayā śūnyā, anavakāraśūnyatānavakāraśūnyatayā śūnyā, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā, sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā, svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā, anupalambhaśūnyatānupalambhaśūnyatayā śūnyā, abhāvaśūnyatābhāvaśūnyatayā śūnyā, svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā, abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśikādhyātmaśūnyatā ca bahirdhāśūnyatā cādhyātmabahirdhāśūnyatā ca śūnyatāśūnyatā ca mahāśūnyatā ca paramārthaśūnyatā ca saṃskṛtaśūnyatā cāsaṃskṛtaśūnyatā cātyantaśūnyatā cānavarāgraśūnyatā cānavakāraśūnyatā ca prakṛtiśūnyatā ca sarvadharmaśūnyatā ca svalakṣaṇaśūnyatā cānupalambhaśūnyatā cābhāvaśūnyatā ca svabhāvaśūnyatā cābhāvasvabhāvaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni, samyakprahāṇāni samyakprahāṇaiḥ śūnyāni, ṛddhipādā ṛddhipādaiḥ śūnyāḥ, indriyāṇīndriyaiḥ śūnyāni, balāni balaiḥ śūnyāni, bodhyaṅgāni bodhyaṅgaiḥ śūnyāni, āryāṣṭāṅgamārga āryāṣṭāṅgamārgena śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika smṛtyupasthānaśūnyatā ca samyakprahāṇaśūnyatā ca ṛddhipādaśūnyatā cendriyaśūnyatā ca balaśūnyatā ca bodhyaṅgaśūnyatā ca mārgaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika āryasatyāny āryasatyaiḥ śūnyāni, dhyānāni dhyānaiḥ śūnyāni, apramāṇāny apramāṇaiḥ śūnyāni, ārūpyasamāpattaya (ŚsP II-2 142) ārūpyasamāpattibhiḥ śūnyāḥ, vimokṣāḥ vimokṣaiḥ śūnyāḥ, anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattibhiḥ śūnyāḥ, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyāni, abhijñā abhijñābhiḥ śūnyāḥ, samādhayaḥ samādhayaḥ śūnyāḥ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni, tathāgatabalāni tathāgatabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyā, mahāmaitrī mahāmaitryā śūnyā, mahākaruṇā mahākaruṇayā śūnyā, āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśikāryasatyaśūnyatā ca dhyānaśūnyatā cāpramāṇaśūnyatā cārūpyasamāpattiśūnyatā ca vimokṣaśūnyatā cānupūrvavihārasamāpattiśūnyatā ca śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā cābhijñāśūnyatā ca samādhiśūnyatā ca dhāraṇīmukhaśūnyatā ca tathāgatabalaśūnyatā ca vaiśāradyaśūnyatā ca pratisaṃvidśūnyatā ca mahāmaitrīśūnyatā ca mahākaruṇāśūnyatā cāveṇikabuddhadharmaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika śrāvakayānaṃ śrāvakayānena śūnyaṃ, pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ buddhayānaṃ buddhayānena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi śrāvakayānaśūnyatā ca pratyekabuddhayānaśūnyatā ca buddhayānaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika śrāvakaḥ śrāvakena śūnyaḥ, pratyekabuddhaḥ pratyekabuddhena śūnyaḥ, buddho buddhena śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi śrāvakaśūnyatā ca pratyekabuddhaśūnyatā ca buddhaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika srotaāpattiphalaṃ srotaāpattiphalena śūnyaṃ, sakṛdāgāmiphalaṃ sakṛdāgāmiphalena śūnyaṃ, anāgāmiphalam anāgāmiphalena śūnyaṃ, arhattvam arhattvena śūnyṃ, pratyekabodhiḥ pratyekabodhyā śūnyā, mārgākārajñatā mārgākārajñatayā śūnyā, sarvākārajñatā sarvākārajñatayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi śrotraāpattiphalaśūnyatā ca sakṛdāgāmiphalaśūnyatā cānāgāmiphalaśūnyatā cārhatphalaśūnyatā ca pratyekabodhiśūnyatā ca mārgākārajñatāśūnyatā (ŚsP II-2 143) ca sarvākārajñatāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kathaṃ bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ na sthātavyam?

subhūtir āha: iti hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe na sthātavyam upalambhayogena, vedanāyāṃ na sthātavyam upalambhayogena, saṃjñāyāṃ na sthātavyam upalambhayogena, saṃskāreṣu na sthātavyam upalambhayogena, vijñāne na sthātavyam upalambhayogena.

cakṣuṣi na sthātavyam upalambhayogena, śrotre na sthātavyam upalambhayogena, ghrāṇe na sthātavyam upalambhayogena, jihvāyāṃ na sthātavyam upalambhayogena, kāye na sthātavyam upalambhayogena, manasi na sthātavyam upalambhayogena.

rūpe na sthātavyam upalambhayogena, śabde na sthātavyam upalambhayogena, gandhe na sthātavyam upalambhayogena, rase na sthātavyam upalambhayogena, sparśe na sthātavyam upalambhayogena, dharmeṣu na sthātavyam upalambhayogena.

cakṣurvijñāne na sthātavyam upalambhayogena, śrotravijñāne na sthātavyam upalambhayogena, ghrāṇavijñāne na sthātavyam upalambhayogena, jihvāvijñāne na sthātavyam upalambhayogena, kāyavijñāne na sthātavyam upalambhayogena, manovijñāne na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśe na sthātavyam upalambhayogena, śrotrasaṃsparśe na sthātavyam upalambhayogena, ghrāṇasaṃsparśe na sthātavyam upalambhayogena, jihvāsaṃsparśe na sthātavyam upalambhayogena, kāyasaṃsparśe na sthātavyam upalambhayogena, manaḥsaṃsparśe na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, śrotrasaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, ghrāṇasaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, jihvāsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, kāyasaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, manaḥsaṃsparśajāyāṃ (ŚsP II-2 144) vedanāyāṃ na sthātavyam upalambhayogena.

pṛthivīdhātau na sthātavyam upalambhayogena, abdhātau na sthātavyam upalambhayogena, tejodhātau na sthātavyam upalambhayogena, vāyudhātau na sthātavyam upalambhayogena, ākāśadhātau na sthātavyam upalambhayogena, vijñānadhātau na sthātavyam upalambhayogena.

avidyāyāṃ na sthātavyam upalambhayogena, saṃskāreṣu na sthātavyam upalambhayogena, vijñāne na sthātavyam upalambhayogena, nāmarūpe na sthātavyam upalambhayogena, ṣaḍāyatane na sthātavyam upalambhayogena, sparśe na sthātavyam upalambhayogena, vedanāyāṃ na sthātavyam upalambhayogena, tṛṣṇāyāṃ na sthātavyam upalambhayogena, upadāne na sthātavyam upalambhayogena, bhave na sthātavyam upalambhayogena, jātau na sthātavyam upalambhayogena, jarāmaraṇe na sthātavyam upalambhayogena.

dānapāramitāyāṃ na sthātavyam upalambhayogena, śīlapāramitāyāṃ na sthātavyam upalambhayogena, kṣāntipāramitāyāṃ na sthātavyam upalambhayogena, vīryapāramitāyāṃ na sthātavyam upalambhayogena, dhyānapāramitāyāṃ na sthātavyam upalambhayogena, prajñāpāramitāyāṃ na sthātavyam upalambhayogena.

adhyātmaśūnyatāyāṃ na sthātavyam upalambhayogena, bahirdhāśūnyatāyāṃ na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatāyāṃ na sthātavyam upalambhayogena, śūnyatāśūnyatāyāṃ na sthātavyam upalambhayogena, mahāśūnyatāyāṃ na sthātavyam upalambhayogena, paramārthaśūnyatāyāṃ na sthātavyam upalambhayogena, saṃskṛtaśūnyatāyāṃ na sthātavyam upalambhayogena, asaṃskṛtaśūnyatāyāṃ na sthātavyam upalambhayogena, atyantaśūnyatāyāṃ na sthātavyam upalambhayogena, anavarāgraśūnyatāyāṃ na sthātavyam upalambhayogena, anavakāraśūnyatāyāṃ na sthātavyam upalambhayogena, prakṛtiśūnyatāyāṃ na sthātavyam upalambhayogena, sarvadharmaśūnyatāyāṃ na sthātavyam upalambhayogena, svalakṣaṇaśūnyatāyāṃ na sthātavyam upalambhayogena, anupalambhaśūnyatāyāṃ na sthātavyam upalambhayogena, abhāvaśūnyatāyāṃ na sthātavyam upalambhayogena, svabhāvaśūnyatāyāṃ na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatāyāṃ na sthātavyam upalambhayogena.

ŚsP II-2 145

smṛtyupasthāneṣu na sthātavyam upalambhayogena, samyakprahāṇeṣu na sthātavyam upalambhayogena, ṛddhipādeṣu na sthātavyam upalambhayogena, indriyeṣu na sthātavyam upalambhayogena, baleṣu na sthātavyam upalambhayogena, bodhyaṅgeṣu na sthātavyam upalambhayogena, āryāṣṭāṅge marge na sthātavyam upalambhayogena, āryasatyeṣu na sthātavyam upalambhayogena, dhyāneṣu na sthātavyam upalambhayogena, apramāṇeṣu na sthātavyam upalambhayogena, ārūpyasamāpattiṣu na sthātavyam upalambhayogena, vimokṣeṣu na sthātavyam upalambhayogena, navānupūrvavihārasamāpattiṣu na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukheṣu na sthātavyam upalambhayogena, abhijñāsu na sthātavyam upalambhayogena, samādhiṣu na sthātavyam upalambhayogena, dhāraṇīmukheṣu na sthātavyam upalambhayogena, tathāgatabaleṣu na sthātavyam upalambhayogena, vaiśāradyeṣu na sthātavyam upalambhayogena, pratisaṃvitsu na sthātavyam upalambhayogena, mahāmaitryāṃ na sthātavyam upalambhayogena, mahākaruṇāyāṃ na sthātavyam upalambhayogena, āveṇikabuddhadharmeṣu na sthātavyam upalambhayogena, śrāvakayāne na sthātavyam upalambhayogena, pratyekabuddhayāne na sthātavyam upalambhayogena, buddhayāne na sthātavyam upalambhayogena, srotaāpattiphale na sthātavyam upalambhayogena, sakṛdāgāmiphale na sthātavyam upalambhayogena, anāgāmiphale na sthātavyam upalambhayogena, arhatphale na sthātavyam upalambhayogena, pratyekabuddhatve na sthātavyam upalambhayogena, sarvajñatāyāṃ na sthātavyam upalambhayogena, mārgākārajñatāyāṃ na sthātavyam upalambhayogena, sarvākārajñatāyāṃ na sthātavyam upalambhayogena.

rūpam iti na sthātavyam upalambhayogena, vedaneti na sthātavyam upalambhayogena, saṃjñeti na sthātavyam upalambhayogena, saṃskārā iti na sthātavyam upalambhayogena, vijñānam iti na sthātavyam upalambhayogena.

cakṣur iti na sthātavyam upalambhayogena, śrotram iti na sthātavyam upalambhayogena, ghrāṇam iti na sthātavyam upalambhayogena, jihveti na sthātavyam upalambhayogena, kāya iti na sthātavyam upalambhayogena, (ŚsP II-2 146) mana iti na sthātavyam upalambhayogena.

rūpam iti na sthātavyam upalambhayogena, śabda iti na sthātavyam upalambhayogena, gandha iti na sthātavyam upalambhayogena, rasa iti na sthātavyam upalambhayogena, sparśa iti na sthātavyam upalambhayogena, dharmā iti na sthātavyam upalambhayogena.

cakṣurvijñānam iti na sthātavyam upalambhayogena, śrotravijñānam iti na sthātavyam upalambhayogena, ghrāṇavijñānam iti na sthātavyam upalambhayogena, jihvāvijñānam iti na sthātavyam upalambhayogena, kāyavijñānam iti na sthātavyam upalambhayogena, manovijñānam iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśa iti na sthātavyam upalambhayogena, śrotrasaṃsparśa iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśa iti na sthātavyam upalambhayogena, jihvāsaṃsparśa iti na sthātavyam upalambhayogena, kāyasaṃsparśa iti na sthātavyam upalambhayogena, manaḥsaṃsparśa iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedaneti na sthātavyam upalambhayogena.

pṛthivīdhātāv iti na sthātavyam upalambhayogena, abdhātāv iti na sthātavyam upalambhayogena, tejodhātāv iti na sthātavyam upalambhayogena, vāyudhātāv iti na sthātavyam upalambhayogena, ākāśadhātāv iti na sthātavyam upalambhayogena, vijñānadhātāv iti na sthātavyam upalambhayogena.

avidyeti na sthātavyam upalambhayogena, saṃskārā iti na sthātavyam upalambhayogena, vijñānam iti na sthātavyam upalambhayogena, nāmarūpam iti na sthātavyam upalambhayogena, ṣaḍāyatanam iti na sthātavyam upalambhayogena, sparśa iti na sthātavyam upalambhayogena, vedaneti na sthātavyam upalambhayogena, tṛṣṇeti na sthātavyam upalambhayogena, upādānam iti na sthātavyam upalambhayogena, bhava iti na sthātavyam upalambhayogena, jātir iti na sthātavyam upalambhayogena, jarāmaraṇam iti na sthātavyam upalambhayogena.

ŚsP II-2 147

dānapāramiteti na sthātavyam upalambhayogena, śīlapāramiteti na sthātavyam upalambhayogena, kṣāntipāramiteti na sthātavyam upalambhayogena, vīryapāramiteti na sthātavyam upalambhayogena, dhyānapāramiteti na sthātavyam upalambhayogena, prajñāpāramiteti na sthātavyam upalambhayogena.

adhyātmaśūnyateti na sthātavyam upalambhayogena, bahirdhāśūnyateti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyateti na sthātavyam upalambhayogena, śūnyatāśūnyateti na sthātavyam upalambhayogena, mahāśūnyateti na sthātavyam upalambhayogena, paramārthaśūnyateti na sthātavyam upalambhayogena, saṃskṛtaśūnyateti na sthātavyam upalambhayogena, asaṃskṛtaśūnyateti na sthātavyam upalambhayogena, atyantaśūnyateti na sthātavyam upalambhayogena, anavarāgraśūnyateti na sthātavyam upalambhayogena, anavakāraśūnyateti na sthātavyam upalambhayogena, prakṛtiśūnyateti na sthātavyam upalambhayogena, sarvadharmaśūnyateti na sthātavyam upalambhayogena, svalakṣaṇaśūnyateti na sthātavyam upalambhayogena, anupalambhaśūnyateti na sthātavyam upalambhayogena, abhāvaśūnyateti na sthātavyam upalambhayogena, svabhāvaśūnyateti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyateti na sthātavyam upalambhayogena.

smṛtyupasthānānīti na sthātavyam upalambhayogena, samyakprahāṇānīti na sthātavyam upalambhayogena, ṛddhipādā iti na sthātavyam upalambhayogena, indriyāṇīti na sthātavyam upalambhayogena, balānīti na sthātavyam upalambhayogena, bodhyaṅgānīti na sthātavyam upalambhayogena, āryāṣṭāṅgamārga iti na sthātavyam upalambhayogena, āryasatyānīti na sthātavyam upalambhayogena, dhyānānīti na sthātavyam upalambhayogena, apramāṇānīti na sthātavyam upalambhayogena, ārūpyasamāpattaya iti na sthātavyam upalambhayogena, vimokṣā iti na sthātavyam upalambhayogena, navānupūrvavihārasamāpattaya iti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhānīti na sthātavyam upalambhayogena, abhijñā iti na sthātavyam upalambhayogena, samādhaya iti na sthātavyam upalambhayogena, dhāraṇīmukhānīti na sthātavyam upalambhayogena, tathāgatabalānīti na sthātavyam upalambhayogena, vaiśāradyānīti na sthātavyam upalambhayogena, pratisaṃvida iti na sthātavyam upalambhayogena, (ŚsP II-2 148) mahāmaitrīti na sthātavyam upalambhayogena, mahākaruṇeti na sthātavyam upalambhayogena, āveṇikabuddhadharmā iti na sthātavyam upalambhayogena, śrāvakayānam iti na sthātavyam upalambhayogena, pratyekabuddhayānam iti na sthātavyam upalambhayogena, buddhayānam iti na sthātavyam upalambhayogena, srotaāpattiphalam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalam iti na sthātavyam upalambhayogena, anāgāmiphalam iti na sthātavyam upalambhayogena, arhattvam iti na sthātavyam upalambhayogena, pratyekabuddhatvam iti na sthātavyam upalambhayogena, sarvajñateti na sthātavyam upalambhayogena, mārgākārajñateti na sthātavyam upalambhayogena, sarvākārajñateti na sthātavyam upalambhayogena.

rūpaṃ nityam iti na sthātavyam upalambhayogena, rūpam anityam iti na sthātavyam upalambhayogena, rūpaṃ sukham iti na sthātavyam upalambhayogena, rūpaṃ duḥkham iti na sthātavyam upalambhayogena, rūpam ātmety anātmeti na sthātavyam upalambhayogena, rūpaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, rūpaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, rūpaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, rūpaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, rūpaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, rūpaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

vedanā nityety anityeti na sthātavyam upalambhayogena. vedanā sukheti duḥkheti na sthātavyam upalambhayogena, vedanā ātmety anātmeti na sthātavyam upalambhayogena, vedanā śubhety aśubheti na sthātavyam upalambhayogena, vedanā śāntety aśānteti na sthātavyam upalambhayogena, vedanā viviktety avivikteti na sthātavyam upalambhayogena, vedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, vedanā nimittety animitteti na sthātavyam upalambhayogena, vedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃjñā nityety anityeti na sthātavyam upalambhayogena, saṃjñā sukheti duḥkheti na sthātavyam upalambhayogena, saṃjñā ātmety anātmeti na sthātavyam upalambhayogena, saṃjñā śubhety aśubheti na sthātavyam upalambhayogena, saṃjñā śāntety aśānteti na sthātavyam upalambhayogena, (ŚsP II-2 149) saṃjñā viviktety avivikteti na sthātavyam upalambhayogena, saṃjñā śūnyety aśūnyeti na sthātavyam upalambhayogena, saṃjñā nimittety animitteti na sthātavyam upalambhayogena, saṃjñā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃskārā nityā ity anityā iti na sthātavyam upalambhayogena, saṃskārāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, saṃskārā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, saṃskārāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, saṃskārāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, saṃskārā viviktā ity aviviktā iti na sthātavyam upalambhayogena, saṃskārāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, saṃskārā nimittā ity animittā iti na sthātavyam upalambhayogena, saṃskārāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena. vijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, vijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, vijñānam ātmety anātmeti na sthātavyam upalambhayogena, vijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, vijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, vijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, vijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, vijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, vijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

cakṣur nityam ity anityam iti na sthātavyam upalambhayogena, cakṣuḥ sukham iti duḥkham iti na sthātavyam upalambhayogena, cakṣur ātmety anātmeti na sthātavyam upalambhayogena, cakṣuḥ śubham ity aśubham iti na sthātavyam upalambhayogena, cakṣuḥ śāntam ity aśāntam iti na sthātavyam upalambhayogena, cakṣur viviktam ity aviviktam iti na sthātavyam upalambhayogena, cakṣuḥ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, cakṣur nimittam ity animittam iti na sthātavyam upalambhayogena, cakṣuḥ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

śrotraṃ nityam ity anityam iti na sthātavyam upalambhayogena, śrotraṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, śrotram ātmety anātmeti na sthātavyam upalambhayogena, śrotraṃ śubham ity (ŚsP II-2 150) aśubham iti na sthātavyam upalambhayogena, śrotraṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, śrotraṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, śrotraṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, śrotraṃ nimittam ity animittam iti na sthātavyam upalambhayogena, śrotraṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

ghrāṇaṃ nityam ity anityam iti na sthātavyam upalambhayogena, ghrāṇaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, ghrāṇam ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, ghrāṇaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, ghrāṇaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, ghrāṇaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, ghrāṇaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, ghrāṇaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

jihvā nityety anityeti na sthātavyam upalambhayogena, jihvā sukheti duḥkheti na sthātavyam upalambhayogena, jihvā ātmety anātmeti na sthātavyam upalambhayogena, jihvā śubhety aśubheti na sthātavyam upalambhayogena, jihvā śāntety aśānteti na sthātavyam upalambhayogena, jihvā viviktety avivikteti na sthātavyam upalambhayogena, jihvā śūnyety aśūnyeti na sthātavyam upalambhayogena, jihvā nimittety animitteti na sthātavyam upalambhayogena, jihvā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

kāyo nitya ity anitya iti na sthātavyam upalambhayogena, kāyaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, kāya ātmety anātmeti na sthātavyam upalambhayogena, kāyaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, kāyaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, kāyo vivikta ity avivikta iti na sthātavyam upalambhayogena, kāyaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, kāyo nimitta ity animitta iti na sthātavyam upalambhayogena, kāyaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

mano nityam ity anityam iti na sthātavyam upalambhayogena, manaḥ sukham iti duḥkham iti na sthātavyam upalambhayogena, mana ātmety anātmeti na sthātavyam upalambhayogena, manaḥ śubham ity aśubham iti (ŚsP II-2 151) na sthātavyam upalambhayogena, manaḥ śāntam ity aśāntam iti na sthātavyam upalambhayogena, mano viviktam ity aviviktam iti na sthātavyam upalambhayogena, manaḥ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, mano nimittam ity animittam iti na sthātavyam upalambhayogena, manaḥ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

rūpaṃ nityam ity anityam iti na sthātavyam upalambhayogena, rūpaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, rūpam ātmety anātmeti na sthātavyam upalambhayogena, rūpaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, rūpaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, rūpaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, rūpaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, rūpaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, rūpaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

śabdo nitya ity anitya iti na sthātavyam upalambhayogena, śabdaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, śabda ātmety anātmeti na sthātavyam upalambhayogena, śabdaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, śabdaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, śabdo vivikta ity avivikta iti na sthātavyam upalambhayogena, śabdaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, śabdo nimitta ity animitta iti na sthātavyam upalambhayogena, śabdaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

gandho nitya ity anitya iti na sthātavyam upalambhayogena, gandhaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, gandha ātmety anātmeti na sthātavyam upalambhayogena, gandhaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, gandhaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, gandho vivikta ity avivikta iti na sthātavyam upalambhayogena, gandhaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, gandho nimitta ity animitta iti na sthātavyam upalambhayogena, gandhaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

raso nitya ity anitya iti na sthātavyam upalambhayogena, rasaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, rasa ātmety anātmeti na sthātavyam upalambhayogena, rasaḥ śubha ity aśubha iti na sthātavyam (ŚsP II-2 152) upalambhayogena, rasaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, raso vivikta ity avivikta iti na sthātavyam upalambhayogena, rasaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, raso nimitta ity animitta iti na sthātavyam upalambhayogena, rasaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

sparśo nitya ity anitya iti na sthātavyam upalambhayogena, sparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, sparśa ātmety anātmeti na sthātavyam upalambhayogena, sparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, sparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, sparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, sparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, sparśo nimitta ity animitta iti na sthātavyam upalambhayogena, sparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

dharmā nityā ity anitya iti na sthātavyam upalambhayogena, dharmāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, dharmā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, dharmāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, dharmāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, dharmā viviktā ity aviviktā iti na sthātavyam upalambhayogena, dharmāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, dharmā nimittā ity animittā iti na sthātavyam upalambhayogena, dharmāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

cakṣurvijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, cakṣurvijñānam ātmety anātmeti na sthātavyam upalambhayogena, cakṣurvijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

śrotravijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, śrotravijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, (ŚsP II-2 153) śrotravijñānam ātmety anātmeti na sthātavyam upalambhayogena, śrotravijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, śrotravijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, śrotravijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, śrotravijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, śrotravijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, śrotravijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

ghrāṇavijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, ghrāṇavijñānam ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

jihvāvijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, jihvāvijñānam ātmety anātmeti na sthātavyam upalambhayogena, jihvāvijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, jihvāvijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena., jihvāvijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

kāyavijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, kāyavijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, kāyavijñānam ātmety anātmeti na sthātavyam upalambhayogena, kāyavijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, kāyavijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, kāyavijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, (ŚsP II-2 154) kāyavijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, kāyavijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, kāyavijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

manovijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, manovijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, manovijñānam ātmety anātmeti na sthātavyam upalambhayogena, manovijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, manovijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, manovijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, manovijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, manovijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, manovijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

śrotrasaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, śrotrasaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, śrotrasaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, śrotrasaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

ŚsP II-2 155

ghrāṇasaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

jihvāsaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, jihvāsaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, jihvāsaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, jihvāsaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

kāyasaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, kāyasaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, kāyasaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, kāyasaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

manaḥsaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, manaḥsaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, manaḥsaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, (ŚsP II-2 156) manaḥsaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, manaḥsaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

śrotrasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

ghrāṇasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam (ŚsP II-2 157) upalambhayogena, ghrāṇasaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

jihvāsaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

kāyasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

manaḥsaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā nimittety animitteti na (ŚsP II-2 158) sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

pṛthivīdhātur nitya ity anitya iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, pṛthivīdhātur ātmety anātmeti na sthātavyam upalambhayogena, pṛthivīdhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, pṛthivīdhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, pṛthivīdhātur nimitta ity animitta iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

abdhātur nitya ity anitya iti na sthātavyam upalambhayogena, abdhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, abdhātur ātmety anātmeti na sthātavyam upalambhayogena, abdhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, abdhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, abdhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, abdhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, abdhātur nimitta ity animitta iti na sthātavyam upalambhayogena, abdhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

tejodhātur nitya ity anitya iti na sthātavyam upalambhayogena, tejodhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, tejodhātur ātmety anātmeti na sthātavyam upalambhayogena, tejodhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, tejodhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, tejodhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, tejodhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, tejodhātur nimitta ity animitta iti na sthātavyam upalambhayogena, tejodhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

vāyudhātur nitya ity anitya iti na sthātavyam upalambhayogena, vāyudhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, vāyudhātur ātmety anātmeti na sthātavyam upalambhayogena, vāyudhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, vāyudhātuḥ śānta ity aśānta (ŚsP II-2 159) iti na sthātavyam upalambhayogena, vāyudhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, vāyudhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, vāyudhātur nimitta ity animitta iti na sthātavyam upalambhayogena, vāyudhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

ākāśadhātur nitya ity anitya iti na sthātavyam upalambhayogena, ākāśadhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, ākāśadhātur ātmety anātmeti na sthātavyam upalambhayogena, ākāśadhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, ākāśadhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, ākāśadhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, ākāśadhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, ākāśadhātur nimitta ity animitta iti na sthātavyam upalambhayogena, ākāśadhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

vijñānadhātur nitya ity anitya iti na sthātavyam upalambhayogena, vijñānadhātuḥ sukha iti duhkha iti na sthātavyam upalambhayogena, vijñānadhātur ātmety anātmeti na sthātavyam upalambhayogena, vijñānadhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, vijñānadhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, vijñānadhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, vijñānadhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, vijñānadhātur nimitta ity animitta iti na sthātavyam upalambhayogena, vijñānadhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

avidyā nityety anityeti na sthātavyam upalambhayogena, avidyā sukheti duḥkheti na sthātavyam upalambhayogena, avidyā ātmety anātmeti na sthātavyam upalambhayogena, avidyā śubhety aśubheti na sthātavyam upalambhayogena, avidyā śāntety aśānteti na sthātavyam upalambhayogena, avidyā viviktety avivikteti na sthātavyam upalambhayogena, avidyā śūnyety aśūnyeti na sthātavyam upalambhayogena, avidyā nimittety animitteti na sthātavyam upalambhayogena, avidyā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃskārā nityā ity anityā iti na sthātavyam upalambhayogena, saṃskārāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, saṃskārā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, saṃskārāḥ (ŚsP II-2 160) śubhā ity aśubhā iti na sthātavyam upalambhayogena, saṃskārāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, saṃskārā viviktā ity avivikta iti na sthātavyam upalambhayogena, saṃskārāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, saṃskārā nimittā ity animitta iti na sthātavyam upalambhayogena, saṃskārāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

vijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, vijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, vijñānam ātmety anātmeti na sthātavyam upalambhayogena, vijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, vijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, vijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, vijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, vijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, vijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

nāmarūpaṃ nityam ity anityam iti na sthātavyam upalambhayogena, nāmarūpaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, nāmarūpam ātmety anātmeti na sthātavyam upalambhayogena, nāmarūpaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, nāmarūpaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, nāmarūpaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, nāmarūpaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, nāmarūpaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, nāmarūpaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

ṣaḍāyatanaṃ nityam ity anityam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, ṣaḍāyatanam ātmety anātmeti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

sparśo nitya ity anitya iti na sthātavyam upalambhayogena, sparśaḥ (ŚsP II-2 161) sukha iti duḥkha iti na sthātavyam upalambhayogena, sparśa ātmety anātmeti na sthātavyam upalambhayogena, sparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, sparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, sparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, sparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, sparśo nimitta ity animitta iti na sthātavyam upalambhayogena, sparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

vedanā nityety anityeti na sthātavyam upalambhayogena, vedanā sukheti duḥkheti na sthātavyam upalambhayogena, vedanā ātmety anātmeti na sthātavyam upalambhayogena, vedanā śubhety aśubheti na sthātavyam upalambhayogena, vedanā śāntety aśānteti na sthātavyam upalambhayogena, vedanā viviktety avivikteti na sthātavyam upalambhayogena, vedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, vedanā nimittety animitteti na sthātavyam upalambhayogena, vedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

tṛṣṇā nityety anityeti na sthātavyam upalambhayogena, tṛṣṇā sukheti duḥkheti na sthātavyam upalambhayogena, tṛṣṇā ātmety anātmeti na sthātavyam upalambhayogena, tṛṣṇā śubhety aśubheti na sthātavyam upalambhayogena, tṛṣṇā śāntety aśānteti na sthātavyam upalambhayogena, tṛṣṇā viviktety avivikteti na sthātavyam upalambhayogena, tṛṣṇā śūnyety aśūnyeti na sthātavyam upalambhayogena, tṛṣṇā nimittety animitteti na sthātavyam upalambhayogena, tṛṣṇā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

upādānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, upādānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, upādānam ātmety anātmeti na sthātavyam upalambhayogena, upādānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, upādānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, upādānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, upādānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, upādānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, upādānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

bhavo nitya ity anitya iti na sthātavyam upalambhayogena, bhavaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, bhava ātmety anātmeti (ŚsP II-2 162) na sthātavyam upalambhayogena, bhavaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, bhavaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, bhavo vivikta ity avivikta iti na sthātavyam upalambhayogena, bhavaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, bhavo nimitta ity animitta iti na sthātavyam upalambhayogena, bhavaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

jātir nityety anityeti na sthātavyam upalambhayogena, jātiḥ sukheti duḥkheti na sthātavyam upalambhayogena, jātir ātmety anātmeti na sthātavyam upalambhayogena, jātiḥ śubhety aśubheti na sthātavyam upalambhayogena, jātiḥ śāntety aśānteti na sthātavyam upalambhayogena, jātir viviktety avivikteti na sthātavyam upalambhayogena, jātiḥ śūnyety aśūnyeti na sthātavyam upalambhayogena, jātir nimittety animitteti na sthātavyam upalambhayogena, jātiḥ praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

jarāmaraṇaṃ nityam ity anityam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, jarāmaraṇam ātmety anātmeti na sthātavyam upalambhayogena, jarāmaraṇaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, jarāmaraṇaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

dānapāramitā nityety anityeti na sthātavyam upalambhayogena, dānapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, dānapāramitā ātmety anātmeti na sthātavyam upalambhayogena, dānapāramitā śubhety aśubheti na sthātavyam upalambhayogena, dānapāramitā śāntety aśānteti na sthātavyam upalambhayogena, dānapāramitā viviktety avivikteti na sthātavyam upalambhayogena, dānapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, dānapāramitā nimittety animitteti na sthātavyam upalambhayogena, dānapāramitā praṇihitety apranihiteti na sthātavyam upalambhayogena.

śīlapāramitā nityety anityeti na sthātavyam upalambhayogena, śīlapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, śīlapāramitā (ŚsP II-2 163) ātmety anātmeti na sthātavyam upalambhayogena, śīlapāramitā śubhety aśubheti na sthātavyam upalambhayogena, śīlapāramitā śāntety aśānteti na sthātavyam upalambhayogena, śīlapāramitā viviktety avivikteti na sthātavyam upalambhayogena, śīlapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, śīlapāramitā nimittety animitteti na sthātavyam upalambhayogena, śīlapāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

kṣāntipāramitā nityety anityeti na sthātavyam upalambhayogena, kṣāntipāramitā sukheti duḥkheti na sthātavyam upalambhayogena, kṣāntipāramitā ātmety anātmeti na sthātavyam upalambhayogena, kṣāntipāramitā śubhety aśubheti na sthātavyam upalambhayogena, kṣāntipāramitā śāntety aśānteti na sthātavyam upalambhayogena, kṣāntipāramitā viviktety avivikteti na sthātavyam upalambhayogena, kṣāntipāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, kṣāntipāramitā nimittety animitteti na sthātavyam upalambhayogena, kṣāntipāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

vīryapāramitā nityety anityeti na sthātavyam upalambhayogena, vīryapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, vīryapāramitā ātmety anātmeti na sthātavyam upalambhayogena, vīryapāramitā śubhety aśubheti na sthātavyam upalambhayogena, vīryapāramitā śāntety aśānteti na sthātavyam upalambhayogena, vīryapāramitā viviktety avivikteti na sthātavyam upalambhayogena, vīryapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, vīryapāramitā nimittety animitteti na sthātavyam upalambhayogena, vīryapāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

dhyānapāramitā nityety anityeti na sthātavyam upalambhayogena, dhyānapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, dhyānapāramitā ātmety anātmeti na sthātavyam upalambhayogena, dhyānapāramitā śubhety aśubheti na sthātavyam upalambhayogena, dhyānapāramitā śāntety aśānteti na sthātavyam upalambhayogena, dhyānapāramitā viviktety avivikteti na sthātavyam upalambhayogena, dhyānapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, dhyānapāramitā nimittety animitteti na sthātavyam upalambhayogena, dhyānapāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

ŚsP II-2 164

prajñāpāramitā nityety anityeti na sthātavyam upalambhayogena, prajñāpāramitā sukheti duḥkheti na sthātavyam upalambhayogena, prajñāpāramitā ātmety anātmeti na sthātavyam upalambhayogena, prajñāpāramitā śubhety aśubheti na sthātavyam upalambhayogena, prajñāpāramitā śāntety aśānteti na sthātavyam upalambhayogena, prajñāpāramitā viviktety avivikteti na sthātavyam upalambhayogena, prajñāpāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, prajñāpāramitā nimittety animitteti na sthātavyam upalambhayogena, prajñāpāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

adhyātmaśūnyatā nityety anityeti na sthātavyam upalambhayogena, adhyātmaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, adhyātmaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, adhyātmaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, adhyātmaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, adhyātmaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, adhyātmaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, adhyātmaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, adhyātmaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

bahirdhāśūnyatā nityety anityeti na sthātavyam upalambhayogena, bahirdhāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, bahirdhāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, bahirdhāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, bahirdhāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, bahirdhāśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, bahirdhāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, bahirdhāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, bahirdhāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

adhyātmabahirdhāśūnyatā nityety anityeti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā viviktety avivikteti na (ŚsP II-2 165) sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

śūnyatāśūnyatā nityety anityeti na sthātavyam upalambhayogena, śūnyatāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, śūnyatāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, śūnyatāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, śūnyatāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, śūnyatāśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, śūnyatāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, śūnyatāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, śūnyatāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

mahāśūnyatā nityety anityeti na sthātavyam upalambhayogena, mahāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, mahāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, mahāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, mahāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, mahāśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, mahāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, mahāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, mahāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

paramārthaśūnyatā nityety anityeti na sthātavyam upalambhayogena, paramārthaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, paramārthaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, paramārthaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, paramārthaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, paramārthaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, paramārthaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, paramārthaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, paramārthaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃskṛtaśūnyatā nityety anityeti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, (ŚsP II-2 166) saṃskṛtaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

asaṃskṛtaśūnyatā nityety anityeti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

atyantaśūnyatā nityety anityeti na sthātavyam upalambhayogena, atyantaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, atyantaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, atyantaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, atyantaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, atyantaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, atyantaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, atyantaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, atyantaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

anavarāgraśūnyatā nityety anityeti na sthātavyam upalambhayogena, anavarāgraśūnyatā sukheti duhkheti na sthātavyam upalambhayogena, anavarāgraśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, anavarāgraśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, anavarāgraśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, anavarāgraśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, anavarāgraśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, anavarāgraśūnyatā nimittety animitteti na sthātavyam upalambhayogena, anavarāgraśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

anavakāraśūnyatā nityety anityeti na sthātavyam upalambhayogena, (ŚsP II-2 167) anavakāraśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, anavakāraśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, anavakāraśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, anavakāraśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, anavakāraśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, anavakāraśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, anavakāraśūnyatā nimittety animitteti na sthātavyam upalambhayogena, anavakāraśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

prakṛtiśūnyatā nityety anityeti na sthātavyam upalambhayogena, prakṛtiśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, prakṛtiśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, prakṛtiśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, prakṛtiśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, prakṛtiśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, prakṛtiśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, prakṛtiśūnyatā nimittety animitteti na sthātavyam upalambhayogena, prakṛtiśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

sarvadharmaśūnyatā nityety anityeti na sthātavyam upalambhayogena, sarvadharmaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, sarvadharmaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, sarvadharmaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, sarvadharmaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, sarvadharmaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, sarvadharmaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, sarvadharmaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, sarvadharmaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

svalakṣaṇaśūnyatā nityety anityeti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, (ŚsP II-2 168) svalakṣaṇaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

anupalambhaśūnyatā nityety anityeti na sthātavyam upalambhayogena, anupalambhaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, anupalambhaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, anupalambhaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, anupalambhaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, anupalambhaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, anupalambhaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, anupalambhaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, anupalambhaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

abhāvaśūnyatā nityety anityeti na sthātavyam upalambhayogena, abhāvaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, abhāvaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, abhāvaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, abhāvaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, abhāvaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, abhāvaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, abhāvaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, abhāvaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

svabhāvaśūnyatā nityety anityeti na sthātavyam upalambhayogena, svabhāvaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, svabhāvaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, svabhāvaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, svabhāvaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, svabhāvaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, svabhāvaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, svabhāvaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, svabhāvaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

abhāvasvabhāvaśūnyatā nityety anityeti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā śubhety aśubheti na sthātavyam (ŚsP II-2 169) upalambhayogena, abhāvasvabhāvaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

smṛtyupasthānāni nityānīty anityānīti na sthātavyam upalambhayogena, smṛtyupasthānāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, smṛtyupasthānāny ātmānīty anātmānīti na sthātavyam upalambhayogena, smṛtyupasthānāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, smṛtyupasthānāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, smṛtyupasthānāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, smṛtyupasthānāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, smṛtyupasthānāni nimittānīty animittānīti na sthātavyam upalambhayogena, smṛtyupasthānāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

samyakprahāṇāni nityānīty anityānīti na sthātavyam upalambhayogena, samyakprahāṇāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, samyakprahāṇāny ātmānīty anātmānīti na sthātavyam upalambhayogena, samyakprahāṇāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, samyakprahāṇāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, samyakprahāṇāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, samyakprahāṇāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, samyakprahāṇāni nimittānīty animittānīti na sthātavyam upalambhayogena, samyakprahāṇāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

ṛddhipādā nityā ity anitya iti na sthātavyam upalambhayogena, ṛddhipādāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, ṛddhipādā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, ṛddhipādāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, ṛddhipādāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, ṛddhipādā vivikta ity avivikta iti na sthātavyam upalambhayogena, ṛddhipādāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, ṛddhipādā nimittā ity animitta iti na (ŚsP II-2 170) sthātavyam upalambhayogena, ṛddhipādāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

indriyāṇi nityānīty anityānīti na sthātavyam upalambhayogena, indriyāṇi sukhānīti duḥkhānīti na sthātavyam upalambhayogena, indriyāṇy ātmānīty anātmānīti na sthātavyam upalambhayogena, indriyāṇi śubhānīty aśubhānīti na sthātavyam upalambhayogena, indriyāṇi śāntānīty aśāntānīti na sthātavyam upalambhayogena, indriyāṇi viviktānīty aviviktānīti na sthātavyam upalambhayogena, indriyāṇi śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, indriyāṇi nimittānīty animittānīti na sthātavyam upalambhayogena, indriyāṇi praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

balāni nityānīty anityānīti na sthātavyam upalambhayogena, balāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, balāny ātmānīty anātmānīti na sthātavyam upalambhayogena, balāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, balāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, balāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, balāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, balāni nimittānīty animittānīti na sthātavyam upalambhayogena, balāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

bodhyaṅgāni nityānīty anityānīti na sthātavyam upalambhayogena, bodhyaṅgāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, bodhyaṅgāny ātmānīty anātmānīti na sthātavyam upalambhayogena, bodhyaṅgāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, bodhyaṅgāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, bodhyaṅgāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, bodhyaṅgāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, bodhyaṅgāni nimittānīty animittānīti na sthātavyam upalambhayogena, bodhyaṅgāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

āryāṣṭāṅgamārgo nitya ity anitya iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārga ātmā ity anātmā iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgo vivikta ity avivikta iti na sthātavyam upalambhayogena, (ŚsP II-2 171) āryāṣṭāṅgamārgaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgo nimitta ity animitta iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

āryasatyāni nityānīty anityānīti na sthātavyam upalambhayogena, āryasatyāni sukhāniti duḥkhānīti na sthātavyam upalambhayogena, āryasatyāny ātmānīty anātmānīti na sthātavyam upalambhayogena, āryasatyāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, āryasatyāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, āryasatyāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, āryasatyāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, āryasatyāni nimittānīty animittānīti na sthātavyam upalambhayogena, āryasatyāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

dhyānāni nityānīty anityānīti na sthātavyam upalambhayogena, dhyānāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, dhyānāny ātmānīty anātmānīti na sthātavyam upalambhayogena, dhyānāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, dhyānāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, dhyānāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, dhyānāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, dhyānāni nimittānīty animittānīti na sthātavyam upalambhayogena, dhyānāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

apramāṇāni nityānīty anityānīti na sthātavyam upalambhayogena, apramāṇāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, apramāṇāny ātmānīty anātmānīti na sthātavyam upalambhayogena, apramāṇāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, apramāṇāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, apramāṇāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, apramāṇāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, apramāṇāni nimittānīty animittānīti na sthātavyam upalambhayogena, apramāṇāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

ārūpyasamāpattayo nityā ity anityā iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, ārūpyasamāpattaya ātmāna ity anātmāna iti na sthātavyam upalambhayogena, (ŚsP II-2 172) ārūpyasamāpattayaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, ārūpyasamāpattayo viviktā ity avivikta iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, ārūpyasamāpattayo nimittā ity animitta iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

aṣṭau vimokṣā nityā ity anityā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, aṣṭau vimokṣā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, aṣṭau vimokṣā viviktā ity aviviktā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, aṣṭau vimokṣā nimittā ity animittā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

anupūrvavihārasamāpattayo nityā ity anityā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattaya ātmāna ity anātmāna iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayo viviktā ity aviviktā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayo nimittā ity animitta iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

śūnyatānimittāpraṇihitavimokṣamukhāni nityānīty anityānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāny ātmānīty anātmānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni (ŚsP II-2 173) viviktānīty aviviktānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni nimittānīty animittānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

abhijñā nityā ity anityā iti na sthātavyam upalambhayogena, abhijñāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, abhijñā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, abhijñāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, abhijñāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, abhijñā viviktā ity aviviktā iti na sthātavyam upalambhayogena, abhijñāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, abhijñā nimittā ity animittā iti na sthātavyam upalambhayogena, abhijñāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

samādhayo nityā ity anityā iti na sthātavyam upalambhayogena, samādhayaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, samādhaya ātmāna ity anātmāna iti na sthātavyam upalambhayogena, samādhayaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, samādhayaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, samādhayo viviktā ity aviviktā iti na sthātavyam upalambhayogena, samādhayaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, samādhayo nimittā ity animittā iti na sthātavyam upalambhayogena, samādhayaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

dhāraṇīmukhāni nityānīty anityānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, dhāraṇīmukhāny ātmānīty anātmānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni nimittānīty animittānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

tathāgatabalāni nityānīty anityānīti na sthātavyam upalambhayogena, (ŚsP II-2 174) tathāgatabalāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, tathāgatabalāny ātmānīty anātmānīti na sthātavyam upalambhayogena, tathāgatabalāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, tathāgatabalāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, tathāgatabalāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, tathāgatabalāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, tathāgatabalāni nimittānīty animittānīti na sthātavyam upalambhayogena, tathāgatabalāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

vaiśāradyāni nityānīty anityānīti na sthātavyam upalambhayogena, vaiśāradyāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, vaiśāradyāny ātmānīty anātmānīti na sthātavyam upalambhayogena, vaiśāradyāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, vaiśāradyāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, vaiśāradyāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, vaiśāradyāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, vaiśāradyāni nimittānīty animittānīti na sthātavyam upalambhayogena, vaiśāradyāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

pratisaṃvido nityā ity anityā iti na sthātavyam upalambhayogena, pratisaṃvidaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, pratisaṃvida ātmāna ity anātmāna iti na sthātavyam upalambhayogena, pratisaṃvidaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, pratisaṃvidaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, pratisaṃvido viviktā ity aviviktā iti na sthātavyam upalambhayogena, pratisaṃvidaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, pratisaṃvido nimittā ity animitta iti na sthātavyam upalambhayogena, pratisaṃvidaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

mahāmaitrī nityety anityeti na sthātavyam upalambhayogena, mahāmaitrī sukheti duḥkheti na sthātavyam upalambhayogena, mahāmaitry ātmety anātmeti na sthātavyam upalambhayogena, mahāmaitrī śubhety aśubheti na sthātavyam upalambhayogena, mahāmaitrī śāntety aśānteti na sthātavyam upalambhayogena, mahāmaitrī viviktety avivikteti na sthātavyam upalambhayogena, mahāmaitrī śūnyety aśūnyeti na sthātavyam upalambhayogena, mahāmaitrī nimittety animitteti na sthātavyam upalambhayogena, (ŚsP II-2 175) mahāmaitrī praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

mahākaruṇā nityety anityeti na sthātavyam upalambhayogena, mahākaruṇā sukheti duḥkheti na sthātavyam upalambhayogena, mahākaruṇātmety anātmeti na sthātavyam upalambhayogena, mahākaruṇā śubhety aśubheti na sthātavyam upalambhayogena, mahākaruṇā śāntety aśānteti na sthātavyam upalambhayogena, mahākaruṇā viviktety avivikteti na sthātavyam upalambhayogena, mahākaruṇā śūnyety aśūnyeti na sthātavyam upalambhayogena, mahākaruṇā nimittety animitteti na sthātavyam upalambhayogena, mahākaruṇā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

āveṇikabuddhadharmā nityā ity anityā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmā viviktā ity aviviktā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmā nimittā ity animittā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

srotaāpattiphalaṃ nityam ity anityam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, srotaāpattiphalam ātmety anātmeti na sthātavyam upalambhayogena, srotaāpattiphalaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

sakṛdāgāmiphalaṃ nityam ity anityam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, sakṛdāgāmiphalam ātmety anātmeti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ śubham ity aśubham iti na sthātavyam (ŚsP II-2 176) upalambhayogena, sakṛdāgāmiphalaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ nimittam ity animittam iti na sthātavyam upalambhayogena.

anāgāmiphalaṃ nityam ity anityam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, anāgāmiphalam ātmety anātmeti na sthātavyam upalambhayogena, anāgāmiphalaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, anāgāmiphalaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

arhattvaṃ nityam ity anityam iti na sthātavyam upalambhayogena, arhattvaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, arhattvam ātmety anātmeti na sthātavyam upalambhayogena, arhattvaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, arhattvaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, arhattvaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, arhattvaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, arhattvaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, arhattvaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

pratyekabodhir nityety anityeti na sthātavyam upalambhayogena, pratyekabodhiḥ sukheti duḥkheti na sthātavyam upalambhayogena, pratyekabodhir ātmety anātmeti na sthātavyam upalambhayogena, pratyekabodhiḥ śubhety aśubheti na sthātavyam upalambhayogena, pratyekabodhiḥ śāntety aśānteti na sthātavyam upalambhayogena, pratyekabodhir viviktety avivikteti na sthātavyam upalambhayogena, pratyekabodhiḥ śūnyety aśūnyeti na sthātavyam upalambhayogena, pratyekabodhir nimittety animitteti na sthātavyam upalambhayogena, pratyekabodhiḥ praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

ŚsP II-2 177

sarvajñatā nityety anityeti na sthātavyam upalambhayogena, sarvajñatā sukheti duḥkheti na sthātavyam upalambhayogena, sarvajñatātmety anātmeti na sthātavyam upalambhayogena, sarvajñatā śubhety aśubheti na sthātavyam upalambhayogena, sarvajñatā śāntety aśānteti na sthātavyam upalambhayogena, sarvajñatā viviktety avivikteti na sthātavyam upalambhayogena, sarvajñatā śūnyety aśūnyeti na sthātavyam upalambhayogena, sarvajñatā nimittety animitteti na sthātavyam upalambhayogena, sarvajñatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

mārgākārajñatā nityety anityeti na sthātavyam upalambhayogena, mārgākārajñatā sukheti duḥkheti na sthātavyam upalambhayogena, mārgākārajñatātmety anātmeti na sthātavyam upalambhayogena, mārgākārajñatā śubhety aśubheti na sthātavyam upalambhayogena, mārgākārajñatā śāntety aśānteti na sthātavyam upalambhayogena, mārgākārajñatā viviktety avivikteti na sthātavyam upalambhayogena, mārgākārajñatā śūnyety aśūnyeti na sthātavyam upalambhayogena, mārgākārajñatā nimittety animitteti na sthātavyam upalambhayogena, mārgākārajñatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

sarvākārajñatā nityety anityeti na sthātavyam upalambhayogena, sarvākārajñatā sukheti duḥkheti na sthātavyam upalambhayogena, sarvākārajñatātmety anātmeti na sthātavyam upalambhayogena, sarvākārajñatā śubhety aśubheti na sthātavyam upalambhayogena, sarvākārajñatā śāntety aśānteti na sthātavyam upalambhayogena, sarvākārajñatā viviktety avivikteti na sthātavyam upalambhayogena, sarvākārajñatā śūnyety aśūnyeti na sthātavyam upalambhayogena, sarvākārajñatā nimittety animitteti na sthātavyam upalambhayogena, sarvākārajñatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

punar aparaṃ kauśika srotaāpattiphalam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, anāgāmiphalam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, arhattvam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, pratyekabodhir asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, anuttarāyāḥ samyaksaṃbodhir asaṃskṛtaprabhāvitam (ŚsP II-2 178) iti na sthātavyam upalambhayogena, srotaāpannā dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, sakṛdāgāmī dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, anāgāmī dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, arhan dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, pratyekabuddho dakṣiṇīya iti na sthātavyam upalambhayogena, tathāgato 'rhan samyaksaṃbuddho dakṣiṇīya iti na sthātavyam upalambhayogena.

punar aparaṃ kauśika bodhisattvena mahāsattvena prathamāyāṃ bhūmau na sthātavyam upalambhayogena, dvitīyāyāṃ bhūmau na sthātavyam upalambhayogena, tṛtīyāyāṃ bhūmau na sthātavyam upalambhayogena, caturthāyāṃ bhūmau na sthātavyam upalambhayogena, pañcamyāṃ bhūmau na sthātavyam upalambhayogena, ṣaṣṭamyāṃ bhūmau na sthātavyam upalambhayogena, saptamyāṃ bhūmau na sthātavyam upalambhayogena, aṣṭamyāṃ bhūmau na sthātavyam upalambhayogena, navamyāṃ bhūmau na sthātavyam upalambhayogena, daśamyāṃ bhūmau na sthātavyam upalambhayogena.

punar aparaṃ kauśika bodhisattvena mahāsattvena prathamacittotpāde sthitvā dānapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, śīlapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, kṣāntipāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, vīryapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, dhyānapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, prajñāpāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena.

smṛtyupasthānāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, samyakprahāṇāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, ṛddhipādāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, indriyāṇi paripūrayiṣyāmīti na sthātavyam upalambhayogena, balāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, bodhyaṅgāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, bodhisattvaniyāmam avakramiṣyāmīti na sthātavyam upalambhayogena, bodhisattvaniyāmam avakramya buddhabhūmau sthāsyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena.

ŚsP II-2 179

pañcabodhisattvābhijñāḥ paripūrayiṣyāmīti na sthātavyam upalambhayogena, pañcasu bodhisattvābhijñāsu sthitvā aprameyāny asaṃkhyeyāni buddhakṣetrāṇy upasaṃkramiṣyāmi buddhānāṃ bhagavatāṃ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya śrutvā ca tathatvāya parebhyo deśayiṣyāmīti bodhisattvena mahāsattvena sthātavyam upalambhayogena.

yādṛśāni ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāni tadṛśāni eva pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena, sattvān bodhau paripācayiṣyāmīti bodhisattvena mahāsattvena sthātavyam upalambhayogena.

aprameyāsaṃkhyeyāṃś ca lokadhātuṃ gatvā tān tathāgatān arhataḥ samyaksaṃbuddhān satkariṣyāmīti gurukariṣyāmīti mānayiṣyāmīti pūjayiṣyāmīti, puṣpamālyagandhavilepanacūrṇacīvaracchatradhvajapatākābhiḥ koṭīniyutaśatasahasraiś ca tāṃs tathāgatāṃ pūjayiṣyāmīty evam api na sthātavyam upalambhayogena, aprameyāsaṃkhyeyāṃ sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena sthātavyam upalambhayogena.

pañcacakṣuṣy utpādayiṣyāmīti na sthātavyam upalambhayogena. katamāni pañca? māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayiṣyāmīti na sthātavyam upalambhayogena, sarvasamādhīṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, yena yena punaḥ samādhīn ākāṅkṣayiṣyāmi vikrīḍituṃ tena tena samādhinā vikrīḍiṣyāmīti na sthātavyam upalambhayogema, sarvadhāraṇīmukhāni pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena.

daśatathāgatabalāni pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, catvāri vaiśāradyāni pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, catasraḥ pratisaṃvidaḥ pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, mahāmaitrīṃ pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, mahākaruṇāṃ pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, aṣṭādaśāveṇikān buddhadharmān pariniṣpādayiṣyāmīti evam api bodhisattvena mahāsattvena na sthātavyam upalambhayogena, dvātriṃśatāni mahāpuruṣalakṣaṇāni kāye pariniṣpādayiṣyāmīti na sthātavyam (ŚsP II-2 180) upalambhayogena, aśīty anuvyañjanāni kāye pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena.

śuddhānusārīni na sthātavyam upalambhayogena, dharmānusārīni na sthātavyam upalambhayogena, aṣṭamaka iti na sthātavyam upalambhayogena, srotaāpanna iti na sthātavyam upalambhayogena, saptakṛtvabhavaparamam iti na sthātavyam upalambhayogena, kulaṃkula ity ekavīcika iti na sthātavyam upalambhayogena, samaśīrṣapudgala iti na sthātavyam upalambhayogena, āyuḥkṣaye kleśakṣaye ceti na sthātavyam upalambhayogena, avinipātadharmā iti na sthātavyam upalambhayogena, sakṛdāgāmi sakṛd imaṃ lokam āgamya duḥkhasyāṃ taṃ kariṣyāmīti na sthātavyam upalambhayogena, anāgagāmiphalasākṣātkriyāyai pratikannaka iti na sthātavyam upalambhayogena, anāgāmi tatraiva nirvāsyatīti na sthātavyam upalambhayogena, arhatphalasākṣātkriyāyaiḥ pratipannaka iti na sthātavyam upalambhayogena, arhann ihaivānupadhiśeṣanirvāṇadhātau parinirvāpayiṣyatīti na sthātavyam upalambhayogena, pratyekabuddha iti na sthātavyam upalambhayogena, atikramya śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca bodhisattvabhūmau sthāsyāmīti iti na sthātavyam upalambhayogena.

mārgākārajñatājñāne sarvākārajñatāyāṃ ca na sthātavyam upalambhayogena, sarvākāraiḥ sarvadharmān abhisaṃbuddhā sarvāvāsanā na saṃvikte śakṣayāyāṃ na sthātavyam upalambhayogena, anuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakrapravartayiṣyāmīti na sthātavyam upalambhayogena, buddhakārye kṛtvā aprameyān asaṃkhyeyān lokadhātūn parinirvāpayiṣyāmīti, evam api na sthātavyam upalambhayogena.

caturṣu ṛddhipādeṣu sthitvā tathārūpaṃ samādhiṃ samāpatsye yathārūpaṃ samādhiṃ samāpadya gaṅgānadīvālukopamān kalpān tiṣṭheyam iti na sthātavyam upalambhayogena, aparimitaś ca me āyur bhaved iti na sthātavyam upalambhayogena.

dvātriṃśatāṃ me mahāpuruṣalakṣaṇānām ekaikalakṣaṇaṃ śatapuṇyapariniṣpannaṃ bhaved iti na sthātavyam upalambhayogena, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ pūrveṇa, yāvanto gaṅgānadīvālukopamā lokadhātavo dakṣiṇena, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ paścimena, yāvanto gaṅgānadīvālukopamā lokadhātava uttareṇa, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ uttarapūrveṇa, yāvanto gaṅgānadīvālukopamā (ŚsP II-2 181) lokadhātavaḥ pūrvadakṣiṇena, yāvanto gaṅgānadīvālukopamā lokadhātavo dakṣiṇapaścimena, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ paścimottareṇa, tāvanta ekaṃ me buddhakṣetraṃ bhaved iti na sthātavyam upalambhayogena, vajropamo me trisāhasramahāsāhasro lokadhātur bhaved iti na sthātavyam upalambhayogena.

bodhivṛkṣāś ca me tādṛśo gandho niścaret, ye sattvās taṃ gandham ājighreyus teṣām na rāgadveṣamohāś ca vyābādheyur iti na sthātavyam upalambhayogena, na śrāvakacittaṃ na pratyekabuddhacittam utpadyeyur iti na sthātavyam upalambhayogena, sarve ca te niyatā bhaveyur anuttarāyā samyaksaṃbuddhāv iti na sthātavyam upalambhayogena, ye ca sattvās taṃ bodhivṛkṣagandham ājighreyus teṣāṃ na kaścid vyādhir bhaved kāye vā citte veti na sthātavyam upalambhayogena.

tatra ca me buddhakṣetre na rūpaśabdo bhaved iti na sthātavyam upalambhayogena, na vedanāśabdo bhaven na saṃjñāśabdo bhaven na saṃskāraśabdo bhaven na vijñānaśabdo bhaved iti na sthātavyam upalambhayogena,

na dhātuśabdo nāyatanaśabdo na pratītyasamutpādaśabdo bhaved iti sthātavyam upalambhayogena,

na dānapāramitāśabdo bhaven na śīlapāramitāśabdo bhaven na kṣāntipāramitāśabdo bhaven na vīryapāramitāśabdo bhaven na dhyānapāramitāśabdo bhaven na prajñāpāramitāśabdo bhaved iti na sthātavyam upalambhayogena,

nādhyātmaśūnyatāśabdo bhaven na bahirdhāśūnyatāśabdo bhaven nādhyātmabahirdhāśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, na śūnyatāśūnyatāśabdo bhaven na mahāśūnyatāśabdo bhaven na paramārthaśūnyatāśabdo bhaven na saṃsrtaśūnyatāśabdo bhaven nāsaṃskṛtaśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, nātyantaśūnyatāśabdo bhaven nānavarāgraśūnyatāśabdo bhaven nānavakāraśūnyatāśabdo bhaven na prakṛtiśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, na sarvadharmaśūnyatāśabdo bhaven na svalakṣaṇaśūnyatāśabdo bhaven nānupalambhaśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, nābhāvaśūnyatāśabdo bhaven na svabhāvaśūnyatāśabdo bhaven nābhāvasvabhāvaśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, (ŚsP II-2 182) na smṛtyupasthānaśabdo bhaven na samyakprahāṇaśabdo bhaven na ṛddhipādaśabdo bhaved iti na sthātavyam upalambhayogena, nendriyaśabdo bhaven na balaśabdo bhaven na bodhyaṅgaśabdo bhaven nāryāṣṭāṅgamārgaśabdo bhaven nāryasatyaśabdo bhaved iti na sthātavaym upalambhayogena, na dhyānaśabdo bhaven nāpramāṇaśabdo bhaven nārūpyasamāpattiśabdo bhaven na vimokṣaśabdo bhaved iti na sthātavyam upalambhayogena, nānupūrvavihārasamāpattiśabdo bhaven na śūnyatānimittāpraṇihitavimokṣamukhaśabdo bhaven nābhijñāśabdo bhaven na samādhiśabdo bhaven na dhāraṇīmukhaśabdo bhaved iti na sthātavyam upalambhayogena, na tathāgatabalaśabdo bhaven na vaiśāradyaśabdo bhaven na pratisaṃvidśabdo bhaved iti na sthātavyam upalambhayogena, na mahāmaitrīśabdo bhaven na mahākaruṇāśabdo bhaven nāveṇikabuddhadharmaśabdo bhaved iti na sthātavyam upalambhayogena, na srotaāpattiśabdo bhaven na sakṛdāgāmiśabdo bhaven nānāgāmiśabdo bhaven nārhattvaśabdo bhaved iti na sthātavyam upalambhayogena, na pratyekabuddhaśabdo bhaven na buddhaśabdo bhaved iti na sthātavyam upalambhayogena. tat kasya hetoḥ? tathā hi tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvadharmā nopalabdhāḥ.

evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ na sthātavyam upalambhayogena.

athāyuṣmataḥ śāradvatīputasyaitad abhūt: kathaṃ punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam?

athāyuṣmataḥ subhūtir āyuṣmataḥ śāradvatīputrasya cetasyaiva cetaḥparivitarkam ājñāyāyuṣmataṃ śāradvatīputram āmantrayati sma. tat kiṃ manyase? āyuṣmañ chāradvatīputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ.

āha: na kvacid āyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthita iti apratisthitamānasaḥ khalu punar āyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sa rūpe na sthito vedanāyāṃ na sthitaḥ saṃjñāyāṃ na sthitaḥ saṃskāreṣu na sthito vijñāne na sthitaḥ.

na cakṣuṣi sthito na śrotre sthito na ghrāṇe sthito na jihvāyāṃ sthito na kāye sthito na manasi sthitaḥ.

ŚsP II-2 183

na rūpe sthito na śabde sthito na gandhe sthito na rase sthito na sparśe sthito na dharmeṣu sthitaḥ.

na cakṣurvijñāne sthito na śrotravijñāne sthito na ghrāṇavijñāne sthito na jihvāvijñāne sthito na kāyavijñāne sthito na manovijñāne sthitaḥ.

na cakṣuḥsaṃsparśe sthito na śrotrasaṃsparśe sthito na ghrāṇasaṃsparśe sthito na jihvāsaṃsparśe sthito na kāyasaṃsparśe sthito na manaḥsaṃsparśe sthitaḥ.

na cakṣuḥsaṃsparśapratyayavedanāyāṃ sthito na śrotrasaṃsparśapratyayavedanāyāṃ sthito na ghrāṇasaṃsparśapratyayavedanāyāṃ sthito na jihvāsaṃsparśapratyayavedanāyāṃ sthito na kāyasaṃsparśapratyayavedanāyāṃ sthito na manaḥsaṃsparśapratyayavedanāyāṃ sthitaḥ. na pṛthivīdhātau sthito nābdhātau sthito na tejodhātau sthito na vāyudhātau sthito nākāśadhātau sthito na vijñānadhātau sthitaḥ.

nāvidyāyāṃ sthito na saṃskāreṣu sthito na vijñāne sthito na nāmarūpe sthito na ṣaḍāyatane sthito na sparśe sthito na vedanāyāṃ sthito na tṛṣṇāyāṃ sthito nopādāne sthito na bhave sthito na jātau sthito na jarāmaraṇe sthitaḥ.

na dānapāramitāyāṃ sthito na śīlapāramitāyāṃ sthito na kṣāntipāramitāyāṃ sthito na vīryapāramitāyāṃ sthito na dhyānapāramitāyāṃ sthito na prajñāpāramitāyāṃ sthitaḥ.

nādhyātmaśūnyatāyāṃ sthito na bahirdhāśūnyatāyāṃ sthito nādhyātmabahirdhāśūnyatāyāṃ sthito na śūnyatāśūnyatāyāṃ sthito na mahāśūnyatāyāṃ sthito na paramārthaśūnyatāyāṃ sthito na saṃskṛtaśūnyatāyāṃ sthito nāsaṃskṛtaśūnyatāyāṃ sthito nātyantaśūnyatāyāṃ sthito nānavarāgraśūnyatāyāṃ sthito nānavakāraśūnyatāyāṃ sthito na prakṛtiśūnyatāyāṃ sthito na sarvadharmaśūnyatāyāṃ sthito na svalakṣaṇaśūnyatāyāṃ sthito nānupalambhaśūnyatāyāṃ sthito nābhāvaśūnyatāyāṃ sthito na svabhāvaśūnyatāyāṃ sthito nābhāvasvabhāvaśūnyatāyāṃ sthitaḥ. na smṛtyupasthāneṣu sthito na samyakprahāṇeṣu sthito na ṛddhipādeṣu sthito nendriyeṣu sthito na baleṣu sthito na bodhyaṅgeṣu sthito nāryāṣṭāṅge marge sthito nāryasatyeṣu sthito na dhyāneṣu sthito nāpramāṇeṣu sthito nārūpyasamāpattiṣu sthito na vimokṣeṣu sthito nānupūrvavihārasamāpattiṣu sthito na śūnyatānimittāpraṇihitavimokṣamukheṣu sthito nābhijñāsu sthito na samādhiṣu sthito na dhāraṇīmukheṣu (ŚsP II-2 184) sthito na tathāgatabaleṣu sthito na vaiśāradyeṣu sthito na pratisaṃvitsu sthito na mahāmaitryā sthito na mahākaruṇāyāṃ sthito nāveṇikabuddhadharmeṣu sthito na sarvajñatāyāṃ sthito na mārgākārajñatāyāṃ sthito na sarvākārajñatāyāṃ sthitaḥ.

subhūtir āha: evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ, yathā tathāgato 'rhan samyaksaṃbuddho rūpe naiva sthito nāsthito vedanāyāṃ naiva sthito nāsthitaḥ samjñāyām naiva sthito nāsthitaḥ saṃskāreṣu naiva sthito nāsthito vijñāne naiva sthito nāsthitaḥ.

cakṣuṣi naiva sthito nāsthitaḥ śrotre naiva sthito nāsthito ghrāṇe naiva sthito nāsthito jihvāyāṃ naiva sthito nāsthitaḥ kāye naiva sthito nāsthito manasi naiva sthito nāsthitaḥ.

rūpe naiva sthito nāsthitaḥ śabde naiva sthito nāsthito gandhe naiva sthito nāsthito rase naiva sthito nāsthitaḥ sparśe naiva sthito nāsthito dharmeṣu naiva sthito nāsthitaḥ.

cakṣurvijñāne naiva sthito nāsthitaḥ śrotravijñāne naiva sthito nāsthito ghrāṇavijñāne naiva sthito nāsthito jihvāvijñāne naiva sthito nāsthitaḥ kāyavijñāne naiva sthito nāsthito manovijñāne naiva sthito nāsthitaḥ.

cakṣuḥsaṃsparśe naiva sthito nāsthitaḥ śrotrasaṃsparśe naiva sthito nāsthito ghrāṇasaṃsparśe naiva sthito nāsthito jihvāsaṃsparśe naiva sthito nāsthitaḥ kāyasaṃsparśe naiva sthito nāsthito manaḥsaṃsparśe naiva sthito nāsthitaḥ.

cakṣuḥsaṃsparśapratyayavedanāyāṃ naiva sthito nāsthitaḥ śrotrasaṃsparśapratyayavedanāyāṃ naiva sthito nāsthito ghrāṇasaṃsparśapratyayavedanāyāṃ naiva sthito nāsthito jihvāsaṃsparśapratyayavedanāyāṃ naiva sthito nāsthitaḥ kāyasaṃsparśapratyayavedanāyāṃ naiva sthito nāsthito manaḥsaṃsparśapratyayavedanāyāṃ naiva sthito nāsthitaḥ

pṛthivīdhātau naiva sthito nāsthito 'bdhātau naiva sthito nāsthitaḥ tejodhātau naiva sthito nāsthito vāyudhātau naiva sthito nāsthita ākāśadhātau naiva sthito nāsthito vijñānadhātau naiva sthito nāsthitaḥ.

avidyāyāṃ naiva sthito nāsthitaḥ saṃskāreṣu naiva sthito nāsthito vijñāne naiva sthito nāsthito nāmarūpe naiva sthito nāsthitaḥ ṣaḍāyatane naiva sthito nāsthitaḥ sparśe naiva sthito nāsthito vedanāyāṃ naiva sthito (ŚsP II-2 185) nāsthitaḥ tṛṣṇāyāṃ naiva sthito nāsthita upādāne naiva sthito nāsthito bhave naiva sthito nāsthito jātau naiva sthito nāsthito jarāmaraṇe naiva sthito nāsthitaḥ.

dānapāramitāyāṃ naiva sthito nāsthitaḥ śīlapāramitāyāṃ naiva sthito nāsthitaḥ kṣāntipāramitāyāṃ naiva sthito nāsthito vīryapāramitāyāṃ naiva sthito nāsthito dhyānapāramitāyāṃ naiva sthito nāsthitaḥ prajñāpāramitāyāṃ naiva sthito nāsthitaḥ.

adhyātmaśūnyatāyāṃ naiva sthito nāsthito bahirdhāśūnyatāyāṃ naiva sthito nāsthito 'dhyātmabahirdhāśūnyatāyāṃ naiva sthito nāsthitaḥ śūnyatāśūnyatāyāṃ naiva sthito nāsthito mahāśūnyatāyāṃ naiva sthito nāsthitaḥ paramārthaśūnyatāyāṃ naiva sthito nāsthitaḥ saṃskṛtaśūnyatāyāṃ naiva sthito nāsthito 'saṃskṛtaśūnyatāyāṃ naiva sthito nāsthito 'tyantaśūnyatāyāṃ naiva sthito nāsthito navarāgraśūnyatāyāṃ naiva sthito nāsthito 'navakāraśūnyatāyāṃ naiva sthito nāsthitaḥ prakṛtiśūnyatāyāṃ naiva sthito nāsthitaḥ sarvadharmaśūnyatāyāṃ naiva sthito nāsthitaḥ svalakṣaṇaśūnyatāyāṃ naiva sthito nāsthito 'nupalambhaśūnyatāyāṃ naiva sthito nāsthito 'bhāvaśūnyatāyāṃ naiva sthito nāsthitaḥ svabhāvaśūnyatāyāṃ naiva sthito nāsthito 'bhāvasvabhāvaśūnyatāyāṃ naiva sthito nāsthitaḥ.

smṛtyupasthāneṣu naiva sthito nāsthitaḥ, samyakprahāṇeṣu naiva sthito nāsthitaḥ, ṛddhipādeṣu naiva sthito nāsthitaḥ, indriyeṣu naiva sthito nāsthitaḥ, baleṣu naiva sthito nāsthitaḥ, bodhyaṅgeṣu naiva sthito nāsthitaḥ, āryāṣṭāṅge marge naiva sthito nāsthitaḥ, āryasatyeṣu naiva sthito nāsthitaḥ, dhyāneṣu naiva sthito nāsthitaḥ, apramāṇeṣu naiva sthito nāsthitaḥ, ārūpyasamāpattiṣu naiva sthito nāsthitaḥ, vimokṣeṣu naiva sthito nāsthitaḥ, anupūrvavihārasamāpattiṣu naiva sthito nāsthitaḥ, śūnyatānimittāpraṇihitavimokṣamukheṣu naiva sthito nāsthitaḥ, abhijñāsu naiva sthito nāsthitaḥ, samādhiṣu naiva sthito nāsthitaḥ, dhāraṇīmukheṣu naiva sthito nāsthitaḥ, tathāgatabaleṣu naiva sthito nāsthitaḥ, vaiśāradyeṣu naiva sthito nāsthitaḥ, pratisaṃvitsu naiva sthito nāsthitaḥ, mahāmaitryāṃ naiva sthito nāsthitaḥ, mahākaruṇāyāṃ naiva sthito nāsthitaḥ, āveṇikabuddhadharmeṣu naiva sthito nāsthitaḥ, sarvajñatāyāṃ naiva sthito nāsthitaḥ, mārgākārajñatāyāṃ naiva sthito nāsthitaḥ, sarvākārajñatāyāṃ naiva sthito nāsthitaḥ.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ sthātavyam ity asthānayogena.

ŚsP II-2 186

atha khalu tatra parṣadi keṣāñcid devaputrāṇām etad abhavat: yāni tāni yakṣāṇāṃ yakṣapadāni yakṣamantritāni yakṣarutāni yakṣapravyāhṛtāni vijñāyante, tāni mantrayamāṇāni, idaṃ punar api na vijñāyate yad āryasubhūtiḥ prajñāpāramitāṃ bhāṣate pravyāharati deśayati vibhajaty uttānīkaroti upadiśati.

athāyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tān devaputrān āmantrayate sma, na vijñāyate devaputrāṇām āmantrayate.

devaputrā āhuḥ: na vijñāyate āryasubhūte.

subhūtir āha: tathā hi devaputrā ekākṣaram api na pravyāhrite tan na śruyate yan na śruyate tan na vijñāyate. tat kasya hetoḥ? na hy akṣarāṇi prajñāpāramitā na cātra kaścid deśayitā na śrotā na vijñātā. tat kasya hetoḥ? anakṣarā hi devaputrās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhiḥ tad yathāpi nāma devaputrās tathāgato 'rhan samyaksaṃbuddho buddhanirmitaṃ nirmimīte. sa ca punar nirmitaś catasraparṣado nirmimītaḥ bhikṣubhikṣuṇyupāsakopāsikāḥ.

atha sa nirmitaḥ tābhyo nirmitābhyaś catasṛbhyaḥ parṣadbhyo dharmaṃ deśayet. tat kiṃ manyadhve? devaputrāḥ. api tu tatra parṣadi kenacid deśitaṃ bhavet? kenacic chrutam ājñātaṃ ca bhavet?

āhuḥ: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrāḥ sarvadharmā nirmitopamās tatra kenacid deśitaṃ na kenacic chrutaṃ na kenacid ājñātaṃ, tad yathāpi nāma devaputrāḥ svapnāntaragataḥ puruṣas tathāgatam arhantaṃ samyaksaṃbuddhadharmaṃ deśayantaṃ paśyet. tat kiṃ manyadhve? devaputrāḥ. api nu tatra deśitaṃ vā śrutaṃ vā ājñātaṃ vā bhavet.

āhuḥ: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrāḥ svapnopamāḥ sarvadharmās tatra na kenacid deśitaṃ na kenacid śrutaṃ na kenacid ājñātaṃ tad yathāpi nāma devaputrāḥ dvau puruṣau parvatakandare sthitvā buddhasya varṇaṃ bhāṣeyātāṃ dharmasya varṇaṃ bhāṣeyātāṃ saṃghasya varṇaṃ bhāṣeyātāṃ, tatra ubhayataḥ pratiśrutkāt svaro niścatet. tat kiṃ manyadhve? (ŚsP II-2 187) devaputrāḥ. api nu tenaikena pratiśrutkāśabdena dvitīyapratiśrutkāśabdo vijñāpito bhavet.

āhuh: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrāḥ sarvadharmāḥ pratiśrutkopamāḥ, tatra na kenacid deśitaṃ na kenacic chrutaṃ na kenacid ājñātaṃ, tad yathāpi nāma devaputrā dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe tathāgatam arhantaṃ samyaksaṃbuddham abhinirmimīte. catasraś ca parṣado 'binirmimīto bhikṣubhikṣuṇyupāsakopāśikāḥ sa ca nirmitas tābhyo nirmitābhyaḥ parṣadbhyo dharmaṃ deśayet. tat kiṃ manyadhve? devaputrāḥ, api nu tatra kenacid deśitaṃ vā śrutaṃ vā ājñātaṃ vā bhavet.

āhuh: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrā māyopamāḥ sarvadharmās tatra na kenacic chrutaṃ na kenacid deśitaṃ na kenacid ājñātam.

atha teṣām devaputrāṇām etad abhūt: uttarīkariṣyati batāyam āryasthaviraḥ subhūtir uttānīkariṣyati batāyam āryasthaviraḥ subhūtiḥ prajñāpāramitām iti, atha ca punar gambhīrād gambhīrataraṃ deśayati, śūkṣmāt śūkṣmataraṃ praviśati.

athāyuṣmān subhūtis teṣām devaputrāṇām cetasaiva cetaḥparivitarkam ājñāya tān devaputrān etad avocat: na khalu devaputrā rūpaṃ gambhīraṃ na śūkṣmaṃ, na vedanā gambhīrā na śūkṣmā, na saṃjñā gambhīrā na śūkṣmā, na saṃskārā gambhīrā na śūkṣmāḥ, na vijñānaṃ gambhīraṃ na śūkṣmam. tat kasya hetoḥ? na rūpasvabhāvo gambhīro na śūkṣmaḥ, na vedanāsvabhāvo gambhīro na śūkṣmaḥ, na saṃjñāsvabhāvo gambhīro na śūkṣmaḥ, na saṃskārasvabhāvo gambhīro na śūkṣmaḥ, na vijñānasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣur gambhīraṃ na śūkṣmaṃ, na śrotraṃ gambhīraṃ na śūkṣmaṃ, na ghrāṇaṃ gambhīraṃ na śūkṣmaṃ, na jihvā gambhīrā na śūkṣmā, na kāyo gambhīro na śūkṣmaḥ, na mano gambhīraṃ na śūkṣmam. tat kasya hetoḥ? na cakṣuḥsvabhāvo gambhīro na śūkṣmaḥ, na śrotrasvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇasvabhāvo gambhīro na śūkṣmaḥ, na jihvāsvabhāvo (ŚsP II-2 188) gambhīro na śūkṣmaḥ, na kāyasvabhāvo gambhīro na śūkṣmaḥ, na manaḥsvabhāvo gambhīro na śūkṣmaḥ.

na rūpaṃ gambhīraṃ na śūkṣmaṃ, na śabdo gambhīro na śūkṣmaḥ, na gandho gambhīro na śūkṣmaḥ, na raso gambhīro na śūkṣmaḥ, na sparśo gambhīro na śūkṣmaḥ, na dharmā gambhīrā na śūkṣmāḥ. tat kasya hetoḥ? na rūpasvabhāvo gambhīro na śūkṣmaḥ, na śabdasvabhāvo gambhīro na śūkṣmaḥ, na gandhasvabhāvo gambhīro na śūkṣmaḥ, na rasasvabhāvo gambhīro na śūkṣmaḥ, na sparśasvabhāvo gambhīro na śūkṣmaḥ, na dharmasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣurvijñānaṃ gambhīraṃ na śūkṣmaṃ, na śrotravijñānaṃ gambhīraṃ na śūkṣmaṃ, na ghrāṇavijñānaṃ gambhīraṃ na śūkṣmaṃ, na jihvāvijñānaṃ gambhīraṃ na śūkṣmaṃ, na kāyavijñānaṃ gambhīraṃ na śūkṣmaṃ, na manovijñānaṃ gambhīraṃ na śūkṣmam. tat kasya hetoḥ? na cakṣurvijñānasvabhāvo gambhīro na śūkṣmaḥ, na śrotravijñānasvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇavijñānasvabhāvo gambhīro na śūkṣmaḥ, na jihvāvijñānasvabhāvo gambhīro na śūkṣmaḥ, na kāyavijñānasvabhāvo gambhīro na śūkṣmaḥ, na manovijñānasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣuḥsaṃsparśo gambhīro na śūkṣmaḥ, na śrotrasaṃsparśo gambhīro na śūkṣmaḥ, na ghrāṇasaṃsparśo gambhīro na śūkṣmaḥ, na jihvāsaṃsparśo gambhīro na śūkṣmaḥ, na kāyasaṃsparśo gambhīro na śūkṣmaḥ, na manaḥsaṃsparśo gambhīro na śūkṣmaḥ. tat kasya hetoḥ? na cakṣuḥsaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na śrotrasaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇasaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na jihvāsaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na kāyasaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na manaḥsaṃsparśasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣuḥsaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na śrotrasaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na ghrāṇasaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na jihvāsaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na kāyasaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na manaḥsaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ. tat kasya hetoḥ? na cakṣuḥsaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na śrotrasaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇasaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na jihvāsaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na kāyasaṃsparśapratyayavedanāsvabhāvo (ŚsP II-2 189) gambhīro na śūkṣmaḥ, na manaḥsaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ.

na pṛthivīdhātur gambhīro na śūkṣmaḥ, nābdhātur gambhīro na śūkṣmaḥ, na tejodhātur gambhīro na śūkṣmaḥ, na vāyudhātur gambhīro na śūkṣmaḥ, nākāśadhātur gambhīro na śūkṣmaḥ, na vijñānadhātur gambhīro na śūkṣmaḥ. tat kasya hetoḥ? na pṛthivīdhātusvabhāvo gambhīro na śūkṣmaḥ, nābdhātusvabhāvo gambhīro na śūkṣmaḥ, na tejodhātusvabhāvo gambhīro na śūkṣmaḥ, na vāyudhātusvabhāvo gambhīro na śūkṣmaḥ, nākāśadhātusvabhāvo gambhīro na śūkṣmaḥ, na vijñānadhātusvabhāvo gambhīro na śūkṣmaḥ.

nāvidyā gambhīrā na śūkṣmā, na saṃskārā gambhīrā na śūkṣmāḥ, na vijñānaṃ gambhīraṃ na śūkṣmaṃ, na nāmarūpaṃ gambhīraṃ na śūkṣmaṃ, na ṣaḍāyatanaṃ gambhīraṃ na śūkṣmaṃ, na sparśo gambhiro na śūkṣmaḥ, na vedanā gambhīrā na śūkṣmā, na tṛṣṇā gambhīrā na śūkṣmā, nopādānaṃ gambhīraṃ na śūkṣmaṃ, na bhavo gambhīro na śūkṣmaḥ, na jātir gambhīrā na śūkṣmā, na jarāmaraṇaṃ gambhīraṃ na śūkṣmam. tat kasya hetoḥ? nāvidyāsvabhāvo gambhīro na śūkṣmaḥ, na saṃskārasvabhāvo gambhīro na śūkṣmaḥ, na vijñānasvabhāvo gambhīro na śūkṣmaḥ, na nāmarūpasvabhāvo gambhīro na śūkṣmaḥ, na ṣaḍāyatanasvabhāvo gambhīro na śūkṣmaḥ, na sparśasvabhāvo gambhīro na śūkṣmaḥ, na vedanāsvabhāvo gambhīro na śūkṣmaḥ, na tṛṣṇāsvabhāvo gambhīro na śūkṣmaḥ, nopādānasvabhāvo gambhīro na śūkṣmaḥ, na bhavasvabhāvo gambhīro na śūkṣmaḥ, na jātisvabhāvo gambhīro na śūkṣmaḥ, na jarāmaraṇasvabhāvo gambhīro na śūkṣmaḥ.

na dānapāramitā gambhīrā na śūkṣmā, na śīlapāramitā gambhīrā na śūkṣmā, na kṣāntipāramitā gambhīrā na śūkṣmā, na vīryapāramitā gambhīrā na śūkṣmā, na dhyānapāramitā gambhīrā na śūkṣmā, na prajñāpāramitā gambhīrā na śūkṣmā. tat kasya hetoḥ? na dānapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na śīlapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na kṣāntipāramitāsvabhāvo gambhīro na śūkṣmaḥ, na vīryapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na dhyānapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na prajñāpāramitāsvabhāvo gambhīro na śūkṣmaḥ.

nādhyātmaśūnyatā gambhīrā na śūkṣmā, na bahirdhāśūnyatā gambhīrā na śūkṣmā, nādhyātmabahirdhāśūnyatā gambhīrā na śūkṣmā, na śūnyatāśūnyatā (ŚsP II-2 190) gambhīrā na śūkṣmā, na mahāśūnyatā gambhīrā na śūkṣmā, na paramārthaśūnyatā gambhīrā na śūkṣmā, na saṃskṛtaśūnyatā gambhīrā na śūkṣmā, nāsaṃskṛtaśūnyatā gambhīrā na śūkṣmā, nātyantaśūnyatā gambhīrā na śūkṣmā, nānavarāgraśūnyatā gambhīrā na śūkṣmā, nānavakāraśūnyatā gambhīrā na śūkṣmā, na prakṛtiśūnyatā gambhīrā na śūkṣmā, na sarvadharmaśūnyatā gambhīrā na śūkṣmā, na svalakṣaṇaśūnyatā gambhīrā na śūkṣmā, nānupalambhaśūnyatā gambhīrā na śūkṣmā, nābhāvaśūnyatā gambhīrā na śūkṣmā, na svabhāvaśūnyatā gambhīrā na śūkṣmā, nābhāvasvabhāvaśūnyatā gambhīrā na śūkṣmā. tat kasya hetoḥ? nādhyātmaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na bahirdhāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nādhyātmabahirdhāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na śūnyatāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na mahāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na paramārthaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na saṃskṛtaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nāsaṃskṛtaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nātyantaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nānavarāgraśūnyatāsvabhāvo gambhīro na śūkṣmaḥ nānavakāraśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na prakṛtiśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na sarvadharmaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na svalakṣaṇaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nānupalambhaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nābhāvaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na svabhāvaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nābhāvasvabhāvaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ.

na smṛtyupasthānāni gambhīrāṇi na śūkṣmāṇi, na samyakprahāṇāni gambhīrāṇi na śūkṣmāṇi, na ṛddhipādā gambhīrā na śūkṣmāḥ, nendriyāṇi gambhīrāṇi na śūkṣmāṇi, na balāni gambhīrāṇi na śūkṣmāṇi, bodhyaṅgāni gambhīrāṇi na śūkṣmāṇi, nāryāṣṭāṅgo mārgo gambhīro na śūkṣmaḥ, nāryasatyāni gambhīrāṇi na śūkṣmāṇi, na dhyānāni gambhīrāṇi na śūkṣmāṇi, nāpramāṇāni gambhīrāṇi na śūkṣmāṇi, nārūpyasamāpattayo gambhīrā na śūkṣmāḥ, na vimokṣā gambhīrā na śūkṣmāḥ, nānupūrvavihārasamāpattayo gambhīrā na śūkṣmāḥ, na śūnyatānimittāpraṇihitavimokṣamukhāni gambhīrāṇi na śūkṣmāṇi, nābhijñā gambhīrā na śūkṣmāḥ, na samādhayo gambhīrā na śūkṣmāḥ, na dhāraṇīmukhāni gambhīrāṇi na śūkṣmāṇi, na tathāgatabalāni gambhīrāṇi na śūkṣmāṇi, na vaiśāradyāni gambhīrāṇi na (ŚsP II-2 191) śūkṣmāṇi, na pratisaṃvido gambhīrā na śūkṣmāḥ, na mahāmaitrī gambhīrā na śūkṣmā, na mahākaruṇā gambhīrā na śūkṣmā, nāveṇikabuddhadharmā gambhīrā na śūkṣmāḥ. tat kasya hetoḥ? na smṛtyupasthānasvabhāvo gambhīro na śūkṣmaḥ, na samyakprahāṇasvabhāvo gambhīro na śūkṣmaḥ, na ṛddhipādasvabhāvo gambhīro na śūkṣmaḥ, nendriyasvabhāvo gambhīro na śūkṣmaḥ, na balasvabhāvo gambhīro na śūkṣmaḥ, bodhyaṅgasvabhāvo gambhīro na śūkṣmaḥ, nāryāṣṭāṅgo mārgasvabhāvo gambhīro na śūkṣmaḥ, nāryasatyasvabhāvo gambhīro na śūkṣmaḥ, na dhyānasvabhāvo gambhīro na śūkṣmaḥ, nāpramāṇasvabhāvo gambhīro na śūkṣmaḥ, nārūpyasamāpattisvabhāvo gambhiro na śūkṣmaḥ, na vimokṣasvabhāvo gambhīro na śūkṣmaḥ, nānupūrvavihārasamāpattisvabhāvo gambhīro na śūkṣmaḥ, na śūnyatānimittāpraṇihitavimokṣamukhasvabhāvo gambhīro na śūkṣmaḥ, nābhijñāsvabhāvo gambhīro na śūkṣmaḥ, na samādhisvabhāvo gambhīro na śūkṣmaḥ, na dhāraṇīmukhasvabhāvo gambhīro na śūkṣmaḥ, na tathāgatabalasvabhāvo gambhīro na śūkṣmaḥ, na vaiśāradyasvabhāvo gambhīro na śūkṣmaḥ, na pratisaṃvitsvabhāvo gambhīro na śūkṣmaḥ, na mahāmaitrīsvabhāvo gambhīro na śūkṣmaḥ, na mahākaruṇāsvabhāvo gambhīro na śūkṣmaḥ, nāveṇikabuddhadharmasvabhāvo gambhīro na śūkṣmaḥ.

na sarvajñatā gambhīrā na śūkṣmā, na mārgākārajñatā gambhīrā na śūkṣmā, na sarvākārajñatā gambhīrā na śūkṣmā. tat kasya hetoḥ? na sarvajñatāsvabhāvo gambhīro na śūkṣmaḥ, na mārgākārajñatāsvabhāvo gambhīro na śūkṣmaḥ, na sarvākārajñatāsvabhāvo gambhīro na śūkṣmaḥ.

atha teṣāṃ devaputrāṇām etad abhūt: na khalu punar iha dharmadeśanāyāṃ rūpaṃ prajñapitaṃ, na vedanā prajñapitā, na saṃjñā prajñapitā, na saṃskārā prajñapitāḥ, na vijñānaṃ prajñapitam.

na khalu punar iha dharmadeśanāyāṃ cakṣuḥ prajñapitaṃ, na śrotraṃ prajñapitaṃ, na ghrāṇaṃ prajñapitaṃ, na jihvā prajñapitā, na kāyaḥ prajñapitaḥ, na manaḥ prajñapitam.

na khalu punar iha dharmadeśanāyāṃ rūpaṃ prajñapitaṃ, na śabdaḥ prajñapitaḥ, na gandhaḥ prajñapitaḥ, na rasaḥ prajñapitaḥ, na sparśaḥ prajñapitaḥ, na dharmāḥ prajñapitāḥ,

na khalu punar iha dharmadeśanāyāṃ cakṣurvijñānaṃ prajñapitaṃ, na śrotravijñānaṃ prajñapitaṃ, na ghrāṇavijñānaṃ prajñapitaṃ, na jihvāvijñānaṃ (ŚsP II-2 192) prajñapitaṃ, na kāyavijñānaṃ prajñapitaṃ, na manovijñānaṃ prajñapitam.

na khalu punar iha dharmadeśanāyāṃ cakṣuḥsaṃsparśaḥ prajñapitaḥ, na śrotrasaṃsparśaḥ prajñapitaḥ, na ghrāṇasaṃsparśaḥ prajñapitaḥ, na jihvāsaṃsparśaḥ prajñapitaḥ, na kāyasaṃsparśaḥ prajñapitaḥ, na manaḥsaṃsparśaḥ prajñapitaḥ.

na cakṣuḥsaṃsparśapratyayavedanā prajñapitā, na śrotrasaṃsparśapratyayavedanā prajñapitā, na ghrāṇasaṃsparśapratyayavedanā prajñapitā, na jihvāsaṃsparśapratyayavedanā prajñapitā, na kāyasaṃsparśapratyayavedanā prajñapitā, na manaḥsaṃsparśapratyayavedanā prajñapitā.

na pṛthivīdhātuḥ prajñapitaḥ, nābdhātuḥ prajñapitaḥ, na tejodhātuḥ prajñapitaḥ, na vāyudhātuḥ prajñapitaḥ, nākāśadhātuḥ prajñapitaḥ, na vijñānadhātuḥ prajñapitaḥ.

nāvidyā prajñapitā, na saṃskārā prajñapitāḥ, na vijñānaṃ prajñapitaṃ, na nāmarūpaṃ prajñapitaṃ, na ṣaḍāyatanaṃ prajñapitaṃ, na sparśaḥ prajñapitaḥ, na vedanā prajñapitā, na tṛṣṇā prajñapitā, nopādānaṃ prajñapitaṃ, na bhavaḥ prajñapitaḥ, na jātiḥ prajñapitā, na jarāmaraṇaṃ prajñapitam.

dānapāramitā prajñapitā, śīlapāramitā prajñapitā, kṣāntipāramitā prajñapitā, vīryapāramitā prajñapitā, dhyānapāramitā prajñapitā, prajñāpāramitā prajñapitā.

nādhyātmaśūnyatā prajñapitā, na bahirdhāśūnyatā prajñapitā, nādhyātmabahirdhāśūnyatā prajñapitā, na śūnyatāśūnyatā prajñapitā, na mahāśūnyatā prajñapitā, na paramārthaśūnyatā prajñapitā, na saṃskṛtaśūnyatā prajñapitā, nāsaṃskṛtaśūnyatā prajñapitā, nātyantaśūnyatā prajñapitā, nānavarāgraśūnyatā prajñapitā, nānavakāraśūnyatā prajñapitā, na prakṛtiśūnyatā prajñapitā, na sarvadharmaśūnyatā prajñapitā, na svalakṣaṇaśūnyatā prajñapitā, nānupalambhaśūnyatā prajñapitā, nābhāvaśūnyatā prajñapitā, na svabhāvaśūnyatā prajñapitā, nābhāvasvabhāvaśūnyatā prajñapitā.

na khalu punar iha dharmadeśanāyāṃ smṛtyupasthānāni prajñapitāni, na samyakprahāṇāni prajñapitāni, na ṛddhipādāḥ prajñapitāḥ, nendriyāṇi prajñapitāni, na balāni prajñapitāni, na bodhyaṅgāni prajñapitāni, nāryāṣṭāṅgo mārgaḥ prajñapitaḥ, nāryasatyāni prajñapitāni, na dhyānāni prajñapitāni, nāpramāṇāni prajñapitāni, nārūpyasamāpattayaḥ prajñapitāḥ, (ŚsP II-2 193) nāṣṭau vimokṣāḥ prajñapitāḥ, na navānupūrvavihārasamāpattayaḥ prajñapitāḥ, na śūnyatānimittāpraṇihitavimokṣamukhāni prajñapitāni, nābhijñāḥ prajñapitāḥ, na samādhayaḥ prajñapitāḥ, na dhāraṇīmukhāni prajñapitāni, na tathāgatabalāni prajñapitāni, na vaiśāradyāni prajñapitāni, na pratisaṃvidaḥ prajñapitāḥ, na mahāmaitrī prajñapitā, na mahākaruṇā prajñapitā, nāṣṭādaśāveṇikabuddhadharmāḥ prajñapitāḥ.

na khalu punar iha dharmadeśanāyāṃ srotaāpannaḥ prajñapito na srotaāpattiphalaṃ prajñapitaṃ, na sakṛdāgāmī prajñapito na sakṛdāgāmiphalaṃ prajñapitaṃ, nānāgāmī prajñapito nānāgāmīphalaṃ prajñapitaṃ, nārhat prajñapito nārhattvaṃ na prajñapitaṃ, na pratyekabuddhaḥ prajñapito na pratyekabodhiḥ prajñapitā, na bodhisattvaḥ prajñapito na bodhisattvabhūmayaḥ prajñapitāḥ, na buddhaḥ prajñapito na bodhiḥ prajñapitā, nākṣarāṇi prajñapitāni.

athāyuṣmān subhūtis tān devaputrān etad avocat: evam etad devaputrā evam etad iti tad anabhilāpyā tathāgatānām arhatāṃ samyaksaṃbuddānāṃ bodhiḥ, apravyāhārā sā na kenacid chrutā na vijñātā.

tena hi devaputrā ye srotaāpattiphale sthātukāmāḥ srotaāpattiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye sakṛdāgāmiphale sthātukāmāḥ sakṛdāgāmiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye 'nāgāmīphale sthātukāmā anāgāmiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye 'rhattve sthātukāmā arhattvaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye pratyekabodhau sthātukāmāḥ pratyekabodhiṃ sākṣātkartukamā nemāṃ kṣāntim anāgamya, ye 'nuttarāyāṃ samyaksaṃbodhau sthātukāmā anuttarāṃ samyaksaṃbodhiṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya.

evaṃ khalu devaputrā bodhisattvena mahāsattvena prathamacittotpādam upādāya prajñāpāramitāyāṃ sthātavyaṃ, apravyāhārā śravaṇatām upādāya.

śatasāhasryāḥ prajñāpāramitāyā dvitīyakhaṇḍe caturdaśamaḥ parivartaḥ samāptaḥ.

atha khalu teṣāṃ devaputrāṇām etad abhūt: kīdṛgrūpāḥ subhūteḥ sthavirasya dhārmaśravaṇikā eṣṭavyāḥ?

athāyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tān devaputrān etad avocat: māyopamā me devaputrā dharmadeśanā māyopamā me devaputrā dhārmaśravaṇikā eṣṭavyāḥ. nirmitopamā me devaputrā dharmadeśanā nirmitopamā me devaputrā dhārmaśravaṇikā eṣṭavyāḥ. te naiva kiṃcic chroṣyanti na sākṣātkariṣyanti.

atha khalu devaputrā āyuṣmantaṃ subhūtim etad avocan: kiṃ punar bhadanta subhūte māyopamās te sattvā māyopamās te dhārmaśravaṇikā, nirmitopamās te sattvā nirmitopamās te dhārmaśravaṇikāḥ.

subhūtir āha: evam etad devaputrā evam etad, māyopamās te sattvā māyopamās te dhārmaśravaṇikā, nirmitopamās te sattvā nirmitopamās te dhārmaśravaṇikāḥ. svapnopamās te devaputrāḥ sattvāḥ, māyopamās te devaputrāḥ sattvāḥ.

rūpam api devaputrāḥ svapnopamaṃ māyopamaṃ, vedanāpi devaputrāḥ svapnopamā māyopamā, saṃjñāpi devaputrāḥ svapnopamā māyopamā, saṃskārā api devaputrāḥ svapnopamā māyopamāḥ, vijñānam api devaputrāḥ svapnopamaṃ māyopamam.

cakṣur api svapnopamaṃ māyopamaṃ, śrotram api svapnopamaṃ māyopamaṃ, ghrāṇam api svapnopamaṃ māyopamaṃ, jihvāpi svapnopamā māyopamā, kāyo 'pi svapnopamo māyopamaḥ, mano 'pi svapnopamaṃ māyopamam.

rūpam api svapnopamaṃ māyopamaṃ, śabdo 'pi svapnopamo māyopamaḥ, gandho 'pi svapnopamo māyopamaḥ, raso 'pi svapnopamo māyopamaḥ, sparśo 'pi svapnopamo māyopamaḥ, dharmā api svapnopamā māyopamāḥ.

cakṣurvijñānam api svapnopamaṃ māyopamaṃ, śrotravijñānam api (ŚsP_II-3_2) svapnopamaṃ māyopamaṃ, ghrāṇavijñānam api svapnopamaṃ māyopamaṃ, jihvāvijñānam api svapnopamaṃ māyopamaṃ, kāyavijñānam api svapnopamaṃ māyopamaṃ, manovijñānam api svapnopamaṃ māyopamam.

cakṣuḥsaṃsparśo 'pi svapnopamo māyopamaḥ, śrotrasaṃsparśo 'pi svapnopamo māyopamaḥ, ghrāṇasaṃsparśo 'pi svapnopamo māyopamaḥ, jihvāsaṃsparśo 'pi svapnopamo māyopamaḥ, kāyasaṃsparśo 'pi svapnopamo māyopamaḥ, manaḥsaṃsparśo 'pi svapnopamo māyopamaḥ.

cakṣuḥsaṃsparśajāpi vedanā svapnopamā māyopamā, śrotrasaṃsparśajāpi vedanā svapnopamā māyopamā, ghrāṇasaṃsparśajāpi vedanā svapnopamā māyopamā, jihvāsaṃsparśajāpi vedanā svapnopamā māyopamā, kāyasaṃsparśajāpi vedanā svapnopamā māyopamā, manaḥsaṃsparśajāpi vedanā svapnopamā māyopamā.

pṛthivīdhātur api svapnopamo māyopamaḥ, abdhātur api svapnopamo māyopamaḥ, tejodhātur api svapnopamo māyopamaḥ, vāyudhātur api svapnopamo māyopamaḥ, ākāśadhātur api svapnopamo māyopamaḥ, vijñānadhātur api svapnopamo māyopamaḥ.

avidyāpi svapnopamā māyopamā, saṃskārā api svapnopamā māyopamāḥ, vijñānam api svapnopamaṃ māyopamaṃ, nāmarūpam api svapnopamaṃ māyopamaṃ, ṣaḍāyatanam api svapnopamaṃ māyopamaṃ, sparśo 'pi svapnopamo māyopamaḥ, vedanāpi svapnopamā māyopamā, tṛṣṇāpi svapnopamā māyopamā, upādānam api svapnopamaṃ māyopamaṃ, bhavo 'pi svapnopamo māyopamaḥ, jātir api svapnopamā māyopamā, jarāmaraṇam api svapnopamaṃ māyopamam.

dānapāramitāpi svapnopamā māyopamā, śīlapāramitāpi svapnopamā māyopamā, kṣāntipāramitāpi svapnopamā māyopamā, vīryapāramitāpi svapnopamā māyopamā, dhyānapāramitāpi svapnopamā māyopamā, prajñāpāramitāpi svapnopamā māyopamā.

adhyātmaśūnyatāpi svapnopamā māyopamā, bahirdhāśūnyatāpi svapnopamā māyopamā, adhyātmabahirdhāśūnyatāpi svapnopamā māyopamā, śūnyatāśūnyatāpi svapnopamā māyopamā, mahāśūnyatāpi svapnopamā māyopamā, paramārthaśūnyatāpi svapnopamā māyopamā, saṃskṛtaśūnyatāpi svapnopamā māyopamā, asaṃskṛtaśūnyatāpi svapnopamā māyopamā, atyantaśūnyatāpi svapnopamā māyopamā, anavarāgraśūnyatāpi svapnopamā māyopamā, anavakāraśūnyatāpi svapnopamā māyopamā, (ŚsP_II-3_3) prakṛtiśūnyatāpi svapnopamā māyopamā, sarvadharmaśūnyatāpi svapnopamā māyopamā, svalakṣaṇaśūnyatāpi svapnopamā māyopamā, anupalambhaśūnyatāpi svapnopamā māyopamā, abhāvaśūnyatāpi svapnopamā māyopamā, svabhāvaśūnyatāpi svapnopamā māyopamā, abhāvasvabhāvaśūnyatāpi svapnopamā māyopamā.

smṛtyupasthānāny api svapnopamāni māyopamāni, samyakprahāṇāny api svapnopamāni māyopamāni, ṛddhipādā api svapnopamā māyopamā, indriyāṇy api svapnopamāni māyopamāni, balāny api svapnopamāni māyopamāni, bodhyaṅgāny api svapnopamāni māyopamāni, āryāṣṭāṅgo mārgo 'pi svapnopamo māyopamaḥ, āryasatyāny api svapnopamāni māyopamāni, dhyānāny api svapnopamāni māyopamāni, apramāṇāny api svapnopamāni māyopamāni, ārūpyasamāpattayo 'pi svapnopamā māyopamāḥ, vimokṣā api svapnopamā māyopamāḥ, anupūrvavihārasamāpattayo 'pi svapnopamā māyopamāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny api svapnopamāni māyopamāni, abhijñā api svapnopamā māyopamāḥ, samādhayo 'pi svapnopamā māyopamāḥ, dhāraṇīmukhāny api svapnopamāni māyopamāni, tathāgatabalāny api svapnopamāni māyopamāni, vaiśāradyāny api svapnopamāni māyopamāni, pratisaṃvido 'pi svapnopamā māyopamāḥ, mahāmaitryāpi svapnopamā māyopamā, mahākaruṇāpi svapnopamā māyopamā, āveṇikabuddhadharmā api svapnopamā māyopamāḥ.

srotaāpattiphalam api svapnopamaṃ māyopamaṃ, sakṛdāgāmiphalam api svapnopamaṃ māyopamaṃ, anāgāmiphalam api svapnopamaṃ māyopamaṃ, arhattvam api svapnopamaṃ māyopamaṃ, pratyekabodhir api svapnopamā māyopamā, samyaksaṃbodhir api svapnopamā māyopamā.

atha te devaputrā āyuṣmantaṃ subhūtim etad avocan: bodhir api subhūte svapnopamā māyopamā vadasi. tat kiṃ nirvāṇam api svapnopamaṃ māyopamaṃ vadasi?

subhūtir āha: nirvāṇam apy ahaṃ devaputrāḥ svapnopamaṃ māyopamaṃ vadāmi, sacet tato nirvāṇād anyaḥ kaścid dharmo viśiṣṭataro bhavet, tam apy ahaṃ svapnopamaṃ māyopamaṃ vadeyam. tat kasya hetoḥ? tathā hi devaputrāḥ svapnaś ca māyā ca nirvāṇaṃ cādvayam etad advaidhīkāram.

athāyuṣmāñ chāradvatīputra āyuṣmāṃś ca mahāmaudgalyāyanaḥ, (ŚsP_II-3_4) āyuṣmāṃś ca mahākauṣṭhilyaḥ, āyuṣmāṃś ca mahākātyāyanaḥ, āyuṣmāṃś ca pūrṇamaitrāyaṇīputraḥ, āyuṣmāṃś ca mahākāśyapo 'nekāni ca bodhisattvasahasrāṇy āyuṣmantaṃ subhūtim evam āhuḥ: ke 'syā bhadanta subhūte gambhīrāyāḥ prajñāpāramitāyā evaṃdurdṛśāyā evaṃduranubodhāyā evaṃśāntāyā evaṃnipuṇāyā evaṃsūkṣmāyā evaṃpraṇītāyāḥ pratyeṣitāro bhavanti?

athāyuṣmāṃ subhūtis tān mahāśrāvakān tāñ ca bodhisattvān mahāsattvān etad avocat: avaivartikā āyuṣmanto bodhisattvā mahāsattvā asyā evaṃgambhīrāyā evamatarkāyā evamatarkāvacarāyā evaṃsūkṣmāyā evaṃnipuṇāyā evaṃdurdṛśāyā evaṃduranubodhāyā evaṃśāntāyā evaṃpraṇītāyā evamalamāryāyā evaṃpaṇḍitavijñavedanīyāyāḥ prajñāpāramitāyāḥ pratyeṣitāro bhavanti. dṛṣṭasatyā vā pudgalā arhanto vā kṣīṇāsravāḥ paripūrṇasaṃkalpāḥ pūrvajinakṛtādhikārāś ca sattvā bahubuddhakoṭīṣv avaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāś ca kulaputrā kuladuhitaraś ca ye 'syāḥ prajñāpāramitāyā evaṃgambhīrāyā evamatarkāyā evamatarkāvacarāyā evaṃsūkṣmāyā evaṃnipuṇāyā evaṃdudṛśāyā evaṃduranubodhāyā evaṃśāntāyā evaṃpraṇītāyā evamalamāryāyā evaṃpaṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣitāro bhaviṣyanti.

tena khalu punar na rūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rūpam iti vikalpayiṣyanti, na vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ vedaneti vikalpayiṣyanti, na saṃjñāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ saṃjñeti vikalpayiṣyanti, na saṃskārān śūnyā iti vikalpayiṣyanti, na śūnyatāṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ vijñānam iti vikalpayiṣyanti,

na rūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ rūpam iti vikalpayiṣyanti, na vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ vedaneti vikalpayiṣyanti, na saṃjñām ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānam iti vikalpayiṣyanti,

na rūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rūpam iti (ŚsP_II-3_5) vikalpayiṣyanti, na vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vedaneti vikalpayiṣyanti, na saṃjñām apraṇihitaṃ iti vikalpayiṣyanti, nāpraṇihitaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān apraṇihitam iti vikalpayiṣyanti, nāpraṇihitāḥ saṃskārā iti vikalpayiṣyanti, na vijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānam iti vikalpayiṣyanti,

na rūpam anutpādam iti vikalpayiṣyanti, nānutpādaṃ rūpam iti vikalpayiṣyanti, na vedanām anutpādam iti vikalpayiṣyanti, nānutpādaṃ vedaneti vikalpayiṣyanti, na saṃjñām anutpādam iti vikalpayiṣyanti, nānutpādaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān anutpādā iti vikalpayiṣyanti, nānutpādaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anutpādam iti vikalpayiṣyanti, nānutpādaṃ vijñānam iti vikalpayiṣyanti,

na rūpam anirodham iti vikalpayiṣyanti, nānirodhaṃ rūpam iti vikalpayiṣyanti, na vedanām anirodheti vikalpayiṣyanti, nānirodhā vedaneti vikalpayiṣyanti, na saṃjñām anirodhā iti vikalpayiṣyanti, nānirodhaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān anirodhā iti vikalpayiṣyanti, nānirodhaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anirodham iti vikalpayiṣyanti, nānirodhaṃ vijñānam iti vikalpayiṣyanti,

na rūpaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ rūpam iti vikalpayiṣyanti, na vedanāṃ śānteti vikalpayiṣyanti, na śāntaṃ vedaneti vikalpayiṣyanti, na saṃjñāṃ śānteti vikalpayiṣyanti, na śāntaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān śāntā iti vikalpayiṣyanti, na śāntaṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ vijñānam iti vikalpayiṣyanti,

na rūpaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ rūpam iti vikalpayiṣyanti, na vedanāṃ vivikteti vikalpayiṣyanti, na viviktāṃ vedaneti vikalpayiṣyanti, na saṃjñāṃ vivikteti vikalpayiṣyanti, na viviktāṃ saṃjñeti vikalpayiṣyanti, na saṃskārān viviktā iti vikalpayiṣyanti, na viviktān saṃskārā iti vikalpayiṣyanti, na vijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ vijñānam iti vikalpayiṣyanti.

na cakṣuḥ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ cakṣur iti vikalpayiṣyanti, na śrotraṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ śrotram iti vikalpayiṣyanti, na ghrāṇaṃ śūnyam iti vikalpayiṣyanti, na śūnyaṃ ghrāṇam iti vikalpayiṣyanti, na jihvāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ jihveti vikalpayiṣyanti, na kāyaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ (ŚsP_II-3_6) kāya iti vikalpayiṣyanti, na manaḥ śūnya iti vikalpayiṣyanti, na śūnyatāṃ mana iti vikalpayiṣyanti,

na cakṣur ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣur iti vikalpayiṣyanti, na śrotram ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām ānimittam iti vikalpayiṣyanti, nānimittaṃ jihveti vikalpayiṣyanti, na kāyam ānimittam iti vikalpayiṣyanti, nānimittaṃ kāya iti vikalpayiṣyanti, na mana ānimittam iti vikalpayiṣyanti, nānimittaṃ mana iti vikalpayiṣyanti,

na cakṣur apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ cakṣur iti vikalpayiṣyanti, na śrotram apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām apraṇihitā iti vikalpayiṣyanti, nāpraṇihitā jihveti vikalpayiṣyanti, na kāyam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāya iti vikalpayiṣyanti, na mano 'praṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ mana iti vikalpayiṣyanti,

na cakṣur anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣur iti vikalpayiṣyanti, na śrotram anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām anutpādeti vikalpayiṣyanti, nānutpādaṃ jihveti vikalpayiṣyanti, na kāyam anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāya iti vikalpayiṣyanti, na mano 'nutpāda iti vikalpayiṣyanti, nānutpādaṃ mana iti vikalpayiṣyanti,

na cakṣur anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣur iti vikalpayiṣyanti, na śrotram anirodha iti vikalpayiṣyanti, nānirodhaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam anirodha iti vikalpayiṣyanti, nānirodhaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām anirodhā iti vikalpayiṣyanti, nānirodhaṃ jihveti vikalpayiṣyanti, na kāyam anirodha iti vikalpayiṣyanti, nānirodhaṃ kāya iti vikalpayiṣyanti, na mano 'nirodha iti vikalpayiṣyanti, nānirodhaṃ mana iti vikalpayiṣyanti,

na cakṣuḥ śāntam iti vikalpayiṣyanti, na śāntaṃ cakṣur iti vikalpayiṣyanti, na śrotraṃ śāntam iti vikalpayiṣyanti, na śāntaṃ śrotram iti vikalpayiṣyanti, na ghrāṇaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ ghrāṇam iti vikalpayiṣyanti, na jihvāṃ śānteti vikalpayiṣyanti, na śāntaṃ (ŚsP_II-3_7) jihveti vikalpayiṣyanti, na kāyaṃ śānta iti vikalpayiṣyanti, na śāntaṃ kāya iti vikalpayiṣyanti, na manaḥ śāntam iti vikalpayiṣyanti, na śāntaṃ mana iti vikalpayiṣyanti,

na cakṣur viviktam iti vikalpayiṣyanti, na viviktaṃ cakṣur iti vikalpayiṣyanti, na śrotraṃ viviktam iti vikalpayiṣyanti, na viviktaṃ śrotram iti vikalpayiṣyanti, na ghrāṇaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ghrāṇam iti vikalpayiṣyanti, na jihvāṃ vivikteti vikalpayiṣyanti, na viviktaṃ jihveti vikalpayiṣyanti, na kāyaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ kāya iti vikalpayiṣyanti, na mano viviktam iti vikalpayiṣyanti, na viviktaṃ mana iti vikalpayiṣyanti,

na rūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rūpam iti vikalpayiṣyanti, na śabdaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ śabda iti vikalpayiṣyanti, na gandhaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ gandha iti vikalpayiṣyanti, na rasaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rasa iti vikalpayiṣyanti, na spraṣṭavyaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān śūnyā iti vikalpayiṣyanti, na śūnyatāṃ dharmā iti vikalpayiṣyanti,

na rūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ rūpam iti vikalpayiṣyanti, na śabdam ānimittam iti vikalpayiṣyanti, nānimittaṃ śabda iti vikalpayiṣyanti, na gandham ānimittam iti vikalpayiṣyanti, nānimittaṃ gandha iti vikalpayiṣyanti, na rasam ānimittam iti vikalpayiṣyanti, nānimittaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam ānimittam iti vikalpayiṣyanti, nānimittaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān ānimittam iti vikalpayiṣyanti, nānimittaṃ dharmā iti vikalpayiṣyanti,

na rūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rūpam iti vikalpayiṣyanti, na śabdam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śabda iti vikalpayiṣyanti, na gandham apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ gandha iti vikalpayiṣyanti, na rasam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān apraṇihita iti vikalpayiṣyanti, nāpraṇihitaṃ dharmā iti vikalpayiṣyanti,

na rūpam anutpādam iti vikalpayiṣyanti, nānutpādaṃ rūpam iti vikalpayiṣyanti, na śabdam anutpādam iti vikalpayiṣyanti, nānutpādaṃ (ŚsP_II-3_8) śabda iti vikalpayiṣyanti, na gandham anutpādam iti vikalpayiṣyanti, nānutpādaṃ gandha iti vikalpayiṣyanti, na rasam anutpādam iti vikalpayiṣyanti, nānutpādaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam anutpādam iti vikalpayiṣyanti, nānutpādaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān anutpāda iti vikalpayiṣyanti, nānutpādaṃ dharmā iti vikalpayiṣyanti,

na rūpam anirodham iti vikalpayiṣyanti, nānirodhaṃ rūpam iti vikalpayiṣyanti, na śabdam anirodha iti vikalpayiṣyanti, nānirodhaṃ śabda iti vikalpayiṣyanti, na gandham anirodha iti vikalpayiṣyanti, nānirodhaṃ gandha iti vikalpayiṣyanti, na rasam anirodha iti vikalpayiṣyanti, nānirodhaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam anirodham iti vikalpayiṣyanti, nānirodhaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān anirodha iti vikalpayiṣyanti, nānirodhaṃ dharmā iti vikalpayiṣyanti,

na rūpaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ rūpam iti vikalpayiṣyanti, na śabdaṃ śānta iti vikalpayiṣyanti, na śāntaṃ śabda iti vikalpayiṣyantiṃa gandhaṃ śānta iti vikalpayiṣyanti, na śāntaṃ gandha iti vikalpayiṣyanti, na rasaṃ śānta iti vikalpayiṣyanti, na śāntaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān śānta iti vikalpayiṣyanti, na śāntaṃ dharmā iti vikalpayiṣyanti,

na rūpaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ rūpam iti vikalpayiṣyanti, na śabdaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ śabda iti vikalpayiṣyanti, na gandhaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ gandha iti vikalpayiṣyanti, na rasaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān vivikta iti vikalpayiṣyanti, na viviktaṃ dharmā iti vikalpayiṣyanti.

na cakṣurvijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ manovijñānam iti vikalpayiṣyanti, na śrotravijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānaṃ śūnyam iti vikalpayiṣyanti, (ŚsP_II-3_9) na śūnyatāṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ (ŚsP_II-3_10) kāyavijñānam iti vikalpayiṣyanti, na manovijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ manovijñānam iti vikalpayiṣyanti.

na cakṣuḥsaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣuḥsaṃsparśam iti vikalpayiṣyanti, na śrotrasaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ kāyasaṃsparśa iti (ŚsP_II-3_11) vikalpayiṣyanti, na manaḥsaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ jihvāsaṃsparśa iti (ŚsP_II-3_12) vikalpayiṣyanti, na kāyasaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ manaḥsaṃsparśa iti vikalpayiṣyanti.

na cakṣuḥsaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ śrotrasaṃsparśajāvedaneti iti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotrasaṃsparśajāvedaneti iti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām ānimitteti vikalpayiṣyanti, nānimittaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, (ŚsP_II-3_13) nāpraṇihitaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotrasaṃsparśajāvedaneti iti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na (ŚsP_II-3_14) śāntaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti.

na pṛthivīdhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatām abdhātur iti vikalpayiṣyanti, na tejodhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatām ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum ānimittam iti vikalpayiṣyanti, nānimittam abdhātur iti vikalpayiṣyanti, na tejodhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum ānimittam iti vikalpayiṣyanti, nānimittam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum apraṇihitam iti vikalpayiṣyanti, (ŚsP_II-3_15) nāpraṇihitam abdhātur iti vikalpayiṣyanti, na tejodhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum anutpāda iti vikalpayiṣyanti, nānutpādam abdhātur iti vikalpayiṣyanti, na tejodhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum anutpāda iti vikalpayiṣyanti, nānutpādam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum anirodha iti vikalpayiṣyanti, nānirodham abdhātur iti vikalpayiṣyanti, na tejodhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum anirodha iti vikalpayiṣyanti, nānirodham ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātuṃ śānta iti vikalpayiṣyanti, na śāntam abdhātur iti vikalpayiṣyanti, na tejodhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātuṃ śānta iti vikalpayiṣyanti, na śāntam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātuṃ vivikta iti vikalpayiṣyanti, na viviktam abdhātur iti vikalpayiṣyanti, na tejodhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātuṃ (ŚsP_II-3_16) vivikta iti vikalpayiṣyanti, na viviktam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ vijñānadhātur iti vikalpayiṣyanti.

nāvidyāṃ śūnyeti vikalpayiṣyanti, na śūnyatām avidyeti vikalpayiṣyanti, na saṃskārān śūnyā iti vikalpayiṣyanti, na śūnyatāṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ vijñānam iti vikalpayiṣyanti, na nāmarūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśaṃ sūnya iti vikalpayiṣyanti, na śūnyatāṃ sparśa iti vikalpayiṣyanti, na vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ vedaneti vikalpayiṣyanti, na tṛṣṇāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ tṛṣṇeti vikalpayiṣyanti, nopādānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatām upādānam iti vikalpayiṣyanti, na bhavaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ bhava iti vikalpayiṣyanti, na jātiṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ jātir iti vikalpayiṣyanti, na jarāmaraṇaṃ sūnyam iti vikalpayiṣyanti, na śūnyatāṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām ānimittam iti vikalpayiṣyanti, nānimittam avidyeti vikalpayiṣyanti, na saṃskārān ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam ānimittam iti vikalpayiṣyanti, nānimittaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ sparśam iti vikalpayiṣyanti, na vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām ānimittam iti vikalpayiṣyanti, nānimittaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam ānimittam iti vikalpayiṣyanti, nānimittam upādānam iti vikalpayiṣyanti, na bhavam ānimittam iti vikalpayiṣyanti, nānimittaṃ bhava iti vikalpayiṣyanti, na jātim ānimittam iti vikalpayiṣyanti, nānimittaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam ānimittam iti vikalpayiṣyanti, nānimittaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam avidyeti vikalpayiṣyanti, na saṃskārān apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ (ŚsP_II-3_17) saṃskārā iti vikalpayiṣyanti, na vijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ sparśa iti vikalpayiṣyanti, na vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam upādānam iti vikalpayiṣyanti, na bhavam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ bhava iti vikalpayiṣyanti, na jātim apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām anutpāda iti vikalpayiṣyanti, nānutpādam avidyeti vikalpayiṣyanti, na saṃskārān anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam anutpāda iti vikalpayiṣyanti, nānutpādaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ sparśa iti vikalpayiṣyanti, na vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām anutpāda iti vikalpayiṣyanti, nānutpādaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam anutpāda iti vikalpayiṣyanti, nānutpādam upādānam iti vikalpayiṣyanti, na bhavam anutpāda iti vikalpayiṣyanti, nānutpādaṃ bhava iti vikalpayiṣyanti, na jātim anutpāda iti vikalpayiṣyanti, nānutpādaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam anutpāda iti vikalpayiṣyanti, nānutpādaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām anirodha iti vikalpayiṣyanti, nānirodham avidyeti vikalpayiṣyanti, na saṃskārān anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam anirodha iti vikalpayiṣyanti, nānirodhaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam anirodha iti vikalpayiṣyanti, nānirodhaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ sparśa iti (ŚsP_II-3_18) vikalpayiṣyanti, na vedanām anirodha iti vikalpayiṣyanti, nānirodhaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām anirodha iti vikalpayiṣyanti, nānirodhaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam anirodha iti vikalpayiṣyanti, nānirodham upādānam iti vikalpayiṣyanti, na bhavam anirodha iti vikalpayiṣyanti, nānirodhaṃ bhava iti vikalpayiṣyanti, na jātim anirodha iti vikalpayiṣyanti, nānirodhaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam anirodha iti vikalpayiṣyanti, nānirodhaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyāṃ śānteti vikalpayiṣyanti, na śāntam avidyeti vikalpayiṣyanti, na saṃskārān śānta iti vikalpayiṣyanti, na śāntaṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ sparśa iti vikalpayiṣyanti, na vedanāṃ śānteti vikalpayiṣyanti, na sāntaṃ vedaneti vikalpayiṣyanti, na tṛṣṇāṃ śānteti vikalpayiṣyanti, na śāntaṃ tṛṣṇeti vikalpayiṣyanti, nopādānaṃ śāntam iti vikalpayiṣyanti, na śāntam upādānam iti vikalpayiṣyanti, na bhavaṃ śānta iti vikalpayiṣyanti, na śāntaṃ bhava iti vikalpayiṣyanti, na jātiṃ śānteti vikalpayiṣyanti, na śāntaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyāṃ vivikteti vikalpayiṣyanti, na viviktam avidyeti vikalpayiṣyanti, na saṃskārān viviktā iti vikalpayiṣyanti, na viviktaṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ sparśa iti vikalpayiṣyanti, na vedanāṃ vivikteti vikalpayiṣyanti, na viviktaṃ vedaneti vikalpayiṣyanti, na tṛṣṇāṃ vivikteti vikalpayiṣyanti, na viviktaṃ tṛṣṇeti vikalpayiṣyanti, nopādānaṃ viviktam iti vikalpayiṣyanti, na viviktam upādānam iti vikalpayiṣyanti, na bhavaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ bhava iti vikalpayiṣyanti, na jātiṃ vivikteti vikalpayiṣyanti, na viviktaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ jarāmaraṇam iti vikalpayiṣyanti.

ŚsP_II-3_19

na dānapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ dānapāramiteti (ŚsP_II-3_20) vikalpayiṣyanti, na śīlapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ prajñāpāramiteti vikalpayiṣyanti.

nādhyātmaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatāṃ śūnyeti vikalpayiṣyanti, (ŚsP_II-3_21) na śūnyatām atyantaśūnyateti vikalpayiṣyanti, nānavaragraśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam (ŚsP_II-3_22) anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām (ŚsP_II-3_23) anutpāda iti vikalpayiṣyanti, nānutpādam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam atyanaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam abhāvasvabhāvaśūnyateti vikalpayiṣyanti, nādhyātmaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām anirodha iti vikalpayiṣyanti, nānirodham adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham asaṃskṛtaśūnyateti vikalpayiṣyanti, (ŚsP_II-3_24) nātyantaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām anirodha iti vikalpayiṣyanti, nānirodham anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām anirodha iti vikalpayiṣyanti, nānirodham anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatāṃ śānteti vikalpayiṣyanti, (ŚsP_II-3_25) na śāntam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam abhāvasvabhāvaśūnyateti vikalpayiṣyanti.

na smṛtyupasthānāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny ānimittānīti vikalpayiṣyanti, nānimittāṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny anutpāda iti vikalpayiṣyanti, (ŚsP_II-3_26) nānutpādaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny anirodha iti vikalpayiṣyanti, nānirodhaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāni śāntānīti vikalpayiṣyanti, na śāntaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāni viviktam iti vikalpayiṣyanti, na viviktaṃ smṛtyupasthānānīti vikalpayiṣyanti.

na samyakprahāṇāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny ānimittānīti vikalpayiṣyanti, nānimittaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny anirodha iti vikalpayiṣyanti, nānirodhaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāni śāntānīti vikalpayiṣyanti, na śāntaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāni viviktānīti vikalpayiṣyanti, na viviktaṃ samyakprahāṇānīti vikalpayiṣyanti.

narddhipādān śūnyā iti vikalpayiṣyanti, na śūnyatām ṛddhipādā iti vikalpayiṣyanti, narddhipādān ānimitta iti vikalpayiṣyanti, nānimittam ṛddhipādā iti vikalpayiṣyanti, narddhipādān apraṇihita iti vikalpayiṣyanti, nāpraṇihitam ṛddhipādā iti vikalpayiṣyanti, narddhipādān anutpāda iti vikalpayiṣyanti, nānutpādam ṛddhipādā iti vikalpayiṣyanti, narddhipādān anirodha iti vikalpayiṣyanti, nānirodham ṛddhipādā iti vikalpayiṣyanti, narddhipādān śāntā iti vikalpayiṣyanti, na śāntam ṛddhipādā iti vikalpayiṣyanti, narddhipādān viviktā iti vikalpayiṣyanti, na viviktam ṛddhipādā iti vikalpayiṣyanti.

nendriyāṇi śūnyānīti vikalpayiṣyanti, na śūnyatām indriyāṇīti vikalpayiṣyanti, nendriyāṇy ānimittānīti vikalpayiṣyanti, nānimittam indriyāṇīti vikalpayiṣyanti, nendriyāṇy apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam indriyāṇīti vikalpayiṣyanti, nendriyāṇy anutpāda iti vikalpayiṣyanti, nānutpādam indriyāṇīti vikalpayiṣyanti, nendriyāṇy anirodha iti vikalpayiṣyanti, nānirodham indriyāṇīti vikalpayiṣyanti, nendriyāṇi śāntānīti vikalpayiṣyanti, na śāntam indriyāṇīti vikalpayiṣyanti, nendriyāṇi viviktānīti vikalpayiṣyanti, na viviktam indriyāṇīti vikalpayiṣyanti.

na balāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ balānīti vikalpayiṣyanti, na balāny ānimittānīti vikalpayiṣyanti, nānimittaṃ balānīti vikalpayiṣyanti, (ŚsP_II-3_27) na balāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ balānīti vikalpayiṣyanti, na balāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ balānīti vikalpayiṣyanti, na balāny anirodha iti vikalpayiṣyanti, nānirodhaṃ balānīti vikalpayiṣyanti, na balāni śāntam iti vikalpayiṣyanti, na śāntaṃ balānīti vikalpayiṣyanti, na balāni viviktam iti vikalpayiṣyanti, na viviktaṃ balānīti vikalpayiṣyanti.

na bodhyaṅgāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny ānimittānīti vikalpayiṣyanti, nānimittaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny anirodha iti vikalpayiṣyanti, nānirodhaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāni śāntānīti vikalpayiṣyanti, na śāntaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāni viviktānīti vikalpayiṣyanti, na viviktaṃ bodhyaṅgānīti vikalpayiṣyanti.

nāryāṣṭāṅgaṃ mārgaṃ śūnyata iti vikalpayiṣyanti, na śūnyatām āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam ānimitta iti vikalpayiṣyanti, nānimittaṃ āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam anutpāda iti vikalpayiṣyanti, nānutpādam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam anirodha iti vikalpayiṣyanti, nānirodham āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgaṃ śānta iti vikalpayiṣyanti, na śāntam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgaṃ vivikta iti vikalpayiṣyanti, na viviktam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti.

nāryasatyāni śūnyānīti vikalpayiṣyanti, na śūnyatām āryasatyānīti vikalpayiṣyanti, nāryasatyāny ānimittam iti vikalpayiṣyanti, nānimittam āryasatyānīti vikalpayiṣyanti, nāryasatyāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam āryasatyānīti vikalpayiṣyanti, nāryasatyāny anutpāda iti vikalpayiṣyanti, nānutpādam āryasatyānīti vikalpayiṣyanti, nāryasatyāny anirodha iti vikalpayiṣyanti, nānirodham āryasatyānīti vikalpayiṣyanti, nāryasatyāni śāntānīti vikalpayiṣyanti, na śāntam āryasatyānīti vikalpayiṣyanti, nāryasatyāni viviktānīti vikalpayiṣyanti, na viviktam āryasatyānīti vikalpayiṣyanti.

ŚsP_II-3_28

na dhyānāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ dhyānānīti vikalpayiṣyanti, na dhyānāny ānimittam iti vikalpayiṣyanti, nānimittaṃ dhyānānīti vikalpayiṣyanti, na dhyānāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ dhyānānīti vikalpayiṣyanti, na dhyānāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ dhyānānīti vikalpayiṣyanti, na dhyānāny anirodha iti vikalpayiṣyanti, nānirodhaṃ dhyānānīti vikalpayiṣyanti, na dhyānāni śāntānīti vikalpayiṣyanti, na śāntaṃ dhyānānīti vikalpayiṣyanti, na dhyānāni viviktānīti vikalpayiṣyanti, na viviktaṃ dhyānānīti vikalpayiṣyanti.

nāpramāṇāni śūnyānīti vikalpayiṣyanti, na śūnyatām apramāṇānīti vikalpayiṣyanti, nāpramāṇāny ānimittam iti vikalpayiṣyanti, nānimittam apramāṇānīti vikalpayiṣyanti, nāpramāṇāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam apramāṇānīti vikalpayiṣyanti, nāpramāṇāny anutpāda iti vikalpayiṣyanti, nānutpādam apramāṇānīti vikalpayiṣyanti, nāpramāṇāny anirodha iti vikalpayiṣyanti, nānirodham apramāṇānīti vikalpayiṣyanti, nāpramāṇāni śāntānīti vikalpayiṣyanti, na śāntam apramāṇānīti vikalpayiṣyanti, nāpramāṇāni viviktānīti vikalpayiṣyanti, na viviktam apramāṇānīti vikalpayiṣyanti.

nārūpyasamāpattīḥ śūnyā iti vikalpayiṣyanti, na śūnyatām ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr ānimittam iti vikalpayiṣyanti, nānimittam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr anutpāda iti vikalpayiṣyanti, nānutpādam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr anirodha iti vikalpayiṣyanti, nānirodham ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīḥ śāntā iti vikalpayiṣyanti, na śāntam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr viviktā iti vikalpayiṣyanti, na viviktam ārūpyasamāpattaya iti vikalpayiṣyanti.

nāṣṭau vimokṣān śūnyā iti vikalpayiṣyanti, na śūnyatām aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān ānimittā iti vikalpayiṣyanti, nānimittam aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān apraṇihitā iti vikalpayiṣyanti, nāpraṇihitam aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān anutpāda iti vikalpayiṣyanti, nānutpādam aṣṭau vimokṣā iti (ŚsP_II-3_29) vikalpayiṣyanti, nāṣṭau vimokṣān anirodha iti vikalpayiṣyanti, nānirodham aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān śāntā iti vikalpayiṣyanti, na śāntam aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān viviktā iti vikalpayiṣyanti, na viviktam aṣṭau vimokṣā iti vikalpayiṣyanti.

na navānupūrvavihārasamāpattīḥ śūnyā iti vikalpayiṣyanti, na śūnyatāṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr ānimittā iti vikalpayiṣyanti, nānimittaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr apraṇihitā iti vikalpayiṣyanti, nāpraṇihitaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr anutpāda iti vikalpayiṣyanti, nānutpādaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr anirodha iti vikalpayiṣyanti, nānirodhaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīḥ śāntā iti vikalpayiṣyanti, na śāntaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr viviktā iti vikalpayiṣyanti, na viviktaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti.

na śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny ānimittānīti vikalpayiṣyanti, nānimittaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny anirodha iti vikalpayiṣyanti, nānirodhaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīti vikalpayiṣyanti, na śāntaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāni viviktānīti vikalpayiṣyanti, na viviktaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti,

nābhijñāḥ śūnyā iti vikalpayiṣyanti, na śūnyatām abhijñā iti vikalpayiṣyanti, nābhijñā ānimittā iti vikalpayiṣyanti, nānimittam abhijñā iti vikalpayiṣyanti, nābhijñā apraṇihitā iti vikalpayiṣyanti, nāpraṇihitam abhijñā iti vikalpayiṣyanti, nābhijñā anutpāda iti vikalpayiṣyanti, nānutpādam (ŚsP_II-3_30) abhijñā iti vikalpayiṣyanti, nābhijñā anirodha iti vikalpayiṣyanti, nānirodham abhijñā iti vikalpayiṣyanti, nābhijñāḥ śāntā iti vikalpayiṣyanti, na śāntam abhijñā iti vikalpayiṣyanti, nābhijñā viviktā iti vikalpayiṣyanti, na viviktam abhijñā iti vikalpayiṣyanti.

na samādhīn śūnyā iti vikalpayiṣyanti, na śūnyatāṃ samādhaya iti vikalpayiṣyanti, na samādhīn ānimittā iti vikalpayiṣyanti, nānimittaṃ samādhaya iti vikalpayiṣyanti, na samādhīn apraṇihitā iti vikalpayiṣyanti, nāpraṇihitaṃ samādhaya iti vikalpayiṣyanti, na samādhīn anutpāda iti vikalpayiṣyanti, nānutpādaṃ samādhaya iti vikalpayiṣyanti, na samādhīn anirodha iti vikalpayiṣyanti, nānirodhaṃ samādhaya iti vikalpayiṣyanti, na samādhīn śāntā iti vikalpayiṣyanti, na śāntaṃ samādhaya iti vikalpayiṣyanti, na samādhīn viviktā iti vikalpayiṣyanti, na viviktaṃ samādhaya iti vikalpayiṣyanti.

na dhāraṇīmukhāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny ānimittānīti vikalpayiṣyanti, nānimittaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny anirodha iti vikalpayiṣyanti, nānirodhaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāni śāntānīti vikalpayiṣyanti, na śāntaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāni viviktānīti vikalpayiṣyanti, na viviktaṃ dhāraṇīmukhānīti vikalpayiṣyanti.

na daśatathāgatabalāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny ānimittānīti vikalpayiṣyanti, nānimittaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny anirodha iti vikalpayiṣyanti, nānirodhaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāni śāntānīti vikalpayiṣyanti, na śāntaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāni viviktānīti vikalpayiṣyanti, na viviktaṃ daśatathāgatabalānīti vikalpayiṣyanti.

ŚsP_II-3_31

na catvāri vaiśāradyāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny ānimittānīti vikalpayiṣyanti, nānimittaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny anirodha iti vikalpayiṣyanti, nānirodhaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāni śāntānīti vikalpayiṣyanti, na śāntaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāni viviktānīti vikalpayiṣyanti, na viviktaṃ catvāri vaiśāradyānīti vikalpayiṣyanti.

na catasraḥ pratisaṃvidaḥ śūnyā iti vikalpayiṣyanti, na śūnyatāṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvida ānimittā iti vikalpayiṣyanti, nānimittaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido 'praṇihitā iti vikalpayiṣyanti, nāpraṇihitaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido 'nutpāda iti vikalpayiṣyanti, nānutpādaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido 'nirodha iti vikalpayiṣyanti, nānirodhaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvidaḥ śāntā iti vikalpayiṣyanti, na śāntaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido viviktā iti vikalpayiṣyanti, na viviktaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti.

na mahākaruṇāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām ānimitteti vikalpayiṣyanti, nānimittaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām anutpāda iti vikalpayiṣyanti, nānutpādaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām anirodha iti vikalpayiṣyanti, nānirodhaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇāṃ śānteti vikalpayiṣyanti, na śāntaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇāṃ vivikteti vikalpayiṣyanti, na viviktaṃ mahākaruṇeti vikalpayiṣyanti.

nāṣṭādaśāveṇikabuddhadharmān śūnyā iti vikalpayiṣyanti, na śūnyatām aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān ānimittā iti vikalpayiṣyanti, nānimittam aṣṭādaśāveṇikabuddhadharmā (ŚsP_II-3_32) iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān apraṇihitā iti vikalpayiṣyanti, nāpraṇihitam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān anutpāda iti vikalpayiṣyanti, nānutpādam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān anirodha iti vikalpayiṣyanti, nānirodham aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān śāntā iti vikalpayiṣyanti, na śāntam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān viviktā iti vikalpayiṣyanti, na viviktam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti.

na srotaāpattiphalaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam ānimittam iti vikalpayiṣyanti, na ānimittaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam anutpāda iti vikalpayiṣyanti, nānutpādaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam anirodha iti vikalpayiṣyanti, nānirodhaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ srotaāpattiphalam iti vikalpayiṣyanti,

na sakṛdāgāmiphalaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam ānimittam iti vikalpayiṣyanti, nānimittaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam anutpāda iti vikalpayiṣyanti, nānutpādaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam anirodha iti vikalpayiṣyanti, nānirodhaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti,

nānāgāmiphalaṃ śūnyam iti vikalpayiṣyanti, na śūnyatām anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalam ānimittam iti vikalpayiṣyanti, nānimittam anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anāgāmiphalam iti vikalpayiṣyanti, (ŚsP_II-3_33) nānāgāmiphalam anutpāda iti vikalpayiṣyanti, nānutpādam anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalam anirodha iti vikalpayiṣyanti, nānirodham anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalaṃ śāntam iti vikalpayiṣyanti, na śāntam anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalaṃ viviktam iti vikalpayiṣyanti, na viviktam anāgāmiphalam iti vikalpayiṣyanti,

nārhattvaṃ śūnyam iti vikalpayiṣyanti, na śūnyatām arhattvam iti vikalpayiṣyanti, nārhattvam ānimittam iti vikalpayiṣyanti, nānimittam arhattvam iti vikalpayiṣyanti, nārhattvam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam arhattvam iti vikalpayiṣyanti, nārhattvam anutpāda iti vikalpayiṣyanti, nānutpādam arhattvam iti vikalpayiṣyanti, nārhattvam anirodha iti vikalpayiṣyanti, nānirodham arhattvam iti vikalpayiṣyanti, nārhattvaṃ śāntam iti vikalpayiṣyanti, na śāntam arhattvam iti vikalpayiṣyanti, nārhattvaṃ viviktam iti vikalpayiṣyanti, na viviktam arhattvam iti vikalpayiṣyanti,

na pratyekabodhiṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim ānimittam iti vikalpayiṣyanti, nānimittaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim anutpāda iti vikalpayiṣyanti, nānutpādaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim anirodha iti vikalpayiṣyanti, nānirodhaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhiṃ śānteti vikalpayiṣyanti, na śāntaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhiṃ viviktam iti vikalpayiṣyanti, na viviktaṃ pratyekabodhir iti vikalpayiṣyanti,

na mārgākārajñatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām ānimittam iti vikalpayiṣyanti, nānimittaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām anirodha iti vikalpayiṣyanti, nānirodhaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatāṃ śānteti vikalpayiṣyanti, na śāntaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ mārgākārajñateti vikalpayiṣyanti,

ŚsP_II-3_34

na sarvākārajñatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām ānimittam iti vikalpayiṣyanti, nānimittaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām anirodha iti vikalpayiṣyanti, nānirodhaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatāṃ śānteti vikalpayiṣyanti, na śāntaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ sarvākārajñateti vikalpayiṣyanti,

na saṃskṛtadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum ānimittam iti vikalpayiṣyanti, na ānimittaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum apraṇihita iti vikalpayiṣyanti, nāpraṇihitaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātuṃ viviktam iti vikalpayiṣyanti, na viviktaṃ saṃskṛtadhātur iti vikalpayiṣyanti,

nāsaṃskṛtadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatām asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum ānimittam iti vikalpayiṣyanti, na ānimittam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum apraṇihita iti vikalpayiṣyanti, nāpraṇihitam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodham asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātuṃ śānta iti vikalpayiṣyanti, na śāntam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātuṃ vivikta iti vikalpayiṣyanti, na viviktam asaṃskṛtadhātur iti vikalpayiṣyanti.

anena devaputrāḥ paryāyeṇāsyā gambhīrāyāḥ prajñāpāramitāyā evaṃgambhīrāyā evamatarkāyā evamatarkāvacarāyā evaṃsūkṣmāyā evaṃnipuṇāyā evaṃdurdṛśyāyā evaṃduravabodhāyā evaṃśāntāyā evaṃpraṇītāyā (ŚsP_II-3_35) evamalamāryāyā evaṃpaṇḍitavijñavedanīyāyā na kecit pratyeṣitāro bhaviṣyanti. tat kasya hetoḥ? tathā hy atra na kaścid dharmaḥ sūcyate na paridīpyate. yathaivātra na kaścid dharmaḥ sūcyate na paridīpyate tathaivātra na kaścit sattvaḥ pratyeṣitā bhaviṣyati.

atha āyuṣmān śāradvatīputra āyuṣmantaṃ subhūtim etad avocat: na tv āyuṣman subhūte iha prajñāpāramitāyāṃ vistareṇa trīṇi yānāni vyavasthāpyante. śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamaś cittotpādam upādāya bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgrasūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvānāṃ ca mahāsattvānām abhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhaviṣyanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛdhyanti. yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptā samāhitayogena.

asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. (ŚsP_II-3_36) sahitapratibhānāś ca bhaviṣyanti, mukṣapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, tranyapratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti.

subhūtir āha: evam etad āyuṣman śāradvatīputra evam etat, tathā yathā vadasi vistareṇeha prajñāpāramitāyāṃ trīṇi yānāny upadiṣṭāni śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiṣṭaḥ, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā,

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhasūṃyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ,

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny, upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tānīmāni tathārūpāṇi kuśalamūlāni samṛdhyante, yaś ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptā samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti, samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, akliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca (ŚsP_II-3_37) bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti, tathānupalambhayogena.

ātmano 'nupalambhayogena, sattvasyānupalambhayogena, jīvasyānupalambhayogena, poṣasyānupalambhayogena, puruṣasyānupalambhayogena, pudgalasyānupalambhayogena, manujasyānupalambhayogena, mānavasyānupalambhayogena, kārakasyānupalambhayogena, vedakasyānupalambhayogena, janakasyānupalambhayogena, paśyakasyānupalambhayogena,

rūpasyānupalambhayogena, vedanāyā anupalambhayogena, saṃjñāyā anupalambhayogena, saṃskārāṇām anupalambhayogena, vijñānasyānupalambhayogena.

cakṣuṣo 'nupalambhayogena, śrotrasyānupalambhayogena, ghrāṇasyānupalambhayogena, jihvāyā anupalambhayogena, kāyasyānupalambhayogena, manaso 'nupalambhayogena.

rūpasyānupalambhayogena, śabdasyānupalambhayogena, gandhasyānupalambhayogena, rasasyānupalambhayogena, sparśasyānupalambhayogena, dharmāṇām anupalambhayogena.

cakṣurvijñānasyānupalambhayogena, śrotravijñānasyānupalambhayogena, ghrāṇavijñānasyānupalambhayogena, jihvāvijñānasyānupalambhayogena, kāyavijñānasyānupalambhayogena, manovijñānasyānupalambhayogena.

cakṣuḥsaṃsparśasyānupalambhayogena, śrotrasaṃsparśasyānupalambhayogena, ghrāṇasaṃsparśasyānupalambhayogena, jihvāsaṃsparśasyānupalambhayogena, kāyasaṃsparśasyānupalambhayogena, manaḥsaṃsparśasyānupalambhayogena.

cakṣuḥsaṃsparśajāvedanāyā anupalambhayogena, śrotrasaṃsparśajāvedanāyā anupalambhayogena, ghrāṇasaṃsparśajāvedanāyā anupalambhayogena, jihvāsaṃsparśajāvedanāyā anupalambhayogena, kāyasaṃsparśajāvedanāyā anupalambhayogena, manaḥsaṃsparśajāvedanāyā anupalambhayogena.

pṛthivīdhātor anupalambhayogena, abdhātor anupalambhayogena, tejodhātor anupalambhayogena, vāyudhātor anupalambhayogena, ākāśadhātor anupalambhayogena, vijñānadhātor anupalambhayogena.

avidyāyā anupalambhayogena, saṃskārāṇām anupalambhayogena, (ŚsP_II-3_38) vijñānasyānupalambhayogena, nāmarūpasyānupalambhayogena, ṣaḍāyatanasyānupalambhayogena, sparśasyānupalambhayogena, vedanāyā anupalambhayogena, tṛṣṇāyā anupalambhayogena, upādānasyānupalambhayogena, bhavasyānupalambhayogena, jāter anupalambhayogena, jarāmaraṇasyānupalambhayogena.

dānapāramitāyā anupalambhayogena, śīlapāramitāyā anupalambhayogena, kṣāntipāramitāyā anupalambhayogena, vīryapāramitāyā anupalambhayogena, dhyānapāramitāyā anupalambhayogena, prajñāpāramitāyā anupalambhayogena,

adhyātmaśūnyatāyā anupalambhayogena, bahirdhāśūnyatāyā anupalambhayogena, adhyātmabahirdhāśūnyatāyā anupalambhayogena, śūnyatāśūnyatāyā anupalambhayogena, mahāśūnyatāyā anupalambhayogena, paramārthaśūnyatāyā anupalambhayogena, saṃskṛtaśūnyatāyā anupalambhayogena, asaṃskṛtasṇnyatāyā anupalambhayogena, atyantaśūnyatāyā anupalambhayogena, anavarāgraśūnyatāyā anupalambhayogena, anavakāraśūnyatāyā anupalambhayogena, prakṛtiśūnyatāyā anupalambhayogena, sarvadharmaśūnyatāyā anupalambhayogena, svalakṣaṇaśūnyatāyā anupalambhayogena, anupalambhaśūnyatāyā anupalambhayogena, abhāvaśūnyatāyā anupalambhayogena, svabhāvaśūnyatāyā anupalambhayogena, abhāvasvabhāvaśūnyatāyā anupalambhayogena.

smṛtyupasthānānām anupalambhayogena, samyakprahāṇānām anupalambhayogena, ṛddhipādām anupalambhayogena, indriyāṇām anupalambhayogena, balānām anupalambhayogena, bodhyaṅgānām anupalambhayogena, āryāṣṭāṅgamārgasyānupalambhayogena, āryasatyānām anupalambhayogena, dhyānānām anupalambhayogena, apramāṇānām anupalambhayogena, ārūpyasamāpattīnām anupalambhayogena, vimokṣāṇām anupalambhayogena, anupūrvavihārasamāpattīnām anupalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhānām anupalambhayogena, abhijñānām anupalambhayogena, samādhīnām anupalambhayogena, dhāraṇīmukhānām anupalambhayogena, tathāgatabalānām anupalambhayogena, vaiśāradyānām anupalambhayogena, pratisaṃvidānām anupalambhayogena, mahāmaitryā anupalambhayogena, mahākaruṇāyā anupalambhayogena, āveṇikabuddhadharmāṇām anupalambhayogena, mārgākārajñatāyā anupalambhayogena, sarvākārajñatāyā anupalambhayogena.

ŚsP_II-3_39

athāyuṣman śāradvatīputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte iha prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiśyante, anupalambhayogena. kena kāraṇena subhūte bodhisattvānāṃ mahāsattvānāṃ saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamacittotpādo bodhimārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatanimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyate. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhaviṣyanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptasamāhitayogena. asaṅgapratibhānaś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā bhaviṣyanty anupalambhayogena.

ŚsP_II-3_40

evam ukta āyuṣman subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: adhyātmaśūnyatām upādāya, āyuṣman śāradvatīputra trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, bahirdhāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, adhyātmabahirdhāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, śūnyatāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, mahāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, paramārthaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, saṃskṛtaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, asaṃskṛtaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, atyantaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, anavarāgraśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, anavakāraśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, prakṛtiśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, sarvadharmaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, svalakṣaṇaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, anupalambhaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, abhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, svabhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, abhāvasvabhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena. prathamacittotpādam upādāya yāvad daśamacittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha ucyate, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-3_41) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti, sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti, samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

bahirdhāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, (ŚsP_II-3_42) catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate yāvat sarvākārajñatām anuprāpsyante. sadāsamāhitāś ca bhaviṣyanti avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

adhyātmabahirdhāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhasūṃyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

ŚsP_II-3_43

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

śūnyatāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākānkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi (ŚsP_II-3_44) kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānaś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānaś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

mahāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti, samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, (ŚsP_II-3_45) śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāiattvā anupalambhayogena.

paramārthaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā,

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

saṃskṛtaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo (ŚsP_II-3_46) bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

asaṃskṛtaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-3_47) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

atyantaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, (ŚsP_II-3_48) catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadā samāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

anavarāgraśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, (ŚsP_II-3_49) mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

anavakāraśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā,

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān (ŚsP_II-3_50) bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

prakṛtiśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. (ŚsP_II-3_51) samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

sarvadharmaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

svalakṣaṇaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha (ŚsP_II-3_52) upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

anupalambhaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, (ŚsP_II-3_53) atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

abhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, (ŚsP_II-3_54) catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ, tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

svabhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

ŚsP_II-3_55

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānaś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

abhāvasvabhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi (ŚsP_II-3_56) kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

śatasāhasryāḥ prajñāpāramitāyāḥ pañcadaśamaḥ parivartaḥ samāptaḥ

ŚsP_II-3_57

atha khalu śakrasya devānām indrasyaitad abhūt: asyāḥ sarvadharmavṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyāḥ yan nv ahaṃ puṣyāṇy abhinirmāya buddhaṃ bhagavataṃ bodhisattvāṃś ca mahāsattvān bhikṣusaṃghaṃ ca subhūtisthaviram asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe avakireyam abhyavakireyam abhiprākireyaṃ, yāvantaś ca trisāhasramahāsāhasralokadhātau cāturmahārājikā devās trāyastriṃśā devā yāmā devās tuṣitā devāḥ nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brāhmaparṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devāḥ ābhāsvarā devāḥ śubhā devāḥ parittaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatpharā devā abṛhā devā atapā devāḥ sudṛśā devā sudarśanā devā akaniṣṭhā devās teṣām etad abhūvan: asyā dharmavṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyāḥ. yaṃ nūnaṃ vayaṃ puṣpāṇy abhinirmāya buddhaṃ bhagavataṃ bodhisattvāṃś ca bhikṣusaṃghaṃ ca subhūtisthavirañ cāsyāḥ prajñāpāramitāyāḥ pūjākarmaṇe avikireyam.

atha khalu śakro devānām indro ye trisāhasramahāsāḥsre lokadhātau cāturmahārājakāyikā devāḥ trāyastriṃśā devāḥ yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhasvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhākṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devās te sarve divyāni māndāravāni puṣpāṇy abhinirmāya buddhaṃ bhagavataṃ bodhisattvāṃś ca mahāsattvāṃś ca bhikṣusaṃghaṃ ca suhūtisthaviram asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe avikiranti sma, abhyavakiranti sma, abhiprākiranti sma, mahāvarṇakaiś ca taiḥ puṣpaiḥ, ayaṃ trisāhasramahāsāhasro lokadhātuḥ puṣpasaṃstarasaṃstṛto 'bhūt, upariṣṭhād aṃtarīkṣe trisāhasramahāsāhasralokadhātuḥ pramāṇaḥ puṣpakūṭāgāraḥ saṃsthito 'bhūt ramaṇīyo manoramaḥ,

sacet subhūteḥ sthavirasyaitad abhūt: na punar imāni puṣpāṇi mayā (ŚsP_II-3_58) sarvadevabhavaneṣv adṛṣṭapūrvāṇi pravaramāṇāni, yānīmāni puṣpāṇi devair abhyavakīrṇāni nirmitānīmāni puṣpāṇi, na staṃbhaniryātāni na sthalajāni na jalajāni yānīmāni puṣpāṇi devaputrair abhyavakīrṇāni manomayānīmāni puṣpāṇi, nemāni stambhaniryātāni, yānīmāni devaputrair abhyavakīrṇāni.

atha śakro devānām indraḥ subhūteḥ sthavirasya cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ subhūtisthaviram etad avocan: aniryātāni bhadanta subhūte imāni puṣpāṇi, na manomayāni na stambhaniryātāni.

subhūtir āha: yat punaḥ kauśika evaṃ vadasi, aniryātānīmāni puṣpāṇi nemāni puṣpāṇi manoniryātāni na stambhaniryātāni, yāni kauśikāniryātāni netāni puṣpāṇi.

śakra āha: kiṃ punar bhadanta subhūte, imāny eva puṣpāṇy aniryātāni, atha rūpam apy anirjātam evaṃ vedanāpy aniyātā saṃjñāpy aniryātā saṃskārā apy aniryātā vijñānam apy aniryātam.

subhūtir āha: yat kauśikaivaṃ vadasi, na kauśikemāny eva puṣpāny aniryātānīti, rūpam api kauśikāniryātaṃ yac cāniryātaṃ na tad rūpaṃ, vedanāpi kauśikāniryātā yā cāniryātā na sā vedanā, saṃjñāpi kauśikāniryātā yā cāniryātā na sā saṃjñā, saṃskārā api kauśikāniryātā ye cāniryātā na te saṃskārāḥ, vijñānam api kauśikāniryātaṃ yac cāniryātaṃ na tad vijñānam.

cakṣuḥ kauśikāniryātaṃ yac cāniryātaṃ na tac cakṣuḥ, śrotraṃ kauśikāniryātaṃ yac cāniryātaṃ na tac chrotraṃ, ghrāṇaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad ghrāṇaṃ, jihvā kauśikāniryātā yā cāniryātā na sā jihvā, kāyaḥ kauśikāniryāto yaś cāniryāto na sa kāyaḥ, manaḥ kauśikāniryātaṃ yac cāniryātaṃ na tan manaḥ.

rūpaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad rūpaṃ, śabdaḥ kauśikāniryāto yaś cāniryāto na sa śabdaḥ, gandhaḥ kauśikāniryāto yaś cāniryāto na sa gandhaḥ, rasaḥ kauśikāniryāto yaś cāniryāto na sa rasaḥ, sparśaḥ kauśikāniryāto yaś cāniryāto na sa sparśaḥ, dharmāḥ kauśikāniryātā ye cāniryātā na te dharmāḥ.

cakṣurvijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tac cakṣurvijñānaṃ, śrotravijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tac chrotravijñānaṃ, ghrāṇavijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad ghrāṇavijñānaṃ, jihvāvijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na taj jihvāvijñānaṃ, kāyavijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tat kāyavijñānaṃ, (ŚsP_II-3_59) manovijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tan manovijñānam.

cakṣuḥsaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa cakṣuḥsaṃsparśaḥ, śrotrasaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa śrotrasaṃsparśaḥ, ghrāṇasaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa ghrāṇasaṃsparśaḥ, jihvāsaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa jihvāsaṃsparśaḥ, kāyasaṃsparśaḥ kauśikāniryāto yaś cāniryāto na saḥ kāyasaṃsparśaḥ, manaḥsaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa tnanaḥsaṃsparśaḥ.

cakṣuḥsaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā cakṣuḥsaṃsparśapratyayavedanā, śrotrasaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā śrotrasaṃsparśapratyayavedanā, ghrāṇasaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā ghrāṇasaṃsparśapratyayavedanā, jihvāsaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā jihvāsaṃsparśapratyayavedanā, kāyasaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā kāyasaṃsparśapratyayavedanā, manaḥsaṃsparśapratyayavedanā kauśikāniryātā yā caniryātā na sā manaḥsaṃsparśapratyayavedanā.

pṛthivīdhātuḥ kauśikāniryāto yaś cāniryāto na sa pṛthivīdhātuḥ, abdhātuḥ kauśikāniryāto yaś cāniryāto na so 'bdhātuḥ, tejodhātuḥ kauśikāniryāto yaś cāniryāto na sa tejodhātuḥ, vāyudhātuḥ kauśikāniryāto yaś cāniryāto na sa vāyudhātuḥ, ākāśadhātuḥ kauśikāniryāto yaś cāniryāto na sa ākāśadhātuḥ, vijñānadhātuḥ kauśikāniryāto yaś cāniryāto na sa vijñānadhātuḥ.

avidyā kauśikāniryātā yā cāniryātā na sā avidyā, saṃskārāḥ kauśikāniryātā ye cāniryātā na te saṃskārāḥ, vijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad vijñānaṃ, nāmarūpaṃ kauśikāniryātaṃ yac cāniryātaṃ na tan nāmarūpaṃ, ṣaḍāyatanaṃ kauśikāniryātaṃ yac cāniryātaṃ na tat ṣaḍāyatanaṃ, sparśaḥ kauśikāniryāto yaś cāniryāto na sa sparśaḥ, vedanā kauśikāniryātā yā cāniryātā na sā vedanā, tṛṣṇā kauśikāniryātā yā cāniryātā na sā tṛṣṇā, upādānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad upādānaṃ, bhavaḥ kauśikāniryāto yaś cāniryāto na sa bhavaḥ, jātiḥ kauśikāniryātā yā cāniryātā na sā jātiḥ, jarāmaraṇaṃ kauśikāniryātaṃ yac cāniryātaṃ na taj jarāmaraṇam.

dānapāramitā kauśikāniryātā yā cāniryātā na sā dānapāramitā, śīlapāramitā (ŚsP_II-3_60) kauśikāniryātā yā cāniryātā na sā śīlapāramitā, kṣāntipāramitā kauśikāniryātā yā cāniryātā na sā kṣāntipāramitā, vīryapāramitā kauśikāniryātā yā cāniryātā na sā vīryapāramitā, dhyānapāramitā kauśikāniryātā yā cāniryātā na sā dhyānapāramitā, prajñāpāramitā kauśikāniryātā yā cāniryātā na sā prajñāpāramitā.

adhyātmaśūnyatā kauśikāniryātā yā cāniryātā na sādhyātmaśūnyatā, bahirdhāśūnyatā kauśikāniryātā yā cāniryātā na sā bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā kauśikāniryātā yā cāniryātā na sādhyātmabahirdhāśūnyatā, śūnyatāśūnyatā kauśikāniryātā yā cāniryātā na sā śūnyatāśūnyatā, mahāśūnyatā kauśikāniryātā yā cāniryātā na sā mahāśūnyatā, paramārthaśūnyatā kauśikāniryātā yā cāniryātā na sā paramārthaśūnyatā, saṃskṛtaśūnyatā kauśikāniryātā yā cāniryātā na sā saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā kauśikāniryātā yā cāniryātā na sāsaṃskṛtaśūnyatā, atyantaśūnyatā kauśikāniryātā yā cāniryātā na sātyantaśūnyatā, anavarāgraśūnyatā kauśikāniryātā yā cāniryātā na sānavarāgraśūnyata, anavakāraśūnyatā kauśikāniryātā yā cāniryātā na sānavakāraśūnyatā, prakṛtiśūnyatā kauśikāniryātā yā cāniryātā na sā prakṛtiśūnyatā, sarvadharmaśūnyatā kauśikāniryātā yā cāniryātā na sā sarvadharmaśūnyatā, svalakṣaṇaśūnyatā kauśikāniryātā yā cāniryātā na sā svalakṣaṇaśūnyatā, anupalambhaśūnyatā kauśikāniryātā yā cāniryātā na sānupalambhaśūnyatā, abhāvaśūnyatā kauśikāniryātā yā cāniryātā na sābhāvaśūnyatā, svabhāvaśūnyatā kauśikāniryātā yā cāniryātā na sā svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā kauśikāniryātā yā cāniryātā na sābhāvasvabhāvaśūnyatā.

smṛtyupasthānāni kauśikāniryātāni yāni cāniryātāni na tāni smṛtyupasthānāni, samyakprahāṇāni kauśikāniryātāni yāni cāniryātāni na tāni samyakprahāṇāni, ṛddhipādāḥ kauśikāniryātā ye cāniryātā na te ṛddhipādāḥ, indriyāṇi kauśikāniryātāni yāni cāniryātāni na tānīndriyāṇi, balāni kauśikāniryātāni yāni cāniryātāni na tāni balāni, bodhyaṅgāni kauśikāniryātāni yāni cāniryātāni na tāni bodhyaṅgāni, āryāṣṭaṅgo mārgaḥ kauśikāniryāto yaś cāniryāto na sa āryāṣṭāṅgo mārgaḥ, āryasatyāni kauśikāṃiryātāni yāni cāniryātāni na tāni āryasatyāni, dhyānāni kauśikāniryātāni yāni cāniryātāni na tāni dhyānāni, apramāṇāni kauśikāniryātāni yāni cāniryātāni na tāny apramāṇāni, ārūpyasamāpattayaḥ kauśikāniryātā ye cāniryātā na tā ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ kauśikāniryātā ye (ŚsP_II-3_61) cāniryātā na tā aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ kauśikāniryātā yāś cāniryātā na tā anupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni kauśikāniryātāni yāni cāniryātāni na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñāḥ kauśikāniryātā yās cāniryātā na tā abhijñāḥ, samādhayaḥ kauśikāniryātā ye cāniryātā na te samādhayaḥ, dhāraṇīmukhāni kauśikāniryātāni yāni cāniryātāni na tāni dhāraṇīmukhāni, daśatathāgatabalāni kauśikāniryātāni yāni cāniryātāni na tāni daśatathāgatabalāni, catvāri vaiśāradyāni kauśikāniryātāni yāni cāniryātāni na tāni catvāri vaiśāradyāṃi, catasraḥ pratisaṃvidaḥ kauśikāniryātā yāś cāniryātā na tāḥ pratisaṃvidaḥ, mahāmaitrī kauśikāniryātā yā cāniryātā na sā mahāmaitrī, mahākaruṇā kauśikāniryātā yā cāniryātā na sā mahākaruṇā, aṣṭādaśāveṇikā buddhadharmāḥ kauśikāniryātā ye cāniryātā na te aṣṭādaśāveṇikā buddhadharmāḥ, srotaāpattiphalaṃ kauśikāniryātaṃ yac cāniryātaṃ na tac chrotaāpattiphalaṃ, sakṛdāgāmiphalaṃ kauśikāniryātaṃ yac cāniryātaṃ na tat sakṛdāgāmiphalaṃ, anāgāmiphalaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad anāgāmiphalaṃ, arhattvaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad arhattvaṃ, pratyekabodhiḥ kauśikāniryātā yā cāniryātā na sā pratyekabodhiḥ, mārgākārajñatā kauśikāniryātā yā cāniryātā na sā mārgākārajñatā, sarvākārajñatā kauśikāniryātā yā cāniryātā na sā sarvākārajñatā, srotaāpannaḥ kauśikāniryāto yaś cāniryāo na sa srotaāpannaḥ, sakṛdāgāmī kauśikāniryāto yaś cāniryāto na sa sakṛdāgāmī, anāgāmī kauśikāniryāto yaś cāniryāto na so anāgāmī, arhat kauśikāniryāto yaś cāniryāto na so arhat, pratyekabuddhaḥ kauśikāniryāto yaś cāniryāto na sa pratyekabuddhaḥ, bodhisattvaḥ kauśikāniryāto yaś cāniryāto na sa bodhisattvaḥ, tathāgataḥ kauśikāniryāto yaś cāniryāto na sa tathāgataḥ.

atha khalu śakrasya devānām indrasyaitad abhūt: gambhīraprajño batāyaṃ subhūtisthaviro yatra hi nāma prajñaptiṃ ca na virodhayati dharmatāñ copadiśati.

atha bhagavān śakraṃ devānām indram āmantrayate sma: evam etat kauśikaivam etad gambhīraprajño batāyaṃ subhūtiḥ sthaviraḥ yatra hi nāmaṃ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati.

atha śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan subhūtiḥ sthaviraḥ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati?

ŚsP_II-3_62

evam ukte bhagavāñ chakraṃ devānām indram etad avocat: rūpaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vedanā kauśika prajñaptimātrā yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃjñā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃskārāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rūdhyate na virūdhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

cakṣuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotraṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rūdhyate na virūdhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

rūpaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śabdaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, gandhaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, rasaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dharmāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rūdhyate na virūdhyate, yā na rūdhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati (ŚsP_II-3_63) na ca virodhayati. cakṣurvijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotravijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇavijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvāvijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyavijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manovijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rūdhyate na virūdhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

cakṣuḥsaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotrasaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇasaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvāsaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyasaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manaḥsaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rūdhyate na virūdhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

cakṣuḥsaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotrasaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇasarnsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvāsaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyasaṃsparśapratyayaveditaṃ (ŚsP_II-3_64) kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manaḥsaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

pṛthivīdhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abdhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tejodhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vāyudhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ākāśadhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vijñānadhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

avidyā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃskārāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, nāmarūpaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ṣaḍāyatanaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vedanā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tṛṣṇā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, upādānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bhavaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jātiḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā (ŚsP_II-3_65) dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jarāmaraṇaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

dānapāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śīlapāramitākauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kṣāntipāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vīryapāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dhyānapāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, prajñāpāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

adhyātmaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bahirdhāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, adhyātmabahirdhāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śūnyatāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mahāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, paramārthaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃskṛtaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, asaṃskṛtaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, atyantaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anavarāgraśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anavakāraśūnyatā (ŚsP_II-3_66) kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, prakṛtiśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sarvadharmaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, svalakṣaṇaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anupalambhaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abhāvaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, svabhāvaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abhāvasvabhāvaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

smṛtyupasthānāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, samyakprahāṇāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ṛddhipādāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, indriyāṇi kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, balāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bodhyaṅgāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, āryāṣṭāṅgo mārgaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, āryasatyāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dhyānāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, apramāṇāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ārūpyasamāpattayaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, aṣṭau vimokṣāḥ kauśika (ŚsP_II-3_67) prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, navānupūrvavihārasamāpattayaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

śūnyatānimittāpraṇihitavimokṣamukhāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abhijñāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, samādhayaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dhāraṇīmukhāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, daśatathāgatabalāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, catvāri vaiśāradyāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, catasraḥ pratisaṃvidaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mahāmaitrī kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mahākaruṇā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, aṣṭādaśāveṇikabuddhadharmāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

srotaāpattiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sakṛdāgāmiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anāgāmiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anāgāmiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, arhattvaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, pratyekabodhiḥ kauśika prajñaptimātraṃ yat (ŚsP_II-3_68) prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mārgākārajñatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sarvākārajñatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

srotaāpannaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sakṛdāgāmī kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anāgāmī kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, arhat kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, pratyekabuddhaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bodhisattvaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, samyaksaṃbuddhaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati. evaṃ khalu kauśika subhūtiḥ sthaviraḥ prajñaptito na ca virodhayati.

atha khalv āyuṣman subhūtiḥ śakraṃ devānām indram etad avocat: evam etat kauśika evam etad, tad yathā pi nāma bhagavatā prajñaptimātraṃ sarvadharmān upadiṣṭāḥ. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñaptimātraṃ sarvadharmān viditvā prajñāpāramitāṃ śikṣitavyam.

evaṃ śikṣamānaḥ punaḥ kauśika bodhisattvo mahāsattvo rūpe na śikṣate. tat kasya hetoḥ? tathā hi sa rūpaṃ na samanupaśyati yatra śikṣate. vedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa vedanāṃ na samanupaśyati yatra śikṣate. saṃjñāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa saṃjñāṃ na samanupaśyati yatra śikṣate. saṃskāreṣu na śikṣate. tat kasya hetoḥ? tathā hi sa saṃskārān na samanuupaśyati yatra śikṣate. vijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa vijñānaṃ na samanupaśyati (ŚsP_II-3_69) yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaś cakṣuṣi na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣur na samanupaśyati yatra śikṣate. śrotre na śikṣate. tat kasya hetoḥ? tathā hi sa śrotraṃ na samanupaśyati yatra śikṣate. ghrāṇe na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇaṃ na samanupaśyati yatra śikṣate. jihvāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa jihvāṃ na samanupaśyati yatra śikṣate. kāye na śikṣate. tat kasya hetoḥ? tathā hi sa kāyaṃ na samanupaśyati yatra śikṣate. manasi na śikṣate. tat kasya hetoḥ? tathā hi sa mano na samanupaśyati, yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvo rūpe na śikṣate. tat kasya hetoḥ? tathā hi sa rūpaṃ na samanupaśyati yatra śikṣate. śabde na śikṣate. tat kasya hetoḥ? tathā hi sa śabdaṃ na samanupaśyati yatra śikṣate. gandhe na śikṣate. tat kasya hetoḥ? tathā hi sa gandhaṃ na samanupaśyati yatra śikṣate. rase na śikṣate. tat kasya hetoḥ? tathā hi sa rasaṃ na samanupaśyati yatra śikṣate. sparśe na śikṣate. tat kasya hetoḥ? tathā hi sa sparśaṃ na samanupaśyati yatra śikṣate. dharmeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa dharmān na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ cakṣurvijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣurvijñānaṃ na samanupaśyati yatra śikṣate. śrotravijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa śrotravijñānaṃ na samanupaśyati yatra śikṣate. ghrāṇavijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇavijñānaṃ na samanupaśyati yatra śikṣate. jihvāvijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa jihvāvijñānaṃ na samanupaśyati yatra śikṣate. kāyavijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa kāyavijñānaṃ na samanupaśyati yatra śikṣate. manovijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa manovijñānaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ cakṣuḥsaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣuḥsaṃsparśaṃ na samanupaśyati yatra śikṣate. śrotrasaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa śrotrasaṃsparśaṃ na samanupaśyati yatra śikṣate. ghrāṇasaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇāsaṃsparśaṃ na samanupaśyati yatra śikṣate. jihvāsaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa (ŚsP_II-3_70) jihvāsaṃsparśaṃ na samanupaśyati yatra śikṣate. kāyasaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa kāyasaṃsparśaṃ na samanupaśyati yatra śikṣate. manaḥsaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa manaḥsaṃsparśaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ cakṣuḥsaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣuḥsaṃsparśapratyaya vedanāṃ na samanupaśyati yatra śikṣate. śrotrasaṃsparśapratyayavedanāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa śrotrasaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate. ghrāṇasaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇāsaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate. jihvāsaṃsparśapratyayavedanāyāṃ na śikṣate, tat kasya hetoḥ? tathā hi sa jihvāsaṃsparśapratyayavedanāṃ na samamupaśyati yatra śikṣate. kāyasaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa kāyasaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate. manaḥsaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa manaḥsaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ pṛthivīdhātau na śikṣate. tat kasya hetoḥ? tathā hi sa pṛthivīdhātuṃ na samanupaśyati yatra śikṣate. abdhātau na śikṣate. tat kasya hetoḥ? tathā hi so 'bdhātuṃ na samanupaśyati yatra śikṣate. tejodhātau na śikṣate. tat kasya hetoḥ? tathā hi sa tejodhātuṃ na samanupaśyati yatra śikṣate. vāyudhātau na śikṣate. tat kasya hetoḥ? tathā hi sa vāyudhātuṃ na samanupaśyati yatra śikṣate. ākāśadhātau na śikṣate. tat kasya hetoḥ? tathā hi sa ākāśadhātuṃ na samanupaśyati yatra śikṣate. vijñānadhātau na śikṣate. tat kasya hetoḥ? tathā hi sa vijñānadhātuṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvo 'vidyāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'vidyāṃ na samanupaśyati yatra śikṣate. saṃskāreṣu na śikṣate. tat kasya hetoḥ? tathā hi sa saṃskārān na samanupaśyati yatra śikṣate. vijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa vijñānaṃ na samanupaśyati yatra śikṣate. nāmarūpe na śikṣate. tat kasya hetoḥ? tathā hi sa nāmarūpaṃ na samanupaśyati yatra śikṣate. ṣaḍāyatane na śikṣate. tat kasya hetoḥ? tathā hi sa ṣaḍāyatanaṃ na samanupaśyati yatra śikṣate. sparśe na śikṣate. tat kasya hetoḥ? tathā hi sa sparśaṃ na samanupaśyati (ŚsP_II-3_71) yatra śikṣate. vedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa vedanāṃ na samanupaśyati yatra śikṣate. tṛṣṇāyāṃ na śikṣate. tat kasya hetoḥ? yathā hi sa tṛṣṇāṃ na samanupaśyati yatra śikṣate. upādāne na śikṣate. tat kasya hetoḥ? tathā hi sa upādānaṃ na samanupaśyati yatra śikṣate. bhave na śikṣate. tat kasya hetoḥ? tathā hi sa bhavaṃ na samanupaśyati yatra śikṣate. jātau na śikṣate. tat kasya hetoḥ? tathā hi sa jātiṃ na samanupaśyati yatra śikṣate. jarāmaraṇe na śikṣate. tat kasya hetoḥ? tathā hi sa jarāmaraṇaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ dānapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa dānapāramitāṃ na samanupaśyati yatra śikṣate. śīlapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa śīlapāramitāṃ na samanupaśyati yatra śikṣate. kṣāntipāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa kṣāntipāramitāṃ na samanupaśyati yatra śikṣate. vīryapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa vīryapāramitāṃ na samanupaśyati yatra śikṣate. dhyānapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa dhyānapāramitāṃ na samanupaśyati yatra śikṣate. prajñāpāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa prajñāpāramitāṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'dhyātmaśūnyatāṃ na samanupaśyati yatra śikṣate. bahirdhāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa bahirdhāśūnyatāṃ na samanupaśyati yatra śikṣate. adhyātmabahirdhāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'dhyātmabahirdhāśūnyatāṃ na samanupaśyati yatra śikṣate. śūnyatāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa śūnyatāśūnyatāṃ na samanupaśyati yatra śikṣate. mahāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa mahāśūnyatāṃ na samanupaśyati yatra śikṣate. paramārthaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa paramārthaśūnyatāṃ na samanupaśyati yatra śikṣate. saṃskṛtaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa saṃskṛtaśūnyatāṃ na samanupaśyati yatra śikṣate. asaṃskṛtaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'saṃskṛtaśūnyatāṃ na samanupaśyati yatra śikṣate. atyantaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'tyantaśūnyatāṃ na samanupaśyati yatra śikṣate. anavarāgraśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'navarāgraśūnyatāṃ na samanupaśyati (ŚsP_II-3_72) yatra śikṣate. anavakāraśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'navakāraśūnyatāṃ na samanupaśyati yatra śikṣate. prakṛtiśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa prakṛtiśūnyatāṃ na samanupaśyati yatra śikṣate. sarvadharmaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa sarvadharmaśūnyatāṃ na samanupaśyati yatra śikṣate. svalakṣaṇaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyatāṃ na samanupaśyati yatra śikṣate. anupalambhaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'nupalambhaśūnyatāṃ na samanupaśyati yatra śikṣate. abhāvaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'bhāvaśūnyatāṃ na samanupaśyati yatra śikṣate. svabhāvaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa svabhāvaśūnyatāṃ na samanupaśyati yatra śikṣate. abhāvasvabhāvaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'bhāvasvabhāvaśūnyatāṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ caturṣu smṛtyupasthāneṣu na śikṣate. tat kasya hetoḥ? tathā hi sa catvāri smṛtyupasthānāni na samanupaśyati yatra śikṣate. caturṣu samyakprahāṇeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa samyakprahāṇāni na samanupaśyati yatra śikṣate. caturṣu ṛddhipādeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa ṛddhipādāṃ na samanupaśyati yatra śikṣate. pañcendriyeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa indriyāṇi na samanupaśyati yatra śikṣate. pañcaṣu baleṣu na śikṣate. tat kasya hetoḥ? tathā hi sa balāṇi na samanupaśyati yatra śikṣate. saptasu bodhyaṅgeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa bodhyaṅgāni na samanupaśyati yatra śikṣate. āryāṣṭāṅge marge na śikṣate. tat kasya hetoḥ? tathā hi sa āryāṣṭāṅgaṃ mārgaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaś caturṣv āryasatyeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa āryasatyāni na samanupaśyati yatra śikṣate. caturṣu dhyāneṣu na śikṣate. tat kasya hetoḥ? tathā hi sa dhyānāni na samanupaśyati yatra śikṣate. caturṣv apramāṇeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa apramāṇāni na samanupaśyati yatra śikṣate. catasṛṣu ārūpyasamāpattiṣu na śikṣate. tat kasya hetoḥ? tathā hi sa ārūpyasamāpattin na samanupaśyati yatra śikṣate. aṣṭāṣu vimokṣeṣu na śikṣate. tat kasya hetoḥ? tathā hi so 'ṣṭau vimokṣān na samanupaśyati yatra śikṣate. (ŚsP_II-3_73) navānupūrvavihārasamāpattiṣu na śikṣate. tat kasya hetoḥ? tathā hi so 'nupūrvavihārasamāpattīn na samanupaśyati yatra śikṣate. śūnyatānimittāpraṇihitavimokṣamukheṣu na śikṣate. tat kasya hetoḥ? tathā hi sa śūnyatānimittāpraṇihitavimokṣamukhāni na samanupaśyati yatra śikṣate. pañcasv abhijñāsu na śikṣate. tat kasya hetoḥ? tathā hi so 'bhijñā na samanupaśyati yatra śikṣate. sarvasamādhiṣu na śikṣate. tat kasya hetoḥ? tathā hi sa sarvasamādhīn na samanupaśyati yatra śikṣate. dhāraṇīmukheṣu na śikṣate. tat kasya hetoḥ? tathā hi sa dhāraṇīmukhāni na samanupaśyati yatra śikṣate. daśatathāgatabaleṣu na śikṣate. tat kasya hetoḥ? tathā hi sa daśatathāgatabalāni na samanupaśyati yatra śikṣate. caturṣu vaiśāradyeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa vaiśāradyāni na samanupaśyati yatra śikṣate. catasṛṣu pratisaṃvitsu na śikṣate. tat kasya hetoḥ? tathā hi sa catasraḥ pratisaṃvido na samanupaśyati yatra śikṣate. mahāmaitryā na śikṣate. tat kasya hetoḥ? tathā hi sa mahāmaitrīn na samanupaśyati yatra śikṣate. mahākaruṇāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa mahākaruṇāṃ na samanupaśyati yatra śikṣate. aṣṭādaśāveṇikeṣu buddhadharmeṣu na śikṣate. tat kasya hetoḥ? tathā hi so 'ṣṭādaśāveṇikabuddhadharmān na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ srotaāpattiphale na śikṣate. tat kasya hetoḥ? tathā hi sa srotaāpattiphalaṃ na samanupaśyati yatra śikṣate. sakṛdāgāmiphale na śikṣate. tat kasya hetoḥ? tathā hi sa sakṛdāgāmiphalaṃ na samanupaśyati yatra śikṣate. anāgāmiphale na śikṣate. tat kasya hetoḥ? tathā hi sa anāgāmiphalaṃ na samanupaśyati yatra sikṣate. arhattve na śikṣate. tat kasya hetoḥ? tathā hi so 'rhattvaṃ na samanupaśyati yatra śikṣate. pratyekabodhau na śikṣate. tat kasya hetoḥ? tathā hi sa pratyekabodhiṃ na samanupaśyati yatra śikṣate. mārgākārajñatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa mārgākārajñatāṃ na samanupaśyati yatra śikṣate. sarvākārajñatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa sarvākārajñatāṃ na samanupaśyati yatra śikṣate.

atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kena kāraṇena bhadanta subhūte bodhisattvo mahāsattvo rūpaṃ na samanupaśyati, kena kāraṇena vedanāṃ na samanupaśyati, kena kāraṇena saṃjñāṃ na samanupaśyati, kena kāraṇena saṃskārān na samanupaśyati, (ŚsP_II-3_74) kena kāraṇena vijñānaṃ na samanupaśyati.

kena kāraṇena cakṣur na samanupaśyati, kena kāraṇena śrotraṃ na samanupaśyati, kena kāraṇena ghrāṇaṃ na samanupaśyati, kena kāraṇena jihvāṃ na samanupaśyati, kena kāraṇena kāyaṃ na samanupaśyati, kena kāraṇena mano na samanupaśyati.

kena kāraṇena rūpaṃ na samanupaśyati, kena kāraṇena śabdaṃ na samanupaśyati, kena kāraṇena gandhaṃ na samanupaśyati, kena kāraṇena rasaṃ na samanupaśyati, kena kāraṇena sparśaṃ na samanupaśyati, kena kāraṇena dharmān na samanupaśyati.

kena kāraṇena cakṣurvijñānaṃ na samanupaśyati, kena kāraṇena śrotravijñānaṃ na samanupaśyati, kena kāraṇena ghrāṇavijñānaṃ na samanupaśyati, kena kāraṇena jihvāvijñānaṃ na samanupaśyati, kena kāraṇena kāyavijñānaṃ na samanupaśyati, kena kāraṇena manovijñānaṃ na samanupaśyati.

kena kāraṇena cakṣuḥsaṃsparśaṃ na samanupaśyati, kena kāraṇena śrotrasaṃsparśaṃ na samanupaśyati, kena kāraṇena ghrāṇasaṃsparśṃ na samanupaśyati, kena kāraṇena jihvāsaṃsparśaṃ na samanupaśyati, kena kāraṇena kāyasaṃsparśaṃ na samanupaśyati, kena kāraṇena manaḥsaṃsparśaṃ na samanupaśyati.

kena kāraṇena cakṣuḥsaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena śrotrasaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena ghrāṇasaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena jihvāsaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena kāyasaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena manaḥsaṃsparśapratyayavedanāṃ na samanupaśyati.

kena kāraṇena pṛthivīdhātuṃ na samanupaśyati, kena kāraṇena abdhātuṃ na samanupaśyati, kena kāraṇena tejodhātuṃ na samanupaśyati, kena kāraṇena vāyudhātuṃ na samanupaśyati, kena kāraṇena ākāśadhātuṃ na samanupaśyati, kena kāraṇena vijñānadhātuṃ na samanupaśyati.

kena kāraṇenāvidyāṃ na samanupaśyati, kena kāraṇena saṃskārān na samanupaśyati, kena kāraṇena vijñānaṃ na samanupaśyati, kena kāraṇena nāmarūpaṃ na samanupaśyati, kena kāraṇena ṣaḍāyatanaṃ na samanupaśyati, kena kāraṇena sparśaṃ na samanupaśyati, kena kāraṇena vedanāṃ na samanupaśyati, kena kāraṇena tṛṣṇāṃ na samanupaśyati, kena kāraṇenopādānaṃ (ŚsP_II-3_75) na samanupaśyati, kena kāraṇena bhavaṃ na samanupaśyati, kena kāraṇena jātiṃ na samanupaśyati, kena kāraṇena jarāmaraṇaṃ na samanupaśyati.

kena kāraṇena dānapāramitāṃ na samanupaśyati, kena kāraṇena śīlapāramitāṃ na samanupaśyati, kena kāraṇena kṣāntipāramitāṃ na samanupaśyati, kena kāraṇena vīryapāramitāṃ na samanupaśyati, kena kāraṇena dhyānapāramitāṃ na samanupaśyati, kena kāraṇena prajñāpāramitāṃ na samanupaśyati.

kena kāraṇenādhyātmaśūnyatāṃ na samanupaśyati, kena kāraṇena bahirdhāśūnyatāṃ na samanupaśyati, kena kāraṇenādhyātmabahirdhāśūnyatāṃ na samanupaśyati, kena kāraṇena śūnyatāśūnyatāṃ na samanupaśyati, kena kāraṇena mahāśūnyatāṃ na samanupaśyati, kena kāraṇena paramārthaśūnyatāṃ na samanupaśyati, kena kāraṇena saṃskṛtaśūnyatāṃ na samanupaśyati, kena kāraṇenāsaṃskṛtaśūnyatāṃ na samanupaśyati, kena kāraṇenātyantaśūnyatāṃ na samanupaśyati, kena kāraṇenānavaragraśūnyatāṃ na samanupaśyati, kena kāraṇenānavakāraśūnyatāṃ na samanupaśyati, kena kāraṇena prakṛtiśūnyatāṃ na samanupaśyati, kena kāraṇena sarvadharmaśūnyatāṃ na samanupaśyati, kena kāraṇena svalakṣaṇaśūnyatāṃ na samanupaśyati, kena kāraṇenānupalambhaśūnyatāṃ na samanupaśyati, kena kāraṇenābhāvaśūnyatāṃ na samanupaśyati, kena kāraṇena svabhāvaśūnyatāṃ na samanupaśyati, kena kāraṇenābhāvasvabhāvaśūnyatāṃ na samanupaśyati.

kena kāraṇena smṛtyupasthānāni na samanupaśyati, kena kāraṇena samyakprahāṇāni na samanupaśyati, kena kāraṇena ṛddhipādāṃ na samanupaśyati, kena kāraṇenendriyāṇi na samanupaśyati, kena kāraṇena balāni na samanupaśyati, kena kāraṇena bodhyaṅgāni na samanupaśyati, kena kāraṇenāryāṣṭāṅgamārgaṃ na samanupaśyati, kena kāraṇenāryasatyāni na samanupaśyati, kena kāraṇena dhyānāni na samanupaśyati, kena kāraṇenāpramāṇāni na samanupaśyati, kena kāraṇenārūpyasamāpattīṃ na samanupaśyati, kena kāraṇenāṣṭ;au vimokṣāṃ na samanupaśyati, kena kāraṇena navānupūrvavihārasamāpattīṃ na samanupaśyati, kena kāraṇena śūnyatānimittāpraṇihitavimokṣamukhāni na samanupaśyati, kena kāraṇena abhijñā na samanupaśyati, kena kāraṇena samādhīn na samanupaśyati, kena kāraṇena dhāraṇīmukhāni na samanupaśyati, kena kāraṇena daśa (ŚsP_II-3_76) tathāgatabalāni na samanupaśyati, kena kāraṇena catvāri vaiśāradyāni na samanupaśyati, kena kāraṇena catasraḥ pratisaṃvido na samanupaśyati, kena kāraṇena mahāmaitrīṃ na samanupaśyati, kena kāraṇena mahākaruṇāṃ na samanupaśyati, kena kāraṇena aṣṭādaśāveṇikabuddhadharmān na samanupaśyati, kena kāraṇena sarvajñatāṃ na samanupaśyati, kena kāraṇena mārgākārajñatāṃ na samanupaśyati, kena kāraṇena sarvākārajñatāṃ na samanupaśyati.

subhūtir āha: tathā hi kauśika rūpaṃ rūpeṇa śūnyaṃ, vedanā vedanayā śūnyā, saṃjñā saṃjñayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyam.

cakṣuś cakṣuṣā śūnyaṃ, śrotraṃ śrotreṇa śūnyaṃ, ghrāṇaṃ ghrāṇensi śūnyaṃ, jihvā jihvayā śūnyā, kāyaḥ kāyena śūnyaḥ, mano manasā śūnyam.

rūpaṃ rūpeṇa śūnyaṃ, śabdaḥ śabdena śūnyaḥ, gandho gandhena śūnyaḥ, raso rasena śūnyaḥ, sparśaḥ sparśena śūnyaḥ, dharmā dharaiḥ śūnyāḥ.

cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ, śrotravijñānaṃ śrotravijñānena śūnyaṃ, ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ, jihvāvijñānaṃ śrotravijñānena śūnyaṃ, kāyavijñānaṃ jihvāvijñānena śūnyaṃ, manovijñānaṃ manovijñānena śūnyam.

cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyaḥ, śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ, ghrāṇasaṃsparśaḥ ghāṇasaṃsparśena śūnyaḥ, jihvāsaṃsparśaḥ jihvāsaṃsparśena śūnyaḥ, kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ, manaḥsaṃsparśaḥ manaḥsaṃsparśena śūnyaḥ.

cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanayā śūnyā, śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanayā śūnyā, ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanayā śūnyā, jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanayā śūnyā, kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanayā śūnyā, manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanayā śūnyā.

pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ, abdhātur abdhātunā śūnyaḥ, tejodhātuḥ tejodhātunā śūnyaḥ, vāyudhātur vāyudhātunā śūnyaḥ, ākāśadhātur ākāśadhātunā śūnyaḥ, vijñānadhātuḥ pṛthivīdhātunā śūnyaḥ.

avidyā avidyayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ (ŚsP_II-3_77) vijñānena śūnyaṃ, nāmarūpaṃ nāmarūpeṇa śūnyaṃ, ṣaḍāyatanaṃ ṣaḍāyatanena śūnyaṃ, sparśaḥ sparśena śūnyaḥ, vedanā vedanayā śūnyā, tṛṣṇā tṛṣṇayā śūnyā, upādānam upādānena śūnyaṃ, bhavo bhavena śūnyaḥ, jātir jātyā śūnyā, jarāmaraṇaṃ jarāmaraṇena śūnyam.

dānapāramitā dānapāramitayā śūnyā, śīlapāramitā śīlapāramitayā śūnyā, kṣāntipāramitā kṣāntipāramitayā śūnyā, vīryapāramitā vīryapāramitayā śūnyā, dhyānapāramitā dhyānapāramitayā śūnyā, prajñāpāramitā prajñāpāramitayā śūnyā.

adhyātmaśūnyatādhyātmaśūnyatayā śūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatayā śūnyā, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā, mahāśūnyatā mahāśūnyatayā śūnyā, paramārthaśūnyatā paramārthaśūnyatayā śūnyā, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā, asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā, atyantaśūnyatātyantaśūnyatayā śūnyā, anavarāgraśūnyatānavarāgraśūnyatayā śūnyā, anavakāraśūnyatānavakāraśūnyatayā śūnyā, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyatā, sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā, svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā, anupalambhaśūnyatādhyātmaśūnyatayā śūnyā, abhāvaśūnyatādhyātmaśūnyatayā śūnyā, svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā, abhāvasvabhāvaśūnyatādhyātmaśūnyatayā śūnyā.

smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni, samyakprahāṇāni samyakprahāṇaiḥ śūnyāni, ṛddhipādā ṛddhipādaiḥ śūnyāḥ, indriyāṇīndriyaiḥ śūnyāni, balāni balaiḥ śūnyāni, bodhyaṅgāni bodhyaṅgaiḥ śūnyāni, āryāṣṭāṅgo mārga āryāṣṭāṅgena mārgena śūnyaḥ, āryasatyāny āryasatyaiḥ śūnyāni, dhyānāni dhyānaiḥ śūnyāni, apramāṇāny apramāṇaiḥ śūnyāni, ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ, vimokṣā vimokṣaiḥ śūnyāḥ, anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattibhiḥ śūnyāḥ, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyāni, abhijñā abhijñābhiḥ śūnyāḥ, samādhayaḥ samādhibhiḥ śūnyaḥ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni, daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ, mahāmaitrī mahāmaitryā śūnyā, mahākaruṇā mahākaruṇayā śūnyā, āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ, sarvajñatā sarvajñatayā śūnyā, mārgākārajñatā mārgākārajñatayā (ŚsP_II-3_78) śūnyā, sarvākārajñatā sarvākārajñatayā śūnyā.

na hi kauśika rūpaśūnyatā rūpaśūnyatāṃ samanupaśyati, na vedanāśūnyatā vedanāśūnyatāṃ samanupaśyati, na saṃjñāśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na saṃskāraśūnyatā saṃskāraśūnyatāṃ samanupaśyati, na vijñānaśūnyatā vijñānaśūnyatāṃ samanupaśyati.

na cakṣuḥśūnyatā cakṣuḥśūnyatāṃ samanupaśyati, na śrotraśūnyatā śrotraśūnyatāṃ samanupaśyati, na ghrāṇaśūnyatā ghrāṇaśūnyatāṃ samanupaśyati, na jihvāśūnyatā jihvāśūnyatāṃ samanupaśyati, na kāyaśūnyatā kāyaśūnyatāṃ samanupaśyati, na manaḥśūnyatā manaḥśūnyatāṃ samanupaśyati.

na rūpaśūnyatā rūpaśūnyatāṃ samanupaśyati, na śabdaśūnyatā śabdaśūnyatāṃ samanupaśyati, na gandhaśūnyatā gandhaśūnyatāṃ samanupaśyati, na rasaśūnyatā rasaśūnyatāṃ samanupaśyati, na sparśaśūnyatā sparśaśūnyatāṃ samanupaśyati, na dharmaśūnyatā dharmaśūnyatāṃ samanupaśyati.

na cakṣurvijñānaśūnyatā cakṣurvijñānaśūnyatāṃ samanupaśyati, na śrotravijñānaśūnyatā śrotravijñānaśūnyatāṃ samanupaśyati, na ghrāṇavijñānaśūnyatā ghrāṇavijñānaśūnyatāṃ samanupaśyati, na jihvāvijñānaśūnyatā jihvāvijñānaśūnyatāṃ samanupaśyati, na kāyavijñānaśūnyatā kāyavijñānaśūnyatāṃ samanupaśyati, na manovijñānaśūnyatā manovijñānaśūnyatāṃ samanupaśyati.

na cakṣuḥsaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na śrotrasaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na ghrāṇasaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na jihvāsaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na kāyasaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na manaḥsaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati,

na cakṣuḥsaṃsparśapratyayavedanāśūnyatā cakṣuḥsaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na śrotrasaṃsparśapratyayavedanāśūnyatā śrotrasaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na ghrāṇasaṃsparśapratyayavedanāśūnyatā ghrāṇasaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na jihvāsaṃsparśapratyayavedanāśūnyatā jihvāsaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na kāyasaṃsparśapratyayavedanāśūnyatā kāyasaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na (ŚsP_II-3_79) manaḥsaṃsparśapratyayavedanāśūnyatā manaḥsaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati,

na pṛthivīdhātuśūnyatā pṛthivīdhātuśūnyatāṃ samanupaśyati, nābdhātuśūnyatābdhātuśūnyatāṃ samanupaśyati, na tejodhātuśūnyatā tejodhātuśūnyatāṃ samanupaśyati, na vāyudhātuśūnyatā vāyudhātuśūnyatāṃ samanupaśyati, nākāśadhātuśūnyatākāśadhātuśūnyatāṃ samanupaśyati, na vijñānadhātuśūnyatā vijñānadhātuśūnyatāṃ samanupaśyati.

nāvidyāśūnyatāvidyāśūnyatāṃ samanupaśyati, na saṃskāraśūnyatā saṃskāraśūnyatāṃ samanupaśyati, na vijñānaśūnyatā vijñānaśūnyatāṃ samanupaśyati, na nāmarūpaśūnyatā nāmarūpaśūnyatāṃ samanupaśyati, na ṣaḍāyatanaśūnyata ṣaḍāyatanaśūnyatāṃ samanupaśyati, na sparśaśūnyatā sparśaśūnyatāṃ samanupaśyati, na vedanāśūnyatā vedanāśūnyatāṃ samanupaśyati, na tṛṣṇāśūnyatā tṛṣṇāśūnyatāṃ samanupaśyati, nopādānaśūnyatā upādānaśūnyatāṃ samanupaśyati, na bhavaśūnyatā bhavaśūnyatāṃ samanupaśyati, na jātisūnyatā jātiśūnyatāṃ samanupaśyati, na jarāmaraṇaśūnyatā jarāmaraṇaśūnyatāṃ samanupaśyati.

na dānapāramitāśūnyatā dānapāramitāśūnyatāṃ samanupaśyati, na śīlapāramitāśūnyatā śīlapāramitāśūnyatāṃ samanupaśyati, na kṣāntipāramitāśūnyatā kṣāntipāramitāśūnyatāṃ samanupaśyati, na vīryapāramitāśūnyatā vīryapāramitāśūnyatāṃ samanupaśyati, na dhyānapāramitāśūnyatā dhyānapāramitāśūnyatāṃ samanupaśyati, na prajñāpāramitāśūnyatā prajñāpāramitāśūnyatāṃ samanupaśyati.

nādhyātmaśūnyatāśūnyatādhyātmaśūnyatāśūnyatāṃ samanupaśyati, na bahirdhāśūnyatāśūnyatā bahirdhāśūnyatāśūnyatāṃ samanupaśyati, nādhyātmabahirdhāśūnyatāśūnyatādhyātmabahirdhāśūnyatāśūnyatāṃ samanupaśyati, na śūnyatāśūnyatāśūnyatā śūnyatāśūnyatāśūnyatāṃ samanupaśyati, na mahāśūnyatāśūnyatā mahāśūnyatāśūnyatāṃ samanupaśyati, na paramārthaśūnyatāśūnyatā paramārthaśūnyatāśūnyatāṃ samanupaśyati, na saṃskṛtaśūnyatāśūnyatā saṃskṛtaśūnyatāśūnyatāṃ samanupaśyati, nāsaṃskṛtaśūnyatāśūnyatāsaṃskṛtaśūnyatāśūnyatāṃ samanupaśyati, nātyantaśūnyatāśūnyatātyantaśūnyatāśūnyatāṃ samanupaśyati, nānavarāgraśūnyatāśūnyatānavarāgraśūnyatāśūnyatāṃ samanupaśyati, nānavakāraśūnyatāśūnyatānavakāraśūnyatāśūnyatāṃ samanupaśyati, na prakṛtiśūnyatāśūnyatā prakṛtiśūnyatāśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatāśūnyatā (ŚsP_II-3_80) sarvadharmaśūnyatāśūnyatāṃ samanupaśyati, na svalakṣaṇaśūnyatāśūnyatā svalakṣaṇaśūnyatāśūnyatāṃ samanupaśyati, nānupalambhaśūnyatāśūnyatānupalambhaśūnyatāśūnyatāṃ samanupaśyati, nābhāvaśūnyatāśūnyatābhāvaśūnyatāśūnyatāṃ samanupaśyati, na svabhāvaśūnyatāśūnyatā svabhāvaśūnyatāśūnyatāṃ samanupaśyati, nābhāvasvabhāvaśūnyatāśūnyatābhāvasvabhāvaśūnyatāśūnyatāṃ samanupaśyati.

na smṛtyupasthānaśūnyatā smṛtyupasthānaśūnyatāṃ samanupaśyati, na samyakprahāṇaśūnyatā samyakprahāṇaśūnyatāṃ samanupaśyati, na ṛddhipādaśūnyatā ṛddhipādaśūnyatāṃ samanupaśyati, nendriyaśūnyatā indriyaśūnyatāṃ samanupaśyati, na balaśūnyatā balaśūnyatāṃ samanupaśyati, na bodhyaṅgaśūnyatā bodhyaṅgaśūnyatāṃ samanupaśyati, na mārgaśūnyatā mārgaśūnyatāṃ samanupaśyati, nāryasatyasūnyatāryasatyaśūnyatāṃ samanupaśyati, na dhyānaśūnyatā dhyānaśūnyatāṃ samanupaśyati, nāpramāṇaśūnyatāpramāṇaśūnyatāṃ samanupaśyati, nārūpyasamāpattiśūnyatārūpyasamāpattiśūnyatāṃ samanupaśyati, na vimokṣaśūnyatā vimokṣaśūnyatāṃ samanupaśyati, nānupūrvavihārasamāpattiśūnyatānupūrvavihārasamāpattiśūnyatāṃ samanupaśyati, na śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāṃ samanupaśyati, nābhijñāśūnyatābhijñāśūnyatāṃ samanupaśyati, na samādhiśūnyatā samādhiśūnyatāṃ samanupaśyati, na dhāraṇīmukhaśūnyatā dhāraṇīmukhaśūnyatāṃ samanupaśyati, na daśatathāgatabalaśūnyatā daśatathāgatabalaśūnyatāṃ samanupaśyati, na vaiśāradyaśūnyatā vaiśāradyaśūnyatāṃ samanupaśyati, na pratisaṃvicchūnyatā pratisaṃvicchūnyatāṃ samanupaśyati, na mahāmaitrīśūnyatā mahāmaitrīśūnyatāṃ samanupaśyati, na mahākaruṇāśūnyatā mahākaruṇāśūnyatāṃ samanupaśyati, nāveṇikabuddhadharmaśūnyatāveṇikabuddhadharmaśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatā sarvadharmaśūnyatāṃ samanupaśyati, na sarvajñatāśūnyatā sarvajñatāśūnyatāṃ samanupaśyati, na mārgākārajñatāśūnyatā mārgākārajñatāśūnyatāṃ samanupaśyati, na sarvākārajñatāśūnyatā sarvākārajñatāśūnyatāṃ samanupaśyati.

yaḥ kauśika iha śūnyatāyāṃ na śikṣate sa śūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vedanāśūnyatāyāṃ (ŚsP_II-3_81) śikṣate 'dvaidhīkāreṇa, sa saṃjñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa cakṣuḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manaḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śabdaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa gandhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa rasaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa,

sa cakṣurvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotravijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manovijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa cakṣuḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotrasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manaḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa cakṣuḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotrasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manaḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa pṛthivīdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa tejodhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vāyudhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ākāśadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vijñānadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

so 'vidyāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa nāmarūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ṣaḍāyatanaśūnyatāyāṃ (ŚsP_II-3_82) śikṣate 'dvaidhīkāreṇa, sa sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa tṛṣṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa upādānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bhavaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jātiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jarāmaraṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa dānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śīlapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kṣāntipāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vīryapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhyānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa prajñāpāramitāśūnyatāyāṃ śikṣate 'dvaidhīkareṇa.

so 'dhyātmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bahirdhāśūnyatāśūnyatāyaṃ śikṣate 'dvaidhīkāreṇa, so 'dhyātmabahirdhāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śūnyatāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa paramārthaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'tyantaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navarāgraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navakāraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa prakṛtiśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvadharmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svalakṣaṇaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'nupalambhaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bhāvasvabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa smṛtyupasthānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa samyakprahāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ṛddhipādaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa indriyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa balaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bodhyaṅgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa āryāṣṭāṅgamārgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa āryasatyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhyānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'pramāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ārūpyasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vimokṣaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'nupūrvavihārasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, (ŚsP_II-3_83) so 'bhijñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa samādhiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhāraṇīmukhaśūnyatāyāṃ śikṣate dvaidhīkāreṇa, sa tathāgatabalaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vaiśāradyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa pratisaṃvicchūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahāmaitrīśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahākaruṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa āveṇikabuddhadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mārgākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ kauśika rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vedanāśūnyatāyaṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃjñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣuḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo ghrāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manaḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śabdaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo gandhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo rasaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣurvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotravijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo ghrāṇavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manovijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣuḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotrasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo ghrāṇasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manaḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣuḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotrasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo (ŚsP_II-3_84) ghrāṇasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manaḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ pṛthivīdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yas tejodhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vāyudhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya ākāśadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vijñānadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'vidyāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo nāmarūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ ṣaḍāyatanaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yas tṛṣṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya upādānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bhavaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jātiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jarāmaraṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo dānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śīlapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kṣāntipāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vīryapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhyānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prajñāpāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'dhyātmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bahirdhāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'dhyātmabahirdhāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ paramārthaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'tyantaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'navarāgraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'navakāraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prakṛtiśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvadharmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ svalakṣaṇaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'nupalambhaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvaśūnyatāśūnyatāyāṃ (ŚsP_II-3_85) śikṣate 'dvaidhīkāreṇa, yaḥ svabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvasvabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ smṛtyupasthānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ samyakprahāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya ṛddhipādaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya indriyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo balaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bodhyaṅgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mārgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya āryasatyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhyānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'pramāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya ārūpyasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'ṣṭau vimokṣaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'nupūrvavihārasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhijñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ samādhiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhāraṇīmukhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo daśatathāgatabalaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vaiśāradyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ pratisaṃvicchūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahāmaitrīśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahākaruṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya āveṇikabuddhadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mārgākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa dānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa śīlapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa kṣāntipāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa vīryapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhyānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa prajñāpāramitāyāṃ śikṣate 'dvaidhīkāreṇa.

so 'dhyātmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'dhyātmabahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa paramārthaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'tyantaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navarāgraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navakāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa prakṛtiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa (ŚsP_II-3_86) sarvadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svalakṣaṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'nupalambhaśūnyatāyāṃ śikṣate 'dvaidhīkareṇa, so 'bhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bhāvasvabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa smṛtyupasthānneṣu śikṣate 'dvaidhīkāreṇa, sa samyakprahāṇeṣu śikṣate 'dvaidhīkāreṇa, sa ṛddhipādeṣu śikṣate 'dvaidhīkāreṇa, sa indriyeṣu śikṣate 'dvaidhīkāreṇa, sa baleṣu śikṣate 'dvaidhīkāreṇa, sa bodhyaṅgeṣu śikṣate 'dvaidhīkāreṇa, sa āryāṣṭāṅgamārge śikṣate 'dvaidhīkāreṇa, sa āryasatyeṣu śikṣate 'dvaidhīkāreṇa, sa dhyāneṣu śikṣate 'dvaidhīkāreṇa, so 'pramāṇeṣu śikṣate 'dvaidhīkāreṇa, sa ārūpyasamāpattiṣu śikṣate 'dvaidhīkāreṇa, so 'ṣṭāsu vimokṣeṣu śikṣate 'dvaidhīkāreṇa, so 'nupūrvavihārasamāpattiṣu śikṣate 'dvaidhīkāreṇa, sa śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate 'dvaidhīkāreṇa, so 'bhijñāsu śikṣate 'dvaidhīkāreṇa, sa samādhiṣu śikṣate 'dvaidhīkāreṇa, sa dhāraṇīmukheṣu śikṣate 'dvaidhīkāreṇa, sa tathāgatabaleṣu śikṣate 'dvaidhīkāreṇa, sa vaiśāradyeṣu śikṣate 'dvaidhīkāreṇa, sa pratisaṃvitsu śikṣate 'dvaidhīkāreṇa, sa mahāmaitryāṃ śikṣate 'dvaidhīkāreṇa, sa mahākaruṇāyāṃ śikṣate 'dvaidhīkāreṇa, so 'ṣṭādaśāveṇikabuddhadharmeṣu śikṣate 'dvaidhīkāreṇa, sa srotaāpattiphaleṣu śikṣate 'dvaidhīkāreṇa, sa sakṛdāgāmiphaleṣu śikṣate 'dvaidhīkāreṇa, so 'nāgāmiphaleṣu śikṣate 'dvaidhīkāreṇa, so 'rhattve śikṣate 'dvaidhīkāreṇa, sa pratyekabodhau śikṣate 'dvaidhīkāreṇa, sa buddhatve śikṣate 'dvaidhīkāreṇa, sa sarvajñatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mārgākārajñatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvākārajñatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo dānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yo dānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śīlapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kṣāntipāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yo vīryapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhyānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prajñāpāramitāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'dhyātmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'dhyātmabahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ paramārthaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'tyantaśūnyatāyāṃ śikṣate (ŚsP_II-3_87) 'dvaidhīkāreṇa, yo 'navarāgraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'navakāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prakṛtiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ svalakṣaṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'nupalambhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ svabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvasvabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ smṛtyupasthāneṣu śikṣate 'dvaidhīkāreṇa, yaḥ samyakprahāṇeṣu śikṣate 'dvaidhīkāreṇa, ya ṛddhipādeṣu śikṣate 'dvaidhīkāreṇa, ya indriyeṣu śikṣate 'dvaidhīkāreṇa, yo baleṣu śikṣate 'dvaidhīkāreṇa, yo bodhyaṅgeṣu śikṣate 'dvaidhīkāreṇa, ya āryāṣṭaṅge mārge śikṣate 'dvaidhīkāreṇa, ya āryasatyeṣu śikṣate 'dvaidhīkāreṇa, yo dhyāneṣu śikṣate 'dvaidhīkāreṇa, yo 'pramāṇeṣu śikṣate 'dvaidhīkāreṇa, ya ārūpyasamāpattiṣu śikṣate 'dvaidhīkāreṇa, yo 'ṣṭāsu vimokṣeṣu śikṣate 'dvaidhīkāreṇa, yo 'nupūrvavihārasamāpattiṣu śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate 'dvaidhīkāreṇa, yo 'bhijñāsu śikṣate 'dvaidhīkāreṇa, yaḥ samādhiṣu śikṣate 'dvaidhīkāreṇa, yo dhāraṇīmukheṣu śikṣate 'dvaidhīkāreṇa, yas tathāgatabaleṣu śikṣate 'dvaidhīkāreṇa, yo vaiśāradyeṣu śikṣate 'dvaidhīkāreṇa, yaḥ pratisaṃvitsu śikṣate 'dvaidhīkāreṇa, yo mahāmaitryāṃ śikṣate 'dvaidhīkāreṇa, yo mahākaruṇāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'ṣṭādaśāveṇikabuddhadharmeṣu śikṣate 'dvaidhīkāreṇa, yaḥ srotaāpattiphale śikṣate 'dvaidhīkāreṇa, yaḥ sakṛdāgāmiphale śikṣate 'dvaidhīkāreṇa, yo 'nāgāmiphale śikṣate 'dvaidhīkāreṇa, yo 'rhattve śikṣate 'dvaidhīkāreṇa, yaḥ pratyekabodhau śikṣate 'dvaidhīkāreṇa, yaḥ sarvajñatve śikṣate 'dvaidhīkāreṇa, yo mārgākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'saṃkhyeyāprameyeṣu buddhadharmeṣu śikṣate 'dvaidhīkāreṇa, sa na rūpasya vṛddhaye na hānaye śikṣate, na vedanāyā vṛddhaye na hānaye śikṣate, na saṃjñāyā vṛddhaye na hānaye śikṣate, na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, na vijñānasya vṛddhaye na hānaye śikṣate.

na cakṣuṣo vṛddhaye na hānaye śikṣate, na śrotrasya vṛddhaye na hānaye śikṣate, na ghrāṇasya vṛddhaye na hānaye śikṣate, na jihvāyāṃ vṛddhaye na hānaye śikṣate, na kāyasya vṛddhaye na hānaye śikṣate, na (ŚsP_II-3_88) manaso vṛddhaye na hānaye śikṣate.

na rūpasya vṛddhaye na hānaye śikṣate, na śabdasya vṛddhaye na hānaye śikṣate, na gandhasya vṛddhaye na hānaye śikṣate, na rasasya vṛddhaye na hānaye śikṣate, na sparśasya vṛddhaye na hānaye śikṣate, na dharmāṇāṃ vṛddhaye na hānaye śikṣate.

na cakṣurvijñānasya vṛddhaye na hānaye śikṣate, na śrotravijñānasya vṛddhaye na hānaye śikṣate, na ghrāṇavijñānasya vṛddhaye na hānaye śikṣate, na jihvāvijñānasya vṛddhaye na hānaye śikṣate, na kāyavijñānasya vṛddhaye na hānaye śikṣate, na manovijñānasya vṛddhaye na hānaye śikṣate.

na cakṣuḥsaṃsparśasya vṛddhaye na hānaye śikṣate, na śrotrasaṃsparśasya vṛddhaye na hānaye śikṣate, na ghrāṇasaṃsparśasya vṛddhaye na hānaye śikṣate, na jihvāsaṃsparśasya vṛddhaye na hānaye śikṣate, na kāyasaṃsparśasya vṛddhaye na hānaye śikṣate, na manaḥsaṃsparśasya vṛddhaye na hānaye śikṣate,

na cakṣuḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na śrotrasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na ghrāṇasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na jihvāsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na kāyasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na manaḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate.

na pṛthivīdhātor vṛddhaye na hānaye śikṣate, na abdhātor vṛddhaye na hānaye śikṣate, na tejodhātor vṛddhaye na hānaye śikṣate, na vāyudhātor vṛddhaye na hānaye śikṣate, na ākāśadhātor vṛddhaye na hānaye śikṣate, na vijñānadhātor vṛddhaye na hānaye śikṣate.

nāvidyāyā vṛddhaye na hānaye śikṣate, na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, na vijñānasya vṛddhaye na hānaye śikṣate, na nāmarūpasya vṛddhaye na hānaye śikṣate, na ṣaḍāyatanasya vṛddhaye na hānaye śikṣate, na sparśasya vṛddhaye na hānaye śikṣate, na vedanāyā vṛddhaye na hānaye śikṣate, na tṛṣṇāyā vṛddhaye na hānaye śikṣate, nopādānasya vṛddhaye na hānaye śikṣate, na bhavasya vṛddhaye na hānaye śikṣate, na jāter vṛddhaye na hānaye śikṣate, na jarāmaraṇasya vṛddhaye na hānaye śikṣate.

na dānapāramitāyā vṛddhaye na hānaye śikṣate, na śīlapāramitāyā (ŚsP_II-3_89) vṛddhaye na hānaye śikṣate, na kṣāntipāramitāyā vṛddhaye na hānaye śikṣate, na vīryapāramitāyā vṛddhaye na hānaye śikṣate, na dhyānapāramitāyā vṛddhaye na hānaye śikṣate, na prajñāpāramitāyā vṛddhaye na hānaye śikṣate.

nādhyātmaśūnyatāyā vṛddhaye na hānaye śikṣate, na bahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, nādhyātmabahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, na śūnyatāśūnyatāyā vṛddhaye na hānaye śikṣate, na mahāśūnyatāyā vṛddhaye na hānaye śikṣate, na paramārthaśūnyatāyā vṛddhaye na hānaye śikṣate, na saṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, nāsaṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, nātyantaśūnyatāyā vṛddhaye na hānaye śikṣate, nānavarāgraśūnyatāyā vṛddhaye na hānaye śikṣate, nānavakāraśūnyatāyā vṛddhaye na hānaye śikṣate, na prakṛtiśūnyatāyā vṛddhaye na hānaye śikṣate, na sarvadharmaśūnyatāyā vṛddhaye na hānaye śikṣate, na svalakṣaṇaśūnyatāyā vṛddhaye na hānaye śikṣate, nānupalambhaśūnyatāyā vṛddhaye na hānaye śikṣate, nābhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, na svabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, nābhāvasvabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate.

na smṛtyupasthānānāṃ vṛddhaye na hānaye śikṣate, na samyakprahāṇānāṃ vṛddhaye na hānaye śikṣate, na ṛddhipādānāṃ vṛddhaye na hānaye śikṣate, na indriyāṇāṃ vṛddhaye na hānaye śikṣate, na balānāṃ vṛddhaye na hānaye śikṣate, na bodhyaṅgānāṃ vṛddhaye na hānaye śikṣate, na āryāṣṭāṅgasya mārgasya vṛddhaye na hānaye śikṣate, na āryasatyānāṃ vṛddhaye na hānaye śikṣate, na dhyānānāṃ vṛddhaye na hānaye śikṣate, nāpramāṇānāṃ vṛddhaye na hānaye śikṣate, na ārūpyasamāpattīnāṃ vṛddhaye na hānaye śikṣate, nāṣṭānāṃ vimokṣāṇāṃ vṛddhaye na hānaye śikṣate, nānupūrvavihārasamāpattīnāṃ vṛddhaye na hānaye śikṣate, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ vṛddhaye na hānaye śikṣate, nābhijñānāṃ vṛddhaye na hānaye śikṣate, na samādhīnāṃ vṛddhaye na hānaye śikṣate, na dhāraṇīmukhānāṃ vṛddhaye na hānaye śikṣate, na tathāgatabalānāṃ vṛddhaye na hānaye śikṣate, na vaiśāradyānāṃ vṛddhaye na hānaye śikṣate, na pratisaṃvidāṃ vṛddhaye na hānaye śikṣate, na mahāmaitryā vṛddhaye na hānaye śikṣate, na mahākaruṇāyā vṛddhaye na hānaye śikṣate, nāveṇikabuddhadharmāṇāṃ vṛddhaye na hānaye śikṣate, na srotaāpattiphalasya vṛddhaye na hānaye śikṣate, na sakṛdāgāmiphalasya (ŚsP_II-3_90) vṛddhaye na hānaye śikṣate, nānāgāmiphalasya vṛddhaye na hānaye śikṣate, nārhattvasya vṛddhaye na hānaye śikṣate, na pratyekabodher vṛddhaye na hānaye śikṣate, na mārgākarajñatāyā vṛddhaye na hānaye śikṣate, na sarvākārajñatāyā vṛddhaye na hānaye śikṣate.

yo na rūpasya vṛddhaye na hānaye śikṣate, yo na vedanāyā vṛddhaye na hānaye śikṣate, yo na saṃjñāyā vṛddhaye na hānaye śikṣate, yo na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, yo na vijñānasya vṛddhaye na hānaye śikṣate.

yo na cakṣuṣo vṛddhaye na hānaye śikṣate, yo na śrotrasya vṛddhaye na hānaye śikṣate, yo na ghrāṇasya vṛddhaye na hānaye śikṣate, yo na jihvāyā vṛddhaye na hānaye śikṣate, yo na kāyasya vṛddhaye na hānaye śikṣate, yo na manaso vṛddhaye na hānaye śikṣate.

yo na rūpasya vṛddhaye na hānaye śikṣate, yo na śabdasya vṛddhaye na hānaye śikṣate, yo na gandhasya vṛddhaye na hānaye śikṣate, yo na rasasya vṛddhaye na hānaye śikṣate, yo na sparśasya vṛddhaye na hānaye śikṣate, yo na dharmāṇāṃ vṛddhaye na hānaye śikṣate.

yo na cakṣurvijñānasya vṛddhaye na hānaye śikṣate, yo na śrotravijñānasya vṛddhaye na hānaye śikṣate, yo na ghrāṇavijñānasya vṛddhaye na hānaye śikṣate, yo na jihvāvijñānasya vṛddhaye na hānaye śikṣate, yo na kāyavijñānasya vṛddhaye na hānaye śikṣate, yo na manovijñānasya vṛddhaye na hānaye śikṣate.

yo na cakṣuḥsaṃsparśasya vṛddhaye na hānaye śikṣate, yo na śrotrasaṃsparśasya vṛddhaye na hānaye śikṣate, yo na ghrāṇasaṃsparśasya vṛddhaye na hānaye śikṣate, yo na jihvāsaṃsparśasya vṛddhaye na hānaye śikṣate, yo na kāyasaṃsparśasya vṛddhaye na hānaye śikṣate, yo na manaḥsaṃsparśasya vṛddhaye na hānaye śikṣate,

yo na cakṣuḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na śrotrasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na ghrāṇasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na jihvāsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na kāyasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na manaḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate.

yo na pṛthivīdhātor vṛddhaye na hānaye śikṣate, yo na abdhātor (ŚsP_II-3_91) vṛddhaye na hānaye śikṣate, yo na tejodhātor vṛddhaye na hānaye śikṣate, yo na vāyudhātor vṛddhaye na hānaye śikṣate, yo nākāśadhātor vṛddhaye na hānaye śikṣate, yo na vijñānadhātor vṛddhaye na hānaye śikṣate.

yo nāvidyāyā vṛddhaye na hānaye śikṣate, yo na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, yo na vijñānasya vṛddhaye na hānaye śikṣate, yo na nāmarūpasya vṛddhaye na hānaye śikṣate, yo na ṣaḍāyatanasya vṛddhaye na hānaye śikṣate, yo na sparśasya vṛddhaye na hānaye śikṣate, yo na vedanāyā vṛddhaye na hānaye śikṣate, yo na tṛṣṇāyā vṛddhaye na hānaye śikṣate, yo nopādānasya vṛddhaye na hānaye śikṣate, yo na bhavasya vṛddhaye na hānaye śikṣate, yo na jāter vṛddhaye na hānaye śikṣate, yo na jarāmaraṇasya vṛddhaye na hānaye śikṣate.

yo na dānapāramitāyā vṛddhaye na hānaye śikṣate, yo na śīlapāramitāyā vṛddhaye na hānaye śikṣate, yo na kṣāntipāramitāyā vṛddhaye na hānaye śikṣate, yo na vīryapāramitāyā vṛddhaye na hānaye śikṣate, yo na dhyānapāramitāyā vṛddhaye na hānaye śikṣate, yo na prajñāpāramitāyā vṛddhaye na hānaye śikṣate.

yo nādhyātmaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na bahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, yo nādhyātmabahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, yo na śūnyatāśūnyatāyā vṛddhaye na hānaye śikṣate, yo na mahāśūnyatāyā vṛddhaye na hānaye śikṣate, yo na paramārthaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na saṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nāsaṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nātyantaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nānavarāgraśūnyatāyā vṛddhaye na hānaye śikṣate, yo nānavakāraśūnyatāyā vṛddhaye na hānaye śikṣate, yo na prakṛtiśūnyatāyā vṛddhaye na hānaye śikṣate, yo na sarvadharmaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na svalakṣaṇaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nānupalambhaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nābhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na svabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nābhāvasvabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate.

yo na smṛtyupasthānānāṃ vṛddhaye na hānaye śikṣate, yo na samyakprahāṇānāṃ vṛddhaye na hānaye śikṣate, yo na ṛddhipādānāṃ vṛddhaye na hānaye śikṣate, yo nendriyāṇāṃ vṛddhaye na hānaye śikṣate, yo na balānāṃ vṛddhaye na hānaye śikṣate, yo na bodhyaṅgānāṃ vṛddhaye na hānaye (ŚsP_II-3_92) śikṣate, yo na āryāṣṭāṅgasya mārgasya vṛddhaye na hānaye śikṣate, yo nāryasatyānāṃ vṛddhaye na hānaye śikṣate, yo na dhyānānāṃ vṛddhaye na hānaye śikṣate, yo nāpramāṇānāṃ vṛddhaye na hānaye śikṣate, yo nārūpyasamāpattīnāṃ vṛddhaye na hānaye śikṣate, yo nāṣṭānāṃ vimokṣāṇāṃ vṛddhaye na hānaye śikṣate, yo nānupūrvavihārasamāpattīnāṃ vṛddhaye na hānaye śikṣate, yo na śūnyatānimittāpraṇihitavimokṣamukhānāṃ vṛddhaye na hānaye śikṣate, yo nābhijñānāṃ vṛddhaye na hānaye śikṣate, yo na samādhīnāṃ vṛddhaye na hānaye śikṣate, yo na dhāraṇīmukhānāṃ vṛddhaye na hānaye śikṣate, yo na tathāgatabalānāṃ vṛddhaye na hānaye śikṣate, yo na vaiśāradyānāṃ vṛddhaye na hānaye śikṣate, yo na pratisaṃvidāṃ vṛddhaye na hānaye śikṣate, yo na mahāmaitryā vṛddhaye na hānaye śikṣate, yo na mahākaruṇāyā vṛddhaye na hānaye śikṣate, yo nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ vṛddhaye na hānaye śikṣate, yo na srotaāpattiphalasya vṛddhaye na hānaye śikṣate, yo na sakṛdāgāmiphalasya vṛddhaye na hānaye śikṣate, yo nānāgāmiphalasya vṛddhaye na hānaye śikṣate, yo nārhattvasya vṛddhaye na hānaye śikṣate, yo na pratyekabodher vṛddhaye na hānaye śikṣate, yo na mārgākārajñatāyā vṛddhaye na hānaye śikṣate, yo na sarvākārajñatāyā vṛddhaye na hānaye śikṣate.

sa na rūpasya parigrahāya śikṣate nāntardhānāya, sa na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na vijñānasya parigrahāya śikṣate nāntardhānāya.

sa na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, sa na śrotrasya parigrahāya śikṣate nāntardhānāya, sa na ghrāṇasya parigrahāya śikṣate nāntardhānāya, sa na jihvāyāṃ parigrahāya śikṣate nāntardhānāya, sa na kāyasya parigrahāya śikṣate nāntardhānāya, sa na manasaḥ parigrahāya śikṣate nāntardhānāya.

sa na rūpasya parigrahāya śikṣate nāntardhānāya, sa na śabdasya parigrahāya śikṣate nāntardhānāya, sa na gandhasya parigrahāya śikṣate nāntardhānāya, sa na rasasya parigrahāya śikṣate nāntardhānāya, sa na sparśasya parigrahāya śikṣate nāntardhānāya, sa na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

sa na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, sa na (ŚsP_II-3_93) śrotravijñānasya parigrahāya śikṣate nāntardhānāya, sa na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, sa na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, sa na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, sa na manovijñānasya parigrahāya śikṣate nāntardhānāya.

sa na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na śrotrasaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

sa na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhanāya, sa na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya.

sa na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhānāya, sa na abdhātoḥ parigrahāya śikṣate nāntardhānāya, sa na tejodhātoḥ parigrahāya śikṣate nantardhānāya, sa na vāyudhātoḥ parigrahāya śikṣate nāntardhānāya, sa nākāśadhātoḥ parigrahāya śikṣate nāntardhānāya, sa na vijñānadhātoḥ parigrahāya śikṣate nāntardhānāya.

sa nāvidyāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na vijñānasya parigrahāya śikṣate nāntardhānāya, sa na nāmarūpasya parigrahāya śikṣate nāntardhānāya, sa na ṣaḍāyatanasya parigrahāya śikṣate nāntardhānāya, sa na sparśasya parigrahāya śikṣate nāntardhānāya, sa na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhānāya,sa nopādānasya parigrahāya śikṣate nāntardhānāya, sa na bhavasya parigrahāya śikṣate nāntardhānāya, sa na jāteḥ parigrahāya śikṣate nāntardhānāya, sa na jarāmaraṇasya parigrahāya śikṣate nāntardhānāya.

sa na dānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na vīryapāramitāyāḥ parigrahāya (ŚsP_II-3_94) śikṣate nāntardhānāya, sa na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhānāya.

sa nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na mahāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nāsaṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nānavarāgraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, sa na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nānupalambhaśūnyatāyaḥ parigrahāya śikṣate nāntardhānāya, sa nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya.

sa na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, sa na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, sa na ṛddhipādānāṃ parigrahāya śikṣate nāntardhānāya, sa nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na balānāṃ parigrahāya śikṣate nāntardhanāya, sa na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, sa na āryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, sa nāryasatyānāṃ parigrahāya śikṣate nāntardhānāya, sa na dhyānānāṃ parigrahāya śikṣate nāntardhanāya, sa nāpramāṇānāṃ parigrahāya śikṣate nāntardhanāya, sa nārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhanāya, sa nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhanāya, sa nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhanāya, sa na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhanāya, sa nābhijñānāṃ parigrahāya śikṣate nāntardhanāya, sa na samādhīnāṃ parigrahāya śikṣate nāntardhanāya, sa na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhanāya, sa na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, sa na vaiśāradyānāṃ parigrahāya śikṣate nāntardhanāya, sa na pratisaṃvidāṃ (ŚsP_II-3_95) parigrahāya śikṣate nāntardhānāya, sa na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, sa na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, sa nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, sa na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, sa nānāgāmiphalasya parigrahāya śikṣate nāntardhānāya, sa nārhattvasya parigrahāya śikṣate nāntardhānāya, sa na pratyekabodheḥ parigrahāya śikṣate nāntardhānāya, sa na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

atha khalv āyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvo na rūpasya parigrahāya śikṣate nāntardhānāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, na śrotrasya parigrahāya śikṣate nāntardhānāya, na ghrāṇasya parigrahāya śikṣate nāntardhānāya, na jihvāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasya parigrahāya śikṣate nāntardhānāya, na manasaḥ parigrahāya śikṣate nāntardhānāya.

na rūpasya parigrahāya śikṣate nāntardhānāya, na śabdasya parigrahāya śikṣate nāntardhānāya, na gandhasya parigrahāya śikṣate nāntardhānāya, na rasasya parigrahāya śikṣate nāntardhānāya, na sparśasya parigrahāya śikṣate nāntardhānāya, na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, na śrotravijñānasya parigrahāya śikṣate nāntardhānāya, na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, na manovijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśasya (ŚsP_II-3_96) parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya.

na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhānāya, nābdhātoḥ parigrahāya śikṣate nāntardhānāya, na tejodhātoḥ parigrahāya śikṣate nāntardhānāya, na vāyudhātoḥ parigrahāya śikṣate nāntardhānāya, nākāśadhātoḥ parigrahāya śikṣate nāntardhānāya, na vijñānadhātoḥ parigrahāya śikṣate nāntardhānāya.

nāvidyāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhānāya, na nāmarūpasya parigrahāya śikṣate nāntardhānāya, na ṣaḍāyatanasya parigrahāya śikṣate nāntardhānāya, na sparśasya parigrahāya śikṣate nāntardhānāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhānāya, nopādānasya parigrahāya śikṣate nāntardhānāya, na bhavasya parigrahāya śikṣate nāntardhānāya, na jāteḥ parigrahāya śikṣate nāntardhānāya, na jarāmaraṇasya parigrahāya śikṣate nāntardhānāya.

na dānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na vīryapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhānāya.

nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na mahāśūnyatāyāḥ parigrahāya śikṣate (ŚsP_II-3_97) nāntardhānāya, na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nānavarāgraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhāriāya, na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nānupalambhaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya.

na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, narddhipādānāṃ parigrahāya śikṣate nāntardhānāya, nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, na balānāṃ parigrahāya śikṣate nāntardhānāya, na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, nāryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, nāryasatyānnāṃ parigrahāya śikṣate nāntardhānāya, na dhyānānāṃ parigrahāya śikṣate nāntardhāṇāya, nāpramāṇānāṃ parigrahāya śikṣate nāntardhānāya, na ārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhānāya, nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhānāya, nābhijñānāṃ parigrahāya śikṣate nāntardhānāya, na samādhīnāṃ parigrahāya śikṣate nāntardhānāya, na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhānāya, na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, na vaiśāradyānāṃ parigrahāya śikṣate nāntardhānāya, na pratisaṃvidānāṃ parigrahāya śikṣate nāntardhānāya, na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nānāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nārhattvasya parigrahāya śikṣate nāntardhānāya, na pratyekabodheḥ parigrahāya śikṣate (ŚsP_II-3_98) nāntardhānāya, na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

subhūtir āha: evaṃ śikṣamāṇa āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo na rūpasya parigrahāya śikṣate nāntardhānāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, na śrotrasya parigrahāya śikṣate nāntardhānāya, na ghrāṇasya parigrahāya śikṣate nāntardhānāya, na jihvāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasya parigrahāya śikṣate nāntardhānāya, na manasaḥ parigrahāya śikṣate nāntardhānāya.

na rūpasya parigrahāya śikṣate nāntardhānāya, na śabdasya parigrahāya śikṣate nāntardhānāya, na gandhasya parigrahāya śikṣate nāntardhānāya, na rasasya parigrahāya śikṣate nāntardhānāya, na sparśasya parigrahāya śikṣate nāntardhānāya, na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, na śrotravijñānasya parigrahāya śikṣate nāntardhānāya, na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, na manovijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya sikṣate nāntardhānāya.

ŚsP_II-3_99

na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhanāya, nābdhātoḥ parigrahāya śikṣate nāntardhanāya, na tejodhātoḥ parigrahāya śikṣate nāntardhanāya, na vāyudhātoḥ parigrahāya śikṣate nāntardhanāya, nākāśadhātoḥ parigrahāya śikṣate nāntardhanāya, na vijñānadhātoḥ parigrahāya śikṣate nāntardhanāya.

nāvidyāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhanāya, na nāmarūpasya parigrahāya śikṣate nāntardhanāya, na ṣaḍāyatanasya parigrahāya śikṣate nāntardhanāya, na sparśasya parigrahāya śikṣate nāntardhanāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhanāya, nopādānasya parigrahāya śikṣate nāntardhanāya, na bhavasya parigrahāya śikṣate nāntardhanāya, na jāteḥ parigrahāya śikṣate nāntardhanāya, na jarāmaraṇasya parigrahāya śikṣate nāntardhānāya.

na dānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na vīryapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhanāya.

nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na mahāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nāsaṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nānavarāgraśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nānupalambhaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate (ŚsP_II-3_100) nāntardhānāya.

na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, narddhipādānāṃ parigrahāya śikṣate nāntardhānāya, nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, na balānāṃ parigrahāya śikṣate nāntardhānāya, na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, nāryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, nāryasatyāṃnāṃ parigrahāya śikṣate nāntardhānāya, na dhyānānāṃ parigrahāya śikṣate nāntardhānāya, nāpramāṇānāṃ parigrahāya śikṣate nāntardhānāya, nārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhānāya, nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhānāya, nābhijñānāṃ parigrahāya śikṣate nāntardhānāya, na samādhīnāṃ parigrahāya śikṣate nāntardhānāya, na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhānāya, na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, na vaiśāradyānāṃ parigrahāya śikṣate nāntardhānāya, na pratisaṃvidānāṃ parigrahāya śikṣate nāntardhānāya, na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nānāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nārhattvasya parigrahāya śikṣate nāntardhānāya, na pratyekabodheḥ parigrahāya śikṣate nāntardhānāya, na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

āha: kiṃkāraṇam āyuṣman subhūte bodhisattvo mahāsattvo na rūpasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na saṃskārānaṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vijñānasya parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotrasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāyāḥ (ŚsP_II-3_101) parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manasaḥ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na rūpasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śabdasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na gandhasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na rasasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na sparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotravijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manovijñānasya parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotrasaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābdhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na tejodhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vāyudhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nākāśadhātoḥ parigrahāya (ŚsP_II-3_102) śikṣate nāntardhānāya, kiṃkāraṇaṃ na vijñānadhātoḥ parigrahāya śikṣate nāntardhanāya.

kiṃkāraṇaṃ nāvidyāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na saṃskārāṇāṃ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na vijñānasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na nāmarūpasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na ṣaḍāyatanasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na sparśasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na vedanāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nopādānasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na bhavasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na jāteḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jarāmaraṇasya parigrahāya śikṣate nāntardhanāya.

kiṃkāraṇaṃ na dānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na vīryapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhanāya.

kiṃkāraṇaṃ nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na mahāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nāsaṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nānavarāgraśūnyatāyaḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate (ŚsP_II-3_103) nāntardhānāya, kiṃkāraṇaṃ nānupalambhaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ narddhipādānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na balānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāryasatyānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na dhyānānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāpramāṇānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābhijñānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na samādhīnāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vaiśāradyānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na pratisaṃvidānāṃ parigrahāya śikṣate nāntardhāṇāya, kiṃkāraṇaṃ na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nanāgāmiphalasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nārhattvasya parigrahāya śikṣate nāntardhānāya, na pratyekabodheḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

ŚsP_II-3_104

subhūtir āha: tathā hy āyuṣmañ chāradvatīputra rūpasya parigraho nāsti, na hi rūpaṃ rūpaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vedanāyāḥ parigraho nāsti, na hi vedanā vedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃjñāyāḥ parigraho nāsti, na hi saṃjñā saṃjñāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃskārāṇāṃ parigraho nāsti, na hi saṃskārāḥ saṃskārān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vijñānasya parigraho nāsti, na hi vijñānaṃ vijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣuṣaḥ parigraho nāsti, na hi cakṣuś cakṣuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotrasya parigraho nāsti, na hi śrotraṃ śrotraṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇasya parigraho nāsti, na hi ghrāṇaṃ ghrāṇaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jihvāyāḥ parigraho nāsti, na hi jihvā jihvāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyasya parigraho nāsti, na hi kāyaḥ kāyaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manasaḥ parigraho nāsti, na hi mano manasaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi rūpasya parigraho nāsti, na hi rūpaṃ rūpaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śabdasya parigraho nāsti, na hi śabdaḥ śabdaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi gandhasya parigraho nāsti, na hi gandhaḥ gandhaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi rasasya parigraho nāsti, na hi raso rasaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sparśasya parigraho nāsti, na hi sparśaḥ sparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dharmāṇāṃ parigraho nāsti, na hi dharma dharmān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣurvijñānasya parigraho nāsti, na hi cakṣurvijñānaṃ cakṣurvijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotravijñānasya parigraho nāsti, na hi śrotravijñānaṃ śrotravijñānani parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇavijñānasya parigraho nāsti, na hi ghrāṇavijñānaṃ ghrāṇavijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām (ŚsP_II-3_105) upādāya, tathā hi jihvāvijñānasya parigraho nāsti, na hi jihvāvijñānaṃ jihvāvijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyavijñānasya parigraho nāsti, na hi kāyavijñānaṃ kāyavijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manovijñānasya parigraho nāsti, na hi manovijñānaṃ manovijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣuḥsaṃsparśasya parigraho nāsti, na hi cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotrasaṃsparśasya parigraho nāsti, na hi śrotrasaṃsparśaḥ śrotrasaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇasaṃsparśasya parigraho nāsti, na hi ghrāṇasaṃsparśo ghrāṇasaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jihvāsaṃsparśasya parigraho nāsti, na hi jihvāsaṃsparśo jihvāsaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyasaṃsparśasya parigraho nāsti, na hi kāyasaṃsparśaḥ kāyasaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manaḥsaṃsparśasya parigraho nāsti, na hi manaḥsaṃsparśo manaḥsaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣuḥsaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotrasaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇasaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jihvāsaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyasaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manaḥsaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

ŚsP_II-3_106

tathā hi pṛthivīdhātoḥ parigraho nāsti, na hi pṛthivīdhātuḥ pṛthivīdhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abdhātoḥ parigraho nāsti, na hy abdhātur abdhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi tejodhātoḥ parigraho nāsti, na hi tejodhātus tejodhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vāyudhātoḥ parigraho nāsti, na hi vāyudhātur vāyudhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy ākāśadhātoḥ parigraho nāsti, na hy ākāśadhātur ākāśadhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vijñānadhātoḥ parigraho nāsti, na hi vijñānadhātur vijñānadhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hy avidyāyāḥ parigraho nāsti, na hy avidyāvidyāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃskārāṇāṃ parigraho nāsti, na hi saṃskārāḥ saṃskārān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vijñānasya parigraho nāsti, na hi vijñānaṃ vijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi nāmarūpasya parigraho nāsti, na hi nāmarūpaṃ nāmarūpaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ṣaḍāyatanasya parigraho nāsti, na hi ṣaḍāyatanaṃ ṣaḍāyatanaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sparśasya parigraho nāsti, na hi sparśaḥ sparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vedanāyāḥ parigraho nāsti, na hi vedanā vedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi tṛṣṇāyāḥ parigraho nāsti, na hi tṛṣṇā tṛṣṇāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy upādānasya parigraho nāsti, na hy upādānam upādānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi bhavasya parigraho nāsti, na hi bhavo bhavaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jāteḥ parigraho nāsti, na hi jātir jātiṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jarāmaraṇasya parigraho nāsti, na hi jarāmaraṇaṃ jarāmaraṇaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi dānapāramitāyāḥ parigraho nāsti, na hi dānapāramitā dānapāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śīlapāramitāyāḥ parigraho nāsti, na hi śīlapāramitā śīlapāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kṣāntipāramitāyāḥ parigraho nāsti, na hi kṣāntipāramitā kṣāntipāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām (ŚsP_II-3_107) upādāya, tathā hi vīryapāramitāyāḥ parigraho nāsti, na hi vīryapāramitā vīrya pāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dhyānapāramitāyāḥ parigraho nāsti, na hi dhyānapāramitā dhyānapāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi prajñāpāramitāyāḥ parigraho nāsti, na hi prajñāpāramitā prajñāpāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hy adhyātmaśūnyatāyāḥ parigraho nāsti, na hy adhyātmaśūnyatādhyātmaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi bahirdhāśūnyatāyāḥ parigraho nāsti, na hi bahirdhāśūnyatā bahirdhāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy adhyātmabahirdhāśūnyatāyāḥ parigraho nāsti, na hy adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śūnyatāśūnyatāyāḥ parigraho nāsti, na hi śūnyatāśūnyatā śūnyatāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mahāśūnyatāyāḥ parigraho nāsti, na hi mahāśūnyatā mahāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi paramārthaśūnyatāyāḥ parigraho nāsti, na hi paramārthaśūnyatā paramārthaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃskṛtaśūnyatāyāḥ parigraho nāsti, na hi saṃskṛtaśūnyatā saṃskṛtaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy asaṃskṛtaśūnyatāyāḥ parigraho nāsti, na hy asaṃskṛtaśūnyatāsaṃskṛtaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy atyantaśūnyatāyāḥ parigraho nāsti, na hy atyantaśūnyatātyantaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anavarāgraśūnyatāyāḥ parigraho nāsti, na hy anavarāgraśūnyatānavarāgraśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anavakāraśūnyatāyāḥ parigraho nāsti, na hy anavakāraśūnyatānavakāraśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi prakṛtisūnyatāyāḥ parigraho nāsti, na hi prakṛtiśūnyata prakṛtiśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sarvadharmaśūnyatāyāḥ parigraho nāsti, na hi sarvadharmaśūnyatā sarvadharmaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi svalakṣaṇaśūnyatāyāḥ parigraho nāsti, na hi svalakṣaṇaśūnyatā svalakṣaṇaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anupalambhaśūnyatāyāḥ parigraho (ŚsP_II-3_108) nāsti, na hy anupalambhaśūnyatānupalambhaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abhāvaśūnyatāyāḥ parigraho nāsti, na hy abhāvaśūnyatābhāvaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi svabhāvaśūnyatāyāḥ parigraho nāsti, na hi svabhāvaśūnyatā svabhāvaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abhāvasvabhāvaśūnyatāyāḥ parigraho nāsti, na hy abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi smṛtyupasthānānāṃ parigraho nāsti, na hi smṛtyupasthānāni smṛtyupasthānāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi samyakprahāṇānāṃ parigraho nāsti, na hi samyakprahāṇāni samyakprahāṇāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy ṛddhipādānāṃ parigraho nāsti, na hy ṛddhipādā ṛddhipādān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hīndriyāṇāṃ parigraho nāsti, na hīndriyāṇīndriyāṇi parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi balānāṃ parigraho nāsti, na hi balāni balāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi bodhyaṅgānāṃ parigraho nāsti, na hi bodhyaṅgāni bodhyaṅgāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy āryāṣṭāṅgasya mārgasya parigraho nāsti, na hi mārgo mārgaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy āryasatyānāṃ parigraho nāsti, na hy āryasatyāny āryasatyāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dhyānānāṃ parigraho nāsti, na hi dhyānāni dhyānāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy apramāṇānāṃ parigraho nāsti, na hy apramāṇāny apramāṇāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy ārūpyasamāpattīnāṃ parigraho nāsti, na hy ārūpyasamāpattaya ārūpyasamāpattīḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vimokṣāṇāṃ parigraho nāsti, na hi vimokṣā vimokṣāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anupūrvavihārasamāpattīnāṃ parigraho nāsti, na hy anupūrvavihārasamāpattaya anupūrvavihārasamāpattīḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigraho nāsti, na hi śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abhijñānāṃ parigraho nāsti, na hy (ŚsP_II-3_109) abhijñā abhijñāḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi samādhīnāṃ parigraho nāsti, na hi samādhayaḥ samādhīn parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dhāraṇīmukhānāṃ parigraho nāsti, na hi dhāraṇīmukhāni dhāraṇīmukhāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi tathāgatabalānāṃ parigraho nāsti, na hi tathāgatabalāni tathāgatabalāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vaiśāradyānāṃ parigraho nāsti, na hi vaiśāradyāni vaiśāradyāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi pratisaṃvidāṃ parigraho nāsti, na hi pratisaṃvidaḥ pratisaṃvidaḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mahāmaitryāṃ parigraho nāsti, na hi mahāmaitrī mahāmaitrīṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mahākaruṇāyāḥ parigraho nāsti, na hi mahākaruṇā mahākaruṇāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy āveṇikabuddhadharmāṇāṃ parigraho nāsti, na hy āveṇikabuddhadharmā āveṇikabuddhadharmān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sarvajñatāyāḥ parigraho nāsti, na hi sarvajñatā sarvajñatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mārgākārajñatāyāḥ parigraho nāsti, na hi mārgākārajñatā mārgākarajñatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sarvākārajñatāyāḥ parigraho nāsti, na hi sarvākārajñatā sarvākārajñatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ sarvadharmaparigrahayogena sarvākārajñatāyāṃ niryāsyati.

āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāyāṃ niryāsyati.

subhūtir āha: evaṃ śikṣamāṇa āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāyāṃ niryāsyati, sarvadharmā parigrahayogena.

āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ parigrahāyāntardhānāya śikṣitvā kathaṃ sarvākārajñatāyāṃ niryāsyati?

subhūtir āha: ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran na rūpasyotpādaṃ paśyati, na nirodhaṃ paśyati (ŚsP_II-3_110) nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi rūpaṃ rūpasvabhāve na saṃvidyate nopalabhyate,

na vedanāyā utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vedanā vedanāsvabhāve na saṃvidyate nopalabhyate,

na saṃjñām utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃjñā saṃjñāsvabhāve na saṃvidyate nopalabhyate,

na saṃskārāṇām utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃskārāḥ saṃskārasvabhāve na saṃvidyate nopalabhyate,

na vijñānasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vijñānaṃ vijñānasvabhāve na saṃvidyate nopalabhyate.

na cakṣuṣa utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣuś cakṣuḥsvabhāve na saṃvidyate nopalabhyate,

na śrotrasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotraṃ śrotrasvabhāve na saṃvidyate nopalabhyate,

na ghrāṇasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇaṃ ghrāṇasvabhāve na saṃvidyate nopalabhyate,

na jihvāyā utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati (ŚsP_II-3_111) notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvā jihvāsvabhāve na saṃvidyate nopalabhyate,

na kāyasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyaḥ kāyasvabhāve na saṃvidyate nopalabhyate,

na manasa utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mano manaḥsvabhāve na saṃvidyate nopalabhyate.

na rūpasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi rūpaṃ rūpasvabhāve na saṃvidyate nopalabhyate,

na śabdasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śabdaḥ śabdasvabhāve na saṃvidyate nopalabhyate,

na gandhasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi gandho gandhasvabhāve na saṃvidyate nopalabhyate,

na rasasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi raso rasasvabhāve na saṃvidyate nopalabhyate,

na sparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sparśaḥ sparśasvabhāve na saṃvidyate nopalabhyate,

na dharmāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ (ŚsP_II-3_112) paśyati. tat kasya hetoḥ? tathā hi dharmā dharmasvabhāve na saṃvidyate nopalabhyate.

na cakṣurvijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣurvijñānaṃ cakṣurvijñānasvabhāve na saṃvidyate nopalabhyate,

na śrotravijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotravijñānaṃ śrotravijñānasvabhāve na saṃvidyate nopalabhyate,

na ghrāṇavijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇavijñānaṃ ghrāṇavijñānasvabhāve na saṃvidyate nopalabhyate,

na jihvāvijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvāvijñānaṃ jihvāvijñānasvabhāve na saṃvidyate nopalabhyate,

na kāyavijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyavijñānaṃ kāyavijñānasvabhāve na saṃvidyate nopalabhyate,

na manovijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi manovijñānaṃ manovijñānasvabhāve na saṃvidyate nopalabhyate.

na cakṣuḥsaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati (ŚsP_II-3_113) nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na śrotrasaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotrasaṃsparśaḥ śrotrasaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na ghrāṇasaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśo ghrāṇasaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na jihvāsaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvāsaṃsparśo jihvāsaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na kāyasaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyasaṃsparśaḥ kāyasaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na manaḥsaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi manaḥsaṃsparśo manaḥsaṃsparśasvabhāve na saṃvidyate nopalabhyate.

na cakṣuḥsaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

ŚsP_II-3_114

na śrotrasaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na ghrāṇasaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na jihvāsaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvasaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na kāyasaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na manaḥsaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate.

na pṛthivīdhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi pṛthivīdhātuḥ pṛthivīdhātusvabhāve na (ŚsP_II-3_115) saṃvidyate nopalabhyate,

nābdhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati, tat kasya hetoḥ? tathā hy abdhātur abdhātusvabhāve na saṃvidyate nopalabhyate,

na tejodhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi tejodhātuḥ tejodhātusvabhāve na saṃvidyate nopalabhyate,

na vāyudhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi pṛthivīdhātuḥ pṛthivīdhātusvabhāve na saṃvidyate nopalabhyate,

nākāśadhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy ākāśadhātur ākāśadhātusvabhāve na saṃvidyate nopalabhyate,

na vijñānadhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vijñānadhātur vijñānadhātusvabhāve na saṃvidyate nopalabhyate.

nāvidyāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy avidyāvidyāsvabhāve na saṃvidyate nopalabhyate,

na saṃskārāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃskārāḥ saṃskārasvabhāve na saṃvidyate (ŚsP_II-3_116) nopalabhyate,

na vijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vijñānaṃ vijñānasvabhāve na saṃvidyate nopalabhyate,

na nāmarūpasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi nāmarūpaṃ nāmarūpasvabhāve na saṃvidyate nopalabhyate,

na ṣaḍāyatanasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ṣaḍāyatanaṃ ṣaḍāyatanasvabhāve na saṃvidyate nopalabhyate,

na sparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sparśaḥ sparśasvabhāve na saṃvidyate nopalabhyate,

na vedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vedanā vedanāsvabhāve na saṃvidyate nopalabhyate,

na tṛṣṇāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi tṛṣṇā tṛṣṇāsvabhāve na saṃvidyate nopalabhyate,

nopādānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy upādānam upādānasvabhāve na saṃvidyate nopalabhyate,

na bhavasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati (ŚsP_II-3_117) notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi bhavo bhavasvabhāve na saṃvidyate nopalabhyate,

na jāter utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jātir jātisvabhāve na saṃvidyate nopalabhyate,

na jarāmaraṇasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jarāmaraṇaṃ jarāmaraṇasvabhāve na saṃvidyate nopalabhyate.

na dānapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dānapāramitā dānapāramitāsvabhāve na saṃvidyate nopalabhyate,

na śīlapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śīlapāramitā śīlapāramitāsvabhāve na saṃvidyate nopalabhyate,

na kṣāntipāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kṣantipāramitā kṣāntipāramitāsvabhāve na saṃvidyate nopalabhyate,

na vīryapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vīryapāramitā vīryapāramitāsvabhāve na saṃvidyate nopalabhyate,

na dhyānapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati (ŚsP_II-3_118) nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dhyānapāramitā dhyānapāramitāsvabhāve na saṃvidyate nopalabhyate,

na prajñāpāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi prajñāpāramitā prajñāpāramitāsvabhāve na saṃvidyate nopalabhyate.

nādhyātmaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy adhyātmaśūnyatādhyātmaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na bahirdhāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi bahirdhāśūnyatā bahirdhāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nādhyātmabahirdhāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na śūnyatāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śūnyatāśūnyatā śūnyatāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na mahāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mahāśūnyatā mahāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na paramārthaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ (ŚsP_II-3_119) paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi paramārthaśūnyatā paramārthaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na saṃskṛtaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃskṛtaśūnyatā saṃskṛtaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nāsaṃskṛtaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy asaṃskṛtaśūnyatāsaṃskṛtaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nātyantaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy atyantaśūnyatātyantaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nānavarāgraśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadāṃaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anavarāgraśūnyatānavarāgraśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nānavakāraśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anavakāraśūnyatānavakāraśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na prakṛtisūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā prakṛtiśūnyatāsvabhāve na saṃvidyate nopalabhyate,

ŚsP_II-3_120

na sarvadharmaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sarvadharmaśūnyatā sarvadharmaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na svalakṣaṇaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyatā svalakṣaṇaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nānupalambhaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anupalambhaśūnyatānupalambhaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nābhāvaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy abhāvaśūnyatābhāvaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na svabhāvaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi svabhāvaśūnyatā svabhāvaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nābhāvasvabhāvaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāsvabhāve na saṃvidyate nopalabhyate.

na smṛtyupasthānānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi smṛtyupasthānāni smṛtyupasthānasvabhāve (ŚsP_II-3_121) na saṃvidyate nopalabhyate,

na samyakprahāṇānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi samyakprahāṇāni samyakprahāṇasvabhāve na saṃvidyate nopalabhyate,

narddhipādānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy ṛddhipādā ṛddhipādasvabhāve na saṃvidyate nopalabhyate,

nendriyāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy indriyānīndriyasvabhāve na saṃvidyate nopalabhyate,

na balānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi balāni balasvabhāve na saṃvidyate nopalabhyate,

na bodhyaṅgānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi bodhyaṅgāni bodhyaṅgasvabhāve na saṃvidyate nopalabhyate,

na āryāṣṭāṅgamārgasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati pācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mārgo mārgasvabhāve na saṃvidyate nopalabhyate,

nāryasatyānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy āryasatyāny āryasatyasvabhāve na saṃvidyate nopalabhyate,

ŚsP_II-3_122

na dhyānānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dhyānāni dhyānasvabhāve na saṃvidyate nopalabhyate,

nāpramāṇānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy apramāṇāny apramāṇasvabhāve na saṃvidyate nopalabhyate,

nārūpyasamāpattīnām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy ārūpyasamāpattaya ārūpyasamāpattisvabhāve na saṃvidyate nopalabhyate,

nāṣṭānāṃ vimokṣāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vimokṣā vimokṣasvabhāve na saṃvidyate nopalabhyate,

nānupūrvavihārasamāpattīnām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anupūrvavihārasamāpattaya anupūrvavihārasamāpattisvabhāve na saṃvidyate nopalabhyate,

na śūnyatānimittāpraṇihitavimokṣamukhānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhasvabhāve na saṃvidyate nopalabhyate,

nābhijñānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat (ŚsP_II-3_123) kasya hetoḥ? tathā hy abhijñā abhijñāsvabhāve na saṃvidyate nopalabhyate,

na samādhīnām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi samādhayaḥ samādhisvabhāve na saṃvidyate nopalabhyate,

na dhāraṇīmukhānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dhāraṇīmukhāni dhāraṇīmukhasvabhāve na saṃvidyate nopalabhyate,

na tathāgatabalānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi tathāgatabalāni tathāgatabalasvabhāve na saṃvidyate nopalabhyate,

na vaiśāradyānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vaiśāradyāni vaiśāradyasvabhāve na saṃvidyate nopalabhyate,

na pratisaṃvidām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi pratisaṃvidaḥ pratisaṃvitsvabhāve na saṃvidyate nopalabhyate,

na mahāmaitryā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mahāmaitrī mahāmaitrīsvabhāve na saṃvidyate nopalabhyate,

na mahākaruṇāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ (ŚsP_II-3_124) paśyati. tat kasya hetoḥ? tathā hi mahākaruṇā mahākaruṇāsvabhāve na saṃvidyate nopalabhyate,

nāveṇikabuddhadharmāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmā āveṇikabuddhadharmasvabhāve na saṃvidyate nopalabhyate,

na sarvajñatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sarvajñatā sarvajñatāsvabhāve na saṃvidyate nopalabhyate,

na mārgākārajñatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mārgākārajñatā mārgākārajñatāsvabhāve na saṃvidyate nopalabhyate,

na sarvākārajñatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sarvākārajñatā sarvākārajñatāsvabhāve na saṃvidyate nopalabhyate.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ sarvadharmāṇām anutpādāyānirodhāyānāgrahāyānutsargāyāsaṃkleśāyāvyavadānāyānācayāyānāpacayāyāhānaye avṛddhaye prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyaty aśikṣā aniryānayogena.

atha khalu śakro devānām indra āyuṣmantaṃ chāradvatīputram etad avocat: prajñāpāramitā bhadanta śāradvatīputra bodhisattvānāṃ mahāsattvānāṃ kuto gaveṣitavyā?

śāradvatīputra āha: prajñāpāramitā devānām indra bodhisattvānāṃ mahāsattvānāṃ subhūtiparivartā gaveṣitavyā.

atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: tavaiṣa bhadanta subhūte 'nubhāvaṃs tavaitad adhiṣṭhānaṃ yad ārya (ŚsP_II-3_125) śāradvatīputra evam āha, subhūtiparivartā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā gaveṣitavyā.

subhūtir āha: na mamaiṣa kauśikānuhāvo na mamaitad adhiṣṭhānam.

śakra aha: tat kasyaiṣa bhadanta subhūte 'nubhāvaḥ kasyaitad adhiṣṭhānam.

subhūtir āha: tathāgatasyaiṣa kauśikānubhāvas tathāgatasyaitad adhiṣṭhānam.

śakra āha: niradhiṣṭhāṇeṣu bhadanta subhūte sarvadharmeṣu katham evaṃ vadasi? tathāgatasyaiṣānubhāvas tathāgatasyaitad adhiṣṭhānaṃ, na cātra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, na cātra tathāgatāyās tathāgata upalabhyate.

subhūtir āha: evam etat kauśikaivam etat, nānyatra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, nānyatra tathātāyās tathāgata upalabhyate, na ca niradhiṣṭhānadharmatāyāṃ tathāgata upalabhyate, na tathāgate niradhiṣṭhānadharmatopalabhyate, na ca tathatāyāṃ tathāgata upalabhyate, na tathāgate tathatopalabhyate,

na rūpatathatāyāṃ tathāgata upalabhyate, na tathāgate rūpatathatopalabhyate, na rūpadharmatāyāṃ tathāgata upalabhyate, na tathāgate rūpadharmatopalabhyate, na vedanātathatāyāṃ tathāgata upalabhyate, na tathāgate vedanātathatopalabhyate, na vedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate vedanādharmatopalabhyate, na saṃjñātathatāyāṃ tathāgata upalabhyate, na tathāgate saṃjñātathatopalabhyate, na saṃjñādharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃjñādharmatopalabhyate, na saṃskāratathatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāratathatopalabhyate, na saṃskāradharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāradharmatopalabhyate, na vijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate vijñānatathatopalabhyate, na vijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadharmatopalabhyate.

na cakṣustathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣustathatopalabhyate, na cakṣurdharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣurdharmatopalabhyate, na śrotratathatāyāṃ tathāgata upalabhyate, na tathāgate śrotratathatopalabhyate, na śrotradharmatāyāṃ (ŚsP_II-3_126) tathāgata upalabhyate, na tathāgate śrotradharmatopalabhyate, na ghrāṇatathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇatathatopalabhyate, na ghrāṇadharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇadharmatopalabhyate, na jihvātathatāyāṃ tathāgata upalabhyate, na tathāgate jihvātathatopalabhyate, na jihvādharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvādharmatopalabhyate, na kāyatathatāyāṃ tathāgata upalabhyate, na tathāgate kāyatathatopalabhyate, na kāyadharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyadharmatopalabhyate, na manastathatāyāṃ tathāgata upalabhyate, na tathāgate manastathatopalabhyate, na manodharmatāyāṃ tathāgata upalabhyate, na tathāgate manodharmatopalabhyate.

na rūpatathatāyāṃ tathāgata upalabhyate, na tathāgate rūpatathatopalabhyate, na rūpadharmatāyāṃ tathāgata upalabhyate, na tathāgate rūpadharmatopalabhyate, na śabdatathatāyāṃ tathāgata upalabhyate, na tathāgate śabdatathatopalabhyate, na śabdadharmatāyāṃ tathāgata upalabhyate, na tathāgate śabdadharmatopalabhyate, na gandhatathatāyāṃ tathāgata upalabhyate, na tathāgate gandhatathatopalabhyate, na gandhadharmatāyāṃ tathāgata upalabhyate, na tathāgate gandhadharmatopalabhyate, na rasatathatāyāṃ tathāgata upalabhyate, na tathāgate rasatathatopalabhyate, na rasadharmatāyāṃ tathāgata upalabhyate, na tathāgate rasadharmatopalabhyate, na sparśatathatāyāṃ tathāgata upalabhyate, na tathāgate sparśatathatopalabhyate, na sparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate sparśadharmatopalabhyate, na dharmatathatāyāṃ tathāgata upalabhyate, na tathāgate dharmatathatopalabhyate, na dharmadharmatāyāṃ tathāgata upalabhyate, na tathāgate dharmadharmatopalabhyate.

na cakṣurvijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣurvijñānatathatopalabhyate, na cakṣurvijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣurvijñānadharmatopalabhyate, na śrotravijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate śrotravijñānatathatopalabhyate, na śrotravijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate śrotravijñānadharmatopalabhyate, na ghrāṇavijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇavijñānatathatopalabhyate, na ghrāṇavijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇavijñānadharmatopalabhyate, (ŚsP_II-3_127) na jihvāvijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate jihvāvijñānatathatopalabhyate, na jihvāvijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvāvijñānadharmatopalabhyate, na kāyavijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate kāyavijñānatathatopalabhyate, na kāyavijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyavijñānadharmatopalabhyate, na manovijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate manovijñānatathatopalabhyate, na manovijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate manovijñānadharmatopalabhyate.

na cakṣuḥsaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśatathatopalabhyate, na cakṣuḥsaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśadharmatopalabhyate, na śrotrasaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśatathatopalabhyate, na śrotrasaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśadharmatopalabhyate, na ghrāṇasaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśatathatopalabhyate, na ghrāṇasaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśadharmatopalabhyate, na jihvāsaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśatathatopalabhyate, na jihvāsaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśadharmatopalabhyate, na kāyasaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśatathatopalabhyate, na kāyasaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśadharmatopalabhyate, na manaḥsaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśatathatopalabhyate, na manaḥsaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśadharmatopalabhyate.

na cakṣuḥsaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśapratyayavedanātathatopalabhyate, na cakṣuḥsaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśapratyayavedanādharmatopalabhyate, na śrotrasaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśapratyayavedanātathatopalabhyate, na śrotrasaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśapratyayavedanādharmatopalabhyate, (ŚsP_II-3_128) na ghrāṇasaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśapratyayavedanātathatopalabhyate, na ghrāṇasaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśapratyayavedanādharmatopalabhyate, na jihvāsaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśapratyayavedanātathatopalabhyate, na jihvāsaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśapratyayavedanādharmatopalabhyate, na kāyasaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśapratyayavedanātathatopalabhyate, na kāyasaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśapratyayavedanādharmatopalabhyate, na manaḥsaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśapratyayavedanātathatopalabhyate, na manaḥsaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśapratyayavedanādharmatopalabhyate.

na pṛthivīdhātutathatāyāṃ tathāgata upalabhyate, na tathāgate pṛthivīdhātutathatopalabhyate, na pṛthivīdhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate pṛthivīdhātudharmatopalabhyate, nābdhātutathatāyāṃ tathāgata upalabhyate, na tathāgate 'bdhātutathatopalabhyate, nābdhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bdhātudharmatopalabhyate, na tejodhātutathatāyāṃ tathāgata upalabhyate, na tathāgate tejodhātutathatopalabhyate, na tejodhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate tejodhātudharmatopalabhyate, na vāyudhātutathatāyāṃ tathāgata upalabhyate, na tathāgate vāyudhātutathatopalabhyate, na vāyudhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate vāyudhātudharmatopalabhyate, nākāśadhātutathatāyāṃ tathāgata upalabhyate, na tathāgata ākāśadhātutathatopalabhyate, nākāśadhātudharmatāyāṃ tathāgata upalabhyate, na tathāgata ākāśadhātudharmatopalabhyate, na vijñānadhātutathatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadhātutathatopalabhyate, na vijñānadhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadhātudharmatopalabhyate.

nāvidyātathatāyāṃ tathāgata upalabhyate, na tathāgate 'vidyātathatopalabhyate, nāvidyādharmatāyāṃ tathāgata upalabhyate, na tathāgate (ŚsP_II-3_129) 'vidyādharmatopalabhyate, na saṃskāratathatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāratathatopalabhyate, na saṃskāradharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāradharmatopalabhyate, na vijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate vijñānatathatopalabhyate, na vijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadharmatopalabhyate, na nāmarūpatathatāyāṃ tathāgata upalabhyate, na tathāgate nāmarūpatathatopalabhyate, na nāmarūpadharmatāyāṃ tathāgata upalabhyate, na tathāgate nāmarūpadharmatopalabhyate, na ṣaḍāyatanatathatāyāṃ tathāgata upalabhyate, na tathāgate ṣaḍāyatanatathatopalabhyate, na ṣaḍāyatanadharmatāyāṃ tathāgata upalabhyate, na tathāgate ṣaḍāyatanadharmatopalabhyate, na sparśatathatāyāṃ tathāgata upalabhyate, na tathāgate sparśatathatopalabhyate, na sparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate sparśadharmatopalabhyate, na vedanātathatāyāṃ tathāgata upalabhyate, na tathāgate vedanātathatopalabhyate, na vedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate vedanādharmatopalabhyate, na tṛṣṇātathatāyāṃ tathāgata upalabhyate, na tathāgate tṛṣṇātathatopalabhyate, na tṛṣṇādharmatāyāṃ tathāgata upalabhyate, na tathāgate tṛṣṇādharmatopalabhyate, nopādānatathatāyāṃ tathāgata upalabhyate, na tathāgata upādānatathatopalabhyate, nopādānadharmatāyāṃ tathāgata upalabhyate, na tathāgata upādānadharmatopalabhyate, na bhavatathatāyāṃ tathāgata upalabhyate, na tathāgate bhavatathatopalabhyate, na bhavadharmatāyāṃ tathāgata upalabhyate, na tathāgate bhavadharmatopalabhyate, na jātitathatāyāṃ tathāgata upalabhyate, na tathāgate jātitathatopalabhyate, na jātidharmatāyāṃ tathāgata upalabhyate, na tathāgate jātidharmatopalabhyate, na jarāmaraṇatathatāyāṃ tathāgata upalabhyate, na tathāgate jarāmaraṇatathatopalabhyate, na jarāmaraṇadharmatāyāṃ tathāgata upalabhyate, na tathāgate jarāmaraṇadharmatopalabhyate.

na dānapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate dānapāramitātathatopalabhyate, na dānapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate dānapāramitādharmatopalabhyate, na śīlapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate śīlapāramitātathatopalabhyate, na śīlapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate śīlapāramitādharmatopalabhyate, na kṣāntipāramitātathatāyāṃ (ŚsP_II-3_130) tathāgata upalabhyate, na tathāgate kṣāntipāramitātathatopalabhyate, na kṣāntipāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate kṣāntipāramitādharmatopalabhyate, na vīryapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate vīryapāramitātathatopalabhyate, na vīryapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate vīryapāramitādharmatopalabhyate, na dhyānapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate dhyānapāramitātathatopalabhyate, na dhyānapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate dhyānapāramitādharmatopalabhyate, na prajñāpāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate prajñāpāramitātathatopalabhyate, na prajñāpāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate prajñāpāramitādharmatopalabhyate.

nādhyātmaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmaśūnyatātathatopalabhyate, nādhyātmaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmaśūnyatādharmatopalabhyate, na bahirdhaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate bahirdhāśūnyatātathatopalabhyate, na bahirdhāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate bahirdhāśūnyatādharmatopalabhyate, nādhyātmabahirdhāśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmabahirdhāśūnyatātathatopalabhyate, nādhyātmabahirdhāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmabahirdhāśūnyatādharmatopalabhyate, na śūnyatāśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate śūnyatāśūnyatātathatopalabhyate, na śūnyatāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate śūnyatāśūnyatādharmatopalabhyate, na mahāśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate mahāśūnyatātathatopalabhyate, na mahāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate mahāśūnyatādharmatopalabhyate, na paramārthaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate paramārthaśūnyatātathatopalabhyate, na paramarthaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate paramārthaśūnyatādharmatopalabhyate, na saṃskṛtaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate saṃskṛtaśūnyatātathatopalabhyate, na saṃskṛtaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃskṛtaśūnyatādharmatopalabhyate, nāsaṃskṛtaśūnyatātathatāyāṃ tathāgata upalabhyate, (ŚsP_II-3_131) na tathāgate 'saṃskṛtaśūnyatātathatopalabhyate, nāsaṃskṛtaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'saṃskṛtaśūnyatādharmatopalabhyate, nātyantaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'tyantaśūnyatātathatopalabhyate, nātyantaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'tyantaśūnyatādharmatopalabhyate, nānavarāgraśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'navarāgraśūnyatātathatopalabhyate, nānavarāgraśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'navarāgraśūnyatādharmatopalabhyate, nānavakāraśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'navakāraśūnyatātathatopalabhyate, nānavakāraśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'navakāraśūnyatādharmatopalabhyate, na prakṛtiśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate prakṛtiśūnyatātathatopalabhyate, na prakṛtiśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate prakṛtiśūnyatādharmatopalabhyate, na sarvadharmaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate sarvadharmaśūnyatātathatopalabhyate, na sarvadharmaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate sarvadharmaśūnyatādharmatopalabhyate, na svalakṣaṇaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate svalakṣaṇaśūnyatātathatopalabhyate, na svalakṣaṇaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate svalakṣaṇaśūnyatādharmatopalabhyate, nāupalambhaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'nupalambhaśūnyatātathatopalabhyate, nānupalambhaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'nupalambhaśūnyatādharmatopalabhyate, nābhāvaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvaśūnyatātathatopalabhyate, nābhāvaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvaśūnyatādharmatopalabhyate, na svabhāvaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate svabhāvaśūnyatātathatopalabhyate, na svabhāvaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate svabhāvaśūnyatādharmatopalabhyate, nābhāvasvabhāvaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvasvabhāvaśūnyatātathatopalabhyate, nābhāvasvabhāvaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvasvabhāvaśūnyatādharmatopalabhyate.

na smṛtyupasthānatathatāyāṃ tathāgata upalabhyate, na tathāgate smṛtyupasthānatathatopalabhyate, na smṛtyupasthānadharmatāyāṃ tathāgata upalabhyate, na tathāgate smṛtyupasthānadharmatopalabhyate, na (ŚsP_II-3_132) samyakprahāṇatathatāyāṃ tathāgata upalabhyate, na tathāgate samyakprahāṇatathatopalabhyate, na samyakprahāṇadharmatāyāṃ tathāgata upalabhyate, na tathāgate samyakprahāṇadharmatopalabhyate, narddhipādatathatāyāṃ tathāgata upalabhyate, na tathāgata ṛddhipādatathatopalabhyate, narddhipādadharmatāyāṃ tathāgata upalabhyate, na tathāgata ṛddhipādadharmatopalabhyate, nendriyatathatāyāṃ tathāgata upalabhyate, na tathāgata indriyatathatopalabhyate, nendriyadharmatāyāṃ tathāgata upalabhyate, na tathāgata indriyadharmatopalabhyate, na balatathatāyāṃ tathāgata upalabhyate, na tathāgate balatathatopalabhyate, na bala dharmatāyāṃ tathāgata upalabhyate, na tathāgate baladharmatopalabhyate, na bodhyaṅgatathatāyāṃ tathāgata upalabhyate, na tathāgate bodhyaṅgatathatopalabhyate, na bodhyaṅgadharmatāyāṃ tathāgata upalabhyate, na tathāgate bodhyaṅgadharmatopalabhyate, nāryāṣṭāṅgamārgatathatāyāṃ tathāgata upalabhyate, na tathāgata āryāṣṭāṅgamārgatathatopalabhyate, nāryāṣṭāṅgamārgadharmatāyāṃ tathāgata upalabhyate, na tathāgata āryāṣṭāṅgamārgadharmatopalabhyate, nāryasatyatathatāyāṃ tathāgata upalabhyate, na tathāgata āryasatyatathatopalabhyate, nāryasatyadharmatāyāṃ tathāgata upalabhyate, na tathāgata āryasatyadharmatopalabhyate, na dhyānatathatāyāṃ tathāgata upalabhyate, na tathāgate dhyānatathatopalabhyate, na dhyānadharmatāyāṃ tathāgata upalabhyate, na tathāgate dhyānadharmatopalabhyate, nāpramāṇatathatāyāṃ tathāgata upalabhyate, na tathāgate 'pramāṇatathatopalabhyate, nāpramāṇadharma tāyāṃ tathāgata upalabhyate, na tathāgate 'pramāṇadharmatopalabhyate, nārūpyasamāpattitathatāyāṃ tathāgata upalabhyate, na tathāgata ārūpyasamāpattitathatopalabhyate, nārūpyasamāpattidharmatāyāṃ tathāgata upalabhyate, na tathāgata ārūpyasamāpattidharmatopalabhyate, na vimokṣatathatāyāṃ tathāgata upalabhyate, na tathāgate vimokṣatathatopalabhyate, na vimokṣadharmatāyāṃ tathāgata upalabhyate, na tathāgate vimokṣadharmatopalabhyate, nānupūrvavihārasamāpattitathatāyāṃ tathāgata upalabhyate, na tathāgate 'nupūrvavihārasamāpattitathatopalabhyate, nānupūrvavihārasamāpattidharmatāyāṃ tathāgata upalabhyate, na tathāgate 'nupūrvavihārasamāpattidharmatopalabhyate, na śūnyatānimittāpraṇihitavimokṣamukhatathatāyāṃ tathāgata upalabhyate, na tathāgate śūnyatānimittāpraṇihitavimokṣamukhatathatopalabhyate, na śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāṃ (ŚsP_II-3_133) tathāgata upalabhyate, na tathāgate śūnyatānimittāpraṇihitavimokṣamukhadharmatopalabhyate, nābhijñātathatāyāṃ tathāgata upalabhyate, na tathāgate 'bhijñātathatopalabhyate, nābhijñādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bhijñādharmatopalabhyate, na samādhitathatāyāṃ tathāgata upalabhyate, na tathāgate samādhitathatopalabhyate, na samādhidharmatāyāṃ tathāgata upalabhyate, na tathāgate samādhidharmatopalabhyate, na dhāraṇīmukhatathatāyāṃ tathāgata upalabhyate, na tathāgate dhāraṇīmukhatathatopalabhyate, na dhāraṇīmukhadharmatāyāṃ tathāgata upalabhyate, na tathāgate dhāraṇīmukhadharmatopalabhyate, na tathāgatabalatathatāyāṃ tathāgata upalabhyate, na tathāgate tathāgatabalatathatopalabhyate, na tathāgatabaladharmatāyāṃ tathāgata upalabhyate, na tathāgate tathāgatabaladharmatopalabhyate, na vaiśāradyatathatāyāṃ tathāgata upalabhyate, na tathāgate vaiśāradyatathatopalabhyate, na vaiśāradyadharma tāyāṃ tathāgata upalabhyate, na tathāgate vaiśāradyadharmatopalabhyate, na pratisaṃvittathatāyāṃ tathāgata upalabhyate, na tathāgate pratisaṃvittathatopalabhyate, na pratisaṃviddharmatāyāṃ tathāgata upalabhyate, na tathāgate pratisaṃviddharmatopalabhyate, na mahāmaitrītathatāyāṃ tathāgata upalabhyate, na tathāgate mahāmaitrītathatopalabhyate, na mahāmaitrī dharmatāyāṃ tathāgata upalabhyate, na tathāgate mahāmaitrīdharmatopalabhyate, na mahākaruṇātathatāyāṃ tathāgata upalabhyate, na tathāgate mahākaruṇātathatopalabhyate, na mahākaruṇādharmatāyāṃ tathāgata upalabhyate, na tathāgate mahākaruṇādharmatopalabhyate, nāveṇikabuddhadharmatathatāyāṃ tathāgata upalabhyate, na tathāgata āveṇikabuddhadharmatathatopalabhyate, nāveṇikabuddhadharmadharmatāyāṃ tathāgata upalabhyate, na tathāgata āveṇikabuddhadharmadharmatopalabhyate, na sarvajñatātathatāyāṃ tathāgata upalabhyate, na tathāgate sarvajñatātathatopalabhyate, na sarvajñatādharmatāyāṃ tathāgata upalabhyate, na tathāgate sarvajñatādharmatopalabhyate, na mārgākārajñatātathatāyāṃ tathāgata upalabhyate, na tathāgate mārgākārajñatātathatopalabhyate, na mārgākārajñatādharmatāyāṃ tathāgata upalabhyate, na tathāgate mārgākārajñatādharmatopalabhyate, na sarvākārajñatātathatāyāṃ tathāgata upalabhyate, na tathāgate sarvākārajñatātathatopalabhyate, na sarvākārajñatādharmatāyāṃ tathāgata upalabhyate, (ŚsP_II-3_134) na tathāgate sarvākārajñatādharmatopalabhyate.

yaḥ kauśika tathāgataḥ sa na rūpatathāyāṃ saṃyukto na visaṃyuktaḥ, na rūpadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra rūpatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra rūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na vedanātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃjñātathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃjñādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃjñātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra saṃjñādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃskāratathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃskāradharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāratathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāradharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na vijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣustathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣurdharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣustathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣurdharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotratathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotratathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotradharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotradharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇatathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvātathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyatathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyatathatāyāḥ saṃyukto (ŚsP_II-3_135) na visaṃyuktaḥ, nānyatra kāyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manastathāyāṃ saṃyukto na visaṃyuktaḥ, na manodharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manastathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra manodharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na rūpatathāyāṃ saṃyukto na visaṃyuktaḥ, na rūpadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra rūpatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra rūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śabdatathāyāṃ saṃyukto na visaṃyuktaḥ, na śabdatathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śabdadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śabdadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na gandhatathāyāṃ saṃyukto na visaṃyuktaḥ, na gandhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra gandhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra gandhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na rasatathāyāṃ saṃyukto na visaṃyuktaḥ, na rasadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra rasatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra rasadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na sparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra sparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dharmatathāyāṃ saṃyukto na visaṃyuktaḥ, na dharmadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dharmatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dharmadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣurvijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣurvijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣurvijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣurvijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotravijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotravijñānatathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotravijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotravijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇavijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇavijñānadharmatāyāṃ (ŚsP_II-3_136) saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇavijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇavijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvāvijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvāvijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvāvijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvāvijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyavijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyavijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyavijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra kāyavijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manovijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na manovijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manovijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra manovijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣuḥsaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣuḥsaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotrasaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotrasaṃsparśatathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇasaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇasaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvāsaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvāsaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyasaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyasaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manaḥsaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na manaḥsaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśatathatāyāḥ (ŚsP_II-3_137) saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣuḥsaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣutaaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotrasaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotrasaṃsparśapratyayavedanātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇasaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇasaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvāsaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvāsaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyasaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyasaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manaḥsaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na manaḥsaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na pṛthivīdhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na pṛthivīdhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra pṛthivīdhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra pṛthivīdhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ (ŚsP_II-3_138) sa nābdhātutathāyāṃ saṃyukto na visaṃyuktaḥ, nābdhātutathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābdhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābdhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tejodhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na tejodhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tejodhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra tejodhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vāyudhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na vāyudhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vāyudhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vāyudhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nākāśadhātutathāyāṃ saṃyukto na visaṃyuktaḥ, nākāśadhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrākāśadhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrākāśadhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vijñānadhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na vijñānadhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa nāvidyātathāyāṃ saṃyukto na visaṃyuktaḥ, nāvidyādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāvidyātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāvidyādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃskāratathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃskāratathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāradharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāradharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na vijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na nāmarūpatathāyāṃ saṃyukto na visaṃyuktaḥ, na nāmarūpadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra nāmarūpatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra nāmarūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ṣaḍāyatanatathāyāṃ saṃyukto na visaṃyuktaḥ, na ṣaḍāyatanadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ṣaḍāyatanatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ṣaḍāyatanadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika (ŚsP_II-3_139) tathāgataḥ sa na sparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na sparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sparśatathatāyāṇ saṃyukto na visaṃyuktaḥ, nānyatra sparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ. yaḥ kauśika tathāgataḥ sa na vedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na vedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tṛṣṇātathāyāṃ saṃyukto na visaṃyuktaḥ, na tṛṣṇātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tṛṣṇādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tṛṣṇādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nopādānatathāyāṃ saṃyukto na visaṃyuktaḥ, nopādānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatropādānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatropādānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na bhavatathāyāṃ saṃyukto na visaṃyuktaḥ, na bhavadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bhavatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra bhavadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jātitathāyāṃ saṃyukto na visaṃyuktaḥ, na jātidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jātitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jātidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jarāmaraṇatathāyāṃ saṃyukto na visaṃyuktaḥ, na jarāmaraṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jarāmaraṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jarāmaraṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na dānapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na dānapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dānapāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dānapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śīlapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na śīlapāramitātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śīlapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śīlapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kṣāntipāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na kṣāntipāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra na kṣāntipāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra na kṣāntipāramitādharmatāyāḥ saṃyukto na (ŚsP_II-3_140) visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vīryapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na vīryapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vīryapāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vīryapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhyānapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na dhyānapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhyānapāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhyānapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na prajñāpāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na prajñāpāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra prajñāpāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra prajñāpāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa nādhyātmaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nādhyātmaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrādhyātmaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrādhyātmaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na bahirdhāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na bahirdhāśūnyatātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bahirdhāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bahirdhāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nādhyātmabahirdhāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nādhyātmabahirdhāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra nādhyātmabahirdhāśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra nādhyātmabahirdhāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śūnyatāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na śūnyatāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatāśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mahāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na mahāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mahāśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mahāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na paramārthaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na paramārthaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra paramārthaśūnyatātathatāyāḥ saṃyukto (ŚsP_II-3_141) na visaṃyuktaḥ, nānyatra paramārthaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃskṛtaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃskṛtaśūnyatātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskṛtaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskṛtaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāsaṃskṛtaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nāsaṃskṛtaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra nāsaṃskṛtaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra nāsaṃskṛtaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nātyantaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nātyantaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrātyantaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrātyantaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānavarāgraśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nānavarāgraśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānavarāgraśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānavarāgraśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānavakāraśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nānavakāraśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānavakāraśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānavakāraśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na prakṛtiśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na prakṛtiśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra prakṛtiśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra prakṛtiśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sarvadharmaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na sarvadharmaśūnyatātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvadharmaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvadharmaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na svalakṣaṇaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na svalakṣaṇaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra na svalakṣaṇaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra na svalakṣaṇaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānupalambhaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nānupalambhaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānupalambhaśūnyatātathatāyāḥ (ŚsP_II-3_142) saṃyukto na visaṃyuktaḥ, nānyatrānupalambhaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhāvaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nābhāvaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhāvaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhāvaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na svabhāvaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na svabhāvaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra svabhāvaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra svabhāvaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhāvasvabhāvaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nābhāvasvabhāvaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhāvasvabhāvaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhāvasvabhāvaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na smṛtyupasthānānatathatāyāṃ saṃyukto na visaṃyuktaḥ, na smṛtyupasthānānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra smṛtyupasthānānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra smṛtyupasthānanadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na samyakprahāṇatathatāyāṃ saṃyukto na visaṃyuktaḥ, na samyakprahāṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra samyakprahāṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra samyakprahāṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ṛddhipādatathatāyāṃ saṃyukto na visaṃyuktaḥ, na ṛddhipādadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ṛddhipādatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ṛddhipādadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nendriyatathatāyāṃ saṃyukto na visaṃyuktaḥ, nendriyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrendriyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrendriyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na balatathatāyāṃ saṃyukto na visaṃyuktaḥ, na baladharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra balatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra baladharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na bodhyaṅgatathatāyāṃ saṃyukto na visaṃyuktaḥ, na bodhyaṅgadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bodhyaṅgatathatāyāḥ saṃyukto na visaṃyuktaḥ, (ŚsP_II-3_143) nānyatra bodhyaṅgadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāryāṣṭāṅgamārgatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāryāṣṭāṅgamārgadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāryāṣṭāṅgamārgatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāryāṣṭāṅgamārgadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāryasatyatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāryasatyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāryasatyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāryasatyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhyānatathatāyāṃ saṃyukto na visaṃyuktaḥ, na dhyānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhyānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhyānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāpramāṇatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāpramāṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāpramāṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāpramāṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nārūpyasamāpattitathatāyāṃ saṃyukto na visaṃyuktaḥ, nārūpyasamāpattidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrārūpyasamāpattitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrārūpyasamāpattidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vimokṣatathatāyāṃ saṃyukto na visaṃyuktaḥ, na vimokṣadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vimokṣatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vimokṣadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānupūrvavihārasamāpattitathatāyāṃ saṃyukto na visaṃyuktaḥ, nānupūrvavihārasamāpattidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śūnyatānimittāpraṇihitavimokṣamukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhijñātathatāyāṃ saṃyukto na visaṃyuktaḥ, nābhijñādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhijñātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhijñādharmatāyāḥ (ŚsP_II-3_144) saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na samādhitathatāyāṃ saṃyukto na visaṃyuktaḥ, na samādhidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra samādhitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra samādhidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhāraṇīmukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na dhāraṇīmukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tathāgatabalatathatāyāṃ saṃyukto na visaṃyuktaḥ, na tathāgatabaladharmatāyāṃ saṃyukto na visaṃyuktaḥ, na tathāgatabalatathatāyāḥ saṃyukto na visaṃyuktaḥ, na tathāgatabaladharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vaiśāradyatathatāyāṃ saṃyukto na visaṃyuktaḥ, na vaiśāradyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyadharmatāyāḥ saṃyukto na visaṃyuktaḥ,

yaḥ kauśika tathāgataḥ sa na pratisaṃvittathatāyāṃ saṃyukto na visaṃyuktaḥ, na pratisaṃviddharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃvittathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃviddharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānupūrvavihārasamāpattitathatāyāṃ saṃyukto na visaṃyuktaḥ, nānupūrvavihārasamāpattidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śūnyatānimittāpraṇihitavimokṣamukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhijñātathatāyāṃ saṃyukto na visaṃyuktaḥ, nābhijñādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhijñātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhijñādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na samādhitathatāyāṃ saṃyukto na visaṃyuktaḥ, na samādhidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra samādhitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra samādhidharmatāyāḥ (ŚsP_II-3_145) saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhāraṇīmukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na dhāraṇīmukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tathāgatabalatathatāyāṃ saṃyukto na visaṃyuktaḥ, na tathāgatabaladharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tathāgatabalatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra tathāgatabaladharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vaiśāradyatathatāyāṃ saṃyukto na visaṃyuktaḥ, na vaiśāradyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na pratisaṃvittathatāyāṃ saṃyukto na visaṃyuktaḥ, na pratisaṃviddharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃvittathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃviddharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mahāmaitrītathatāyāṃ saṃyukto na visaṃyuktaḥ, na mahāmaitrīdharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mahāmaitrītathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mahāmaitrīdharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mahākaruṇātathatāyāṃ saṃyukto na visaṃyuktaḥ, na mahākaruṇādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mahākaruṇātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mahākaruṇādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāveṇikabuddhadharmatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāveṇikabuddhadharmadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāveṇikabuddhadharmatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāveṇikabuddhadharmadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sarvajñatātathatāyāṃ saṃyukto na visaṃyuktaḥ, na sarvajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvajñatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra sarvajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mārgākārajñatātathatāyāṃ saṃyukto na visaṃyuktaḥ, na mārgākārajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mārgākārajñatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mārgākārajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sarvākārajñatātathatāyāṃ (ŚsP_II-3_146) saṃyukto na visaṃyuktaḥ, na sarvākārajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvākārajñatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra sarvākārajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgata ebhiḥ sarvadharmair na saṃyukto na visaṃyuktaḥ, tasyaiṣo 'nubhāvas tasyaitad adhiṣṭhānam anadhiṣṭhānayogena.

yat punaḥ kauśikaivaṃ vadasi, kuto bodhisattvena mahāsattvena prajñāpāramitā gaveṣitavyeti?

na kauśika rūpato gaveṣitavyā nānyatra rūpato gaveṣitavyā, na vedanāto gaveṣitavyā nānyatra vedanāto gaveṣitavyā, na saṃjñāto gaveṣitavyā nānyatra saṃjñāto gaveṣitavyā, na saṃskārebhyo gaveṣitavyā nānyatra saṃskārebhyo gaveṣitavyā, na vijñānato gaveṣitavyā nānyatra vijñānato gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ, yaś ca bodhisattvo yā ca prajñāpāramitā yā ca mahākaruṇā yā ca gaveṣaṇā sarvam ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣuṣo gaveṣitavyā nānyatra cakṣuṣo gaveṣitavyā, na śrotrād gaveṣitavyā nānyatra śrotrād gaveṣitavyā, na ghrāṇād gaveṣitavyā nānyatra ghrāṇād gaveṣitavyā, na jihvāyā gaveṣitavyā nānyatra jihvāyā gaveṣitavyā, na kāyād gaveṣitavyā nānyatra kāyād gaveṣitavyā, na manaso gaveṣitavyā nānyatra manaso gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca cakṣur yac ca śrotraṃ yac ca ghrāṇaṃ yā ca jihvā yaś ca kāyo yac ca mano yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na rūpād gaveṣitavyā nānyatra rūpād gaveṣitavyā, na śabdād gaveṣitavyā nānyatra śabdād gaveṣitavyā, na gandhād gaveṣitavyā nānyatra gandhād gaveṣitavyā, na rasād gaveṣitavyā nānyatra rasād gaveṣitavyā, na sparśād gaveṣitavyā nānyatra sparśād gaveṣitavyā, na dharmebhyo gaveṣitavyā (ŚsP_II-3_147) nānyatra dharmebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca rūpaṃ yaś ca śabdo yaś ca gandho yaś ca raso yaś ca sparśo ye ca dharmā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāh.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣurvijñānād gaveṣitavyā nānyatra cakṣurvijñānād gaveṣitavyā, na śrotravijñānād gaveṣitavyā nānyatra śrotravijñānād gaveṣitavyā, na ghrāṇavijñānād gaveṣitavyā nānyatra ghrāṇavijñānād gaveṣitavyā, na jihvāvijñānād gaveṣitavyā nānyatra jihvāvijñānād gaveṣitavyā, na kāyavijñānād gaveṣitavyā nānyatra kāyavijñānād gaveṣitavyā, na manovijñānād gaveṣitavyā nānyatra manovijñānād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca cakṣurvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣuḥsaṃsparśād gaveṣitavyā nānyatra cakṣuḥsaṃsparśād gaveṣitavyā, na śrotrasaṃsparśād gaveṣitavyā nānyatra śrotrasaṃsparśād gaveṣitavyā, na ghrāṇasaṃsparśād gaveṣitavyā nānyatra ghrāṇasaṃsparśād gaveṣitavyā, na jihvāsaṃsparśād gaveṣitavyā nānyatra jihvāsaṃsparśād gaveṣitavyā, na kāyasaṃsparśād gaveṣitavyā nānyatra kāyasaṃsparśād gaveṣitavyā, na manaḥsaṃsparśād gaveṣitavyā nānyatra manaḥsaṃsparśād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣuḥsaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra cakṣuḥsaṃsparśapratyayavedanāyā gaveṣitavyā, na śrotrasaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra śrotrasaṃsparśapratyayavedanāyā gaveṣitavyā, na ghrāṇasaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra ghrāṇasaṃsparśapratyayavedanāyā (ŚsP_II-3_148) gaveṣitavyā, na jihvāsaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra jihvāsaṃsparśapratyayavedanāyā gaveṣitavyā, na kāyasaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra kāyasaṃsparśapratyayavedanāyā gaveṣitavyā, na manaḥsaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra manaḥsaṃsparśapratyayavedanāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca cakṣuḥsaṃsparśapratyayavedanā yā ca śrotrasaṃsparśapratyayavedanā yā ca ghrāṇasaṃsparśapratyayavedanā yā ca jihvāsaṃsparśapratyayavedanā yā ca kāyasaṃsparśapratyayavedanā yā ca manaḥsaṃsparśapratyayavedanā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na pṛthivīdhātor gaveṣitavyā nānyatra pṛthivīdhātor gaveṣitavyā, nābdhātor gaveṣitavyā nānyatrābdhātor gaveṣitavyā, na tejodhātor gaveṣitavyā nānyatra tejodhātor gaveṣitavyā, na vāyudhātor gaveṣitavyā nānyatra vāyudhātor gaveṣitavyā, nākāśadhātor gaveṣitavyā nānyatrākāśadhātor gaveṣitavyā, na vijñānadhātor gaveṣitavyā nānyatra vijñānadhātor gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yaś ca pṛthivīdhātur yaś cābdhātur yaś ca tejodhātur yaś ca vāyudhātur yaś cākāśadhātur yaś ca vijñānadhātur yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāvidyāyā gaveṣitavyā nānyatrāvidyāyā gaveṣitavyā, na saṃskārebhyo gaveṣitavyā nānyatra saṃskārebhyo gaveṣitavyā, na vijñānād gaveṣitavyā nānyatra vijñānād gaveṣitavyā, na nāmarūpād gaveṣitavyā nānyatra nāmarūpād gaveṣitavyā, na ṣaḍāyatanād gaveṣitavyā nānyatra ṣaḍāyatanād gaveṣitavyā, na sparśād gaveṣitavyā nānyatra sparśād gaveṣitavyā, na vedanāyā gaveṣitavyā nānyatra vedanāyā gaveṣitavyā, na tṛṣṇāyā gaveṣitavyā nānyatra tṛṣṇāyā gaveṣitavyā, nopādānād gaveṣitavyā nānyatropādānād gaveṣitavyā, na bhavād gaveṣitavyā nānyatra bhavād gaveṣitavyā, na jāter gaveṣitavyā nānyatra jāter gaveṣitavyā, na jarāmaraṇād gaveṣitavyā nānyatra jarāmaraṇād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā cāvidyā ye ca saṃskārā yac ca vijñānaṃ yac ca nāmarūpaṃ yac ca ṣaḍāyatanaṃ yaś (ŚsP_II-3_149) ca sparśo yā ca vedanā yā ca tṛṣṇā yac copādānaṃ yaś ca bhavo yā ca jātir yac ca jarāmaraṇaṃ yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dānapāramitāyā gaveṣitavyā nānyatra dānapāramitāyā gaveṣitavyā, na śīlapāramitāyā gaveṣitavyā nānyatra śīlapāramitāyā gaveṣitavyā, na kṣāntipāramitāyā gaveṣitavyā nānyatra kṣāntipāramitāyā gaveṣitavyā, na vīryapāramitāyā gaveṣitavyā nānyatra vīryapāramitāyā gaveṣitavyā, na dhyānapāramitāyā gaveṣitavyā nānyatra dhyānapāramitāyā gaveṣitavyā, na prajñāpāramitāyā gaveṣitavyā nānyatra prajñāpāramitāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryapāramitā yā ca dhyānapāramitā yā ca prajñāpāramitā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nādhyātmaśūnyatāyā gaveṣitavyā nānyatrādhyātmaśūnyatāyā gaveṣitavyā, na bahirdhāśūnyatāyā gaveṣitavyā nānyatra bahirdhāśūnyatāyā gaveṣitavyā, nādhyātmabahirdhāśūnyatāyā gaveṣitavyā nānyatrādhyātmabahirdhāśūnyatāyā gaveṣitavyā, na śūnyatāśūnyatāyā gaveṣitavyā nānyatra śūnyatāśūnyatāyā gaveṣitavyā, na mahāśūnyatāyā gaveṣitavyā nānyatra mahāśūnyatāyā gaveṣitavyā, na paramārthaśūnyatāyā gaveṣitavyā nānyatra paramārthaśūnyatāyā gaveṣitavyā, na saṃskṛtaśūnyatāyā gaveṣitavyā nānyatra saṃskṛtaśūnyatāyā gaveṣitavyā, nāsaṃskṛtaśūnyatāyā gaveṣitavyā nānyatrāsaṃskṛtaśūnyatāyā gaveṣitavyā, nātyantaśūnyatāyā gaveṣitavyā nānyatrātyantaśūnyatāyā gaveṣitavyā, nānavarāgraśūnyatāyā gaveṣitavyā nānyatrānavarāgraśūnyatāyā gaveṣitavyā, nānavakāraśūnyatāyā gaveṣitavyā nānyatrānavakāraśūnyatāyā gaveṣitavyā, na prakṛtiśūnyatāyā gaveṣitavyā nānyatra prakṛtiśūnyatāyā gaveṣitavyā, na sarvadharmaśūnyatāyā gaveṣitavyā nānyatra sarvadharmaśūnyatāyā gaveṣitavyā, na svalakṣaṇaśūnyatāyā gaveṣitavyā nānyatra svalakṣaṇaśūnyatāyā gaveṣitavyā, nānupalambhaśūnyatāyā gaveṣitavyā nanyatrānupalambhaśūnyatāyā gaveṣitavyā, nābhāvaśūnyatāyā gaveṣitavyā nānyatrābhāvaśūnyatāyā gaveṣitavyā, na (ŚsP_II-3_150) svabhāvaśūnyatāyā gaveṣitavyā nānyatra svabhāvaśūnyatāyā gaveṣitavyā, nābhāvasvabhāvaśūnyatāyā gaveṣitavyā nānyatrābhāvasvabhāvaśūnyatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca śūnyatāśūnyatā yā ca mahāśūnyatā yā ca paramārthaśūnyatā yā ca saṃskṛtaśūnyatā yā cāsaṃskṛtaśūnyatā yā cātyantaśūnyatā yā cānavarāgraśūnyatā yā cānavakāraśūnyatā yā ca prakṛtiśūnyatā yā ca sarvadharmaśūnyatā yā ca svalakṣaṇaśūnyatā yā cānupalambhaśūnyatā yā cābhāvaśūnyatā yā ca svabhāvaśūnyatā yā cābhāvasvabhāvaśūnyatā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na smṛtyupasthānebhyo gaveṣitavyā nānyatra smṛtyupasthānebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca smṛtyupasthānāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na samyakprahāṇānebhyo gaveṣitavyā nānyatra samyakprahāṇānebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca samyakprahāṇāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā narddhipādebhyo gaveṣitavyā nānyatrarddhipādebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika ye carddhipādāḥ yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nendriyebhyo gaveṣitavyā nānyatrendriyebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni cendriyāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā (ŚsP_II-3_151) na balebhyo gaveṣitavyā nānyatra balebhyo gavesitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca balāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na bodhyaṅgebhyo gaveṣitavyā nānyatra bodhyaṅgebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca bodhyaṅgāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāryāṣṭāṅgamārgād gaveṣitavyā nānyatrāryāṣṭāṅgamārgād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yaś cāryāṣṭāṅgamārgo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāryasatyebhyo gaveṣitavyā nānyatrāryasatyebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni cāryasatyāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dhyānebhyo gaveṣitavyā nānyatra dhyānebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca dhyānāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāpramāṇebhyo gaveṣitavyā nānyatrāpramāṇebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni cāpramāṇāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nārūpyasamāpattibhyo gaveṣitavyā nārūpyasamāpattibhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś cārūpyasamāpattayo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

ŚsP_II-3_152

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na vimokṣebhyo gaveṣitavyā na vimokṣebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika ye ca vimokṣā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nānupūrvavihārasamāpattibhyo gaveṣitavyā nānyatrānupūrvavihārasamāpattibhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś cānupūrvavihārasamāpattayo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na śūnyatānimittāpraṇihitavimokṣamukhebhyo gaveṣitavyā nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca śūnyatānimittāpraṇihitavimokṣamukhāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nābhijñāyā gaveṣitavyā nānyatrābhijñāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś cābhijñā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na samādhibhyo gaveṣitavyā nānyatra samādhibhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś ca samādhayo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dhāraṇīmukhebhyo gaveṣitavyā nānyatra dhāraṇīmukhebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca dhāraṇīmukhāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

ŚsP_II-3_153

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na tathāgatabalebhyo gaveṣitavyā nānyatra tathāgatabalebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca tathāgatabalāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na vaiśāradyebhyo gaveṣitavyā nānyatra vaiśāradyebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca vaiśāradyāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na pratisaṃvidbhyo gaveṣitavyā na pratisaṃvidbhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś ca pratisaṃvido yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na mahāmaitryā gaveṣitavyā nānyatra mahāmaitryā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca mahāmaitrī yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na mahākaruṇāyā gaveṣitavyā nānyatra mahākaruṇāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca mahākaruṇā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāveṇikabuddhadharmebhyo gaveṣitavyā nānyatrāveṇikabuddhadharmebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika ye cāveṇikabuddhadharmā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na sarvajñatāyā gaveṣitavyā nānyatra sarvajñatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca sarvajñatā yaś ca bodhisattvo yā ca (ŚsP_II-3_154) prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na mārgākārajñatāyā gaveṣitavyā nānyatra mārgākārajñatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca mārgākārajñatā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na sarvākārajñatāyā gaveṣitavyā nānyatra sarvākārajñatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca sarvākārajñatā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

tat kasya hetoḥ? tathā hi na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyā prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāḥ prajñāpāramitā, na saṃjñā prajñāpāramitā nānyatra saṃjñāyā prajñāpāramitā, na saṃjñātathatā prajñāpāramitā nānyatra saṃjñātathatāyāḥ prajñāpāramitā, na saṃjñādharmatā prajñāpāramitā nānyatra saṃjñādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥ prajñāpāramitā nānyatra cakṣuṣaḥ prajñāpāramitā, na cakṣustathatā prajñāpāramitā nānyatra cakṣustathatāyāḥ prajñāpāramitā, na cakṣurdharmatā prajñāpāramitā nānyatra cakṣurdharmatāyāḥ prajñāpāramitā, na śrotraṃ prajñāpāramitā nānyatra śrotrāt prajñāpāramitā, na (ŚsP_II-3_155) śrotratathatā prajñāpāramitā nānyatra śrotratathatāyāḥ prajñāpāramitā, na śrotradharmatā prajñāpāramitā nānyatra śrotradharmatāyāḥ prajñāpāramitā, na ghrāṇaṃ prajñāpāramitā nānyatra ghrāṇāt prajñāpāramitā, na ghrāṇatathatā prajñāpāramitā nānyatra ghrāṇatathatāyāḥ prajñāpāramitā, na ghrāṇadharmatā prajñāpāramitā nānyatra ghrāṇadharmatāyāḥ prajñāpāramitā, na jihvā prajñāpāramitā nānyatra jihvāyāḥ prajñāpāramitā, na jihvātathatā prajñāpāramitā nānyatra jihvātathatāyāḥ prajñāpāramitā, na jihvādharmatā prajñāpāramitā nānyatra jihvādharmatāyāḥ prajñāpāramitā, na kāyaḥ prajñāpāramitā nānyatra kāyāt prajñāpāramitā, na kāyatathatā prajñāpāramitā nānyatra kāyatathatāyāḥ prajñāpāramitā, na kāyadharmatā prajñāpāramitā nānyatra kāyadharmatāyāḥ prajñāpāramitā, na manaḥ prajñāpāramitā nānyatra manasaḥ prajñāpāramitā, na manastathatā prajñāpāramitā nānyatra manastathatāyāḥ prajñāpāramitā, na manodharmatā prajñāpāramitā nānyatra manodharmatāyāḥ prajñāpāramitā.

na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na śabdaḥ prajñāpāramitā nānyatra śabdāt prajñāpāramitā, na śabdatathatā prajñāpāramitā nānyatra śabdatathatāyāḥ prajñāpāramitā, na śabdadharmatā prajñāpāramitā nānyatra śabdadharmatāyāḥ prajñāpāramitā, na gandhaḥ prajñāpāramitā nānyatra gandhāt prajñāpāramitā, na gandhatathatā prajñāpāramitā nānyatra gandhatathatāyāḥ prajñāpāramitā, na gandhadharmatā prajñāpāramitā nānyatra gandhadharmatāyāḥ prajñāpāramitā, na rasaḥ prajñāpāramitā nānyatra rasāt prajñāpāramitā, na rasatathatā prajñāpāramitā nānyatra rasatathatāyāḥ prajñāpāramitā, na rasadharmatā prajñāpāramitā nānyatra rasadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na dharmāḥ prajñāpāramitā nānyatra dharmebhyaḥ prajñāpāramitā, na dharmatathatā prajñāpāramitā nānyatra dharmatathatāyaḥ prajñāpāramitā, na dharmadharmatā prajñāpāramitā nānyatra dharmadharmatāyāḥ prajñāpāramitā.

na cakṣurvijñānaṃ prajñāpāramitā nānyatra cakṣurvijñānāt prajñāpāramitā, na cakṣurvijñānatathatā prajñāpāramitā nānyatra cakṣurvijñānatathatāyāḥ (ŚsP_II-3_156) prajñāpāramitā, na cakṣurvijñānadharmatā prajñāpāramitā nānyatra cakṣurvijñānadharmatāyāḥ prajñāpāramitā, na śrotravijñānaṃ prajñāpāramitā nānyatra śrotravijñānāt prajñāpāramitā, na śrotravijñānatathatā prajñāpāramitā nānyatra śrotravijñānatathatāyāḥ prajñāpāramitā, na śrotravijñānadharmatā prajñāpāramitā nānyatra śrotravijñānadharmatāyāḥ prajñāpāramitā, na ghrāṇavijñānaṃ prajñāpāramitā nānyatra ghrāṇavijñānāt prajñāpāramitā, na ghrāṇavijñānatathatā prajñāpāramitā nānyatra ghrāṇavijñānatathatāyāḥ prajñāpāramitā, na ghrāṇavijñānadharmatā prajñāpāramitā nānyatra ghrāṇavijñānadharmatāyāḥ prajñāpāramitā, na jihvāvijñānaṃ prajñāpāramitā nānyatra jihvāvijñānāt prajñāpāramitā, na jihvāvijñānatathatā prajñāpāramitā nānyatra jihvāvijñānatathatāyāḥ prajñāpāramitā, na jihvāvijñānadharmatā prajñāpāramitā nānyatra jihvāvijñānadharmatāyāḥ prajñāpāramitā, na kāyavijñānaṃ prajñāpāramitā nānyatra kāyavijñānāt prajñāpāramitā, na kāyavijñānatathatā prajñāpāramitā nānyatra kāyavijñānatathatāyāḥ prajñāpāramitā, na kāyavijñānadharmatā prajñāpāramitā nānyatra kāyavijñānadharmatāyāḥ prajñāpāramitā, na manovijñānaṃ prajñāpāramitā nānyatra manovijñānāt prajñāpāramitā, na manovijñānatathatā prajñāpāramitā nānyatra manovijñānatathatāyāḥ prajñāpāramitā, na manovijñānadharmatā prajñāpāramitā nānyatra manovijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśaḥ prajñāpāramitā nānyatra cakṣuḥsaṃsparśāt prajñāpāramitā, na cakṣuḥsaṃsparśatathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśatathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśadharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśadharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśaḥ prajñāpāramitā nānyatra śrotrasaṃsparśāt prajñāpāramitā, na śrotrasaṃsparśatathatā prajñāpāramitā nānyatra śrotrasaṃsparśatathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśadharmatā prajñāpāramitā nānyatra śrotrasaṃsparśadharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśaḥ prajñāpāramitā nānyatra ghrāṇasaṃsparśāt prajñāpāramitā, na ghrāṇasaṃsparśatathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśatathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśadharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśadharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśaḥ prajñāpāramitā nānyatra jihvāsaṃsparśāt prajñāpāramitā, na jihvāsaṃsparśatathatā prajñāpāramitā nānyatra jihvāsaṃsparśatathatāyāḥ prajñāpāramitā (ŚsP_II-3_157) na jihvāsaṃsparśadharmatā prajñāpāramitā nānyatra jihvāsaṃsparśadharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśaḥ prajñāpāramitā nānyatra kāyasaṃsparśāt prajñāpāramitā, na kāyasaṃsparśatathatā prajñāpāramitā nanyatra kāyasaṃsparśatathatāyāḥ prajñāpāramitā, na kāyasaṃsparśadharmatā prajñāpāramitā nānyatra kāyasaṃsparśadharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśaḥ prajñāpāramitā nānyatra manaḥsaṃsparśāt prajñāpāramitā, na manaḥsaṃsparśatathatā prajñāpāramitā nānyatra manaḥsaṃsparśatathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśadharmatā prajñāpāramitā nānyatra manaḥsaṃsparśadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanādharmatā (ŚsP_II-3_158) prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā.

na pṛthivīdhātuḥ prajñāpāramitā nānyatra pṛthivīdhātoḥ prajñāpāramitā, na pṛthivīdhātutathatā prajñāpāramitā nānyatra pṛthivīdhātutathatāyāḥ prajñāpāramitā, na pṛthivīdhātudharmatā prajñāpāramitā nānyatra pṛthivīdhātudharmatāyāḥ prajñāpāramitā, nābdhātuḥ prajñāpāramitā nānyatrābdhātoḥ prajñāpāramitā, nābdhātutathatā prajñāpāramitā nānyatrābdhātutathatāyāḥ prajñāpāramitā, nābdhātudharmatā prajñāpāramitā nānyatrābdhātudharmatāyāḥ prajñāpāramitā, na tejodhātuḥ prajñāpāramitā nanyatra tejodhātoḥ prajñāpāramitā, na tejodhātutathatā prajñāpāramitā nānyatra tejodhātutathatāyāḥ prajñāpāramitā, na tejodhātudharmatā prajñāpāramitā nānyatra tejodhātudharmatāyāḥ prajñāpāramitā, na vārudhātuḥ prajñāpāramitā nānyatra vāyudhātoḥ prajñāpāramitā, na vāyudhātutathatā prajñāpāramitā nānyatra vāyudhātutathatāyāḥ prajñāpāramitā, na vāyudhātudharmatā prajñāpāramitā nānyatra pṛthivīdhātudharmatāyāḥ prajñāpāramitā, nākāśadhātuḥ prajñāpāramitā nānyatrākāśadhātoḥ prajñāpāramitā, nākāśadhātutathatā prajñāpāramitā nānyatrākāśadhātutathatāyāḥ prajñāpāramitā, nākāśadhātudharmatā prajñāpāramitā nānyatrākāśavīdhātudharmatāyāḥ prajñāpāramitā, na vijñānadhātuḥ prajñāpāramitā nānyatra vijñānadhātoḥ prajñāpāramitā, na vijñānadhātutathatā prajñāpāramitā nānyatra vijñānadhātutathatāyāḥ prajñāpāramitā, na vijñānadhātudharmatā prajñāpāramitā nānyatra vijñānadhātudharmatāyāḥ prajñāpāramitā.

nāvidyā prajñāpāramitā nānyatrāvidyāyāḥ prajñāpāramitā, nāvidyātathatā prajñāpāramitā nānyatrāvidyātathatāyāḥ prajñāpāramitā, nāvidyādharmatā prajñāpāramitā nānyatrāvidyādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, (ŚsP_II-3_159) na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā, na nāmarūpaṃ prajñāpāramitā nānyatra nāmarūpāt prajñāpāramitā, na nāmarūpatathatā prajñāpāramitā nānyatra nāmarūpatathatāyāḥ prajñāpāramitā, na nāmarūpadharmatā prajñāpāramitā nānyatra nāmarūpadharmatāyāḥ prajñāpāramitā, na ṣaḍāyatanaṃ prajñāpāramitā nānyatra ṣaḍāyatanāt prajñāpāramitā, na ṣaḍāyatanatathatā prajñāpāramitā nānyatra ṣaḍāyatanatathatāyāḥ prajñāpāramitā, na ṣaḍāyatanadharmatā prajñāpāramitā nānyatra ṣaḍāyatanadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyāḥ prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāṇ prajñāpāramitā, na tṛṣṇā prajñāpāramitā nānyatra tṛṣṇāyāḥ prajñāpāramitā, na tṛṣṇātathatā prajñāpāramitā nānyatra tṛṣṇātathatāyāḥ prajñāpāramitā, na tṛṣṇādharmatā prajñāpāramitā nānyatra tṛṣṇādharmatāyāḥ prajñāpāramitā, nopādānaṃ prajñāpāramitā nānyatra opādānāt prajñāpāramitā, nopādānatathatā prajñāpāramitā nānyatropādānatathatāyāḥ prajñāpāramitā, nopādānadharmatā prajñāpāramitā nānyatropādānadharmatāyāḥ prajñāpāramitā, na bhavaḥ prajñāpāramitā nānyatra bhavāt prajñāpāramitā, na bhavatathatā prajñāpāramitā nānyatra bhavatathatāyāḥ prajñāpāramitā, na bhavadharmatā prajñāpāramitā nānyatra bhavadharmatāyāṇ prajñāpāramitā, na jātiḥ prajñāpāramitā nānyatra jāteḥ prajñāpāramitā, na jātitathatā prajñāpāramitā nānyatra jātitathatāyāḥ prajñāpāramitā, na jātidharmatā prajñāpāramitā nānyatra jātidharmatāyāḥ prajñāpāramitā, na jarāmaraṇaṃ prajñāpāramitā nānyatra jarāmaraṇāt prajñāpāramitā, na jarāmaraṇatathatā prajñāpāramitā nānyatra jarāmaraṇatathatāyāḥ prajñāpāramitā, na jarāmaraṇadharmatā prajñāpāramitā nānyatra jarāmaraṇadharmatāyāḥ prajñāpāramitā.

na dānapāramitā prajñāpāramitā nānyatra dānapāramitāyāḥ prajñāpāramitā, (ŚsP_II-3_160) na dānapāramitātathatā prajñāpāramitā nānyatra dānapāramitātathatāyāḥ prajñāpāramitā, na dānapāramitādharmatā prajñāpāramitā nānyatra dānapāramitādharmatāyāḥ prajñāpāramitā, na śīlapāramitā prajñāpāramitā nānyatra śīlapāramitāyāḥ prajñāpāramitā, na śīlapāramitātathatā prajñāpāramitā nānyatra śīlapāramitātathatāyāḥ prajñāpāramitā, na śīlapāramitādharmatā prajñāpāramitā nānyatra śīlapāramitādharmatāyāḥ prajñāpāramitā, na kṣāntipāramitā prajñāpāramitā nānyatra kṣāntipāramitāyāḥ prajñāpāramitā, na kṣāntipāramitātathatā prajñāpāramitā nānyatra kṣāntipāramitātathatāyāḥ prajñāpāramitā, na kṣāntipāramitādharmatā prajñāpāramitā nānyatra kṣāntipāramitādharmatāyāḥ prajñāpāramitā, na vīryapāramitā prajñāpāramitā nānyatra vīryapāramitāyāḥ prajñāpāramitā, na vīryapāramitātathatā prajñāpāramitā nānyatra vīryapāramitātathatāyāḥ prajñāpāramitā, na vīryapāramitādharmatā prajñāpāramitā nānyatra vīryapāramitādharmatāyāḥ prajñāpāramitā, na dhyānapāramitā prajñāpāramitā nānyatra dhyānapāramitāyāḥ prajñāpāramitā, na dhyānapāramitātathatā prajñāpāramitā nānyatra dhyānapāramitātathatāyāḥ prajñāpāramitā, na dhyānapāramitādharmatā prajñāpāramitā nānyatra dhyānapāramitādharmatāyāḥ prajñāpāramitā, na prajñāpāramitā prajñāpāramitā nānyatra prajñāpāramitāyāḥ prajñāpāramitā, na prajñāpāramitātathatā prajñāpāramitā nānyatra prajñāpāramitātathatāyāḥ prajñāpāramitā, na prajñāpāramitādharmatā prajñāpāramitā nānyatra prajñāpāramitādharmatāyāḥ prajñāpāramitā.

nādhyātmaśūnyatā prajñāpāramitā nānyatrādhyātmaśūnyatāyāḥ prajñāpāramitā, nādhyātmaśūnyatātathatā prajñāpāramitā nānyatrādhyātmaśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmaśūnyatādharmatā prajñāpāramitā nānyatrādhyātmaśūnyatādharmatāyāḥ prajñāpāramitā,

na bahirdhāśūnyatā prajñāpāramitā nānyatra bahirdhāśūnyatāyāḥ prajñāpāramitā, na bahirdhāśūnyatātathatā prajñāpāramitā nānyatra bahirdhāśūnyatātathatāyāḥ prajñāpāramitā, na bahirdhāśūnyatādharmatā prajñāpāramitā nānyatra bahirdhāśūnyatādharmatāyāḥ prajñāpāramitā,

nādhyātmabahirdhāśūnyatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatātathatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatādharmatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatādharmatāyāḥ (ŚsP_II-3_161) prajñāpāramitā,

na śūnyatāsūnyatā prajñāpāramitā nānyatra śūnyatāśūnyatāyāḥ prajñāpāramitā, na śūnyatāśūnyatātathatā prajñāpāramitā nānyatra śūnyatāśūnyatātathatāyāḥ prajñāpāramitā, na śūnyatāśūnyatādharmatā prajñāpāramitā nānyatra śūnyatāśūnyatādharmatāyāḥ prajñāpāramitā,

na mahāśūnyatā prajñāpāramitā nānyatra mahāśūnyatāyāḥ prajñāpāramitā, na mahāśūnyatātathatā prajñāpāramitā nānyatra mahāśūnyatātathatāyāḥ prajñāpāramitā, na mahāśūnyatādharmatā prajñāpāramitā nānyatra mahāśūnyatādharmatāyāḥ prajñāpāramitā,

na paramārthaśūnyatā prajñāpāramitā nānyatra paramārthaśūnyatāyāḥ prajñāpāramitā, na paramārthaśūnyatātathatā prajñāpāramitā nānyatra paramārthaśūnyatātathatāyāḥ prajñāpāramitā, na paramārthaśūnyatādharmatā prajñāpāramitā nānyatra paramārthaśūnyatādharmatāyāḥ prajñāpāramitā,

na saṃskṛtaśūnyatā prajñāpāramitā nānyatra saṃskṛtaśūnyatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatātathatā prajñāpāramitā nānyatra saṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatra saṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nāsaṃskṛtaśūnyatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatātathatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nātyantaśūnyatā prajñāpāramitā nānyatrātyantaśūnyatāyāḥ prajñāpāramitā, nātyantaśūnyatātathatā prajñāpāramitā nānyatrātyantaśūnyatātathatāyāḥ prajñāpāramitā, nātyantaśūnyatādharmatā prajñāpāramitā nānyatrātyantaśūnyatādharmatāyāḥ prajñāpāramitā,

nānavarāgraśūnyatā prajñāpāramitā nānyatrānavarāgraśūnyatāyāḥ prajñāpāramitā, nānavarāgraśūnyatātathatā prajñāpāramitā nānyatrānavarāgraśūnyatātathatāyāḥ prajñāpāramitā, nānavarāgraśūnyatādharmatā prajñāpāramitā nānyatrānavarāgraśūnyatādharmatāyāḥ prajñāpāramitā,

nānavakāraśūnyatā prajñāpāramitā nānyatrānavakāraśūnyatāyāḥ prajñāpāramitā, nānavakāraśūnyatātathatā prajñāpāramitā nānyatrānavakāraśūnyatātathatāyāḥ prajñāpāramitā, nānavakāraśūnyatādharmatā prajñāpāramitā nānyatrānavakāraśūnyatādharmatāyāḥ prajñāpāramitā, na prakṛtiśūnyatā prajñāpāramitā nānyatra prakṛtiśūnyatāyāḥ prajñāpāramitā,

ŚsP_II-3_162

na prakṛtiśūnyatātathatā prajñāpāramitā nānyatra prakṛtiśūnyatātathatāyāḥ prajñāpāramitā, na prakṛtiśūnyatādharmatā prajñāpāramitā nānyatra prakṛtiśūnyatādharmatāyāḥ prajñāpāramitā,

na sarvadharmaśūnyatā prajñāpāramitā nānyatra sarvadharmaśūnyatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatātathatā prajñāpāramitā nānyatra sarvadharmaśūnyatātathatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatādharmatā prajñāpāramitā nānyatra sarvadharmaśūnyatādharmatāyāḥ prajñāpāramitā,

na svalakṣaṇaśūnyatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatātathatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatātathatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatādharmatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatādharmatāyāḥ prajñāpāramitā,

nānupalambhaśūnyatā prajñāpāramitā nānyatrānupalambhaśūnyatāyāḥ prajñāpāramitā, nānupalambhaśūnyatātathatā prajñāpāramitā nānyatrānupalambhaśūnyatātathatāyāḥ prajñāpāramitā, nānupalambhaśūnyatādharmatā prajñāpāramitā nānyatrānupalambhaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvaśūnyatā prajñāpāramitā nānyatrābhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

na svabhāvaśūnyatā prajñāpāramitā nānyatra svabhāvaśūnyatāyāḥ prajñāpāramitā, na svabhāvaśūnyatātathatā prajñāpāramitā nānyatra svabhāvaśūnyatātathatāyāḥ prajñāpāramitā, na svabhāvaśūnyatādharmatā prajñāpāramitā nānyatra svabhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvasvabhāvaśūnyatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatādharmatāyāḥ prajñāpāramitā.

na smṛtyupasthānāni prajñāpāramitā nānyatra smṛtyupasthānebhyaḥ prajñāpāramitā, na smṛtyupasthānatathatā prajñāpāramitā nānyatra smṛtyupasthānatathatāyāḥ (ŚsP_II-3_163) prajñāpāramitā, na smṛtyupasthānadharmatā prajñāpāramitā nānyatra smṛtyupasthānadharmatāyāḥ prajñāpāramitā,

na samyakprahāṇāni prajñāpāramitā nānyatra samyakprahāṇebhyaḥ prajñāpāramitā, na samyakprahāṇatathatā prajñāpāramitā nānyatra samyakprahāṇatathatāyāḥ prajñāpāramitā, na samyakprahāṇadharmatā prajñāpāramitā nānyatra samyakprahāṇadharmatāyāḥ prajñāpāramitā,

narddhipādāḥ prajñāpāramitā nānyatrarddhipādebhyaḥ prajñāpāramitā, narddhipādatathatā prajñāpāramitā nānyatrarddhipādatathatāyāḥ prajñāpāramitā, narddhipādadharmatā prajñāpāramitā nānyatrarddhipādaharmatāyāḥ prajñāpāramitā,

nendriyāṇi prajñāpāramitā nānyatrendriyebhyaḥ prajñāpāramitā, nendriyatathatā prajñāpāramitā nānyatrendriyatathatāyāḥ prajñāpāramitā, nendriyadharmatā prajñāpāramitā nānyatrendriyadharmatāyāḥ prajñāpāramitā,

na balāni prajñāpāramitā nānyatra balebhyaḥ prajñāpāramitā, na balatathatā prajñāpāramitā nānyatra balatathatāyāḥ prajñāpāramitā, na baladharmatā prajñāpāramitā nānyatra baladharmatāyāḥ prajñāpāramitā,

na bodhyaṅgāni prajñāpāramitā nānyatra bodhyaṅgebhyaḥ prajñāpāramitā, na bodhyaṅgatathatā prajñāpāramitā nānyatra bodhyaṅgatathatāyāḥ prajñāpāramitā, na bodhyaṅgadharmatā prajñāpāramitā nānyatra bodhyaṅgadharmatāyāḥ prajñāpāramitā,

nāryāṣṭāṅgamārgaḥ prajñāpāramitā nānyatrāryāṣṭāṅgamārgāt prajñāpāramitā, nāryāṣṭāṅgamārgatathatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgatathatāyāḥ prajñāpāramitā, nāryāṣṭāṅgamārgadharmatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgadharmatāyāḥ prajñāpāramitā,

nāryasatyāni prajñāpāramitā nānyatrāryasatyebhyaḥ prajñāpāramitā, nāryasatyatathatā prajñāpāramitā nānyatrāryasatyatathatāyāḥ prajñāpāramitā, nāryasatyadharmatā prajñāpāramitā nānyatrāryasatyadharmatāyāḥ prajñāpāramitā,

na dhyānāni prajñāpāramitā nānyatra dhyānebhyaḥ prajñāpāramitā, na dhyānatathatā prajñāpāramitā nānyatra dhyānatathatāyāḥ prajñāpāramitā, na dhyānadharmatā prajñāpāramitā nānyatra dhyānadharmatāyāḥ prajñāpāramitā,

nāpramāṇāni prajñāpāramitā nānyatrāpramāṇebhyaḥ prajñāpāramitā, (ŚsP_II-3_164) nāpramāṇatathatā prajñāpāramitā nānyatrāpramāṇatathatāyāḥ prajñāpāramitā, nāpramāṇadharmatā prajñāpāramitā nānyatrāpramāṇadharmatāyāḥ prajñāpāramitā,

nārūpyasamāpattayaḥ prajñāpāramitā nānyatrārūpyasamāpattibhyaḥ prajñāpāramitā, nārūpyasamāpattitathatā prajñāpāramitā nānyatrārūpyasamāpattitathatāyāḥ prajñāpāramitā, nārūpyasamāpattidharmatā prajñāpāramitā nānyatrārūpyasamāpattidharmatāyāḥ prajñāpāramitā,

na vimokṣāḥ prajñāpāramitā nānyatra vimokṣebhyaḥ prajñāpāramitā, na vimokṣatathatā prajñāpāramitā nānyatra vimokṣatathatāyāḥ prajñāpāramitā, na vimokṣadharmatā prajñāpāramitā nānyatra vimokṣadharmatāyāḥ prajñāpāramitā,

nānupūrvavihārasamāpattayaḥ prajñāpāramitā nānyatrānupūrvavihārasamāpattibhyaḥ prajñāpāramitā, nānupūrvavihārasamāpattitathatā prajñāpāramitā nānyatrānupūrvavihārasamāpattitathatāyāḥ prajñāpāramitā, nānupūrvavihārasamāpattidharmatā prajñāpāramitā nānyatrānupūrvavihārasamāpattidharmatāyāḥ prajñāpāramitā,

na śūnyatānimittāpraṇihitavimokṣamukhāni prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyaḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhatathatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhadharmatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ prajñāpāramitā,

nābhijñāḥ prajñāpāramitā nānyatrābhijñāyāḥ prajñāpāramitā, nābhijñātathatā prajñāpāramitā nānyatrābhijñātathatāyāḥ prajñāpāramitā, nābhijñādharmatā prajñāpāramitā nānyatrābhijñādharmatāyāḥ prajñāpāiamitā,

na samādhayaḥ prajñāpāramitā nānyatra samādhibhyaḥ prajñāpāramitā, na samādhitathatā prajñāpāramitā nānyatra samādhitathatāyāḥ prajñāpāramitā, na samādhidharmatā prajñāpāramitā nānyatra samādhidharmatāyāḥ prajñāpāramitā,

na dhāraṇīmukhāni prajñāpāramitā nānyatra dhāraṇīmukhebhyaḥ prajñāpāramitā, na dhāraṇīmukhatathatā prajñāpāramitā nānyatra dhāraṇīmukhatathatāyāḥ prajñāpāramitā, na dhāraṇīmukhadharmatā prajñāpāramitā nānyatra dhāraṇīmukhadharmatāyāḥ prajñāpāramitā,

ŚsP_II-3_165

na tathāgatabalāni prajñāpāramitā nānyatra tathāgatabalebhyaḥ prajñāpāramitā, na tathāgatabalatathatā prajñāpāramitā nānyatra tathāgatabalatathatāyāḥ prajñāpāramitā, na tathāgatabaladharmatā prajñāpāramitā nānyatra tathāgatabaladharmatāyāḥ prajñāpāramitā,

na vaiśāradyāni prajñāpāramitā nānyatra vaiśāradyebhyaḥ prajñāpāramitā, na vaiśāradyatathatā prajñāpāramitā nānyatra vaiśāradyatathatāyāḥ prajñāpāramitā, na vaiśāradyadharmatā prajñāpāramitā nānyatra vaiśāradyadharmatāyāḥ prajñāpāramitā,

na pratisaṃvidaḥ prajñāpāramitā nānyatra pratisaṃvidbhyaḥ prajñāpāramitā, na pratisaṃvittathatā prajñāpāramitā nānyatra pratisaṃvittathatāyāḥ prajñāpāramitā, na pratisaṃviddharmatā prajñāpāramitā nānyatra pratisaṃviddharmatāyāḥ prajñāpāramitā,

na mahāmaitrī prajñāpāramitā nānyatra mahāmaitryāḥ prajñāpāramitā, na mahāmaitrītathatā prajñāpāramitā nānyatra mahāmaitrītathatāyāḥ prajñāpāramitā, na mahāmaitrīdharmatā prajñāpāramitā nānyatra mahāmaitrīdharmatāyāḥ prajñāpāramitā,

na mahākaruṇā prajñāpāramitā nānyatra mahākaruṇāyāḥ prajñāpāramitā, na mahākaruṇātathatā prajñāpāramitā nānyatra mahākaruṇātathatāyāḥ prajñāpāramitā, na mahākaruṇādharmatā prajñāpāramitā nānyatra mahākaruṇādharmatāyāḥ prajñāpāramitā,

nāveṇikabuddhadharmāḥ prajñāpāramitā nānyatrāveṇikabuddhadharmebhyaḥ prajñāpāramitā, nāveṇikabuddhadharmatathatā prajñāpāramitā nānyatrāveṇikabuddhadharmatathatāyāḥ prajñāpāramitā, nāveṇikabuddhadharmadharmatā prajñāpāramitā nānyatrāveṇikabuddhadharmadharmatāyāḥ prajñāpāramitā,

na sarvajñatā prajñāpāramitā nānyatra sarvajñatāyāḥ prajñāpāramitā, na sarvajñatātathatā prajñāpāramitā nānyatra sarvajñatātathatāyāḥ prajñāpāramitā, na sarvajñatādharmatā prajñāpāramitā nānyatra sarvajñatādharmatāyāḥ prajñāpāramitā,

na mārgākārajñatā prajñāpāramitā nānyatra mārgākārajñatāyāḥ prajñāpāramitā, na mārgākārajñatātathatā prajñāpāramitā nānyatra mārgākārajñatātathatāyāḥ prajñāpāramitā, na mārgākārajñatādharmatā prajñāpāramitā nānyatra mārgākārajñatādharmatāyāḥ prajñāpāramitā,

na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā, (ŚsP_II-3_166) na sarvākārajñatātathatā prajñāpāramitā nānyatra sarvākārajñatātathatāyāḥ prajñāpāramitā, na sarvākārajñatādharmatā prajñāpāramitā nānyatra sarvākārajñatādharmatāyāḥ prajñāpāramitā.

tat kasya hetoḥ? tathā hi kauśika sarva ete dharmā na saṃvidyante nopalabhyante.

evaṃ sarvadharmeṣv asaṃvidyamāneṣv anupalambhamāneṣu na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyā prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāḥ prajñāpāramitā, na saṃjñā prajñāpāramitā nānyatra saṃjñāyā prajñāpāramitā, na saṃjñātathatā prajñāpāramitā nānyatra saṃjñātathatāyāḥ prajñāpāramitā, na saṃjñādharmatā prajñāpāramitā nānyatra saṃjñādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥ prajñāpāramitā nānyatra cakṣuṣaḥ prajñāpāramitā, na cakṣustathatā prajñāpāramitā nānyatra cakṣustathatāyāḥ prajñāpāramitā, na cakṣurdharmatā prajñāpāramitā nānyatra cakṣurdharmatāyāḥ prajñāpāramitā, na śrotraṃ prajñāpāramitā nānyatra śrotrāt prajñāpāramitā, na śrotratathatā prajñāpāramitā nānyatra śrotratathatāyāḥ prajñāpāramitā, na śrotradharmatā prajñāpāramitā nānyatra śrotradharmatāyāḥ prajñāpāramitā, na ghrāṇaṃ prajñāpāramitā nānyatra ghrāṇāt prajñāpāramitā, na ghrāṇatathatā prajñāpāramitā nānyatra ghrāṇatathatāyāḥ prajñāpāramitā, na ghrāṇadharmatā prajñāpāramitā nānyatra ghrāṇadharmatāyāḥ prajñāpāramitā, na jihvā prajñāpāramitā nānyatra jihvāyāḥ prajñāpāramitā, na jihvātathatā prajñāpāramitā nānyatra jihvātathatāyāḥ prajñāpāramitā, (ŚsP_II-3_167) na jihvādharmatā prajñāpāramitā nānyatra jihvādharmatāyāḥ prajñāpāramitā, na kāyaḥ prajñāpāramitā nānyatra kāyāt prajñāpāramitā, na kāyatathatā prajñāpāramitā nānyatra kāyatathatāyāḥ prajñāpāramitā, na kāyadharmatā prajñāpāramitā nānyatra kāyadharmatāyāḥ prajñāpāramitā, na manaḥ prajñāpāramitā nānyatra manasaḥ prajñāpāramitā, na manastathatā prajñāpāramitā nānyatra manastathatāyāḥ prajñāpāramitā, na manodharmatā prajñāpāramitā nānyatra manodharmatāyāḥ prajñāpāramitā.

na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na śabdaḥ prajñāpāramitā nānyatra śabdāt prajñāpāramitā, na śabdatathatā prajñāpāramitā nānyatra śabdatathatāyāḥ prajñāpāramitā, na śabdadharmatā prajñāpāramitā nānyatra śabdadharmatāyāḥ prajñāpāramitā, na gandhaḥ prajñāpāramitā nānyatra gandhāt prajñāpāramitā, na gandhatathatā prajñāpāramitā nānyatra gandhatathatāyāḥ prajñāpāramitā, na gandhadharmatā prajñāpāramitā nānyatra gandhadharmatāyāḥ prajñāpāramitā, na rasaḥ prajñāpāramitā nānyatra rasāt prajñāpāramitā, na rasatathatā prajñāpāramitā nānyatra rasatathatāyāḥ prajñāpāramitā, na rasadharmatā prajñāpāramitā nānyatra rasadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na dharmāḥ prajñāpāramitā nānyatra dharmebhyaḥ prajñāpāramitā, na dharmatathatā prajñāpāramitā nānyatra dharmatathatāyāḥ prajñāpāramitā, na dharmadharmatā prajñāpāramitā nānyatra dharmadharmatāyāḥ prajñāpāramitā.

na cakṣurvijñānaṃ prajñāpāramitā nānyatra cakṣurvijñānāt prajñāpāramitā, na cakṣurvijñānatathatā prajñāpāramitā nānyatra cakṣurvijñānatathatāyāḥ prajñāpāramitā, na cakṣurvijñānadharmatā prajñāpāramitā nānyatra cakṣurvijñānadharmatāyaḥ prajñāpāramitā, na śrotravijñānaṃ prajñāpāramitā nānyatra śrotravijñānāt prajñāpāramitā, na śrotravijñānatathatā prajñāpāramitā nānyatra śrotravijñānatathatāyāḥ prajñāpāramitā, na śrotravijñānadharmatā prajñāpāramitā nānyatra śrotravijñānadharmatāyāḥ prajñāpāramitā, na ghrāṇavijñānaṃ prajñāpāramitā nānyatra ghrāṇavijñānāt prajñāpāramitā, na ghrāṇavijñānatathatā prajñāpāramitā nānyatra (ŚsP_II-3_168) ghrāṇavijñānatathatāyāḥ prajñāpāramitā, na ghrāṇavijñānadharmatā prajñāpāramitā nānyatra ghrāṇavijñānadharmatāyāḥ prajñāpāramitā, na jihvāvijñānaṃ prajñāpāramitā nānyatra jihvāvijñānāt prajñāpāramitā, na jihvāvijñānatathatā prajñāpāramitā nānyatra jihvāvijñānatathatāyāḥ prajñāpāramitā, na jihvāvijñānadharmatā prajñāpāramitā nānyatra jihvāvijñānadharmatāyāḥ prajñāpāramitā, na kāyavijñānaṃ prajñāpāramitā nānyatra kāyavijñānāt prajñāpāramitā, na kāyavijñānatathatā prajñāpāramitā nānyatra kāyavijñānatathatāyāḥ prajñāpāramitā, na kāyavijñānadharmatā prajñāpāramitā nānyatra kāyavijñānadharmatāyāḥ prajñāpāramitā, na manovijñānaṃ prajñāpāramitā nānyatra manovijñānāt prajñāpāramitā, na manovijñānatathatā prajñāpāramitā nānyatra manovijñānatathatāyāḥ prajñāpāramitā, na manovijñānadharmatā prajñāpāramitā nānyatra manovijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśaḥ prajñāpāramitā nānyatra cakṣuḥsaṃsparśāt prajñāpāramitā, na cakṣuḥsaṃsparśatathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśatathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśadharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśadharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśaḥ prajñāpāramitā nānyatra śrotrasaṃsparśāt prajñāpāramitā, na śrotrasaṃsparśatathatā prajñāpāramitā nānyatra śrotrasaṃsparśatathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśadharmatā prajñāpāramitā nānyatra śrotrasaṃsparśadharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśaḥ prajñāpāramitā nānyatra ghrāṇasaṃsparśāt prajñāpāramitā, na ghrāṇasaṃsparśatathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśatathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśadharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśadharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśaḥ prajñāpāramitā nānyatra jihvāsaṃsparśāt prajñāpāramitā, na jihvāsaṃsparśatathatā prajñāpāramitā nānyatra jihvāsaṃsparśatathatāyāḥ prajñāpāramitā, na jihvāsaṃsparśadharmatā prajñāpāramitā nānyatra jihvāsaṃsparśadharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśaḥ prajñāpāramitā nānyatra kāyasaṃsparśāt prajñāpāramitā, na kāyasaṃsparśatathatā prajñāpāramitā nānyatra kāyasaṃsparśatathatāyāḥ prajñāpāramitā, na kāyasaṃsparśadharmatā prajñāpāramitā nānyatra kāyasaṃsparśadharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśaḥ prajñāpāramitā nānyatra manaḥsaṃsparśāt prajñāpāramitā, na manaḥsaṃsparśatathatā prajñāpāramitā (ŚsP_II-3_169) nānyatra manaḥsaṃsparśatathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśadharmatā prajñāpāramitā nānyatra manaḥsaṃsparśadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā.

ŚsP_II-3_170

na pṛthivīdhātuḥ prajñāpāramitā nānyatra pṛthivīdhātoḥ prajñāpāramitā, na pṛthivīdhātutathatā prajñāpāramitā nānyatra pṛthivīdhātutathatāyāḥ prajñāpāramitā, na pṛthivīdhātudharmatā prajñāpāramitā nānyatra pṛthivīdhātudharmatāyāḥ prajñāpāramitā, nābdhātuḥ prajñāpāramitā nānyatrābdhātoḥ prajñāpāramitā, nābdhātutathatā prajñāpāramitā nānyatrābdhātutathatāyāḥ prajñāpāramitā, nābdhātudharmatā prajñāpāramitā nānyatrābdhātudharmatāyāḥ prajñāpāramitā, na tejodhātuḥ prajñāpāramitā nānyatra tejodhātoḥ prajñāpāramitā, na tejodhātutathatā prajñāpāramitā nānyatra tejodhātutathatāyāḥ prajñāpāramitā, na tejodhātudharmatā prajñāpāramitā nānyatra tejodhātudharmatāyāḥ prajñāpāramitā, na vāyudhātuḥ prajñāpāramitā nānyatra vāyudhātoḥ prajñāpāramitā, na vāyudhātutathatā prajñāpāramitā nānyatra vāyudhātutathatāyāḥ prajñāpāramitā, na vāyudhātudharmatā prajñāpāramitā nānyatra vāyudhātudharmatāyāḥ prajñāpāramitā, nākāśadhātuḥ prajñāpāramitā nānyatrākāśadhātoḥ prajñāpāramitā, nākāśadhātutathatā prajñāpāramitā nānyatrākāśadhātutathatāyāḥ prajñāpāramitā, nākāśadhātudharmatā prajñāpāramitā nānyatrākāśavīdhātudharmatāyāḥ prajñāpāramitā, na vijñānadhātuḥ prajñāpāramitā nānyatra vijñānadhātoḥ prajñāpāramitā, na vijñānadhātutathatā prajñāpāramitā nānyatra vijñānadhātutathatāyāḥ prajñāpāramitā, na vijñānadhātudharmatā prajñāpāramitā nānyatra vijñānadhātudharmatāyāḥ prajñāpāramitā.

nāvidyā prajñāpāramitā nānyatrāvidyāyāḥ prajñāpāramitā, nāvidyātathatā prajñāpāramitā nānyatrāvidyātathatāyāḥ prajñāpāramitā, nāvidyādharmatā prajñāpāramitā nānyatrāvidyādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā, na nāmarūpaṃ prajñāpāramitā nānyatra nāmarūpāt prajñāpāramitā, na nāmarūpatathatā prajñāpāramitā nānyatra nāmarūpatathatāyāḥ prajñāpāramitā, na nāmarūpadharmatā (ŚsP_II-3_171) prajñāpāramitā nānyatra nāmarūpadharmatāyāḥ prajñāpāramitā, na ṣaḍāyatanaṃ prajñāpāramitā nānyatra ṣaḍāyatanāt prajñāpāramitā, na ṣaḍāyatanatathatā prajñāpāramitā nānyatra ṣaḍāyatanatathatāyāḥ prajñāpāramitā, na ṣaḍāyatanadharmatā prajñāpāramitā nānyatra ṣaḍāyatanadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyāḥ prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāḥ prajñāpāramitā, na tṛṣṇā prajñāpāramitā nānyatra tṛṣṇāyāḥ prajñāpāramitā, na tṛṣṇātathatā prajñāpāramitā nānyatra tṛṣṇātathatāyāḥ prajñāpāramitā, na tṛṣṇādharmatā prajñāpāramitā nānyatra tṛṣṇādharmatāyāḥ prajñāpāramitā, nopādānaṃ prajñāpāramitā nānyatropādānāt prajñāpāramitā, nopādānatathatā prajñāpāramitā nānyatropādānatathatāyāḥ prajñāpāramitā, nopādānadharmatā prajñāpāramitā nānyatropādānadharmatāyāḥ prajñāpāramitā, na bhavaḥ prajñāpāramitā nānyatra bhavāt prajñāpāramitā, na bhavatathatā prajñāpāramitā nānyatra bhavatathatāyāḥ prajñāpāramitā, na bhavadharmatā prajñāpāramitā nānyatra bhavadharmatāyāḥ prajñāpāramitā, na jātiḥ prajñāpāramitā nānyatra jāteḥ prajñāpāramitā, na jātitathatā prajñāpāramitā nānyatra jātitathatāyāḥ prajñāpāramitā, na jātidharmatā prajñāpāramitā nānyatra jātidharmatāyāḥ prajñāpāramitā, na jarāmaraṇaṃ prajñāpāramitā nānyatra jarāmaraṇāt prajñāpāramitā, na jarāmaraṇatathatā prajñāpāramitā nānyatra jarāmaraṇatathatāyāḥ prajñāpāramitā, na jarāmaraṇadharmatā prajñāpāramitā nānyatra jarāmaraṇadharmatāyāḥ prajñāpāramitā.

na dānapāramitā prajñāpāramitā nānyatra dānapāramitāyāḥ prajñāpāramitā, na dānapāramitātathatā prajñāpāramitā nānyatra dānapāramitātathatāyāḥ prajñāpāramitā, na dānapāramitādharmatā prajñāpāramitā nānyatra dānapāramitādharmatāyāḥ prajñāpāramitā, na śīlapāramitā prajñāpāramitā nānyatra śīlapāramitāyāḥ prajñāpāramitā, na śīlapāramitātathatā prajñāpāramitā nānyatra śīlapāramitātathatāyāḥ prajñāpāramitā, na śīlapāramitādharmatā prajñāpāramitā nānyatra śīlapāramitādharmatāyāḥ prajñāpāramitā, na kṣāntipāramitā prajñāpāramitā nānyatra kṣāntipāramitāyāḥ (ŚsP_II-3_172) pāramitā, na kṣāntipāramitātathatā prajñāpāramitā nānyatra kṣāntipāramitātathatāyāḥ prajñāpāramitā, na kṣāntipāramitādharmatā prajñāpāramitā nānyatra kṣāntipāramitādharmatāyāḥ prajñāpāramitā, na vīryapāramitā prajñāpāramitā nānyatra vīryapāramitāyāḥ prajñāpāramitā, na vīryapāramitātathatā prajñāpāramitā nānyatra vīryapāramitātathatāyāḥ prajñāpāramitā, na vīryapāramitādharmatā prajñāpāramitā nānyatra vīryapāramitādharmatāyāḥ prajñāpāramitā, na dhyānapāramitā prajñāpāramitā nānyatra dhyānapāramitāyāḥ prajñāpāramitā, na dhyānapāramitātathatā prajñāpāramitā nānyatra dhyānapāramitātathatāyāḥ prajñāpāramitā, na dhyānapāramitādharmatā prajñāpāramitā nānyatra dhyānapāramitādharmatāyāḥ prajñāpāramitā, na prajñāpāramitā prajñāpāramitā nānyatra prajñāpāramitāyāḥ prajñāpāramitā, na prajñāpāramitātathatā prajñāpāramitā nānyatra prajñāpāramitātathatāyāḥ prajñāpāramitā, na prajñāpāramitādharmatā prajñāpāramitā nānyatra prajñāpāramitādharmatāyāḥ prajñāpāramitā.

nādhyātmaśūnyatā prajñāpāramitā nānyatrādhyātmaśūnyatāyāḥ prajñāpāramitā, nādhyātmaśūnyatātathatā prajñāpāramitā nānyatrādhyātmaśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmaśūnyatādharmatā prajñāpāramitā nānyatrādhyātmaśūnyatādharmatāyāḥ prajñāpāramitā,

na bahirdhāśūnyatā prajñāpāramitā nānyatra bahirdhāśūnyatāyāḥ prajñāpāramitā, na bahirdhāśūnyatātathatā prajñāpāramitā nānyatra bahirdhāśūnyatātathatāyāḥ prajñāpāramitā, na bahirdhāśūnyatādharmatā prajñāpāramitā nānyatra bahirdhāśūnyatādharmatāyāḥ prajñāpāramitā,

nādhyātmabahirdhāśūnyatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatātathatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatādharmatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatādharmatāyāḥ prajñāpāramitā,

na śūnyatāśūnyatā prajñāpāramitā nānyatra śūnyatāśūnyatāyāḥ prajñāpāramitā, na śūnyatāśūnyatātathatā prajñāpāramitā nānyatra śūnyatāśūnyatātathatāyāḥ prajñāpāramitā, na śūnyatāśūnyatādharmatā prajñāpāramitā nānyatra śūnyatāśūnyatādharmatāyāḥ prajñāpāramitā,

na mahāśūnyatā prajñāpāramitā nānyatra mahāśūnyatāyāḥ prajñāpāramitā, na mahāśūnyatātathatā prajñāpāramitā nānyatra mahāśūnyatātathatāyāḥ (ŚsP_II-3_173) prajñāpāramitā, na mahāśūnyatādharmatā prajñāpāramitā nānyatra mahāśūnyatādharmatāyāḥ prajñāpāramitā,

na paramārthaśūnyatā prajñāpāramitā nānyatra paramārthaśūnyatāyāḥ prajñāpāramitā, na paramārthaśūnyatātathatā prajñāpāramitā nānyatra paramārthaśūnyatātathatāyāḥ prajñāpāramitā, na paramārthaśūnyatādharmatā prajñāpāramitā nānyatra paramārthaśūnyatādharmatāyāḥ prajñāpāramitā,

na saṃskṛtaśūnyatā prajñāpāramitā nānyatra saṃskṛtaśūnyatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatātathatā prajñāpāramitā nānyatra saṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatra saṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nāsaṃskṛtaśūnyatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatātathatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nātyantaśūnyatā prajñāpāramitā nānyatrātyantaśūnyatāyāḥ prajñāpāramitā, nātyantaśūnyatātathatā prajñāpāramitā nānyatrātyantaśūnyatātathatāyāḥ prajñāpāramitā, nātyantaśūnyatādharmatā prajñāpāramitā nānyatrātyantaśūnyatādharmatāyāḥ prajñāpāramitā,

nānavarāgraśūnyatā prajñāpāramitā nānyatrānavarāgraśūnyatāyāḥ prajñāpāramitā, nānavarāgraśūnyatātathatā prajñāpāramitā nānyatrānavarāgraśūnyatātathatāyāḥ prajñāpāramitā, nānavarāgraśūnyatādharmatā prajñāpāramitā nānyatrānavarāgraśūnyatādharmatāyāḥ prajñāpāramitā,

nānavakāraśūnyatā prajñāpāramitā nānyatrānavakāraśūnyatāyāḥ prajñāpāramitā, nānavakāraśūnyatātathatā prajñāpāramitā nānyatrānavakāraśūnyatātathatāyāḥ prajñāpāramitā, nānavakāraśūnyatādharmatā prajñāpāramitā nānyatrānavakāraśūnyatādharmatāyāḥ prajñāpāramitā,

na prakṛtiśūnyatā prajñāpāramitā nānyatra prakṛtiśūnyatāyāḥ prajñāpāramitā, na prakṛtiśūnyatātathatā prajñāpāramitā nānyatra prakṛtiśūnyatātathatāyāḥ prajñāpāramitā, na prakṛtiśūnyatādharmatā prajñāpāramitā nānyatra prakṛtiśūnyatādharmatāyāḥ prajñāpāramitā,

na sarvadharmaśūnyatā prajñāpāramitā nānyatra sarvadharmaśūnyatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatātathatā prajñāpāramitā nānyatra sarvadharmaśūnyatātathatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatādharmatā (ŚsP_II-3_174) prajñāpāramitā nānyatra sarvadharmaśūnyatādharmatāyāḥ prajñāpāramitā,

na svalakṣaṇaśūnyatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatātathatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatātathatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatādharmatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatādharmatāyāḥ prajñāpāramitā,

nānupalambhaśūnyatā prajñāpāramitā nānyatrānupalambhaśūnyatāyāḥ prajñāpāramitā, nānupalambhaśūnyatātathatā prajñāpāramitā nānyatrānupalambhaśūnyatātathatāyāḥ prajñāpāramitā, nānupalambhaśūnyatādharmatā prajñāpāramitā nānyatrānupalambhaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvaśūnyatā prajñāpāramitā nānyatrābhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

na svabhāvaśūnyatā prajñāpāramitā nānyatra svabhāvaśūnyatāyāḥ prajñāpāramitā, na svabhāvaśūnyatātathatā prajñāpāramitā nānyatra svabhāvaśūnyatātathatāyāḥ prajñāpāramitā, na svabhāvaśūnyatādharmatā prajñāpāramitā nānyatra svabhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvasvabhāvaśūnyatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatādharmatāyāḥ prajñāpāramitā.

na smṛtyupasthānāni prajñāpāramitā nānyatra smṛtyupasthānebhyaḥ prajñāpāramitā, na smṛtyupasthānatathatā prajñāpāramitā nānyatra smṛtyupasthānatathatāyāḥ prajñāpāramitā, na smṛtyupasthānadharmatā prajñāpāramitā nānyatra smṛtyupasthānadharmatāyāḥ prajñāpāramitā,

na samyakprahāṇāni prajñāpāramitā nānyatra samyakprahāṇebhyaḥ prajñāpāramitā, na samyakprahāṇatathatā prajñāpāramitā nānyatra samyakprahāṇatathatāyāḥ prajñāpāramitā, na samyakprahāṇadharmatā prajñāpāramitā nānyatra samyakprahāṇadharmatāyāḥ prajñāpāramitā,

narddhipādāḥ prajñāpāramitā nānyatrarddhipādebhyaḥ prajñāpāramitā, (ŚsP_II-3_175) narddhipādatathatā prajñāpāramitā nānyatrarddhipādatathatāyāḥ prajñāpāramitā, narddhipādadharmatā prajñāpāramitā nānyatrarddhipādadharmatāyāḥ prajñāpāramitā,

nendriyāṇi prajñāpāramitā nānyatrendriyebhyaḥ prajñāpāramitā, nendriyatathatā prajñāpāramitā nānyatrendriyatathatāyāḥ prajñāpāramitā, nendriyadharmatā prajñāpāramitā nānyatrendriyadharmatāyāḥ prajñāpāramitā,

na balāni prajñāpāramitā nānyatra balebhyaḥ prajñāpāramitā, na balatathatā prajñāpāramitā nānyatra balatathatāyāḥ prajñāpāramitā, na baladharmatā prajñāpāramitā nānyatra baladharmatāyāḥ prajñāpāramitā,

na bodhyaṅgāni prajñāpāramitā nānyatra bodhyaṅgebhyaḥ prajñāpāramitā, na bodhyaṅgatathatā prajñāpāramitā nānyatra bodhyaṅgatathatāyāḥ prajñāpāramitā, na bodhyaṅgadharmatā prajñāpāramitā nānyatra bodhyaṅgadharmatāyāḥ prajñāpāramitā,

nāryāṣṭāṅgamārgaḥ prajñāpāramitā nānyatrāryāṣṭāṅgamārgāt prajñāpāramitā, nāryāṣṭāṅgamārgatathatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgatathatāyāḥ prajñāpāramitā, nāryāṣṭāṅgamārgadharmatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgadharmatāyāḥ prajñāpāramitā,

nāryasatyāni prajñāpāramitā nānyatrāryasatyebhyaḥ prajñāpāramitā, nāryasatyatathatā prajñāpāramitā nānyatrāryasatyatathatāyāḥ prajñāpāramitā, nāryasatyadharmatā prajñāpāramitā nānyatrāryasatyadharmatāyāḥ prajñāpāramitā,

na dhyānāni prajñāpāramitā nānyatra dhyānebhyaḥ prajñāpāramitā, na dhyānatathatā prajñāpāramitā nānyatra dhyānatathatāyāḥ prajñāpāramitā, na dhyānadharmatā prajñāpāramitā nānyatra dhyānadharmatāyāḥ prajñāpāramitā,

nāpramāṇāni prajñāpāramitā nānyatrāpramāṇebhyaḥ prajñāpāramitā, nāpramāṇatathatā prajñāpāramitā nānyatrāpramāṇatathatāyāḥ prajñāpāramitā, nāpramāṇadharmatā prajñāpāramitā nānyatrāpramāṇadharmatāyāḥ prajñāpāramitā,

nārūpyasamāpattayaḥ prajñāpāramitā nānyatrārūpyasamāpattibhyaḥ prajñāpāramitā, nārūpyasamāpattitathatā prajñāpāramitā nānyatrārūpyasamāpattitathatāyāḥ prajñāpāramitā, nārūpyasamāpattidharmatā prajñāpāramitā nānyatrārūpyasamāpattidharmatāyāḥ prajñāpāramitā,

ŚsP_II-3_176

nāṣṭau vimokṣāḥ prajñāpāramitā nānyatra vimokṣebhyaḥ prajñāpāramitā, na vimokṣatathatā prajñāpāramitā nānyatra vimokṣatathatāyāḥ prajñāpāramitā, na vimokṣadharmatā prajñāpāramitā nānyatra vimokṣadharmatāyāḥ prajñāpāramitā,

nānupūrvavihārasamāpattayaḥ prajñāpāramitā nānyatrānupūrvavihārasamāpattibhyaḥ prajñāpāramitā, nānupūrvavihārasamāpattitathatā prajñāpāramitā nānyatrānupūrvavihārasamāpattitathatāyāḥ prajñāpāramitā, nānupūrvavihārasamāpattidharmatā prajñāpāramitā nānyatrānupūrvavihārasamāpattidharmatāyāḥ prajñāpāramitā,

na śūnyatānimittāpraṇihitavimokṣamukhāni prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyaḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhatathatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhadharmatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ prajñāpāramitā,

nābhijñāḥ prajñāpāramitā nānyatrābhijñāyāḥ prajñāpāramitā, nābhijñātathatā prajñāpāramitā nānyatrābhijñātathatāyāḥ prajñāpāramitā, nābhijñādharmatā prajñāpāramitā nānyatrābhijñādharmatāyāḥ prajñāpāramitā,

na samādhayaḥ prajñāpāramitā nānyatra samādhibhyaḥ prajñāpāramitā, na samādhitathatā prajñāpāramitā nānyatra samādhitathatāyāḥ prajñāpāramitā, na samādhidharmatā prajñāpāramitā nānyatra samādhidharmatāyāḥ prajñāpāramitā,

na dhāraṇīmukhāni prajñāpāramitā nānyatra dhāraṇīmukhebhyaḥ prajñāpāramitā, na dhāraṇīmukhatathatā prajñāpāramitā nānyatra dhāraṇīmukhatathatāyāḥ prajñāpāramitā, na dhāraṇīmukhadharmatā prajñāpāramitā nānyatra dhāraṇīmukhadharmatāyāḥ prajñāpāramitā,

na tathāgatabalāni prajñāpāramitā nānyatra tathāgatabalebhyaḥ prajñāpāramitā, na tathāgatabalatathatā prajñāpāramitā nānyatra tathāgatabalatathatāyāḥ prajñāpāramitā, na tathāgatabaladharmatā prajñāpāramitā nānyatra tathāgatabaladharmatāyāḥ prajñāpāramitā,

na vaiśāradyāni prajñāpāramitā nānyatra vaiśāradyebhyaḥ prajñāpāramitā, na vaiśāradyatathatā prajñāpāramitā nānyatra vaiśāradyatathatāyāḥ prajñāpāramitā, na vaiśāradyadharmatā prajñāpāramitā nānyatra vaiśāradyadharmatāyāḥ prajñāpāramitā,

ŚsP_II-3_177

na pratisaṃvidaḥ prajñāpāramitā nānyatra pratisaṃvidbhyaḥ prajñāpāramitā, na pratisaṃvittathatā prajñāpāramitā nānyatra pratisaṃvittathatāyāḥ prajñāpāramitā, na pratisaṃviddharmatā prajñāpāramitā nānyatra pratisaṃviddharmatāyāḥ prajñāpāramitā,

na mahāmaitrī prajñāpāramitā nānyatra mahāmaitryāḥ prajñāpāramitā, na mahāmaitrītathatā prajñāpāramitā nānyatra mahāmaitrītathatāyāḥ prajñāpāramitā, na mahāmaitrīdharmatā prajñāpāramitā nānyatra mahāmaitrīdharmatāyāḥ prajñāpāramitā,

na mahākaruṇā prajñāpāramitā nānyatra mahākaruṇāyāḥ prajñāpāramitā, na mahākaruṇātathatā prajñāpāramitā nānyatra mahākaruṇātathatāyāḥ prajñāpāramitā, na mahākaruṇādharmatā prajñāpāramitā nānyatra mahākaruṇādharmatāyāḥ prajñāpāramitā,

nāveṇikabuddhadharmāḥ prajñāpāramitā nānyatrāveṇikabuddhadharmebhyaḥ prajñāpāramitā, nāveṇikabuddhadharmatathatā prajñāpāramitā nānyatrāveṇikabuddhadharmatathatāyāḥ prajñāpāramitā, nāveṇikabuddhadharmadharmatā prajñāpāramitā nānyatrāveṇikabuddhadharmadharmatāyāḥ prajñāpāramitā,

na sarvajñatā prajñāpāramitā nānyatra sarvajñatāyāḥ prajñāpāramitā, na sarvajñatātathatā prajñāpāramitā nānyatra sarvajñatātathatāyāḥ prajñāpāramitā, na sarvajñatādharmatā prajñāpāramitā nānyatra sarvajñatādharmatāyāḥ prajñāpāramitā,

na mārgākārajñatā prajñāpāramitā nānyatra mārgākārajñatāyāḥ prajñāpāramitā, na mārgākārajñatātathatā prajñāpāramitā nānyatra mārgākārajñatātathatāyāḥ prajñāpāramitā, na mārgākārajñatādharmatā prajñāpāramitā nānyatra mārgākārajñatādharmatāyāḥ prajñāpāramitā,

na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā, na sarvākārajñatātathatā prajñāpāramitā nānyatra sarvākārajñatātathatāyaḥ prajñāpāramitā, na sarvākārajñatādharmatā prajñāpāramitā nānyatra sarvākārajñatādharmatāyāḥ prajñāpāramitā.

atha khalu śakro devānām indraḥ sthaviraṃ subhūtim etad avocat: mahāpāramiteyaṃ bhadanta subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, apramāṇapāramiteyaṃ bhadanta subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, anantapāramiteyaṃ bhadanta (ŚsP_II-3_178) subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, yatra śikṣamāṇaiḥ, srotaāpannaiḥ srotaāpattiphalaṃ prāptaṃ prāpyate prāpsyate ca, sakṛdāgāmibhiḥ sakṛdāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, anāgāmibhir anāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, arhadbhir arhattvaṃ prāptaṃ prāpyate prāpsyate ca, pratyekabuddhaiḥ pratyekabodhir abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca, yatra śikṣamāṇo bodhisattvair mahāsattvaiḥ sattvān paripācya buddhakṣetraṃ parisodhyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyate ca.

subhūtir āha: evam etat kauśikaivam etat, mahāpāramiteyaṃ kauśika bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, apramāṇapāramiteyaṃ kauśika bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, anantapāramiteyaṃ kauśika bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, yatra śikṣamāṇaiḥ srotaāpannaiḥ srotaāpattiphalaṃ prāptaṃ prāpyate prāpsyate ca, sakṛdāgāmibhiḥ sakṛdāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, anāgāmibhir anāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, arhadbhir arhattvaṃ prāptaṃ prāpyate prāpsyate ca, pratyekabuddhaiḥ pratyekabodhir abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca, yatra śikṣamāṇair bodhisattvair mahāsattvaiḥ sattvān paripācya buddhakṣetraṃ parisodhyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyate ca.

rūpamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃjñāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃjñāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃskāramahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya (ŚsP_II-3_179) na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

cakṣurmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuṣo na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotramahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, manomahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaso na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

rūpamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śabdamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śabdasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, gandhamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika gandhasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, rasamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rasasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dharmamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dharmāṇāṃ na pūrvānta upalabhyate, (ŚsP_II-3_180) nāparānta upalabhyate na madhyam upalabhyate.

cakṣurvijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣurvijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotravijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotravijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇavijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇavijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāvijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāvijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyavijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyavijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, manovijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manovijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

cakṣuḥsaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotrasaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇasaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāsaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyasaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśasya na pūrvānta upalabhyate, nāparānta (ŚsP_II-3_181) upalabhyate na madhyam upalabhyate, manaḥsaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

cakṣuḥsaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotrasarnsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇasaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāsaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyasaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, manaḥsaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

pṛthivīdhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pṛthivīdhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abdhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābdhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, tejodhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tejodhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vāyudhātumahadgatatayā kauśika mahāpāramiteyaṃ (ŚsP_II-3_182) bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vāyudhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ākāśadhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikākāśadhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vijñānadhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānadhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

avidyāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikavidyāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃskāramahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, nāmarūpamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika nāmarūpasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ṣaḍāyatanamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṣaḍāyatanasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, tṛṣṇāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tṛṣṇāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, upādānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikopādānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, bhavamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. (ŚsP_II-3_183) tat kasya hetoḥ? tathā hi kauśika bhvasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jātimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jāter na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jarāmaraṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jarāmaraṇasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

dānapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dānapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śīlapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śīlapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kṣāntipāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kṣāntipāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vīryapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vīryapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dhyānapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, prajñāpāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

adhyātmaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, bahirdhāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bahirdhāśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, adhyātmabahirdhāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmabahirdhāśūnyatāyā (ŚsP_II-3_184) na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śūnyatāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatāśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mahāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, paramārthaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika paramārthaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃskṛtaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskṛtaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, asaṃskṛtaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāsaṃskṛtaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, atyantaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikātyantaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, anavarāgraśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavarāgraśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, anavakāraśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavakāraśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, prakṛtiśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prakṛtiśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sarvadharmaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvadharmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, svalakṣaṇaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svalakṣaṇaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate (ŚsP_II-3_185) na madhyam upalabhyate, anupalambhaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupalambhaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abhāvaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, svabhāvaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svabhāvaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abhāvasvabhāvaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvasvabhāvaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

smṛtyupasthānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika smṛtyupasthānānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, samyakprahāṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samyakprahāṇānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ṛddhipādamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikarddhipādānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, indriyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikendriyāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, balamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika balānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, bodhyaṅgamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bodhyaṅgānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, āryāṣṭāṅgamārgamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryāṣṭāṅgamārgasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, āryasatyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ (ŚsP_II-3_186) mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryasatyānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dhyānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, apramāṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāpramāṇānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ārūpyasamāpattimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikārūpyasamāpattīnāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vimokṣamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vimokṣāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, anupūrvavihārasamāpattimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupūrvavihārasamāpattīnāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śūnyatānimittāpraṇihitavimokṣamukhamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abhijñāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhijñānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, samādhimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samādhīnāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dhāraṇīmukhamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhāraṇīmukhānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, tathāgatabalamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tathāgatabalānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vaiśāradyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika (ŚsP_II-3_187) vaiśāradyānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, pratisaṃvidmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pratisaṃvidāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mahāmaitrīmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānam. tat kasya hetoḥ? tathā hi kauśika mahāmaitryā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mahākaruṇāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahākaruṇāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, āveṇikabuddhadharmamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāveṇikabuddhadharmāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sarvajñatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvajñatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mārgākārajñatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mārgākārajñatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sarvākārajñatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvākārajñatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

anena kauśika paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

rūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rūpasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā rūpāparimāṇatā rūpāparimāṇatayā prajñāpāramitāparimāṇatā, vedanāparimāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vedanāparimāṇatā (ŚsP_II-3_188) vedanāparimāṇatayā prajñāpāramitāparimāṇatā, saṃjñāparimāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃjñāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃjñāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃjñāparimāṇatā saṃjñāparimāṇatayā prajñāpāramitāparimāṇatā, saṃskārāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃskārāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃskārāparimāṇatā saṃskārāparimāṇatayā prajñāpāramitāparimāṇatā, vijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vijñānāparimāṇatā vijñānāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣurapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuṣaḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuṣaḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuraparimāṇatā cakṣuraparimāṇatayā prajñāpāramitāparimāṇatā, śrotrāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotrasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotrāparimāṇatā śrotrāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇāparimāṇatā ghrāṇāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāyāḥ (ŚsP_II-3_189) pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāparimāṇatā jihvāparimāṇatayā prajñāpāramitāparimāṇatā, kāyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyāparimāṇatā kāyāparimāṇatayā prajñāpāramitāparimāṇatā, manopramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manasaḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika manasaḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā manoparimāṇatā manoparimāṇatayā prajñāpāramitāparimāṇatā,

rūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rūpasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā rūpāparimāṇatā rūpāparimāṇatayā prajñāpāramitāparimāṇatā, śabdāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śabdasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śabdasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śabdāparimāṇatā śabdāparimāṇatayā prajñāpāramitāparimāṇatā, gandhāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika gandhasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika gandhasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā gandhāparimāṇatā gandhāparimāṇatayā prajñāpāramitāparimāṇatā, rasāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rasasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rasasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā rasāparimāṇatā rasāparimāṇatayā prajñāpāramitāparimāṇatā, sparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ (ŚsP_II-3_190) nopalabhyate, evam eva kauśika sparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sparśāparimāṇatā sparśāparimāṇatayā prajñāpāramitāparimāṇatā, dharmāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dharmāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dharmāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dharmāparimāṇatā dharmāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣurvijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣurvijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣurvijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣurvijñānāparimāṇatā cakṣurvijñānāparimāṇatayā prajñāpāramitāparimāṇatā, śrotravijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotravijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotravijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotravijñānāparimāṇatā śrotravijñānāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇavijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇavijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇavijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇavijñānāparimāṇatā ghrāṇavijñānāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāvijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāvijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāvijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāvijñānāparimāṇatā jihvāvijñānāparimāṇatayā prajñāpāramitāparimāṇatā, kāyavijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyavijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyavijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyavijñānāparimāṇatā (ŚsP_II-3_191) kāyavijñānāparimāṇatayā prajñāpāramitāparimāṇatā, manovijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manovijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika manovijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā manovijñānāparimāṇatā manovijñānāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣuḥsaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuḥsaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuḥsaṃsparśāparimāṇatā cakṣuḥsaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, śrotrasaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotrasaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotrasaṃsparśāparimāṇatā śrotrasaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇasaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇasaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇasaṃsparśāparimāṇatā ghrāṇasaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāsaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāsaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāsaṃsparśāparimāṇatā jihvāsaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, kāyasaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyasaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyasaṃsparśāparimāṇatā kāyasaṃsparśāparimāṇatayā (ŚsP_II-3_192) prajñāpāramitāparimāṇatā, manaḥsaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika manaḥsaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā manaḥsaṃsparśāparimāṇatā manaḥsaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣuḥsaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuḥsaṃsparśapratyayavedanāparimāṇatā cakṣuḥsaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, śrotrasaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotrasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotrasaṃsparśapratyayavedanāparimāṇatā śrotrasaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇasaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇasaṃsparśapratyayavedanāparimāṇatā ghrāṇasaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāsaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāsaṃsparśapratyayavedanāparimāṇatā jihvāsaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, kāyasaṃsparśapratyayavedanāpramāṇatayā (ŚsP_II-3_193) kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyasaṃsparśapratyayavedanāparimāṇatā kāyasaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, manaḥsaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuḥsaṃsparśapratyayavedanāparimāṇatā cakṣuḥsaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā.

pṛthivīdhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pṛthivīdhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika pṛthivīdhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā pṛthivīdhātvaparimāṇatā pṛthivīdhātvaparimāṇatayā prajñāpāramitāparimāṇatā, abdhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābdhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābdhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā abdhātvaparimāṇatā abdhātvaparimāṇatayā prajñāpāramitāparimāṇatā, tejodhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tejodhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika tejodhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā tejodhātvaparimāṇatā tejodhātvaparimāṇatayā prajñāpāramitāparimāṇatā, vāyudhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vāyudhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vāyudhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vāyudhātvaparimāṇatā vāyudhātvaparimāṇatayā prajñāpāramitāparimāṇatā, ākāśadhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ (ŚsP_II-3_194) bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ākāśadhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikākāśadhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ākāśadhātvaparimāṇatā ākāśadhātvaparimāṇatayā prajñāpāramitāparimāṇatā, vijñānadhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānadhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānadhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vijñānadhātvaparimāṇatā vijñānadhātvaparimāṇatayā prajñāpāramitāparimāṇatā.

avidyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāvidyāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāvidyāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā avidyāparimāṇatā avidyāparimāṇatayā prajñāpāramitāparimāṇatā,

saṃskārāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃskārāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃskārāparimāṇatā saṃskārāparimāṇatayā prajñāpāramitāparimāṇatā,

vijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vijñānāparimāṇatā vijñānāparimāṇatayā prajñāpāramitāparimāṇatā,

nāmarūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānam. tat kasya hetoḥ? tathā hi kauśika nāmarūpasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika nāmarūpasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā nāmarūpāparimāṇatā nāmarūpāparimāṇatayā prajñāpāramitāparimāṇatā,

ṣaḍāyatanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṣaḍāyatanasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ṣaḍāyatanasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā (ŚsP_II-3_195) ṣaḍāyatanāparimāṇatā ṣaḍāyatanāparimāṇatayā prajñāpāramitāparimāṇatā,

sparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sparśāparimāṇatā sparśāparimāṇatayā prajñāpāramitāparimāṇatā,

vedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vedanāparimāṇatā vedanāparimāṇatayā prajñāpāramitāparimāṇatā,

tṛṣṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tṛṣṇāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika tṛṣṇāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā tṛṣṇāparimāṇatā tṛṣṇāparimāṇatayā prajñāpāramitāparimāṇatā,

upādānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikopādānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikopādānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā upādānāparimāṇatā upādānāparimāṇatayā prajñāpāramitāparimāṇatā,

bhavāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bhavasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika bhavasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā bhavāparimāṇatā bhavāparimāṇatayā prajñāpāramitāparimāṇatā,

jātyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jāteḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jāteḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jātyaparimāṇatā jātyaparimāṇatayā prajñāpāramitāparimāṇatā,

jarāmaraṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoh? tathā hi kauśika jarāmaranasya pramāṇaṃ (ŚsP_II-3_196) nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jarāmaraṇasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jarāmaraṇāparimāṇatā jarāmaraṇāparimāṇatayā prajñāpāramitāparimāṇatā.

dānapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dānapāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dānapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dānapāramitāparimāṇatā dānapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

śīlapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śīlapāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śīlapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śīlapāramitāparimāṇatā śīlapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

kṣāntipāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kṣāntipāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kṣāntipāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kṣāntipāramitāparimāṇatā kṣāntipāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

vīryapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vīryapāramitāyaḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vīryapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vīryapāramitāparimāṇatā vīryapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

dhyānapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānapāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dhyānapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dhyānapāramitāparimāṇatā dhyānapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

ŚsP_II-3_197

prajñāpāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika prajñāpāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā prajñāpāramitāparimāṇatā prajñāpāramitāparimāṇatayā prajñāpāramitāparimāṇatā.

adhyātmaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikādhyātmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā adhyātmaśūnyatāparimāṇatā adhyātmaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

bahirdhāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika bahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā bahirdhāśūnyatāparimāṇatā bahirdhāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

adhyātmabahirdhāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmabahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikādhyātmabahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā adhyātmabahirdhāśūnyatāparimāṇatā adhyātmabahirdhāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

śūnyatāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śūnyatāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śūnyatāśūnyatāparimāṇatā śūnyatāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

mahāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ (ŚsP_II-3_198) nopalabhyate, evam eva kauśika mahāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā mahāśūnyatāparimāṇatā mahāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

paramārthaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika paramārthaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika paramārthaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā paramārthaśūnyatāparimāṇatā paramārthaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

saṃskṛtaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃskṛtaśūnyatāparimāṇatā saṃskṛtaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

asaṃskṛtaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāsaṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāsaṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā asaṃskṛtaśūnyatāparimāṇatā asaṃskṛtaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

atyantaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikātyantaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikātyantaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimaṇatayā atyantaśūnyatāparimāṇatā atyantaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

anavarāgraśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavarāgraśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānavarāgraśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anavarāgraśūnyatāparimāṇatā anavarāgraśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

ŚsP_II-3_199

anavakāraśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavakāraśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānavakāraśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anavakāraśūnyatāparimāṇatā anavakāraśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

prakṛtiśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prakṛtiśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika prakṛtiśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā prakṛtiśūnyatāparimāṇatā prakṛtiśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

sarvadharmaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvadharmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvadharmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sarvadharmaśūnyatāparimāṇatā sarvadharmaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

svalakṣaṇaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svalakṣaṇaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika svalakṣaṇaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā svalakṣaṇaśūnyatāparimāṇatā svalakṣaṇaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā, anupalambhaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupalambhaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānupalambhaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anupalambhaśūnyatāparimāṇatā anupalambhaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

abhāvaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, (ŚsP_II-3_200) ākāśāparimāṇatayā abhāvaśūnyatāparimāṇatā abhāvaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

svabhāvaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika svabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā svabhāvaśūnyatāparimāṇatā svabhāvaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

abhāvasvabhāvaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvasvabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābhāvasvabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā abhāvasvabhāvaśūnyatāparimāṇatā adhyātmaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā.

smṛtyupasthānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika smṛtyupasthānānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika smṛtyupasthānānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā smṛtyupasthānāparimāṇatā smṛtyupasthānāparimāṇatayā prajñāpāramitāparimāṇatā,

samyakprahāṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samyakprahāṇānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika samyakprahāṇānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā samyakprahāṇāparimāṇatā samyakprahāṇāparimāṇatayā prajñāpāramitāparimāṇatā,

ṛddhipādāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṛddhipādāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ṛddhipādānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ṛddhipādāparimāṇatā ṛddhipādāparimāṇatayā prajñāpāramitāparimāṇatā,

indriyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ (ŚsP_II-3_201) mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikendriyāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikendriyāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā indriyāparimāṇatā indriyāparimāṇatayā prajñāpāramitāparimāṇatā,

balāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika balānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika balānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā balāparimāṇatā balāparimāṇatayā prajñāpāramitāparimāṇatā,

bodhyaṅgāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bodhyaṅgānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika bodhyaṅgānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā bodhyaṅgāparimāṇatā bodhyaṅgāparimāṇatayā prajñāpāramitāparimāṇatā,

āryāṣṭāṅgamārgāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryāṣṭāṅgamārgasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāryāṣṭāṅgasya mārgasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā āryāṣṭāṅgamārgāparimāṇatā āryāṣṭāṅgamārgāparimāṇatayā prajñāpāramitāparimāṇatā,

āryasatyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryasatyānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāryasatyānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā āryasatyāparimāṇatā āryasatyāparimāṇatayā prajñāpāramitāparimāṇatā,

dhyānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dhyānānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dhyānāparimāṇatā dhyānāparimāṇatayā prajñāpāramitāparimāṇatā,

apramāṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāpramāṇānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, (ŚsP_II-3_202) evam eva kauśikāpramāṇānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā apramāṇāparimāṇatā apramāṇāparimāṇatayā prajñāpāramitāparimāṇatā,

ārūpyasamāpattyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikārūpyasamāpattīnāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikārūpyasamāpattīnāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ārūpyasamāpattyāparimāṇatā ārūpyasamāpattyaparimāṇatayā prajñāpāramitāparimāṇatā,

aṣṭavimokṣāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāṣṭavimokṣāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāṣṭavimokṣāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vimokṣāparimāṇatā vimokṣāparimāṇatayā prajñāpāramitāparimāṇatā,

anupūrvavihārasamāpattyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupūrvavihārasamāpattīnāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānupūrvavihārasamāpattīnāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anupūrvavihārasamāpattyāparimāṇatā anupūrvavihārasamāpattyaparimāṇatayā prajñāpāramitāparimāṇatā,

śūnyatānimittāpraṇihitavimokṣamukhāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śūnyatānimittāpraṇihitavimokṣamukhāparimāṇatā śūnyatānimittāpraṇihitavimokṣamukhāparimāṇatayā prajñāpāramitāparimāṇatā,

abhijñāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhijñānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābhijñānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā abhijñāparimāṇatā abhijñāparimāṇatayā prajñāpāramitāparimāṇatā,

ŚsP_II-3_203

samādhyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samādhīnāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika samādhīnāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā samādhyaparimāṇatā samādhyāparimāṇatayā prajñāpāramitāparimāṇatā, dhāraṇīmukhāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhāraṇīmukhānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dhāraṇīmukhānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dhāraṇīmukhāparimāṇatā dhāraṇīmukhāparimāṇatayā prajñāpāramitāparimāṇatā,

tathāgatabalāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tathāgatabalānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika tathāgatabalānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā tathāgatabalāparimāṇatā tathāgatabalāparimāṇatayā prajñāpāramitāparimāṇatā,

vaiśāradyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vaiśāradyānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vaiśāradyānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vaiśāradyāparimāṇatā vaiśāradyāparimāṇatayā prajñāpāramitāparimāṇatā,

pratisaṃvidapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pratisaṃvidāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika pratisaṃvidāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā pratisaṃvidaparimāṇatā pratisaṃvidaparimāṇatayā prajñāpāramitāparimāṇatā,

mahāmaitryapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāmaitryāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika mahāmaitryāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā mahāmaitryaparimāṇatā mahāmaitryaparimāṇatayā (ŚsP_II-3_204) prajñāpāramitāparimāṇatā,

mahākaruṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahākaruṇāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika mahākaruṇāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā mahākaruṇāparimāṇatā mahākaruṇāparimāṇatayā prajñāpāramitāparimāṇatā,

muditāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika muditāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika muditāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā muditāparimāṇatā muditāparimāṇatayā prajñāpāramitāparimāṇatā,

upekṣāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika upekṣāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika upekṣāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā upekṣāparimāṇatā upekṣāparimāṇatayā prajñāpāramitāparimāṇatā,

āveṇikabuddhadharmāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāveṇikabuddhadharmāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāveṇikabuddhadharmāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā āveṇikabuddhadharmāparimāṇatā āveṇikabuddhadharmāparimāṇatayā prajñāpāramitāparimāṇatā,

sarvajñatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvajñatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvajñatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sarvajñatāparimāṇatā sarvajñatāparimāṇatayā prajñāpāramitāparimāṇatā,

mārgākārajñatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mārgākārajñatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika mārgākārajñatāyāḥ pramāṇaṃ (ŚsP_II-3_205) nopalabhyate, ākāśāparimāṇatayā mārgākārajñatāparimāṇatā mārgākārajñatāparimāṇatayā prajñāpāramitāparimāṇatā,

sarvākārajñatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām, tat kasya hetoḥ? tathā hi kauśika sarvākārajñatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvākārajñatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sarvākārajñatāparimāṇatā sarvākārajñatāparimāṇatayā prajñāpāramitāparimāṇatā.

anena kauśika paryāyeṇāparimāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

rūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya nānto na madhyam upalabhyate, vedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā nānto na madhyam upalabhyate, saṃjñāparimāṇatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃjñāyā nānto na madhyam upalabhyate, saṃskārānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ nānto na madhyam upalabhyate, vijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya nānto na madhyam upalabhyate.

cakṣuranantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuṣo nānto na madhyam upalabhyate, śrotrānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasya nānto na madhyam upalabhyate, ghrāṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya nānto na madhyam upalabhyate, jihvānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya nānto na madhyam upalabhyate, kāyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasya nānto na madhyam upalabhyate, mano'nantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manasaḥ (ŚsP_II-3_206) nānto na madhyam upalabhyate.

rūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya nānto na madhyam upalabhyate, śabdānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śabdasya nānto na madhyam upalabhyate, gandhānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika gandhasya nānto na madhyam upalabhyate, rasānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rasasya nānto na madhyam upalabhyate, sparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya nānto na madhyam upalabhyate, dharmānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dharmāṇāṃ nānto na madhyam upalabhyate.

cakṣurvijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣurvijñānasya nānto na madhyam upalabhyate, śrotravijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotravijñānasya nānto na madhyam upalabhyate, ghrāṇavijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇavijñānasya nānto na madhyam upalabhyate, jihvāvijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāvijñānasya nānto na madhyam upalabhyate, kāyavijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyavijñānasya nānto na madhyam upalabhyate, manovijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manovijñānasya nānto na madhyam upalabhyate.

cakṣuḥsaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśasya nānto na madhyam upalabhyate, śrotrasaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśasya nānto na madhyam upalabhyate, ghrāṇasaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. (ŚsP_II-3_207) tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśasya nānto na madhyam upalabhyate, jihvāsaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśasya nānto na madhyam upalabhyate, kāyasaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśasya nānto na madhyam upalabhyate, manaḥsaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśasya nānto na madhyam upalabhyate.

cakṣuḥsaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, śrotrasaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, ghrāṇasaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, jihvāsaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, kāyasaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, manaḥsaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate.

pṛthivīdhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pṛthivīdhātor nāntaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya nānto na madhyam upalabhyate, abdhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābdhātor nāntaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya nānto na madhyam upalabhyate, tejodhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tejodhātor nānto na madhyam (ŚsP_II-3_208) upalabhyate, vāyudhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vāyudhātor nānto na madhyam upalabhyate, ākāśadhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ākāśadhātor nānto na madhyam upalabhyate, vijñānadhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānadhātor nānto na madhyam upalabhyate.

avidyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāvidyāyā nānto na madhyam upalabhyate, saṃskārānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ nānto na madhyam upalabhyate, vijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya nānto na madhyam upalabhyate, nāmarūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika nāmarūpasya nānto na madhyam upalabhyate, ṣaḍāyatanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṣaḍāyatanasya nānto na madhyam upalabhyate, sparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya nānto na madhyam upalabhyate, vedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā nānto na madhyam upalabhyate, tṛṣṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tṛṣṇāyā nānto na madhyam upalabhyate, upādānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikopādānasya nānto na madhyam upalabhyate, bhavānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bhavasya nānto na madhyam upalabhyate, jātyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jāter nānto na madhyam upalabhyate, jarāmaraṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jarāmaraṇasya nānto na madhyam upalabhyate.

dānapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ (ŚsP_II-3_209) mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dānapāramitāyā nānto na madhyam upalabhyate, śīlapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śīlapāramitāyā nānto na madhyam upalabhyate, kṣāntipāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kṣāntipāramitāyā nānto na madhyam upalabhyate, vīryapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika viryapāramitāyā nānto na madhyam upalabhyate, dhyānapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānapāramitāyā nānto na madhyam upalabhyate, prajñāpāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitāyā nānto na madhyam upalabhyate.

adhyātmaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmaśūnyatāyā nānto na madhyam upalabhyate, bahirdhāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bahirdhāśūnyatāyā nānto na madhyam upalabhyate, adhyātmabahirdhāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmabahirdhāśūnyatāyā nānto na madhyam upalabhyate, śūnyatāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatāśūnyatāyā nānto na madhyam upalabhyate, mahāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāśūnyatāyā nānto na madhyam upalabhyate, paramārthaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika paramārthaśūnyatāyā nānto na madhyam upalabhyate, saṃskṛtaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskṛtaśūnyatāyā nānto na madhyam upalabhyate, asaṃskṛtaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāsaṃskṛtaśūnyatāyā nānto na madhyam upalabhyate, atyantaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikātyantaśūnyatāyā (ŚsP_II-3_210) nānto na madhyam upalabhyate, anavarāgraśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavarāgraśūnyatāyā nānto na madhyam upalabhyate, anavakāraśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavakāraśūnyatāyā nānto na madhyam upalabhyate, prakṛtiśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prakṛtiśūnyatāyā nānto na madhyam upalabhyate, sarvadharmaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvadharmaśūnyatāyā nānto na madhyam upalabhyate, svalakṣaṇaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svalakṣaṇaśūnyatāyā nānto na madhyam upalabhyate, anupalambhaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupalambhaśūnyatāyā nānto na madhyam upalabhyate, abhāvaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvaśūnyatāyā nānto na madhyam upalabhyate, svabhāvaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svabhāvaśūnyatāyā nānto na madhyam upalabhyate, abhāvasvabhāvaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvanāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvasvabhāvaśūnyatāyā nānto na madhyam upalabhyate.

smṛtyupasthānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika smṛtyupasthānānāṃ nānto na madhyam upalabhyate, samyakprahāṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samyakprahāṇānāṃ nānto na madhyam upalabhyate, ṛddhipādānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṛddhipādāṃ nānto na madhyam upalabhyate, indriyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikendriyāṇāṃ nānto na madhyam upalabhyate, balānantatayā kauśikānantapāramiteyaṃ bodhisattvānāni mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika balānāṃ nānto na (ŚsP_II-3_211) madhyam upalabhyate, bodhyaṅgānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bodhyaṅgānāṃ nānto na madhyam upalabhyate, āryāṣṭāṅgamārgānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryāṣṭāṅgamārgasya nānto na madhyam upalabhyate, āryasatyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryasatyānāṃ nānto na madhyam upalabhyate, dhyānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānānāṃ nānto na madhyam upalabhyate, apramāṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāpramāṇānāṃ nānto na madhyam upalabhyate, ārūpyasamāpattyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikārūpyasamāpattīnāṃ nānto na madhyam upalabhyate, aṣṭavimokṣānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāṣṭavimokṣāṇāṃ nānto na madhyam upalabhyate, anupūrvavihārasamāpattyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupūrvavihārasamāpattīnāṃ nānto na madhyam upalabhyate, śūnyatānimittāpraṇihitavimokṣamukhānantatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ nānto na madhyam upalabhyate, abhijñānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhijñānāṃ nāntaṃ nopalabhyate, tad yathāpi nama kauśikākāśasya nānto na madhyam upalabhyate, samādhyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samādhīnāṃ nānto na madhyam upalabhyate, dhāraṇīmukhānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhāraṇīmukhānāṃ nānto na madhyam upalabhyate, tathāgatabalānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tathāgatabalānāṃ nānto na madhyam upalabhyate, vaiśāradyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vaiśāradyānāṃ nānto na madhyam upalabhyate, pratisaṃvidanantatayā (ŚsP_II-3_212) kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pratisaṃvidāṃ nānto na madhyam upalabhyate, mahāmaitryanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāmaitryāḥ nānto na madhyam upalabhyate, mahākaruṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahākaruṇāyā nānto na madhyam upalabhyate, āveṇikabuddhadharmānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāveṇikabuddhadharmāṇāṃ nānto na madhyam upalabhyate, sarvajñatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvajñatāyā nānto na madhyam upalabhyate, mārgākārajñatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mārgākārajñatāyā nānto na madhyam upalabhyate, sarvākārajñatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvākārajñatāyā nānto na madhyam upalabhyate.

anena kauśika paryāyeṇānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

rūpānantatām upādāya, vedanānantatām upādāya, saṃjñānantatām upādāya, saṃskārānantatām upādāya, vijñānānantatām upādāya.

cakṣuranantatām upādāya, śrotrānantatām upādāya, ghrāṇānantatām upādāya, jihvānantatām upādāya, kāyānantatām upādāya, manonantatām upādāya.

rūpānantatām upādāya, śabdānantatām upādāya, gandhānantatām upādāya, rasānantatām upādāya, sparśānantatām upādāya, dharmānantatām upādāya.

cakṣurvijñānānantatām upādāya, śrotravijñānānantatām upādāya, ghrāṇavijñānānantatām upādāya, jihvāvijñānānantatām upādāya, kāyavijñānānantatām upādāya, manovijñānānantatām upādāya.

cakṣuḥsaṃsparśānantatām upādāya, śrotrasaṃsparśānantatām upādāya, ghrāṇasaṃsparśānantatām upādāya, jihvāsaṃsparśānantatām upādāya, kāyasaṃsparśānantatām upādāya, manaḥsaṃsparśānantatām upādāya.

ŚsP_II-3_213

cakṣuḥsaṃsparśapratyayavedanānantatām upādāya, śrotrasaṃsparśapratyayavedanānantatām upādāya, ghrāṇasaṃsparśapratyayavedanānantatām upādāya, jihvāsaṃsparśapratyayavedanānantatām upādāya, kāyasaṃsparśapratyayavedanānantatām upādāya, manaḥsaṃsparśapratyayavedanānantatām upādāya.

pṛthivīdhātvanantatām upādāya, abdhātvanantatām upādāya, tejodhātvanantatām upādāya, vāyudhātvanantatām upādāya, ākāśadhātvanantatām upādāya, vijñānadhātvanantatām upādāya, avidyānantatām upādāya, saṃskārānantatām upādāya, vijñānānantatām upādāya, nāmarūpānantatām upādāya, ṣaḍāyatanānantatām upādāya, sparśānantatām upādāya, vedanānantatām upādāya, tṛṣṇānantatām upādāya, upādānānantatām upādāya, bhavānantatām upādāya, jātyanantatām upādāya, jarāmaraṇānantatām upādāya.

dānapāramitānantatām upādāya, śīlapāramitānantatām upādāya, kṣāntipāramitānantatām upādāya, vīryapāramitānantatām upādāya, dhyānapāramitānantatām upādāya, prajñāpāramitānantatām upādāya.

adhyātmaśūnyatānantatām upādāya, bahirdhāśūnyatānantatām upādāya, adhyātmabahirdhāśūnyatānantatām upādāya, śūnyatāśūnyatānantatām upādāya, mahāśūnyatānantatām upādāya, paramārthaśūnyatānantatām upādāya, saṃskṛtaśūnyatānantatām upādāya, asaṃskṛtaśūnyatānantatām upādāya, atyantaśūnyatānantatām upādāya, anavarāgraśūnyatānantatām upādāya, anavakāraśūnyatānantatām upādāya, prakṛtiśūnyatānantatām upādāya, sarvadharmaśūnyatānantatām upādāya, svalakṣaṇaśūnyatānantatām upādāya, anupalambhaśūnyatānantatām upādāya, abhāvaśūnyatānantatām upādāya, svabhāvaśūnyatānantatām upādāya, abhāvasvabhāvaśūnyatānantatām upādāya.

smṛtyupasthānānantatām upādāya, samyakprahāṇānantatām upādāya, ṛddhipādānantatām upādāya, indriyānantatām upādāya, balānantatām upādāya, bodhyaṅgānantatām upādāya, āryāṣṭāṅgamārgānantatām upādāya, āryasatyānantatām upādāya, dhyānānantatām upādāya, apramāṇānantatām upādāya, ārūpyasamāpattyanantatām upādāya, aṣṭau vimokṣānantatām upādāya, navānupūrvavihārasamāpattyanantatām upādāya, śūnyatāsamādhyanantatām upādāya, ānimittasamādhyanantatām upādāya, apraṇihitasamādhyanantatām upādāya, abhijñānantatām upādāya, samādhyanantatām (ŚsP_II-3_214) upādāya, dhāraṇīmukhānantatām upādāya, daśatathāgatabalānantatām upādāya, caturvaiśāradyānantatām upādāya, catuḥpratisaṃvidanantatām upādāya, mahāmaitryanantatām upādāya, mahākaruṇānantatām upādāya, aṣṭādaśāveṇikabuddhadharmānantatām upādāya, srotaāpattiphalānantatām upādāya, sakṛdāgāmiphalānantatām upādāya, anāgāmiphalānantatām upādāya, arhattvānantatām upādāya, pratyekabodhyanantatām upādāya, mārgākārajñatānantatām upādāya, sarvākārajñatānantatām upādāya.

punar aparaṃ kauśikālambanānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

śakra āha: yathā kathaṃ punar bhadanta subhūte ālambanānantatayānantatapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: sarvākārajñatālambanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

punar aparaṃ kauśika dharmālambanānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

śakra āha: yathā kathaṃ punar bhadanta subhūte dharmālambanānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: dharmadhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

punar aparaṃ kauśika tathatālambanānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

śakra āha: yathā kathaṃ punar bhadanta subhūte tathatālambanānantatayā anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: kauśika tathatālambanānantatayā ālambanānantatā ālambanānantatayā tathatānantatā tathatālambanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

punar aparaṃ kauśika sattvānantatayā anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām.

śakra āha: yathā kathaṃ punar bhadanata subhūte sattvānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: tat kiṃ manyase? kauśika katamasyaitad dharmasyādhivacanaṃ (ŚsP_II-3_215) yad uta sattvaḥ sattva iti.

śakra āha: nedaṃ bhadanta subhūte dharmādhivacanaṃ nādharmādhivacanam āgantukam etan nāmadheyaṃ prakṣiptam avastukam etan nāmadheyaṃ prakṣiptam anārambaṇam etan nāmadheyaṃ prakṣiptaṃ yad uta sattvaḥ sattva iti.

subhūtir āha: tat kiṃ manyase? kauśika kācid iha prajñāpāramitāyāṃ sattvaparidīpanā kṛtā.

śakra aha: no hīdaṃ bhadanta subhūte.

subhūtir āha: yatra kauśika na sattvaparidīpanā kṛtā kācit tatra sattvānantatā sacet kauśika tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān kalpān tiṣṭha ca sattvaḥ sattva iti vācaṃ bhāṣeta, tat kiṃ manyase? kauśikāpi nu tatra kaścit sattva utpadyate vā niruddhyate vā.

śakra āha: no hīdaṃ bhadanta subhūte. tat kasya hetoḥ? ādi viśuddhatvā sattvasya.

subhūtir āha: tad anena te kauśika paryāyeṇa sattvānantatyā prajñāpāramitānantatā veditavyā.

atha sendrakā devāḥ sabrahmakā devāḥ saprajñāpatikā devāḥ sanārīnaragaṇās triskṛtvā udānam udānayati sma, aho svākhyāto dharmaḥ aho svākhyāto dharmā aho svākhyāto dharmasya dharmatā yeyaṃ subhūtinā sthavireṇa bhāṣyate yad uta tathāgataprādurbhāvo ya tathāgatasyādhiṣṭhānena tathāgatasyānubhāvena sūcyate deśyate prakāsyate.

api nu tathāgatam eva vayaṃ bhagavan bodhisattvaṃ mahāsattvaṃ dhārayiṣyāmaḥ. yo na yā prajñāpāramitayā avirahitā bhaviṣyati, na ca nāma kaścid dharma upalabhyate.

rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā.

cakṣur vā śrotraṃ vā ghrāṇaṃ vā jihvā vā kāyo vā mano vā.

rūpaṃ vā śabdo vā gandho vā raso vā sparśo vā dharmā vā.

cakṣurvijñānaṃ vā, śrotravijñānaṃ vā, ghrāṇavijñānaṃ vā, jihvāvijñānaṃ vā, kāyavijñānaṃ vā, manovijñānaṃ vā.

ŚsP_II-3_216

cakṣuḥsaṃsparśo vā śrotrasaṃsparśo vā ghrāṇasaṃsparśo vā jihvāsaṃsparśo vā kāyasaṃsparśo vā manaḥsaṃsparśo vā. cakṣuḥsaṃsparśapratyayavedanā vā śrotrasaṃsparśapratyayavedanā vā ghrāṇasaṃsparśapratyayavedanā vā jihvāsaṃsparśapratyayavedanā vā kāyasaṃsparśapratyayavedanā vā manaḥsaṃsparśapratyayavedanā vā.

pṛthivīdhātur vā abdhātur vā tejodhātur vā vāyudhātur vā ākāśadhātur vā vijñānadhātur vā.

avidyā vā saṃskārā vā vijñānaṃ vā nāmarūpaṃ vā ṣaḍāyatanaṃ vā sparśo vā vedanā vā tṛṣṇā vā upādānaṃ vā bhavo vā jātir vā jarāmaraṇaṃ vā.

dānapāramitā vā śīlapāramitā vā kṣāntipāramitā vā vīryapāramitā vā dhyānapāramitā vā prajñāpāramitā vā.

adhyātmasūnyatā vā bahirdhāśūnyatā vā adhyātmabahirdhāśūnyatā vā śūnyatāśūnyatā vā mahāśūnyatā vā paramārthaśūnyatā vā saṃskṛtaśūnyatā vā asaṃskṛtaśūnyatā vā atyantaśūnyatā vā anavarāgraśūnyatā vā anavakāraśūnyatā vā prakṛtiśūnyatā vā sarvadharmaśūnyatā vā svalakṣaṇaśūnyatā vā anupalambhaśūnyatā vā abhāvaśūnyatā vā svabhāvaśūnyatā vā abhāvasvabhāvaśūnyatā vā.

smṛtyupasthānāni vā samyakprahāṇāni vā ṛddhipādā vā indriyāṇi vā balāni vā bodhyaṅgāni vā āryāṣṭāṅgo mārgo vā āryasatyāni vā dhyānāni vā apramāṇāni vā ārūpyasamāpattayo vā aṣṭau vimokṣā vā anupūrvavihārasamāpattayo vā śūnyatānimittāpraṇihitavimokṣamukhāni vā abhijñā vā samādhayo vā dhāraṇīmukhāni vā tathāgatabalāni vā vaiśāradyāni vā pratisaṃvido vā mahāmaitrī vā mahākaruṇā vā āveṇikabuddhadharmā vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhir vā mārgākārajñatā vā sarvākārajñatā vā. trayāṇāṃ ca yānānāṃ vyavasthānaṃ prajñāyate. katameṣāṃ trayāṇāṃ? yad uta śrāvakayānasya pratyekabuddhayānasya samyaksaṃbuddhayānasya.

atha bhagavāṃs tān sendrakān devaputrān āmantrayate, evam etat tathā yathā vācaṃ bhāṣadhve na ca nāma kaścid dharma upalabhyate.

rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā.

cakṣur vā śrotraṃ vā ghrāṇaṃ vā jihvā vā kāyo vā mano vā.

rūpaṃ vā śabdo vā gandho vā raso vā sparśo vā dharmā vā.

cakṣurvijñānaṃ vā, śrotravijñānaṃ vā, ghrāṇavijñānaṃ vā, jihvāvijñānaṃ vā, kāyavijñānaṃ vā, manovijñānaṃ vā.

cakṣuḥsaṃsparśo vā śrotrasaṃsparśo vā ghrāṇasaṃsparśo vā jihvāsaṃsparśo (ŚsP_II-3_217) vā kāyasaṃsparśo vā manaḥsaṃsparśo vā.

cakṣuḥsaṃsparśapratyayavedanā vā śrotrasaṃsparśapratyayavedanā vā ghrāṇasaṃsparśapratyayavedanā vā jihvāsaṃsparśapratyayavedanā vā kāyasaṃsparśapratyayavedanā vā manaḥsaṃsparśapratyayavedanā vā.

pṛthivīdhātur vā abdhātur vā tejodhātur vā vāyudhātur vā ākāśadhātur vā vijñānadhātur vā.

avidyā vā saṃskārā vā vijñānaṃ vā nāmarūpaṃ vā ṣaḍāyatanaṃ vā sparśo vā vedanā vā tṛṣṇā vā upādānaṃ vā bhavo vā jātir vā jarāmaraṇaṃ vā.

dānapāramitā vā śīlapāramitā vā kṣāntipāramitā vā vīryapāramitā vā dhyānapāramitā vā prajñāpāramitā vā.

adhyātmaśūnyatā vā bahirdhāśūnyatā vā adhyātmabahirdhāśūnyatā vā śūnyatāśūnyatā vā mahāśūnyatā vā paramārthaśūnyatā vā saṃskṛtaśūnyatā vā asaṃskṛtaśūnyatā vā atyantaśūnyatā vā anavarāgraśūnyatā vā anavakāraśūnyatā vā prakṛtiśūnyatā vā sarvadharmaśūnyatā vā svalakṣaṇaśūnyatā vā anupalambhaśūnyatā vā abhāvaśūnyatā vā svabhāvaśūnyatā vā abhāvasvabhāvaśūnyatā vā.

smṛtyupasthānāni vā samyakprahāṇāni vā ṛddhipādā vā indriyāṇi vā balāni vā bodhyaṅgāni vā āryāṣṭāṅgo mārgo vā āryasatyāni vā dhyānāni vā apramāṇāni vā ārūpyasamāpattayo vā aṣṭau vimokṣā vā anupūrvavihārasamāpattayo vā śūnyatānimittāpraṇihitavimokṣamukhāni vā abhijñā vā samādhayo vā dhāraṇīmukhāni vā tathāgatabalāni vā vaiśāradyāni vā pratisaṃvido vā mahāmaitrī vā mahākaruṇā vā āveṇikabuddhadharmā vā srotaāpattiphalaṃ vā sakṛdagāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhir vā mārgākārajñatā vā sarvākārajñatā vā.

trayāṇāṃ ca yānānāṃ vyavasthānaṃ prajñāyate. katameṣaṃ trayāṇām? yad uta śrāvakayānasya pratyekabuddhayānasya samyaksaṃbuddhayānasya.

tathāgata eva sadevaputrā bodhisattvo mahāsattvo dhārayitavyaḥ.

yo 'nayā prajñāpāramitayā avirahito bhaviṣyaty anupalambhayogena. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni. katamāṇi trīṇi? yad uta śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ,

na cānyatra dānapāramitayās tathāgata upalabhyate, na cānyatra śīlapāramitāyās tathāgata upalabhyate, na cānyatra kṣāntipāramitāyās (ŚsP_II-3_218) tathāgata upalabhyate, na cānyatra vīryapāramitāyās tathāgata upalabhyate, na cānyatra dhyānapāramitāyās tathāgata upalabhyate, na cānyatra prajñāpāramitāyās tathāgata upalabhyate.

na cānyatrādhyātmaśūnyatāyās tathāgata upalabhyate, na cānyatra bahirdhāśūnyatāyās tathāgata upalabhyate, na cānyatrādhyātmabahirdhāśūnyatāyās tathāgata upalabhyate, na cānyatra śūnyatāśūnyatāyās tathāgata upalabhyate, na cānyatra mahāśūnyatāyās tathāgata upalabhyate, na cānyatra paramārthaśūnyatāyās tathāgata upalabhyate, na cānyatra saṃskṛtaśūnyatāyās tathāgata upalabhyate, na cānyatrāsaṃskṛtaśūnyatāyās tathāgata upalabhyate, na cānyatrātyantaśūnyatāyās tathāgata upalabhyate, na cānyatrānavarāgraśūnyatāyās tathāgata upalabhyate, na cānyatrānavakāraśūnyatāyās tathāgata upalabhyate, na cānyatra prakṛtiśūnyatāyās tathāgata upalabhyate, na cānyatra sarvadharmaśūnyatāyās tathāgata upalabhyate, na cānyatra svalakṣaṇaśūnyatāyās tathāgata upalabhyate, na cānyatrānupalambhaśūnyatāyās tathāgata upalabhyate, na cānyatrābhāvaśūnyatāyās tathāgata upalabhyate, na cānyatra svabhāvaśūnyatāyās tathāgata upalabhyate, na cānyatrābhāvasvabhāvaśūnyatāyās tathāgata upalabhyate.

na cānyatra smṛtyupasthānebhyas tathāgata upalabhyate, na cānyatra samyakprahāṇebhyas tathāgata upalabhyate, na cānyatra ṛddhipādebhyas tathāgata upalabhyate, na cānyatrendriyebhyas tathāgata upalabhyate, na cānyatra balebhyas tathāgata upalabhyate, na cānyatra bodhyaṅgebhyas tathāgata upalabhyate, na cānyatrāryāṣṭāṅgamārgebhyas tathāgata upalabhyate, na cānyatra āryasatyebhyas tathāgata upalabhyate, na cānyatra dhyānebhyas tathāgata upalabhyate, na cānyatrāpramāṇebhyas tathāgata upalabhyate, na cānyatrārūpyasamāpattibhyas tathāgata upalabhyate, na cānyatra vimokṣebhyas tathāgata upalabhyate, na cānyatrānupūrvavihārasamāpattibhyas tathāgata upalabhyate, na cānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyas tathāgata upalabhyate, na cānyatrābhijñābhyas tathāgata upalabhyate, na cānyatra samādhibhyas tathāgata upalabhyate, na cānyatra dhāraṇīmukhebhyas tathāgata upalabhyate, na cānyatra tathāgatabalebhyas tathāgata upalabhyate, na cānyatra vaiśāradyebhyas tathāgata upalabhyate, na cānyatra pratisaṃvidbhyas tathāgata upalabhyate, na cānyatra mahāmaitryās tathāgata upalabhyate, na cānyatra mahākaruṇāyās (ŚsP_II-3_219) tathāgata upalabhyate, na cānyatrāveṇikabuddhadharmebhyas tathāgata upalabhyate, na cānyatra sarvajñatāyās tathāgata upalabhyate, na cānyatra mārgākārajñatāyās tathāgata upalabhyate, na cānyatra sarvākārajñatāyas tathāgata upalabhyate.

bodhisattvāś ca devaputrā mahāsattvāḥ sarvatrātra dharmeṣu śikṣate, dānapāramitāyāṃ śikṣate, śīlapāramitāyāṃ śikṣate, kṣāntipāramitāyāṃ śikṣate, vīryapāramitāyāṃ śikṣate, dhyānapāramitāyāṃ śikṣate, prajñāpāramitāyāṃ śikṣate.

adhyātmaśūnyatāyāṃ śikṣate, bahirdhāśūnyatāyāṃ śikṣate, adhyātmabahirdhāśūnyatāyāṃ śikṣate, śūnyatāśūnyatāyāṃ śikṣate, mahāśūnyatāyāṃ śikṣate, paramārthaśūnyatāyāṃ śikṣate, saṃskṛtaśūnyatāyāṃ śikṣate, asaṃskṛtaśūnyatāyāṃ śikṣate, atyantaśūnyatāyāṃ śikṣate, anavarāgraśūnyatāyāṃ śikṣate, anavakāraśūnyatāyāṃ śikṣate, prakṛtiśūnyatāyāṃ śikṣate, sarvadharmaśūnyatāyāṃ śikṣate, svalakṣaṇaśūnyatāyāṃ śikṣate, anupalambhaśūnyatāyāṃ śikṣate, abhāvaśūnyatāyāṃ śikṣate, svabhāvaśūnyatāyāṃ śikṣate, abhāvasvabhāvaśūnyatāyāṃ śikṣate.

smṛtyupasthāneṣu śikṣate, samyakprahāṇeṣu śikṣate, ṛddhipādeṣu śikṣate, indriyeṣu śikṣate, baleṣu śikṣate, bodhyaṅgeṣu śikṣate, āryāṣṭāṅgamārge śikṣate, āryasatyeṣu śikṣate, dhyāneṣu śikṣate, apramāṇeṣu śikṣate, ārūpyasamāpattiṣu śikṣate, aṣṭau vimokṣeṣu śikṣate, navānupūrvavihārasamāpattiṣu śikṣate, śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate, abhijñāsu śikṣate, samādhiṣu śikṣate, dhāraṇīmukheṣu śikṣate, tathāgatabaleṣu śikṣate, vaiśāradyeṣu śikṣate, pratisaṃvitsu śikṣate, mahāmaitryāṃ śikṣate, mahākaruṇāyāṃ śikṣate, āveṇikabuddhadharmeṣu śikṣate, srotaāpattiphale śikṣate, sakṛdāgāmiphale śikṣate, anāgāmiphale śikṣate, arhattve śikṣate, pratyekabodhau śikṣate, mārgākārajñatāyāṃ śikṣate, sarvākārajñatāyāṃ śikṣate.

tasmāt tarhi devaputrās tathāgata eva bodhisattvo mahāsattvo vaktavyaḥ, yo 'nayā prajñāpāramitayā avirahitaś ca bhaviṣyati.

yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyānike padmāvatyāṃ rājadhānyām antarāpaṇamadhyagato dānapāramitayā avirahito 'bhūvan, śīlapāramitayā avirahito 'bhūvan, kṣāntipāramitayā avirahito 'bhūvan, vīryapāramitayā avirahito 'bhūvan, (ŚsP_II-3_220) dhyānapāramitayā avirahito 'bhūvan, prajñāpāramitayā avirahito 'bhūvan.

adhyātmaśūnyatayā avirahito 'bhūvan, bahirdhāśūnyatayā avirahito 'bhūvan, adhyātmabahirdhāśūnyatayā avirahito 'bhūvan, śūnyatāśūnyatayā avirahito 'bhūvan, mahāśūnyatayā avirahito 'bhūvan, paramārthaśūnyatayā avirahito 'bhūvan, saṃskṛtaśūnyatayā avirahito 'bhūvan, asaṃskṛtaśūnyatayā avirahito 'bhūvan, atyantaśūnyatayā avirahito 'bhūvan, anavarāgraśūnyatayā avirahito 'bhūvan, anavakāraśūnyatayā avirahito 'bhūvan, prakṛtiśūnyatayā avirahito 'bhūvan, sarvadharmaśūnyatayā avirahito 'bhūvan, svalakṣaṇaśūnyatayā avirahito 'bhūvan, anupalambhaśūnyatayā avirahito 'bhūvan, abhāvaśūnyatayā avirahito 'bhūvan, svabhāvaśūnyatayā avirahito 'bhūvan, abhāvasvabhāvaśūnyatayā avirahito 'bhūvan.

smṛtyupasthānair avirahito 'bhūvan, samyakprahāṇair avirahito 'bhūvan, ṛddhipādair avirahito 'bhūvan, indriyair avirahito 'bhūvan, balair avirahito 'bhūvan, bodhyaṅgair avirahito 'bhūvan, āryāṣṭāṅgena mārgeṇāvirahito 'bhūvan, āryasatyair avirahito 'bhūvan, dhyānair avirahito 'bhūvan, apramāṇair avirahito 'bhūvan, ārūpyasamāpatibhir avirahito 'bhūvan, aṣṭau vimokṣair avirahito 'bhūvan, navānupūrvavihārasamāpattibhir avirahito 'bhūvan, śūnyatānimittāpraṇihitavimokṣamukhair avirahito 'bhūvan, abhijñābhir avirahito 'bhūvan, samādhibhir avirahito 'bhūvan, dhāraṇīmukhair avirahito 'bhūvan, tathāgatabalair avirahito 'bhūvan, vaiśāradyair avirahito 'bhūvan, catasraḥ pratisaṃvidbhir avirahito 'bhūvan, mahāmaitryāvirahito 'bhūvan, mahākaruṇāyā avirahito 'bhūvan, āveṇikabuddhadharmair avirahito 'bhūvan.

anyair anyaiś cāparimāṇair buddhadharmair avirahito 'bhūvan tac cānupalambhayogena. tadāhaṃ devaputrās tena dīpaṃkareṇa tathāgatenārhatā samyaksaṃbuddhena vyākṛtānuttarāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ mānavānāgate 'dhvani bhadrakalpe, asminn eva lokadhātāv asaṃkhyeyaiḥ kalpaiḥ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ sāstā devānāṃ ca maṇuṣyāṇāṃ buddho buddho bhagavān.

atha devaputrā bhagavantam etad avocan: āścarya bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvākārajñatāyā anuparigrāhikā,

ŚsP_II-3_221

rūpasyāparigrahānutsargayogena, vedanāyā aparigrahānutsargayogena, saṃjñāyā aparigrahānutsargayogena, saṃskārāṇām aparigrahānutsargayogena, vijñānasyāparigrahanutsargayogena.

cakṣuṣo 'parigrahānutsargayogena, śrotrasyāparigrahānutsargayogena, ghrāṇasyāparigrahānutsargayogena, jihvāyā aparigrahānutsargayogena, kāyasyāparigrahānutsargayogena, manaso 'parigrahānutsargayogena.

rūpasyāparigrahānutsargayogena, śabdasyāparigrahānutsargayogena, gandhasyāparigrahānutsargayogena, rasasyāparigrahānutsargayogena, sparśasyāparigrahānutsargayogena, dharmāṇām aparigrahānutsargayogena.

cakṣurvijñānasyāparigrahānutsargayogena, śrotravijñānasyāparigrahānutsargayogena, ghrāṇavijñānasyāparigrahānutsargayogena, jihvāvijñānasyāparigrahānutsargayogena, kāyavijñānasyāparigrahānutsargayogena, manovijñānasyāparigrahānutsargayogena.

cakṣuḥsaṃsparśasyāparigrahāriutsargayogena, śrotrasaṃsparśasyāparigrahānutsargayogena, ghrāṇasaṃsparśasyāparigrahānutsargayogena, jihvāsaṃsparśasyāparigrahānutsargayogena, kāyasaṃsparśasyāparigrahānutsargayogena, manaḥsaṃsparśasyāparigrahānutsargayogena.

cakṣuḥsaṃsparśapratyayavedanāyā aparigrahānutsargayogena, śrotrasaṃsparśapratyayavedanāyā aparigrahānutsargayogena, ghrāṇasaṃsparśapratyayavedanāyā aparigrahānutsargayogena, jihvāsaṃsparśapratyayavedanāyā aparigrahānutsargayogena, kāyasaṃsparśapratyayavedanāyā aparigrahānutsargayogena, manaḥsaṃsparśapratyayavedanāyā aparigrahānutsargayogena.

pṛthivīdhātor aparigrahānutsargayogena, abdhātor aparigrahānutsargayogena, tejodhātor aparigrahānutsargayogena, vāyudhātor aparigrahānutsargayogena, ākāśadhātor aparigrahānutsargayogena, vijñānadhātor aparigrahānutsargayogena,

avidyāyā aparigrahānutsargayogena, saṃskārāṇām aparigrahānutsargayogena, vijñānasyāparigrahānutsargayogena, nāmarūpasyāparigrahānutsargayogena, ṣaḍāyatanasyāparigrahānutsargayogena, sparśasyāparigrahānutsargayogena, vedanāyā aparigrahānutsargayogena, tṛṣṇāyā aparigrahānutsargayogena, upādānasyāparigrahānutsargayogena, bhavasyāparigrahānutsargayogena, jāter aparigrahānutsargayogena, jarāmaraṇasyāparigrahānutsargayogena.

ŚsP_II-3_222

dānapāramitāyā aparigrahānutsargayogena, śīlapāramitāyā aparigrahānutsargayogena, kṣāntipāramitāyā aparigrahānutsargayogena, vīryapāramitāyā aparigrahānutsargayogena, dhyānapāramitāyā aparigrahānutsargayogena, prajñāpāramitāyā aparigrahānutsargayogena.

adhyātmaśūnyatāyā aparigrahānutsargayogena, bahirdhāśūnyatāyā aparigrahānutsargayogena, adhyātmabahirdhāśūnyatāyā aparigrahānutsargayogena, sūnyatāśūnyatāyā aparigrahānutsargayogena, mahāśūnyatāyā aparigrahānutsargayogena, paramārthaśūnyatāyā aparigrahānutsargayogena, saṃskṛtaśūnyatāyā aparigrahānutsargayogena, asaṃskṛtaśūnyatāyā aparigrahānutsargayogena, atyantaśūnyatāyā aparigrahānutsargayogena, anavarāgraśūnyatāyā aparigrahānutsargayogena, anavakāraśūnyatāyā aparigrahānutsargayogena, prakṛtiśūnyatāyā aparigrahānutsargayogena, sarvadharmaśūnyatāyā aparigrahānutsargayogena, svalakṣaṇaśūnyatāyā aparigrahānutsargayogena, anupalambhaśūnyatāyā aparigrahānutsargayogena, abhāvaśūnyatāyā aparigrahānutsargayogena, svabhāvaśūnyatāyā aparigrahānutsargayogena, abhāvasvabhāvaśūnyatāyā aparigrahānutsargayogena.

smṛtyupasthānānām aparigrahānutsargayogena, samyakprahāṇānām aparigrahānutsargayogena, ṛddhipādānām aparigrahānutsargayogena, indriyāṇām aparigrahānutsargayogena, balānām aparigrahānutsargayogena, bodhyaṅgānām aparigrahānutsargayogena, āryāṣṭāṅgasya mārgasyāparigrahānutsargayogena, āryasatyānām aparigrahānutsargayogena, dhyānānām aparigrahānutsargayogena, apramāṇānām aparigrahānutsargayogena, ārūpyasamāpattīnām aparigrahānutsargayogena, aṣṭau vimokṣāṇām aparigrahānutsargayogena, navānupūrvavihārasamāpattīnām aparigrahānutsargayogena, śūnyatānimittāpraṇihitavimokṣamukhānām aparigrahānutsargayogena, abhijñānām aparigrahānutsargayogena, samādhīnām aparigrahānutsargayogena, dhāraṇīmukhānām aparigrahānutsargayogena, tathāgatabalānām aparigrahānutsargayogena, vaiśāradyānām aparigrahānutsargayogena, pratisaṃvidām aparigrahānutsargayogena, mahāmaitryā aparigrahānutsargayogena, mahākaruṇānām aparigrahānutsargayogena, aṣṭādaśāveṇikabuddhadharmāṇām aparigrahānutsargayogena, sarvajñatānām aparigrahānutsargayogena, mārgākārajñatānām aparigrahānutsargayogena, sarvākārajñatānām aparigrahānutsargayogena.

ŚsP_II-3_223

atha bhagavāṃś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikān bodhisattvān mahāsattvāṃś cāturmahārājakāyikāṃś ca devaputrāṃ trāyastriṃśāṃś ca devaputrān upamāṃś ca devaputrāṃs tuṣitāṃś ca devaputrān nirmāṇaratiś ca devaputrāś ca devaputrān paranirmitavaśavartiś ca devaputrā brahmakāyikāś ca devaputrā brahmapurohitāṃś ca devaputrān brahmapārṣadyāś ca devaputrān mahābrahmāṇaś ca devaputrān ābhāś ca devaputrān parīttābhāṃś ca devaputrān apramāṇābhāṃś ca devān ābhāsvarāṃś ca devān śubhāṃś ca devān parīttaśubhāṃś ca devān pramāṇaśubhāṃś ca devān śubhakṛtṣṇāṃś ca devān bṛhāś ca devān parīttabṛhāś ca devān pramāṇabṛhāṃś ca devān bṛhatphalāṃś ca devān avṛhāś ca devān atapāṃś ca devān sadṛśāś ca devān sudarśanāṃś ca devān akaniṣṭhāṃś ca devān saṃnipatitāṃ saṃniṣaṇṇāṃ viditvā tān sarvāṃ sākṣiṇaṃ kṛtvā śakradevānām indram āmantrayate sma.

ye kecit kauśika bodhisattvā mahāsattvāḥ bhikṣubhikṣuṇyupāsakopasikāḥ kulaputrāḥ kuladuhitaro vā devaputrā devakanyā vā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti paryavāpsyanti bhāvayiṣyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyanti. na teṣāṃ mārapāpīyāṃ mārakāyikā devatā avatāraṃ lapsyate.

tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca rūpaśūnyataiva svadhiṣṭhitā bhaviṣyati, vedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃjñāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃskārāśūnyataiva svadhiṣṭhitā bhaviṣyati, vijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣuḥśūnyataiva svadhiṣṭhitā bhaviṣyati, śrotraśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāśūnyataiva svadhiṣṭhitā bhaviṣyati, kāyaśūnyataiva svadhiṣṭhitā bhaviṣyati, manaḥśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā rūpaśūnyataiva svadhiṣṭhitā (ŚsP_II-3_224) bhaviṣyati, śabdaśūnyataiva svadhiṣṭhitā bhaviṣyati, gandhaśūnyataiva svadhiṣṭhitā bhaviṣyati, rasasūnyataiva svadhiṣṭhitā bhaviṣyati, sparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, dharmaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣurvijñānasūnyataiva svadhiṣṭhitā bhaviṣyati, śrotravijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇavijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāvijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, kāyavijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, manovijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na sūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣuḥsaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, śrotrasaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇasaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāvijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, kāyasaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, manaḥsaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣuḥsaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, śrotrasaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇasaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāsaṃsparśapratyayavedanā sūnyataiva svadhiṣṭhitā bhaviṣyati, kāyasaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, manaḥsaṃsparśapratyayavedanāsūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā pṛthivīdhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, abdhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, tejodhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, vāyudhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, ākāśadhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, vijñānadhātuśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā (ŚsP_II-3_225) śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vāvidyāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃskārāśūnyataiva svadhiṣṭhitā bhaviṣyati, vijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, nāmarūpaśūnyataiva svadhiṣṭhitā bhaviṣyati, ṣaḍāyatanaśūnyataiva svadhiṣṭhitā bhaviṣyati, sparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, vedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, tṛṣṇāśūnyataiva svadhiṣṭhitā bhaviṣyati, upādānaśūnyataiva svadhiṣṭhitā bhaviṣyati, bhavaśūnyataiva svadhiṣṭhitā bhaviṣyati, jātiśūnyataiva svadhiṣṭhitā bhaviṣyati, jarāmaraṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā dānapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, śīlapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, kṣāntipāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, vīryapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, dhyānapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, prajñāpāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā adhyātmaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, bahirdhāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, adhyātmabahirdhāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, śūnyatāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, mahāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, paramārthaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃskṛtaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, asaṃskṛtaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, atyantaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, anavarāgraśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, anavakāraśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, prakṛtiśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, sarvadharmaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, svalakṣaṇaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, anupalambhaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, abhāvaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, svabhāvaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, abhāvasvabhāvaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ (ŚsP_II-3_226) labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā smṛtyupasthānaśūnyataiva svadhiṣṭhitā bhaviṣyati, samyakprahāṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, ṛddhipādaśūnyataiva svadhiṣṭhitā bhaviṣyati, indriyaśūnyataiva svadhiṣṭhitā bhaviṣyati, balaśūnyataiva svadhiṣṭhitā bhaviṣyati, bodhyaṅgaśūnyataiva svadhiṣṭhitā bhaviṣyati, āryāṣṭāṅgamārgaśūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vāryasatyaśūnyataiva svadhiṣṭhitā bhaviṣyati, dhyānaśūnyataiva svadhiṣṭhitā bhaviṣyati, apramāṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, ārūpyasamāpattiśūnyataiva svadhiṣṭhitā bhaviṣyati, vimokṣaśūnyataiva svadhiṣṭhitā bhaviṣyati, anupūrvavihārasamāpattiśūnyataiva svadhiṣṭhitā bhaviṣyati, śūnyatānimittāpraṇihitavimokṣamukhaśūnyataiva svadhiṣṭhitā bhaviṣyati, abhijñāśūnyataiva svadhiṣṭhitā bhaviṣyati, samādhiśūnyataiva svadhiṣṭhitā bhaviṣyati, dhāraṇīmukhaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā tathāgatabalaśūnyataiva svadhiṣṭhitā bhaviṣyati, vaiśāradyaśūnyataiva svadhiṣṭhitā bhaviṣyati, pratisaṃvicchūnyataiva svadhiṣṭhitā bhaviṣyati, mahāmaitrīśūnyataiva svadhiṣṭhitā bhaviṣyati, mahākaruṇāśūnyataiva svadhiṣṭhitā bhaviṣyati, āveṇikabuddhadharmaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā sarvajñatāśūnyataiva svadhiṣṭhitā bhaviṣyati, mārgākārajñatāśūnyataiva svadhiṣṭhitā bhaviṣyati, sarvākārajñatāśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo na saṃvidyate, yena cāvatāraṃ labhe caran, yatra cāvatāraṃ labheram, yasya cāvatāraṃ labheran.

na khalu punaḥ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ manusyā vāmanuṣyā vāvatāraṃ prekṣāvatāragaveṣy avatāraṃ lapsyate. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā sarvasattvānām antike (ŚsP_II-3_227) maitrīkaruṇāmuditopekṣāsu bhāvitā tac cānupalambhayogena. na ca sa kulaputro vā kuladuhitaro vā viṣamā parihāreṇa kālaṃ bhaviṣyati.

tat kasya hetoḥ? tathā hi taiḥ kulaputrair vā kuladuhitṛbhir vā dānapāramitāyāṃ caradbhiḥ sarvasattvā samyakparihāreṇa nopasthitā yo vā kauśika trisāhasramahāsāhasre lokadhātau, cāturmahārājakāyikā devāḥ trāyastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devāḥ brahmakāyikā devā brahmapārṣadyā devā brahmapurohitā devā mahābrahmā devā ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devā anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ, yaiś ca devaputrair iyaṃ prajñāpāramitā na srutā nodgṛhītā na dhāritā paryavāptā tair devaputrair iyaṃ prajñāpāramitā śrotavyodgṛhītavyā dhārayitavyā paryavāptavyā yoniso manasikartavyā sarvākārajñatācittena cāvirahitena bhavitavyam.

punar aparaṃ kauśika ye kulaputrāḥ kuladuhitaraś cemāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti paryavāpsyanti yonisaś ca manasikariṣyanti sarvākārajñatācittena cāvirahito bhaviṣyanti.

na khalu punas teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca śūnyāgāragatānāṃ vābhyavakāśagatānāṃ cotpathagatānāṃ vā bhayaṃ vā stambhitatvaṃ vā bhaviṣyanti. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś cādhyātmaśūnyatāsu bhāvitā tac cānupalambhayogena, bahirdhāśūnyatāsu bhāvitā tac cānupalambhayogena, adhyātmabahirdhāśūnyatāsu bhāvitā tac cānupalambhayogena, śūnyatāśūnyatāsu bhāvitā tac cānupalambhayogena, mahāśūnyatāsu bhāvitā tac cānupalambhayogena, paramārthaśūnyatāsu bhāvitā tac cānupalambhayogena, saṃskṛtaśūnyatāsu bhāvitā tac cānupalambhayogena, asaṃskṛtaśūnyatāsu bhāvitā tac cānupalambhayogena, atyantaśūnyatāsu bhāvitā tac cānupalambhayogena, anavarāgraśūnyatāsu bhāvitā tac cānupalambhayogena, anavakāraśūnyatāsu bhāvitā tac cānupalambhayogena, prakṛtiśūnyatāsu bhāvitā tac cānupalambhayogena, sarvadharmaśūnyatāsu bhāvitā tac cānupalambhayogena, svalakṣaṇaśūnyatāsu bhāvitā tac cānupalambhayogena, anupalambhaśūnyatāsu bhāvitā tac cānupalambhayogena, abhāvaśūnyatāsu bhāvitā tac cānupalambhayogena, svabhāvaśūnyatāsu bhāvitā tac cānupalambhayogena, abhāvasvabhāvaśūnyatāsu bhāvitā tac cānupalambhayogena.

ŚsP_II-3_228

atha khalu tasyāṃ velāyāṃ yāvantas trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devā trāyastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devāḥ śuddhāvāsakāyikā devās te sarve bhagavantam etad avocan: vayaṃ bhagavan teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmo ya imāṃ gaṃbhīrāṃ prajñāpāramitām adhimokṣante udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yonisaś ca manasikariṣyanti, parebhyaś ca vistareṇa saṃprakāśayiṣyanti, avirahitaś ca bhaviṣyanti sarvākārajñatā manasikāreṇa. tat kasya hetoḥ? bodhisattvaṃ hi bhagavan mahāsattvam āgamya narakā ucchidyante, yamaloka ucchidyante devadāridyam ucchidyante manuṣyadāridyam ucchidyante, ityupadravopasargā sarva ucchidyante vinasyanti, na bhavanti durbhikṣakāntārāḥ sarva ucchidyante bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke purādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitāyā loke prādurbhāvo bhavati.

adhyātmaśūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāśūnyatāyā loke prādurbhāvo bhavati, paramārthaśūnyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatāyā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati, prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati.

ŚsP_II-3_229

caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati, caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati, caturṇām ṛddhipādānāṃ loke prādurbhāvo bhavati, pañcānām indriyānāṃ loke prādurbhāvo bhavati, pañcānāṃ balānāṃ loke prādurbhāvo bhavati, saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇām āryasatyānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, caturṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati, navānām anupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, trayāṇāṃ vimokṣamukhānāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati, sarvasamādhīnāṃ loke prādurbhāvo bhavati, sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhavati, sarvajñatāyā loke prādurbhāvo bhavati, mārgākārajñatāyā loke prādurbhāvo bhavati, sarvākārajñatāyā loke prādurbhāvo bhavati.

bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante, rājānaś cakravartinaḥ prajñāyante, cāturmahārajakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhāsvara devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, (ŚsP_II-3_230) atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante,

bodhisattvaṃ mahāsattvam āgamya srotaāpattiphalaṃ prajñāyate, srotaāpanno prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, sakṛdāgāmī prajñāyate, anāgāmiphalaṃ prajñāyate, anāgāmī prajñāyate, arhattvaṃ prajñāyate, arhan prajñāyate, pratyekabodhiḥ prajñāyate, pratyekabuddhaḥ prajñāyate, bodhisattvaṃ mahāsattvam āgamya sattvaḥ paripākaḥ prajñāyate, buddhakṣetrapariśuddhiṃ prajñāyate, tathāgatā arhata samyaksaṃbuddhā loke prajñāyante, dharmacakrapravartaṃ prajñāyate, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate.

anena ca bhagavan paryāyeṇa bodhisattvasya mahāsattvasya sadevamānuṣāsureṇa lokena rakṣāvaraṇaguptiḥ saṃvidhyatavyā.

evam ukte bhagavāṃc chakraṃ devānām indram etad avocat: evam etad kauśika evam etad, bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitāyā loke prādurbhāvo bhavati.

adhyātmasūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāśūnyatāyā loke prādurbhāvo bhavati, paramārthaśūnyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatāyā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati, prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatāyā (ŚsP_II-3_231) loke prādurbhāvo bhavati.

caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati, caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati, caturṇām ṛddhipādānāṃ loke prādurbhāvo bhavati, pañcānām indriyānāṃ loke prādurbhāvo bhavati, pañcānāṃ balānāṃ loke prādurbhāvo bhavati, saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇām āryasatyānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇam ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati, navānām anupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, trayāṇāṃ vimokṣamukhānāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati, sarvasamādhīnāṃ loke prādurbhāvo bhavati, sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhavati, sarvajñatāyā loke prādurbhāvo bhavati, mārgākārajñatāyā loke prādurbhāvo bhavati, sarvākārajñatāyā loke prādurbhāvo bhavati.

bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante, rājānaś cakravartinaḥ prajñāyante, cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, parītābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parītaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parītabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ (ŚsP_II-3_232) prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante.

bodhisattvaṃ mahāsattvam āgamya srotaāpattiphalaṃ prajñāyate, srotaāpannaḥ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, sakṛdāgāmī prajñāyate, anāgāmiphalaṃ prajñāyate, anāgāmī prajñāyate, arhattvaṃ prajñāyate, arhan prajñāyate, pratyekabodhiḥ prajñāyate, pratyekabuddhaḥ prajñāyate.

bodhisattvaṃ mahāsattvam āgamya sattvaḥ paripākaḥ prajñāyate, buddhakṣetrapariśuddhiḥ prajñāyate, tathāgatā arhanta samyaksaṃbuddhā loke prajñāyante, dharmacakrapravartanaṃ prajñāyate, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate.

tasmād bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena satkartavyā gurukartavyā mānayitavyāḥ pūjayitavyāḥ, satatasamitaṃ cāsya rakṣāvaraṇaguptiḥ saṃvidhātavyā, mānsa kauśika satkartavyaṃ gurukartavyaṃ mānayitavyaṃ manyate, bodhisattvaṃ mahāsattvaṃ satkartavyaṃ gurukartavyaṃ mānayitavyaṃ pūjayitavyaṃ manyet.

tasmād bodhisattvo mahāsattvaḥ sadevamānuṣāsureṇa lokena satkartavyo gurukartavyo mānayitavyaḥ pūjayītavyaḥ satatasamitaṃ cāsya rakṣāvaraṇaguptiḥ saṃvidhātavyā, yac ca kauśikāyaṃ trisāhasramahāsāhasro

lokadhātuḥ paripūrṇe bhavec chrāvakapratyekabuddhais tad yathā pi nāma naḍavanaṃ vā ikṣvanaṃ vā śaravanaṃ vā śāravanaṃ vā śārivanaṃ vā tilavanaṃ vā tan kaścid eva kulaputro vā kuladuhitā vā yavajjīvaṃ satkuryāt mānayet pūjayet sarvopakaraṇair yaś caikaṃ bodhisattvaṃ mahāsattvaṃ prathamacittotpādikaṃ ṣaḍbhiḥ pāramitābhir avirahitaṃ satkuryād gurukuryāt mānayet pūjayed ayam ayam eva tato bahutato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? na khalu punaḥ kauśika tāṃc chrāvakapratyekabuddhān āgamya bodhisattvo mahāsattvo loke prajñāyate, na tathāgato 'rhan samyaksaṃbuddho loke prajñāyate.

bodhisattvaṃ punaḥ kauśika mahāsattvam āgamya sarvaśrāvakapratyekabuddho loke prajñāyate, tathāgatā arhantaḥ samyaksaṃbuddhā loke prajñāyate. tasmāt tarhi kauśika sadevamānuṣāsureṇa lokena bodhisattvo mahāsattvaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ satatasamitaṃ cāsyā rakṣāvaraṇaguptiḥ saṃvidhātavyā.

śatasāhasryāḥ prajñāpāramitāyāḥ parivartaḥ ṣoḍaśamaḥ

Śatasāhasrikā Prajñāpāramitā II-4

[K. 171a1, N. 326b5, T. 266a1, P. A-156a6, Ch. 557b13] atha khalu śakro devāṇām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvac ceyaṃ bodhisattvā mahāsattvāḥ prajñāpāramitām udgṛhṇanto dhārayanto vācayantaḥ paryavāpnuvanto yoniśaś ca manasikurvanta iha dhārmikān guṇān parigṛhṇanti sattvāṃś ca paripācayanti, buddhakṣetraṃ pariśodhayanti buddhakṣetrād buddhakṣetraṃ saṃkrāmanti, buddhān bhagavataḥ paryupāsīnāḥ yaiś ca kuśalamūlair ākāṅkṣanti tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tān yeṣāṃ kuśalamūlāni samṛdhyanti yac ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇvati sa tāvan na vipramuṣyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā bhavanti, kulasaṃpadaṃ ca parigṛhṇanti, jananīsaṃpadaṃ ca parigṛhṇanti, janmasaṃpadaṃ ca parigṛhṇanti parivārasaṃpadaṃ ca parigṛhṇanti lakṣaṇasaṃpadaṃ ca parigṛhṇanti, prabhāsaṃpadaṃ parigṛhṇanti, cakṣuḥsaṃpadaṃ ca parigṛhṇanti svarasaṃpadaṃ ca parigṛhṇanti samādhisaṃpadaṃ ca parigṛhṇanti dhāraṇīsaṃpadaṃ ca parigṛhṇanti upāyakauśalyena cātmānaṃ buddhavigraham abhinirmāya lokadhātor lokadhātuṃ saṃkrāmanti, yatra buddhānāṃ bhagavatām anutpādaḥ prādurbhāvo nāsti, te tatra gatvā dānapāramitāyā varṇaṃ bhāṣante, śīlapāramitāyā varṇaṃ bhāṣante, kṣāntipāramitāyā varṇaṃ bhāṣante, vīryapāramitāyā varṇaṃ bhāṣante, dhyānapāramitāyā varṇaṃ bhāṣante, prajñāpāramitāyā varṇaṃ bhāṣante.

adhyātmaśūnyatāyā varṇaṃ bhāṣante, bahirdhāśūnyatāyā varṇaṃ bhāṣante, adhyātmabahirdhāśūnyatāyā varṇaṃ bhāṣante, śūnyatāśūnyatāyā varṇaṃ bhāṣante, mahāśūnyatāyā varṇaṃ bhāṣante, paramārthaśūnyatāyā varṇaṃ bhāṣante, saṃskṛtaśūnyatāyā varṇaṃ bhāṣante, asaṃskṛtaśūnyatāyā varṇaṃ bhāṣante, atyantaśūnyatāyā varṇaṃ bhāṣante, anavarāgraśūnyatāyā varṇaṃ bhāṣante, anavakāraśūnyatāyā varṇaṃ bhāṣante, prakṛtiśūnyatāyā varṇaṃ bhāṣante, sarvadharmaśūnyatāyā varṇaṃ bhāṣante, svalakṣaṇaśūnyatāyā (ŚsP_II-4_2) varṇaṃ bhāṣante, anupalambhaśūnyatāyā varṇaṃ bhāṣante, abhāvaśūnyatāyā varṇaṃ bhāsante, svabhāvaśūnyatāyā varṇaṃ bhāṣante, abhāvasvabhāvaśūnyatāyā varṇaṃ bhāṣante.

caturṇāṃ dhyānānāṃ varṇaṃ bhāṣante, caturṇām apramāṇānāṃ varṇaṃ bhāṣante, catasṛṇām ārūpyasamāpattīnāṃ varṇaṃ bhāṣante, pañcānām abhijñānāṃ varṇaṃ bhāṣante, caturṇāṃ smṛtyupasthānānāṃ varṇaṃ bhāṣante, caturṇāṃ samyakprahāṇānāṃ varṇaṃ bhāṣante, caturṇām ṛddhipādānāṃ varṇaṃ bhāṣante, pañcānām indriyāṇāṃ varṇaṃ bhāṣante, pañcānāṃ balānāṃ varṇaṃ bhāṣante, saptānāṃ bodhyaṅgānāṃ varṇaṃ bhāṣante, āryāṣṭāṅgasya mārgasya varṇaṃ bhāṣante, caturṇām āryasatyānāṃ varṇaṃ bhāṣante, aṣṭānāṃ vimokṣāṇāṃ varṇaṃ bhāṣante, navānupūrvavihārasamāpattīnāṃ varṇaṃ bhāṣante, śūnyatānimittāpraṇihitavimokṣamukhānāṃ varṇaṃ bhāṣante, samādhīnaṃ varṇaṃ bhāṣante, dhāraṇīmukhānāṃ varṇaṃ bhāṣante, daśānāṃ tathāgatabalānāṃ varṇaṃ bhāṣante, caturṇāṃ vaiśāradyānāṃ varṇaṃ bhāṣante, catasṛṇāṃ pratisaṃvidāṃ varṇaṃ bhāsante, mahāmaitryā varṇaṃ bhāṣante, mahākaruṇāyā varṇaṃ bhāṣante, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ varṇaṃ bhāṣante. upāyakauśalyena ca sattvebhyo dharmaṃ deśayanti triṣu ca yāneṣu sattvān vinayanti, śrāvakayāne pratyekabuddhayāne mahāyāne.

atha śakro devānām indraḥ punar bhagavantam etad avocat: āścaryaṃ bhagavan yāvac cedaṃ prajñāpāramitayā parigṛhītayā sarvāḥ ṣaṭ pāramitāḥ parigṛhītā bhavanti.

adhyātmaśūnyatāḥ parigṛhītā bhavanti, bahirdhāśūnyatāḥ parigṛhītā bhavanti, adhyātmabahirdhāśūnyatāḥ parigṛhītā bhavanti, śūnyatāśūnyatāḥ parigṛhītā bhavanti, mahāśūnyatāḥ parigṛhītā bhavanti, paramārthaśūnyatāḥ parigṛhītā bhavanti, saṃskṛtaśūnyatāḥ parigṛhītā bhavanti, asaṃskṛtaśūnyatāḥ parigṛhītā bhavanti, atyantaśūnyatāḥ parigṛhītā bhavanti, anavarāgraśūnyatāḥ parigṛhītā bhavanti, anavakāraśūnyatāḥ parigṛhitā bhavanti, prakṛtiśūnyatāḥ parigṛhītā bhavanti, sarvadharmaśūnyatāḥ parigṛhītā bhavanti, svalakṣaṇaśūnyatāḥ parigṛhītā bhavanti, anupalambhaśūnyatāḥ parigṛhītā bhavanti, abhāvaśūnyatāḥ parigṛhītā bhavanti, svabhāvaśūnyatāḥ parigṛhītā bhavanti, abhāvasvabhāvaśūnyatāḥ parigṛhītā bhavanti.

smṛtyupasthānāni parigṛhītāni bhavanti, samyakprahāṇāni parigṛhītāni (ŚsP_II-4_3) bhavanti, ṛddhipādāḥ parigṛhītā bhavanti, indriyāṇi parigṛhītāni bhavanti, balāni parigṛhītāni bhavanti, bodhyaṅgāni parigṛhītāni bhavanti, āryāṣṭāṅgo mārgaḥ parigṛhīto bhavati, āryasatyāni parigṛhītāni bhavanti, dhyānāni parigṛhītāni bhavanti, apramāṇāni parigṛhītāni bhavanti, ārūpyasamāpattayaḥ parigṛhītā bhavanti, vimokṣāḥ parigṛhītā bhavanti, anupūrvavihārasamāpattayaḥ parigṛhītā bhavanti, śūnyatānimittāpraṇihitavimokṣamukhāni parigṛhītāni bhavanti, abhijñāḥ parigṛhītā bhavanti, samādhayaḥ parigṛhītā bhavanti, dhāraṇīmukhāni parigṛhītāni bhavanti, tathāgatabalāni parigṛhītāni bhavanti, vaiśāradyāni parigṛhītani bhavanti, pratisaṃvidaḥ parigṛhītā bhavanti, mahāmaitrī parigṛhītā bhavati, mahākaruṇā parigṛhītā bhavanti, āveṇikabuddhadharmāḥ parigṛhītā bhavanti, srotraāpattiphalaṃ parigṛhītaṃ bhavati, sakṛdāgāmiphalaṃ parigṛhītaṃ bhavati, anāgāmiphalaṃ parigṛhītaṃ bhavati, arhattvaṃ parigṛhītaṃ bhavati, pratyekabodhiḥ parigṛhītā bhavati, mārgākārajñatā parigṛhītā bhavati, sarvākārajñatā parigṛhītā bhavati.

evam ukte bhagavāñ chakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, prajñāpāramitayā kauśika parigṛhītayā sarvāḥ ṣaṭ pāramitāḥ parigṛhītā bhavanti.

adhyātmaśūnyatā parigṛhītā bhavati, bahirdhāśūnyatā parigṛhītā bhavati, adhyātmabahirdhāśūnyatā parigṛhītā bhavati, śūnyatāśūnyatā parigṛhītā bhavati, mahāśūnyatā parigṛhītā bhavati, paramārthaśūnyatā parigṛhītā bhavati, saṃskṛtaśūnyatā parigṛhītā bhavati, asaṃskṛtaśūnyatā parigṛhītā bhavati, atyantaśūnyatā parigṛhītā bhavati, anavarāgraśūnyatā parigṛhitā bhavati, anavakāraśūnyatā parigṛhītā bhavati, prakṛtiśūnyatā parigṛhītā bhavati, sarvadharmaśūnyatā parigṛhītā bhavati, svalakṣaṇaśūnyatā parigṛhītā bhavati, anupalambhaśūnyatā parigṛhītā bhavati, abhāvaśūnyatā parigṛhītā bhavati, svabhāvaśūnyatā parigṛhītā bhavati, abhāvasvabhāvaśūnyatā parigṛhītā bhavati.

smṛtyupasthānāni parigṛhītāni bhavanti, samyakprahāṇāni parigṛhītāni bhavanti, ṛddhipādāḥ parigṛhītā bhavanti, indriyāṇi parigṛhītāni bhavanti, balāni parigṛhītāni bhavanti, bodhyaṅgāni parigṛhītāni bhavanti, āryāṣṭāṅgo mārgaḥ parigṛhīto bhavanti, āryasatyāni parigṛhītāni bhavanti, dhyānāni parigṛhītāni bhavanti, apramāṇāni parigṛhītāni bhavanti, ārūpyasamāpattayaḥ parigṛhītā bhavanti, vimokṣāḥ parigṛhītā bhavanti, anupūrvavihārasamāpattayaḥ (ŚsP_II-4_4) parigṛhītā bhavanti, śūnyatānimittāpraṇihitavimokṣamukhāni parigṛhītāni bhavanti, abhijñāḥ parigṛhītā bhavanti, samādhayaḥ parigṛhītā bhavanti, dhāraṇīmukhāni parigṛhītāni bhavanti, tathāgatabalāni parigṛhītāni bhavanti, vaiśāradyāni parigṛhītāni bhavanti, pratisaṃvidaḥ parigṛhītā bhavanti, mahāmaitrī parigṛhītā bhavati, mahākaruṇā parigṛhītā bhavati, āveṇikabuddhadharmāḥ parigṛhītā bhavanti, srotaāpattiphalaṃ parigṛhītaṃ bhavati, sakṛdāgāmiphalaṃ parigṛhītaṃ bhavati, anāgāmiphalaṃ parigṛhītaṃ bhavati, arhattvaṃ parigṛhītaṃ bhavati, pratyekabodhiḥ parigṛhītā bhavati, mārgākārajñatā parigṛhītā bhavati, sarvākārajñatā parigṛhītā bhavati.

[K. 171b14, N. 328b2, T. 267a12, P. 160a1, Ch. 559c16] punar aparaṃ kauśika prajñāpāramitayā parigṛhītayā dhārayitayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā yāṅ guṇān sa kulaputro vā kuladuhitā vā dṛṣṭidhārmikān parigṛhṇāti, tāṃc chṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ, evaṃ bhagavann iti śakro devānām indro bhagavataḥ pratyaśroṣīt, bhagavāṃs tam etad avocat: yo hi kaścit kauśika anyatīrthikacarakaparivrājako māro vā mārakāyikā vā devatā adhimānikā vā pudgalā imāṃ prajñāpāramitāṃ vigrahītukāmā bhaviṣyanti vivecayitukamā bhaviṣyanti vivaditukāmā bhaviṣyanti virodhayitukāmā bhaviṣyanti teṣāṃ vigrahītukāmānāṃ vivecayitukamānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahavivecanavivādavirodhāḥ kṣipram eva punar evāntardhānāt pralayaṃ yāsyanti, teṣāṃ vigrahītukāmānāṃ vivecayitukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ te 'bhiprāyā na paripūrayiṣyanti. tat kasya hetoḥ? tathā hi kauśika bodhisattvena mahāsattvena dīrgharātraṃ dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā, yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ kalahabhaṇḍanavigrahavivādān āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate sattvā dānapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ dauḥśīlyam āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate sattvāḥ śīlapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ krodhavyāpādavihiṃsā āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān (ŚsP_II-4_5) dharmān parityajyate sattvāḥ kṣāntipāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ kausīdyam āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate sattvā vīryapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ vikṣepam āpadyate, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate satttvā dhyānapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ dauṣprajñām āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate satttvāḥ prajñānapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte kauśika sattvāḥ saṃsāre saṃsāranti yad utānuśayaparyutthāne na tān bodhisattvena mahāsattvenopāyakauśalena, teṣāṃ sattvānām anuśayaparyutthānaṃ vigṛhyate sattvāś caturṣu dhyāneṣu pratiṣṭhāpitāś caturṣv apramāṇeṣu samādāpitāś catasṛṣv ārūpyasamāpattiṣu samādāpitā pañcasv abhijñāsu samādāpitāḥ caturṣu smṛtyupasthāneṣu amādāpitāś caturṣu samyakprahāṇeṣu samādāpitāḥ caturṣv ṛddhipādeṣu samāpitāḥ pañcasv indriyeṣu samādāpitāḥ pañcasu baleṣu samādāpitāḥ saptasu bodhyaṅgeṣu samādāpitāḥ āryāṣṭāṅge mārge samādāpitāś caturṣv āryasatyeṣu samādāpitāḥ, navasv anupūrvavihārasamāpattiṣu pratiṣṭhāpitāḥ sarvasamādhiṣu samādāpitāḥ sarvadhāraṇīmukheṣu samādāpitāḥ, daśasu tathāgatabaleṣu samādāpitāḥ caturṣu vaiśāradyeṣu pratiṣṭhāpitāḥ, catasṛṣu pratisaṃvitsu pratiṣṭhāpitāḥ, mahāmaitryāṃ pratiṣṭhāpitāḥ, mahākaruṇāyāṃ pratiṣṭhāpitāḥ, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu samādāpitāḥ, srotaāpattiphale pratiṣṭhāpitāḥ, sakṛdāgāmiphale pratiṣṭhāpitāḥ, anāgāmiphale pratiṣṭhāpitāḥ, arhattve pratiṣṭhāpitāḥ pratyekabodhau pratiṣṭhāpitāḥ, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāḥ.

ime te kauśika bodhisattvasya mahāsattvasya bodhisattvacārikāṃ caratā dṛṣṭadhārmikā na guṇānuśaṃsā bhaviṣyanti, saṃparāye cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartya sattvānyathāpratiṣṭhāne pratiṣṭhāpyānupadhiśeṣe nirvāṇadhātau parinirvāsyati.

ime kauśika bodhisattvasya mahāsattvasya sāṃparāyikā guṇānuśaṃsā bhaviṣyanti.

[K. 172al0, N. 329b3, T. 268a5, P. 161b5, Ch. 560bl7] punar aparaṃ kauśika kulaputro vā kuladuhitā vā yasmin pṛthivīpradeśe imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati (ŚsP_II-4_6) yoniśaś ca manasikariṣyati, na tatra pṛthivīpradeśe māro vā mārakāyikā vā devatā anyatīrthikā vā parivrājakā ādhimānika vā pudgalāḥ śakṣyanty asyāḥ prajñāpāramitāyā vigrahāya vā vivādāya vā virodhāya vāntardhānāya vā parākramitum uttare ca teṣāṃ guṇānuśaṃsā bhaviṣyanti. yadāsyāḥ prajñāpāramitāyāḥ śravaṇagrahaṇabhāvanābhir anupūrveṇa tribhir yānair niryāya duḥkhasyāntaṃ kariṣyanti, tad yathāpi nāma kauśika maghinām auṣadhīḥ sarvaviṣapraśamaṇī tatrāśīviṣeṇa vā jantunā vā kṣudhābhibhūtenāhārānveṣiṇā kiṃcid eva prāṇijātaṃ dṛṣṭaṃ bhavet. sa tat prāṇakajātaṃ khāditukāmatayānugacchet. atha tat prāṇakajātaṃ maraṇabhayabhītaṃ yena sā maghī nām' auṣadhis tenopasaṃkrāman tataḥ sa āśīviṣas tasyā auṣadhyā gandhenaiva pratyudāvartitavyaṃ manyeta. tat kasya hetoḥ? tathā hi tasyā auṣadhyā bhaiṣajyaguṇo yaṃ tasyāśīviṣasya tad viṣam abhibhavaty eva balavatī hi kauśika sā maghī auṣadhiḥ.

evam eva kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyanti paryavāpsyati yoniśaś ca manasikariṣyati, tatra kauśika ya utpannotpannā vigrahavivādavirodhā bhaviṣyanti, te prajñāpāramitāyās tejasā prajñāpāramitāyā balena kṣipram evāntardhāsyanti, upaśamiṣyanti, yato yata evotpatsyante tatra tatraivāntardhāsyanti, na vivardhayiṣyante. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitā sarveṣāṃ pāpakānāṃ dharmāṇām upaśamayitrī na vivardhikā yad uta rāgadveṣamohāṇām upaśamayitrī na vivardhikā.

avidyāyā upaśamayitrī na vivardhikā, saṃskārāṇām upaśamayitrī na vivardhikā, vijñānasyopaśamayitrī na vivardhikā, nāmarūpasyopaśamayitrī na vivardhikā, ṣaḍāyatanasyopaśamayitrī na vivardhikā, sparśasyopaśamayitrī na vivardhikā, vedanāyā upasamayītri na vivardhikā, tṛṣṇāyā upaśamayitrī na vivardhikā, upādānasyopaśamayitrī na vivardhikā, bhavasyopaśamayitrī na vivardhikā, jāter upaśamayitrī na vivardhikā, jarāmaraṇasyopaśamayitrī na vivardhikā.

svakaparidevaduḥkhadaurmaṇasyopāyāsānām upaśamayitrī na vivardhikā, yāvat kevalasya mahato duḥkhaskandhasyopaśamayitri na vivardhikā, nīvaraṇānām upaśamayitrī na vivardhikā, āvaraṇānām upasamayitri na vivardhikā, anuśayānām upaśamayitrī na vivardhikā, paryutthānānām upaśamayitrī na vivardhikā, anātmadṛṣṭer upaśamayitrī (ŚsP_II-4_7) na vivardhikā, sattvadṛṣṭer upaśamayitrī na vivardhikā, jīvadṛṣṭer upaśamayitrī na vivardhikā, jantudṛṣṭer upaśamayitrī na vivardhikā, poṣadṛṣṭer upaśamayitrī na vivardhikā, puruṣadṛṣṭer upaśamayitrī na vivardhikā, pudgaladṛṣṭer upaśamayitrī na vivardhikā, manujadṛṣṭer upaśamayitri na vivardhikā, mānavadṛṣṭer upaśamayitrīna vivardhikā, kārakadṛṣṭer upaśamayitrī na vivardhikā, vedakadṛṣṭer upaśamayitrī na vivardhikā, jānakadṛṣṭer upaśamayitrī na vivardhikā, paśyakadṛṣṭer upaśamayitrī na vivardhikā, ucchedakadṛṣṭer upaśamayitrī na vivardhikā, śāśvatadṛṣṭer upaśamayitrī na vivardhikā, astidṛṣṭer upaśamayitrī na vivardhikā, nāstidṛṣṭer upaśamayitrī na vivardhikā, sarvadṛṣṭigatānām upaśamayitrī na vivardhikā, mātsaryasyopaśamayitrī na vivardhikā, dauśīlyasyopaśamayitrī na vivardhikā, vyāpādasyopaśamayitrī na vivardhikā, kauśīdyasyopaśamayitrī na vivardhikā, vikṣepasyopaśamayitrī na vivardhikā, dauṣprajñasyopaśamayitrī na vivardhikā, nityasaṃjñāyā upaśamayitrī na vivardhikā, sukhasaṃjñāyā upaśamayitri na vivardhikā, ātmasaṃjñāyā upaśamayitrī na vivardhikā, śubhasaṃjñāyā upaśamayitrī na vivardhikā, tṛṣṇāvicaritām upaśamayitrī na vivardhikā, rūpagrāhasyopaśamayitrī na vivardhikā, vedanāgrāhasyopaśamayitrī na vivardhikā, saṃjñāgrāhasyopaśamayitrī na vivardhikā, saṃskāragrāhasyopaśamayitrī na vivardhikā, vijñānagrāhasyopaśamayitrī na vivardhikā.

dānapāramitāgrāhasyopaśamayitrī na vivardhikā, śīlapāramitāgrāhasyopaśamayitrī na vivardhikā, kṣāntipāramitāgrāhasyopaśamayitrī na vivardhikā, vīryapāramitāgrāhasyopaśamayitrī na vivardhikā, dhyānapāramitāgrāhasyopaśamayitrī na vivardhikā, prajñāpāramitāgrāhasyopaśamayitrī na vivardhikā,

adhyātmaśūnyatāgrāhasyopaśamayitrī na vivardhikā, bahirdhāśūnyatāgrāhasyopaśamayitrī na vivardhikā, adhyātmabahirdhāśūnyatāgrāhasyopaśamayitrī na vivardhikā, śūnyatāśūnyatāgrāhasyopaśamayitrī na vivardhikā, mahāśūnyatāgrāhasyopaśamayitrī na vivardhikā, paramārthaśūnyatāgrāhasyopaśamayitrī na vivardhikā, saṃskṛtaśūnyatāgrāhasyopaśamayitrī na vivardhikā, asaṃskṛtaśūnyatāgrāhasyopaśamayitrī na vivardhikā, atyantaśūnyatāgrāhasyopaśamayitrī na vivardhikā, anavarāgraśūnyatāgrāhasyopaśamayitrī na vivardhikā, anavakāraśūnyatāgrāhasyopaśamayitrī na vivardhikā, prakṛtiśūnyatāgrāhasyopaśamayitrī na vivardhikā, sarvadharmaśūnyatāgrāhasyopaśamayitrī (ŚsP_II-4_8) na vivardhikā, svalakṣaṇaśūnyatāgrāhasyopaśamayitrī na vivardhikā, anupalambhaśūnyatāgrāhasyopayśamayitrī na vivardhikā, abhāvaśūnyatāgrāhasyopaśamayitrī na vivardhikā, svabhāvaśūnyatāgrāhasyopaśamayitrī na vivardhikā, abhāvasvabhāvaśūnyatāgrāhasyopaśamayitrī na vivardhikā.

smṛtyupasthānagrāhasyopaśamayitrī na vivardhikā, samyakprahāṇagrāhasyopaśamayitrī na vivardhikā, ṛddhipādagrāhasyopaśamayitrī na vivardhikā, indriyagrāhasyopaśamayitrī na vivardhikā, balagrāhasyopaśamayitrī na vivardhikā, bodhyaṅgagrāhasyopaśamayitrī na vivardhikā, āryāṣṭāṅgamārgagrāhasyopaśamayitrī na vivardhikā, āryasatyagrāhasyopaśamayitrī na vivardhikā, dhyānagrāhasyopaśamayitrī na vivardhikā, apramāṇagrāhasyopaśamayitrī na vivardhikā, ārūpyasamāpattigrāhayopaśamayitrī na vivardhikā, vimokṣagrāhasyopaśamayitrī na vivardhikā, anupūrvavihārasamāpattigrāhasyopaśamayitrī na vivardhikā, śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñāgrāhasyopaśamayitrī na vivardhikā, samādhigrāhasyopaśamayitrī na vivardhikā, dhāraṇīmukhagrāhasyopaśamayitrī na vivardhikā, tathāgatabalagrāhasyopaśamayitrī na vivardhikā, vaiśāradyagrāhasyopasamayitrī na vivardhikā, pratisaṃvidgrāhasyopaśamayitrī na vivardhikā, mahāmaitrīgrāhasyopaśamayitrī na vivardhikā, mahākaruṇāgrāhasyopaśamayitrī na vivardhikā, āveṇikabuddhadharmagrāhasyopaśamayitrī na vivardhikā, sarvajñatāgrāhasyopaśamayitrī na vivardhikā, mārgākārajñatāgrāhasyopaśamayitrī na vivardhikā, sarvākārajñatāgrāhasyopaśamayitrī na vivardhikā, nirvāṇagrāhasyopaśamayitrī na vivardhikā.

[K. 172b20, N. 331b1, T. 269b4, P. 165a3, Ch. 561c7] eteṣāṃ kauśika sarvesāṃ mārakāyikānāṃ dharmāṇām iyaṃ prajñāpāramitopaśamayitrī na vivardhikā, yāvanta kauśika trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ śakraś ca devānām indro brahmānaś ca sahāpatiḥ ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devāḥ śuddhāvāso devāḥ, te sarve tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyanti, yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaś ca manasikariṣyanti.

sa punar akuśalebhayaś ca dharmebhyaḥ parihāsyate, kuśalair dharmair (ŚsP_II-4_9) vivardhiṣyate, yad uta dānapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, śīlapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, kṣāntipāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, vīryapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, dhyānapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, prajñāpāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena.

adhyātmaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, bahirdhāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, adhyātmabahirdhāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, śūnyatāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, mahāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, paramārthaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, saṃskṛtaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, asaṃskṛtaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, atyantaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, anavarāgraśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, anavakāraśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, prakṛtiśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, sarvadharmaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, svalakṣaṇaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, anupalambhaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, abhāvaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, svabhāvaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, abhāvasvabhāvaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena.

smṛtyupasthānair vivardhiṣyate na parihāsyate 'nupalambhayogena, samyakprahāṇair vivardhiṣyate na parihāsyate 'nupalambhayogena, ṛddhipādair vivardhiṣyate na parihāsyate 'nupalambhayogena, indriyair vivardhiṣyate na parihāsyate 'nupalambhayogena, balair vivardhiṣyate na parihāsyate 'nupalambhayogena, bodhyaṅgair vivardhiṣyate na parihāsyate 'nupalambhayogena, āryāṣṭāṅgena mārgena vivardhiṣyate na parihāsyate 'nupalambhayogena, āryasatyair vivardhiṣyate na parihāsyate 'nupalambhayogena, dhyānair vivardhiṣyate na parihāsyate 'nupalambhayogena, apramāṇair vivardhiṣyate na parihāsyate 'nupalambhayogena, ārūpyasamāpattibhir vivardhiṣyate na parihāsyate 'nupalambhayogena, vimokṣair vivardhiṣyate (ŚsP_II-4_10) na parihāsyate 'nupalambhayogena, anupūrvavihārasamāpattibhir vivardhiṣyate na parihāsyate 'nupalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhair vivardhiṣyate na parihāsyate 'nupalambhayogena, abhijñābhir vivardhiṣyate na parihāsyate 'nupalambhayogena, samādhibhir vivardhiṣyate na parihāsyate 'nupalambhayogena, dhāraṇīmukhair vivardhiṣyate na parihāsyate 'nupalambhayogena, tathāgatabalair vivardhiṣyate na parihāsyate 'nupalambhayogena, vaiśāradyair vivardhiṣyate na parihāsyate 'nupalambhayogena, pratisaṃvidbhir vivardhiṣyate na parihāsyate 'nupalambhayogena, mahāmaitryā vivardhiṣyate na parihāsyate 'nupalambhayogena, mahākaruṇayā vivardhiṣyate na parihāsyate 'nupalambhayogena, āveṇikabuddhadharmair vivardhiṣyate na parihāsyate 'nupalambhayogena, sarvajñatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, mārgākārajñatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, sarvākārajñatayā vivardhiṣyate na parihāsyate 'nupalambhayogena.

[K. 173a17, N. 332b3, T, 27Oa12, P. 167a7, Ch. 562a21] sa ādeyavacanaś ca bhaviṣyati mitavacanas ca bhaviṣyati na ca vikīrṇavacano bhaviṣyati na krodhābhibhūto bhaviṣyati, na mānābhibhūto bhaviṣyati, na matsaro bhaviṣyati, nerṣyāluko bhaviṣyati,

ātmanā ca praṇātipātāt prativirato bhaviṣyati, parāṃś ca prāṇātipātavairamaṇyāṃ samādāpayati, prāṇātipātavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye prāṇātipātāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cādattādānāt prativirato bhaviṣyati, parāṃś cādattādānavairamaṇyāṃ samādāpayiṣyati. adattādānavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'dattādānāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca kāmamithyācārāt prativirato bhaviṣyati. parāṃś ca kāmamithyācāravairamaṇyāṃ samādāpayiṣyati kāmamithyācāraviramaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye kāmamithyācārāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mṛṣāvādāt prativirato bhaviṣyati. parāṃś ca mṛṣāvādavairamaṇyāṃ samādāpayiṣyati mṛṣāvādavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye mṛṣāvādāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca paiśunyāt prativirato bhaviṣyati, parāṃś ca paiśunyavairamaṇyāṃ samādāpayiṣyati, paiśunyavairamaṇyāś ca varṇaṃ bhāṣiṣyati, ye cānye (ŚsP_II-4_11) paiśūnyāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca pāruṣyāt prativirato bhaviṣyati, parāṃś ca pāruṣyavairamaṇyāṃ samādāyati, pārūṣyavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye pāruṣyāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca saṃbhinnapralāpāt prativirato bhaviṣyati, parāṃś ca saṃbhinnapralāpavairamaṇyāṃ samādāpayiṣyati, saṃbhinnapralāpavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye saṃvinnapralāpāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cābhidhyāyāḥ prativirato bhaviṣyati, parāṃś cābhidhyāvairamaṇyāṃ samādāpayiṣyati, abhidhyāvairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'bhidhyāyāḥ prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca vyāpādāt prativirato bhaviṣyati, parāṃś ca vyāpādavairamaṇyāṃ samādāpayati, vyāpādavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye vyāpādāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mithyādṛṣṭeḥ prativirato bhaviṣyati, parāṃś ca mithyādṛṣṭivairamaṇyāṃ samādāpayati, mithyādṛṣṭivairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye mithyādṛṣṭeḥ prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca dānapāramitāyāṃ vartiṣyate, parāṃś ca dānapāramitāyāṃ samādāpayiṣyati, dānapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye dānapāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca śīlapāramitāyāṃ vartiṣyate, parāṃś ca śīlapāramitāyāṃ samādāpayiṣyati, śīlapāramitayāś ca varṇaṃ bhāṣiṣyate, ye cānye śīlapāramitāyāṃ vartiṣyante , teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca kṣāntipāramitāyāṃ vartiṣyate, parāṃś ca kṣāntipāramitāyāṃ samādāpayiṣyati, kṣāntipāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye kṣāntipāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca vīryapāramitāyāṃ vartiṣyate, parāṃś ca vīryapāramitāyāṃ samādāpayiṣyati, vīryapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye vīryapāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca dhyānapāramitāyāṃ vartiṣyate, parāṃś ca dhyānapāramitāyāṃ samādāpayiṣyati, dhyānapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye dhyānapāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, atmanā ca prajñāpāramitāyāṃ vartiṣyate, parāṃś ca praiñāpāramitāyāṃ (ŚsP_II-4_12) samādāpayiṣyati, prajñāpāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye prajñāpāramitāyāṃ vartiṣyante, teṣām api varṇavādi bhaviṣyati samanujñaḥ.

ātmanā cādhyātmaśūnyatāṃ bhāvayiṣyati, parāṃś cādhyātmaśūnyatāyāṃ samādāpayiṣyati, adhyātmaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'dhyātmaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca bahirdhāśūnyatāṃ bhāvayiṣyati, parāṃś ca bahirdhāśūnyatāyāṃ samādāpayiṣyati, bahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye bahirdhāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cādhyātmabahirdhāśūnyatāṃ bhāvayiṣyati, parāṃś cādhyātmabahirdhāśūnyatāyāṃ samādāpayiṣyati, adhyātmabahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'dhyātmabahirdhāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca śūnyatāśūnyatāṃ bhāvayiṣyati, parāṃś ca śūnyatāśūnyatāyāṃ samādāpayiṣyati, śūnyatāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye śūnyatāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mahāśūnyatāṃ bhāvayiṣyati, parāṃś ca mahāśūnyatāyāṃ samādāpayiṣyati, mahāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye mahāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca paramārthaśūnyatāṃ bhāvayiṣyati, parāṃś ca paramārthaśūnyatāyāṃ samādāpayiṣyati, paramārthaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye paramārthaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca saṃskṛtaśūnyatāṃ bhāvayiṣyati, parāṃś ca saṃskṛtaśūnyatāyāṃ samādāpayiṣyati, saṃskṛtaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye saṃskṛtaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāsaṃskṛtaśūnyatāṃ bhāvayiṣyati, parāṃś cāsaṃskṛtaśūnyatāyāṃ samādāpayiṣyati, asaṃskṛtaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'saṃskṛtaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cātyantaśūnyatāṃ bhāvayiṣyati, parāṃś cātyantaśūnyatāyāṃ samādāpayiṣyati, atyantaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'tyantaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cānavarāgraśūnyatāṃ bhāvayiṣyati, parāṃś cānavarāgraśūnyatāyāṃ samādāpayiṣyati, anavarāgraśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'navarāgraśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cānavakāraśūnyatāṃ bhāvayiṣyati, parāṃś (ŚsP_II-4_13) cānavakāraśūnyatāyāṃ samādāpayiṣyati, anavakāraśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'navakāraśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādi bhaviṣyati samanujñaḥ, ātmanā ca prakṛtiśūnyatāṃ bhāvayiṣyati, parāṃś ca prakṛtiśūnyatāyāṃ samādāpayiṣyati, prakṛtiśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye prakṛtiśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca sarvadharmaśūnyatāṃ bhāvayiṣyati, parāṃś ca sarvadharmaśūnyatāyāṃ samādāpayiṣyati, sarvadharmaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye sarvadharmaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca svalakṣaṇaśūnyatāṃ bhāvayiṣyati, parāṃś ca svalakṣaṇaśūnyatāyāṃ samādāpayiṣyati, svalakṣaṇaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye svalakṣaṇaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādi bhaviṣyati samanujñaḥ, ātmanā cānupalambhaśūnyatāṃ bhāvayiṣyati, parāṃś cānupalambhaśūnyatāyāṃ samādāpayiṣyati, anupalambhaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'nupalambhaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cābhāvaśūnyatāṃ bhāvayiṣyati, parāṃś cābhāvaśūnyatāyāṃ samādāpayiṣyati, abhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'bhāvaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca svabhāvaśūnyatāṃ bhāvayiṣyati, parāṃś ca svabhāvaśūnyatāyāṃ samādāpayiṣyati, svabhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye svabhāvaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cābhāvasvabhāvaśūnyatāṃ bhāvayiṣyati, parāṃś cābhāvasvabhāvaśūnyatāyāṃ samādāpayiṣyati, abhāvasvabhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'bhāvasvabhāvaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

[K. 174a11, N. 334b7, T. 272a5, P. 170b1, Ch. 564a17] ātmanā ca sarvasamādhīn samāpatsyate parāṃś ca sarvasamādhisamāpattau samādāpayiṣyati, sarvasamādhisamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye sarvasamādhīn samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca dhāraṇīpratilabdho bhāviṣyati, parāṃś ca dhāraṇīpratilambhāya samādāpayiṣyati, dhāraṇīpratilambhasya ca varṇaṃ bhāṣiṣyate, ye cānye dhāraṇīpratilambhā bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca prathamaṃ dhyānaṃ samāpatsyate, parāṃś ca prathame (ŚsP_II-4_14) dhyāne samādāpayiṣyati, prathamadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye prathamaṃ dhyānaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca dvitīyaṃ dhyānaṃ samāpatsyate, parāṃś ca dvitīye dhyāne samādāpayiṣyati, dvitīyadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye dvitīyaṃ dhyānaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca tṛtīyaṃ dhyānaṃ samāpatsyate, parāṃś ca tṛtīye dhyāne samādāpayiṣyati, tṛtīyadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye tṛtīyaṃ dhyānaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca caturthaṃ dhyānaṃ samāpatsyate, parāṃś ca caturthe dhyāne samādāpayiṣyati, caturthadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye caturthaṃ dhyānaṃ samāpatsyate teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca maitrī samāpatsyate, parāṃś ca maitrīsamāpattau samādāpayiṣyati, maitrīsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye mahāmaitrī samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca karuṇā samāpatsyate, parāṃś ca karuṇāyāṃ samādāpayiṣyati, karuṇāsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye karuṇā samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca muditāṃ samāpatsyate, parāṃś ca muditāsamāpattau samādāpayiṣyati, muditāsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye muditāṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā copekṣāṃ samāpatsyate, parāṃś copekṣāsamāpattau samādāpayiṣyati, upekṣāsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye upekṣāṃ samāpatsyate teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cākāśānantyāyatanasamāpattiṃ samāpatsyate, parāṃś cākāśānantyāyatanasamāpattau samādāpayiṣyati, ākāśānantyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye ākāśānantyāyatanaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca vijñānānantyāyatanasamāpattiṃ samāpatsyate, parāṃś ca vijñānānantyāyatanasamāpattau samādāpayiṣyati, vijñānānantyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye vijñānānantyāyatanaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cākiñcanyāyatanasamāpattiṃ samāpatsyate, parāṃś cākiñcanyāyatanasamāpattau samādāpayiṣyati, ākiñcanyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye ākiñcanyāyatanasamāpattiṃ samāpatsyante teṣām api varṇavādī bhaviṣyati (ŚsP_II-4_15) samanujñaḥ, ātmanā ca naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpatsyate, parāṃś ca naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayiṣyati, naivasaṃjñānāsaṃjñāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca catvāri smṛtyupasthānāni bhāvayiṣyati, parāṃś ca smṛtyupasthānabhāvanatāyāṃ samādāpayiṣyati, smṛtyupasthānabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye smṛtyupasthānāni bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca samyakprahāṇāni bhāvayiṣyati, parāṃś ca samyakprahāṇabhāvanatāyāṃ samādāpayiṣyati, samyakprahāṇabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye samyakprahāṇāni bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca catura ṛddhipādān bhāvayiṣyati, parāṃś ca ṛddhipādabhāvanatāyāṃ samādāpayiṣyati, ṛddhipādabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye ṛddhipādān bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca pañcendriyāṇi bhāvayiṣyati, parāṃś ca pañcendriyabhāvanatāyāṃ samādāpayiṣyati, pañcendriyabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye pañcendriyāṇi bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca pañcabalāni bhāvayiṣyati, parāṃś ca balabhāvanatāyāṃ samādāpayiṣyati, balabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye balāni bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca saptabodhyaṅgāni bhāvayiṣyati, parāṃś ca saptabodhyaṅgabhāvanatāyāṃ samādāpayiṣyati, bodhyaṅgabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye saptabodhyaṅgāni bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāryāṣṭaṅgamārgaṃ bhāvayiṣyati, parāṃś cāryāṣṭāṅgamārgabhāvanāyāṃ samādāpayiṣyati, āryāṣṭāṅgamārgabhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye cānye āryāṣṭāṅgamārgaṃ bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca śūnyatānimittāpraṇihitān samādhīn bhāvayiṣyati, parāṃś ca śūnyatānimittāpraṇihiteṣu samādāpayiṣyati, śūnyatānimittāpraṇihitasamādhīnāṃ varṇaṃ bhāṣiṣyate, ye cānye śūnyatānimittāpraṇihitasamādhīn bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāṣṭau vimokṣān anulomapratilomaṃ (ŚsP_II-4_16) samāpatsyate, parāṃś cāṣṭavimokṣeṣu samādāpayiṣyati, cāṣṭānāṃ vimokṣāṇāṃ varṇaṃ bhāṣiṣyate, ye cānye 'ṣṭau vimokṣān anulomapratilomaṃ samāpatsyate, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca navānupūrvavihārasamāpattīḥ samāpatsyante, parāṃś ca navānupūrvavihārasamāpattiṣu samādāpayiṣyati, anupūrvavihārasamāpattināṃ varṇaṃ bhāṣiṣyate, ye cānye 'nupūrvavihārasamāpattīḥ samāpatsyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca daśatathāgatabalāni samāpatsyate, parāṃś ca daśatathāgatabaleṣu samādāpayiṣyati, daśānāṃ tathāgatabalānāṃ varṇaṃ bhāṣiṣyate, ye cānye daśatathāgatabalāni samāpatsyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca catvāri vaiśāradyāni bhāvayiṣyati, parāṃś ca vaiśāradyeṣu samādāpayiṣyati, vaiśāradyānāṃ varṇaṃ bhāṣiṣyate, ye cānye vaiśāradyāni bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca catasraḥ pratisaṃvido bhāvayiṣyati, parāṃś ca pratisaṃvidbhāvanāyāṃ samādāpayiṣyati, pratisaṃvidbhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye cānye pratisaṃvido bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mahāmaitrīṃ samāpatsyate, parāṃś ca mahāmaitrīsamāpattau samādāpayiṣyati, mahāmaitrīsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye mahāmaitrīṃ bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mahākaruṇāṃ bhāvayiṣyati, parāṃś ca mahākaruṇāyāṃ samādāpayiṣyati, mahākaruṇāyāś ca varṇaṃ bhāṣiṣyate, ye cānye mahākaruṇāṃ bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāveṇikabuddhadharmān niṣpādayiṣyati, parāṃś cāveṇikabuddhadharmaniṣpattau samādāpayiṣyati, āveṇikabuddhadharmaniṣpatteś ca varṇaṃ bhāṣiṣyate, ye cānye āveṇikabuddhadharmān niṣpādayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāsaṃpramoṣadharmā bhaviṣyati, parāṃś cāsaṃpramoṣadharmatāyāṃ samādāpayiṣyati, asaṃpramoṣadharmatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye asaṃpramoṣadharmāṇo bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca sadopekṣāvihārī bhaviṣyati, parāṃś ca sadopekṣāvihāritāyāṃ samādāpayiṣyati, sadopekṣāvihāritāyāś ca varṇaṃ bhāṣiṣyate, ye cānye sadopekṣāvihāriṇo bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mārgākārajñatāṃ paripūrayiṣyati, parāṃś ca mārgākārajñatāparipūryāṃ samādāpayiṣyati, mārgākārajñatāparipūryāś ca varṇaṃ bhāṣiṣyate, ye cānye mārgākārajñatāṃ (ŚsP_II-4_17) paripūrayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca sarvākārajñatāṃ pratilapsyate, parāṃś ca sarvākārajñatā pratilambhāya samādāpayiṣyati, sarvākārajñatāpratilambhasya ca varṇaṃ bhāṣiṣyate, ye cānye sarvākārajñatāṃ pratilapsyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ.

[K. 175a5, N. 336b9, T. 273b8, P. 174a1, Ch. 564a26] sa ṣaṭsu pāramitāsu caran yad dānaṃ dāsyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yac chīlaṃ rakṣiṣyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yāṃ kṣāntiṃ bhāvayiṣyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yad vīryaṃ ārapsyate tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yad dhyānaṃ samāpadyate tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yāṃ prajñāṃ bhāvayiṣyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena.

evaṃ carataḥ kulaputrasya vā kuladuhitur vā ṣaṭsu pāramitāsu smṛtir utpatsyate, saced dānaṃ na dāsyāmi durgateṣu kuleṣūpapatsya na ca me sattvaparipāko bhaviṣyati na buddhakṣetrapariśodhanaṃ na sarvākārajñatāṃ pratilapsye, sacet chīlaṃ na rakṣiṣyāmi tisṛṣu me durgatīṣūpapattir bhaviṣyati, na ca me manuṣyapratilambho bhaviṣyati, na sattvaparipāko na buddhakṣetrapariśodhanaṃ na sarvākārajñatāṃ pratilapsye, sacen na kṣāntiṃ bhāvayiṣyāmi, indriyāṇi me paribhetsyate mukhamaṇḍalaṃ me dhyāmībhaviṣyati, na ca rūpasaṃpadaṃ pratilapsye, yayā rūpasaṃpadayā bodhisattvacārikāḥ carataḥ sattvasahadarśane naiva niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau na ca rūpasaṃpadā sattvān paripācayiṣyāmi na buddhakṣetraṃ pariśodhayiṣyāmi na mārgākārajñatāṃ pratilapsye, sacet kusīdo bhaviṣyati nemaṃ śakṣyāmi bodhimārgam anuprāptaṃ na ca me sattvaparipāko bhaviṣyati, na buddhakṣetraṃ pariśodhanaṃ na sarvākārajñataṃ pratilapsye, saced vikṣiptacitto bhaviṣyāmi nedaṃ śaksyāmi samādhim utpādayituṃ yena samādhinā sattvān paripācayiṣyāmi na me buddhakṣetrapariśodhanaṃ bhaviṣyāmi na sarvākārajñatām anuprāpsye, saced (ŚsP_II-4_18) duṣprajño bhaviṣyāmi na śakṣyāmi prajñopāyakauśalena śrāvakabhūmipratyekabuddhabhūmiṃ cātikramya sattvān paripācya buddhakṣetraṃ pariśodhya sarvākārajñatām anuprāptuṃ, sa evaṃ pratisaṃśikṣiṣyate, ayuktam etad bhaved yo māṃ mātsaryavaśena dānapāramitāṃ na paripūrayeyaṃ dauḥśīlyavaśena śīlapāramitāṃ na paripūrayeyaṃ vyāpadavaśena kṣāntipāramitāṃ na paripūrayeyaṃ kauśīdyavaśena vīryapāramitāṃ na paripūrayeyaṃ vikṣepavaśena dhyānapāramitāṃ na paripūrayeyaṃ dauṣprajñāvaśena prajñāpāramitāṃ na paripūrayeyaṃ, aparipūrayan dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ na niryāsyāmi sarvākārajñatāyām.

evaṃ khalu kauśika sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikāṃś ca sāṃparāyikāṃś ca guṇānuśaṃsān pratilapsyate, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca bhaviṣyati sarvākārajñatācittena.

[K. 175a18, N. 337b6, T. 274a11, P. 175a8, Ch. 564c23] śakra āha: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ paridamanārthāyānunnāmārthāya ca pratyupasthitā.

bhagavān āha: yathā punaḥ kauśika bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāparidamanārthāyānunnamārthāya ca pratyupasthitā.

śakra āha: iha bhagavan bodhisattvo mahāsattvo laukikyāṃ dānapāramitāyāṃ caran buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyaḥ śrāvakebhyaś ca dānaṃ dadāti, tasyaivaṃ bhavaty ahaṃ dānaṃ dadāmi buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyaḥ śrāvakebhyaś ca sa kṛpaṇavanīyakārthena yācanakebhyaś ca sa tena dānenānupāyakauśalenonnāmaṃ gacchati, laukikyāṃ śīlapāramitāyāṃ carataḥ, evaṃ bhavaty ahaṃ śīlapāramitāyāṃ carāmy ahaṃ śīlapāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ kṣāntipāramitāyāṃ carataḥ, evaṃ bhavaty ahaṃ kṣāntipāramitāyāṃ carāmy ahaṃ kṣāntipāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ vīryapāramitāyāṃ carataḥ, evaṃ bhavaty ahaṃ vīryapāramitāyāṃ carāmy ahaṃ vīryapāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ dhyānapāramitāyāṃ carataḥ. evaṃ bhavaty ahaṃ dhyānapāramitāyāṃ carāmy ahaṃ dhyānapāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ prajñāpāramitāyāṃ (ŚsP_II-4_19) carataḥ, evaṃ bhavaty ahaṃ prajñāpāramitāyāṃ carāmy ahaṃ prajñāpāramitāṃ paripūrayāmi ahaṃ prajñāpāramitāṃ bhāvayāmi, so 'nayā prajñāpāramitayānupāyakauśalenonnāmaṃ gacchati.

smṛtyupasthānāni bhāvayet, evaṃ bhavaty ahaṃ smṛtyupasthānāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, samyakprahāṇāni bhāvayet, evaṃ bhavaty ahaṃ samyakprahāṇāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, ṛddhipādān bhāvayet, evaṃ bhavaty aham ṛddhipādān bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, indriyāṇi bhāvayet, evaṃ bhavaty aham indriyāṇi bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, balāni bhāvayet, evaṃ bhavaty ahaṃ balāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, bodhyaṅgāni bhāvayet, evaṃ bhavaty ahaṃ bodhyaṅgāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, āryāṣṭāṅgamārgaṃ bhāvayet, evaṃ bhavaty aham āryāṣṭāṅgamārgaṃ bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, āryasatyāni bhāvayet, evaṃ bhavaty aham āryasatyāṃ bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, dhyānāni bhāvayet, evaṃ bhavaty ahaṃ dhyānāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, apramāṇāni bhāvayet, evaṃ bhavaty aham apramāṇāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, ārūpyasamāpattīr bhāvayet, evaṃ bhavaty aham ārūpyasamāpattir bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, vimokṣān bhāvayet, evaṃ bhavaty aham ārūpyasamāpattīr bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, anupūrvavihārasamāpattīr bhāvayet, evaṃ bhavaty aham anupūrvavihārasamāpattīr bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayet, evaṃ bhavaty ahaṃ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, abhijñāṃ bhāvayet, evaṃ bhavaty aham abhijñāṃ bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, samādhīn bhāvayet, evaṃ bhavaty ahaṃ samādhīn bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati.

tasyaivaṃ bhavaty ahaṃ sarvadhāraṇīḥ pratilapsye sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ daśatathāgatabalāni bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ (ŚsP_II-4_20) bhavaty ahaṃ catvāri vaiśāradyāni bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ catasraḥ pratisaṃvidā bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ mahākaruṇāṃ bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty aham aṣṭādaśāveṇikabuddhadharmān bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ sattvān paripācayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ sarvākārajñatām anuprāpsyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati.

evaṃ khalu bhagavan bodhisattvo mahāsattvo laukikeṣu dharmeṣu caran unnāmaṃ gacchaty ahaṃkārābhiniveśena tasya prajñāpāramitā paridamanārthāya nānunnāmārthāya pratyupasthitā bhavati.

[K. 175b16, N. 338b8, T. 275a6, P. 177b4, Ch. 566b9] iha punar bhagavan bodhisattvo mahāsattvo lokottarāyāṃ dānapāramitāyāṃ caran prajñāpāramitāsubhāvitatvān na dāyakam upalabhate na dānam upalabhate na pratigrāhakam upalabhate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya dānapāramitāyāṃ carataḥ prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupashtitā bhavati,

sa lokottarāyāṃ śīlapāramitāyāṃ caran prajñāpāramitāsubhāvitatvāc chīlaṃ nopalabhyate śīlaṃ nopalabhyate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ kṣāntipāramitāyāṃ caran prajñāpāramitāsubhāvitatvāt kṣāntiṃ nopalabhyate kṣāntiṃ nopalabhyate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ vīryapāramitāyāṃ caran prajñāpāramitāsubhāvitatvād vīryaṃ nopalabhyate vīryavaṃ taṃ nopalabhate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carataḥ prajñāpāramitāparidamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ dhyānapāramitāyāṃ caran prajñāpāramitā subhāvitatvād dhyānaṃ nopalabhate dhyānaṃ nopalabhate. evaṃ khalu bhagavan (ŚsP_II-4_21) bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ prajñāpāramitāparidamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāsubhāvitatvāt prajñāṃ nopalabhate prajñāṃ nopalabhate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

sa smṛtyupasthānāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa samyakprahāṇāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa ṛddhipādān bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa indriyāṇi bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa balāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa bodhyaṅgāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa āryāṣṭāṅgamārgaṃ bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati. sa āryasatyāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa dhyānāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, so 'pramāṇāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa ārūpyasamāpattīr bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa vimokṣā bhāvayati na copalabhate prajñāpāramitāsu bhāvitatvāt, so 'nupūrvavihārasamāpattīr bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, so 'bhijñāṃ bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa samādhīn bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa dhāraṇīmukhāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

sa tathāgatabalāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa vaiśāradyāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa pratisaṃvido bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa mahāmaitrīṃ bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa mahākaruṇā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa āveṇikabuddhadharmān bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt. (ŚsP_II-4_22) evaṃ khalu bhagavan bodhisattvasya mahāsattvasyā prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

sa sarvajñatā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa mārgākārajñatā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa sarvākārajñatā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

śatasāhasryāḥ prajñāpāramitāyāḥ parivartaḥ saptadaśamaḥ

ŚsP_II-4_23

[K. 176a17, N. 339b2, T. 275b13, P. 179b6, Ch. 568a18] atha khalu bhagavāñ chakro devānām indram etad avocat: yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati svādhyāpayiṣyati, yoniśaś ca manasikariṣyati, abhirūḍho saṃgrāmamadhye vartamāne mahati saṃgrāmaśīrṣavyārūḍhaḥ, tatra sacet kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ svādhyāyann avataret, tatrāvatīrya tiṣṭheta nāsau kulaputro vā kuladuhitā yā parājayaṃ yāsyati, jaya evāsya bhaviṣyaty akṣataś cānupahataś ca taṃ saṃgrāmam uttariṣyati, asthānaṃ kauśikānavakāśo yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyaṃs tatra saṃgrāme samabhirūḍho jīvitāntarāyaṃ nigacchen nedaṃ sthānaṃ vidyate, sacet punar asya kaścid eva śastraṃ vā kāṇḍaṃ vā śarīre kṣipet na tasya śarīre patiṣyati. tat kasya hetoḥ? tathā hi tena kulaputreṇa vā kuladuhitā vā dīrgharātraṃ ṣaṭsu pāramitāsu caratā, ātmanaś ca rāgaśastrāṇi rāgakāṇḍāni nirjitāni pareṣāṃ rāgaśastrāṇi rāgakāṇḍāṇi nirjitāni, ātmanaś ca dveṣaśastrāṇi dveṣakāṇḍāṇi nirjitāni pareṣāṃ dveṣaśastrāṇi dveṣakāṇḍāni nirjitāni, ātmanaś ca mohaśastrāṇi mohakāṇḍāṇi nirjitāni pareṣāṃ mohaśastrāṇi mohakāṇḍāni nirjitāni, ātmanaś ca dṛṣṭikṛtaśastrāṇi dṛṣṭikṛtakāṇḍāṇi nirjitāni pareṣāṃ ca dṛṣṭikṛtaśastrāṇi dṛṣṭikṛtakāṇḍāni nirjitāni, ātmanaś ca paryutthānaśastrāṇi paryutthānakāṇḍāṇi nirjitāni pareṣāṃ ca paryutthānaśastrāṇi paryutthānakāṇḍāni nirjitāni, ātmanaś cānuśayaśastrāṇy anuśayakāṇḍāṇi nirjitāni pareṣāṃ cānuśayaśastrāṇy anuśayakāṇḍāni nirjitāni, imām eva prajñāpāramitām āgamya tāṃ ca prajñāpāramitāṃ bhāvayatāṃ, anena kauśika paryāyeṇa tasya kulaputrasya vā kuladuhitur vā saṃgrāmamadhyagatasya śastrāṇi vā kāṇḍāni vā kṣiptāni śarīre na nipatiṣyati.

punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, sarvajñatācittena cāvirahito bhaviṣyati. tasya kaścid abhaiṣajyam avakiret kākhordaṃ vā kuryād agnikhadā copanāmayet, śastreṇa vā dadyād viṣaṃ vā dadyād udake cainaṃ chorayet sarvaṃ tat tasya na kramiṣyati. tat kasya hetoḥ? mahāvidyeyaṃ kauśika vidyā yad uta prajñāpāramitā anuttareyaṃ kauśika vidyā yad uta prajñāpāramitā, (ŚsP_II-4_24) niruttareyaṃ kauśika vidyā yad uta prajñāpāramitā, atra ca vidyāyāṃ śikṣamāṇeḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate. tat kasya hetoḥ? tathā hi so 'tra śikṣamāṇo nātmānam upalabhate na sattvam upalabhate na jīvam upalabhate na jantum upalabhate na poṣam upalabhate na puruṣam upalabhate na pudgalam upalabhate na manujam upalabhate na mānavam upalabhate na kārakam upalabhate na vedakaṃ upalabhate na jānakam upalabhate na paśyakam upalabhate.

na rūpam upalabhate, na vedanām upalabhate, na saṃjñām upalabhate, na saṃskārān upalabhate, na vijñānam upalabhate.

na cakṣur upalabhate, na śrotram upalabhate, na ghrāṇam upalabhate, na jihvām upalabhate, na kāyam upalabhate, na mana upalabhate.

na rūpam upalabhate, na śabdam upalabhate, na gandham upalabhate, na rasam upalabhate, na sparśam upalabhate, na dharmān upalabhate.

na cakṣurvijñānam upalabhate, na śrotravijñānam upalabhate, na ghrāṇavijñānam upalabhate, na jihvāvijñānam upalabhate, na kāyavijñānam upalabhate, na manovijñānam upalabhate.

na cakṣuḥsaṃsparśam upalabhate, na śrotrasaṃsparśam upalabhate, na ghrāṇasaṃsparśam upalabhate, na jihvāsaṃsparśam upalabhate, na kāyasaṃsparśam upalabhate, na manaḥsaṃsparśam upalabhate.

na cakṣuḥsaṃsparśajāṃ vedanām upalabhate, na śrotrasaṃsparśajāṃ vedanām upalabhate, na ghrāṇasaṃsparśajāṃ vedanām upalabhate, na jihvāsaṃsparśajāṃ vedanām upalabhate, na kāyasaṃsparśajāṃ vedanām upalabhate, na manaḥsaṃsparśajāṃ vedanām upalabhate.

na pṛthivīdhātum upalabhate, nābdhātum upalabhate, na tejodhātum upalabhate, na vāyudhātum upalabhate, nākāśadhātum upalabhate, na vijñānadhātum upalabhate.

nāvidyām upalabhate, na saṃskārān upalabhate, na vijñānam upalabhate, na nāmarūpam upalabhate, na ṣaḍāyatanam upalabhate, na sparśam upalabhate, na vedanām upalabhate, na tṛṣṇām upalabhate, nopādānam upalabhate, na bhavam upalabhate, na jātim upalabhate, na jarāmaraṇam upalabhate.

na dānapāramitām upalabhate, na śīlapāramitām upalabhate, na kṣāntipāramitām upalabhate, na vīryapāramitām upalabhate, na dhyānapāramitām (ŚsP_II-4_25) upalabhate, na prajñāpāramitām upalabhate.

nādhyātmaśūnyatām upalabhate, na bahirdhāśūnyatām upalabhate, nādhyātmabahirdhāśūnyatām upalabhate, na śūnyatāśūnyatām upalabhate, na mahāśūnyatām upalabhate, na paramārthaśūnyatām upalabhate, na saṃskṛtaśūnyatām upalabhate, nāsaṃskṛtaśūnyatām upalabhate, nātyantaśūnyatām upalabhate, nānavarāgraśūnyatām upalabhate, nānavakāraśūnyatām upalabhate, na prakṛtiśūnyatām upalabhate, na sarvadharmaśūnyatām upalabhate, na svalakṣaṇaśūnyatām upalabhate, nānupalambhaśūnyatām upalabhate, nābhāvaśūnyatām upalabhate. na svabhāvaśūnyatām upalabhate, nābhāvasvabhāvaśūnyatām upalabhate.

na smṛtyupasthānāny upalabhate, na samyakprahāṇāny upalabhate, na ṛddhipādān upalabhate, nendriyāṇy upalabhate, na balāny upalabhate, na bodhyaṅgāny upalabhate, nāryāṣṭāṅgamārgam upalabhate, nāryasatyāny upalabhate, na dhyānāny upalabhate, nāpramāṇāny upalabhate, na ārūpyasamāpattīr upalabhate, na vimokṣān upalabhate, nānupūrvavihārasamāpattīr upalabhate, na śūnyatānimittāpraṇihitavimokṣamukhāny upalabhate, nābhijñā upalabhate, na samādhīn upalabhate, na dhāraṇīmukhāny upalabhate, na tathāgatabalāny upalabhate, na vaiśāradyāny upalabhate, na pratisaṃvida upalabhate, na mahāmaitrīm upalabhate, na mahākaruṇām upalabhate, nāveṇikabuddhadharmān upalabhate.

na srotaāpattiphalam upalabhate, na sakṛdāgāmiphalam upalabhate, nānāgāmiphalam upalabhate, nārhattvam upalabhate, na pratyekabodhim upalabhate, na mārgākārajñatām upalabhate, na sarvākārajñatām upalabhate.

anupalambhamāno nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate, anuttarāṃ samyaksaṃbodhiṃ pratilabhate, sarvasattvānāṃ cittāni vyavalokayati. tat kasya hetoḥ? atra vidyāyāṃ śikṣamāṇair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāṃ samyaksaṃbodhir abhisaṃbuddhā, ye 'pi te bhaviṣyaty anāgate 'dhvani tathāgatārhantaḥ samyaksaṃbuddhās te 'py atra vidyāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ye 'pi te etarhi pratyutpanne 'dhvani daśasu dikṣv aprameyāsaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'py atraiva vidyāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

ŚsP_II-4_26

[K. 177a6, N. 341a8, T. 277a4, P. 182b1, Ch. 570a21] punar aparaṃ kauśika yatremāṃ prajñāpāramitāṃ likhitvā dhārayiṣyate udgṛhīṣyati na svādhyāpayiṣyati na vācayiṣyati na paryavāpsyate na yoniśo manasikariṣyati, na punar tatra gṛhe vā grāme vā nagare vā manuṣyo vā amanuṣyo vāvatāraprekṣāvatāraṃ lapsyate. tat kasya hetoḥ? tathā hy asyā eva prajñāpāramitāyāḥ pūjārthāya ye trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrās trāyastriṃśā devaputrā yāmā devaputrāḥ tuṣitā devaputrā nirmāṇaratayo devaputrāḥ paranirmitavasavartino devaputrā brahmakāyikā devaputrā brahmapurohitā devaputrā brahmapārṣadyā devaputrā mahābrahmāṇo devā ābhā devāḥ parīttābhā devāḥ apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devā ye 'py aprameyāsaṃkhyeyeṣu lokadhātuṣu cāturmahārājakāyikā devaputrās trāyastriṃśā devaputrāḥ yāmā devaputrās tuṣitā devaputrā nirmāṇaratayo devaputrāḥ paranirmitavaśavartino devaputrā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devās teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyanti, ye imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyati, te ca devaputrā āgatyaināṃ prajñāpāramitāṃ satkṛtya gurukṛtya mānayitvā pūjayitvā gamiṣyanti, yaḥ kaścit kauśika imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyati tasyeme dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti. tad yathāpi nāma kauśika ye kecid bodhimaṇḍe gatā bodhimaṇḍasya ca parisāmantagate na bodhimaṇḍasya cābhyantare tiryagyonigatāḥ prāṇinā manuṣyabhūtā vā na te śakyante manuṣyeṇa vā amanuṣyeṇa vā viheṭhayituṃ vā vihiṃsayituṃ vā. tat kasya hetoḥ? atra hi niṣadya taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva niṣadyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, ye 'pi te etarhi daśasu dikṣu (ŚsP_II-4_27) lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti te 'py atraiva niṣadyānuttarāṃ samyaksaṃbodhir abhisaṃbuddhāḥ. taiḥ sarvatathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvasattvānām abhayāyāvairāyāsapannāya pratipadyāprameyāsaṃkhyeyāḥ sattvā devamānuṣīṣu saṃpattiṣu pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, srotaāpattiphale pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, sakṛdāgāmiphale pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, anāgāmiphale pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, arhattve pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, pratyekabodhau pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca. tat kasya hetoḥ? anayaiva kauśika prajñāpāramitayā sa pṛthivīpradeśe sarvasattvānāṃ caityabhūtaḥ kṛto vandanīyo namaskaraṇīyo mānanīyaḥ pūjanīyaḥ satkaraṇīyo gurukaraṇīyaḥ puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ.

[K. 177b1, N. 342a6, T. 277b5, P. 184a1, Ch. 570c16] śakra āha: yo hi kaścid bhagavan kulaputro vā kuladuhitā vā, imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhāraya tāṃ ca puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ satkuryād gurukuryād mānayet pūjayed, yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saptaratnamayastūpe tathāgataśarīrāni pratiṣṭhāpayet parihared vā saptaratnamaye samudgate kṛtvā tāni ca satkuryād gurukurād mānayet pūjayet puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ, kataras tayor bahutaraṃ puṇyaskandhaṃ prasavet?

bhagavān āha: tena hi kauśika tvām evātra pariprakṣyāmi, yathā te kṣamate tathā vyākuru. tat kiṃ manyase? kauśika yeyaṃ tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatā anuprāptā yaś cāyam ātmabhāvo 'bhinivartitaḥ. katamasyāṃ pratipati śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatānuprāptā ayaṃ cātmabhāvo 'bhinivartitaḥ.

śakra āha: ihaiva bhagavan prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatā anuprāptā ayaṃ cātmabhāvo 'bhinivartitaḥ.

bhagavān āha: evam etat kauśika evam etat, atra mayā prajñāpāramitāyāṃ (ŚsP_II-4_28) śikṣamāṇena sarvākārajñatā anuprāptā ayaṃ cātmabhāvo 'bhinivartitaḥ, nānena kauśikātmabhāvaśarīrapratilabhena, tathāgatas tathāgata iti saṃkhyāgacchati. sarvākārajñatāpratilambhena tu tathāgatas tathāgata iti. saṃkhyāṃ gacchati, yeyaṃ kauśika sarvākārajñatā sā prajñāpāramitā niryātā, evam ayaṃ kauśikātmabhāvas tasya sarvākarajñatājñānasyāśrayabhūta imaṃ cāśrayaṃ niśritya tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatā anuprāptā evaṃ tasya sarvākārajñatājñānasyāyam ātmabhāva āśrayabhūtasarvasattvānāṃ caityabhūto vandanīyo mānanīyo pūjanīyaḥ satkaraṇīyo gurukaraṇīyaḥ saṃvṛtaḥ parinivṛtasyāpi ca kauśika śarīrāny evaṃ śarīrapūjā bhaviṣyati, na tv anyathadharmapūjāḥ yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ sarvākārajñatājñānasya tena pūjākṛto bhaviṣyati. tasmāt tarhi kauśika śrāddhena kulaputreṇa vā kuladuhitrā vā tathāgataṃ pūjayitukāmena iyam eva prajñāpāramitā likhitvodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā, satkartavyā gurukartavyā mānayitavyā pūjayitavyāḥ puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ yaś ca kauśika tathāgatasya parinirvṛtasya saptaratnamayastūpaiḥ śarīraṃ pratiṣṭhāpayet, saptaratnamaye vā samugate kṛtvā pariharet tataś ca satkuryād gurukuryād mānayet pūjayet puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ yaś cemāṃ prajñāpāramitāṃ likhitvodgrahīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt tāṃ ca satkuryād gurukuryād mānayet pūjayet puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ. ayam eva tato bahutaraṃ puṇyaskandhaṃ prasavet. tat kasya hetoḥ? ato niryātā hi kauśika pañcapāramitā,

ato niryātā adhyātmaśūnyatā, ato niryātā bahirdhāśūnyatā, ato niryātā adhyātmabahirdhāśūnyatā, ato niryātā śūnyatāśūnyatā, ato niryātā mahāśūnyatā, ato niryātā paramārthaśūnyatā, ato niryātā saṃskṛtaśūnyatā, ato niryātā asaṃskṛtaśūnyatā, ato niryātā atyantaśūnyatā, ato niryātā anavarāgraśūnyatā, ato niryātā anavakāraśūnyatā, ato niryātā prakṛtiśūnyatā, (ŚsP_II-4_29) ato niryātā sarvadharmaśūnyatā, ato niryātā svalakṣaṇaśūnyatā, ato niryātā anupalambhaśūnyatā, ato niryātā abhāvaśūnyatā, ato niryātā svabhāvaśūnyatā, ato niryātā abhāvasvabhāvaśūnyatā.

ato niryātāni catvāri smṛtyupasthānāni, ato niryātāni catvāri samyakprahāṇāni, ato niryātāś catvāry ṛddhipādāḥ, ato niryātāni pañcendriyāṇi, ato niryātāni pañcabalāni, ato niryātāni saptabodhyaṅgāni, ato niryāta āryāṣṭāṅgo mārgaḥ, ato niryātāni catvāry āryasatyāni, ato niryātāni catvāri dhyānāni, ato niryātāni catvāry apramāṇāni, ato niryātā catvāri ārūpyasamāpattayaḥ, ato niryātā aṣṭau vimokṣāḥ, ato niryātā navānupūrvavihārasamāpattayaḥ, ato niryātāni śūnyatānimittāpraṇihitavimokṣamukhāni, ato niryātāni pañcābhijñāḥ, ato niryātāḥ sarvasamādhayaḥ, ato niryātāni sarvadhāraṇīmukhāni, ato niryātāni daśatathāgatabalāni, ato niryātāni catvāri vaiśāradyāni, ato niryātāś catasraḥ pratisaṃvidaḥ, ato niryātā mahākaruṇā, ato niryātā aṣṭādaśāveṇikā buddhadharmā, ato niryātaḥ sattvaparipākaḥ, ato niryātā buddhakṣetrasaṃpat, ato niryātā bodhisattvasya mahāsattvasya kulasaṃpat, ato niryātā rūpasaṃpat, ato niryātā lābhasaṃpat, ato niryātā parivārasaṃpat, ato niryātā mahāmaitrī, ato niryātā mahākaruṇā, ato niryātāni kṣatriyamahāśālakulāni, ato niryātāni brāhmaṇamahāśālakulāni, ato niryātāni gṛhapatimahāśālakulāni.

ato niryātāś cāturmahārājakāyikā devaputrā, ato niryātās trāyastriṃśā devaputrā, ato niryātā yāmā devaputrā, ato niryātās tuṣitā devaputrā, ato niryātā nirmāṇaratayo devaputrā, ato niryātāḥ paranirmitavaśavartino devaputrā, ato niryātā brahmakāyikā devaputrā, ato niryātā brahmapurohitā devaputrā, ato niryātā brahmapārṣadyā devaputrā, ato niryātā mahābrahmāṇo devaputrā, ato niryātā ābhā devā, ato niryātā parīttabhā devā, ato niryātā apramāṇābhā devā, ato niryātā ābhāsvarā devā, ato niryātāḥ subhā devā, ato niryātāḥ parīttaśubhā devā, ato niryātā apramāṇāśubhā devā, ato niryātāḥ śubhakṛtsnā devā, ato niryātā bṛhā devā, ato niryātāḥ parīttabṛhā devā, ato niryātā apramāṇabṛhā devā, ato niryātā bṛhatphalā devā, ato niryātā abṛhā devā, ato niryātā atapā devā, ato niryātāḥ sudṛśā devā, ato niryātāḥ sudarśanā devā, ato niryātā akaniṣṭhā devāḥ.

ato niryātāḥ srotaāpannā, ato niryātāḥ sakṛdāgāminaḥ, ato niryātā anāgāminaḥ, ato niryātā arhantaḥ, ato niryātāḥ pratyekabuddhāh, ato (ŚsP_II-4_30) niryātā bodhisattvāḥ, ato niryātās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ato niryātās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ sarvākārajñatā.

[K. 178a10, N. 344a1, T. 278b9, P. 187a1, Ch. 572a11] śakra āha: ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na satkurvanti na gurukurvanti na mānayanti na pūjayanti tat kiṃ te jāmbūdvīpakā manuṣyā na jānanty eva mahārdhikā prajñāpāramitāyāḥ pūjākṛtā bhavati?

bhagavān āha. tat kiṃ manyase? kauśikāyaṃ jāmbūdvīpakā manuṣyā ye buddhe abhedyaprasādena samanvāgatā ye dharma abhedyaprasādena samanvāgatā ye saṃghe abhedyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā dharme niṣkāṅkṣā saṃghe niṣkāṅkṣāḥ, ye buddhe niṣṭhāṅgatā dharme niṣṭhāṅgatāḥ saṃghe niṣṭhāṅgatāḥ.

śakra āha: alpakās te bhagavan jāmbūdvīpakā manuṣyā, ye buddhe abhedya prasādena samanvāgatā, ye dharme abhedyaprasādena samanvāgato ye saṃghe abhedyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā dharme niṣkāṅkṣāḥ saṃghe niṣkāṅksāḥ, ye buddhe niṣṭhāṅgatā dharme niṣṭhāṅgatā saṃghe niṣṭhāṅgatā.

bhagavān āha: tat kiṃ manyase? kauśika kiyantas te jāmbūdvīpakā manuṣyā ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye navānupūrvavihārasamāpattīnāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, kiyantas te jambūdvīpakā manuṣyā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, kiyantas te jāmbūdvipakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, kiyantas te jāmbūdvīpakā manuṣyā ye rāgadveṣamohatanutvāt sakṛdāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānāṃ mūrdhabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, kiyantas te jāmbūdvīpakā manuṣyā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

śakra āha: alpakās te bhagavan jāmbūdvīpakāḥ sattvā ye saptatriṃśato bodhipakṣāṇāṃ lābhinaḥ tato 'lpakā ye trayāṇāṃ vimokṣamukhānāṃ lābhinas (ŚsP_II-4_31) tato 'lpakā ye 'ṣṭānāṃ vimokṣamukhānāṃ lābhinaḥ tato 'lpakā ye na vānupūrvavihārasamāpattīnāṃ lābhinaḥ, tato 'lpakā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, tato 'lpakā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, tato 'lpakās te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannās tato 'lpatarakā ye rāgadveṣamohatanutvāt sakṛdāgāminas tato 'lpatarakā ye pañcānām acalabhāgīyānā saṃyojanānāṃ prahāṇād anāgāminaḥ tato 'lpatarakā ye pañcānāṃ mūrdhabhāgīyānāṃ prahāṇād arhatas tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

bhagavān āha: evam etat kauśikaivam etad 'lpatarakās te jāmbūdvīpakā manuṣyā ye buddhe abhedyaprasādena samanvāgatā, ye dharme abhedyaprasādena samanvāgatā, ye saṃghe abhedyaprasādena samanvāgatāḥ.

tato 'lpatarakā ye buddhe niṣkāṅkṣā dharme niṣkāṅkṣāḥ saṃghe niṣkāṅkṣāḥ, tato 'lpatarakā ye buddhe niṣṭhāṅgatā dharme niṣṭhāṅgatāḥ saṃghe niṣṭhāṅgatāḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, tato 'lpatarakā ye srotaāpannās tato 'lpatarakā ye sakṛdāgāminas tato 'lpatarakā ye anāgāminas tato 'lpatarakā ye 'rhantaḥ tato 'lpatarakā ye pratyekabodhaye saṃprasthitās tato 'lpatarakā ye 'nuttarā samyaksaṃbodhaye saṃprasthitās tato 'lpatarakā ye bodhaye caranti. tat kasya hetoḥ? tathā hi pūrvantaiḥ saṃsāre saṃsaradbhiḥ na buddhādṛṣṭo na dharmaśrana saṃghaḥ paryupāsito na dānaṃ dattaṃ na śīlaṃ rakṣitaṃ na kṣāntiṃ bhāvitā na vīryam ālabdhaṃ na dhyānāni bhāvitāni na prajñā bhāvitā,

na dānapāramitā śrutā na bhāvitā, na śīlapāramitā śrutā na bhāvitā, na kṣāntipāramitā śrutā na bhāvitā, na vīryapāramitā śrutā na bhāvitā, na dhyānapāramitā śrutā na bhāvitā, na prajñāpāramitā śrutā na bhāvitā.

nādhyātmaśūnyatā śrutā na bhāvitā, na bahirdhāśūnyatā śrutā na bhāvitā, nādhyātmabahirdhāśūnyatā śrutā na bhāvitā, na śūnyatāśūnyatā śrutā na bhāvitā, na mahāśūnyatā śrutā na bhāvitā, na paramārthaśūnyatā śrutā na bhāvitā, na saṃskṛtaśūnyatā śrutā na bhāvitā, nāsaṃskṛtaśūnyatā śrutā na bhāvitā, nātyantaśūnyatā śrutā na bhāvitā, nānavarāgraśūnyatā śrutā na bhāvitā, nānavakāraśūnyatā śrutā na bhāvitā, na prakṛtiśūnyatā śrutā na bhāvitā, na sarvadharmaśūnyatā śrutā na bhāvitā, na svalakṣaṇaśūnyatā (ŚsP_II-4_32) śrutā na bhāvitā, nānupalambhaśūnyatā śrutā na bhāvitā, nābhāvaśūnyatāśrutā na bhāvitā, na svabhāvaśūnyatā śrutā na bhāvitā, nābhāvasvabhāvaśūnyatā śrutā na bhāvitā.

na smṛtyupasthānāni śrutāni na bhāvitāni, na samyakprahāṇāni śrutāni na bhāvitāni, na ṛddhipādāḥ śrutā na bhāvitāḥ, nendriyāṇi śrutāni na bhāvitāni, na balāni śrutāni na bhāvitāni, na bodhyaṅgāni śrutāni na bhāvitāni, nāryāṣṭāṅgo mārgaḥ śruto na bhāvitaḥ, nāryasatyāni śrutāni na bhāvitāni, na dhyānāni śrutāni na bhāvitāni, nāpramāṇāni śrutāni na bhāvitāni, nārūpyasamāpattayaḥ śrutā na bhāvitā, nāṣṭau vimokṣāḥ śrutā na bhāvitā, nānupūrvavihārasamāpattayaḥ śrutā na bhāvitā, na śūnyatānimittāpraṇihitavimokṣamukhāni śrutāni na bhāvitāni, nābhijñāḥ śrutā na bhāvitā, na samādhayaḥ śrutā na bhāvitā, na dhāraṇīmukhāni śrutāni na bhāvitāni, na tathāgatabalāni śrutāni na bhāvitāni, na vaiśāradyāni śrutāni na bhāvitāni, na pratisaṃvidaḥ śrutā na bhāvitā, na mahākaruṇā śrutā na bhāvitā, nāveṇikabuddhadharmāḥ śrutā na bhāvitā, na sarvajñatā śrutā na bhāvitā, na mārgākārajñatā śrutā na bhāvitā, na sarvākārajñatā śrutā na bhāvitā.

tad anena te kauśika paryāyeṇaivaṃ veditavyaṃ, alpakās te jāmbūdvīpakā sattvā ye buddhe abhedyaprasādena samanvāgatā dharme abhedyprasādena samanvāgatā saṃghe abhedyaprasādena samanvāgatāḥ, tato 'lpatarakā ye trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ, tato 'lpatarakā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, tato 'lpatarakā ye navānupūrvavihārasamāpattināṃ lābhinaḥ, tato 'lpatarakā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, tato 'lpatarakā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, tato 'lpatarakā ye rāgadvesamohatanutvāt sakṛdāgāminaḥ tato 'lpatarakā ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, tato 'lpatarakā ye pañcānāṃ mūrdhabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, tato 'lpatarakā ye anuttarāṃ samyaksaṃbodhaye saṃprasthitāḥ, tato 'lpatarakā ye bodhaye athyāsayena caranti niṣṭhatu kauśika manuṣyāḥ. tat kiṃ manyase? kauśika kiyanto jāmbūdvīpe prāṇināye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhino ye trayāṇāṃ vimokṣamukhānāṃ lābhino ye 'ṣṭānāṃ vimokṣamukhānāṃ lābhino ye navānām (ŚsP_II-4_33) anupūrvavihārasamāpattīr lābhino ye catasṛṇāṃ pratisaṃvidāṃ lābhino ye ṣaṇṇām abhijñānāṃ lābhinaḥ.

kiyantas te jāmbūdvīpakāḥ prāṇino ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannā ye rāgadveṣamohatanutvāt sakṛdāgāmino ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, ye pañcānām ūrdhvabhāgīyānāṃ prahāṇād arhantaḥ, ye pratyekabodhaye saṃprasthitāḥ kiyants te jāmbūdvīpakāḥ prāṇino ye 'nuttarāyāṃ samyaksaṃbodhau niṣkāṅkṣā buddhe dharme saṃghe niṣkāṅkṣāḥ kiyantas te jāmbūdvīpakāḥ prāṇino ye mātṛjñāḥ ye pitṛjñāḥ śrāmaṇyāḥ kule jyeṣṭopacāyakā dānāni dadati śīlaṃ rakṣanti kṣāntipoṣadham upavaśanti, kāṣṭādīna ca saṃjñino viharanti, evam anityasaṃjñinaḥ, anātmasaṃjñino 'śucisaṃjñinaḥ sarvalokeṣv anabhirati saṃjñanaḥ kiyantas te jāmbūdvīpakāḥ prāṇino ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

[K. 179a5, N. 346a1, T. 280a7, P. 190b3, Ch. 573b12] śakra āha: alpakās te bhagavan jāmbūdvīpakāḥ prāṇino ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, ye trayāṇāṃ vimokṣamukhāṃ lābhinaḥ, ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, ye navānām anupūrvavihārasamāpattīnāṃ lābhinaḥ, ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, ye ṣaṇṇām abhijñānāṃ lābhinaḥ, ye trayāṇāṃ saṃyojanānāṃ prahāṇā srotaāpannā, ye rāgadveṣamohatanutvāt sakṛdāgāminaḥ, ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, ye pratyekabodhaye saṃprasthitā alpakās te bhagavan jāmbūdvīpakāḥ prāṇino ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

bhagavān āha: evam etat kauśika evam etat, tathā yathā vadasi, alpakās te kauśika jāmbūdvīpakāḥ prāṇino ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, ye trayāṇāṃ vimokṣamukhāṃ lābhinaḥ, ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, ye navānām anupūrvavihārasamāpattīnāṃ lābhinaḥ ye catasṛṇāṃ pratisaṃvidāṃ lābhino ye ṣaṇṇām abhijñānāṃ lābhinaḥ, ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, ye rāgadveṣamohatanutvāt sakṛdāgāminaḥ, ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāmino ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, ye pratyekabodhaye saṃprasthitāḥ, ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, ato 'lpatarakā ye 'nuttarāyāṃ samyaksaṃbodhau (ŚsP_II-4_34) caranti, ato 'lpatarakā ye 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā,

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhatuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭhante yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā uttarasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadlvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāparamitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? (ŚsP_II-4_35) durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hinādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye caranti, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭhate yad bhūyastvena (ŚsP_II-4_36) śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnasattvair hīnādhimuktikair duṣprajñaiḥ.

tasmāt tarhi kauśika ye te kulaputrāḥ kuladuhitaraś cānuttarāyai samyaksaṃbodhaye saṃprasthitās taiḥ kṣipraṃ sukhaṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbodhukamair iyaṃ prajñāpāramitābhīkṣaṇaṃ srotavyodgṛhītavyā dhārayitavyā vācayitavyā paryavāptavyāḥ, yoniśaś ca manasikartavyāḥ. tair iyaṃ prajñāpāramitodgṛhya dhārayitvā vācayitvā paryavāpya yoniśaś ca manasikṛtvā, sarvabuddhā dharmā manasikartavyāḥ.

tad yathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ catvāry āryasatyāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ aṣṭau vimokṣāḥ navānupūrvavihārasamāpattayaḥ trīṇi vimokṣamukhāni pañcābhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ mahāmaitri mahākaruṇā aṣṭādaśāveṇikā buddhadharmāḥ.

anye 'py aparimāṇā buddhadharmā yatra prajñāpāramitāyām antargatā te py udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyāḥ. tat kasya hetoḥ? tathā hi kauśika te kulaputrāḥ kuladuhitaraś caivaṃ jñāsyanti, atra hi tathāgataḥ pūrvaṃ bodhisattvacārikāṃ śikṣito yad uta prajñāpāramitāyāṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyām.

adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ śūnyatāśūnyatāyāṃ mahāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāyām atyantaśūnyatāyām anavarāgraśūnyatāyām anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ svalakṣaṇaśūnyatāyām anupalambhaśūnyatāyām abhāvaśūnyatāyāṃ (ŚsP_II-4_37) svabhāvaśūnyatāyām abhāvasvabhāvaśūnyatāyām.

caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañceṣv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅge mārge caturṣv āryasatyeṣu caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu aṣṭāsu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu triṣu vimokṣamukheṣu pañcasv abhijñāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyāṃ aṣṭādaśasv āveṇikeṣu buddhadharmeṣu, anyeṣu vā parimāṇeṣu buddhadharmeṣu

asmābhir apy anuśikṣitavyam eṣāsmākaṃ śāstā yad uta prajñāpāramitā, yāvad anye 'py aparimāṇā buddhadharmā etad buddhānāṃ bhagavatāṃ śāsanaṃ pratyekabuddhānām arhatām anāgāmināṃ sakṛdāgāmināṃ srotaāpannānāṃ yad uta prajñāpāramitā atra prajñāpāramitāyāṃ śikṣamāṇā dhyānapāramitāyāṃ śikṣamāṇā vīryapāramitāyāṃ śikṣamāṇā kṣāntipāramitāyāṃ śikṣamāṇā śīlapāramitāyāṃ śikṣamāṇā dānapāramitāyāṃ śikṣamāṇā.

adhyātmaśūnyatāyāṃ śikṣamāṇā, bahirdhāśūnyatāyāṃ śikṣamāṇā, adhyātmabahirdhāśūnyatāyāṃ śikṣamāṇā, śūnyatāśūnyatāyāṃ śikṣamāṇā, mahāśūnyatāyāṃ śikṣamāṇā, paramārthaśūnyatāyāṃ śikṣamāṇā, saṃskṛtaśūnyatāyāṃ śikṣamāṇā, asaṃskṛtaśūnyatāyāṃ śikṣamāṇā, atyantaśūnyatāyāṃ śikṣamāṇā, anavarāgraśūnyatāyāṃ śikṣamāṇā, anavakāraśūnyatāyāṃ śikṣamāṇā, prakṛtiśūnyatāyāṃ śikṣamāṇā, sarvadharmaśūnyatāyāṃ śikṣamāṇā, svalakṣaṇaśūnyatāyāṃ śikṣamāṇā, anupalambhaśūnyatāyāṃ śikṣamāṇā, abhāvaśūnyatāyāṃ śikṣamāṇā, svabhāvaśūnyatāyāṃ śikṣamāṇā, abhāvasvabhāvaśūnyatāyāṃ śikṣamāṇā.

smṛtyupasthāneṣu śikṣamāṇāḥ, samyakprahāṇeṣu śikṣamāṇāḥ, ṛddhipādeṣu śikṣamāṇāḥ, indriyeṣu śikṣamāṇāḥ, baleṣu śikṣamāṇāḥ, bodhyaṅgeṣu śikṣamāṇāḥ, āryāṣṭāṅge mārge śikṣamāṇāḥ, āryasatyeṣu śikṣamāṇāḥ, dhyāneṣu śikṣamāṇāḥ, apramāṇeṣu śikṣamāṇāḥ, ārūpyasamāpattiṣu śikṣamāṇāḥ, vimokṣeṣu śikṣamāṇāḥ, anupūrvavihārasamāpattiṣu śikṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣamāṇāḥ, abhijñāsu śikṣamāṇāḥ, samādhiṣu śikṣamāṇāḥ, dhāraṇīmukheṣu śikṣamāṇāḥ, tathāgatabaleṣu śikṣamāṇāḥ, vaiśāradyeṣu śikṣamāṇāḥ, pratisaṃvitsu śikṣamāṇāḥ, mahāmaitryāṃ śikṣamāṇāḥ, mahākaruṇāyāṃ śikṣamāṇāḥ, āveṇikabuddhadharmeṣu śikṣamāṇāḥ, sarvajñatāyāṃ śikṣamāṇāḥ, mārgākārajñatāyāṃ (ŚsP_II-4_38) śikṣamāṇāḥ, sarvākārajñatāyāṃ śikṣamāṇāḥ, buddhā bhagavantaḥ pratyekabuddhā arhanto 'nāgāminaḥ sakṛdāgāminaḥ srotaāpannāḥ pāraṅgatā gacchanti gamiṣyanti ca.

[K. 180a13, N. 349b5, T. 282a10, P. 195b6, Ch. 575a9] tasmāt tarhi kauśika kulaputrair vā kuladuhitṛbhir vā tiṣṭhati tathāgataparinirvṛte vā tathāgate, prajñāpāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika prajñāpāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dhyānapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika dhyānapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, vīryapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika vīryapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, kṣāntipāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika kṣāntipāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurayāḥ prajāyāḥ pratiśaraṇaṃ, śīlapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika śīlapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dānapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika dānapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratisaraṇam.

adhyātmaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika prajñāpāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, bahirdhāśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika bahirdhāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ. adhyātmabahirdhāśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikādhyātmabahirdhāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, śūnyatāśūnyataiva taiḥ (ŚsP_II-4_39) pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika śūnyatāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, mahāśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika mahāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, paramārthaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika paramārthaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, saṃskṛtaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika saṃskṛtaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, asaṃskṛtaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikāsaṃskṛtaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, atyantaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika atyantaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anavarāgraśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika anavarāgraśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anavakāraśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika anavakāraśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, prakṛtiśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika prakṛtiśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, sarvadharmaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika sarvadharmaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, svalakṣaṇaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika svalakṣaṇaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anupalambhaśūnyataiva (ŚsP_II-4_40) taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikānupalambhaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, abhāvaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikābhāvaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇam, svabhāvaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika svabhāvaśūnyatā sarvaśrāvakapratyekabuddhāṇāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, abhāvasvabhāvaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikābhāvasvabhāvaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇam.

smṛtyupasthānāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika smṛtyupasthānāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, samyakprahāṇāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika samyakprahāṇāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, ṛddhipādā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika ṛddhipādāḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, indriyāṇy eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśikendriyāṇi sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, balāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika balāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, bodhyaṅgāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika bodhyaṅgāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, āryāṣṭāṅgamārga eva taiḥ pratisatkartavyaḥ. tat kasya hetoḥ? eṣa eva kauśikāryāṣṭāṅgamārgaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ (ŚsP_II-4_41) yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, āryasatyāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśikāryasatyāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaranaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dhyānāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika dhyānāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, apramāṇāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśikāpramāṇāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, ārūpyasamāpattaya eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika ārūpyasamāpattayaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, vimokṣā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika vimokṣāḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anupūrvavihārasamāpattaya eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? etā eva kauśikānupūrvavihārasamāpattayaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyālḥ prajāyāḥ pratiśaraṇaṃ, śūnyatānimittāpraṇihitavimokṣamukhāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika śūnyatānimittāpraṇihitavimokṣamukhāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, abhijñā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? etā eva kauśikābhijñā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, samādhaya eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika samādhayaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dhāraṇīmukhāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika dhāraṇīmukhāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, tathāgatabalāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika (ŚsP_II-4_42) tathāgatabalāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, vaiśāradyāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika vaiśāradyāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, pratisaṃvida eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? etā eva kauśika pratisaṃvidaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, mahākaruṇā eva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika mahākaruṇā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, āveṇikabuddhadharmā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika āveṇikabuddhadharmāḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, sarvajñataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? etā eva kauśika sarvajñatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, mārgākārajñataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? etā eva kauśika mārgākārajñatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, sarvākārajñataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? etā eva kauśika sarvākārajñatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratisaraṇam.

[K. 181a21, N. 352a4, T. 284a11, P. 200a7, Ch. 576a6] yo hi kaścit kauśika kulaputro vā kuladuhitā vā tathāgate parinirvṛte pūjāyai saptaratnamayaṃ stūpaṃ kārayed yojanamuccaitvenārdhayojanaṃ vistareṇāyāṃ yāvaj jīvaṃ divyaiś puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyair vādyaiḥ satkuryā gurukuryād mānayet pūjayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ (ŚsP_II-4_43) puṇyaṃ prasavati ya imāṃ prajñāpāramitāṃ likhitvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati, avirahitaś ca sarvākārajñatācittena bhaviṣyaty uttare ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ,

tiṣṭhantu kauśikaikaḥ stūpaḥ sacet kauśika kaścid eva kulaputro vā kuladuhitā vā tathāgataparinirvṛte, imaṃ jāmbūdvīpaṃ saptaratnamayais stūpaiḥ paripūraye yojanocchritair ardhayojanavistātais tāṃś ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ likhitvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca sarvākārajñatācittena bhaviṣyati, uttare ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ,

tiṣṭhantu kauśikāyaṃ jāmbūdvīpas tathāgatastūpaparipūrṇaḥ, sacet kauśika kulaputro vā kuladuhitā vā imāṃ cāturmahādvīpakaṃ lokadhātuṃ tathāgate parinirvṛte pūjayaiḥ saptaratnamayaiḥ stūpaiḥ paripūrayed yojanocchritair ardhayojanavistārais tāṃś ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyair puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, likhitvā nu satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair (ŚsP_II-4_44) gandhair vilepanaiś curṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika cāturmahādvīpako lokadhātus tathāgatastūpaparipūrṇaḥ. sacet kauśika kulaputro vā kuladuhitā vā imaṃ trisāhasraṃ cūḍikaṃ lokadhātuṃ tathāgate parinirvṛte pūjāyai saptaratnamayais stūpaiḥ paripūrayed yojanocchritair ardhayojanavistārais tāṃś ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyair puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika sāhasracūḍiko lokadhātus tathāgatastūpaparipūrṇaḥ. sacet kauśika kulaputro vā kuladuhitā vā imaṃ trisāhasraṃ madhyamaṃ lokadhātuṃ tathāgate parinirvṛte pūjāyai saptaratnamayaiḥ stūpaiḥ paripūrayed yojanocchritair ardhayojanavistārais tāṃś ca yāvat kṣīvaṃ satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika dvisāhasro madhyamo lokadhātus tathāgatastūpaparipūrṇaḥ. sacet kauśika kulaputro vā kuladuhitā vā tathāgate parinirvṛte (ŚsP_II-4_45) pūjāyai imaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ tathāgate parinirvṛte pūjāyair saptaratnamayais tathāgatacaityaiḥ paripūjayed yojanocchritair ardhayojanavistārais tāṃś ca satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

[K. 182a5, N. 353b4, T. 285a11, P. 203a2, Ch. 577a27] śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika trisāhasro mahāsāhasro lokadhātus tathāgatastūpaparipūrṇo ye kecit kauśika trisāhasramahāsāhasre lokadhātau sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayet tāṃ ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca sarvākārajñatācittena bhaviṣyati, tāṃś ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair ayam eva tato bahutaraṃ puṇyaṃ prasavet.

śakra āha: evam etad bhagavan evam etat sugata prajñāpāramitā bhagavan satkurvadbhiḥ gurukurvadbhir mānayadbhiḥ pūjayadbhir atītānagatapratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhāḥ satkṛto gurukṛto mānito pūjito bhavanti,

yāvantaḥ pūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair (ŚsP_II-4_46) divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanto dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvantaḥ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanta uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanta uttarapūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccaistve nārdhayojanaṃ vistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvantaḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

ŚsP_II-4_47

yāvanto dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvantaḥ paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanto 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanta upariṣṭhād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? bhagavan api nu sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasaveyuḥ.

bhagavān āha: bahu kauśika.

śakra āha: ataḥ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati, tāṃś ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. tat (ŚsP_II-4_48) kasya hetoḥ? atra hi bhagavan prajñāpāramitāyām antargatāḥ sarve kuśalā dharmās tad yathā daśa kuśalaḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ.

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā.

smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgo mārgaḥ, trīṇi vimokṣamukhāni śūnyatānimittāpraṇihitā catvāry āryasatyāni duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhā mārgaḥ ṣaḍ abhijñā aṣṭā vimokṣā navānupūrvavihārasamāpattayaḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmāḥ sarvajñatā mārgākārajñatā sarvākārajñatā idaṃ tad buddhānāṃ bhagavatāṃ śāsanaṃ yatra sarvaśrāvkapratyekabuddhānām atitānāgatapratyutpannānāṃ buddhā bhagavantaḥ śikṣitvā sarvadharmāṇāṃ pāraṅgatā gacchati gamiṣyati ca.

śatasāhasryāḥ prajñāpāramitāyāḥ parivarto nāmāṣṭādaśamaḥ

ŚsP_II-4_49

[K. 182b18, N. 355b6, T. 286b9, P. 207a3, Ch. 578a4] atha bhagavāñ chakraṃ devānāṃ indram etad avocat: evam etat kauśikaivam etat, bahu te kulaputrāḥ kuladuhitaro vā puṇyaṃ prasaviṣyaty aprameyam asaṃkhyeyam acintyam atulyam aparimāṇaṃ te kulaputrāḥ kuladuhitaro vā puṇyaṃ prasaviṣyati ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, uttare ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ sarvajñatā prajñāpāramitāniryātā dhyānapāramitā prajñāpāramitāniryātā vīryapāramitā prajñāpāramitāniryātā kṣāntipāramitā prajñāpāramitāniryātā śīlapāramitā prajñāpāramitāniryātā dānapāramitā prajñāpāramitāniryātā.

adhyātmaśūnyatā prajñāpāramitāniryātā, bahirdhāśūnyatā prajñāpāramitāniryātā, adhyātmabahirdhāśūnyatā prajñāpāramitāniryātā, śūnyatāśūnyatā prajñāpāramitāniryātā, mahāśūnyatā prajñāpāramitāniryātā, paramārthaśūnyatā prajñāpāramitāniryātā, saṃskṛtaśūnyatā prajñāpāramitāniryātā, asaṃskṛtaśūnyatā prajñāpāramitāniryātā, atyantaśūnyatā prajñāpāramitāniryātā, anavarāgraśūnyatā prajñāpāramitāniryātā, anavakāraśūnyatā prajñāpāramitāniryātā, prakṛtiśūnyatā prajñāpāramitāniryātā, sarvadharmaśūnyatā prajñāpāramitāniryātā, svalakṣaṇaśūnyatā prajñāpāramitāniryātā, anupalambhaśūnyatā prajñāpāramitāniryātā, abhāvaśūnyatā prajñāpāramitāniryātā, svabhāvaśūnyatā prajñāpāramitāniryātā, abhāvasvabhāvaśūnyatā prajñāpāramitāniryātā.

smṛtyupasthānāni prajñāpāramitāniryātāni, samyakprahāṇāni prajñāpāramitāniryātāni, ṛddhipādāḥ prajñāpāramitāniryātāḥ, indriyāṇi prajñāpāramitāniryātāni, balāni prajñāpāramitāniryātāni, bodhyaṅgāni prajñāpāramitāniryātāni, āryāṣṭāṅgo mārgaḥ prajñāpāramitāniryātaḥ, āryasatyāni prajñāpāramitāniryātāni, dhyānāni prajñāpāramitāniryātāni, apramāṇāni prajñāpāramitāniryātāni, ārūpyasamāpattayaḥ prajñāpāramitāniryātāḥ, aṣṭau vimokṣaḥ prajñāpāramitāniryātaḥ, navānupūrvavihārasamāpattayaḥ prajñāpāramitāniryātāḥ, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāpāramitāniryātāni, abhijñāḥ prajñāpāramitāniryātāḥ, samādhayaḥ prajñāpāramitāniryātāḥ, (ŚsP_II-4_50) dhāraṇīmukhāni prajñāpāramitāniryātāni, daśatathāgatabalāni prajñāpāramitāniryātāni, catvāri vaiśāradyāni prajñāpāramitāniryātāni, pratisaṃvidaḥ prajñāpāramitāniryātāḥ, mahāmaitrī prajñāpāramitāniryātā, mahākaruṇā prajñāpāramitāniryātā, āveṇikabuddhadharmāḥ prajñāpāramitāniryātāḥ, pañca cakṣūṃṣi tathāgatasya prajñāpāramitāniryataḥ, sattvaparipāko buddhakṣetrapariśuddhiḥ prajñāpāramitāniryātā, hi kauśika sarvajñatā prajñāpāramitāniryātā, mārgākārajñatā prajñāpāramitāniryātā, sarvākārajñatā prajñāpāramitāniryātā, hi kauśika śrāvakayānaṃ prajñāpāramitāniryātaṃ, hi kauśika pratyekabuddhayānaṃ prajñāpāramitāniryātaṃ, hi kauśika mahāyānaṃ prajñāpāramitāniryātam, hi kauśikānuttarā samyaksaṃbodhiḥ.

tasmāt tarhi kauśika yo hi kaścit kulaputrā vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvodgrahīṣyati dhārayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair asya kauśika puṇyābhisaṃskārasyāsau pūrvakaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīsahasratamīm api koṭīsahasratamīm api koṭīniyutaśatasahasratamīm api saṃkhyam api kalām api gaṇanām apy upamām apy upaniśam api na kṣamate. tat kasya hetoḥ? yāvat kileyaṃ kauśika prajñāpāramitā jāṃbūdvīpe sthāsyati. tāvan na buddharatnasyāntardhānaṃ bhaviṣyati na dharmaratnasyāntardhānaṃ bhaviṣyati na saṃgharatnasyāntardhānaṃ bhaviṣyati, tāvad daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhaviṣyati caturṇāṃ dhyānānāṃ loke prādurbhāvo bhaviṣyati, caturṇām apramāṇānāṃ loke prādurbhāvo bhaviṣyati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, pañcānām abhijñānāṃ prādurbhāvo bhaviṣyati.

dānapāramitāyā loke prādurbhāvo bhaviṣyati, śīlapāramitāyā loke prādurbhāvo bhaviṣyati, kṣāntipāramitāyā loke prādurbhāvo bhaviṣyati, vīryapāramitāyā loke prādurbhāvo bhaviṣyati, dhyānapāramitāyā loke prādurbhāvo bhaviṣyati, prajñāpāramitāyā loke prādurbhāvo bhaviṣyati.

adhyātmaśūnyatāyā loke prādurbhāvo bhaviṣyati, bahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, śūnyatāśūnyatāyā loke prādurbhāvo bhaviṣyati, mahāśūnyatāyā (ŚsP_II-4_51) loke prādurbhāvo bhaviṣyati, paramārthaśūnyatāyā loke prādurbhāvo bhaviṣyati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, atyantaśūnyatāyā loke prādurbhāvo bhaviṣyati, anavarāgraśūnyatāyā loke prādurbhāvo bhaviṣyati, anavakāraśūnyatāyā loke prādurbhāvo bhaviṣyati, prakṛtiśūnyatāyā loke prādurbhāvo bhaviṣyati, sarvadharmaśūnyatāyā loke prādurbhāvo bhaviṣyati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhaviṣyati, anupalambhaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, svabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvasvabhāvaśūnyatāya loke prādurbhāvo bhaviṣyati.

smṛtyupasthānānāṃ loke prādurbhāvo bhaviṣyati, samyakprahāṇānāṃ loke prādurbhāvo bhaviṣyati, ṛddhipādānāṃ loke prādurbhāvo bhaviṣyati, indriyāṇāṃ loke prādurbhāvo bhaviṣyati, balānāṃ loke prādurbhāvo bhaviṣyati, bodhyaṅgānāṃ loke prādurbhāvo bhaviṣyati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhaviṣyati, āryasatyānāṃ loke prādurbhāvo bhaviṣyati, dhyānānāṃ loke prādurbhāvo bhaviṣyati, apramāṇānāṃ loke prādurbhāvo bhaviṣyati, ārūpyasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, vimokṣāṇāṃ loke prādurbhāvo bhaviṣyati, navānupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhaviṣyati, samādhīnāṃ loke prādurbhāvo bhaviṣyati, dhāraṇīmukhānāṃ loke prādurbhāvo bhaviṣyati, tathāgatabalānāṃ loke prādurbhāvo bhaviṣyati, vaiśāradyānāṃ loke prādurbhāvo bhaviṣyati, pratisaṃvidāṃ loke prādurbhāvo bhaviṣyati, mahāmaitryā loke prādurbhāvo bhaviṣyati, mahākaruṇāyā loke prādurbhāvo bhaviṣyati, āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhaviṣyati, sarvajñatāyā loke prādurbhāvo bhaviṣyati, mārgākārajñatāyā loke prādurbhāvo bhaviṣyati, sarvākārajñatāyā loke prādurbhāvo bhaviṣyati, yāvan mahāśālakulānāṃ loke prādurbhāvo bhaviṣyati, brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhaviṣyati, gṛhapatimahāśālakulānāṃ loke prādurbhāvo bhaviṣyati.

cāturmahārājakāyikānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, trāyastriṃśānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, yāmānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, tuṣitānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, nirmāṇaratīnāṃ devānāṃ loke prādurbhāvo bhaviṣyati, paranirmitavasavartīnāṃ devānāṃ loke prādurbhāvo bhaviṣyati, brahmakāyikānāṃ (ŚsP_II-4_52) devānāṃ loke prādurbhāvo bhaviṣyati, brahmapārṣadyānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, brahmapurohitānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, mahābrahmāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, ābhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, parīttabhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, apramāṇābhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, ābhāsvarāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, śubhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, parīttaśubhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, apramāṇaśubhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, śubhakṛtsnānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, bṛhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, parīttabṛhāṇāun devānāṃ loke prādurbhāvo bhaviṣyati, apramāṇabṛhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, bṛhatphalānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, abṛhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, atapānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, sudṛśānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, sudarśanānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati.

srotaāpannānāṃ loke prādurbhāvo bhaviṣyati, sakṛdāgāmīnāṃ loke prādurbhāvo bhaviṣyati, anāgāmināṃ loke prādurbhāvo bhaviṣyati, arhatāṃ loke prādurbhāvo bhaviṣyati, pratyekabuddhānāṃ loke prādurbhāvo bhaviṣyati. bodhisattvānāṃ ca mahāsattvānāṃ samudāgaḥ prajñāsyate, anuttaraṃ buddhajñānaṃ prajñāsyate, dharmacakrapravartanaṃ prajñāsyate, sattvaparipākaṃ prajñāsyate, buddhakṣetrapariśuddhiḥ prajñāsyate.

[K. 183b18, N. 358a2, T. 288a11, P. 210b3, Ch. 579b13] atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavasavartinā brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmaṇo ābhāḥ parīttabhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās taṃ śakraṃ devānām indram āmantrayate : udgṛhītavyā mārṣa prajñāpāramitā dhārayitavyā mārṣa prajñāpāramitā vācayitavyā mārṣa prajñāpāramitā paryavāptavyā mārṣa prajñāpāramitā, yoniśaś ca manasikartavyā mārṣa prajñāpāramitā, etayā mārṣa prajñāpāramitayodgṛhītayā dhārayitayā vācayitayā paryavāptayā yoniśaś ca manasikṛtayā buddhanetryā (ŚsP_II-4_53) vācayitayā paryavāptayā yoniśaś ca manasikṛtayā buddhanetryā avyavacchedo bhaviṣyati, dharmanetryā avyavacchedo bhaviṣyati, saṃghanetryā avyavacchedo bhaviṣyati buddhanetryā mārṣa avyavacchedo 'nudharmanetryā avyavacchedo 'nusaṃghanetryā avyavacchedaḥ.

dānapāramitāyā loke prādurbhāvo bhaviṣyati, śīlapāramitāyā loke prādurbhāvo bhaviṣyati, kṣāntipāramitāyā loke prādurbhāvo bhaviṣyati, vīryapāramitāyā loke prādurbhāvo bhaviṣyati, dhyānapāramitāyā loke prādurbhāvo bhaviṣyati, prajñāpāramitāyā loke prādurbhāvo bhaviṣyati.

adhyātmaśūnyatāyā loke prādurbhāvo bhaviṣyati, bahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, śūnyatāśūnyatāyā loke prādurbhāvo bhaviṣyati, mahāśūnyatāyā loke prādurbhāvo bhaviṣyati, paramārthaśūnyatāyā loke prādurbhāvo bhaviṣyati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, atyantaśūnyatāyā loke prādurbhāvo bhaviṣyati, anavarāgraśūnyatāyā loke prādurbhāvo bhaviṣyati, anavakāraśūnyatāyā loke prādurbhāvo bhaviṣyati, prakṛtiśūnyatāyā loke prādurbhāvo bhaviṣyati, sarvadharmaśūnyatāyā loke prādurbhāvo bhaviṣyati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhaviṣyati, anupalambhaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, svabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati.

smṛtyupasthānānāṃ loke prādurbhāvo bhaviṣyati, samyakprahāṇānāṃ loke prādurbhāvo bhaviṣyati, ṛddhipādānāṃ loke prādurbhāvo bhaviṣyati, indriyāṇāṃ loke prādurbhāvo bhaviṣyati, balānāṃ loke prādurbhāvo bhaviṣyati, bodhyaṅgānāṃ loke prādurbhāvo bhaviṣyati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhaviṣyati, āryasatyānāṃ loke prādurbhāvo bhaviṣyati, dhyānānāṃ loke prādurbhāvo bhaviṣyati, apramāṇānāṃ loke prādurbhāvo bhaviṣyati, ārūpyasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, vimokṣāṇāṃ loke prādurbhāvo bhaviṣyati, anupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhaviṣyati, abhijñānāṃ loke prādurbhāvo bhavisvati, samādhīnāṃ loke prādurbhāvo bhaviṣyati, dhāraṇīmukhānāṃ loke prādurbhāvo bhaviṣyati, tathāgatabalānāṃ loke prādurbhāvo bhaviṣyati, vaiśāradyānāṃ loke prādurbhāvo bhaviṣyati, pratisaṃvidāṃ loke prādurbhāvo (ŚsP_II-4_54) bhaviṣyati, mahāmaitryā loke prādurbhāvo bhaviṣyati, mahākaruṇāyā loke prādurbhāvo bhaviṣyati, āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhaviṣyati, bodhisattvacaryāyā loke prādurbhāvo bhaviṣyati,

srotaāpattiphalasya loke prādurbhāvo bhaviṣyati, sakṛdāgāmiphalasya loke prādurbhāvo bhaviṣyati, anāgāmiphalasya loke prādurbhāvo bhaviṣyati, arhattvasya loke prādurbhāvo bhaviṣyati, pratyekabodher loke prādurbhāvo bhaviṣyati, anuttarāyāḥ samyaksaṃbodher loke prādurbhāvo bhaviṣyati.

[K. 184a14, N. 359a2, T. 289a2, P. 212b2, Ch. 580a24] atha bhagavāñ chakraṃ devānām indram āmantrayate: udgṛhāṇa tvaṃ kauśikemāṃ prajñāpāramitāṃ dhāraya vācaya paryavāpnuhi yoniśaś ca manasikuruṣvemāṃ prajñāpāramitām. tat kasya hetoḥ? yadā kauśikāsurāṇām evaṃ samudācārā bhaviṣyati, devāṃs trāyastriṃśān yodhayiṣyāmo devais trāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāmas tadā tvaṃ kauśikemāṃ prajñāpāramitāṃ samanvāhṛtya manasā svadhyāya kuryāḥ yoniśaś ca manasikuryā evaṃ teṣām asurāṇāṃ te samudācārāḥ.

punar evāntarddhāsyati na punas te cittotpādā vivardhiṣyanti, yeṣāṃ ca devaputrāṇāṃ devakanyānāṃ cyutikālaḥ syāṃ te cātmanaḥ pāpopapattiṃ paśyeyus teṣāṃ tvaṃ kauśika purataḥ imāṃ prajñāpāramitāṃ svādhyāyaṃ kuryās te tena prajñāpāramitā śravaṇakuśalamūlena prajñāpāranutā prasādena ca tatraiva devabhavaneṣūpapatsyate. tat kasya hetoḥ? evaṃ mahārthikā hi kauśika prajñāpāramitā śravaṇaṃ yasya kasyacit kulaputrasya vā kuladuhitur vā devaputrasya vā devakanyāyā vā iyaṃ prajñāpāramitā śrotāvabhāsaṃ gamiṣyanti sarve te tena kuśalamūlenānupūrveṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tat kasya hetoḥ? tathā hi kauśika ye te 'bhūvan atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ sa śrāvakasaṃghās te 'pīhaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ye 'pi ta etarhi daśasu dikṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ saśrāvakasaṃghās tiṣṭhanti dhriyante yāpayanti, sarve te ihaiva prajñāpāramitāyām anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. tat kasya hetoḥ? tathā hi kauśikātra prajñāpāramitāyāṃ sarve bodhipakṣā dharmā antargatāḥ śrāvakadharmā vā pratyekabuddhadharmā vā bodhisattvadharmā vā buddhadharmā vā.

śakra āha: mahāvidyeyaṃ bhagavan yad uta prajñāpāramitā anuttareyaṃ bhagavan vidyā yad uta prajñāpāramitā asamasameyaṃ bhagavan vidyā yad uta prajñāpāramitā. tat kasya hetoḥ? tathā hi bhagavan (ŚsP_II-4_55) prajñāpāramitā sarveṣāṃ kuśalānāṃ dharmāṇāṃ dhārayitrī.

bhagavān āha: evam etat kauśikaivam etat mahāvidyeyaṃ kauśika vidyā yad uta prajñāpāramitā anuttareyaṃ vidyā yad uta prajñāpāramitā, asamasameyaṃ vidyā yad uta prajñāpāramitā. tat kasya hetoḥ? tathā hi kauśika ye te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās ta etāṃ vidyām āgamya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py etām eva vidyām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ye 'pi ta etarhi daśa dig lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyanti yāpayanti, te 'py etām eva vidyām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā. tat kasya hetoḥ? tathā hi kauśikemāṃ vidyām āgamya daśakuśalā karmapathāḥ loke prajñāyante, catvāri dhyānāni loke prajñāyante, catvāry apramāṇāni loke prajñāyante, catasra ārūpyasamāpattayaḥ loke prajñāyante, pañcābhijñā loke prajñāyante.

dānapāramitā loke prajñāyate, śīlapāramitā loke prajñāyate, kṣāntipāramitā loke prajñāyate, vīryapāramitā loke prajñāyate, dhyānapāramitā loke prajñāyate, prajñāpāramitā loke prajñāyate.

adhyātmaśūnyatā loke prajñāyate, bahirdhāśūnyatā loke prajñāyate, adhyātmabahirdhāśūnyatā loke prajñāyate, śūnyatāśūnyatā loke prajñāyate, mahāśūnyatā loke prajñāyate, paramārthaśūnyatā loke prajñāyate, saṃskṛtaśūnyatā loke prajñāyate, asaṃskṛtaśūnyatā loke prajñāyate, atyantaśūnyatā loke prajñāyate, anavarāgraśūnyatā loke prajñāyate, anavakāraśūnyatā loke prajñāyate, prakṛtiśūnyatā loke prajñāyate, sarvadharmaśūnyatā loke prajñāyate, svalakṣaṇaśūnyatā loke prajñāyate, anupalambhaśūnyatā loke prajñāyate, abhāvaśūnyatā loke prajñāyate, svabhāvaśūnyatā loke prajñāyate, abhāvasvabhāvaśūnyatā loke prajñāyate.

smṛtyupasthānāni loke prajñāyante, samyakprahāṇāni loke prajñāyante, ṛddhipādā loke prajñāyante, indriyāṇi loke prajñāyante, balāni loke prajñāyante, bodhyaṅgāni loke prajñāyante, āryāṣṭāṅgo mārgo loke prajñāyante, āryasatyāni loke prajñāyante, dhyānāni loke prajñāyante, apramāṇāni loke prajñāyante, ārūpyasamāpattayo loke prajñāyante, vimokṣā loke prajñāyante, anupūrvavihārasamāpattayo loke prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāṇi loke prajñāyante, abhijñā loke prajñāyante, samādhayo loke prajñāyante, dhāraṇīmukhāni loke prajñāyante, tathāgatabalāni (ŚsP_II-4_56) loke prajñāyante, vaiśāradyāni loke prajñāyante, pratisaṃvido loke prajñāyante, mahākaruṇā loke prajñāyate, āveṇikabuddhadharmā loke prajñāyante. dharmadhātur loke prajñāyate, bhūtakoṭir loke prajñāyate, tathatā loke prajñāyate, avitathatā loke prajñāyate, ananyatathatā loke prajñāyate, dharmatā loke prajñāyate, dharmasthititā loke prajñāyate, dharmaniyāmatā loke prajñāyate, pañca cakṣūṃsi loke prajñāyante, srotaāpattiphalaṃ loke prajñāyate, sakṛdāgāmiphalaṃ loke prajñāyate, anāgāmiphalaṃ loke prajñāyate, arhattvaṃ loke prajñāyate, pratyekabodhir loke prajñāyate, sarvajñatā loke prajñāyate, mārgākārajñatā loke prajñāyate, sarvākārajñatā loke prajñāyate, bodhisattvam api kauśikāgamya daśa kuśalāḥ karmapathāḥ prabhāṣyante. catvāri dhyānāni prabhāvyante, catasra arūpyasamāpattayaḥ prabhāvyante, pañcābhijñā prabhāvyante,

dānapāramitā loke prabhāvyate, śīlapāramitā loke prabhāvyate, kṣāntipāramitā loke prabhāvyate, vīryapāramitā loke prabhāvyate, dhyānapāramitā loke prabhāvyate, prajñāpāramitā loke prabhāvyate.

adhyātmaśūnyatā loke prabhāvyate, bahirdhāśūnyatā loke prabhāvyate, adhyātmabahirdhāśūnyatā loke prabhāvyate, śūnyatāśūnyatā loke prabhāvyate, mahāśūnyatā loke prabhāvyate, paramārthaśūnyatā loke prabhāvyate, saṃskṛtaśūnyatā loke prabhāvyate, asaṃskṛtaśūnyatā loke prabhāvyate, atyantaśūnyatā loke prabhāvyate, anavarāgraśūnyatā loke prabhāvyate, anavakāraśūnyatā loke prabhāvyate, prakṛtiśūnyatā loke prabhāvyate, sarvadharmaśūnyatā loke prabhāvyate, svalakṣaṇaśūnyatā loke prabhāvyate, anupalambhaśūnyatā loke prabhāvyate, abhāvaśūnyatā loke prabhāvyate, svabhāvaśūnyatā loke prabhāvyate, abhāvasvabhāvaśūnyatā loke prabhāvyate.

smṛtyupasthānāni loke prabhāvyante, samyakprahāṇāni loke prabhāvyante, ṛddhipādā loke prabhāvyante, indriyāṇi loke prabhāvyante, balāni loke prabhāvyante, bodhyaṅgāni loke prabhāvyante, āryāṣṭāṅgo mārgo loke prabhāvyate, āryasatyāni loke prabhāvyante, dhyānāni loke prabhāvyante, apramāṇāni loke prabhāvyante, ārūpyasamāpattayo loke prabhāvyante, vimokṣā loke prabhāvyante, anupūrvavihārasamāpattayo loke prabhāvyante, śūnyatānimittāpraṇihitavimokṣamukhāni loke prabhāvyante, abhijñāḥ loke prabhāvyante, samādhayo loke prabhāvyante, dhāraṇīmukhāni loke prabhāvyante, tathāgatabalāni loke prabhāvyante, vaiśāradyāni loke (ŚsP_II-4_57) prabhāvyante, pratisaṃvido loke prabhāvyante, mahākaruṇā loke prabhāvyate, āveṇikabuddhadharmā loke prabhāvyante, sarvajñatā loke prabhāvyate, mārgākārajñatā loke prabhāvyate, sarvākārajñatā loke prabhāvyate, srotaāpanno loke prabhāvyate, sakṛdāgāmī loke prabhāvyate, anāgāmī loke prabhāvyate, arhan loke prabhāvyate, pratyekabuddho loke prabhāvyate, tathāgato 'rhan samyaksaṃbuddho loke prabhāvyate.

tad yathāpi nāma kauśika candramaṇḍalam āgamya sarvoṣadhitārānakṣatrāṇi prabhāvyante. evam eva kauśika bodhisattvacandramaṇḍalam āgamya sarvakuśalacaryāsamyakcaryādaśakuśalakarmapathadhyānāpramāṇārūpyasamāpattyabhijñāpāramitāśūnyatābodhipakṣadharmaśūnyatānimittāpraṇihitāryasatyavimokṣānupūrvavihārasamāpattisamādhidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmādhayaḥ prabhāvyante. sarvaśaikṣāśaikṣaśrāvakapratyekabuddhatārānakṣatrāṇi ca prabhāvyante. tathāgatāś cārhantaḥ samyaksaṃbuddhā loke prabhāvyante.

yadāpi buddhānāṃ bhagavatāṃ loke notpādo bhavati, tadāpi bodhisattvā mahāsattvāḥ sattvebhyo laukikalokottarān dharmān deśayanti. tat kasya hetoḥ? bodhisattvaniryātā hi śrāvakapratyekabuddhamahāyānāni, tac ca bodhisattvasya mahāsattvasyopāyakauśalaṃ prajñāpāramitāniryātaṃ veditavyaṃ, yenopāyakauśalena samanvāgatā bodhisattvo mahāsattvo dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati.

adhyātmaśūnyatāyāṃ carati, bahirdhāśūnyatāyāṃ carati, adhyātmabahirdhāśūnyatāyāṃ carati, śūnyatāśūnyatāyāṃ carati, mahāśūnyatāyāṃ carati, paramārthaśūnyatāyāṃ carati, saṃskṛtaśūnyatāyāṃ carati, asaṃskṛtaśūnyatāyāṃ carati, atyantaśūnyatāyāṃ carati, anavarāgraśūnyatāyāṃ carati, anavakāraśūnyatāyāṃ carati, prakṛtiśūnyatāyāṃ carati, sarvadharmaśūnyatāyāṃ carati, svalakṣaṇaśūnyatāyāṃ carati, anupalambhaśūnyatāyāṃ carati, abhāvaśūnyatāyāṃ carati, svabhāvaśūnyatāyāṃ carati, abhāvasvabhāvaśūnyatāyāṃ carati.

smṛtyupasthāneṣu carati. samyakprahāṇeṣu carati, ṛddhipādeṣu carati, indriyeṣu carati, baleṣu carati, bodhyaṅgeṣu carati, āryāṣṭāṅge marge carati, āryasatyeṣu carati, dhyāneṣu carati, apramāṇeṣu carati, ārūpyasamāpattiṣu carati, aṣṭāsu vimokṣeṣu carati, navasv anupūrvavihārasamāpattiṣu (ŚsP_II-4_58) carati, śūnyatānimittāpraṇihitavimokṣamukheṣu carati, abhijñāsu carati, samādhiṣu carati, dhāraṇīmukheṣu carati, tathāgatabaleṣu carati, vaiśāradyeṣu carati, pratisaṃvitsu carati, mahākaruṇāyāṃ carati, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati. na ca śrāvakabhūmau patati na pratyekabuddhabhūmisākṣāt karoti, sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, āyuḥsaṃpadañ ca parigṛhṇāti sattvasaṃpadañ ca parigṛhṇāti buddhakṣetrasaṃpadañ ca parigṛhṇāti, bodhisattvasaṃpadaṃ ca parigṛhṇāti sarvākārajñatāṃ cānutprāpnoti.

[K. 185a18, N. 361b8, T. 290b10, P. 217b4, Ch. 582c20] punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, sa ebhir dṛṣṭadhārmikair guṇaiḥ samanvāgato bhaviṣyati sāṃparāyikaiś ca guṇaiḥ samanvāgato bhaviṣyati.

śakra āha: katamair bhagavan dṛṣṭadhārmikair guṇaiḥ samanvāgataḥ sa kulaputro vā kuladuhitā vā bhaviṣyati, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati.

bhagavān āha: yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, sa na viṣeṇa kālaṃ kariṣyati, na śastreṇa kālaṃ kariṣyati, nāgninā kālaṃ kariṣyati, nodakena kālaṃ kariṣyati, yāvan naikottareṇa rāgaśatena kālaṃ kariṣyati, sthāpayitvā pūrvakarmavipākaṃ, ye ca puna rājakulād upadravā bhaviṣyanti, sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyan rājakulam upasaṃkramiṣyati, na tasya te 'vatāraprekṣiṇām avatāraṃ lapsyate, rājaputrāś ca rājamahāmātrāś cālapitavyaṃ maṃsyante, ābhāṣitavyaṃ maṃsyante, pratisaṃmoditavyaṃ maṃsyante. tat kasya hetoḥ? yathāpi tad asyā eva prajñāpāramitāyās tejonubhāvena sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyan rājakulam upasaṃkramiṣyati, tam enaṃ te rājaputrā vā rājamahāmātrā vā priyavacanair ālapitavyaṃ maṃsyante, ābhāṣitavyaṃ maṃsyate, pratisaṃmoditavyaṃ maṃsyate. tat kasya hetoḥ? tathā hi kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā sarvasattvānām antike maitracittaṃ pratyupasthitaṃ karuṇācittaṃ muditācittam upekṣācittaṃ pratyupasthitaṃ, ebhiḥ kauśika dṛṣṭadhārmikair guṇaiḥ samanvāgataḥ sa kulaputro vā (ŚsP_II-4_59) kuladuhitā vā bhaviṣyati ya imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati.

katamaiś ca kauśika sāṃparāyikair guṇaiḥ samanvāgato bhavati, yad uta na jātu daśabhiḥ karmapathair avirahitā bhaviṣyati, na caturbhir dhyānair na caturbhir apramāṇair na catasṛbhir ārūpyasamāpattibhiḥ, na ṣaḍbhiḥ pāramitābhir na smṛtyupasthānair na samyakprahāṇair na ṛddhipādair nendriyair na balair na bodhyaṅgair na mārgeṇa nāryasatyair na dhyānair nāpramāṇair nārūpyasamāpattibhir na vimokṣair nānupūrvavihārasamāpattibhir na śūnyatānimittāpraṇihitavimokṣamukhair nābhijñābhir na samādhibhir na dhāraṇīmukhair na tathāgatabalair na vaiśāradyair na pratisaṃvidbhir nāveṇikabuddhadharmair virahitā bhaviṣyanti, na kadācin narakeṣūpapadyate, na tiryagyonau na yamaloke, anyatra praṇidhānavaśena sattvaṃ paripākaṃ kariṣyati, sa na kadācid aṅgavihīno bhaviṣyati, na kadācid daridrakuleṣu pratyājaniṣyati, veṇukarakule vā puṣkasakule vā mauṣṭhikacaṇḍālaurānikasaukārikakuleṣu vā śūdrakuleṣu vā satatasamitaṃ dvātriṃśan mahāpuruṣalakṣaṇaiḥ samanvāgato bhaviṣyati, yatra ca lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhrīyante yāpayanti tatra lokadhātuṣūpapatsyate, na jātu bodhisattvābhijñābhir virahito bhaviṣyati. sa ākāṅkṣaṃ buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, buddhānāṃ bhagavatāṃ darśanāya vandanāya paryupāsanāya sa buddhakṣetrād buddhakṣetraṃ saṃkrāman sattvāṃś ca paripācayiṣyati, buddhakṣetraṃ ca pariśodhayiṣyati, tasmāt tarhi kauśika kulaputrair vā kuladuhitṛbhir vā imāṃ guṇasaṃpadām ākāṅkṣadbhir iyaṃ prajñāpāramitodgṛhītavyā dhārayitavā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā, sarvākārajñatācittena cāvirahitena bhavitavyaṃ, ta ebhir dṛṣṭadhārmikaiḥ sāṃparāyikaiś ca guṇaiḥ samanvāgato bhaviṣyanti, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

śatasāhasryāṃ prajñāpāramitāyām ūnaviṃśatitamaḥ parivartaḥ

ŚsP_II-4_60

[K. 185b15, N. 362b8, T. 291b3, P. 219a5, Ch. 583c19] athānyatīrthikaparivrājakānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmaṃ nyāsīt.

atha khalu śakrasya devānām indrasyaitad abhūd, idam anyatīrthikānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmanti sma, ya nv ahaṃ yāvan mayā bhagavato 'ntikāt, itaḥ prajñāpāramitāyā udgṛhītaṃ tat svādhyāyaṃ kuryāṃ, yadi me 'nyatīrthikaparivrājakām upasaṃkramya bhagavato 'ntarāyaṃ ca kuryuḥ prajñāpāramitāyāṃ bhāṣyamāṇāyām.

atha śakro devānām indro yāvad bhagavato 'ntikāt prajñāpāramitāyām udgṛhītaṃ tāvat svādhyāyaṃ karoti sma.

atha te 'nyatīrthikaparivrājakā dūreṇa dūraṃ bhagavataṃ pradakṣiṇīkṛtya, tenaiva mārgena tenaiva dvāreṇa punar eva prakrāntāḥ

atha bhagavān āyuṣmataḥ śāradvatīputrasyaitad abhūt, kim atra kāraṇaṃ yena me 'nyatīrthikaparivrājakā dūreṇa dūraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva mārgena tenaiva dvāreṇa punar eva prakrāntāḥ

atha bhagavān āyuṣmataś chāradvatīputrasya cetasaiva cetaḥ, parivitarkam ājāyāyuṣmantaṃ śāradvatīputram āmantrayataḥ śakreṇa sāradvatīputra devānām indreṇeyaṃ prajñāpāramitā samanvāhṛtā tenaite 'nyatīrthikacarakaparivrājakā dūreṇa dūraṃ tāṃ pradakṣiṇīkṛtya, tenaiva mārgena tenaiva dvāreṇa punar eva prakrāntāḥ, na hi śāradvatīputra eṣām anyatīrthikacarakaparivrājakānām ekasyāpi śuklāṅgaṃ samanupaśyāmi, sarva ete 'nyatīrthikaparivrājakāḥ pratihatacittā upārambhābhiprāyā imāṃ parṣadam upasaṃkramitavyaṃ maṃyante nāhaṃ taṃ śāradvatīputra samanupaśyāmi, sadevaloke samārake sabrahmake saśravaṇabrāhmaṇikāyāṃ prajāyāṃ yo 'syāṃ prajñāpāramitāyāṃ pratihatacitto vā upārambhābhiprāyo vā upasaṃkramen nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? tathā hi śāradvatīputra ya iha trisāhasre mahāsāhasre lokadhātau cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devaputrā brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmaṇa ābhaḥ parīttābhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubbā apramāṇaśubhāḥ śubhakṛtsnā bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā anabhrakā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devāḥ, ye ca śrāvakā ye ca pratyekabuddhā ye 'pi (ŚsP_II-4_61) bodhisattvā mahāsattvās tair iyaṃ prajñāpāramitāṃ udgṛhītā. tat kasya hetoḥ? tathā hi te prajñāpāramitā niryātāḥ sarvam.

punar aparaṃ śāradvatīputra ye 'pi te pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te dakṣiṇasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te paścimāyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te uttarasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te uttarapūrvasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te pūrvadakṣiṇasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā (ŚsP_II-4_62) devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyam prajñāpāramitānugṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve.

[K. 186a19, N. 364a8, T. 292b5, P. 222a1, Ch. 584a23] atha khalu mārasya pāpīyas etad abhūd, imās tathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃmukhībhūtā ime ca kāmāvacarā rūpāvacarāś ca devāḥ saṃmukhībhūtā niḥsaṃśayam atra bodhisattvā mahāsattvā vyākariṣyante, anuttarāyāṃ samyaksaṃbodhau ya nv ahaṃ yena bhagavāṃs tenopasaṃkrameyaṃ vicakṣuṣ karaṇīya.

atha māra pāpīyāṃś caturaṅgabalakāyam abhinirmāya yena bhagavāṃs tenopasaṃkramitukāmo 'bhūt.

atha śakrasya devānām indrasyaitad abhūt, māro batāyaṃ pāpīyāṃ caturaṅgabalakāyam abhinirmāya yena bhagavāṃs tenopasaṃkramitukāmaḥ, yaś cāyaṃ mārapāpīyāñ caturaṅgabalakāyasya vyūho nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasyaivaṃrūpo vyūho na rājñaḥ prasenajito na sākyānāṃ na licchavīnāṃ caturaṅgasya balakāyasyaivaṃrūpavyūhaḥ yo 'yaṃ caturaṅgo varakāyo māreṇa pāpiyasā nirmitaḥ dīrgharātraṃ khalu punar mārapāpīyān bhagavato 'vatārasaṃprekṣyāvatāragaveṣī samyakprayuktānāṃ ca sattvānāṃ viheṭhanābhiprāyaḥ, ya nv aham imāṃ (ŚsP_II-4_63) prajñāpāramitāṃ samanvāhareyaṃ smṛtyā ca svādhyāyaṃ kuryāt.

atha śakro devānām indra imāṃ prajñāpāramitāṃ samanvāharati sma, smṛtyā ca svādhyāyaṃ karoti sma, yathā yathā śakro devānām indra imāṃ prajñāpāramitāṃ svādhyāyaṃ karoti sma, tathā tathā mārapāpīyāṃs tenaiva mārgeṇa tenaiva dvāreṇa punar eva pratyudāvartate sma.

atha tatra parṣadi cāturmahārājakāyikā devaputrā yāvad akaniṣṭhā devās te divyāni puṣpāṇi vāsāṃsi cābhinirmāya vaihāyasy antarikṣe sthitvaiva yena bhagavāṃs tenākṣipanti sma, yena bhagavāṃs tenābhiprakiranti sma. evaṃ ca vācam abhāṣanta, ciraṃ bateyaṃ jāmbūdvīpakānāṃ manuṣyāṇāṃ prajñāpāramitā bhagavatāṃ yāvat kileyaṃ jāmbūdvīpakān manuṣyān prajñāpāramitānuvartiṣyante tāvan na tathāgatasyārhataḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati saddharmasya ca cirasthitikatāṃ bhaviṣyati, saṃgharatnasya ca loke prādurbhāvo bhaviṣyati, bodhisattvānāṃ ca mahāsattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca digbhāge imāṃ prajñāpāramitāṃ te kulaputrā kuladuhitaro vā likhiṣyanti dhārayiṣyanti pustakagatām api kṛtvā ālokajātā ca sā dik pratikāṅkṣitavyā sanāthāvigatās tamondhakārā ca me sā dik pratikāṅkṣitavya.

[K. 186b9, N. 265a1, T. 293a2, P. 223a2, Ch. 584c1] atha bhagavāñ chakraṃ devānām indrakāṃś cākaniṣṭhaparyato devaputrān etad avocat: evam etat kauśikaivam etat, evam etad devaputrā evam etat, yāvad imāṃ prajñāpāramitāṃ jāmbūdvīpakā manuṣyā anuvartiṣyante, tāvat tathāgatasyārhataḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati saddharmasya ca cirasthitikatā bhaviṣyati saṃgharatnasya ca loke prajñāyate yāvat trisāhasramahāsāhasre lokadhātau yāvat samanto daśasu dikṣu lokadhātuṣu tathāgatasyārhantaḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati, sarvadharmasya ca cirasthitikatā bhaviṣyati, saṃgharatnasya ca loke prādurbhāvo bhaviṣyati, bodhisattvānāṃ ca mahāsattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca digbhāge imāṃ prajñāpāramitāṃ te kulaputrā kuladuhitaro vā likhiṣyanti dhārayiṣyanti pustakagatām api kṛtvā ālokajātā ca sā dik pratikāṅkṣitavyā sanāthāvigatās tamondhakārā ca me sā dik pratibhāti.

atha te devaputrā punar api divyāni kusumāni abhinirmāya yena bhagavāṃs tenābhiprakiranti sma, evañ ca vācam abhāṣanta, yo hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati (ŚsP_II-4_64) dhārayiṣyati vācayiṣyati paryavāpsyati yoniśas manasikariśyati. na tasya māro vā mārakāyikā vā devatā avatāraprakṣiṇo 'vatāraṃ lapsyante, vayam api bhagavaṃs tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ. tat kasya hetoḥ? śāstāram eva bhagavaṃs tam asya mahāśāstāram anyataraṃ vā yaḥ kulaputro vā kuladuhitā vemāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati.

atha śakro devānām indro bhagavantam etad avocat: na te bhagavan kulaputro vā kuladuhitaro vā avarakena kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati, sarvajinamanasikārās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, bahubuddhaparyupāsitāś ca te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, kalyāṇamitraparigṛhītāś ca te bhagavan kulaputrā vā kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. tat kasya hetoḥ? ato hi bhagavan sarvākārajñatā gaveṣitavyā yad uta prajñāpāramitāyāḥ, ataś ca punar bhagavan prajñāpāramitā gaveṣitavyā, yad uta sarvākārajñatāyāḥ. tat kasya hetoḥ? tathā hi bhagavan nānyā prajñāpāramitānyā sarvākārajñatānyā prajñāpāramitā iti hi prajñāpāramitā ca sarvākārajñatā nānyādvayam etad advaidhīkāram.

bhagavān āha: evam etat kauśikaivam etat prajñāpāramitāniryātā hi kauśika tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ sarvākārajñatā, sarvākārajñātāniryātā ca prajñāpāramitā. tat kasya hetoḥ? tathā hi kauśika nānyā prajñāpāramitānyā sarvākārajñatā nānyā sarvākārajñatānyā prajñāpāramitā iti hi prajñāpāramitā ca sarvākārajñatā cādvayam etad advaidhīkāram.

śatasāhasryāṃ prajñāpāramitāyāṃ viṃśatitamaḥ parivartaḥ

ŚsP_II-4_65

[K. 187a3, N. 365b8, T. 293b6, P. 224b2, Ch, 585a15] atha khalv āyuṣmān ānando bhagavantam etad avocat: na tathā bhagavān dānapāramitāyā nāmadheyaṃ parikīrtayati, na tathā śīlapāramitāyā nāmadheyaṃ parikīrtayati, na tathā kṣāntipāramitāyā nāmadheyaṃ parikīrtayati, na tathā vīryapāramitāyā nāmadheyaṃ parikīrtayati, na tathā dhyānapāramitāyā nāmadheyaṃ parikīrtayati, na tathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

na tathā bhagavān adhyātmaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā bahirdhāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathādhyātmabahirdhāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā śūnyatāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā mahāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā paramārthaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā saṃskṛtaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā saṃskṛtaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathātyantaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathānavarāgraśūnyatāyā nāmadheyaṃ parikīrtayati, na tathānavakāraśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā prakṛtiśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā sarvadharmaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā svalakṣaṇaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathānupalambhaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathābhāvaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā svabhāvaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathābhāvasvabhāvaśūnyatāyā nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

na tathā smṛtyupasthānānāṃ nāmadheyaṃ parikīrtayati, na tathā samyakprahāṇānāṃ nāmadheyaṃ parikīrtayati, na tathā ṛddhipādānāṃ nāmadheyaṃ parikīrtayati, na tathendriyāṇāṃ nāmadheyaṃ parikīrtayati, na tathā balānāṃ nāmadheyaṃ parikīrtayati, na tathā bodhyaṅgānāṃ nāmadheyaṃ parikīrtayati, na tathāryāṣṭāṅgasya mārgasya nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. na tathāryasatyānāṃ nāmadheyaṃ parikīrtayati, na tathā dhyānānāṃ nāmadheyaṃ parikīrtayati, na tathārūpyasamāpattīnāṃ nāmadheyaṃ prarikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. na tathāṣṭānāṃ vimokṣamukhānāṃ nāmadheyaṃ parikīrtayati, na tathā navānupūrvavihārasamāpattīnāṃ nāmadheyaṃ parikīrtayati, na tathā śūnyatānimittāpraṇihitavimokṣamukhānāṃ (ŚsP_II-4_66) nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadḥeyaṃ parikīrtayati. na tathā samādhīnāṃ nāmadheyani parikīrtayati, na tathā dhāraṇīmukhānāṃ nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. na tathā daśānāṃ tathāgatabalānāṃ nāmadheyaṃ parikīrtayati, na tatha caturṇāṃ vaiśāradyānāṃ nāmadheyaṃ parikīrtayati, na tathā catasṛṇāṃ pratisaṃvidāṃ nāmadheyaṃ parikīrtayati, na tathā mahāmaitryā nāmadheyaṃ parikīrtayati, na tathā mahākaruṇāyā nāmadheyaṃ parikīrtayati, na tathāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

bhagavān āha: prajñāpāramitā ānandaḥ pūrvāṅgamā pariṇāyikā yad uta pañcānāṃ pāramitānāṃ sarvaśūnyatānāṃ saptatriṃśānāṃ bodhipakṣāṇāṃ dharmāṇāṃ, āryasatyānāṃ caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnām aṣṭāṇāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitavimokṣamukhānām abhijñānāṃ samādhīnāṃ dhāraṇīmukhānāṃ daśatathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ pratisaṃvidāṃ mahāmaitryā mahākaruṇāyā aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām. tat kiṃ manyase? ānandāpariṇāmitaṃ dānaṃ sarvākārajñatāyāṃ dānapāramitā bhavati.

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ kṣāntiṃ sarvākārajñatāyāṃ kṣāntipāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ prajñāṃ sarvākārajñatāyāṃ prajñāpāramitā bhavati?

ŚsP_II-4_67

āha: no hīdaṃ bhagavan. api tu khalu punaḥ kathaṃ bhagavan dānapāramitāṃ sarvākārajñatāyāṃ dānapāramitā bhavati? kathaṃ bhagavan śīlapāramitāṃ sarvākārajñatāyāṃ śīlapāramitā bhavati? kathaṃ bhagavan kṣāntipāramitāṃ sarvākārajñatāyāṃ kṣāntipāramitā bhavati? kathaṃ bhagavan vīryapāramitāṃ sarvākārajñatāyāṃ vīryapāramitā bhavati? kathaṃ bhagavan dhyānapāramitāṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati? kathaṃ bhagavan prajñāpāramitāṃ sarvākārajñatāyāṃ prajñāpāramitā bhavati?

bhagavān āha: advayayogenānanda pariṇāmitaṃ sarvākārajñatāyāṃ dānapāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitaṃ sarvākārajñatāyāṃ dānapāramitā bhavati, advayayogena pariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavati, advayayogena pariṇāmitaṃ kṣāntiḥ sarvākārajñatāyāṃ kṣāntipāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitā kṣāntiḥ sarvākārajñatāyāṃ kṣāntipāramitā bhavati, advayayogena pariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati, anutpādayogenānupalambhayogena pariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati, advayayogena pariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati, advayayogena pariṇāmitā prajñā sarvākārajñatāyāṃ prajñāpāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitā prajñā sarvākārajñatāyāṃ prajñāpāramitā bhavati.

āha: kathaṃ bhagavann advayayogena pariṇāmitaṃ dānaṃ sarvākārajñatāyāṃ dānapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ kṣāntiḥ sarvākārajñatāyāṃ kṣāntipāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitā prajñā sarvākārajñatāyāṃ (ŚsP_II-4_68) prajñāpāramitā bhavati? katham anutpādayogenānupalambhayogena?

bhagavān āha: rūpasyādvayayogena, vedanāyā advayayogena, saṃjñāyā advayayogena, saṃskārāṇām advayayogena, vijñānasyādvayayogena.

cakṣuṣa advayayogena, śrotrasyādvayayogena, ghrāṇasyādvayayogena, jihvāyā advayayogena, kāyasyādvayayogena, manaso 'dvayayogena.

rūpasyādvayayogena, śabdasyādvayayogena, gandhasyādvayayogena, rasasyādvayayogena, sparśasyādvayayogena, dharmāṇām advayayogena.

cakṣurvijñānasyādvayayogena, śrotravijñānasyādvayayogena, ghrāṇavijñānasyādvayayogena, jihvāvijñānasyādvayayogena, kāyavijñānasyādvayayogena, manovijñānasyādvayayogena.

cakṣuḥsaṃsparśasyādvayayogena, śrotrasaṃsparśasyādvayayogena, ghrāṇasaṃsparśasyādvayayogena, jihvāsaṃsparśasyādvayayogena, kāyasaṃsparśasyādvayayogena, manaḥsaṃsparśasyādvayayogena.

cakṣuḥsaṃsparśapratyayavedanāyā advayayogena, śrotrasaṃsparśapratyayavedanāyā advayayogena, ghrāṇasaṃsparśapratyayavedanāyā advayayogena, jihvāsaṃsparśapratyayavedanāyā advayayogena, kāyasaṃsparśapratyayavedanāyā advayayogena, manaḥsaṃsparśapratyayavedanāyā advayayogena.

pṛthivīdhātor advayayogena, abdhātor advayayogena, tejodhātor advayayogena, vāyudhātor advayayogena, ākāśadhātor advayayogena, vijñānadhātor advayayogena.

avidyāyā advayayogena, saṃskārāṇām advayayogena, vijñānasyādvayayogena, nāmarūpasyādvayayogena, ṣaḍāyatanasyādvayayogena, sparśasyādvayayogena, vedanāyā advayayogena, tṛṣṇāyā advayayogena, upādānasyādvayayogena, bhavasyādvayayogena, jāter advayayogena, jarāmaraṇasyādvayayogena.

dānapāramitāyā advayayogena, śīlapāramitāyā advayayogena, kṣāntipāramitāyā advayayogena, vīryapāramitāyā advayayogena, dhyānapāramitāyā advayayogena, prajñāpāramitāyā advayayogena.

adhyātmaśūnyatāyā advayayogena, bahirdhāśūnyatāyā advayayogena, adhyātmabahirdhāśūnyatā advayayogena, śūnyatāśūnyatāyā advayayogena, mahāśūnyatāyā advayayogena, paramārthaśūnyatāyā advayayogena, saṃskṛtaśūnyatāyā advayayogena, asaṃskṛtaśūnyatāyā advayayogena, atyantaśūnyatāyā advayayogena, anavarāgraśūnyatāyā advayayogena, (ŚsP_II-4_69) anavakāraśūnyatāyā advayayogena, prakṛtiśūnyatāyā advayayogena, sarvadharmaśūnyatāyā advayayogena, svalakṣaṇaśūnyatāyā advayayogena, anupalambhaśūnyatāyā advayayogena, abhāvaśūnyatāyā advayayogena, svabhāvaśūnyatāyā advayayogena, abhāvasvabhāvaśūnyatāyā advayayogena.

smṛtyupasthānānām advayayogena, samyakprahāṇānām advayayogena, ṛddhipādānām advayayogena, indriyāṇām advayayogena, balānām advayayogena, bodhyaṅgānām advayayogena, āryāṣṭāṅgasya mārgasyādvayayogena, āryasatyānām advayayogena, dhyānānām advayayogena, apramāṇānām advayayogena, ārūpyasamāpattīnām advayayogena, vimokṣāṇām advayayogena, anupūrvavihārasamāpattīnām advayayogena, śūnyatānimittāpraṇihitavimokṣamukhānām advayayogena, abhijñānām advayayogena, samādhīnām advayayogena, dhāraṇīmukhānām advayayogena, daśānāṃ tathāgatabalānām advayayogena, caturṇāṃ vaiśāradyānām advayayogena, catasṛṇāṃ pratisaṃvidām advayayogena, mahāmaitryā advayayogena, mahākaruṇāyā advayayogena, aṣṭādaśānām āveṇikabuddhadharmāṇām advayayogena, srotaāpattiphalasyādvayayogena, sakṛdāgāmiphalasyādvayayogena, anāgāmiphalasyādvayayogena, arhattvasyādvayayogena, pratyekabodher advayayogena, anuttarāyāḥ samyaksaṃbodher advayayogena.

[K. 188a12, N. 368b4, T. 295b6, P. 229b1, Ch. 617a8] āha: kathaṃ bhagavan rūpasyādvayayogena, kathaṃ vedanāyā advayayogena, kathaṃ saṃjñāyā advayayogena, kathaṃ saṃskārāṇām advayayogena, kathaṃ vijñānasyādvayayogena?

kathaṃ cakṣuṣo 'dvayayogena, kathaṃ śrotrasyādvayayogena, kathaṃ ghrāṇasyādvayayogena, kathaṃ jihvāyā advayayogena, kathaṃ kāyasyādvayayogena, kathaṃ manaso 'dvayayogena?

kathaṃ rūpasyādvayayogena, kathaṃ śabdasyādvayayogena, kathaṃ gandhasyādvayayogena, kathaṃ rasasyādvayayogena, kathaṃ sparśasyādvayayogena, kathaṃ dharmāṇām advayayogena?

kathaṃ cakṣurvijñānasyādvayayogena, kathaṃ śrotravijñānasyādvayayogena, kathaṃ ghrāṇavijñānasyādvayayogena, kathaṃ jihvāvijñānasyādvayayogena, kathaṃ kāyavijñānasyādvayayogena, kathaṃ manovijñānasyādvayayogena?

kathaṃ cakṣuḥsaṃsparśasyādvayayogena, kathaṃ śrotrasaṃsparśasyādvayayogena, (ŚsP_II-4_70) kathaṃ ghrāṇasaṃsparśasyādvayayogena, kathaṃ jihvāsaṃsparśasyādvayayogena, kathaṃ kāyasaṃsparśasyādvayayogena, kathaṃ manaḥsaṃsparśasyādvayayogena?

kathaṃ cakṣuḥsaṃsparśapratyayavedanāyā advayayogena, kathaṃ śrotrasaṃsparśapratyayavedanāyā advayayogena, kathaṃ ghrāṇasaṃsparśapratyayavedanāyā advayayogena, kathaṃ jihvāsaṃsparśapratyayavedanāyā advayayogena, kathaṃ kāyasaṃsparśapratyayavedanāyā advayayogena, kathaṃ manaḥsaṃsparśapratyayavedanāyā advayayogena?

kathaṃ pṛthivīdhātor advayayogena, katham abdhātor advayayogena, kathaṃ tejodhātor advayayogena, kathaṃ vāyudhātor advayayogena, katham ākāśadhātor advayayogena, kathaṃ vijñānadhātor advayayogena?

katham avidyāyā advayayogena, kathaṃ saṃskārāṇām advayayogena, kathaṃ vijñānasyādvayayogena, kathaṃ nāmarūpasyādvayayogena, kathaṃ ṣaḍāyatanasyādvayayogena, kathaṃ sparśasyādvayayogena, kathaṃ vedanāyā advayayogena, kathaṃ tṛṣṇāyā advayayogena, katham upādānasyādvayayogena, kathaṃ bhavasyādvayayogena, kathaṃ jāter advayayogena, kathaṃ jarāmaraṇasyādvayayogena?

kathaṃ dānapāramitāyā advayayogena, kathaṃ śīlapāramitāyā advayayogena, kathaṃ kṣāntipāramitāyā advayayogena, kathaṃ vīryapāramitāyā advayayogena, kathaṃ dhyānapāramitāyā advayayogena, kathaṃ prajñāpāramitāyā advayayogena?

katham adhyātmaśūnyatāyā advayayogena, kathaṃ bahirdhāśūnyatāyā advayayogena, katham adhyātmabahirdhāśūnyatāyā advayayogena, kathaṃ śūnyatāśūnyatāyā advayayogena, kathaṃ mahāśūnyatāyā advayayogena, kathaṃ paramārthaśūnyatāyā advayayogena, kathaṃ saṃskṛtaśūnyatāyā advayayogena, katham asaṃskṛtaśūnyatāyā advayayogena, katham atyantaśūnyatāyā advayayogena, katham anavarāgraśūnyatāyā advayayogena, katham anavakāraśūnyatāyā advayayogena, kathaṃ prakṛtiśūnyatāyā advayayogena, kathaṃ sarvadharmaśūnyatāyā advayayogena, kathaṃ svalakṣaṇaśūnyatāyā advayayogena, katham anupalambhaśūnyatāyā advayayogena, katham abhāvaśūnyatāyā advayayogena, kathaṃ svabhāvaśūnyatāyā advayayogena, katham abhāvasvabhāvaśūnyatāyā advayayogena?

kathaṃ smṛtyupasthānānām advayayogena, kathaṃ samyakprahāṇānām advayayogena, katham ṛddhipādānām advayayogena, katham indriyāṇām (ŚsP_II-4_71) advayayogena, kathaṃ balānām advayayogena, kathaṃ bodhyaṅgānām advayayogena, katham āryāṣṭāṅgasya mārgasyādvayayogena, katham āryasatyānām advayayogena, kathaṃ dhyānānām advayayogena, katham apramāṇānām advayayogena, katham ārūpyasamāpattīnām advayayogena, katham aṣṭānāṃ vimokṣām advayayogena, katham anupūrvavihārasamāpattīnām advayayogena, kathaṃ śūnyatānimittāpraṇihitavimokṣamukhānām advayayogena, katham abhijñānām advayayogena, kathaṃ samādhīnām advayayogena, kathaṃ dhāraṇīmukhānām advayayogena, kathaṃ daśānāṃ tathāgatabalānām advayayogena, kathaṃ caturṇāṃ vaiśāradyānām advayayogena, kathaṃ catasṛṇāṃ pratisaṃvidām advayayogena, kathaṃ mahāmaitryā advayayogena, kathaṃ mahākaruṇāyā advayayogena, katham aṣṭādaśānām āveṇikabuddhadharmāṇām advayayogena, kathaṃ srotaāpattiphalasyādvayayogena, kathaṃ sakṛdāgāmiphalasyādvayayogena, katham anāgāmiphalasyādvayayogena, katham arhattvasyādvayayogena, kathaṃ pratyekabodher advayayogena, kathaṃ mārgākārajñatāyā advayayogena, kathaṃ sarvākārajñatāyā advayayogena, katham anuttarāyāḥ samyaksaṃbodher advayayogena?

tathā hi rūpaṃ rūpeṇa śūnyam. tat kasya hetoḥ? tathā hi rūpaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, vedanā vedanayā śūnyā. tat kasya hetoḥ? tathā hi vedanā ca pāramitā cādvayam etad advaidhīkāraṃ, saṃjñā saṃjñayā śūnyā. tat kasya hetoḥ? tathā hi saṃjñā ca pāramitā cādvayam etad advaidhlkāraṃ, saṃskārāḥ saṃskāraiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi saṃskārā ca pāramitā cādvayam etad advaidhīkāraṃ, vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? tathā hi vijñānaṃ ca pāramitā cādvayam etad advaidhīkāram.

cakṣuś cakṣuṣā śūnyam. tat kasya hetoḥ? tathā hi cakṣuś ca pāramitā cādvayam etad advaidhīkāraṃ, śrotraṃ śrotreṇa śūnyam. tat kasya hetoḥ? tathā hi śrotraṃ ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇaṃ ghrāṇena śūnyam. tat kasya hetoḥ? tathā hi ghrāṇaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, jihvā jihvayā śūnyā. tat kasya hetoḥ? tathā hi jihvā ca pāramitā cādvayam etad advaidhīkāraṃ, kāyaḥ kāyeṇa śūnyaḥ. tat kasya hetoḥ? tathā hi kāyaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, mano manasā śūnyam. tat kasya hetoḥ? tathā hi śūnyaṃ ca pāramitā cādvayam etad advaidhīkāram.

ŚsP_II-4_72

rūpaṃ rūpeṇa śūnyam. tat kasya hetoḥ? tathā hi rūpaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, śabdaḥ śabdena śūnyaḥ tat kasya hetoh? tathā hi śabdaś ca pāramitā cādvayam etad advaidhīkāraṃ, gandhaḥ gandhena śūnyaḥ. tat kasya hetoḥ? tathā hi gandhaś ca pāramitā cādvayam etad advaidhīkāraṃ, raso rasena śūnyaḥ. tat kasya hetoḥ? tathā hi rasaś ca pāramitā cādvayam etad advaidhīkāraṃ, sparśaḥ sparśena śūnyaḥ. tat kasya hetoḥ? tathā hi sparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, dharmā dharmaiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi dharmāś ca pāramitā cādvayam etad advaidhīkāram.

cakṣurvijñānaṃ cakṣurvijñānena śūnyam. tat kasya hetoḥ? tathā hi cakṣurvijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, śrotravijñānaṃ śrotravijñānena śūnyam. tat kasya hetoḥ? tathā hi śrotravijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇavijñānaṃ ghrāṇavijñānena śūnyam. tat kasya hetoḥ? tathā hi ghrāṇavijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, jihvāvijñānaṃ jihvāvijñānena śūnyam. tat kasya hetoḥ? tathā hi jihvāvijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, kāyavijñānaṃ kāyavijñānena śūnyam. tat kasya hetoḥ? tathā hi kāyavijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, manovijñānaṃ manovijñānena śūnyam. tat kasya hetoḥ? tathā hi manovijñānaṃ ca pāramitā cādvayam etad advaidhīkāram.

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi śrotrasaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ, tat kasya hetoḥ? tathā hi jihvāsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi kāyasaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi manaḥsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāram.

cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanayā (ŚsP_II-4_73) śūnyā. tat kasya hetoḥ? tathā hi śrotrasaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi jihvāsaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi kāyasaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi manaḥsaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāram.

pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi pṛthivīdhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, abdhātur abdhātunā śūnyaḥ. tat kasya hetoḥ? tathā hy abdhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, tejodhātuḥ tejodhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi tejodhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, vāyudhātur vāyudhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi vāyudhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, ākāśadhātur ākāśadhātunā śūnyaḥ. tat kasya hetoḥ? tathā hy ākāśadhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, vijñānadhātur vijñānadhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi vijñānadhātuś ca pāramitā cādvayam etad advaidhīkāram.

avidyā avidyayā śūnyā. tat kasya hetoḥ? tathā hy avidyā ca pāramitā cādvayam etad advaidhīkāraṃ, saṃskārāḥ saṃskāraiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi saṃskārāś ca pāramitā cādvayam etad advaidhīkāraṃ, vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? tathā hi vijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, nāmarūpaṃ nāmarūpeṇa śūnyam. tat kasya hetoḥ? tathā hi nāmarūpaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, ṣaḍāyatanaṃ ṣaḍāyatanena śūnyam. tat kasya hetoḥ? tathā hi ṣaḍāyatanaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, sparśaḥ sparśena śūnyaḥ. tat kasya hetoḥ? tathā hi sparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, vedanā vedanayā śūnyā. tat kasya hetoḥ? tathā hi vedanā ca pāramitā cādvayam etad advaidhīkāraṃ, tṛṣṇā tṛṣṇayā śūnyā. tat kasya hetoḥ? tathā hi tṛṣṇā ca pāramitā cādvayam etad advaidhīkāraṃ, upādānam (ŚsP_II-4_74) upādānena śūnyam. tat kasya hetoḥ? tathā hy upādānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, bhavo bhavena śūnyaḥ. tat kasya hetoh? tathā hi bhavaś ca pāramitā cādvayam etad advaidhīkāraṃ. jātir jatyā śūnyā. tat kasya hetoḥ? tathā hi jātiś ca pāramitā cādvayam etad advaidhīkāraṃ, jarāmaraṇaṃ jarāmaraṇena śūnyam. tat kasya hetoḥ? tathā hi nāmarūpaṃ ca pāramitā cādvayam etad advaidhīkāram.

adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy adhyātmaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi bahirdhāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy adhyātmabahirdhāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi śūnyatāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, mahāśūnyatā mahāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi mahāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, paramārthaśūnyatā paramārtaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi paramārthaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy saṃskṛtaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, asaṃskṛtaśūnyatā asaṃskṛaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy asaṃskṛtaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, atyantaśūnyatā atyantaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy atyantaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy anavarāgraśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, anavakāraśūnyatā anavakāraśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy anavakāraśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi sarvadharmaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, anupalambhaśūnyatā anupalambhaśūnyatayā śūnyā. tat kasya hetoh? tathā hy anupalambhaśūnyatā ca pāramitā cādvayam etad. advaidhīkāram, abhāvaśūnyatā (ŚsP_II-4_75) abhāvaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy abhāvaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi svabhāvaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy abhāvasvabhāvaśūnyatā ca pāramitā cādvayam etad advaidhīkāram.

smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. tat kasya hetoḥ? tathā hi smṛtyupasthānāni ca pāramitā cādyayam etad advaidhīkāraṃ, samyakprahāṇāni samyakprahāṇaiḥ śūnyāni. tat kasya hetoḥ? tathā hi samyakprahāṇāni ca pāramitā cādvayam etad advaidhīkāraṃ, ṛddhipādā ṛddhipādaiḥ śūnyāni. tat kasya hetoḥ? tathā hy ṛddhipādāś ca pāramitā cādvayam etad advaidhīkāraṃ, indriyāṇīndriyaiḥ śūnyāni. tat kasya hetoḥ? tathā hīndriyāni ca pāramitā cādvayam etad advaidhīkāraṃ, balāni balaiḥ śūnyāni. tat kasya hetoḥ? tathā hi balāni ca pāramitā cādvayam etad advaidhīkāraṃ, bodhyaṅgāni bodhyaṅgaiḥ śūnyāni. tat kasya hetoḥ? tathā hi bodhyaṅgāni ca pāramitā cādvayam etad advaidhīkāraṃ, mārgo mārgena śūnyaḥ. tat kasya hetoḥ? tathā hi mārgaś ca pāramitā cādvayam etad advaidhīkāraṃ, āryasatyāny āryasatyaiḥ śūnyāni. tat kasya hetoḥ? tathā hy āryasatyāni ca pāramitā cādvayam etad advaidhīkāraṃ, dhyānāni dhyānaiḥ śūnyāni. tat kasya hetoḥ? tathā hi dhyānāni ca pāramitā cādvayam etad advaidhīkāraṃ, apramāṇāny apramāṇaiḥ śūnyāni. tat kasya hetoḥ? tathā hy apramāṇāni ca pāramitā cādvayam etad advaidhīkāraṃ, ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy ārūpyasamāpattayaś ca pāramitā cādvayam etad advaidhīkāraṃ, vimokṣā vimokṣaiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi vimokṣāś ca pāramitā cādvayam etad advaidhīkāraṃ, anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy anupūrvavihārasamāpattayaś ca pāramitā cādvayam etad advaidhīkāraṃ, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣasamukhaiḥ śūnyāni. tat kasya hetoḥ? tathā hi śūnyatānimittāpraṇihitavimokṣamukhāni ca pāramitā cādvayam etad advaidhīkāraṃ, abhijñā abhijñābhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy abhijñāś ca pāramitā cādvayam etad advaidhīkāraṃ, samādhayaḥ samādhibhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi samādhayaś ca pāramitā cādvayam etad advaidhīkāraṃ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni. tat kasya hetoḥ? tathā hi (ŚsP_II-4_76) dhāraṇīmukhāni ca pāramitā cādvayam etad advaidhīkāraṃ, daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni. tat kasya hetoḥ? tathā hi daśatathāgatabalāni ca pāramitā cādvayam etad advaidhīkāraṃ, vaiśāradyāni vaiśāradyaiḥ śūnyāni. tat kasya hetoḥ? tathā hi vaiśāradyāni ca pāramitā cādvayam etad advaidhīkāraṃ, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ. tat kasya hetoh? tathā hi pratisaṃvidaś ca pāramitā cādvayam etad advaidhīkāraṃ mahākaruṇā mahākaruṇayā śūnyā. tat kasya hetoḥ? tathā hi mahākaruṇā ca pāramitā cādvayam etad advaidhīkāraṃ, āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmāś ca pāramitā cādvayam etad advaidhīkāraṃ, srotaāpattiphalaṃ srotaāpattiphalena śūnyam. tat kasya hetoḥ? tathā hi srotaāpattiphalaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, sakṛdāgāmiphalaṃ sakṛdāgāmiphaIena śūnyam. tat kasya hetoḥ? tathā hi sakṛdāgāmiphalaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, anāgāmiphalam anāgāmiphalena śūnyam. tat kasya hetoḥ? tathā hy anāgāmiphalaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, arhattvam arhattvena śūnyam. tat kasya hetoḥ? tathā hy arhattvaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, pratyekabodhiḥ pratyekabodhyā śūnyā. tat kasya hetoḥ? tathā hy pratyekabodhiś ca pāramitā cādvayam etad advaidhīkāraṃ, mārgākārajñatā mārgākārajñatayā śūnyā. tat kasya hetoḥ? tathā hi mārgākārajñatā ca pāramitā cādvayam etad advaidhīkāram. anuttarā samyaksaṃbodhiḥ samyaksaṃbodhyā śūnyā. tat kasya hetoh? tathā hi bodhisattvāś ca pāramitā cādvayam etad advaidhīkāram.

[K. 190a6, N. 373a2, T. 298b8, P. 237b2, Ch. 687b2] tasmāt tarhy ānanda prajñāpāramitaiva pūrvaṅgamā āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitaiva pūrvaṅgamā sarvaśūnyatānāṃ prajñāpāramitaiva pūrvaṅgamā saptatriṃśatāṃ bodhipakṣyāṇāṃ prajñāpāramitaiva pūrvaṅgamā caturṇām āryasatyānāṃ prajñāpāramitaiva pūrvaṅgamā caturṇāṃ dhyānānāṃ prajñāpāramitaiva pūrvaṅgamā caturṇām apramāṇānāṃ prajñāpāramitaiva pūrvaṅgamā catasṛṇām ārūpyasamāpattīnāṃ prajñāpāramitaiva pūrvaṅgama aṣṭānāṃ vimokṣāṇāṃ prajñāpāramitaiva pūrvaṅgamā navānām anupūrvavihārasamāpattīnāṃ prajñāpāramitaiva pūrvaṅgamā śūnyatānimittāpraṇihitavimokṣamukhānāṃ prajñāpāramitaiva pūrvaṅgamā abhijñānāṃ prajñāpāramitaiva pūrvaṅgamā samādhīnāṃ prajñāpāramitaiva pūrvaṅgamā sarvadhāraṇīmukhānāṃ (ŚsP_II-4_77) prajñāpāramitaiva pūrvaṅgamā, daśānāṃ tathāgatabalānāṃ prajñāpāramitaiva pūrvaṅgamā, caturṇāṃ vaiśāradyānāṃ prajñāpāramitaiva pūrvaṅgamā, catasṛṇāṃ pratisaṃvidāṃ prajñāpāramitaiva pūrvaṅgamā, mahāmaitryāḥ prajñāpāramitaiva pūrvaṅgamā, mahākaruṇāyāḥ prajñāpāramitaiva pūrvaṅgamā, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ prajñāpāramitaiva pūryaṅgamā, sarvajñatāyāḥ prajñāpāramitaiva pūrvaṅgamā, mārgākārajñatāyāḥ prajñāpāramitaiva pūrvaṅgamā, sarvākārajñatāyāḥ prajñāpāramitaiva pūrvaṅgamā.

tad yathāpi nāmānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmāgrī labhamānāni virohanti mahāpṛthivyāṃ ca teṣāṃ pratiṣṭhānaṃ mahāpṛthivī pratiṣṭhitāni tāni bījāni prarohanti. evam eva prajñāpāramitā pratiṣṭhā imā pañcapāramitā virohanti.

adhyātmaśūnyatā virohati, bahirdhāśūnyatā virohati, adhyātmabahirdhāśūnyatā virohati, śūnyatāśūnyatā virohati, mahāśūnyatā virohati, paramārthaśūnyatā virohati, saṃskṛtaśūnyatā virohati, asaṃskṛtaśūnyatā virohati, atyantaśūnyatā virohati, anavarāgraśūnyatā virohati, anavakāraśūnyatā virohati, prakṛtiśūnyatā virohati, sarvadharmaśūnyatā virohati, svalakṣaṇaśūnyatā virohati, anupalambhaśūnyatā virohati, abhāvaśūnyatā virohati, svabhāvaśūnyatā virohati, abhāvasvabhāvaśūnyatā virohati.

smṛtyupasthānāni virohanti, samyakprahāṇāni virohanti, ṛddhipādā virohanti, indriyāṇi virohanti, balāni virohanti, bodhyaṅgāni virohanti, āryāṣṭāṅgo mārgo virohati, āryasatyāni virohanti, dhyānāni virohanti, apramāṇāni virohanti, ārūpyasamāpattayo virohanti, aṣṭau vimokṣā virohanti, navānupūrvavihārasamāpattayo virohanti, śūnyatānimittāpraṇihitavimokṣamukhāni virohanti, abhijñā virohanti, samādhayo virohanti, dhāraṇīmukhāni virohanti, daśatathāgatabalāni virohanti, catvāri vaiśāradyāni virohanti, catasraḥ pratisaṃvido virohanti, mahāmaitri virohati, mahākaruṇā virohati, aṣṭādaśāveṇikā buddhadharmā virohanti, sarvajñatā virohanti, mārgākārajñatā virohanti, sarvākārajñatā virohanti.

sarvākārajñatāpratiṣṭhitāḥ punar ānanda pañcapāramitā virohanti, sarvākārajñatāpratiṣṭhitāḥ sarvaśūnyatā virohanti, sarvākārajñatāpratiṣṭhitāni catvāri smṛtyupasthānāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāri samyakprahāṇāni virohanti, sarvākārajñatāpratiṣṭhitāś catvāra ṛddhipādā virohanti, sarvākārajñatāpratiṣṭhitāni pañcendriyāṇi virohanti, (ŚsP_II-4_78) sarvākārajñatāpratiṣṭhitāni pañcabalāni virohanti, sarvākārajñatāpratiṣṭhitāni saptabodhyaṅgāni virohanti, sarvākārajñatāpratiṣṭhita āryāṣṭāṅgo mārgo virohati, sarvākārajñatāpratiṣṭhitāni catvāry āryasatyāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāri dhyānāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāry apramāṇāni virohanti, sarvākārajñatāpratiṣṭhitāś catasra ārūpyasamāpattayo virohanti, sarvākārajñatāpratiṣṭhitāni śūnyatānimittāpraṇihitavimokṣamukhāni virohanti, sarvākārajñatāpratiṣṭhitāḥ sarvasamādhayo virohanti, sarvākārajñatāpratiṣṭhitāni sarvadhāraṇīmukhāni virohanti, sarvākārajñatāpratiṣṭhitāni daśatathāgatabalāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāri vaiśāradyāni virohanti, sarvākārajñatāpratiṣṭhitāś catasraḥ pratisaṃvido virohanti, sarvākārajñatāpratiṣṭhitā mahāmaitrī virohati, sarvākarajñatapratiṣṭhitā mahākaruṇā virohati, sarvākārajñatapratiṣṭhitā aṣṭādaśāveṇikā buddhadharmā virohanti, sarvākārajñatāpratiṣṭhitā sarvajñatā virohanti, sarvākārajñatāpratiṣṭhitā mārgākārajñatā virohanti, sarvākārajñatāpratiṣṭhitā sarvākārajñatā virohanti.

tasmāt tarhy ānanda prajñāpāramitaivāsāṃ pañcānāṃ pāramitānāṃ pariṇāyikā, sarvaśūnyatānāṃ pariṇāyikā, caturṇāṃ smṛtyupasthānānāṃ pariṇāyikā, caturṇāṃ samyakprahāṇānāṃ pariṇāyikā, caturṇām ṛddhipādānāṃ pariṇāyikā, pañcānām indriyāṇāṃ pariṇāyikā, pañcānāṃ balānāṃ pariṇāyikā, saptānāṃ bodhyaṅgānāṃ pariṇāyikā, āryāṣṭāṅgasya mārgasya pariṇāyikā, caturṇām āryasatyānāṃ pariṇāyikā, caturṇāṃ dhyānānāṃ pariṇāyikā, caturṇām apramāṇānāṃ pariṇāyikā, catasṛṇām ārūpyasamāpattīnāṃ pariṇāyikā, aṣṭānāṃ vimokṣāṇāṃ pariṇāyikā, navānupūrvavihārasamāpattīnāṃ pariṇāyikā, śūnyatānimittāpraṇihitavimokṣamukhānāṃ pariṇāyikā, abhijñānāṃ pariṇāyikā, samādhīnāṃ pariṇāyikā, dhāraṇīmukhānāṃ pariṇāyikā, daśānāṃ tathāgatabalānāṃ pariṇāyikā, caturṇāṃ vaiśāradyānāṃ pariṇāyikā, catasṛṇāṃ pratisaṃvidānāṃ pariṇāyikā, mahāmaitryāḥ pariṇāyikā, mahākaruṇāyāḥ pariṇāyikā, aṣṭādaśānām āveṇikānāṃ buddhadharmānāṃ pariṇāyikā, sarvajñatāyāḥ pariṇāyikā, mārgākārajñatāyāḥ pariṇāyikā, sarvākārajñatāyāḥ pariṇāyikā.

[K. 190b11, N. 374b2, T. 299b11, P. 240a1, Ch. 690a24] atha khalu śakro devānām indro bhagavantam etad avocat: na me bhagavan tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve (ŚsP_II-4_79) guṇāḥ parikīrtitā ye mayā bhagavato 'ntikād udgṛhītā dhāritā vācitāyān guṇān sa kulaputro vā kuladuhitā vā parigṛhīṣyatīmāṃ prajñāpāramitām udgṛhan dhārayan vācayan paryavāpnuvan yoniśaś ca manasikurvan ye mayā bhagavato 'ntikād asyāḥ prajñāpāramitāyā guṇā udgṛhītāḥ paryavāptā dhāritā vācitāḥ pravartitāḥ prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati.

pañcānām abhijñānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitāyā loke prādurbhāvo bhavati.

adhyātmaśūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāśūnyatāyā loke prādurbhāvo bhavati, paramārthaśūnyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā toke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatāyā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati, prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati.

caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati, caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati, caturṇām ṛddhipādānāṃ loke prādurbhāvo bhavati, pañcānām indriyāṇāṃ loke prādurbhāvo bhavati, pañcānāṃ balānāṃ loke prādurbhāvo bhavati, saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇām āryasatyānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ pariṇāyikā, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke (ŚsP_II-4_80) prādurbhāvo bhavati, navānupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhavati, abhijñānāṃ loke prādurbhāvo bhavati, sarvasamādhīnāṃ loke prādurbhāvo bhavati, sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidānāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikānāṃ buddhadharmānāṃ loke prādurbhāvo bhavati.

prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā kṣatriyamahāśālakulānāṃ loke prādurbhāvo bhavati, brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhavati, gṛhapatimahāśālakulānāṃ loke prādurbhāvo bhavati,

cāturmahārājakāyikā devā loke prajñāyante, trāyastriṃśā devā loke prajñāyante, yāmā devā loke prajñāyante, tuṣitā devā loke prajñāyante, nirmāṇaratayo devā loke prajñāyante, paranirmitavaśavartino devā loke prajñāyante, brahmakāyikā devā loke prajñāyante, brahmapurohitā devā loke prajñāyante, brahmapārṣadyā devā loke prajñāyante, mahābrahmaṇo devā loke prajñāyante, ābhāsvarā devā loke prajñāyante. parīttābhā devā loke prajñāyante, apramāṇābhādevā loke prajñāyante, ābhāsvarā devā loke prajñāyante, śubhā devā loke prajñāyante, parīttaśubhā devā loke prajñāyante, apramāṇaśubhā devā loke prajñāyante, śubhakṛtsnā devā loke prajñāyante, bṛhā devā loke prajñāyante, parīttabṛhā devā loke prajñāyante, apramāṇabṛhā devā loke prajñāyante, bṛhatphalā devā loke prajñāyante, abṛhā devā loke prajñāyante, atapā devā loke prajñāyante, sudṛśā devā loke prajñāyante, sudarśanā devā loke prajñāyante, akaniṣṭhā devā loke prajñāyante.

prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā srotaāpannā loke prajñāyante, sakṛdāgāmino loke prajñāyante, anāgāmino loke prajñāyante, arhanto loke prajñāyante, pratyekabuddhā loke prajñāyante, bodhisattvā mahāsattvā loke prajñāyante, prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā tathāgatānām arhatāṃ loke prādurbhāvo bhavati.

ŚsP_II-4_81

[K. 191a14, N. 375b8, T. 300b8, P. 241b4, Ch. 691b7] bhagavān āha: na punaḥ kauśika yena kulaputreṇa vā kuladuhitrā vā iyaṃ prajñāpāramitā udgrahītā bhaviṣyati dhāritā bhaviṣyati vācitā bhaviṣyati paryavāptā bhaviṣyati yoniśaś ca manasikṛtā bhaviṣyati tasyemām eva guṇān vadāmi. tat kasya hetoḥ?

apramāṇena te kauśika śīlaskandhena samanvāgatā, kulaputrā vā kuladuhitaro vā bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhītā bhaviṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena samādhiskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena prajñāskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena vimuktiskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena vimuktijñānadarśanaskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati.

tathāgatapratipannās te kauśika kulaputrāḥ kuladuhitaraś ca veditavyā ya imāṃ prajñāpāramitām udgṛhiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyanti.

yaś ca kauśika sarvaśrāvakapratyekabuddhānāṃ śīlaskandhaḥ prajñāskandho vimuktaskandho vimuktijñānadarśanaskandho yaś ca teṣāṃ kulaputrāṇāṃ vā kuladuhitṝṇāṃ vā śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ. asya kauśika śīlaskandhasya samādhiskandhasya prajñāskandhasya vimuktiskandhasya vimuktijñānadarśanaskandhasya (ŚsP_II-4_82) purataḥ sa sarvaśrāvakapratyekabuddhānāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ śatatamīm api kālāṃ nopaiti, sahasratamīm api kalāṃ nopaiti, śatasahasratamīm api kalāṃ nopaiti, koṭītamīm api kalāṃ nopaiti, koṭīśatatamīm api kalāṃ nopaiti, koṭīsahasratamīm api kalāṃ nopaiti, koṭīśatasahasratamīm api kalāṃ nopaiti, koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, gaṇanām api kalāṃ nopaiti, upamām api kalāṃ nopaiti, upaniśām api na kṣamate. tat kasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca śrāvakapratyekabuddhabhūmeś cittaṃ vimuktaṃ na ca kaścid dharma ājñātaḥ ye punaḥ kauśika kulaputro vā kuladuhitaro vā imāṃ prajñāpāramitāṃ likhitvodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaś ca manasikariṣyanti tāṃ ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti. puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyas teṣām apy ahaṃ kulaputraṇāṃ kuladuhitṝṇāṃ tataś cetad evemāṃ dṛṣṭadhārmikān sā parāyikāṃś ca guṇāṃ vadāmi.

śakra āha: aham api bhagavan tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmi, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, avirahitaś ca bhaviṣyanti sarvākārajñatācittena imāṃ ca prajñāpāramitāṃ likhitvā satkariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

bhagavān āha: tasya punaḥ kauśika kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitāṃ svadhyāyamānasya, bahūni devaputrasahasrāṇi manasidharmaśravaṇāyopasaṃkramiṣyanti. tasya khalu punaḥ kulaputrasya vā kuladuhitur vā prajñāpāramitā pratisaṃyuktaṃ dharmaṃ deśayatas te devaputrāḥ pratibhānam upasaṃhartavyaṃ maṃsyate, yad api te dharmabhānakānam atrāpi tu kāmā bhavanti, tat tenaiva dharmagauravena devaputrāḥ pratibhānam upasaṃhartavyaṃ maṃsyante, imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaguṇaṃ parigrahīṣyati, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyaty enāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair (ŚsP_II-4_83) dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitāṃ bhāṣyamānasya catasṛṇāṃ parṣadāṃ purato 'nācalayatā bhaviṣyati, kaścit mām anuyokṣyati copalapsyate ca. tat kasya hetoḥ? tathā hi tasya kulaputrasya vā kuladuhitur vā iyaṃ prajñāpāramitā rakṣāvaraṇaguptiṃ saṃvidhāsyati. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyāṃ sarvadharmā abhinnā laukikā lokottaraś ca sāsravāś cānāsravāś ca sādhāraṇāś ca kuśalāś cākusalāś ca saṃskṛtāś cāsaṃskṛtāś ca śrāvakadharmāś ca pratyekabuddhadharmāś ca bodhisattvadharmāś ca buddhadharmāś ca. tat kasya hetoḥ? tathā hy eṣā sarvaṃ kuśaladharmāṇāṃ nidhiḥ, sa ca kulaputro vā kuladuhitā vā,

adhyātmaśūnyatāyāṃ sthito bahirdhāśūnyatāyāṃ sthito 'dhyātmabahirdhāśūnyatāyāṃ sthitaḥ, śūnyatāśūnyatāyāṃ sthito mahāśūnyatāyāṃ sthitaḥ, paramārthaśūnyatāyāṃ sthitaḥ, saṃskṛtaśūnyatāyāṃ sthito 'saṃskṛtaśūnyatāyāṃ sthito 'tyantaśūnyatāyāṃ sthito 'navarāgraśūnyatāyāṃ sthito 'navakāraśūnyatāyāṃ sthitaḥ, prakṛtiśūnyatāyāṃ sthitaḥ, sarvadharmaśūnyatāyāṃ sthitaḥ, svalakṣaṇaśūnyatāyāṃ sthito 'nupalambhaśūnyatāyāṃ sthito 'bhāvaśūnyatāyāṃ sthitaḥ, svabhāvaśūnyatāyāṃ sthito'bhāvasvabhāvaśūnyatāyāṃ sthitaḥ. sa aupalabhike sthitaḥ prajñāpāramitāyāṃ na samanupaśyati, yo 'py upālabhate, tam api prajñāpāramitāyāṃ na samanupaśyati, yo 'py upālabhate tam api prajñāpāramitāyāṃ na samanupaśyati. evaṃ khalu taṃ kulaputraṃ vā kuladuhitaraṃ vā prajñāpāramitayodgṛhītayā na kaścid upālapsyate.

punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvato yoniśaś ca manasikurvataś cittaṃ nācaleṣyate notrasiṣyati na saṃtrasiṣyati na saṃtrāsam āpatsyate. tat kasya hetoḥ? tathā hi sa kulaputro vā kuladuhitā vā vastu na samanupaśyati, yo 'valīyeta vā saṃlīyeta vā uttrasyed vā saṃtrasyed vā saṃtrāsam āpadyed vā, imāṃ kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhīṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāñ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

ŚsP_II-4_84

[K. 192a4, N. 377b5, T. 3O2a3, P. 244a4, Ch. 692b26] punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāñ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati, pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. sa priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitānāṃ rājñāṃ rājamahāmātrāṇāṃ śravaṇabrāhmaṇānāṃ ye 'pi te daśasu dikṣu lokadhātuṣu buddhā bhagavanto bodhisattvāś ca mahāsattvāḥ pratyekabuddhāś cārhantaś cānāgāminaś ca sakṛdāgāminaś ca srotaāpannāś ca teṣām api sa priyo bhaviṣyati, manāpaś ca sadevasya lokasya sabrahmakasya saśravaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ priyo bhaviṣyati, manāpaś ca anācchedya pratibhānaś ca bhaviṣyati.

anacchedyā dānapāramitā bhaviṣyati, anācchedyā śīlapāramitā bhaviṣyati, anācchedyā kṣāntipāramitā bhaviṣyati, anācchedyā vīryapāramitā bhaviṣyati, anācchedyā dhyānapāramitā bhaviṣyati, anācchedyā prajñāpāramitā bhaviṣyati.

anācchedyādhyātmaśūnyatābhāvanā bhaviṣyati, anācchedyā bahirdhāśūnyatābhāvanā bhaviṣyati, anācchedyādhyātmabahirdhāśūnyatābhāvanā bhaviṣyati, anācchedyā śūnyatāśūnyatā bhāvanābhaviṣyati, anācchedyā mahāśūnyatā bhāvanā bhaviṣyati, anācchedyā paramārthaśūnyatābhāvanā bhaviṣyati, anācchedyā saṃskṛtaśūnyatābhāvanā bhaviṣyati, anācchedyāsaṃskṛtaśūnyatābhāvanā bhaviṣyati, anācchedyātyantaśūnyatābhāvanā bhaviṣyati, anācchedyānavarāgraśūnyatābhāvanā bhaviṣyati, anācchedyānavakāraśūnyatābhāvanā bhaviṣyati, anācchedyā prakṛtiśūnyatābhāvanā bhaviṣyati, anācchedyā sarvadharmaśūnyatābhāvanā bhaviṣyati, anācchedyā svalakṣaṇaśūnyatābhāvanā bhaviṣyati, anācchedyānupalambhaśūnyatābhāvanā bhaviṣyati, anācchedyābhāvaśūnyatā bhāvanābhaviṣyati, anācchedyā svabhāvaśūnyatābhāvanā bhaviṣyati, anācchedyābhāvasvabhāvaśūnyatābhāvanā bhaviṣyati.

anācchedyā cāsya catuḥsmṛtyupasthānabhāvanā bhaviṣyati, ānācchedyā catuḥsamyakprahāṇabhāvanā bhaviṣyati, anācchedyā catū ṛddhipādabhāvanā bhaviṣyati, anācchedyā pañcendriyabhāvanā bhaviṣyati, anācchedyā pañcabalabhāvanā bhaviṣyati, anācchedyā saptabodhyaṅgabhāvanā bhaviṣyati, anācchedyā āryāṣtāṅgamārgabhāvanā bhaviṣyati, anācchedyā caturāryasatyabhāvanā (ŚsP_II-4_85) bhaviṣyati, anācchedyā caturdhyānabhāvanā bhaviṣyati, anācchedyā caturapramāṇabhāvanā bhaviṣyati, anācchedyā caturārūpyasamāpattibhāvanā bhaviṣyati, anācchedyā aṣṭavimokṣabhāvanā bhaviṣyati, anācchedyā navānupūrvavihārasamāpattibhāvanā bhaviṣyati, anācchedyā śūnyatānimittāpraṇihitavimokṣamukhabhāvanā bhaviṣyati, anācchedyā abhijñābhāvanā bhaviṣyati, anācchedyā samādhibhāvanā bhaviṣyati, anācchedyā dhāraṇīmukhabhāvanā bhaviṣyati, anācchedyā daśatathāgatabalabhāvanā bhaviṣyati, anācchedyā caturvaiśāradyabhāvanā bhaviṣyati, anācchedyā catuḥpratisaṃvidbhāvanā bhaviṣyati, anācchedyā mahāmaitrībhāvanā bhaviṣyati, anācchedyā mahākaruṇābhāvanā bhaviṣyati, anācchedyā aṣṭādaśāveṇikabuddhadharma bhāvanā bhaviṣyati.

anācchedyā cāsya sattvaparipāko bhaviṣyaty anācchedyā buddhakṣetrapariśuddhir bhaviṣyaty anācchedyā cāsya sarvākārajñatā bhaviṣyati pratibalaś ca bhaviṣyati purataḥ utpannotpannānāṃ pratyanuyogānāṃ sahadharmeṇa niḥśaraṇe imān api sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhiṣyati ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś manasikariṣyaty avirahitaś ca bhaviṣyati sarvākārajñatācittena tāṃś ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvā dhārayiṣyati, tatra kauśika ye trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā mahābrahmāṇa ābhāḥ parīttābhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhā apramāṇaśubbāḥ śubhakṛtsnāḥ, bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ, te tatrāgatyemāṃ prajñāpāramitāṃ vācitvodgṛhya paryavāpya vanditvā namaskṛtya punar api prakramitavyaṃ maṃsyante, ye 'pi te śuddhāvāsakāyikā devā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ, te 'pi tatrāgamyemāṃ prajñāpāramitāṃ vācitvodgṛhya paryavāpya vanditvā namaskṛtya punar api prakramitavyaṃ maṃsyante.

ŚsP_II-4_86

tatra kauśika ye daśasu dikṣu lokadhātuṣu cāturmahārājakāyikā devaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā devā brahmapurohitā brahmapārṣadyā mahābrahmāṇa abhāḥ parīttābhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā devā anuttarāyai samyaksambodhaye saṃprasthitāḥ, ye 'pi śuddhāvāsakāyikā devā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā, ye 'pi tadanye mahaujaskā mahaujaskā devā nāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te tatrāgamyemāṃ prajñāpāramitāṃ vācayitvodgṛhya paryavāpya vanditvā namaskṛtya punar api prakramitavyaṃ maṃsyante.

tatra kauśika tena kulaputreṇa vā kuladuhitrā vā evaṃ cittam utpādayitavyaṃ, ye 'pi te daśasu dikṣu lokadhatuṣu cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇa devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devāḥ, bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā, anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ, ye'pi te suddhāvāsakāyikā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devā, ye 'pi tadanye mahaujaskā mahaujaskā devā nāgayakṣagandharvāsuragaruḍakiṃnaramahoragā ihāgatā imāṃ prajñāpāramitāṃ vācayitum udgṛhītuṃ paryavāptuṃ vandituṃ pūjayituṃ tebhya idaṃ dharmadānaṃ dattaṃ bhavatu ta imāṃ prajñāpāramitāṃ vācitvodgṛhya paryavāpya pūjayitvā vanditvā namaskṛtya punar api prakramanti tasya punaḥ kauśika kulaputrasya vā kuladuhitur vā ya iha trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devās trāyastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ subhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devā, ye 'pi daśasu dikṣu lokadhātuṣu cāturmahārājakāyikā devās trāyastriṃśā devā (ŚsP_II-4_87) yāmā devās tuṣitā devā nirmāṇaratayo devā paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devāḥ, bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā, abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā ḍevā akaniṣṭhā devās te dharmavareṇa guptiṃ saṃvidhāsyanti. nāsya kauśikāvatāraprekṣy avatāragaveṣy avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākaṃ, imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati, ye 'pi devaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitās te tatrāgantavyā maṃsyante, asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe tasya ca kulaputrasya vā kuladuhitur vā rakṣāvaraṇaguptaye. tat kasya hetoḥ? tathā hi kauśika te kulaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ sarvasattvānāṃ trāṇārthāya sarvasattvānāṃ hitasukhārthāya pratyupasthitāḥ.

śakra āha: katham bhagavan kulaputro vā kuladuhitā vā saṃjñāsyate, iha cāturmahārājakāyikā devā āgacchanti, iha trāyastriṃśā devā āgacchanti, iha yāmā devā āgacchanti, iha tuṣitā devā āgacchanti, iha nirmāṇaratayo devā āgacchanti, iha paranirmitavaśavartino devā āgacchanti, iha brahmakāyikā devā āgacchanti, iha brahmapurohitā devā āgacchanti, iha brahmapārṣadyā devā āgacchanti, iha mahābrahmaṇo devā āgacchanti, iha ābhā devā āgacchanti, iha parīttābhā devā āgacchanti, iha apramāṇābhā devā āgacchanti, iha ābhāsvarā devā āgacchantī, iha śubhā devā āgacchanti, iha parīttaśubhā devā āgacchanti, iha apramāṇaśubhā devā āgacchanti, iha śubhakṛtsnā devā āgacchanti, iha bṛhā devā āgacchanti, iha parīttabṛhā devā āgacchanti, iha apramāṇabṛhā devā āgacchanti, iha bṛhatphalā devā āgacchanti, iha abṛhā devā āgacchanti, iha atapā devā āgacchanti, iha sudṛśā devā āgacchanti, iha sudarśanā devā āgacchanti, iha akaniṣṭhā devā āgacchanti. samantād daśa dig lokadhātubhya imāṃ prajñāpāramitāṃ vācayitum udgrahītuṃ paryavāptuṃ vandituṃ namaskartuṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum.

bhagavān āha: sacet kauśika kulaputro vā kuladuhitā vā udāram avabhāsaṃ saṃjñāsyate yatreyaṃ prajñāpāramitā sthāpitā bhaviṣyati niṣṭhā (ŚsP_II-4_88) tena kulaputreṇa vā kuladuhitrā vā gantavyā maheśākhyamāheśākhyā maharddhikā mahānubhāvā mahaujaskā iha devatā āgatā imāṃ prajñāpāramitāṃ vācayitum udgrahītuṃ paryavāptuṃ vandituṃ namaskartuṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum.

[K. 193a9, N. 380a4, T. 303b13, P. 248a2, Ch. 694a22] punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā caukṣasamācāro bhavati tasya tayā caukṣasamācāratayā devatā āgamyemāṃ prajñāpāramitāṃ vācayitvodgṛhya paryavāpya satkṛtya gurukṛtya mānayitvā pūjayitvā āttamanaskā bhaviṣyati, yāś ca tatra pradeśo alpaśākhyadevatā adhyuṣitā bhaviṣyanti tās tatropasaṃkramitavyaṃ maṃsyate. tāsāṃ maheśākhyānāṃ devātānāṃ tejaś ca śriyaṃ ca gauravaṃ cāsahamānā, yathā yathā maheśākhyamaheśākhyā maharddhikā mahānubhāvā devatā upasaṃkramitavyā maṃsyate, tathā tathā sa kulaputro vā kuladuhitā vā udārādhimuktiko bhaviṣyati. tasya ca sthānasya samantād acaukṣasamudācāratā na pracārayitavyā, tena kulaputreṇa vā kuladuhitrā vā asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe gandhodakāvasiktaḥ sa pṛthivīpradeśaḥ kartavyaḥ puṣpagandhāvakīrṇagandhaghaṭikānidhūpitaḥ, avasaktapaṭṭadāmācailavitānavitato netrapracāraṃ ca tat sa pṛthivīpradeśo 'laṃkartavyaḥ.

na punaḥ kauśika kulaputrasya vā kuladuhitur vā kāyaklamatho bhaviṣyati kāyasukhatāṃ ca kulaputro vā kuladuhitā vā saṃjñāsyate. kāyalaghutāṃ ca kāyakathanīyataṃ ca cittasukhatāṃ ca sa kulaputro vā kuladuhitā vā saṃjñāsyate cittalaghutāṃ ca cittakam athanīyatāṃ ca tataḥ sa rātrau śayyāṃ kalpayantīmām eva prajñāpāramitām aśayeṇādhimuñcan na pāpakān svapnān drakṣati sa paśyaṃs tathāgatam evārhantan samyaksaṃbuddhaṃ drakṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvagatam aśītyanuvyañjanaiḥ samalaṃkṛtasuvarṇavarṇena kāyena bhikṣusaṃghaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ dharmaṃ deśayataṃ tasya ca tathāgatasyāntikād dharmaṃ śroṣyati, yad uta dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitām.

adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ śūnyatāśūnyatāṃ mahāśūnyatāṃ paramārthaśūnyatāṃ saṃskṛtaśūnyatām asaṃskṛtaśūnyatām atyantaśūnyatām anavarāgraśūnyatām anavakāraśūnyatāṃ prakṛtiśūnyatāṃ sarvadharmaśūnyatāṃ svalakṣaṇaśūnyatām (ŚsP_II-4_89) anupalambhaśūnyatām abhāvaśūnyatāṃ svabhāvaśūnyatām abhāvasvabhāvaśūnyatām.

smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgo mārga āryasatyāni dhyānāni apramāṇāni ārūpyasamāpattayo aṣṭau vimokṣā navānupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñā samādhīn dhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇām aṣṭādaśāveṇikā buddhadharmāś ca.

tasyāś ca dānapāramitāyā arthaṃ vibhajyamānaṃ śroṣyanti, tasyāś ca śīlapāramitāyā arthaṃ vibhajyamānaṃ śrosyati, tasyāś ca vīryapāramitāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca kṣāntipāramitāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca dhyānapāramitāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca prajñāpāramitāyā arthaṃ vibhajyamānaṃ śroṣyati.

tasyāś cādhyātmaśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyanti, tasyāś ca bahirdhāśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyās cādhyātmabahirdhāśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyati, evaṃ hi śūnyatāśūnyatāyā mahāśūnyatāyāḥ paramārthaśūnyatāyāḥ saṃskṛtaśūnyatāyā asaṃskṛtaśūnyatāyā atyantaśūnyatāyā anavarāgraśūnyatāyā anavakāraśūnyatāyāḥ prakṛtiśūnyatāyāḥ sarvadharmaśūnyatāyāḥ svalakṣaṇaśūnyatāyā anupalambhaśūnyatāyā abhāvaśūnyatāyāḥ svabhāvaśūnyatāyā abhāvasvabhāvaśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyati.

teṣāṃ ca caturṇāṃ smṛtyupasthānānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāṃ ca caturṇāṃ samyakprahāṇānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāṃ ca caturṇām ṛddhipādānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca pañcānām indriyānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca pañcānāṃ balānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca saptānāṃ bodhyaṅgānām arthaṃ vibhajyamānaṃ śroṣyati, tasya cāryāṣṭāṅgasya mārgasyārthaṃ vibhajyamānaṃ śrosyati, teṣāñ cāryasatyānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca caturṇāṃ dhyānānām arthaṃ vibhajyamānaṃ śroḥyati, teṣāñ ca caturṇām apramāṇānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca catasṛṇām ārūpyasamāpattīnām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ cāṣṭānāṃ vimokṣāṇām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca navām anupūrvavihārasamāpattīnām arthaṃ vibhajyamānaṃ śrohyati, teṣāñ ca śūnyatānimittāpraṇihitavimokṣamukhānām arthaṃ (ŚsP_II-4_90) vibhajyamānaṃ śroṣyati, tāsāṃ cābhijñānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca samādhīnām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca dhāraṇīmukhānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca tathāgatabalānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca caturṇāṃ vaiśāradyānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca catasṛṇāṃ pratisaṃvidānām arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca mahākaruṇāyām arthaṃ vibhajyamānaṃ śroṣyati, tasyāñ cāṣṭādaśānām āveṇikabuddhadharmāṇām arthaṃ vibhajyamānaṃ śroṣyati,

bodhivṛkṣaṃ drakṣati bodhisattvaṃ mahāsattvaṃ bodhivṛkṣamūlam upasaṃkrāmaṃ taṃ drakṣyati, anuttarāyāṃ samyaksaṃbodhim abhisaṃbudhyamānaṃ drakṣyati tathābhisaṃbudhya dharmacakraṃ pravartayaṃ taṃ drakṣyati, bahūni ca bodhisattvaśatasahasrāṇi drakṣyati dharmasaṅgāyanti. evaṃ sarvākārajñatā parigṛhītavyā. evañ ca sattvāḥ paripācayitavyā evaṃ buddhakṣetraṃ parigṛhītavyaṃ, evaṃ māras sa pariṣadkāṃ nirjatavyā bahunāñ ca buddhakoṭīniyutaśatasahasraṇāṃ,

pūrvasyāṃ diśi śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisatvakoṭīniyutaśatasahasraiḥ iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

dakṣiṇasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhiḥ bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

paścimāyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati.

uttarasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

uttarapūrvasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ (ŚsP_II-4_91) śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

pūrvadakṣiṇasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

dakṣiṇapaścimāyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

paścimottarasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

adhastād diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

upariṣṭād diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati.

pūrvasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

dakṣiṇasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

paścimāyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti (ŚsP_II-4_92) drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasraṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

uttarasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

uttarapūrvasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇiacīvaracchattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

pūrvadakṣiṇasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākabhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

dakṣiṇapaścimāyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasraṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

paścimottarasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pujābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān (ŚsP_II-4_93) drakṣyati,

adhastād diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhai mālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

upariṣṭād diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhiṛ bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

[K. 194b2, N. 382b8, T. 306a9, P. 252b8, Ch. 695a25] sa khalu punaḥ kauśika kulaputro vā kuladuhitā vā imān eva rūpān bhadrakā svapnān drakṣyati, sa sukham eva śayyāṃ kalpayiṣyati sukhaṃ ca prativibhotsyate srotaprakṣiptaś cāsya kāyo bhhaviṣyati, laghusaṃjñā ca kāye saṃjñāsyate na gurusaṃjñā na cāsya balavatyāhāragṛddhir bhaviṣyati na cīvaragṛddhir bhaviṣyati na glānapratyayabhaiṣajyapariṣkāragṛdhir bhaviṣyati, mṛddhī cāsyāhārasaṃjñā bhaviṣyati mṛddhīcīvarasaṃjñā bhaviṣyati mṛddhīglānapratyayabhaiṣajyapariṣkāraṃ saṃjñā bhaviṣyati.

tad yathāpi nāma kauśika yogācārasya bhikṣoḥ samādhavyutthitasya manasikārapariṣyandi tena cittena balavatyāhāragṛddhir bhaviṣyati mṛdukā cāsyāhārasaṃjñā bhaviṣyati.

evam eva kauśika tasya kulaputrasya vā kuladuhitur vā na bakavatyāhāragṛddhir bhaviṣyati. tat kasya hetoḥ? tathā hi tasyā mānuṣyāḥ kāye srota upasaṃhariṣyati.

ye pūrvasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandhharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ye ca dakṣiṇasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ye paścimāyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ŚsP_II-4_94

ye ca uttarasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ye uttarapūrvasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

pūrvadakṣiṇasyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

dakṣiṇapaścimāyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

paścimottarasyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

adhastād diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

upariṣṭād diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti.

imām api kauśika dṛṣṭadhārmikān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyam eva prajñāpāramitāprayatvataḥ srotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyāḥ. sarvākārajñatācittena cāvirahitena bhavitavyāḥ.

atha cet sa kauśika kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ nodgṛhīyān na dhārayen na vācayen na paryavāpnuyān na yoniśaś ca manasikuryāt tena kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ likhitāṃ pustakagatāṃ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś cchattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

evaṃ sa kauśika kulaputro vā kuladuhitā vā bahujanahitāya pratipanno bhaviṣyati bahujanasukhāya pratipanno bhaviṣyati, yo hi kaścit kauśika kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati na tve vayaḥ samatād (ŚsP_II-4_95) daśasu dikṣu lokadhātuṣu tathāgatān arhataḥ samyakṣaṃbuddhān saśrāvakasaṃghān yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed cīvarapiṇḍapātraśayanāśanaglānapratyayabhaiṣajyapariṣkāraiḥ parinirvṛtān tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ saptaratnamayān stūpākāryat, tāṃś ca yāvaj jīvaṃ satkuryād mānayet pūjayet puṣpair mālyair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiś patākābhir vividhaiś ca vādyaiḥ.

śatasāhasryāḥ prajñāpāramitāya ekaviṃśatitamaḥ parivartaḥ

ŚsP_II-4_96

[K. 194b21, N. 383b8, T. 3O7a3, P. 254b3, Ch. 695c6] atha bhagavāñ chakraṃ devānām indram āmantrayata: sacet tvaṃ kauśikemaṃ jāmbūdvīpaṃ pūrṇaṃ cūḍikāvabaddhaṃ tathāgataśarīrāṇāṃ labhethā yac ceyaṃ prajñāpāramitāṃ pustakaṃ likhitvopanāmyeta, kiṃ tvaṃ tata udgṛhīyāḥ?

śakra āha: sacen me bhagavann ayaṃ jāmbūdvīpaḥ pūrṇacūḍikāvabaddhas tathāgataśarīrāṇāṃ dīpeta yac ceyaṃ prajñāpāramitā pustakaṃ likhitvopanāmyeta imām evāhaṃ bhagavan prajñāpāramitāṃ gṛhṇīyām. tat kasya hetoḥ? na me bhagavan tatra tathāgataśarīreṣv agauravaṃ nāpratyayaṃ nābahumānatā nāpy ahaṃ bhagavaṃs tathāgataśarīrāṇi, na satkartukāmo na gurukartukāmo na mānayitukāmo na pūjayitukāmaḥ, api tu khalu punar bhagavan prajñāpāramitā niryātāni tāni śarīrāṇi tena tena tathāgataśarīrāṇi satkriyante gurukriyante mānyante pūjayante prajñāpāramitā paribhāvitāni śarīrāṇi tena tāni tathāgataśarīrāṇi pūjā labhante, yadāhaṃ bhagavan tathāgataśarīrāṇi satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyaṃ divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyais tat prajñāpāramitā paribhāvitānīti kṛtvā yac ca tathāgataśarīrāṇi sadevamānuṣāsurena lokena satkrīyante gurukriyante mānyante pūjyante tat prajñāpāramitā paribhāvitānīti kṛtvā.

atha khalv āyuṣmāñ chāradvatīputraḥ śakraṃ devānām indram etad avocat: iyaṃ kauśika prajñāpāramitā agrāhyā arūpiṇī anidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā. tat kathaṃ tvam agrāhyā prajñāpāramitām arūpiṇīm anidarśanām apratighā ekalakṣaṇā yad utālakṣaṇā grahītavyāṃ maṃyase. tat kasya hetoḥ? na hi prajñāpāramitā grahāya notsargāya pratyupasthitā na hānaye na vṛddhaye nācayāya notkṣepāya na saṃkleśāya na vyavadānāya na buddhadharmāṇāṃ dātrī na pṛthagjanadharmāṇāṃ chorayitrī na bodhisattvadharmāṇāṃ dātri na pratyekabuddhadharmāṇāṃ dātrī na śrāvakadharmaṇāṃ dātrī na śaikṣāśaikṣādharmāṇāṃ dātrī na pṛthagjanadharmāṇāṃ chorayitrī nāsaṃskṛtadhātor dātrī na saṃskṛtadhātoś chorayitrī na dānapāramitāyā dātrī na śīlapāramitāyā dātrī na kṣāntipāramitāyā dātrī na vīryapāramitāyā dātrī na dhyānapāramitāyā dātri na prajñāpāramitāyā dātrī.

nādhyātmaśūnyatāyā dātrī, na bahirdhāśūnyatāyā dātrī, nādhyātmabahirdhāśūnyatāyā (ŚsP_II-4_97) dātrī, na śūnyatāśūnyatāyā dātrī, na mahāśūnyatāyā dātrī, na paramārthaśūnyatāyā dātrī, na saṃskṛtaśūnyatāyā dātrī, nāsaṃskṛtaśūnyatāyā dātrī, nātyantaśūnyatāyā dātrī, nānavarāgraśūnyatāyā dātrī, nānavakāraśūnyatāyā dātrī, na prakṛtiśūnyatāyā dātrī, na sarvadharmaśūnyatāyā dātrī, na svalakṣaṇaśūnyatāyā dātrī, nānupalambhaśūnyatāyā dātrī, nābhāvaśūnyatāyā dātrī, na svabhāvaśūnyatāyā dātrī, nābhāvasvabhāvaśūnyatāyā dātrī.

na smṛtyupasthānānāṃ dātrī, na samyakprahāṇānāṃ dātrī, na ṛddhipādānāṃ dātrī, nendriyāṇāṃ dātrī, na balānāṃ dātrī, na bodhyaṅgānāṃ dātrī, nāryāṣṭāṅgasya mārgasya dātrī, nāryasatyānāṃ dātrī, na dhyānānāṃ dātrī, nāpramāṇānāṃ dātrī, nārūpyasamāpattīnāṃ dātrī, na vimokṣāṇāṃ dātrī, nānupūrvavihārasamāpattīnāṃ dātrī, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ dātrī, nābhijñānāṃ dātrī, na samādhīnāṃ dātrī, na dhāraṇīmukhānāṃ dātrī, na tathāgatabalānāṃ dātrī, na vaiśāradyānāṃ dātrī, na pratisaṃvidāṃ dātrī, na mahākaruṇāyā dātrī, nāveṇikabuddhadharmāṇāṃ dātrī, na srotaāpattiphalasya dātrī, na sakṛdāgāmiphalasya dātrī, nānāgāmiphalasya dātrī, nārhattvasya dātrī, na pratyekabodher dātrī, na mārgākārajñatāyā dātrī, na sarvākārajñatāyā dātrī,

śakra āha: evam etad bhadanta śāradvatīputraivam etad yo bhadanta śāradvatīputraivaṃ jānāti, na prajñāpāramitā buddhadharmāṇāṃ dātri na pṛthagjanadharmaṇāṃ chorayitrī na bodhisattvadharmāṇāṃ dātrī na pratyekabuddhadharmāṇāṃ dātrī na śrāvakadharmāṇāṃ dātrī na śaikṣāśaikṣadharmāṇāṃ dātrī na pṛthagjanadharmāṇāṃś chorayitrī nāsaṃskṛtadhātor dātri na saṃskṛtadhātor chorayitrī.

na dānapāramitāyā dātrī na śīlapāramitāyā dātrī na kṣāntipāramitāyā dātrī na vīryapāramitāyā dātrī na dhyānapāramitāyā dātrī na prajñāpāramitāyā dātrī.

nādhyātmaśūnyatāyā dātrī, na bahirdhāśūnyatāyā dātrī, adhyātmabahirdhāśūnyatayā dātrī, na śūnyatāśūnyatāyā dātrī, na mahāśūnyatāyā dātrī. na paramārthaśūnyatāyā dātri, na saṃskṛtaśūnyatāyā dātri, nāsaṃskṛtaśūnyatāyā dātrī, nātyantaśūnyatāyā dātrī, nānavarāgraśūnyatāyā dātrī, nānavakāraśūnyatāyā, dātrī, na prakṛtiśūnyatāyā dātrī, na sarvadharmaśūnyatāyā dātrī, na svalakṣaṇaśūnyatāyā dātrī, nānupalambhaśūnyatāyā dātrī, nābhāvaśūnyatāyā dātrī, na svabhāvaśūnyatāyā dātrī, (ŚsP_II-4_98) nābhāvasvabhāvaśūnyatāyā dātrī.

na smṛtyupasthānānāṃ dātri, samyakprahāṇānāṃ dātrī, na ṛddhipādānāṃ dātrī, nendriyāṇāṃ dātrī, na balānāṃ dātrī, na bodhyaṅgānāṃ dātrī, nāryāṣṭāṅgasya mārgasya dātri, nāryasatyānāṃ dātrī, na dhyānānāṃ dātrī, nāpramāṇānāṃ dātrī, nārūpyasamāpattīnāṃ dātrī, na vimokṣāṇāṃ dātrī, nānupūrvavihārasamāpattīnāṃ dātrī, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ dātrī, nābhijñānāṃ dātrī, na samādhīnāṃ dātri, na dhāraṇīmukhānāṃ dātrī, na tathāgatabalānāṃ dātrī, na vaiśāradyānāṃ dātrī, na pratisaṃvidāṃ dātri, na mahākaruṇāyā dātri, nāveṇikabuddhadharmāṇāṃ dātrī, na srotaāpattiphalasya dātrī, na sakṛdāgāmiphalasya dātri, nānāgāmiphalasya dātrī, nārhattvasya dātrī, na pratyekabodher dātri, na mārgākārajñatāyā dātrī, na sarvākārajñatāyā dātrī. sa prajñāpāramitāyāṃ caratīḥ sa prajñāpāramitāṃ bhāvayati.

na prajñāpāramitā dvayato 'nugantavyā, advayā hi prajñāpāramitā, na dhyānapāramitā dvayato 'nugantavyā, advayā hi dhhyānapāramitā, na vīryapāramitā dvayato 'nugantavyā, advayā hi vīryapāramitā, na kṣāntipāramitā dvayato 'nugantavyā, advayā hi kṣāntipāramitā, na śīlapāramitā dvayato 'nugantavyā, advayā hi śīlapāramitā, na dānapāramitā dvayato 'nugantavyā, advayā hi dānapāramitā.

atha bhagavāñ chakro devānām indrāya sādhukāram adāt: sādhu sādhu kauśikaivam etad yathā nirdiśasi,

na hi prajñāpāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi prajñāpāramitā, na hi dhyānapāramitā dvayato 'nugantavyā, tat kasya hetoḥ? advayā hi dhyānapāramitā, na hi prajñāpāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi prajñāpāramitā, na hi dhyānapāramitā dvayato'nugantavyā, tat kasya hetoḥ? advayā hi dhyānapāramitā, na hi vīryapāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi vīryapāramitā, na hi kṣāntipāramitā dvayato 'nugantavyā, tat kasya hetoḥ? advayā hi kṣāntipāramitā, na hi śīlapāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi śīlapāramitā, na hi dānapāramitā dvayato 'nugantavyā, tat kasya hetoḥ? advayā hi dānapāramitā.

dharmadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca prajñāpāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched (ŚsP_II-4_99) yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca vīryapāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca śīlapāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca dānapāramitā cādvayam etad advaidhīkāram.

tathatāyāḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca prajñāpāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca vīryapāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca śīlapāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca dānapāramitā cādvayam etad advaidhīkāram.

bhūtakoṭeḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca prajñāpāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca vīryapāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā (ŚsP_II-4_100) dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca śīlapāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca dānapāramitā cādvayam etad advaidhīkāram.

acintyadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca prajñāpāramitā cādvayam etad advaidhīkāram, acintyadhātoḥ sa kauśika dvayam icched yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhhātuś ca vīryapāramitā cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca śīlapāramita cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca dānapāramitā cādvayam etad advaidhīkāram.

[K. 196a8, N. 386a4, T. 3O9a7, P. 259b3, Ch. 697c10] atha khalu śakro devānām indro bhagavantam etad avocat: namaskaraṇīyeyaṃ bhagavan prajñāpāramitā sadevamānuṣāsureṇa lokeṇa yatra śikṣitvā bodhisattvā mahāsattvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyate, abhisaṃbhotsyante ca, yadāhaṃ bhagavan sudharmāyāṃ devasabhāyāṃ tasminn evendrāsane niṣaṇṇo bhavāmi yan me svakam āsanaṃ tatra devaputrā mamopasthānāyāgacchanti, te māṃ pūjayanti yadā tatra na gacchāmi tatrāsanena niṣaṇṇo bhavāmi tadā te devaputrās tāṃ sabhām āgatya tad āsanaṃ namaskṛtya pradakṣiṇīkṛtya punar eva prakrāmati. iha śakro devānām indro niṣadya devebhyas trayastriṃśebhyo dharmaṃ deśayati. evam etad bhagavan yatreyaṃ prajñāpāramitā likhitvā dhārayiṣyate svādhyāyiṣyate, parebhyaś ca vistareṇa saṃprakāśayiṣyate, tatra ye te daśadiglokadhātuṣu devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās (ŚsP_II-4_101) te tāṃ prajñāpāramitāṃ vanditvā namaskṛtya prakramiṣyanti, ito niryātā hi tathāgatā arhantaḥ samyaksaṃbuddhā ito niryātāś ca sarvaśrāvakapratyekabuddhā ito niryātaṃ ca sattvānāṃ sarvasukhopadhānaṃ yad api tathāgataśarīrāṇi pūjā labhante tad api prajñāpāramitā paribhāvitatvāt pūjāṃ pratilabhante. tat kasya hetoḥ? prajñāpāramitā bhagavan bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carataḥ sarvajñajñānasyāśrayabhūtā pratyayabhūtā kāraṇabhūtā āhārikā tasmāt tarhi bhagavann anayor dvayoḥ pratyaṅgayor imām evāhaṃ bhagavan prajñāpāramitāṃ gṛhṇīyāṃ yadāhaṃ bhagavann imāṃ prajñāpāramitām udgṛhīṣyāmy udgṛhya svādhyāyaṃ karomi dharmāntargatena mānasena nimittaṃ apy ahaṃ bhagavan tasmin samaye na samanupaśyāmi bhayasya vā stambhitatvasya vā. tat kasya hetoḥ?

animittā hi bhagavan prajñāpāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan prajñāpāramitā, animittā hi bhagavan dhyānapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan dhyānapāramitā, animittā hi bhagavan vīryapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan vīryapāramitā, animittā hi bhagavan kṣāntipāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan kṣāntipāramitā, animittā hi bhagavan śīlapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan śīlapāramitā, animittā hi bhagavan dānapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan dānapāramitā.

animittā hi bhagavann adhyātmaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann adhyātmaśūnyatā, animittā hi bhagavan bahirdhāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan bahirdhāśūnyatā, animittā hi bhagavann adhyātmabahirdhāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann adhyātmabahirdhāśūnyatā, animittā hi bhagavañ chūnyatāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavañ chūnyatāśūnyatā, animittā hi bhagavan mahāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan mahāśūnyatā, animittā hi bhagavan paramārthaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan paramārthaśūnyatā, animittā hi bhagavan saṃskṛtaśūnyatā aliṅga anabhilāpyā apravyāhārā hi bhagavan saṃskṛtaśūṅyatā, animittā hi bhagavann asaṃskṛtaśūnyatā aliṅgā anabhilāpyā apravyāhāra hi bhagavann asaṃskṛtaśūnyatā, animittā hi bhagavann atyantaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann atyantaśūnyatā, animittā hi bhagavann anavarāgraśūnyatā aliṅgā (ŚsP_II-4_102) anabhilāpyā apravyāhārā hi bhagavann anavarāgraśūnyatā, animittā hi bhagavann anavakāraśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann anavakāraśūnyatā, animittā hi bhagavan prakṛtiśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan prakṛtiśūnyatā, animittā hi bhagavan sarvadharmaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan sarvadharmaśūnyatā, animittā hi bhagavan svalakṣaṇaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan svalakṣaṇaśūnyatā, animittā hi bhagavann anupalambhaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann anupalambhaśūnyatā, animittā hi bhagavann abhāvaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann abhāvaśūnyatā, animitta hi bhagavan svabhāvasūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan svabhāvaśūnyatā, animitta hi bhagavann abhāvasvabhāvaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann abhāvasvabhāvaśūnyatā.

animittāni hi bhagavan smṛtyupasthānāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavan smṛtyupasthānāni, animittāni hi bhagavan samyakprahāṇāny aliṅgāny anabhilāpyāny apravyahārāṇi hi bhagavan samyakprahāṇāni, animittā hi bhagavann ṛddhipadā aliṅgā anabhilāpyā apravyāhārā hi bhagavann ṛddhipādaḥ, animittāni hi bhagavann indriyāṇy aliṅgāny anabhilāpyāny apravyāhāraṇi hi bhagavann indriyāṇi, animittāni hi bhagavan balāny aliṅgāny anabhilapyāny apravyāhārāṇi hi bhagavann indriyāṇi, animittāni hi bhagavan bodhyaṅgāny aliṅgāny anabhilāpyāny apravyāhāraṇi hi bhagavan bodhyaṅgāni, animittaḥ hi bhagavann āryāṣṭāṅgo mārgo 'liṅgo 'nabhilāpyo 'pravyāhāro hi bhagavann āryāṣṭāṅgo mārgaḥ, animittāni hi bhagavann āryasatyāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavann āryasatyāni, animittāni hi bhagavan dhyānāny aliṅgāny anabhilāpyāny apravyahārāṇi hi bhagavann dhyānāni, animittāni hi bhagavann apramāṇāny anabhilāpyāny apravyāhāṛāṇi hi bhagavann apramāṇāni, animittā hi bhagavann ārūpyasamāpattayo 'liṅgā anabhilāpyā apravyāhārā hi bhagavann ārūpyasamāpattayaḥ, animittā hi bhagavan vimokṣā aliṅgā anabhilāpyā apravyāhārā hi bhagavan vimokṣāḥ, animittā hi bhagavann anupūrvaviharasamāpattayo 'liṅgā anabhilāpyā apravyāhārā hi bhagavann anupūrvaviharasamāpattayaḥ, animittāni hi bhagavañ chūnyatānimittāpraṇihitavimokṣasamukhāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavañ chūnyatanimittāpraṇihitavimokṣamukhāni, animittā hi (ŚsP_II-4_103) bhagavann abhijñā aliṅgā anabhilāpyā apravyāhārā hi bhagavann abhijñāḥ, animittā hi bhagavan samādhayo 'liṅgā anabhilāpyā apravyāhārā hi bhagavan samādhayaḥ, animittāni hi bhagavan dhāraṇīmukhany aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavan dhāraṇīmukhāni, animittāni hi bhagavaṃs tathāgatabalāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavaṃs tathāgatabalāni, animittāni hi bhagavan vaiśāradyāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavan vaiśāradyāni, animittā hi bhagavan pratisaṃvido 'liṅgā anabhilāpyā apravyāhārā hi bhagavan pratisaṃvidaḥ, animittā hi bhagavan mahākaruṇāliṅgā anabhilāpyā apravyāhārā hi bhagavan mahākaruṇā, animittā hi bhagavann āveṇikabuddhadharmā aliṅgā anabhilāpyā apravyāhārā hi bhagavann āveṇikabuddhadharmāḥ, animittā hi bhagavan sarvajñatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan sarvajñatā, animittā hi bhagavan mārgākārajñatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan mārgākārajñatā, animittā hi bhagavan sarvākārajñatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan sarvākārajñatā.

[K. 196b21, N. 388a1, T. 310b5. P. 263a1, Ch. 698b24] saced bhagavan prajñāpāramitā nimittam abhaviṣyan nānimittaṃ naiva tasya tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmān nimittān aliṅgān abhilāpyān apravyāhārān viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sattvānām animittam aliṅgam anabhilāpyam apravyāhāraṃ dharmaṃ deśayiṣyati, yasmāt tarhi bhagavan prajñāpāramitā animittā aliṅgā anabhilāpyā apravyāhārā tamāt tathāgataḥ, sarvadharmān aliṅgān anabhilāpyān apravyāhārān viditvānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām animittam aliṅgam anabhilāpyam apravyāhāraṃ dharmaṃ deśayiṣyati. tasmāt tarhi bhagavann iyaṃ prajñāpāramitā sadevamanuṣāsureṇa lokena satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. likhitvā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

yo hi kaścid bhagavann imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair (ŚsP_II-4_104) vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tasya narakagatiḥ pratikāṅkṣitavyā na tiryagyonir na yamalokagatiḥ pratikāṅkṣitavyā, na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. avirahitaś ca bhaviṣyati tathāgatadarśanena sattvaparipācakena ca buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān satkurvan gurukurvan mānayet pūjayet, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaih.

punar bhagavan saced ayaṃ trisāhasro lokadhātuś cūḍikāvabaddhaḥ syāt tathāgataśarīraiḥ pūrṇo yac ceyaṃ prajñāpāramitā likhitvopanāmyate. anayor ahaṃ bhagavan dvayor bhāgayor imām eva prajñāpāramitāṃ gṛhṇīyām. tat kasya hetoḥ? ato niryātā hi bhagavans tathāgatās tāni ca tathāgataśarīrāṇi tena tāni tathāgataśarīrāṇi satkriyante gurukriyante mānyante pūjyante yāni kulaputrāś ca kuladuhitaraś ca satkṛtya gurukṛtya mānayitvā pūjayitvā na durgatiṃ vinipātaṃ gacchanti. divyamānuṣīḥ saṃpattīr anubhūya yathā praṇidhānaṃ parinirvāti. yadi vā śrāvakayānena yadi vā pratyekabuddhayānena yadi vā samyaksaṃbuddhayānena, api tu khalu punar bhagavan yac ca tathāgatadarśanaṃ yac ca prajñāpāramitāyā darśanaṃ tulyam etat. tat kasya hetoḥ? tathā hi bhagavan prajñāpāramitā ca tathāgataś cādvayam etad advaidhīkāram.

punar aparaṃ bhagavan yac ca tathāgato 'rhan samyaksaṃbuddhas triṣu prātihāryeṣu sthitvā dharmadeśayet sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmāvadānopadeśāt, yac ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhya paryavāpya parasmai deśayet tulyam etat. tat kasya hetoḥ? ito niryātā hi bhagavan tathāgatā arhantaḥ samyaksaṃbuddhā iti niryātāni trīṇi prātihāryāṇi. ito niryātaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyadbhutadharmāvadānopadeśāḥ.

punar aparaṃ bhagavan yac ca pūrvasyāṃ diśi gaṅgānadīvalukopamāṃ tathāgatān arhantaḥ samyaksaṃbuddhaḥ, daksiṇasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, paścimāyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, uttarasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, uttarapūrvasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, pūrvadakṣiṇasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, dakṣiṇapaścimāyāṃ (ŚsP_II-4_105) diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, paścimottarasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, adhastād diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, upariṣṭād diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, triṣu prātihāryeṣu sthitvā dharmaṃ deśayati, sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmāvadānopadeśān yac ca kulaputro vā kuladuhitā vemāṃ prajñāpāramitām udgṛhya paryavāpya parasmai deśayet tulyam etat. tat kasya hetoḥ? ito niryātā hi te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhā ito niryātā tāni triṇi prātihāryāṇi ito niryātaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthodānaṃ nidānetyuktakajātakavaipulyādbhutadharmāvadānopadeśāḥ.

punar aparaṃ bhagavan yac ca te daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ satkriyeran gurukriyeran mānayeran pūjayeran puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. yaś ca prajñāpāramitā pustakaṃ likhitvā satkriyeta gurukriyeta mānyeta pūjyeta puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyais tulyam etat. tat kasya hetoḥ? ito niryātā hi tathāgatā arhantaḥ samyaksaṃbuddhāḥ.

punar aparaṃ bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati tasya narakagatiḥ pratikāṅkṣitavyā na tiryagyonir na yamalokagatiḥ pratikāṅkṣitavyā na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā. tat kasya hetoḥ? tathā hi sa kulaputro vā kuladuhitā vā sthito 'vaivartyabhūmau veditavyaḥ. tat kasya hetoḥ? tathā hi sa imāṃ prajñāpāramitāṃ likhitvodgṛhṇāti dhārayati vācayati paryavāpnoti yoniśaś ca manasikaroti tāṃ ca likhitvā satkaroti gurukaroti mānayati pūjayati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyais tathā hi bhagavan sarvabhayapraśamani sarvaroganirghātanīyaṃ prajñāpāramitā.

punar aparaṃ bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati tāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyais tasya na kutaścid bhayaṃ pratikāṅkṣitavyā, tad yathāpi nāma (ŚsP_II-4_106) bhagavan dhanikabhayabhītaḥ puruṣo rājānaṃ seveta rājānam upatiṣṭheta sa rājānaṃ sevamāno rājānam upatiṣṭhamāno yata evāsya bhayaṃ bhavati ta evaivaṃ sevante na ca sa tebhyo bibheti. tat kasya hetoḥ? evam etad bhagavan bhavati yo rājaniḥśrito bhavati balavatiniśrito bhavati.

evam eva bhagavan prajñāpāramitā paribhāvitāni tathāgataśarīrāṇi pūjāṃ labhate. yad api bhagavan sarvākārajñatājñānaṃ tad api prajñāpāramitāparibhāvitaṃ draṣṭavyam, tasmād ahaṃ bhagavann anayor dvayoḥ pratyaṅgayor imām eva prajñāpāramitāṃ gṛhṇīyāt. tat kasya hetoḥ? ito niryātāni hi bhagavan tathāgataśarīrāṇy ato niryātāni dvātriṃśan mahāpuruṣalakṣaṇāny ato niryātāni tathāgatasya daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāḥ, ato niryātā mahāmaitrī mahākaruṇā ato niryātā bhagavan pañcapāramitā pāramitānāmadheyaṃ labhate, yāvad ato niryātā tathāgatasya sarvākārajñatā yatra bhagavan grāmanagaranigamajanapadarāṣṭrarājadhānīṣu yatra ca trisāhasramahāsāhasre lokadhātāv iyaṃ prajñāpāramitodgrahīṣyati dhārayiṣyate vācayiṣyate paryavāpsyate tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyate pūjayiṣyate, tena tatra manuṣyo vā amanuṣyo vāvatāraprekṣy avatāragaveṣy avatāraṃ lapsyate. sarve ca te anupūrveṇa parinirvānadharmāṇo bhaviṣyanti, trayāṇāṃ yānānāṃ manyat amānyat anena yānena. evaṃ mahārthikā bhagavann iyaṃ prajñāpāramitā, atra hi nāma bhagavaṃs trisāhasramahāsāhasre lokadhātau sattvānāṃ buddhasatyena pratyupasthitā buddhotpādo bhagavaṃs tatra lokadhātau pratikāṅkṣitavyā, yatra lokadhātāv iyaṃ prajñāpāramitā pracariṣyate, tad yathāpi nāma bhagavann anargho 'yaṃ mahāmaṇiratnaṃ bhavet, tac ca mahāmaṇiratnam ebhir evaṃrūpair guṇaiḥ samanvāgataṃ bhavet,

yatra yatra tan mahāmaṇiratnaṃ sthāpyet, tatra tatrāmanuṣyā avatāraṃ na labheran, yatrāmanuṣyagṛhītā stri vā puruṣo vā bhavet, tatra tan mahāmaṇiratnaṃ praveśet, tataḥ so 'manuṣyas tasya mahāmaṇiratnasya tejo sahamānaḥ kṣipram evāprakrāman nāvatiṣṭheta pittena vā dahyamānasya tan mahāmaṇiratnaṃ śarīre sthāpyeta tad api pittam atigṛhṇīyāt pātābhibhūte vā śarīre tan mahāmaṇiratnaṃ sthāpyet tad api vā taṃ atigṛhṇīyāt.

śleṣmaṇāropastabdhe śarīre tan mahāmaṇiratnaṃ sthāpyeta tad api śleṣmāṇam upaśāmayet sāṃnipātiko vā vyādhir bhavet, tac ca mahāmaṇiratnaṃ śarīre sthāpyeta tad api sāṃnipātikaṃ vyādhim upaśamen nāsau (ŚsP_II-4_107) vivardheta tad rātrau cāvabhāsaṃ kuryād uṣmakāle ca vartamāne yatra pradeśe tan mahāmaṇiratnaṃ sthāpyeta tat taṃ pradeśaṃ śītalaṃ kuryāt śītakāle ca vartamāne yatra pradeśe tan mahāmaṇiratnaṃ sthāpya na tat pradeśam uṣmaṃ kuryāt, yatra ca pṛthivīpradeśe tan mahāmaṇiratnaṃ s sthāpyeta tat pṛthvīpradeśe nātyuṣmaṃ nātiśītamṛdusaṃpannaṃ kuryāt yatra pṛthivīpradeśe tan mahāmaṇiratnaṃ sthāpyeta na tatra pṛthivīpradeśe āśiviṣapradeśe upacaret.

tad anye 'pi ca vṛścikādayaḥ sarīsṛpāḥ prāṇino na tatropacaret. yā kācid bhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭho bhavet, tasya tan mahāmaṇiratnaṃ darśet tasya sahadarśanena tad viṣaṃ vigacchet.

ebhir bhagavann evaṃrūpair guṇaiḥ samanvāgataṃ tan mahāmaṇiratnaṃ bhavet, yāsām api bhagavan strīṇāṃ vā puruṣāṇāṃ vā arbudaṃ vā timiraṃ vā ajakaṃ vā akṣirogo vā srotarogo vā ghrāṇarogo vā jihvārogo vā kaṇṭharogo vā kāyarogo vā bhavet teṣāṃ tan māhamaṇiratnaṃ kāye sthāpyet, teṣāṃ tad arbudaṃ vā vā timiraṃ vā ajakaṃ vā akṣirogo vā srotrarogo vā ghrāṇarogo vā jihvārogo vā kaṇṭharogo vā kāyarogo vā upaśāmyet.

ebhir bhagavann evaṃrūpair guṇaiḥ samanvāgataṃ tan mahāmaṇiratnaṃ bhavet, yatrāpi bhagavann udake tan mahāmaṇiratnaṃ prakṣipet, tad eva tad udakam aṣṭāṅgopetam ekavarṇaṃ bhavet.

sacet bhagavan nīlakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet pītakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet lohitakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, saced avadānakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet māñjiṣṭhāvarṇena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet sphaṭikavarṇena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, ebhiś ca nānāprakāraiś cīvarais tan mahāmaṇiratnaṃ baddhvodake prakṣipyeta tat svabhāvam eva tad udakaṃ bhavet, yad api bhagavaṃs tatrodake kāluṣyante tan mahāmaṇiratnaṃ prasādayet, ebhir bhagavann evaṃrūpair guṇaiḥ samanvāgataṃ (ŚsP_II-4_108) tan mahāmaṇiratnaṃ bhavet, anyaiś ca evam eva bhagavann iyaṃ prajñāpāramitā divyamaṇiratnaprakhyā sarvaguṇākarabhūtā sarvapāpamocanī.

[K. 198a11, N. 391a1, T. 313a1, P. 267b1, Ch. 700b8] atha khalv āyuṣmān ānandaḥ śakraṃ devānām indram etad avocat: tat kiṃ manyase? kauśika divyam etan maṇiratnam utāho svij jāṃbudvīpakanāṃ manuṣyāṇāṃ maṇiratnam asti.

śakra āha: divyam etad bhadanta maṇiratnam.

api tu khalu punar bhadantānanda yāni jāṃbūdvīpakānāṃ mānuṣyāṇāṃ mahāmaṇiratnāny asti tāni parīttāni gurūṇi ca, yāni divyāni tāni mahānti laghūni ca tair aṅgais tāvat suparipūrṇāni jāṃbūdvīpakānāṃ manuṣyāṇāṃ maṇiratnāni yathā divyāni tāni punar jāṃbūdvīpakāni ratnāni teṣāṃ divyānāṃ maṇiratnānāṃ saṃkhyāṃ vā kalāṃ vā gaṇanāṃ vā upamāṃ vā upaniśāṃ vā nopayānti.

punar api śakro devānām indro bhagavantam etad avocat: tat khalu punar bhagavan mahāmaṇiratnaṃ yasmin karaṇḍake prakṣiptaṃ bhavet yadā kṣiptaṃ bhavet yadā kṣipataṃ ca tataḥ karaṇḍakāt spṛhaṇīyam eva tat karaṇḍakaṃ bhavet tair maṇiratnaguṇaiḥ paro 'pi tatra karaṇḍake spṛhom utpādayet, evam eva bhagavan yatreyaṃ prajñāpāramitā pracariṣyati, tatra teṣāṃ kulaputrāṇāṃ vā kuladuhitṝṇāṃ vā kāyikāś cetasikā vā duḥkhopadravā manuṣyakṛtā vā amanuṣyakṛtā vā na bhaviṣyati, mahāmaṇiratnam iti bhagavan prajñāpāramitām etad adhivacanaṃ sarvākārajñatājñānasyaitad adhivacanam.

kiyanto bhagavañ chakyaṃ prajñāpāramitāyā guṇāḥ parikīrtayitum aprameyā hi prajñāpāramitāyā guṇāḥ prajñāpāramitāyāś ca tāni tathāgataśarīrāṇi bhajanaṃ, kiyanto bhagavañ chakyaṃ dhyānapāramitāyā guṇāḥ parikīrtayitum aprameyā hi dhyānapāramitāyā guṇā dhyānapāramitāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ vīryapāramitāyā guṇāḥ parikīrtayitum aprameyā hi vīryapāramitāyā guṇā vīryapāramitāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ kṣāntipāramitāyā guṇāḥ parikīrtayitum aprameyā hi kṣāntipāramitāyā guṇāḥ kṣāntipāramitāyāś ca tāni tathāgataśarīrāṇi bhajanaṃ, kiyanto bhagavañ chakyaṃ śīlapāramitāyā guṇāḥ parikīrtayitum aprameyā hi śīlapāramitāyā (ŚsP_II-4_109) guṇāḥ śīlapāramitāyāś ca tāni tathāgataśarīrāṇi bhajanaṃ, kiyanto bhagavañ chakyaṃ dānapāramitāyā guṇāḥ parikīrtayitum aprameyā hi dānapāramitāyā guṇā dānapāramitāyāś ca tāni tathāgataśarīrāṇi bhājanam.

kiyanto bhagavañ chakyam adhyātmaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy adhyātmaśūnyatāyā guṇā adhyātmaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ bahirdhāśūnyatāyā guṇāḥ parikīrtayituṃ aprameyā hi bahirdhāśūnyatāyā guṇā bahirdhāśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam adhyātmabahirdhāśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy adhyātmabahirdhāśūnyatāyā guṇā adhyātmabahirdhāśūnyatayāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ śūnyatāśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi śūnyatāśūnyatāyā guṇāḥ śūnyatāśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mahāśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi mahāśūnyatāyā guṇā mahāśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ paramārthaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi paramārthaśūnyatāyā guṇāḥ paramārthaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ saṃskṛtaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi saṃskṛtaśūnyatāyā guṇāḥ saṃskṛtaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam asaṃskṛtaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy asaṃskṛtaśūnyatāyā guṇā asaṃskṛtaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam atyantaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy atyantaśūnyatāyā guṇā atyantaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam anavarāgraśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy anavarāgraśūnyatāyā guṇā anavarāgraśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañchakyam anavakāraśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy anavakāraśūnyatāyā guṇā anavakāraśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ prakṛtiśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi prakṛtiśūnyatāyā guṇāḥ prakṛtiśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sarvadharmaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi sarvadharmaśūnyatāyā guṇāḥ sarvadharmaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ (ŚsP_II-4_110) svalakṣaṇaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi svalakṣaṇaśūnyatāyā guṇāḥ svalakṣaṇaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam anupalambhaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy anupalambhaśūnyatāyā guṇā anupalambhaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam abhāvaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy abhāvaśūnyatāyā guṇā abhāvaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ svabhāvaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi svabhāvaśūnyatāyā guṇāḥ svabhāvaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam abhāvasvabhāvaśūnyatayā guṇāḥ parikīrtayitum aprameyā hy abhāvasvabhāvaśūnyatāyā guṇā abhāvasvabhāvaśūnyatayāś ca tāni tathāgataśarīrāṇi bhājanam.

kiyanto bhagavañ chakyaṃ caturṇāṃ smṛtyupasthānānāṃ guṇāḥ parikīrtayitum aprameyā hi smṛtyupasthānānāṃ guṇāḥ smṛtyupasthānānāṃ ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ caturṇāṃ samyakprahāṇānāṃ guṇāḥ parikīrtayitum aprameyā hi samyakprahāṇānāṃ guṇā samyakprahāṇānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇām ṛddhipādānāṃ guṇāḥ parikīrtayitum aprameyā hy ṛddhipādānāṃ guṇā ṛddhipādānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ pañcānām indriyānāṃ guṇāḥ parikīrtayitum aprameyā hy indriyānāṃ guṇā indriyānāṃ ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ pañcānaṃ balānāṃ guṇāḥ parikīrtayitum aprameyā hi balānāṃ guṇā balānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ saptānāṃ bodhyaṅgānāṃ guṇāḥ parikīrtayitum aprameyā hi bodhyaṅgānāṃ guṇā bodhyaṅgānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam āryāṣṭāṅgamārgasya guṇāḥ parikīrtayitum aprameyā hy āryāṣtāṅgasya mārgasya guṇā āryāṣṭāṅgasya mārgasya ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇam āryasatyānāṃ guṇāḥ parikīrtayitum aprameyā hy āryasatyānāṃ guṇā aryasatyānāṃ ca tāni tathāgataśarīraṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇāṃ dhyānānāṃ guṇāḥ parikīrtayitum aprameyā hi dhyānānāṃ guṇā dhyānānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇām apramāṇānāṃ guṇāḥ parikīrtayitum aprameyā hy apramāṇānāṃ guṇā apramāṇānāṃ ca tāni (ŚsP_II-4_111) tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ catasṛṇām ārūpyasamāpattīnāṃ guṇāḥ parikīrtayitum aprameyā hy ārūpyasamāpattīnāṃ guṇā ārūpyasamāpattīnāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam aṣṭānāṃ vimokṣāṇāṃ guṇāḥ parikīrtayitum aprameyā hi vimokṣāṇāṃ guṇā vimokṣāṇāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ navānupūrvavihārasamāpattīnāṃ guṇāḥ parikīrtayitum aprameyā hy anupūrvavihārasamāpattīnāṃ guṇā anupūrvavihārasamāpattināṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ śūnyatānimittāpraṇihitavimokṣamukhānāṃ guṇāḥ parikīrtayitum aprameya hi śūnyatānimittāpraṇihitavimokṣamukhānāṃ guṇāḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam abhijñānāṃ guṇāḥ parikīrtayitum aprameyāhy abhijñānāṃ guṇā abhijñānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ samādhīnāṃ guṇāḥ parikīrtayitum aprameyā hi samādhīnāṃ guṇāḥ samādhīnāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ dhāraṇīmukhānāṃ guṇāḥ parikīrtayitum aprameyā hi dhāraṇīmukhānāṃ guṇā dhāraṇīmukhānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ daśānāṃ tathāgatabalānāṃ guṇāḥ parikīrtayitum aprameyā hi tathāgatabalānāṃ guṇāḥ tathāgatabalānāṃ ca i tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇāṃ vaiśāradyānāṃ guṇāḥ parikīrtayitum aprameyā hi vaiśāradyānāṃ guṇā vaiśāradyānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇāṃ pratisaṃvidāṃ guṇāḥ parikīrtayitum aprameyā hi pratisaṃvidāṃ guṇāḥ pratisaṃvidaṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mahāmaitryā guṇāḥ parikīrtayitum aprameyā hi mahāmaitryā guṇāḥ mahāmaitryāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mahākaruṇāyā guṇāḥ parikīrtayitum aprameyā hi mahākaruṇāyā guṇā mahākaruṇāyāś ca tāni tathāgataśarīrāṇi bbājanaṃ, kiyanto bhagavañ chakyam aṣṭādaśāveṇikabuddhadharmāṇāṃ guṇāḥ parikīrtayitum aprameyā hy aṣṭādaśāveṇikabuddhadharmāṇāṃ guṇā āveṇikabuddhadharmāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sarvajñatāyā guṇāḥ parikīrtayitum aprameyā hi sarvajñatāyā guṇā sarvajñatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mārgākārajñatāyā guṇāḥ parikīrtayitum aprameyā hi mārgākārajñatāyā (ŚsP_II-4_112) guṇā mārgākārajñatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sarvākārajñatāyā guṇāḥ parikīrtayitum aprameyā hi sarvākārajñatāyā guṇāḥ sarvākārajñatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ tathatāyā guṇāḥ parikīrtayitum aprameyā hi tathatāyā guṇās tathatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam avitathatāyā guṇāḥ parikīrtayitum aprameyā hy avitathatāyā guṇā avitathatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam ananyatathatāyā guṇāḥ parikīrtayitum aprameyā hy ananyatathatāyā guṇā ananyatathatāyāś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ dharmatāyā guṇāḥ parikīrtayitum aprameyā hi dharmatāyā guṇā dharmatāyaś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ dharmadhātor guṇāḥ parikīrtayitum aprameyā hi dharmadhātor guṇā dharmadhātoś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ dharmasthititāyā guṇāḥ parikīrtayitum aprameyā hi dharmasthititāyā guṇā dharmasthititāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ dharmaniyāmatāyā guṇāḥ parikīrtayitum aprameyā hi dharmaniyāmatāyā guṇāḥ dharmaniyāmatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ bhūtakoṭer guṇāḥ parikīrtayitum aprameyā hi bhūtakoṭer guṇā bhūtakoṭeś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyam acintyadhātor guṇāḥ parikīrtayitum aprameyā hy acintyadhātor guṇā acintyadhātoś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ sarvavāsanānusaṃdhikleśaprahāṇasya guṇāḥ parikīrtayitum aprameyā hi sarvavāsanānusaṃdhikleśaprahāṇasya guṇāḥ sarvavasanānusaṃdhikleśaprahāṇasya ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sadopekṣāvihāritāyā guṇāḥ parikīrtayitum aprameyā hi sadopekṣāvihāritāyā guṇāḥ sadopekṣāvihāritayāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam asaṃpramosadharmatāyā guṇāḥ parikīrtayitum aprameyā hy asaṃpramoṣadharmatāyā guṇā asaṃpramoṣadharmatāyaś ca tāni tathāgataśarīrāṇi bhājanam.

tena tāni tathāgataśarīrāṇi pūjāṃ labhante, ratnapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, asaṃkleśāvyavadānapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anutpādānirodhapāramitāyā (ŚsP_II-4_113) bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anāyūhāniyūhapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anutkṣepāprakṣepapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anāgatyagatyasthitipāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, dharmatāpāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tayā ca dharmatāpāramitayā paribhāvitāni tāni tathāgataśarīrāṇi tena parinirvṛtasyāpi tasya tathāgatasya tāni tathāgataśarīrāṇi pūjāṃ labhante.

[K. 199b7, N. 392a8, T. 315b1, P. 272a8, Ch. 703b6] punar aparaṃ bhagavan tiṣṭhantu trisāhasramahāsāḥsro lokadhātus tathāgataśarīrāṇāṃ pūrṇacūḍikāvabaddhāḥ, sacet bhagavan daśasu dikṣuḥ gaṅgānadīvālukopamā lokadhātavas tathāgataśarīrāṇāṃ pūrṇacūḍikāvabaddhā bhaveyur yac ca prajñāpāramitāpustakaṃ likhitvopanāmyetaḥ, anayor ahaṃ bhagavan dvayoḥ pratyaṅgayor imām eva prajñāpāramitāṃ gṛhīyām. tat kasya hetoḥ? ato niryātāni hi bhagavan tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjyaṃte prajñāpāramitā paribhāvitani bhagavaṃs tāni tathāgataśarīrāṇi pūjāṃ labhante.

yaḥ punar bhagavan kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet sa tasya kuśalamūlasya paryantam adhigamya devamanuṣyasaṃpattīr anubhūya kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu gṛhapatimahāśālakuleṣu cāturmahārājakāyikeṣu deveṣu trāyastriṃśeṣu deveṣu yāmeṣu deveṣu tuṣiteṣu deveṣu nirmāṇaratiṣu deveṣu paranirmitavaśavartiṣu deveṣu sukham anubhūya tenaiva kuśalamūlena duḥkhasyāntaṃ kariṣyati, etāvat tathāgataśarīrapūjāyāḥ phalam imāṃ punaḥ prajñāpāramitām udgṛhan dhārayan vācayan paryavāpnuvan yoniśaś ca manasikurvan samādhipāramitāṃ ca paripūrayiṣyanti, vīryapāramitāṃ ca paripūrayiṣyanti, kṣāntipāramitāṃ ca paripūrayiṣyanti, śīlapāramitāṃ ca paripūrayiṣyanti, dānapāramitāṃ ca paripūrayiṣyanti.

adhyātmaśūnyatāṃ paripūrayiṣyati, bahirdhāśūnyatāṃ paripūrayiṣyati, adhyātmabahirdhāśūnyatāṃ paripūrayiṣyati, śūnyatāśūnyatāṃ paripūrayiṣyati, mahāśūnyatāṃ paripūrayiṣyati, paramārthaśūnyatāṃ paripūrayiṣyati, saṃskṛtaśūnyatāṃ paripūrayiṣyati, asaṃskṛtaśūnyatāṃ paripūrayiṣyati, (ŚsP_II-4_114) atyantaśūnyatāṃ paripūrayiṣyati, anavarāgraśūnyatāṃ paripūrayiṣyati, anavakāraśūnyatāṃ paripūrayiṣyati, prakṛtiśūnyatāṃ paripūrayiṣyati, sarvadharmaśūnyatāṃ paripūrayiṣyati, svalakṣaṇaśūnyatāṃ paripūrayiṣyati, anupalambhaśūnyatāṃ paripūrayiṣyati, abhāvaśūnyatāṃ paripūrayiṣyati, svabhāvaśūnyatāṃ paripūrayiṣyati, abhāvasvabhāvaśūnyatāṃ paripūrayiṣyati.

catvāri smṛtyupasthānāni paripūrayiṣyati, catvāri samyakprahāṇāni paripūrayiṣyati, catura ṛddhipādān paripūrayiṣyati, pañcendriyāṇi paripūrayiṣyati, pañca balāni paripūrayiṣyati, sapta bodhyaṅgāni paripūrayiṣyati, āryāṣṭāṅgamārgaṃ paripūrayiṣyati. catvāry āryasatyāni paripūrayiṣyati, catvāri dhyānāni paripūrayiṣyati, catvāry apramāṇāni paripūrayiṣyati, catasra ārūpyasamāpattiḥ paripūrayiṣyati, aṣṭau vimokṣān paripūrayiṣyati, navānupūrvavihārasamāpattīḥ paripūrayiṣyati, śūnyatānimittāpraṇihitavimokṣamukhāni paripūrayiṣyati, pañcābhijñāḥ paripūrayiṣyati, samādhīn paripūrayiṣyati, dhāraṇīmukhāni paripūrayiṣyati, daśa tathāgatabalāni paripūrayiṣyati, catvāri vaiśāradyāni paripūrayiṣyati, catasraḥ pratisaṃvidaḥ paripūrayiṣyati, mahāmaitrīṃ paripūrayiṣyati, mahākaruṇāṃ paripūrayiṣyati, aṣṭādaśāveṇikabuddhadharmān paripūrayiṣyati.

śrāvakabhūmiṃ ca pratyekabuddhabhūmiṃ cātikramya bodhisattvaniyāmam avakramiṣyati, bodhisattvaniyāmam avakramya bodhisattvābhijñāḥ pratilapsyate, bodhisattvābhijñā pratilabhya buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, sa saṃcintyātmabhāvaṃ parigṛhīṣyati, yair ātmabhāvaḥ sattvaparipāko bhaviṣyati, yadi vā cakravartāśrayaṃ yadi vā kṣatriyamahāśālakuleṣu yadi vā brāhmaṇamahāśālakuleṣu yadi vā gṛhapatimahāśālakuleṣu yadi vā śakrarūpeṇa yadi vā brāhmaṇarūpeṇa yadi vā vaiśramaṇarūpeṇa sa tair ātmabhāvaiḥ sattvān paripācayiṣyati, tasmāt tarhi bhagavan na mama tathāgataśarīreṣv agauravaṃ nāpy apratyayā nāpy apūjayitukāmatā nāpy agrahītukāmatā.

api tu khalu punar bhagavan kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ satkurvatā gurukurvatā mānayatā pūjayata sarvabuddhadharmāṇāṃ hetur upacito bhavati sarvasaṃpattayaś ca parigṛhītā bhavanti, tathāgataśarīrāṇi satkṛtā bhavanti gurukṛtāni bhavanti yāni tāni bhavanti pūjitāni bhavanti.

punar aparaṃ bhagavan ye daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhā (ŚsP_II-4_115) aprameyāsaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyate yāpayanti dharmaṃ deśayanti tān dhharmakāyena ca jñānakāyena ca draṣṭukāmena pūjayitukāmena iyaṃ prajñāpāramitodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pūjayitavyā parebhyaś ca vistareṇa saṃprakāśayitavyā yoniśaś ca manasikartavyā, sa kulaputro vā kuladuhitā vā daśasu dikṣv aprameyāsakhyeyeṣu lokadhātuṣu tāṃ tathāgatān arhataḥ samyaksaṃbuddhāṃ drakṣyati. evaṃ khalu tena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ ca tāṃ buddhān anusmṛtibhāvayitavyā dharmatayā.

punar aparaṃ bhagavaṃs tāṃ tathāgatān arhataḥ samyaksaṃbuddhān saṃdraṣṭukāmena, kulaputreṇa vā kuladuhitrā vā iyaṃ prajñāpāramitodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā pūjayitavyā parebhyaś ca vistareṇa saṃprakāśayitavyā yoniśaś ca manasikartavyā, dharmatāyā dve ime bhagavan dharmatā.

katame dve saṃskṛtā ca dharmāṇāṃ dharmatā asaṃskṛtā ca dharmāṇāṃ dharmatā asaṃskṛtā ca dharmāṇāṃ dharmatā?

tatra bhagavan katamā saṃskṛtānāṃ dharmatā? yad adhyātmaśūnyatāyaṃ jñānaṃ yad bahirdhāśūnyatāyāṃ jñānaṃ yad adhyātmabahirdhāśūnyatayāṃ jñānaṃ yad śūnyatāśūnyatāyāṃ jñānaṃ yad mahāśūnyatāyāṃ jñānaṃ yad paramārthaśūnyatāyāṃ jñānaṃ yad saṃskṛtaśūnyatāyāṃ jñānaṃ yad asaṃskṛtaśūnyatāyāṃ jñānaṃ yad atyantaśūnyatāyāṃ jñānaṃ yad anavarāgraśūnyatāyāṃ jñānaṃ yad anavakāraśūnyatāyāṃ jñānaṃ yad prakṛtiśūnyatāyāṃ jñānaṃ yad sarvadharmaśūnyatayāṃ jñānaṃ yad svalakṣaṇaśūnyatāyāṃ jñānaṃ yad anupalambhaśūnyatāyāṃ jñānaṃ yad abhāvaśūnyatāyāṃ jñānaṃ yad svabhāvaśūnyatāyāṃ jñānaṃ yad abhāvasvabhāvaśūnyatāyāṃ jñānam.

yac caturṣu smṛtyupasthānāneṣu jñānaṃ, yac caturṣu samyakprahāṇāneṣu jñānaṃ, yac caturṣv ṛddhipādeṣu jñānaṃ, yat pañcasv indriyeṣu jñānaṃ, yat pañcasu baleṣu jñānaṃ, yat saptasu bodhyaṅgeṣu jñānaṃ, yad āryāṣṭāṅge marge jñānaṃ, yac caturṣv āryasatyeṣu jñānaṃ, yac caturṣu dhyāneṣu jñānaṃ, yac caturṣv apramāṇeṣu jñānaṃ, yac catasṛṣv ārūpyasamāpattiṣu jñānaṃ, yad aṣṭāsu vimokṣeṣu jñānaṃ, yan navānupūrvavihārasamāpattiṣu jñānaṃ, yañ chūnyatānimittāpraṇihiteṣu vimokṣamukheṣu jñānaṃ, yat pañcasv abhijñāsu jñānaṃ, yat sarvasamādhiṣu jñānaṃ, yat sarvadhāraṇīmukheṣu jñānaṃ, yad daśasu tathāgatabaleṣu jñānaṃ, yac (ŚsP_II-4_116) caturṣu vaiśāradyeṣu jñānaṃ, yac catasṛṣu pratisaṃvitsu jñānaṃ, yan mahāmaitryāṃ jñānaṃ, yan mahākaruṇāyāṃ jñānaṃ, yad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu jñānaṃ, yat kuśaleṣu dharmeṣu jñānaṃ, yad akuśaleṣu dharmeṣu jñānaṃ, yat sāśraveṣu dharmeṣu jñānaṃ, yad anāśraveṣu dharmeṣu jñānaṃ, yal laukikeṣu dharmeṣu jñānaṃ, yal lokottareṣu dharmeṣu jñānaṃ, iyam ucyate saṃskṛtānāṃ dharmāṇāṃ dharmatā.

tatra katamā asaṃskṛtānāṃ dharmāṇāṃ dharmatā? yasyā notpādo na nirodho na sthānaṃ na sthito nānyathātvaṃ na saṃkleśo na vyavadānaṃ na hānir na vṛddhir yā sarvadharmāṇāṃ svabhāvatā,

katamā ca sarvadharmāṇāṃ svabhāvatā? abhāvasvabhāvā hi sarvadharmā iyam ucyate, asaṃskṛtānāṃ dharmāṇāṃ dharmatā.

bhagavān āha: evam etat kauśikaivam etat, ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitāṃ āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ, ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatārhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, ye 'pi te etarhi daśadig lokadhātuṣv aprameyeṣv asaṃkhyeyeṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhhriyante yāpayanti dharmaṃ deśayanti, te 'pīmām eva prajñāpāramitāyām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, ye 'pi te 'bhūvann atītānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye 'pi te bhaviṣyanty anāgatānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye 'py etarhi pratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, te 'pīmām eva prajñāpāramitām āgamya srotaāpattiphalaṃ prāptāḥ prāpsyanti prāpnuvanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpsyanti prāpnuvanti ca, anāgāmiphalaṃ prāptāḥ prāpsyanti prāpnuvanti ca, arhattvaṃ prāptāḥ prāpsyanti prāpnuvanti ca, ye 'pi te 'bhūvann atite 'dhvani pratyekabuddhāḥ, ye 'pi te bhaviṣyanty anāgate 'dhvani pratyekabuddhā, ye 'pi te etarhi aprameyāsaṃkhyeyeṣu lokadhātuṣu pratyekabuddhās tiṣṭhanti dhriyante yāpayanti tair apīmām eva prajñāpāramitām āgamya pratyekabodhiḥ prāptāḥ prāpsyate prāpyate ca. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyā sarvāṇi trīṇi yānāni vistareṇopadiṣṭāni, tāni punar animittayogenānupalambhayogenānutpādayogenānirodhayogenāsasaṃkleśayogenāvyavadānayogenānabhisaṃskārayogenānāyūhayogenāniryuhayogenānukṣepayogenāprakṣepayogenānugrahayogenānutsargayogena (ŚsP_II-4_117) tat punar lokavyavahāreṇa na paramārthena. tat kasya hetoḥ? na hi prajñāpāramitā āramitā na pāramitā na hi prajñāpāramitā apāro na pāraḥ, na sthalaṃ na nimnaṃ na samaṃ na viṣamaṃ na nimittaṃ nānimittaṃ na laukikī na lokottarā na saṃskṛtā nāsaṃskṛtā na kuśalā nākuśalā nātītā nānāgatā na pratyutpannā, na hi kauśika prajñāpāramitā buddhadharmānāṃ dātrī, na hi kauśika prajñāpāramitā srotaāpattidharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā sakṛdāgāmidharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā anāgāmidharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā arhaddharmāṇāṃ dātrī na hi kauśika prajñāpāramitā pratyekabuddhadharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā pṛthagjanadharmāṇāṃ dātrī.

[K. 200b10, N. 395a1, T. 317a9, P. 276a7, Ch. 706a10] śakra āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā, atra bhagavan bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvasattvānāṃ cittacaritāni prajānanti na sattvam upalabhate na sattvaprajñaptim upalabhate nātmanam upalabhate na sattvam upalabhate na jīvam upalabhate na jantum upalabhate na poṣam upalabhate na puruṣam upalabhate na pudgalam upalabhate na manujam upalabhate na mānavam upalabhate na kārakam upalabhate na vedakam upalabhate na jānakam upalabhate na paśyakam upalabhate.

na rūpam upalabhate, na vedanām upalabhate, na saṃjñām upalabhate, na saṃskārām upalabhate, na vijñānam upalabhate.

na cakṣur upalabhate, na śrotram upalabhate, na ghrāṇam upalabhate, na jihvām upalabhate, na kāyam upalabhate, na manasam upalabhate.

na rūpam upalabhate, na śabdam upalabhate, na gandham upalabhate, na rasam upalabhate, na sparśam upalabhate, na dharmān upalabhate.

na cakṣurvijñānam upalabhate, na śrotravijñānam upalabhate, na ghrāṇavijñānam upalabhate, na jihvāvijñānam upalabhate, na kāyavijñānam upalabhate, na manovijñānam upalabhate.

na cakṣuḥsaṃsparśam upalabhate, na śrotrasaṃsparśam upalabhate, na ghrāṇasaṃsparśam upalabhate, na jihvāsaṃsparśam upalabhate, na kāyasaṃsparśam upalabhate, na manaḥsaṃsparśam upalabhate.

na cakṣuḥsaṃsparśapratyayavedanām upalabhate, na śrotrasaṃsparśapratyayavedanām upalabhate, na ghrāṇasaṃsparśapratyayavedanām upalabhate, (ŚsP_II-4_118) na jihvāsaṃsparśapratyayavedanām upalabhate, na kāyasaṃsparśapratyayavedanām upalabhate, na manaḥsaṃsparśapratyayavedanām upalabhate.

na pṛthivīdhātum upalabhate, nābdhātum upalabhate, na tejodhātum upalabhate, na vāyudhātum upalabhate, nākāśadhātum upalabhate, na vijñānadhātum upalabhate.

nāvidyām upalabhate, na saṃskārām upalabhate, na vijñānam upalabhate, na nāmarūpam upalabhate, na ṣaḍāyatanam upalabhate, na sparśam upalabhate, na vedanām upalabhate, na tṛṣṇām upalabhate, nopādānam upalabhate, na bhavam upalabhate, na jātim upalabhate, na jarāmaraṇam upalabhate.

na dānapāramitām upalabhate, na śīlapāramitām upalabhate, na kṣāntipāramitām upalabhate, na vīryapāramitām upalabhate, na dhyānapāramitām upalabhate, na prajñāpāramitām upalabhate.

nādhyātmaśūnyatām upalabhate, na bahirdhāśūnyatām upalabhate, nādhyātmabahirdhāśūnyatām upalabhate, na śūnyatāśūnyatām upalabhate, na mahāśūnyatām upalabhate, na paramārthaśūnyatām upalabhate, na saṃskṛtaśūnyatām upalabhate, nāsaṃskṛtaśūnyatām upalabhate, nātyantaśūnyatām upalabhate, nānavarāgraśūnyatām upalabhate, nānavakāraśūnyatām upalabhate, na prakṛtiśūnyatām upalabhate, na sarvadharmaśūnyatām upalabhate, na svalakṣaṇaśūnyatām upalabhate, nānupalambhaśūnyatām upalabhate, nābhāvaśūnyatām upalabhate, na svabhāvaśūnyatām upalabhate, nābhāvasvabhāvaśūnyatām upalabhate.

na smṛtyupasthānāny upalabhante, na samyakprahāṇāny upalabhante, na rddhipādān upalabhante, nendriyāny upalabhante, na balāny upalabhante, na bodhyaṅgāny upalabhante, nāryāṣṭāṅgo mārgam upalabhante, nāryasatyāny upalabhante, na dhyānāny upalabhante, nāpramāṇāny upalabhante, nārūpyasamāpattīr upalabhante, nāṣṭau vimokṣām upalabhante, na navānupūrvavihārasamāpattīr upalabhante, na śūnyatānimittāpraṇihitavimokṣamukhāny upalabhante, nābhijñā upalabhante, na samādhīn upalabhante, na dhāraṇīmukhāny upalabhante, na daśatathāgatabalāny upalabhante, na vaiśāradyāny upalabhante, na pratisaṃvida upalabhante, na mahāmaitrīm upalabhante, na mahākaruṇām upalabhante, nāveṇikabuddhadharmān upalabhante, na srotaāpattiphalam upalabhante, na sakṛdāgāmiphalam (ŚsP_II-4_119) upalabhante, nānāgāmiphalam upalabhante, nārhattvam upalabhante, na pratyekabodhim upalabhante, na mārgākārajñatām upalabhante, na sarvākārajñatām upalabhante, na bodhisattvam upalabhante, na buddham upalabhante, na buddhadharmān upalabhante.

na hi prajñāpāramitopalambhayogena pratyupasthitā. tat kasya hetoḥ? tathā hi tasyāḥ svabhāvo na saṃvidyate yenopalabhet yad vopapalabhet yatra vopalabhet.

[K. 201a8, N. 396a2, T. 318a3, P. 278a6, Ch. 706c7] bhagavān āha: evam etat kauśikaivam etat, yathā hi tad dīrgharātrau bodhisattvo mahāsattvo 'nupalambhayogena prajñāpāramitāyāṃ carataḥ sa bodhim api nopalabhhate prāg eva buddhaṃ prāg eva buddhadharmān.

śakra āha: punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati na tadanyāsu pāramitāsu.

bhagavān āha: sarvāsu kauśika ṣaḍpāramitāsu bodhisattvo mahāsattvaś carati tac cānupalambhayogena. sa dānam api nopalabhate dāyakam api nopalabhate pratigrāhakam api nopalabhate, śīlam api nopalabhate śīlavantam api nopalabhate dauḥśīlam api nopalabhate, kṣāntim api nopalabhate kṣamīnam api nopalabhate vyāpādam api nopalabhate, vīryam api nopalabhate vīryavantam api nopalabhate kauśīdyam api nopalabhate, dhyānam api nopalabhate dhyāyinam api nopalabhate vikṣepam api nopalabhate, prajñām api nopalabhate prajñāvantam api nopalabhate dauṣprajñam api nopalabhate.

api tu khalu punaḥ kauśika prajñāpāramitā pūrvaṅgamā bodhisattvasya mahāsattvasya dānaṃ dadato dānapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya śīlaṃ rakṣataḥ śīlapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya kṣāntyā saṃpādāya kṣāntipāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya vīryam ālambhamānasya vīryapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya dhyānāni samāpadyamānasya dhyānapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya dharmān viviktataḥ prajñāpāramitāparipūraye sarvadharmānupalambhayogena.

rūpasyānupalambhayogena, vedanāyā anupalambhayogena, saṃjñāyā (ŚsP_II-4_120) anupalambhayogena, saṃskārāṇām anupalambhayogena, vijñānasyānupalambhayogena.

cakṣuṣo 'nupalambhayogena, śrotrasyānupalambhayogena, ghrāṇasyānupalambhayogena, jihvāyā anupalambhayogena, kāyasyānupalambhayogena, manaso 'nupalambhayogena.

rūpasyānupalambhayogena, śabdasyānupalambhayogena, gandhasyānupalambhayogena, rasasyānupalambhayogena, sparśasyānupalambhayogena, dharmāṇām anupalambhayogena.

cakṣurvijñānasyānupalambhayogena, śrotravijñānasyānupalambhayogena, ghrāṇavijñānasyānupalambhayogena, jihvāvijñānasyānupalambhayogena, kāyavijñānasyānupalambhayogena, manovijñānasyānupalambhayogena.

cakṣuḥsaṃsparśasyānupalambhayogena, śrotrasaṃsparśasyānupalambhayogena, ghrāṇasaṃsparśasyānupalambhayogena, jihvāsaṃsparśasyānupalambhayogena, kāyasaṃsparśasyānupalambhayogena, manaḥsaṃsparśasyānupalambhayogena.

cakṣuḥsaṃsparśajāvedanāyā anupalambhayogena, śrotrasaṃsparśajāvedanāyā anupalambhayogena, ghrāṇasaṃsparśajāvedanāyā anupalambhayogena, jihvāsaṃsparśajāvedanāyā anupalambhayogena, kāyasaṃsparśajāvedanāyā anupalambhayogena, manaḥsaṃsparśajāvedanāyā anupalambhayogena.

pṛthivīdhātor anupalambhayogena, abdhātor anupalambhayogena, tejodhātor anupalambhayogena, vāyudhātor anupalambhayogena, ākāśadhātor anupalambhayogena, vijñānadhātor anupalambhayogena.

avidyāyā anupalambhayogena, saṃskārāṇām anupalambhayogena, vijñānasyānupalambhayogena, nāmarūpasyānupalambhayogena, ṣaḍāyatanasyānupalambhayogena, sparśasyānupalambhayogena, vedanāyā anupalambhayogena, tṛṣṇāyā anupalambhayogena, upādānasyānupalambhayogena, bhavasyānupalambhayogena, jāter anupalambhayogena, jarāmaraṇasyānupalambhayogena.

dānapāramitāyā anupalambhayogena, śīlapāramitāyā anupalambhayogena, kṣāntipāramitāyā anupalambhayogena, vīryapāramitāyā anupalambhayogena, dhyānapāramitāyā anupalambhayogena, prajñāpāramitāyā anupalambhayogena.

ŚsP_II-4_121

adhyātmaśūnyatāyā anupalambhayogena, bahirdhāśūnyatāyā anupalambhayogena, adhyātmabahirdhāśūnyatāyā anupalambhayogena, śūnyatāśūnyatāyā anupalambhayogena, mahāśūnyatāyā anupalambhayogena, paramārthaśūnyatāyā anupalambhayogena, saṃskṛtaśūnyatāyā anupalambhayogena, asaṃskṛtaśūnyatāyā anupalambhayogena, atyantaśūnyatāyā anupalambhayogena, anavarāgraśūnyatāyā anupalambhayogena, anavakāraśūnyatāyā anupalambhayogena, prakṛtiśūnyatāyā anupalambhayogena, sarvadharmaśūnyatāyā anupalambhayogena, svalakṣaṇaśūnyatāyā anupalambhayogena, anupalambhaśūnyatāyā anupalambhayogena, abhāvaśūnyatāyā anupalambhayogena, svabhāvaśūnyatāyā anupalambhayogena, abhāvasvabhāvaśūnyatāyā anupalambhayogena.

caturṇāṃ smṛtyupasthānānām anupalambhayogena, caturṇāṃ samyakprahāṇānām anupalambhayogena, caturṇām ṛddhipādānām anupalambhayogena, pañcānām indriyāṇām anupalambhayogena, pañcānāṃ balānām anupalambhayogena, saptānaṃ bodhyaṅgānām anupalambhayogena, āryāṣṭāṅgasya mārgasyānupalambhayogena, caturṇām āryasatyānām anupalambhayogena, caturṇāṃ dhyānānām anupalambhayogena, caturṇām apramāṇānām anupalambhayogena, catasṛṇām ārūpyasamāpattīnām anupalambhayogena, aṣṭānāṃ vimokṣāṇām anupalambhayogena, navānām anupūrvavihārasamāpattīnām anupalambhayogena. śūnyatānimittāpraṇihitavimokṣamukhānām anupalambhayogena, pañcānām abhijñānām anupalambhayogena, sarvasamādhīnām anupalambhayogena, sarvadhāraṇīmukhānām anupalambhayogena, daśānāṃ tathāgatabalānām anupalambhayogena, caturṇāṃ vaiśāradyānām anupalambhayogena, catasṛṇāṃ pratisaṃvidām anupalambhayogena, mahāmaitryā anupalambhayogena, mahākaruṇāyām anupalambhayogena, aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām anupalambhayogena, srotaāpattiphalasyānupalambhayogena, sakṛdāgāmiphalasyānupalambhayogena, anāgāmiphalasyānupalambhayogena, arhattvasyānupalambhayogena, pratyekabodher anupalambhayogena, mārgākārajñatāyā anupalambhayogena, sarvākārajñatātāyā anupalambhayogena.

tad yathāpi nāma kauśika jāmbūdvīpakānāṃ vṛkṣāṇāṃ nānāpatrāṇāṃ nānāpuṣpāṇāṃ nānāphalānāṃ nānāsaṃkhyānāṃ nānārohapariṇāhānāṃ teṣāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā nopalabhyate, anyatra cchāyā cchāyety evaṃ saṃkhyāṃ gacchanti. evam eva kauśika pañcānāṃ (ŚsP_II-4_122) pāramitānāṃ prajñāpāramitā parigṛhītānāṃ sarvajñajñānapariṇāmitānāṃ ca viśeṣo nānākraṇaṃ vopalabhyate.

śakra āha: mahāguṇasamanvāgatā bhagavan prajñāpāramitā, sarvaguṇaparipūrikā, aprameyaguṇasamanvāgatā bhagavan prajñāpāramitā apramāṇaguṇasamanvāgatā aparyantaguṇasamanvagatā bhagavan prajñāpāramitā aparyavasānaguṇasamanvāgatayā tayā hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayet tāś ca satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair uttare ca yathopadiṣṭāṃ prajñāpāramitāṃ yoniśo manasikuryād yo 'pi kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvā parasmai dadyāt kataras tayor bahutaraṃ puṇyaṃ prasavet?

bhagavān āha: tena hi kauśika tvām evātra paripakṣyāmi, yathā te kṣamate tathā vyākuru. tat kiṃ manyase? kauśika yaḥ kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vadyaiḥ, yaś ca kulaputro vā kuladuhitā vā sarṣapaphalamātraṃ tathāgataśarīraṃ parasmai dadyāt saṃvibhāgaṃ kuryāt so 'pi kulaputro vā kuladuhitā vā, tat sarṣapaphalamātraṃ tathāgataśarīraṃ gṛhītvā satkuyād gurukruyāt mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ, kataras tayor bahutaraṃ puṇyaṃ prasavet.

śakra āha: yathāhaṃ bhagavan bhagavatā bhāṣitasvārtham ājānāmi, yo yaṃ kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhavajaiḥ patākābhir vividhaiś ca vādyaiḥ, yo 'pi parasmai sarṣapaphalamātraṃ tathāgataśarīraṃ dadyād ayaṃ tato bahutaraṃ puṇyaṃ prasavet, imam eva bhagavann arthavaśaṃ saṃpaśyat, tathāgatenārhatā samyaksaṃbuddhena vajropamaṃ samādhiḥ samāpadyaḥ vajropamam ātmabhāvaṃ bhittvā tathāgataśarīrāṇy adhiṣṭhitāni mahākaruṇāṃ saṃjanayya sattvakāye tathāgatadhātuvainayikānāṃ sattvānām. tat kasya hetoḥ? ye hi kecid bhagavan tathagatasyāntasaḥ sarṣapaphalamātraṃ dhātuṃ pūjayiṣyanti vividhābhiḥ pūjābhiḥ sarve te tasya kuśalamūlasya paryantam (ŚsP_II-4_123) adhigamya duḥkhasyāntaṃ kariṣyanti.

bhagavān āha: evam etat kauśikaivam etat, yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvā satkuryād gurukruyād mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś cemāṃ prajñāpāramitāṃ parasmai likhitvā dadyād dharmaprītyā ayaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

[K. 202a11, N. 398b2, T. 319b11, P. 281b6, Ch. 709a18] punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ yathopadiṣṭā parebhyo gatvā ācakṣīt deśayet saṃprakāśayet vicaret vibhajet uttānīkuryād ayaṃ sa kulaputro vā kuladuhitā vā teṣāṃ pūrvakānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ cāntikād bahutaraṃ puṇyaṃ prasavet, śāstaiva saṃpratikāṅkṣitavyānyatarānyatarīyā gurusthānīyā vijñāḥ sabrahmacārī. tat kasya hetoḥ? eṣa evātra kauśika śāstā yad uta prajñāpāramitā na hy anyaḥ śāstānyā prajñāpāramitā prajñāpāramitaiva śāstā śāstaiḥ prajñāpāramitā. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣamāṇair atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbudhyate 'bhisaṃbhotsyate ca, ye 'pi te vijñāḥ sabrahmacāriṇas te 'pi nānye anyatrāvaivartikabodhisattvebhyo yatra prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate 'bhisaṃbhotsyate ca. atra hi kauśika prajñāpāramitāyāṃ śrāvakayānikā api śikṣitvā srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikā api śikṣitvā pratyekabodhin abhisaṃbuddhā abhisaṃvuddhyate abhisaṃbhotsyate ca, bodhisattvā api mahāsattvāḥ śikṣitvā bodhisattvaniyamam avakrāntā avakrāmanti avakrāmiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhānte abhisaṃbhotsyante ca.

tasmāt tarhi kauśika kulaputrair vā kuladuhitṛbhir vā tathāgatān arhataḥ sayakṣaṃbuddhānāṃ mukhaṃ satkartukāmair gurukartukāmair mānayitukāmaiḥ pūjayitukāmaiḥ puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyāḥ puṣpair (ŚsP_II-4_124) mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair imaṃ cārthavaśaṃ saṃpaśyato 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaitad abhūt, katamad ahaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśrāya vihareyaṃ so 'haṃ kauśika sadevake loke samārake sabrahmake saśravaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyām ātmanaḥ sadṛśaṃ cādhikaṃ vā na samanupaśyāmi, tasya mamaitad abhūd, ya nv eva mayā dharmābhisaṃbuddhaḥ śāntaḥ praṇītas tam eva dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśrāya vihareyaṃ katamaś cāsau kauśika dharmā yad uta saiva prajñāpāramitā aham eva tāvat kauśikemāṃ prajñāpāramitāṃ satkaromi gurukaromi mānayāmi pūjayāmi satkṛtya gurukṛtya mānayitvā pūjayitvopaniśrāya viharāmi, kim aṅga punaḥ kauśika kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmeneyaṃ prajñāpāramitā na satkartavyā na gurukartavyā na mānayitavyā na pūjayitavyā puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ, śrāvakayānikair vā kauśika kulaputrair vā kuladuhitṛbhir vā pratyekabudhayānikair api kulaputrair vā kuladuhitṛbhir vā iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhavajaiḥ patākābhir vividhaiś ca vādyaiḥ. tat kasya hetoḥ? prajñāpāramitā niryātā hi bodhisattvā mahāsattvā bodhisattvaniryātāś ca tathāgatā arhantaḥ samyaksaṃbuddhas tathāgataniryātāḥ śrāvakapratyekabuddhās tasmāt tarhi kauśika bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā śrāvakayānikaiś ca pratyekabuddhayanikaiś ca kulaputraiḥ kuladuhitṛbhir vā iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhavajaiḥ patākābhir vividhaiś ca vādyaiḥ. yatra śikṣitvā kulaputrā kuladuhitaraś cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyante 'bhisaṃbhotsyante ca śrāvakayānikāś cārhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca pratyekabuddhayānīkāś ca pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca.

śatasāhasryāḥ prajñāpāramitayā dvāviṃśatitamaḥ parivartaḥ

ŚsP_II-4_125

[K. 2O2b11, N. 399b3, T. 32Ob6, P. 283b4, Ch. 709c23] atha bhagavāñ chakraṃ devānām indram āmantrayeta: sacet kauśika jāmbūdvīpakān sattvān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānāṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahupuṇyaṃ prasavet yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt paṭhanāya vā likhanāya vā vācanāya vā. tat kasya hetoḥ? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra śikṣitvā kulaputrā kuladuhitaraś ca samyaktvanyāmam avakrāntāś cāvakramanti ca avakramiṣyanti ca, srotaāpattiphalaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, anagāmiphalaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, arhattvaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, anuttarā samyaksaṃbodhiṃ saṃprasthitā samyaktvanyāmam avakrāntāś cāvakramanti cāvakramiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante.

katame ca te kauśika sāsravā dharmā vistareṇopadiṣṭāḥ? yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry āryasatyāni.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyatmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

aṣṭau vimokṣā navānupūrvavihārasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇā aṣṭādaśāveṇikabuddhadharmaḥ,

ime te kauśika anāsravā dharmā ye prajñāpāramitayā nirdiṣṭā yatra śikṣitvā kulaputrāḥ kuladuhitaraś cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāś cābhisaṃbudhyante cābhisaṃbhotsyante ca, evaṃ kauśikaikaṃ sattvaṃ srotaāpattiphale pratiṣṭhāpya kulaputro vā kuladuhitā vā (ŚsP_II-4_126) bahutaraṃ puṇyaṃ prasavet, na tv eva jāmbūdvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. tat kasya hetoḥ? daśasu kauśika kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ sattvā aparimuktā evaṃ narakatiryagyoner yamalokān srotaāpattiphale kauśika sattvaḥ pratiṣṭhāpitaḥ parimukto narakatiryagyoner yamalokān, kaḥ punar vādaḥ sakṛdāgāmiphale anāgāmiphale 'rhattve pratiṣṭhāpayet, yaś ca punaḥ kauśika sarvajāmbūdvīpakān sattvān srotaāpattiphale pratiṣṭhāpayet sakṛdāgāmiphale pratiṣṭhāpayed anāgāmiphale pratiṣṭhāpayed arhattve pratiṣṭhāpayet, yaś caikaṃ sattvaṃ pratyekabodhau pratiṣṭhāpayed ayam eva bahutaraṃ puṇyaṃ prasavet, yo vā kaścit kulaputro vā kuladuhitā vā sarvajāmbūdvīpakān pratyekabodhau pratiṣṭhāpayed yaś ca kaścid eva kulaputro vā kuladuhitā vā ekam api sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayam eva bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? buddhanetryāḥ so vyavacchedāya pratipanno bhavati, ya ekasattvam apy anuttarāyai samyaksaṃbodhaye pratiṣṭhāpayati. tat kasya hetoḥ? bodhisattvanirjātā hi kauśika srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā bodhisattvaniryātā hi kauśika tathāgatā arhantaḥ samyaksaṃbuddhās tad anena kauśika paryāyeṇaivaṃ veditavyam. bodhisattvo 'pi pūjayitavyo mānayitavyaḥ satkartavyo gurukartavyaḥ puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ, sa devakena lokena samārakena saśravaṇabrāhmaṇikāyāḥ prajñāyāḥ, yo hi kaścit kauśika kulaputro vā kuladhitā vā jāmbūdvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā likhanāya vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitva samyaktvanyāmam avakrāntā avakrāmanty avakramiṣyanti ca, srotaapattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ praptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti (ŚsP_II-4_127) prāpsyanti ca, bodhisattvā mahāsattvā bodhisattvaniyāmam avakrāntā avakramanty avakramiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramita dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry aryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhani ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhani daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā upadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante. abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā (ŚsP_II-4_128) devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhaḥ prajñāyante.

[K. 203b15, N. 402a5, T. 322b1, P. 287b1, Ch. 711b1] tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvāḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā (ŚsP_II-4_129) vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā Iekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś caśikṣitvā samyaktvanyāmam avakrānto avakramanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ (ŚsP_II-4_130) vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ (ŚsP_II-4_131) prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 204b1, N. 403b5, T. 323b3, P. 289b4, Ch. 715c3] tiṣṭhantu kauśika trisāhasramahāsāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro yā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramita prajñāpāramitā.

adhyatmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, (ŚsP_II-4_132) abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābbā devāḥ prajñāyante, apramāṇabhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante. peyālaṃ

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā (ŚsP_II-4_133) prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 1 - -, N. 405a6, T. 324b4, P. 291b7, Ch. 717a8] tiṣṭhantu kauśika sahasracūḍikā lokadhātuḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vacanāya vā. tat kasya hetoḥ? tathā hy atra (ŚsP_II-4_134) kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca,

katame ca te kauśikānāsrava dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvaviharasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ santadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitri mahākaruṇā mahāmuditā mahopekṣā, anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt. paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ (ŚsP_II-4_135) prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimoksāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, (ŚsP_II-4_136) anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - - , N. 406b7, T. 325b6, P. 294a1, Ch. 718b13] tiṣṭhantu kauśika dvisāhasramahāsāhasre lokadhātau sattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca,

srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca,

katame te kauśikānasravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvary āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni pañcābhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni (ŚsP_II-4_137) daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā (ŚsP_II-4_138) prājñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthanāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭaṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñata prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 408a9, T. 326b10, P. 296a1, Ch. 720a5] yāvantaḥ kauśika daśaṣu dikṣu ekaikasyāṃ diśe gaṅgānadivālukopameṣu lokadhātuṣu sattvāns tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpyet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhutā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikaḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā (ŚsP_II-4_139) avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmāḥtad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā. atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni pañcābhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśalakulāni prajñāyante, gṛhapatimahāśalakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā (ŚsP_II-4_140) devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, daśatathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisamvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñayate, srotaāpannaḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhaḥ prajñāyante.

[K. - -, N. 410a1, T. 328a1, P. 298a3, Ch. 722c19] punar aparaṃ kauśika ye kecij jāmbūdvīpakā manuṣyās tān kaścid eva kulaputro vā kuladhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayet (ŚsP_II-4_141) pañcasv abhijñāsu pratiṣṭchāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvā mahāsattvā bodhisattvaniyāmam avakrāntā avakramanty avakramiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā nopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni (ŚsP_II-4_142) prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā deyāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, (ŚsP_II-4_143) tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 411b1, T. 329a3, P. 300a5, Ch. 724b5] tiṣṭhantu kauśika jāṃbūdvīpakāḥ sattvāḥ yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrānto avakramanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-4_144) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā (ŚsP_II-4_145) prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 413a3, T. 330a7, P. 302a7, Ch. 725c15] tiṣṭhantu kauśika cāturmahādvīpake lokadhātau sattvāḥ yāvantaḥ kauśika sāhasre lokadhātau sattvās tān kaścid eva kulaputro yā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra (ŚsP_II-4_146) prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā avakramanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakraṃiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvaddhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddbadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyapi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante. gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yamā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ (ŚsP_II-4_147) prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante, ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, vimokṣāḥ prajñāyante, anupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, (ŚsP_II-4_148) anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 414b4, T. 331a10, P. 304b3, Ch. 730a22] tiṣṭhantu kauśika sāhasre lokadhātau sattvāḥ yāvantaḥ kauśika dvisāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladtihitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturḥv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhapayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ likhitvā parebhyo dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭāḥ, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyanapāramitā prajñāpāramitā.

adhyatmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthanāni, catvāri samyakprahāṇāni, catvāra ṛddhipadaḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ (ŚsP_II-4_149) śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharma vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet, tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā (ŚsP_II-4_150) prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānani prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante,

srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhaḥ prajñāyante.

[K. 205a6, N. 416a6, T. 332a12, P. 306b6, Ch. 731b28] tiṣṭhantu kauśika dvisāhasre lokadhātau sattvā yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭāḥ, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca. sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, (ŚsP_II-4_151) anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhavaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣāḥ, anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyam. yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ likhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubha devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, (ŚsP_II-4_152) apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anagāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 205b11, N. 417b7, T. 333b2, P. 309a1, Ch. 734b30] ŚsP_II-4_153 yāvantaḥ kauśika pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ likhitāṃ kṛtvā parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhavaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paṛyāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā (ŚsP_II-4_154) vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāṅi prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, (ŚsP_II-4_155) dhyānāni prajñāyante, apramāṇāni prajñāyante, arūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate. anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 206a18, N. 419a7, T. 334b4, P. 311a4, Ch. * *] yāvantaḥ kauśika dakṣiṇasyāṃ diśi gaṅganadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca,

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

ŚsP_II-4_156

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, aryantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ?

tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyika devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubha devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā (ŚsP_II-4_157) prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 207a3, N. 420b9, T. 335b6, P. 313a4, Ch. * *] yāvantaḥ kauśika paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ (ŚsP_II-4_158) puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayanikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramita.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhāśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ śarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi. ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyika devāḥ prajñāyante, trayastriṃśa devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā (ŚsP_II-4_159) devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, (ŚsP_II-4_160) pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 207b10, N. 422a9, T. 336b9, P. 315a5, Ch. * *] yāvantaḥ kauśika uttarasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

aha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃprāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ praptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni (ŚsP_II-4_161) ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitri mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśana devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyatmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā (ŚsP_II-4_162) prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūṅyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 208a15, N. 423b9, T. 337b10. P. 317b1, Ch. * *] yāvantaḥ kauśika uttarapūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ praptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ (ŚsP_II-4_163) prāpnuvanti prāpsyanti ḥa, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsrava dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitri mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ (ŚsP_II-4_164) prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 208b19, N. 425b1, T. 338b13, P. 319b5, Ch. * *] yāvantaḥ kauśika pūrvadakṣiṇasyāṃ diśi gaṅganadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu (ŚsP_II-4_165) dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te. kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā (ŚsP_II-4_166) upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trayastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ (ŚsP_II-4_167) prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 209b4, N. 427a1, T. 340a2, P. 321b7, Ch. * *] yāvantaḥ kauśika dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhapayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputraḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-4_168) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatāṇimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭā. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyapi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāma devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranimitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākaśanantyayatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñayatana devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramita prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā (ŚsP_II-4_169) prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni wprajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 210a7, N. 428b2, T. 341a5, P. 324a1, Ch. * *] yāvantaḥ kauśika paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyaḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ (ŚsP_II-4_170) kuladuhitaras ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhā aūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukāni sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, (ŚsP_II-4_171) ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, (ŚsP_II-4_172) bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 210b11, N. 430a1, T. 342a6, P. 326a3, Ch. * *] yāvantaḥ kauśikādhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamapattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭadaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā (ŚsP_II-4_173) mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃsā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ (ŚsP_II-4_174) prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayah prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 211a15, N. 431b3, T. 343a7, P. 32sa6, Ch. * *] yāvantaḥ kauśika upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

ŚsP_II-4_175

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, VIjñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā (ŚsP_II-4_176) devāḥ prajñāyante.

dānapāranñtā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante. bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 211b19, N. 433a5, T. 344a10, P. [32] 1.2, Ch. 736a8] punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati, ayam eva bahutaraṃ puṇyaṃ prasaviṣyati.

na tv eva jāmbūdvīpakān manuṣyān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu (ŚsP_II-4_177) pañcasv abhijñāsu pratiṣṭhāpya, na tv eva cāturdvīpake lokadhātau sarvasattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya caturṣu dhyāneṣu caturḥv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, na tv eva sāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, na tv eva dvisāhasre mahāsāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, na tv eva trisāhasre mahāsāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, tatrāyaṃ yoniśo manaskāraḥ.

yan na dvayacaritayā buddhyā nādvayacaritayā prajñāpāramitām udgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvyacaritayā dhyānapāramitām udgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā vīryapāramitām udgrahīṣyati paryavāpsyati ādhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvyacaritayā kṣāntipāramitām udgrahīṣyati paryavāpsyati ādhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā śīlapāramitām udgrahīṣyati paryavāpsyati ādhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvyacaritayā dānapāramitām udgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati.

na dvayacaritayā buddhyā nādvayacaritayā adhyātmaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā bahirdhāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā adhyātmabahirdhāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā śūnyatāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā mahāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā paramārthaśūnyatāṃ (ŚsP_II-4_178) yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā saṃskṛtaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā asaṃskṛtaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā atyantasunyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā anavarāgraśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā anavakāraśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā prakṛtiśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā sarvadharmaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā svalakṣaṇaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā anupalambhaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā abhāvaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā svabhāvaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā abhāvasvabhāvaśūnyatāṃ yoniśo manasikariṣyati.

na dvayacaritayā buddhyā nādvayacaritayā smṛtyupasthānani yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā samyakprahāṇāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā ṛddhipādāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā indriyāṇi yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā balāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā bodhyaṅgāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā āryāṣtāṅgaṃ mārgaṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā āryasatyāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā dhyānāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā apramāṇāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā ārūpyasamāpattīr yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā aṣṭau vimokṣān yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā navānupūrvavihārasamāpattīr yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā śūnyatānimittāpraṇihitavimokṣamukhāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā abhijñāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā samādhīn yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā dhāraṇīmukhāni (ŚsP_II-4_179) yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā tathāgatabalāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā vaiśāradyāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā pratisaṃvido yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā mahākaruṇāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā āveṇikabuddhadharmān yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā sarvajñatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā mārgākārajñatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā sarvākārajñatāṃ yoniśo manasikariṣyati.

punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā anena paryāyeṇa prajñāpāramitāṃ parebhyo vistareṇākhyāsyati deśayiṣyati prakāśayiṣyati prabhāvayiṣyati vivariṣyati vibhajiṣyaty uttarīkariṣyati, saṃprakāśayiṣyaty arthaṃ cāsya upadekṣyati, tatrāyaṃ kauśika prajñāpāramitāyā arthaḥ, na prajñāpāramitādvayeṇa draṣṭavyā na dvayena na nimittato nāyuhato nāniryūhataḥ, notkṣepato na prakṣepataḥ, na saṃkreśato na vyavadānato notpādato na nirodhataḥ, na grahato nāgrahato nodgrahato notsargato na sthānato nāsthānato na bhūtato nābhūtataḥ, na yogato nāyogato na śleṣmato nāśleṣmato na pratyayato nāpratyayato na dharmato nādharmataḥ, na tathāgatato nātathāgatato na bhūtakoṭīto nābhūtakoṭītaḥ. ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

ya imāṃ prajñāpāramitāṃ parebhyo vistareṇākhyāsyati deśayiṣyati prakāśayiṣyati vicariṣyati bhajiṣyati, utttānīkariṣyati saṃprakāśayiṣyati, eyaṃ cāsya upadekṣyati, na tv eva ya ātmanaikopagṛhīyāt paryavāpnuyād ādhārayed dhārayed vācayed yoniśaś ca manasikuryāt.

[K. 212b10, N. 434a1, T. 345b5, P. 4b8, Ch, 737a5] punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā svayaṃ prajñāpāramitām udgṛhīṣyati paryavāpsyati yoniśaś ca manasikariṣyati tāṃ ca parasmai vistareṇākhyāsyati deśayiṣyati prakāśayiṣyati prajñāpayiṣyati sthāpayiṣyati vicariṣyati bhajiṣyati, utttanīkariṣyati saṃprakāśayiṣyati. arthaṃ cāsya upadekṣyaty ayam eva sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati.

śakra āha: evaṃ khalu bhagavan kulaputreṇa vā kuladuhitrā vā prajñāpāramitopadiṣṭavyā, sārthā savyañjanā.

ŚsP_II-4_180

bhagavān āha: evaṃ khlu kauśika kulaputro vā kuladuhitā vā parebhyaḥ prajñāpāramitopadeṣṭavyā sārthā savyañjanā. evam upadiśan punaḥ kauśika kulaputro vā kuladuhitā vā aprameyāsaṃkhyeyāparimāmānena puṇyaskandhena samanvāgato bhaviṣyati.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā pūrvasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthaṃ savyañjanam ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā dakṣiṇāyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā paścimāyāṃ diśy aprameyāsakhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyayeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya (ŚsP_II-4_181) hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā uttarasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā uttarapūrvasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jivaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣid deśayet prakāśayed vicared vibhajed uttanīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā pūrvadakṣiṇasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ (ŚsP_II-4_182) prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā dakṣiṇapaścimāyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā paścimottarasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajmpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ punyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhoteyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā adhastād diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyayeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ pṃyaṃ prasavet. tat kasya hetoh? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ (ŚsP_II-4_183) samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā upariṣṭād diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

[K. 213b4, N. 436b5, T. 347a8, P. 9a1, Ch. 737b2] punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā aprameyāsaṃkhyeyān kalpān dānapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān śīlapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān kṣāntipāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān vīryapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān dhyānapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān prajñāpāramitāyāṃ carann upalambhayogena,

yaś cemāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parasmai vistareṇācakṣīd deśayet prakāśayet prajñāpayet prasthāpayed vibhajed uttānīkuryāt saṃprakāśayet tac cānupalambhayogena, ayam eva tato bahutaraṃ puṇyaṃ prasavet, tatrāyam upalambha iha kauśika bodhisattvasyopalambhayogena,

dānaṃ datata evaṃ bhavaty ahaṃ dānaṃ dadāmi idaṃ dānaṃ dadāmy asmai dānaṃ dadāmi tasyaivaṃ dānaṃ dadato dānam eva sthāsyati na dānapāramitā upalambhayogena, śīlaṃ rakṣata evaṃ bhavaty ahaṃ śīlaṃ rakṣāmīdaṃ śīlaṃ rakṣāmi tasyaivaṃ śīlaṃ rakṣataḥ śīlam eva sthāsyati na śīlapāramitā upalabhayogena, kṣāntiṃ bhāvayata evaṃ bhavaty ahaṃ kṣāntibhāvayāmīmāṃ kṣāntiṃ bhāvayāmi, tasyaivaṃ kṣāntiṃ bhāvayataḥ kṣāntir eva sthāsyati na kṣāntipāramitām upalambhayogena, vīryam ārabhamānasyaivaṃ bhavaty ahaṃ vīryam ārabhe asyārthāya vīryam ārabhe tasyaivaṃ vīryam ārabhamānasya vīryam eva sthāsyati na vīryapāramitā (ŚsP_II-4_184) upalambhayogena, dhyānāni samāpadyamānasyaivaṃ bhavaty ahaṃ dhyānāni samāpadya imāni dhyānāni samāpadyetasyaivaṃ dhyānāni samāpadyamānasya dhyānāny eva sthāsyati na dhyānapāramitā upalambhayogena, prajñāṃ bhāvayata evaṃ bhavaty ahaṃ prajñāṃ bhāvayāmīmāṃ bhāvayāmi tasyaivaṃ prajñāṃ bhāvayataḥ prajñaiva sthāsyati na prajñāpāramitā upalambhayogena.

evaṃ khalu kauśikopalambhacaritasya kulaputrasya vā kuladuhitur vā na dānapāramitā paripūryate na śīlapāramitā paripūryate na kṣāntipāramitā paripūryate na vīryapāramitā paripūryate na dhyānapāramitā paripūryate na prajñāpāramitā paripūryate.

śakra āha: kathaṃ carato bhagavan bodhisattvasya mahāsattvasya dānapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya śīlapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya vīryapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paripūryate?

bhagavān āha: iha kauśika bodhisattvo mahāsattvo dānaṃ dadat na dāyakam upalabhate na dānaṃ pratigrāhakam upalabhate, na śīlaṃ rakṣan na śīlaṃ na śīlasamādānam upalabhate, na kṣāntiṃ bhāvayan na kṣāntiṃ rakṣanti bhāvanām upalabhate, na vīryam ārabhamāṇe na vīryāraṃbham upalabhate, na dhyānāni na dhyānabhāvanām upalabhate, na prajñāṃ na prajmbhāvanām upalabhate, evaṃ carataḥ kauśika bodhisattvasya mahāsattvasya dānapāramitā paripūryate śīlapāramitā paripūryate kṣāntipāramitā paripūryate vīryapāramitā paripūryate dhyānapāramitā paripūryate prajñāpāramitā paripūryate.

evaṃ khalu kauśika kulaputrasya vā kuladuhitur vā abudhyamānasya prajñāpāramitā sārthā savyañjanām upadeṣṭavyā, evam abudhyamānasya dhyānapāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya vīryapāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya kṣāntipāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya śīlapāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya (ŚsP_II-4_185) dānapāramitā sārthā savyañjanam upadeṣṭavyā. tat kasya hetoḥ? bhaviṣyanti kauśikānāgate 'dhvani kulaputrāḥ kuladuhitaraś ca ye bodhisattvayānikebhyaḥ prajñāpāramitāprativarṇikām upadekṣyati, tatra ca kulaputrāḥ kuladuhitaraś cānuttarā yaiḥ samyaksaṃbodhir ye saṃprasthitā bhaviṣyati, te tāṃ prativarṇikāṃ śrutvā mārgāṃ praṇakṣanti teṣām iyaṃ prajñāpāramitā sārthā savyañjanā vistareṇopadiṣṭavyā.

[K. 214a1, N. 437b2, T. 348a1, P. 10b8, Ch. 738b13] śakra āha: katamā bhagavan prajñāpāramitā prativarṇikā?

bhagavān āha: iha kauśika kulaputro vā kuladuhitā vā prajñāpāramitām upadekṣyāma iti, te prativarṇikā upadekṣyati.

śakra āha: kathaṃ bhagavaṃs te kulaputrāḥ kuladuhitaro yā prajñāpāramitāprativarṇikām upadekṣyanti?

bhagavān āha: iha kauśika kulaputro vā kuladuhitā vā prajñāpāramitām upadiśantaḥ, prajñāpāramitāprativarṇikām upadekṣyanti, tatra yā prajñāpāramitāyāḥ prativarṇikā, yad uta rūpam anityam ity upadekṣyanti, rūpaṃ duḥkham ity upadekṣyanti, rūpam anātmety upadekṣyanti, rūpam aśubham ity upadekṣyanti.

evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te rūpam anityam iti gaveṣiṣyante, rūpaṃ duḥkham iti gaveṣiṣyante, rūpam anātmeti gaveṣiṣyante, rūpam aśubham iti gaveṣiṣyante, te rūpam anityam iti gaveṣamāṇāḥ, rūpaṃ duḥkham iti gaveṣamāṇāḥ, rūpam anātmeti gaveṣamāṇāḥ, rūpam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vedanām anityety upadekṣyanti, vedanāṃ duḥkhety upadekṣyanti, vedanām anātmety upadekṣyanti, vedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te vedanām anityeti gaveṣiṣyante, vedanāṃ duḥkheti gaveṣiṣyante, vedanām anātmeti gaveṣiṣyante, vedanām aśubheti gaveṣiṣyante, te vedanām anityeti gaveṣamāṇāḥ, vedanāṃ duḥkheti gaveṣamāṇāḥ, vedanām anātmeti gaveṣamāṇāḥ vedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃjñām anityety upadekṣyanti, saṃjñāṃ duḥkhety upadekṣyanti, saṃjñām anātmety upadekṣyanti, saṃjñām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, (ŚsP_II-4_186) te saṃjñām anityeti gaveṣiṣyante, saṃjñāṃ duḥkheti gaveṣiṣyante, saṃjñām anātmeti gaveṣiṣyante, saṃjñām aśubheti gaveṣiṣyante, te saṃjñām anityeti gaveṣamāṇāḥ. saṃjñāṃ duḥkheti gaveṣamāṇāḥ, saṃjñām anātmeti gaveṣamāṇāḥ saṃjñām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃskārān anityā ity upadekṣyanti, saṃskāra duḥkhā ity upadekṣyanti, saṃskārām anātmāna ity upadekṣyanti, saṃskārān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti, ya evaṃ carati sa prajñāpāramitāyāṃ caratīti. yeṣāṃ copadekṣyanti, te saṃskārān anityā iti gaveṣiṣyante, saṃskārān duḥkhā iti gaveṣiṣyante, saṃskārān anātmāna ti gaveṣiṣyante, saṃskārān aśubhā iti gaveṣiṣyante, te saṃskārān anityā iti gaveṣamāṇāḥ, saṃskārān duḥkhā iti gaveṣamāṇāḥ, saṃskārān anātmāna iti gaveṣamāṇāḥ saṃskārān aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vijñānam anityam ity upadekṣyanti, vijñānaṃ duḥkham ity upadekṣyanti, vijñānam anātmety upadekṣyanti, vijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vijñānam anityam iti gaveṣiṣyante, vijñānaṃ duḥkham iti gaveṣiṣyante, vijñānam anātmeti gaveṣiṣyante, vijñānam aśubham iti gaveṣiṣyante, te vijñānam anityam iti gaveṣamāṇāḥ, vijñānaṃ duḥkham iti gaveṣamāṇāḥ, vijñānam anātmeti gaveṣamāṇāḥ, vijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣur anityam ity upadekṣyanti, cakṣur duḥkham ity upadekṣyanti, cakṣur anātmety upadekṣyanti, cakṣur aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣur anityam iti gaveṣīṣyante, cakṣur duḥkham iti gaveṣiṣyante, cakṣur anātmeti gaveṣiṣyante, cakṣur aśubham iti gaveṣiṣyante, te cakṣur anityam iti gaveṣamāṇāḥ, cakṣur duḥkham iti gaveṣamāṇāḥ, cakṣur anātmeti gaveṣamāṇāḥ, cakṣur aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śrotram anityam ity upadekṣyanti, śrotraṃ duḥkham ity upadekṣyanti, śrotram anātmety upadekṣyanti, śrotram aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotram anityam iti gaveṣiṣyante, śrotraṃ duḥkham iti gaveṣiṣyante, śrotram anātmeti gaveṣiṣyante. śrotram aśubham iti (ŚsP_II-4_187) gaveṣiṣyante, te śrotram anityam iti gaveṣamāṇāḥ, śrotraṃ duḥkham iti gaveṣamāṇāḥ, śrotram anātmeti gaveṣamāṇāḥ, śrotram aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇam anityam ity upadekṣyanti, ghrāṇaṃ duḥkham ity upadekṣyanti, ghrāṇam anātmety upadekṣyanti, ghrāṇam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇam anityam iti gaveṣiṣyante, ghrāṇaṃ duḥkham iti gaveṣiṣyante, ghrāṇam anātmeti gaveṣiṣyante, ghrāṇam aśubham iti gaveṣiṣyante, te ghrāṇam anityam iti gaveṣamāṇāḥ, ghrāṇaṃ duḥkham iti gaveṣamāṇāḥ, ghrāṇam anātmeti gaveṣamāṇāḥ, ghrāṇam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvām anityety upadekṣyanti, jihvāṃ duḥkhety upadekṣyanti, jihvām anātmety upadekṣyanti, jihvām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvām anityeti gaveṣiṣyante jihvāṃ duḥkheti gaveṣiṣyante, jihvām anātmeti gaveṣiṣyante, jihvām aśubheti gaveṣiṣyante, te jihvām anityeti gaveṣamāṇāḥ, jihvāṃ duḥkheti gaveṣamāṇāḥ, jihvām anātmeti gaveṣamāṇāḥ, jihvām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kāyam anitya ity upadekṣyanti, kāyaṃ duḥkha ity upadekṣyanti, kāyam anātmety upadekṣyanti, kāyam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyam anitya iti gaveṣiṣyante, kāyaṃ duḥkha iti gaveṣiṣyante, kāyam anātmeti gaveṣiṣyante, kāyam aśubha iti gaveṣiṣyante, te kāyam anitya iti gaveṣamāṇāḥ, kāyaṃ duḥkha iti gaveṣamāṇāḥ, kāyam anātmeti gaveṣamāṇāḥ, kāyam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

mano 'nityam ity upadekṣyanti, mano duḥkham ity upadekṣyanti, mano 'nātmety upadekṣyanti, mano 'śubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te mano 'nityam iti gaveṣiṣyante, mano duḥkham iti gaveṣiṣyante, mano 'nātmeti gaveṣiṣyante, mano 'śubham iti gaveṣiṣyante, te mano 'nityam iti gaveṣamāṇāḥ, mano duḥkham iti gaveṣamāṇāḥ, mano 'nātmeti gaveṣamāṇāḥ, mano 'śubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

rūpam anityam ity upadekṣyanti, rūpaṃ duḥkham ity upadekṣyanti, rūpam anātmety upadekṣyanti, rūpam aśubham ity upadekṣyanti. evaṃ ca (ŚsP_II-4_188) vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te rūpam anityam iti gaveṣiṣyante, rūpaṃ duḥkham iti gaveṣiṣyante, rūpam anātmeti gaveṣiṣyante, rūpam aśubham iti gaveṣiṣyante, te rūpam anityam iti gaveṣamāṇāḥ, rūpaṃ duḥkham iti gaveṣamāṇāḥ, rūpam anātmeti gaveṣamāṇāḥ, rūpam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śabdam anitya ity upadekṣyanti, śabdaṃ duḥkha ity upadekṣyanti, śabdam anātmety upadekṣyanti, śabdam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti yeṣāṃ copadekṣyanti, te śabdam anitya iti gaveṣiṣyante, śabdaṃ duḥkha iti gaveṣiṣyante, śabdam anātmeti gaveṣiṣyante, śabdam aśubha iti gaveṣiṣyante, te śabdam anitya iti gaveṣamāṇāḥ, śabdaṃ duḥkha iti gaveṣamāṇāḥ, śabdam anātmeti gaveṣamāṇāḥ, śabdam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

gandham anitya ity upadekṣyanti, gandhaṃ duḥkha ity upadekṣyanti, gandham anātmety upadekṣyanti, gandham aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te gandham anitya iti gaveṣiṣyante, gandhaṃ duḥkha iti gaveṣiṣyante, gandham anātmeti gaveṣiṣyante, gandham aśubha iti gaveṣiṣyante, te gandham anitya iti gaveṣamāṇāḥ, gandhaṃ duḥkha iti gaveṣamāṇāḥ, gandham anātmeti gaveṣamāṇāḥ, gandham aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

rasam anitya ity upadekṣyanti, rasaṃ duḥkha ity upadekṣyanti, rasam anātmety upadekṣyanti, rasam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te rasam anitya iti gaveṣiṣyante, rasaṃ duḥkha iti gaveṣiṣyante, rasam anātmeti gaveṣiṣyante, rasam aśubha iti gaveṣiṣyante, te rasam anitya iti gaveṣamāṇāḥ, rasaṃ duḥkha iti gaveṣamāṇāḥ, rasam anātmeti gaveṣamāṇāḥ, rasam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sparśam anitya ity upadekṣyanti, sparśaṃ duḥkha ity upadekṣyanti, sparśam anātmety upadekṣyanti, sparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti yeṣāṃ copadekṣyanti, te sparśam anitya iti gaveṣiṣyante, sparśaṃ duḥkha iti gaveṣiṣyante, sparśam anātmeti gaveṣiṣyante, sparśam aśubha iti (ŚsP_II-4_189) gaveṣiṣyante, te sparśam anitya iti gaveṣamāṇāḥ, sparśaṃ duḥkha iti gaveṣamāṇāḥ, sparśam anātmeti gaveṣamāṇāḥ, sparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

dharmān anityā ity upadekṣyanti, dharmān duḥkhā ity upadekṣyanti, dharmān anātmāna ity upadekṣyanti, dharmān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te dharmān anityā iti gaveṣiṣyante, dharmān duḥkhā iti gaveṣiṣyante, dharmān anātmāna iti gaveṣiṣyante, dharmān aśubhā iti gaveṣiṣyante, te dharmān anityā iti gaveṣamāṇāḥ, dharmān duḥkhā iti gaveṣamāṇāḥ, dharmān anātmāna iti gaveṣamāṇāḥ, dharmān aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣurvijñānam anityam ity upadekṣyanti, cakṣurvijñānaṃ duḥkham ity upadekṣyanti, cakṣurvijñānam anātmety upadekṣyanti, cakṣurvijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣurvijñānam anityam iti gaveṣiṣyante, cakṣurvijñānaṃ duḥkham iti gaveṣiṣyante, cakṣurvijñānam anātmeti gaveṣiṣyante, cakṣurvijñānam aśubham iti gaveṣiṣyante, te cakṣurvijñānam anityam iti gaveṣamāṇāḥ, cakṣurvijñānaṃ duḥkham iti gaveṣamāṇāḥ, cakṣurvijñānam anātmeti gaveṣamāṇāḥ, cakṣurvijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śrotravijñānam anityam ity upadekṣyanti, śrotravijñānaṃ duḥkham ity upadekṣyanti, śrotravijñānam anātmety upadekṣyanti, śrotravijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotravijñānam anityam iti gaveṣiṣyante, śrotravijñānaṃ duḥkham iti gaveṣiṣyante, śrotravijñānam anātmeti gaveṣiṣyante, śrotravijñānam aśubham iti gaveṣiṣyante, te śrotravijñānam anityam iti gaveṣamāṇāḥ, śrotravijñānaṃ duḥkham iti gaveṣamāṇāḥ, śrotravijñānam anātmeti gaveṣamāṇāḥ, śrotravijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇavijñānam anityam ity upadekṣyanti, ghrāṇavijñānaṃ duḥkham ity upadekṣyanti, ghrāṇavijñānam anātmety upadekṣyanti, ghrāṇavijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇavijñānam anityam iti gaveṣiṣyante, ghrāṇavijñānaṃ duḥkham iti gaveṣiṣyante, ghrāṇavijñānam (ŚsP_II-4_190) anātmeti gaveṣiṣyante, ghrāṇavijñānam aśubham iti gaveṣiṣyante, te ghrāṇavijñānam anityam iti gaveṣamāṇāḥ, ghrāṇavijñānaṃ duḥkham iti gaveṣamāṇāḥ, ghrāṇavijñānam anātmeti gaveṣamāṇāḥ, ghrāṇavijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvāvijñānam anityam ity upadekṣyanti, jihvāvijñānaṃ duḥkham ity upadekṣyanti, jihvāvijñānam anātmety upadekṣyanti, jihvāvijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvāvijñānam anityam iti gaveṣiṣyante, jihvāvijñānaṃ duḥkham iti gaveṣiṣyante, jihvāvijñānam anātmeti gaveṣiṣyante, jihvāvijñānam aśubham iti gaveṣiṣyante, te jihvāvijñānam anityam iti gaveṣamāṇāḥ, jihvāvijñānaṃ duḥkham iti gaveṣamāṇāḥ, jihvāvijñānam anātmeti gaveṣamāṇāḥ, jihvāvijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kayavijñānam anityam ity upadekṣyanti, kayavijñānaṃ duḥkham ity upadekṣyanti, kāyavijñānam anātmety upadekṣyanti, kāyavijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyavijñānam anityam iti gaveṣiṣyante, kāyavijñānaṃ duḥkham iti gaveṣiṣyante, kāyavijñānam anātmeti gaveṣiṣyante, kāyavijñānam aśubham iti gaveṣiṣyante, te kāyavijñānam anityam iti gaveṣamāṇāḥ, kāyavijñānaṃ duḥkham iti gaveṣamāṇāḥ, kāyavijñānam anātmeti gaveṣamāṇāḥ, kāyavijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikayāṃ cariṣyanti,

manovijñānam anityam ity upadekṣyanti, manovijñānaṃ duḥkham ity upadekṣyanti, manovijñānam anātmety upadekṣyanti, manovijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti. te manovijñānam anityam iti gaveṣiṣyante, manovijñānaṃ duḥkham iti gaveṣiṣyante, manovijñānam anātmeti gaveṣiṣyante, manovijñānam aśubham iti gaveṣiṣyante, te manovijñānam anityam iti gaveṣamāṇāḥ, manovijñānaṃ duḥkham iti gaveṣamāṇāḥ, manovijñānam anātmeti gaveṣamāṇāḥ, manovijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣuḥsaṃsparśam anitya ity upadekṣyanti, cakṣuḥsaṃsparśaṃ duḥkha ity upadekṣyanti, cakṣuḥsaṃsparśam anātmety upadekṣyanti, cakṣuḥsaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa (ŚsP_II-4_191) prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣuḥsaṃsparśam anitya iti gaveṣiṣyante, cakṣuḥsaṃsparśaṃ duḥkha iti gaveṣiṣyante, cakṣuḥsaṃsparśam anātmeti gaveṣiṣyante, cakṣuḥsaṃsparśam aśubha iti gaveṣiṣyante, te cakṣuḥsaṃsparśam anitya iti gaveṣamāṇāḥ, cakṣuḥsaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, cakṣuḥsaṃsparśam anātmeti gaveṣamāṇāḥ, cakṣuḥsaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śrotrasaṃsparśam anitya ity upadekṣyanti, śrotrasaṃsparśaṃ duḥkha ity upadekṣyanti, śrotrasaṃsparśam anātmety upadekṣyanti, śrotrasaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotrasaṃsparśam anitya iti gaveṣiṣyante, śrotrasaṃsparśaṃ duḥkha iti gaveṣiṣyante, śrotrasaṃsparśam anātmeti gaveṣiṣyante, śrotrasaṃsparśam aśubha iti gaveṣiṣyante, te śrotrasaṃsparśam anitya iti gaveṣamāṇāḥ, śrotrasaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, śrotrasaṃsparśam anātmeti gaveṣamāṇāḥ, śrotrasaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇasaṃsparśam anitya ity upadekṣyanti, ghrāṇasaṃsparśaṃ duḥkha ity upadekṣyanti, ghrāṇasaṃsparśam anātmety upadekṣyanti, ghrāṇasaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇasaṃsparśam anitya iti gaveṣiṣyante, ghrāṇasaṃsparśaṃ duḥkha iti gaveṣiṣyante, ghrāṇasaṃsparśam anātmeti gaveṣiṣyante, ghrāṇasaṃsparśam aśubha iti gaveṣiṣyante, te ghrāṇasaṃsparśam anitya iti gaveṣamāṇāḥ, ghrāṇasaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, ghrāṇasaṃsparśam anātmeti gaveṣamāṇāḥ, ghrāṇasaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvāsaṃsparśam anitya ity upadekṣyanti, jihvāsaṃsparśaṃ duḥkha ity upadekṣyanti, jihvāsaṃsparśam anātmety upadekṣyanti, jihvāsaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvasaṃsparśam anitya iti gaveṣiṣyante, jihvāsaṃsparśaṃ duḥkha iti gaveṣiṣyante, jihvāsaṃsparśam anātmeti gaveṣiṣyante, jihvāsaṃsparśam aśubha iti gaveṣiṣyante, te jihvāsaṃsparśam anitya iti gaveṣamāṇāḥ, jihvāsaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, jihvāsaṃsparśam anātmeti gaveṣamāṇāḥ, jihvāsaṃsparśam aśubha (ŚsP_II-4_192) iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kāyasaṃsparśam anitya ity upadekṣyanti, kāyasaṃsparśaṃ duḥkha ity upadekṣyanti, kāyasaṃsparśam anātmety upadekṣyanti, kāyasaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyasaṃsparśam anitya iti gaveṣiṣyante, kāyasaṃsparśaṃ duḥkha iti gaveṣiṣyante, kāyasaṃsparśam anātmeti gaveṣiṣyante, kāyasaṃsparśam aśubha iti gaveṣiṣyante, te kāyasaṃsparśam anitya iti gaveṣamāṇāḥ, kāyasaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, kāyasaṃsparśam anātmeti gaveṣamāṇāḥ, kāyasaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

manaḥsaṃsparśam anitya ity upadekṣyanti, manaḥsaṃsparśaṃ duḥkha ity upadekṣyanti, manaḥsaṃsparśam anātmety upadekṣyanti, manaḥsaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te manaḥsaṃsparśam anitya iti gaveṣiṣyante, manaḥsaṃsparśaṃ duḥkha iti gaveṣiṣyante, manaḥsaṃsparśam anātmeti gaveṣiṣyante, manaḥsaṃsparśam aśubha iti gaveṣiṣyante, te manaḥsaṃsparśam anitya iti gaveṣamāṇāḥ, manaḥsaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, manaḥsaṃsparśam anātmeti gaveṣamāṇāḥ, manaḥsaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣuḥsaṃsparśajāvedanām anityety upadekṣyanti, cakṣuḥsaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, cakṣuḥsaṃsparśajāvedanām anātmety upadekṣyanti, cakṣuḥsaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣuḥsaṃsparśajāvedanām anityeti gaveṣiṣyante, cakṣuḥsaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, cakṣuḥsaṃsparśajāvedanām anātmeti gaveṣiṣyante, cakṣuḥsaṃsparśajāvedanām aśubheti gaveṣiṣyante, te cakṣuḥsaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, cakṣuḥsaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, cakṣuḥsaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, cakṣuḥsaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikayāṃ cariṣyanti,

śrotrasaṃsparśajāvedanām anityety upadekṣyanti, śrotrasaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, śrotrasaṃsparśajāvedanām anātmety upadekṣyanti, śrotrasaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca (ŚsP_II-4_193) vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotrasaṃsparśajāvedanām anityeti gaveṣiṣyante, śrotrasaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, śrotrasaṃsparśajāvedanām anātmeti gaveṣiṣyante, śrotrasaṃsparśajāvedanām aśubheti gaveṣiṣyante, te śrotrasaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, śrotrasaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, śrotrasaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, śrotrasaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇasaṃsparśajāvedanām anityety upadekṣyanti, ghrāṇasaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, ghrāṇasaṃsparśajāvedanām anātmety upadekṣyanti, ghrāṇasaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇasaṃsparśajāvedanām anityeti gaveṣiṣyante, ghrāṇasaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, ghrāṇasaṃsparśajāvedanām anātmeti gaveṣiṣyante, ghrāṇasaṃsparśajāvedanām aśubheti gaveṣiṣyante, te ghrāṇasaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, ghrāṇasaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, ghrāṇasaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, ghrāṇasaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvāsaṃsparśajāvedanām anityety upadekṣyanti, jihvāsaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, jihvāsaṃsparśajāvedanām anātmety upadekṣyanti, jihvāsaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvāsaṃsparśajāvedanām anityeti gaveṣiṣyante, jihvāsaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, jihvāsaṃsparśajāvedanām anātmeti gaveṣiṣyante, jihvāsaṃsparśajāvedanām aśubheti gaveṣiṣyante, te jihvāsaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, jmvāsaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, jihvāsaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, jihvāsaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kāyasaṃsparśajāvedanām anityety upadekṣyanti, kāyasaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, kāyasaṃsparśajāvedanām anātmety upadekṣyanti, kāyasaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyasaṃsparśajāvedanām anityeti gaveṣiṣyante, kāyasaṃsparśajāvedanāṃ (ŚsP_II-4_194) duḥkheti gaveṣiṣyante, kāyasaṃsparśajāvedanām anātmeti gaveṣiṣyante, kāyasaṃsparśajāvedanām aśubheti gaveṣiṣyante, te kāyasaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, kāyasaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, kāyasaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, kāyasaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

manaḥsaṃsparśajāvedanām anityety upadekṣyanti, manaḥsaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, manaḥsaṃsparśajāvedanām anātmety upadekṣyanti, manaḥsaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te manaḥsaṃsparśajāvedanām anityeti gaveṣiṣyante, manaḥsaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, manaḥsaṃsparśajāvedanām anātmeti gaveṣiṣyante, manaḥsaṃsparśajāvedanām aśubheti gaveṣiṣyante, te manaḥsaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, manaḥsaṃsparśajāvedanaṃ duḥkheti gaveṣamāṇāḥ, manaḥsaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, manaḥsaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 216a17, N. 443b4, T. 352a3, P. 19b7, Ch. 741b2 ]. pṛthivīdhātum anitya ity upadekṣyanti, pṛthivīdhātuṃ duḥkha ity upadekṣyanti, pṛthivīdhātum anātmety upadekṣyanti, pṛthivīdhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te pṛthivīdhatum anitya iti gaveṣiṣyante, pṛthivīdhātuṃ duḥkha iti gaveṣiṣyante, pṛthivīdhātum anātmeti gaveṣiṣyante, pṛthivīdhātum aśubha iti gaveṣiṣyante, te pṛthivīdhātum anitya iti gaveṣamāṇāḥ, pṛthivīdhātuṃ duḥkha iti gaveṣamāṇāḥ, pṛthivīdhātum anātmeti gaveṣamāṇāḥ, pṛthivīdhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abdhātum anitya ity upadekṣyanti, abdhātuṃ duḥkha ity upadekṣyanti, abdhātum anātmety upadekṣyanti, abdhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te abdhātum anitya iti gaveṣiṣyante, abdhatuṃ duḥkha iti gaveṣiṣyante, abdhātum anātmeti gaveṣiṣyante, abdhātum aśubha iti gaveṣiṣyante, te abdhātum anitya iti gaveṣamāṇāḥ, abdhātuṃ duḥkha iti gaveṣamāṇāḥ, abdhātum anātmeti gaveṣamāṇāḥ, abdhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ŚsP_II-4_195

tejodhātum anitya ity upadekṣyanti, tejodhātuṃ duḥkha ity upadekṣyanti, tejodhātum anātmety upadekṣyanti, tejodhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te tejodhātum anitya iti gaveṣiṣyante, tejodhātuṃ duḥkha iti gaveṣiṣyante, tejodhātum anātmeti gaveṣiṣyante, tejodhātum aśubha iti gaveṣiṣyante, te tejodhātum anitya iti gaveṣamāṇāḥ, tejodhātuṃ duḥkha iti gaveṣamāṇāḥ, tejodhātum anātmeti gaveṣamāṇāḥ, tejodhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vāyudhātum anitya ity upadekṣyanti, vāyudhātuṃ duḥkha ity upadekṣyanti, vāyudhātum anātmety upadekṣyanti, vāyudhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vāyudhātum anitya iti gaveṣiṣyante, vāyudhātuṃ duḥkha iti gaveṣiṣyante, vāyudhātum anātmeti gaveṣiṣyante, vāyudhātum aśubha iti gaveṣiṣyante, te vāyudhātum anitya iti gaveṣamāṇāḥ, vāyudhātuṃ duḥkha iti gaveṣamāṇāḥ, vāyudhātum anātmeti gaveṣamāṇāḥ, vāyudhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ākāśadhātum anitya ity upadekṣyanti, ākāśadhātuṃ duḥkha ity upadekṣyanti, ākāśadhātum anātmety upadekṣyanti, ākāśadhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ākāśadhātum anitya iti gaveṣiṣyante, ākāśadhātuṃ duḥkha iti gaveṣiṣyante, ākāśadhātum anātmeti gaveṣiṣyante, ākāśadhātum aśubha iti gaveṣiṣyante, te ākāśadhātum anitya iti gaveṣamāṇāḥ, ākāśadhātuṃ duḥkha iti gaveṣamāṇāḥ, ākāśadhātum anātmeti gaveṣamāṇāḥ, ākāśadhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vijñānadhātum anitya ity upadekṣyanti, vijñānadhatuṃ duḥkha ity upadekṣyanti, vijñānadhātum anātmety upadekṣyanti, vijñānadhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vijñānadhātum anitya iti gaveṣiṣyante, vijñānadhātuṃ duḥkha iti gaveṣiṣyante, vijñānadhātum anātmeti gaveṣiṣyante, vijñānadhātum aśubha iti gaveṣiṣyante, te vijñānadhātum anitya iti gaveṣamāṇāḥ, vijñānadhātuṃ duḥkha iti gaveṣamāṇāḥ, vijñānadhātum anātmeti gaveṣamāṇāḥ, vijñānadhātum aśubha iti gaveṣamāṇāḥ pramapāramitāprativarṇikāyāṃ (ŚsP_II-4_196) cariṣyanti.

avidyām anityety upadekṣyanti, avidyāṃ duḥkhety upadekṣyanti, avidyām anātmety upadekṣyanti, avidyām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te 'vidyām anityeti gaveṣiṣyante, avidyāṃ duḥkheti gaveṣiṣyante, avidyām anātmeti gaveṣiṣyante, avidyām aśubheti gaveṣiṣyante, te 'vidyām anityeti gaveṣamāṇāḥ, avidyāṃ duḥkheti gaveṣamāṇāḥ, avidyām anātmeti gaveṣamāṇāḥ avidyām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃskārān anityā ity upadekṣyanti, saṃskarān duḥkhā ity upadekṣyanti, saṃskārān anātmāna ity upadekṣyanti, saṃskārān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti, ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te saṃskārān anitya iti gaveṣiṣyante, saṃskārān duḥkhā iti gaveṣiṣyante, saṃskārān anātmāna ti gaveṣiṣyante, saṃskārān asubhā iti gaveṣiṣyante, te saṃskārān anitya iti gaveṣamāṇāḥ, saṃskārān duḥkhā iti gaveṣamāṇāḥ, saṃskārān anātmāna iti gaveṣamāṇāḥ saṃskārān aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vijñānam anityam ity upadekṣyanti, vijñānaṃ duḥkham ity upadekṣyanti, vijñānam anātmety upadekṣyanti, vijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vijñānam anityam iti gaveṣiṣyante, vijñānaṃ duḥkham iti gaveṣiṣyante, vijñānam anātmeti gaveṣiṣyante, vijñānam aśubham iti gaveṣiṣyante, te vijñānam anityam iti gaveṣamāṇāḥ, vijñānaṃ duḥkham iti gaveṣamāṇāḥ, vijñānam anātmeti gaveṣamāṇāḥ, vijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

nāmarūpam anityam ity upadekṣyanti, nāmarūpaṃ duḥkham ity upadekṣyanti, nāmarūpam anātmety upadekṣyanti, nāmarūpam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te nāmarūpam anityam iti gaveṣiṣyante, nāmarūpaṃ duḥkham iti gaveṣiṣyante, nāmarūpam anātmeti gaveṣiṣyante, nāmarūpam aśubham iti gaveṣiṣyante, te nāmarūpam anityam iti gaveṣamāṇāḥ, nāmarūpaṃ duḥkham iti gaveṣamāṇāḥ, nāmarūpam anātmeti gaveṣamāṇāḥ, nāmarūpam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ŚsP_II-4_197

ṣaḍāyatanam anityam ity upadekṣyanti, ṣaḍāyatanaṃ duḥkham ity upadekṣyanti, ṣaḍāyatanam anātmety upadekṣyanti, ṣaḍāyatanam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ṣaḍāyatanam anityam iti gaveṣiṣyante, ṣaḍāyatanaṃ duḥkham iti gaveṣiṣyante, ṣaḍāyatanam anātmeti gaveṣiṣyante, ṣaḍāyatanam aśubham iti gaveṣiṣyante, te ṣaḍāyatanam anityam iti gaveṣamāṇāḥ, ṣaḍāyatanaṃ duḥkham iti gaveṣamāṇāḥ, ṣaḍāyatanam anātmeti gaveṣamāṇāḥ, ṣaḍāyatanam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sparśam anitya ity upadekṣyanti, sparśaṃ duḥkha ity upadekṣyanti, sparśam anātmety upadekṣyanti, sparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te sparśam anitya iti gaveṣiṣyante, sparśaṃ duḥkha iti gaveṣiṣyante, sparśam anātmeti gaveṣiṣyante, sparśam aśubha iti gaveṣiṣyante, te sparśam anitya iti gaveṣamāṇāḥ, sparśaṃ duḥkha iti gaveṣamāṇāḥ, sparśam anātmeti gaveṣamāṇāḥ, sparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vedanām anityety upadekṣyanti, vedanāṃ duḥkhety upadekṣyanti, vedanām anātmety upadekṣyanti, vedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te vedanām anityeti gaveṣiṣyante, vedanāṃ duḥkheti gaveṣiṣyante, vedanām anātmeti gaveṣiṣyante, vedanām aśubheti gaveṣiṣyante, te vedanām anityeti gaveṣamāṇāḥ, vedanāṃ duḥkheti gaveṣamāṇāḥ, vedanām anātmeti gaveṣamāṇāḥ vedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

tṛṣṇām anityety upadekṣyanti, tṛṣṇāṃ duḥkhety upadekṣyanti, tṛṣṇām anātmety upadekṣyanti, tṛsṇām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te tṛṣṇām anityeti gaveṣiṣyante, tṛṣṇāṃ duḥkheti gaveṣiṣyante, tṛṣṇām anātmeti gaveṣiṣyante, tṛṣṇām aśubheti gaveṣiṣyante, te tṛṣṇām anityeti gaveṣamāṇāḥ, tṛṣṇāṃ duḥkheti gaveṣamāṇāḥ, tṛṣṇām anātmeti gaveṣamāṇāḥ tṛṣṇām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

upādānam anityam ity upadekṣyanti, upādānaṃ duḥkham ity upadekṣyanti, upādānam anātmety upadekṣyanti, upādānam aśubham ity (ŚsP_II-4_198) upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te upādānam anityam iti gaveṣiṣyante, upādānaṃ duḥkham iti gaveṣiṣyante, upādānam anātmeti gaveṣiṣyante, upādānam aśubham iti gaveṣiṣyante, te upādānam anityam iti gaveṣamāṇāḥ, upādānaṃ duḥkham iti gaveṣamāṇāḥ, upādānam anātmeti gaveṣamāṇāḥ, upādānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

bhavam anitya ity upadekṣyanti, bhavaṃ duḥkha ity upadekṣyanti, bhavam anātmety upadekṣyanti, bhavam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti yeṣāṃ copadekṣyanti, te bhavam anitya iti gaveṣiṣyante, bhavaṃ duḥkha iti gaveṣiṣyante, bhavam anātmeti gaveṣiṣyante, bhavam aśubha iti gaveṣiṣyante, te bhavam anitya iti gaveṣamāṇāḥ, bhavaṃ duḥkha iti gaveṣamāṇāḥ, bhavam anātmeti gaveṣamāṇāḥ, bhavam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jātim anityety upadekṣyanti, jātiṃ duḥkhety upadekṣyanti, jātim anātmety upadekṣyanti, jātim aśubhety upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te jātim anityeti gaveṣiṣyante, jātiṃ duḥkheti gaveṣiṣyante, jātim anātmeti gaveṣiṣyante, jātim aśubheti gaveṣiṣyante, te jātim anityeti gaveṣamāṇāḥ, jātiṃ duḥkheti gaveṣamāṇāḥ, jātim anātmeti gaveṣamāṇāḥ jātim aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jarāmaraṇam anityam ity upadekṣyanti, jarāmaraṇaṃ duḥkham ity upadekṣyanti, jarāmaraṇam anātmety upadekṣyanti, jarāmaraṇam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jarāmaraṇam anityam iti gaveṣiṣyante, jarāmaraṇaṃ duḥkham iti gaveṣiṣyante, jarāmaraṇam anātmeti gaveṣiṣyante, jarāmaraṇam aśubham iti gaveṣiṣyante, te jarāmaraṇam anityam iti gaveṣamāṇāḥ, jarāmaraṇaṃ duḥkham iti gaveṣamāṇāḥ, jarāmaraṇam anātmeti gaveṣamāṇāḥ, jarāmaraṇam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 217a21, N. 446a9, T. 354a3, P. 23b8, Ch. 741c22] dānapāramitām anityety upadekṣyanti, danapāramitāṃ duḥkhety upadekṣyanti, dānapāramitām anātmety upadekṣyanti, dānapāramitām (ŚsP_II-4_199) aśubhety upadekṣyanti. evaṃ ca vakṣyati ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, dānapāramitām anityeti gaveṣiṣyante, dānapāramitāṃ duḥkheti gaveṣiṣyante, dānapāramitām anātmeti gaveṣiṣyante, dānapāramitām aśubheti gaveṣiṣyante, dānapāramitām anityeti gaveṣamāṇāḥ, dānapāramitāṃ duḥkheti gaveṣamāṇāḥ, dānapāramitām anātmeti gaveṣamāṇāḥ dānapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śīlapāramitām anityety upadekṣyanti, śīlapāramitāṃ duḥkhety upadekṣyanti, śīlapāramitām anātmety upadekṣyanti, śīlapāramitām aśubhety i upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, śīlapāramitām anityeti gaveṣiṣyante, śīlapāramitāṃ duḥkheti gaveṣiṣyante, śīlapāramitām anātmeti gaveṣiṣyante, śīlapāramitām aśubheti gaveṣiṣyante, te śīlapāramitām anityeti gaveṣamāṇāḥ, śīlapāramitāṃ duḥkheti gaveṣamāṇāḥ, śīlapāramitām anātmeti gaveṣamāṇāḥ śīlapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kṣāntipāramitām anityety upadekṣyanti, kṣāntipāramitāṃ duḥkhety upadekṣyanti, kṣāntipāramitām anātmety upadekṣyanti, kṣāntipāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, kṣāntipāramitām anityeti gaveṣiṣyante, kṣāntipāramitāṃ duḥkheti gaveṣiṣyante, kṣāntipāramitām anātmeti gaveṣiṣyante, kṣāntipāramitām aśubheti gaveṣiṣyante, te kṣāntipāramitām anityeti gaveṣamāṇāḥ, kṣāntipāramitāṃ duḥkheti gaveṣamāṇāḥ, kṣāntipāramitām anātmeti gaveṣamāṇāḥ kṣāntipāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vīryapāramitām anityety upadekṣyanti, vīryapāramitāṃ duḥkhety upadekṣyanti, vīryapāramitām anātmety upadekṣyanti, vīryapāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, vīryapāramitām anityeti gaveṣiṣyante, vīryapāramitāṃ duḥkheti gaveṣiṣyante, vīryapāramitām anātmeti gaveṣiṣyante, vīryapāramitām aśubheti gaveṣiṣyante, te vīryapāramitām anityeti gaveṣamāṇāḥ, vīryapāramitāṃ duḥkheti gaveṣamāṇāḥ, vīryapāramitām anātmeti gaveṣamāṇāḥ vīryapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāpratiyarṇikāyāṃ cariṣyanti,

ŚsP_II-4_200

dhyānapāramitām anityety upadekṣyanti, dhyānapāramitāṃ duḥkhety upadekṣyanti, dhyānapāramitām anātmety upadekṣyanti, dhyānapāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, dhyānapāramitām anityeti gaveṣiṣyante, dhyānapāramitāṃ duḥkheti gaveṣiṣyante, dhyānapāramitām anātmeti gaveṣiṣyante, dhyānapāramitām aśubheti gaveṣiṣyante, te dhyānapāramitām anityeti gaveṣamāṇāḥ, dhyānapāramitāṃ duḥkheti gaveṣamāṇāḥ, dhyānapāramitām anātmeti gaveṣamāṇāḥ dhyānapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

prajñāpāramitām anityety upadekṣyanti, prajñāpāramitāṃ duḥkhety upadekṣyanti, prajñāpāramitām anātmety upadekṣyanti, prajñāpāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, prajñāpāramitām anityeti gaveṣiṣyante, prajñāpāramitāṃ duḥkheti gaveṣiṣyante, prajñāpāramitām anātmeti gaveṣiṣyante, prajñāpāramitām aśubheti gaveṣiṣyante, te prajñāpāramitām anityeti gaveṣamāṇāḥ, prajñāpāramitāṃ duḥkheti gaveṣamāṇāḥ, prajñāpāramitām anātmeti gaveṣamāṇāḥ prajñāpāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 217b19, N. 446b3, T. 354b9, P. 25b4, Ch. 742a22] adhyātmaśūnyatām anityeti gaveṣiṣyate, adhyātmaśūnyatāṃ duḥkheti gaveṣiṣyate, adhyātmaśūnyatām anātmeti gaveṣiṣyate, adhyātmaśūnyatām aśubheti gaveṣiṣyate. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, adhyātmaśūnyatām anityeti gaveṣiṣyante, adhyātmaśūnyatāṃ duḥkheti gaveṣiṣyante, adhyātmaśūnyatām anātmeti gaveṣiṣyante, adhyātmaśūnyatām aśubheti gaveṣiṣyante, te 'dhyātmaśūnyatām anityeti gaveṣamāṇāḥ, adhyātmaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, adhyātmaśūnyatām anātmeti gaveṣamāṇāḥ adhyātmaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

bahirdhāśūnyatām anityety upadekṣyanti, bahirdhāśūnyatāṃ duḥkhety upadekṣyanti, bahirdhāśūnyatām anātmety upadekṣyanti, bahirdhāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣaṃ copadekṣyanti, bahirdhāśūnyatām anityeti gaveṣiṣyante, bahirdhāśūnyatāṃ duḥkheti gaveṣiṣyante, bahirdhāśūnyatām anātmeti gaveṣiṣyante, bahirdhāśūnyatām aśubheti gaveṣiṣyante, te (ŚsP_II-4_201) bahirdhāśūnyatām anityeti gaveṣamāṇāḥ, bahirdhāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, bahirdhāśūnyatām anātmeti gaveṣamāṇāḥ bahirdhāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

adhyātmabahirdhāśūnyatām anityety upadekṣyanti, adhyātmabahirdhāśūnyatāṃ duḥkhety upadekṣyanti. adhyātmabahirdhāśūnyatām anātmety upadekṣyanti, adhyātmabahirdhāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, adhyātmabahirdhāśūnyatām anityeti gaveṣiṣyante, adhyātmabahirdhāśūnyatāṃ duḥkheti gaveṣiṣyante, adhyātmabahirdhāśūnyatām anātmeti gaveṣiṣyante, adhyātmabahirdhāśūnyatām aśubheti gaveṣiṣyante, te 'dhyātmabahirdhāśūnyatām anityeti gaveṣamāṇāḥ, adhyātmabahirdhāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, adhyātmabahirdhāśūnyatām anātmeti gaveṣamāṇāḥ adhyātmabahirdhāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śūnyatāśūnyatām anityety upadekṣyanti, śūnyatāśūnyatāṃ duḥkhety upadekṣyanti, śūnyatāśūnyatām anātmety upadekṣyanti, śūnyatāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, śūnyatāśūnyatām anityeti gaveṣiṣyante, śūnyatāśūnyatāṃ duḥkheti gaveṣiṣyante, śūnyatāśūnyatām anātmeti gaveṣiṣyante, śūnyatāśūnyatām aśubheti gaveṣiṣyante, te śūnyatāśūnyatām anityeti gaveṣamāṇāḥ, śūnyatāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, śūnyatāśūnyatām anātmeti gaveṣamāṇāḥ śūnyatāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

mahāśūnyatām anityety upadekṣyanti, mahāśūnyatāṃ duḥkhety upadekṣyanti, mahāśūnyatām anātmety upadekṣyanti, mahāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, mahāśūnyatām anityeti gaveṣiṣyante, mahāśūnyatāṃ duḥkheti gaveṣiṣyante, mahāśūnyatām anātmeti gaveṣiṣyante, mahāśūnyatām aśubheti gaveṣiṣyante, te mahāśūnyatām anityeti gaveṣamāṇāḥ, mahāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, mahāśūnyatām anātmeti gaveṣamāṇāḥ mahāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

paramārthaśūnyatām anityety upadekṣyanti, paramārthaśūnyatāṃ duḥkhety upadekṣyanti, paramārthaśūnyatām anātmety upadekṣyanti, paramārthaśūnyatām (ŚsP_II-4_202) aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, paramārthaśūnyatām anityeti gaveṣiṣyante, paramārthaśūnyatāṃ duḥkheti gaveṣiṣyante, paramārthaśūnyatām anātmeti gaveṣiṣyante, paramārthaśūnyatām aśubheti gaveṣiṣyante, te paramārthaśūnyatām anityeti gaveṣamāṇāḥ, paramārthaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, paramārthaśūnyatām anātmeti gaveṣamāṇāḥ paramārthaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃskṛtaśūnyatām anityety upadekṣyanti, saṃskṛtaśūnyatāṃ duḥkhety upadekṣyanti, saṃskṛtaśūnyatām anātmety upadekṣyanti, saṃskṛtaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, saṃskṛtaśūnyatām anityeti gaveṣiṣyante, saṃskṛtaśūnyatāṃ duḥkheti gaveṣiṣyante, saṃskṛtaśūnyatām anātmeti gaveṣiṣyante, saṃskṛtaśūnyatām aśubheti gaveṣiṣyante, te saṃskṛtaśūnyatām anityeti gaveṣamāṇāḥ, saṃskṛtaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, saṃkṛtaśūnyatām anātmeti gaveṣamāṇāḥ saṃskṛtaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

asaṃskṛtaśūnyatām anityety upadekṣyanti, asaṃskṛtaśūnyatāṃ duḥkhety upadekṣyanti, asaṃskṛtaśūnyatām anātmety upadekṣyanti, asaṃskṛtaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti, yeṣāṃ copadekṣyanti, asaṃskṛtaśūnyatām anityeti gaveṣiṣyante, asaṃskṛtaśūnyatāṃ duḥkheti gaveṣiṣyante, asaṃskṛtaśūnyatām anātmeti gaveṣiṣyante, asaṃskṛtaśūnyatām aśubheti gaveṣiṣyante, te 'saṃskṛtaśūnyatām anityeti gaveṣamāṇāḥ, asaṃskṛtaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, asaṃskṛtaśūnyatām anātmeti gaveṣamāṇāḥ asaṃskṛtaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

atyantaśūnyatām anityety upadekṣyanti, atyantaśūnyatāṃ duḥkhety upadekṣyanti, atyantaśūnyatām anātmety upadekṣyanti, atyantaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, atyantaśūnyatām anityeti gaveṣiṣyante, atyantaśūnyatāṃ duḥkheti gaveṣiṣyante, atyantaśūnyatām anātmeti gaveṣiṣyante, atyantaśūnyatām aśubheti gaveṣiṣyante, te 'tyantaśūnyatām anityeti gaveṣamāṇāḥ, atyantaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, (ŚsP_II-4_203) atyantaśūnyatām anātmeti gaveṣamāṇāḥ atyantaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anavarāgraśūnyatām anityety upadekṣyanti, anavarāgraśūnyatāṃ duḥkhety upadekṣyanti, anavarāgraśūnyatām anātmety upadekṣyanti, anavarāgraśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, anavarāgraśūnyatām anityeti gaveṣiṣyante, anavarāgraśūnyatāṃ duḥkheti gaveṣiṣyante, anavarāgraśūnyatām anātmeti gaveṣiṣyante, anavarāgraśūnyatām aśubheti gaveṣiṣyante, te 'navarāgraśūnyatām anityeti gaveṣamāṇāḥ, anavarāgraśūnyatāṃ duḥkheti gaveṣamāṇāḥ, anavarāgraśūnyatām anātmeti gaveṣamāṇāḥ anavarāgraśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anavakāraśūnyatām anityety upadekṣyanti, anavakāraśūnyatāṃ duḥkhety upadekṣyanti, anavakāraśūnyatām anātmety upadekṣyanti, anavakāraśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, anavakāraśūnyatām anityeti gaveṣiṣyante, anavakāraśūnyatāṃ duḥkheti gaveṣiṣyante, anavakāraśūnyatām anātmeti gaveṣiṣyante, anavakāraśūnyatām aśubheti gaveṣiṣyante, te 'navakāraśūnyatām anityeti gaveṣamāṇāḥ, anavakāraśūnyatāṃ duḥkheti gaveṣamāṇāḥ, anavakāraśūnyatām anātmeti gaveṣamāṇāḥ anavakāraśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

prakṛtiśūnyatām anityety upadekṣyanti, prakṛtiśūnyatāṃ duḥkhety upadekṣyanti, prakṛtiśūnyatām anātmety upadekṣyanti, prakṛtiśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, prakṛtiśūnyatām anityeti gaveṣiṣyante, prakṛtiśūnyatāṃ duḥkheti gaveṣiṣyante, prakṛtiśūnyatām anātmeti gaveṣiṣyante, prakṛtiśūnyatām aśubheti gaveṣiṣyante, te prakṛtiśūnyatām anityeti gaveṣamāṇāḥ, prakṛtiśūnyatāṃ duḥkheti gaveṣamāṇāḥ, prakṛtiśūnyatām anātmeti gaveṣamāṇāḥ prakṛtiśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sarvadharmaśūnyatām anityety upadekṣyanti, sarvadharmaśūnyatāṃ duḥkhety upadekṣyanti, sarvadharmaśūnyatām anātmety upadekṣyanti, sarvadharmaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ (ŚsP_II-4_204) carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, sarvadharmaśūnyatām anityeti gaveṣiṣyante, sarvadharmaśūnyatāṃ duḥkheti gaveṣiṣyante, sarvadharmaśūnyatām anātmeti gaveṣiṣyante, sarvadharmaśūnyatām aśubheti gaveṣiṣyante, te sarvadharmaśūnyatām anityeti gaveṣamāṇāḥ, sarvadharmaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, sarvadharmaśūnyatāṃ anātmeti gaveṣamāṇāḥ sarvadharmaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

svalakṣaṇaśūnyatām anityety upadekṣyanti, svalakṣaṇaśūnyatāṃ duḥkhety upadekṣyanti, svalakṣaṇaśūnyatām anātmety upadekṣyanti, svalakṣaṇaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti, yeṣāṃ copadekṣyanti, svalakṣaṇaśūnyatām anityeti gaveṣiṣyante, svalakṣaṇaśūnyatāṃ duḥkheti gaveṣiṣyante, svalakṣaṇaśūnyatām anātmeti gaveṣiṣyante, svalakṣaṇaśūnyatām aśubheti gaveṣiṣyante, te svalakṣaṇaśūnyatām anityeti gaveṣamāṇāḥ, svalakṣaṇaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, svalakṣaṇaśūnyatām anātmeti gaveṣamāṇāḥ svalakṣaṇaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anupalambhaśūnyatām anityety upadekṣyanti, anupalambhaśūnyatāṃ duḥkhety upadekṣyanti, anupalambhaśūnyatām anātmety upadekṣyanti, anupalambhaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, anupalambhaśūnyatām anityeti gaveṣiṣyante, anupalambhaśūnyatāṃ duḥkheti gaveṣiṣyante, anupalambhasūnyatām anātmeti gaveṣiṣyante, anupalambhaśūnyatām aśubheti gaveṣiṣyante, te 'nupalambhaśūnyatām anityeti gaveṣamāṇāḥ, anupalambhaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, anupalambhaśūnyatām anātmeti gaveṣamāṇāḥ anupalambhasūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abhāvaśūnyatām anityety upadekṣyanti, abhāvaśūnyatāṃ duḥkhety upadekṣyanti, abhāvaśūnyatām anātmety upadekṣyanti, abhāvaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, abhāvaśūnyatām anityeti gaveṣiṣyante, abhāvaśūnyatāṃ duḥkheti gaveṣiṣyante, abhāvaśūnyatām anātmeti gaveṣiṣyante, abhāvaśūnyatām aśubheti gaveṣiṣyante, te 'bhavaśūnyatām anityeti gaveṣamāṇāḥ, abhāvaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, (ŚsP_II-4_205) abhāvaśūnyatām anātmeti gaveṣamāṇāḥ abhāvaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

svabhāvaśūnyatām anityety upadekṣyanti, svabhāvaśūnyatāṃ duḥkhety upadekṣyanti, svabhāvaśūnyatām anātmety upadekṣyanti, svabhāvaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, svabhāvaśūnyatām anityeti gaveṣiṣyante, svabhāvaśūnyatāṃ duḥkheti gaveṣiṣyante, svabhāvaśūnyatām anātmeti gaveṣiṣyante, svabhāvaśūnyatām aśubheti gaveṣiṣyante, te svabhāvaśūnyatām anityeti gaveṣamāṇāḥ, svabhāvaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, svabhāvaśūnyatām anātmeti gaveṣamāṇāḥ svabhāvaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abhāvasvabhāvaśūnyatām anityety upadekṣyanti, abhāvasvabhāvaśūnyatāṃ duḥkhety upadekṣyanti, abhāvasvabhāvaśūnyatām anātmety upadekṣyanti, abhāvasvabhāvaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, abhāvasvabhāvaśūnyatām anityeti gaveṣiṣyante, abhāvasvabhāvaśūnyatāṃ duḥkheti gaveṣiṣyante, abhāvasvabhāvaśūnyatām anātmeti gaveṣiṣyante, abhāvasvabhāvaśūnyatām aśubheti gaveṣiṣyante, te 'bhāvasvabhāvaśūnyatām anityeti gaveṣamāṇāḥ, abhāvasvabhāvaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, abhāvasvabhāvaśūnyatām anātmeti gaveṣamāṇāḥ abhāvasvabhāvaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 219a12, N. 446b6, T. 357a5, P. 30a8, Ch. 743c20] smṛtyupasthānāny anityānīty upadekṣyanti, smṛtyupasthānāni duḥkhānīty upadekṣyanti, smṛtyupasthānāny anātmānīty upadekṣyanti, smṛtyupasthānāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te smṛtyupasthānāny anityānīti gaveṣiṣyante, smṛtyupasthānāni duḥkhānīti gaveṣiṣyante, smṛtyupasthānāny anātmānīti gaveṣiṣyante, smṛtyupasthānāny aśubhānīti gaveṣiṣyante, te smṛtyupasthānāny anityānīti gaveṣamāṇāḥ, smṛtyupasthānāni duḥkhānīti gaveṣamāṇāḥ, smṛtyupasthānāny anātmanīti gaveṣamāṇāḥ, smṛtyupasthānāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

samyakprahāṇāny anityānīty upadekṣyanti, samyakprahāṇāni duḥkhānīty (ŚsP_II-4_206) upadekṣyanti, samyakprahāṇāny anātmānīty upadekṣyanti, samyakprahāṇāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te samyakprahāṇāny anityānīti gaveṣiṣyante, samyakprahāṇāni duḥkhānīti gaveṣiṣyante, samyakprahāṇāny anātmānīti gaveṣiṣyante, samyakprahāṇāny aśubhānīti gaveṣiṣyante, te samyakprahāṇāny anityānīti gaveṣamāṇāḥ, samyakprahāṇāni duḥkhānīti gaveṣamāṇāḥ, samyakprahāṇāny anātmānīti gaveṣamāṇāḥ, samyakprahāṇāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ṛddhipādān anityā ity upadekṣyanti, ṛddhipādān duḥkhā ity upadekṣyanti, ṛddhipādān anātmāna ity upadekṣyanti, ṛddhipādān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ṛddhipādān anityā iti gaveṣiṣyante, ṛddhipādāḥ duḥkhā iti gaveṣiṣyante, ṛddhipādān anātmāna iti gaveṣiṣyante, rṛddhipādān aśubhā iti gaveṣiṣyante, te ṛddhipādān anityā iti gaveṣamāṇāḥ, ṛddhipādān duḥkhā iti gaveṣamāṇāḥ, ṛddhipādān anātmāna iti gaveṣamāṇāḥ, ṛddhipādān aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

indriyāṇy anityānīty upadekṣyanti, indriyāṇi duḥkhānīty upadekṣyanti, indriyāṇy anātmānīty upadekṣyanti, indriyāṇy aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te indriyāṇy anityānīti gaveṣiṣyante, indriyāṇi duḥkhānīti gaveṣiṣyante, indriyāṇy anātmānīti gaveṣiṣyante, indriyāṇy aśubhānīti gaveṣiṣyante, te indriyāṇy anityānīti gaveṣamāṇāḥ, indriyāṇi duḥkhānīti gaveṣamāṇāḥ, indriyāṇy anātmānīti gaveṣamāṇāḥ, indriyāṇy aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

balāny anityānīty upadekṣyanti, balāni duḥkhānīty upadekṣyanti, balāny anātmānīty upadekṣyanti, balāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te balāny anityānīti gaveṣiṣyante, balāni duḥkhānīti gaveṣiṣyante, balāny anātmānīti gaveṣiṣyante, balāny aśubhānīti gaveṣiṣyante, te balāny anityānīti gaveṣamāṇāḥ, balāni duḥkhānīti gaveṣamāṇāḥ, balāny anātmānīti gaveṣamāṇāḥ, balāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ŚsP_II-4_207

bodhyaṅgāny anityānīty upadekṣyanti, bodhyaṅgāni duḥkhānity upadekṣyanti, bodhyaṅgāny anātmānīty, upadekṣyanti, samyakprahāṇāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te bodhyaṅgāny anityānīti gaveṣiṣyante, bodhyaṅgāni duḥkhānīti gaveṣiṣyante, bodhyaṅgāny anātmānīti gaveṣiṣyante, bodhyaṅgāny aśubhānīti gaveṣiṣyante, te bodhyaṅgāny anityānīti gaveṣamāṇāḥ, bodhyaṅgāni duḥkhānīti gaveṣamāṇāḥ, bodhyaṅgāny anātmānīti gaveṣamāṇāḥ, bodhyaṅgāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

āryāṣṭāṅgamārgam anitya ity upadekṣyanti, āryāṣṭāṅgamārgaṃ duḥkha ity upadekṣyanti, āryāṣṭāṅgamārgam anātmety upadekṣyanti, āryāṣṭāṅgamārgam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te āryāṣṭāṅgamārgam anitya iti gaveṣiṣyante, āryāṣṭāṅgamārgaṃ duḥkha iti gaveṣiṣyante, āryāṣṭāṅgamārgam anātmeti gaveṣiṣyante, āryāṣṭāṅgamārgam aśubha iti gaveṣiṣyante, te āryāṣṭāṅgamārgam anitya iti gaveṣamāṇāḥ, āryāṣṭāṅgamārgaṃ duḥkha iti gaveṣamāṇāḥ, āryāṣṭāṅgamārgam anātmeti gaveṣamāṇāḥ, āryāṣṭāṅgamārgam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

āryasatyāny anityānīty upadekṣyanti, āryasatyāni duḥkhānīty upadekṣyanti, āryasatyāny anātmānīty upadekṣyanti, āryasatyāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te āryasatyāny anityānīti gaveṣiṣyante, āryasatyāni duḥkhānīti gaveṣiṣyante, āryasatyāny anātmanīti gaveṣiṣyante, āryasatyāny aśubhānīti gaveṣiṣyante, te āryasatyāny anityānīti gaveṣamāṇāḥ, āryasatyāni duḥkhānīti gaveṣamāṇāḥ, āryasatyāny anātmānīti gaveṣamāṇāḥ, āryasatyāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

dhyānāny anityānīty upadekṣyanti, dhyānāni duḥkhānīty upadekṣyanti, dhyānāny anātmānīty upadekṣyanti, dhyānāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te dhyānāny anityānīti gaveṣiṣyante, dhyānāni duḥkhānīti gaveṣiṣyante, dhyānāny anātmānīti gaveṣiṣyante, dhyānāny aśubhānīti gaveṣiṣyante, te dhyānāny anityānīti gaveṣamāṇāḥ, dhyānāni duḥkhānīti (ŚsP_II-4_208) gaveṣamāṇāḥ, dhyānāny anātmānīti gaveṣamāṇāḥ, dhyānāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

apramāṇāny anityānīty upadekṣyanti, apramāṇāni duḥkhānīty upadekṣyanti, apramāṇāny anātmānity upadekṣyanti, apramāṇāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te 'pramāṇāny anityānīti gaveṣiṣyante, apramāṇāni duḥkhānīti gaveṣiṣyante, apramāṇāny anātmānīti gaveṣiṣyante, āryasatyāny aśubhānīti gaveṣiṣyante, te apramāṇāny anityānīti gaveṣamāṇāḥ, apramāṇāny duḥkhānīti gaveṣamāṇāḥ, apramāṇāny anātmānīti gaveṣamāṇāḥ, apramāṇāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ārūpyasamāpattīr anityā ity upadekṣyanti, ārūpyasamāpattīr duḥkhā ity upadekṣyanti, ārūpyasamāpattīr anātmāna ity upadekṣyanti, ārupyasamāpattīr aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, ta ārūpyasamāpattīr anitya iti gaveṣiṣyante, ārūpyasamāpattīr duḥkhā iti gaveṣiṣyante, ārūpyasamāpattīr anātmāna iti gaveṣiṣyante, ārūpyasamāpattīr aśubhā iti gaveṣiṣyante, te ārupyasamāpattīr anitya iti gaveṣamāṇāḥ, ārūpyasamāpattīr duḥkhā iti gaveṣamāṇāḥ, ārūpyasamāpattīr anātmāna iti gaveṣamāṇāḥ, ārūpyasamāpattīr aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vimokṣān anityā ity upadekṣyanti, vimokṣān duḥkhā ity upadekṣyanti, vimokṣān anātmāna ity upadekṣyanti, vimokṣān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vimokṣān anitya iti gaveṣiṣyante, vimokṣān duḥkhā iti gaveṣiṣyante, vimokṣān anātmāna iti gaveṣiṣyante, vimokṣān aśubhā iti gaveṣiṣyante, te vimokṣān anitya iti gaveṣamāṇāḥ, vimokṣān duḥkhā iti gaveṣamāṇāḥ, vimokṣān anātmāna iti gaveṣamāṇāḥ, vimokṣān aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anupūrvavihārasamāpattīr anitya ity upadekṣyanti, anupūrvavihārasamāpattīr duḥkhā ity upadekṣyanti, anupūrvavihārasamāpattīr anātmāna ity upadekṣyanti, anupūrvavihārasamāpattīr aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te anupūrvavihārasamāpattīr anitya iti gaveṣiṣyante, anupūrvavihārasamāpattīr duḥkhā iti gaveṣiṣyante, anupūrvavihārasamāpattīr (ŚsP_II-4_209) anātmāna iti gaveṣiṣyante, anupūrvavihārasamāpattīr aśubhā iti gaveṣiṣyante, te anupūrvavihārasamāpattīr anitya iti gaveṣamāṇāḥ, anupūrvavihārasamāpattīr duḥkhā iti gaveṣamāṇāḥ, anupūrvavihārasamāpattīr anātmāna iti gaveṣamāṇāḥ, anupūrvavihārasamāpattir aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śūnyatānimittāpraṇihitavimokṣamukhāny anityānīty upadekṣyanti, śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhānīty upadekṣyanti, śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīty upadekṣyanti, śūnyatānimittāpraṇihitavimokṣamukhāny aśubhanity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti gaveṣiṣyante, śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhānīti gaveṣiṣyante, śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīti gaveṣiṣyante, śūnyatānimittāpraṇihitavimokṣamukhāny aśubhānīti gaveṣiṣyante, te śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti gaveṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny duḥkhānīti gaveṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīti gaveṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abhijñā anityā ity upadekṣyanti, abhijñā duḥkhā ity upadekṣyanti, abhijñā anātmāna ity upadekṣyanti, abhijñā aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te abhijñā anitya iti gaveṣiṣyante, abhijñā duḥkhā iti gaveṣiṣyante, abhijñā anātmāna iti gaveṣiṣyante, abhijñā aśubhā iti gaveṣiṣyante, te abhijñā anitya iti gaveṣamāṇāḥ, abhijñā duḥkhā iti gaveṣamāṇāḥ, abhijñā anātmāna iti gaveṣamāṇāḥ, abhijñā aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

samādhīn anityā ity upadekṣyanti, samādhīn duḥkhā ity upadekṣyanti, samādhīn anātmāna ity upadekṣyanti, samādhīn aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te samādhīn anitya iti gaveṣiṣyante, samādhīn duḥkhā iti gaveṣiṣyante, samādhīn anātmāna iti gaveṣiṣyante, samādhīn aśubhā iti gaveṣiṣyante, te samādhīn anitya iti gaveṣamāṇāḥ, samādhīn duḥkhā iti gaveṣamāṇāḥ, samādhīn anātmāna iti gaveṣamāṇāḥ, samādhīn aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ŚsP_II-4_210

dhāraṇīmukhāny anityānīty upadekṣyanti, dhāraṇīmukhāni duḥkhānīty upadekṣyanti, dhāraṇīmukhāny anātmānīty upadekṣyanti, dhāraṇīmukhāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te dhāraṇīmukhāny anityānīti gaveṣiṣyante, dhāraṇīmukhāni duḥkhānīti gaveṣiṣyante, dhāraṇīmukhāny anātmānīti gaveṣiṣyante, dhāraṇīmukhāny aśubhānīti gaveṣiṣyante, te dhāraṇīmukhāny anityānīti gaveṣamāṇāḥ, dhāraṇīmukhāni duḥkhānīti gaveṣamāṇāh, dhāraṇīmukhāny anātmānīti gaveṣamāṇāḥ, dhāraṇīmukhāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

tathāgatabalāny anityānīty upadekṣyanti, tathāgatabalāni duḥkhānīty upadekṣyanti, tathāgatabalāny anātmānīty upadekṣyanti, tathāgatabalāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te tathāgatabalāny anityānīti gaveṣiṣyante, tathāgatabalāni duḥkhānīti gaveṣiṣyante, tathāgatabalāny anātmānīti gaveṣiṣyante, tathāgatabalāny aśubhānīti gaveṣiṣyante, te tathāgatabalāny anityānīti gaveṣamāṇāḥ, tathāgatabalāni duḥkhānīti gaveṣamāṇāḥ, tathāgatabalāny anātmānīti gaveṣamāṇāḥ, tathāgatabalāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vaiśāradyāny anityānīty upadekṣyanti, vaiśāradyāni duḥkhānīty upadekṣyanti, vaiśāradyāny anātmānīty upadekṣyanti, vaiśāradyāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vaiśāradyāny anityānīti gaveṣiṣyante, vaiśāradyāni duḥkhānīti gaveṣiṣyante, vaiśāradyāny anātmānīti gaveṣiṣyante, vaiśāradyāny aśubhānīti gaveṣiṣyante, te vaiśāradyāny anityānīti gaveṣamāṇāḥ, vaiśāradyāni duḥkhānīti gaveṣamāṇāḥ, vaiśāradyāny anātmānīti gaveṣamāṇāḥ, vaiśāradyāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

pratisaṃvido 'nityā ity upadekṣyanti, pratisaṃvido duḥkhā ity upadekṣyanti, pratisaṃvido 'nātmāna ity upadekṣyanti, pratisaṃvido 'śubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te pratisaṃvido 'nityā iti gaveṣiṣyante, pratisaṃvido duḥkhā iti gaveṣiṣyante, pratisaṃvido 'nātmāna iti gaveṣiṣyante, pratisaṃvido 'śubbā iti gaveṣiṣyante, te pratisaṃvido 'nityā iti gaveṣamāṇāḥ, pratisaṃvido duḥkhā iti gaveṣamāṇāḥ, pratisaṃvido 'nātmāna iti gaveṣamāṇāḥ, pratisaṃvido (ŚsP_II-4_211) 'śubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

mahākaruṇām anityety upadekṣyanti, mahākaruṇāṃ duḥkhety upadekṣyanti, mahākaruṇām anātmety upadekṣyanti, mahākaruṇām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te mahākaruṇām anityeti gaveṣiṣyante, mahākaruṇāṃ duḥkheti gaveṣiṣyante, mahākaruṇām anātmeti gaveṣiṣyante, mahākaruṇām aśubheti gaveṣiṣyante, te mahākaruṇām anityeti gaveṣamāṇāḥ, mahākaruṇāṃ duḥkheti gaveṣamāṇāḥ, mahākaruṇām anātmeti gaveṣamāṇāḥ, mahākaruṇām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

āveṇikabuddhadharmān anityā ity upadekṣyanti, āveṇikabuddhadharmān duḥkhā ity upadekṣyanti, āveṇikabuddhadharmān anātmāna ity upadekṣyanti, āveṇikabuddhadharmān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te āveṇikabuddhadharmān anitya iti gaveṣiṣyante, āveṇikabuddhadharmān duḥkhā iti gaveṣiṣyante, āveṇikabuddhadharmān anātmāna iti gaveṣiṣyante, āveṇikabuddhadharmān aśubha iti gaveṣiṣyante, te āveṇikabuddhadharmān anitya iti gaveṣamāṇāḥ, āveṇikabuddhadharmān duḥkhā iti gaveṣamāṇāḥ, āveṇikabuddhadharmān anātmāna iti gaveṣamāṇāḥ, āveṇikabuddhadharmān aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

srotaāpattiphalam anityam ity upadekṣyanti, srotaāpattiphalaṃ duḥkham ity upadekṣyanti, srotaāpattiphalam anātmety upadekṣyanti, srotaāpattiphalam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te srotaāpattiphalam anityam iti gaveṣiṣyante, srotaāpattiphalaṃ duḥkham iti gaveṣiṣyante, srotaāpattiphalam anātmeti gaveṣiṣyante, srotaāpattiphalam aśubham iti gaveṣiṣyante, te srotaāpattiphalam anityam iti gaveṣamāṇāḥ, srotaāpattiphalaṃ duḥkham iti gaveṣamāṇāḥ, srotaāpattiphalam anātmeti gaveṣamāṇāḥ, srotaāpattiphalam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sakṛdāgāmiphalam anityam ity upadekṣyanti, sakṛdāgāmiphalaṃ duḥkham ity upadekṣyanti, sakṛdāgāmiphalam anātmety upadekṣyanti, sakṛdāgāmiphalam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati (ŚsP_II-4_212) sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te sakṛdāgāmiphalam anityam iti gaveṣiṣyante, sakṛdāgāmiphalaṃ duḥkham iti gaveṣiṣyante, sakṛdāgāmiphalam anātmeti gaveṣiṣyante, sakṛdāgāmiphalam aśubham iti gaveṣiṣyante, te sakṛdāgāmiphalam anityam iti gaveṣamāṇāḥ, sakṛdāgāmiphalaṃ duḥkham iti gaveṣamāṇāḥ, sakṛdāgāmiphalam anātmeti gaveṣamāṇāḥ, sakṛdāgāmiphalam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anāgāmiphalam anityam ity upadekṣyanti, anāgāmiphalaṃ duḥkham ity upadekṣyanti, anāgāmiphalam anātmety upadekṣyanti, anāgāmiphalam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te anāgāmiphalam anityam iti gaveṣiṣyante, anāgāmiphalaṃ duḥkham iti gaveṣiṣyante, anāgāmiphalam anātmeti gaveṣiṣyante, anāgāmiphalam aśubham iti gaveṣiṣyante, te anāgāmiphalam anityam iti gaveṣamāṇāḥ, anāgāmiphalaṃ duḥkham iti gaveṣamāṇāḥ, anāgāmiphalam anātmeti gaveṣamāṇāḥ, anāgāmiphalam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

arhattvam anityam ity upadekṣyanti, arhattvaṃ duḥkham ity upadekṣyanti, arhattvam anātmety upadekṣyanti, arhattvam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te arhattvam anityam iti gaveṣiṣyante, arhattvaṃ duḥkham iti gaveṣiṣyante, arhattvam anātmeti gaveṣiṣyante, arhattvam aśubham iti gaveṣiṣyante, te arhattvam anityam iti gaveṣamāṇāḥ, arhattvaṃ duḥkham iti gaveṣamāṇāḥ, arhattvam anātmeti gaveṣamāṇāḥ, arhattvam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

pratyekabodhim anityety upadekṣyanti, pratyekabodhiṃ duḥkhety upadekṣyanti, pratyekabodhim anātmety upadekṣyanti, pratyekabodhim aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te pratyekabodhim anityeti gaveṣiṣyante, pratyekabodhiṃ duḥkheti gaveṣiṣyante, pratyekabodhim anātmeti gaveṣiṣyante, pratyekabodhim aśubheti gaveṣiṣyante, te pratyekabodhim anityeti gaveṣamāṇāḥ, pratyekabodhiṃ duḥkheti gaveṣamāṇāḥ, pratyekabodhim anātmeti gaveṣamāṇāḥ pratyekabodhim aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ŚsP_II-4_213

mārgākārajñatām anityety upadekṣyanti, mārgākārajñatāṃ duḥkhety upadekṣyanti, mārgākārajñatām anātmety upadekṣyanti, mārgākārajñatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te mārgākārajñatām anityeti gaveṣiṣyante, mārgākārajñatāṃ duḥkheti gaveṣiṣyante, mārgākārajñatām anātmeti gaveṣiṣyante, mārgākārajñatāṃ aśubheti gaveṣiṣyante, te mārgākārajñatām anityeti gaveṣamāṇāḥ, mārgākārajñatāṃ duḥkheti gaveṣamāṇāḥ, mārgākārajñatām anātmeti gaveṣamāṇāḥ mārgākārajñatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sarvākārajñatām anityety, upadekṣyanti, sarvākārajñatāṃ duḥkhety upadekṣyanti, sarvākārajñatām anātmety upadekṣyanti, sarvākārajñatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te sarvākārajñatām anityeti gaveṣiṣyante, sarvākārajñatāṃ duḥkheti gaveṣisyante, sarvākārajñatām anātmeti gaveṣiṣyante, sarvākārajñatām aśubheti gaveṣiṣyante, te sarvākārajñatām anityeti gaveṣamāṇāḥ, sarvākārajñatāṃ duḥkheti gaveṣamāṇāḥ, sarvākārajñatām anātmeti gaveṣamāṇāḥ sarvākārajñatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti. iyaṃ kauśika prajñāpāramitāprativarṇikā.

[K. 221b3, N. 447a4, T. 361a1, P. 38b1, Ch. 787c4] punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś caivaṃ prajñāpāramitām upaviśanti upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra dhyānapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra vīryapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra kṣāntipāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau (ŚsP_II-4_214) ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra śīlapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra dānapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi. taś ca nimittayogenopalambhayogena, sa kālasaṃjñayā prajñāpāramitāṃ bhāvayiṣyati. iyaṃ kauśika prajñāpāramitāprativarṇikā.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sattvaṃ kulaputra prajñāīpāramitāṃ bhāvayan śrāvakabhūmiṃ samatikramiṣyasi pratyekabuddhabhūmiṃ samatikramiṣyasi. iyaṃ kauśika sā prajñāpāramitā prativarṇikā.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā prajñāpāramitām upadiśanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sattvaṃ prajñāpāramitāṃ bhāvayan bodhisattvanyāmam avakramiṣyāmy anutpattikeṣu dharmeṣu kṣāntipratilapsyase, sattvam anutpattikeṣu dharmeṣu kṣāntipratilabhya bodhisattvābhijñāsu sthitvā buddhakṣetrād buddhakṣetraṃ saṃkramiṣyasi tāṃ tathāgatārhataḥ samyaksaṃbuddhān satkurvan gurukurvan mānayan pūjayan naivam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaraś ca prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti, yaḥ kulaputra prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati so 'prameyam asaṃkhyeyam aparimāṇaṃ puṇyaskandhaṃ prasaviṣyati. evam upadiśantas teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti. ehi tvaṃ kulaputrātītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ (ŚsP_II-4_215) samyaksaṃbuddhānāṃ yat kuśalamūlaṃ tat prathamacittotpādam upādāyaḥ, yāvad anupādhiśeṣāṃ nirvāṇadhātau parinirvṛtāṃ tat sarvam abhisaṃkṣipyānumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmaya evam upadiśantas te kulaputrāḥ kuladuhitaraś ca prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 222a2, N. 448a5, T. 361b6, P. 39b7, Ch. 788c17] śakra āha: katham upadiśanto bhagavaṃs te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā na prajñāpāramitāprativarṇikām upadekṣyanti?

bhagavān āha: iha kauśika kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca rūpam anityam iti samanupaśyaḥ. tat kasya hetoḥ? rūpaṃ svabhāvaśūnyaṃ yo rūpasya svabhāvaḥ so 'bhūvaḥ sā prajñāpāramitāyā prajñāpāramitā na tatra rūpaṃ nitya iti vā anityam iti copalabhyate, rūpam eva na saṃvidyate nopalabhate. kutaḥ punar nityaṃ vā anityaṃ vā bbaviṣyanti, evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vedanām anityeti samanupaśya. tat kasya hetoḥ? vedanāsvabhāvena śūnyāyā vedanāyāḥ svabhāva so 'bhāvo yo bhāvaḥ sā prajñāpāramitā tatra na vedanā nityeti copalabhyate. vedanaiva tatra na samvidyate nopalabhyate kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃjñām anityeti samanupaśya. tat kasya hetoḥ? saṃjñāsvabhāvena śūnyāyāḥ saṃjñāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyāḥ prajñāpāramitā na tatra saṃjñā nityeti vā anityeti vopalabhyate. saṃjñaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vābhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

ŚsP_II-4_216

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃskārān anityā iti samanupaśya. tat kasya hetoḥ? saṃskārāḥ svabhāvena śūnyāḥ yaḥ saṃskārāṇāṃ svabhāvaḥ so 'bhāvā yo 'bhāvaḥ sā prajñāpāramitāyāḥ prajñāpāramitā tatra na saṃskārā nityā iti vā anityā iti vopalabhyate. saṃskārā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ. kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vijñānam anityam iti samanupaśya. tat kasya hetoḥ? vijñānaṃ svabhāvena śūnyaḥ yo vijñānasya svabhāvaḥ so bhāvo yo 'bhāvaḥ sā prajñāpāramitāyāḥ prajñāpāramitā tatra na vijñānaṃ nityam iti vā anityam iti vopalabhyate. vijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca cakṣur anityam iti samanupaśya. tat kasya hetoḥ? cakṣuḥ svabhāvena śūnyo yaś cakṣuṣaḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā tatra na cakṣur nityam iti vā anityam iti vopalabhyate. cakṣur eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotram anityam iti samanupaśya. tat kasya hetoḥ? śrotraṃ svabhāvena śūnyo yaś śrotrasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā tatra na śrotraṃ nityam iti vā anityam iti vopalabhyate. śrotram eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ (ŚsP_II-4_217) kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghrāṇam anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇasvabhāvena śunyā yo ghrāṇasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā tatra na ghrāṇaṃ nityam iti vā anityam iti vopalabhyate. ghrāṇam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvām anityam iti samanupaśya. tat kasya hetoḥ? jihvā svabhāvena śūnyā yo jihvāyāḥ svabhāvaḥ so 'bbāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na jihvā nityeti vā anityeti vopalabhyate. jihvaiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyam anityam iti samanupaśya. tat kasya hetoḥ? kāyaḥ svabhāvena śūnyo yaḥ kāyasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāye nitya iti vā anitya iti vopalabhyate. kāya eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mano 'nityam iti samanupaśya. tat kasya hetoḥ? manaḥ svabhāvena śūnyaṃ yo manasaḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na mano nityam iti vā anityam iti vopalabhyate. mana eva (ŚsP_II-4_218) tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca rūpam anityam iti samanupaśya. tat kasya hetoḥ? rūpaṃ svabhāvena śūnyaṃ yā rūpasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na rūpaṃ nityam iti vā anityam iti vopalabhyate. rūpam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śabdam anityam iti samanupaśya. tat kasya hetoḥ? śabdaḥ svabhāvena śūnyaḥ yaḥ śabdasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na śabdo nitya iti vā anitya iti vopalabhyate. śabda eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca gandham anityam iti samanupaśya. tat kasya hetoḥ? gandhaḥ svabhāvena śūnyo yo gandhasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na gandho nitya iti vā anitya iti vopalabhyate. gandha eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca rasam anityam iti samanupaśya. tat kasya hetoḥ? rasaḥ svabhāvena śūnyo yo (ŚsP_II-4_219) rasasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na raso nitya iti vā anitya iti vopalabhyate. rasa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sparśam anityam iti samanupaśya. tat kasya hetoḥ? sparśaḥ svabhāvena śūnyo yo sparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpārāmitā, tatra na sparśo nitya iti vā anitya iti vopalabhyate. sparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dharmān anityā iti samanupaśya. tat kasya hetoḥ? dharmāḥ svabhāvena śūnyo yo dharmāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na dharmā nityā iti vā anityā iti vopalabhyate. dharmā eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca cakṣurvijñānam anityam iti samanupaśya. tat kasya hetoḥ? cakṣurvijñānaṃ svabhāvena śūnyaṃ yaś cakṣurvijñānasya svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na cakṣurvijñānaṃ nityam iti vā anityam iti vopalabhyate. cakṣurvijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāparamitām (ŚsP_II-4_220) upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotravijñānam anityam iti samanupaśya. tat kasya hetoḥ? śrotravijñānaṃ svabhāvena śūnyaṃ yaḥ śrotravijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā, tatra na śrotravijñānaṃ nityam iti vā anityam iti vopalabhyate. śrotravijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghrāṇavijñānam anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇavijñānaṃ svabhāvena śūnyaṃ yo ghrāṇavijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na ghrāṇavijñānaṃ nityam iti vā anityam iti vopalabhyate. ghrāṇavijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvāvijñānam anityam iti samanupaśya. tat kasya hetoḥ? jihvāvijñānaṃ svabhāvena śūnyaṃ yo jihvāvijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na jihvāvijñānaṃ nityam iti vā anityam iti vopalabhyate. jihvāvijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyavijñānam anityam iti samanupaśya. tat kasya hetoḥ? kāyavijñānaṃ svabhāvena śūnyaṃ yaḥ kāyavijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāyavijñānaṃ nityam iti vā anityam iti vopalabhyate. kāyavijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

ŚsP_II-4_221

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca manovijñānam anityam iti samanupaśya. tat kasya hetoḥ? manovijñānaṃ svabhāvena śūnyaṃ yo manovijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na manovijñānaṃ nityam iti vā anityam iti vopalabhyate. manovijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya bhāvaya mā ca cakṣuḥsaṃsparśam anityam iti samanupaśya. tat kasya hetoḥ? cakṣuḥsaṃsparśaḥ svabhāvena śūnyaḥ yaś cakṣuḥsaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na cakṣuḥsaṃsparśo nitya iti vā anitya iti vopalabhyate. cakṣuḥsaṃsparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotrasaṃsparśam anitya iti samanupaśya. tat kasya hetoḥ? śrotrasaṃsparśaḥ svabhāvena śūnyaṃ yaḥ śrotrasaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na śrotrasaṃsparśo nitya iti vā anitya iti vopalabhyate. śrotrasaṃsparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputraṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāparamitam upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghraṇasaṃsparśam anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇasaṃsparśaḥ svabhāvena śūnyaḥ yo ghrāṇasaṃsparśasya svabhāvaḥ so 'bhāvo yo bhavaḥ sā prajñāpāramitā, yā prajñāpāramitā, tatra na ghrāṇasaṃsparśo nitya iti (ŚsP_II-4_222) vā anitya iti vopalabhyate. ghrāṇasaṃsparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvāsaṃsparśam anitya iti samanupaśya. tat kasya hetoḥ? jihvāsaṃsparśaḥ svabhāvena śūnyaṃ yo jihvāsaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na jihvāsaṃsparśo nitya iti vā anitya iti vopalabhyate. jihvāsaṃsparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyasaṃsparśam anityam iti samanupaśya. tat kasya hetoḥ? kāyasaṃsparśaḥ svabhāvena śūnyaḥ yaḥ kāyasaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāyasaṃsparśo nitya iti vā anitya iti vopalabhyate. kāyasaṃsparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca manaḥsaṃsparśam anitya iti samanupaśya. tat kasya hetoḥ? manaḥsaṃsparśaḥ svabhāvena śūnyaṃ yo manaḥsaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na manaḥsaṃsparśo nitya iti vā anitya iti vopalabhyate. manaḥsaṃsparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca cakṣuḥsaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? cakṣuḥsaṃsparśapratyayavedanā (ŚsP_II-4_223) svabhāvena śūnyā yaś cakṣuḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na cakṣuḥsaṃsparśapratyayavedanā nityeti vā anityeti vopalabhyate. cakṣuḥsaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotrasaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? śrotrasaṃsparśapratyayavedanā svabhāvena śūnyā yaḥ śrotrasaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na śrotrasaṃsparśapratyayavedanā nityeti vā anityeti vopalabhyate. śrotrasaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo yā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghrāṇasaṃsparśapratyayavedanām anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇasaṃsparśapratyayavedanā svabhāvena śūnyā yo ghraṇasaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na ghrāṇasaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. ghrāṇasaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputraṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvāsaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? jihvāsaṃsparśapratyayavedanā svabhāvena śunyā yo jihvāsaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na jihvāsaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. jihvāsaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ (ŚsP_II-4_224) punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyasaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? kāyasaṃsparśapratyayavedanā svabhāvena śūnyā yaḥ kāyasaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāyasaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. kāyasaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati, evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca manaḥsaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? manaḥsaṃsparśapratyayavedanā svabhāvena śūnyā yo manaḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na manaḥsaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. manaḥsaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 224b18, N. 454b2, T. 366b8, P. 49a3, Ch. 794c24] punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca pṛthivīdhātum anitya iti samanupaśya. tat kasya hetoḥ? pṛthivīdhātuḥ svabhāvena śūnyo yaḥ pṛthivīdhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na pṛthivīdhātuḥ nitya iti vā anitya iti vopalabhyate. pṛthivīdhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām (ŚsP_II-4_225) upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābdhātum anitya iti samanupaśya. tat kasya hetoḥ? abdhātuḥ svabhāvena śūnyo yo 'bdhātoḥ svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra nābdhātur nitya iti vā anitya iti vopalabhyate. abdhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tejodhātum anitya iti samanupaśya. tat kasya hetoḥ? tejodhātuḥ svabhāvena śūnyo yas tejodhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na tejodhātuḥ nitya iti vā anitya iti vopalabhyate. tejodhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputraṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vāyudhātum anitya iti samanupaśya. tat kasya hetoḥ? vāyudhātuḥ svabhāvena śūnyo yo vāyudhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na vāyudhātur nitya iti vā anitya iti vopalabhyate. vāyudhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cākāśadhātum anitya iti samanupaśya. tat kasya hetoḥ? ākāśadhātuḥ svabhāvena śūnyo ya ākāśadhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra nākāśadhātur nitya iti vā anitya iti vopalabhyate. ākāśadhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

ŚsP_II-4_226

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vijñānadhātum anitya iti samanupaśya. tat kasya hetoḥ? vijñānadhātuḥ svabhāvena śūnyo yo vijñānadhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na vijñānadhātur nitya iti vā anitya iti vopalabhyate. vijñānadhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 225a16, N. 455b4, T. 367a13, P. 50b3, Ch. 794e11] punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāvidyām anityeti samanupaśya. tat kasya hetoḥ? avidyā svabhāvena śūnyā yo vidyāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāvidyā nityeti vā anityeti vopalabhyate. avidyaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃskārān anitya iti samanupaśya. tat kasya hetoḥ? saṃskārāḥ svabhāvena śūnyāḥ yaḥ saṃskārāṇāṃ svabhāvaḥ so 'bhavā yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na saṃskārānityā iti vā anityāiti vopalabhyate. saṃskārā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vijñānam anityam iti samanupaśya. tat kasya hetoḥ? vijñānaṃ svabhāvena śūnyaṃ yo vijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vijñānaṃ nityam iti vā anityam iti vopalabhyate. vijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā (ŚsP_II-4_227) bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca nāmarūpam anityam iti samanupaśya. tat kasya hetoḥ? nāmarūpaṃ svabhāvena śūnyaṃ yo nāmarūpasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na nāmarūpaṃ nityam iti vā anityam iti vopalabhyate. nāmarūpam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ṣaḍāyatanam anityam iti samanupaśya. tat kasya hetoḥ? ṣaḍāyatanaṃ svabhāvena śūnyaṃ yaḥ ṣaḍāyatanasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na ṣaḍāyatanaṃ nityam iti vā anityam iti vopalabhyate. ṣaḍāyatanam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sparśam anitya iti samanupaśya. tat kasya hetoḥ? sparśasvabhāvena śūnyo yaḥ sparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na sparśaṃ nitya iti vā anityam iti vopalabhyate. sparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputraṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vedanām anityeti samanupaśya. tat kasya hetoḥ? vedanā svabhāvena śūnyā yā vedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā (ŚsP_II-4_228) tatra na vedanā nityeti vā anityeti vopalabhyate. vedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tṛṣṇām anityeti samanupaśya. tat kasya hetoḥ? tṛṣṇāsvabhāvena śūnyā yas tṛṣṇāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na tṛṣṇā nityeti vā anityeti vopalabhyate. tṛṣṇaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā copādānam anityam iti samanupaśya. tat kasya hetoḥ? upādānaṃ svabhāvena śūnyo ya upādānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā tatra nopādanaṃ nityam iti vā anityam iti vopalabhyate. upādānam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evaṃ upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca bhavam anitya iti samanupaśya. tat kasya hetoḥ? bhavaḥ svabhāvena śūnyo yo bhavasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā, tatra na bhavo nitya iti vā anitya iti vopalabhyate. bhava eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jātim anityeti samanupaśya. tat kasya hetoḥ? jātiḥ svabhāvena śūnyā yā jātyāḥ (ŚsP_II-4_229) svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na jātir nityeti vā anityeti vopalabhyate. jātir eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jarāmaraṇam anityam iti samanupaśya. tat kasya hetoḥ? jarāmaraṇa svabhāvena śūnyo yo jarāmaraṇasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā tatra na jarāmaraṇaṃ nityam iti vā anityam iti vopalabhyate. jarāmaraṇam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 226a14, N. 457b5, T. 368b7, P. 53b3, Ch. 795b7] punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dānapāramitām anityeti samanupaśya. tat kasya hetoḥ? dānapāramitā svabhāvena śūnyā yo dānapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dāṇapāramitā nityeti vā anityeti vopalabhyate. dānapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śīlapāramitām anityeti samanupaśya. tat kasya hetoḥ? śīlapāramitā svabhāvena śūnyā yaḥ śīlapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na śīlapāramitā nityeti vā anityeti vopalabhyate. śīlapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām (ŚsP_II-4_230) upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kṣāntipāramitām anityeti samanupaśya. tat kasya hetoḥ? kṣāntipāramitā svabhāvena śūnyā yaḥ kṣāntipāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na kṣāntipāramitā nityeti vā anityeti vopalabhyate. kṣāntipāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vīryapāramitām anityeti samanupaśya. tat kasya hetoḥ? vīryapāramitā svabhāvena śūnyā yo vīryapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vīryapāramitā nityeti vā anityeti vopalabhyate. vīryapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya ma ca dhyanapāramitām anityeti samanupaśya. tat kasya hetoḥ? dhyānapāramitā svabhāvena śūnyā yo dhyānapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dhyānapāramitā nityeti vā anityeti vopalabhyate. dhyānapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca prajñāpāramitām anityeti samanupaśya. tat kasya hetoḥ? prajñāpāramitā svabhāvena śūnyā yaḥ prajñāpāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā tatra na prajñāpāramitā nityeti vā anityeti vopalabhyate. prajñāpāramitaiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

ŚsP_II-4_231

[K. 226b13, N. 457b8, T. 369a12, P. 55a5, Ch. 796a6] punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cādhyātmaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? adhyātmaśūnyatā svabhāvena śūnyā yo 'dhyātmaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nādhyātmaśūnyatā nityeti vā anityeti vopalabhyate. adhyātmaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca bahirdhāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? bahirdhāśūnyatā svabhāvena śūnyā yo bahirdhāśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramita yā prajñāpāramitā tatra na bahirdhāśūnyatā nityeti vā anityeti vopalabhyate. bahirdhāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cādhyātmabahirdhāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? adhyātmabahirdhaśūnyatā svabhāvena śūnyā yo 'dhyātmabahirdhāśūnyatayaḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nādhyātmabahirdhāśūnyatā nityeti vā anityeti vopalabhyate. adhyātmabahirdhāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śūnyatāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? śūnyatāśūnyatā svabhāvena śūnyā yaḥ śūnyatāśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā (ŚsP_II-4_232) yā prajñāpāramitā tatra na śūnyatāśūnyatā nityeti vā anityeti vopalabhyate. śūnyatāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mahāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? mahāśūnyatā svabhāvena śūnyā yaḥ mahāśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na mahāśūnyatā nityeti vā anityeti vopalabhyate. mahāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca paramārthaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? paramārthaśūnyatā svabhāvena śūnyā yaś ca paramārthaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na paramārthaśūnyatā nityeti vā anityeti vopalabhyate. paramārthaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃskṛtaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? saṃskṛtaśūnyatā svabhāvena śūnyā yaś ca saṃskṛtaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na saṃskṛtaśūnyatā nityeti vā anityeti vopalabhyate. saṃskṛtaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāsaṃskṛtaśūnyatām (ŚsP_II-4_233) anityeti samanupaśya. tat kasya hetoḥ? asaṃskṛtaśūnyatā svabhāvena śūnyā yaś cāsaṃskṛtaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāsaṃskṛtaśūnyatā nityeti vā anityeti vopalabhyate. asaṃskṛtaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cātyantaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? atyantaśūnyatā svabhāvena śūnyā yaś cātyantaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nātyantaśūnyatā nityeti vā anityeti vopalabhyate. atyantaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāin bhāvaya mā cānavarāgraśūnyatām anityeti samanupaśya. tat kasya hetoḥ? anavarāgraśūnyatā svabhāvena śūnya yaś cānavarāgraśūnyatāyāḥ svabhāyaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānavarāgraśūnyatā nityeti vā anityeti vopalabhyate. anavarāgraśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānavakāraśūnyatām anityeti samanupaśya. tat kasya hetoḥ? anavakāraśūnyatā svabhāvena śūnyā yaś cānavakāraśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānavakāraśūnyatā nityeti vā anityeti vopalabhyate. anavakāraśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ (ŚsP_II-4_234) kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca prakṛtiśūnyatām anityeti samanupaśya. tat kasya hetoḥ? prakṛtiśūnyatā svabhāvena śūnyā yaś ca prakṛtiśūnyatāyāḥ svabhavaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na prakṛtiśūnyatā nityeti vā anityeti vopalabhyate. prakṛtiśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sarvadharmaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? sarvadharmaśūnyatā svabhāvena śūnyā yaś ca sarvadharmaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na sarvadharmaśūnyatā nityeti vā anityeti vopalabhyate. sarvadharmaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca svalakṣaṇaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? svalakṣaṇaśūnyatā svabhāvena śūnyā yaś ca svalakṣaṇaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na svalakṣaṇaśūnyatā nityeti vā anityeti vopalabhyate. svalakṣaṇaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānupalambhaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? anupalambhaśūnyatā svabhāvena śūnyā yaś cānupalambhaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānupalambhaśūnyatā (ŚsP_II-4_235) nityeti vā anityeti vopalabhyate. anupalambhaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābhāvaśūnyatam anityeti samanupaśya. tat kasya hetoḥ? abhāvaśūnyatā svabhāvena śūnyā yaś cābhāvaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nābhāvaśūnyatā nityeti vā anityeti vopalabhyate. abhāvaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca svabhāvaśūhyatām anityeti samanupaśya, tat kasya hetoḥ? svabhāvaśūnyatā svabhāvena śūnyā yaś ca svabhāvaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramita tatra na svabhāvaśūnyatā nityeti vā anityeti vopalabhyate. svabhāvaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābhāvasvabhāvaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? abhāvasvabhāvaśūnyatā svabhāvena śunyā yaś cābhāvasvabhāvaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nābhāvasvabhāvaśūnyatā nityeti vā anityeti vopalabhyate. abhāvasvabhāvaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 228a15, N. 461a5, T. 371a13, P. 60a6, Ch. 799a29] punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ (ŚsP_II-4_236) kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitāmupadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca smṛtyupasthānāny anityānīti samanupaśya. tat kasya hetoḥ? smṛtyupasthānāni svabhāvena śūnyāni yaḥ smṛtyupasthānānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na smṛtyupasthānāni nityānīti vā anityānīti vopalabhyate. smṛtyupasthānāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca samyakprahāṇāny anityānīti samanupaśya. tat kasya hetoḥ? samyakprahāṇāni svabhāvena śūnyāni yaḥ samyakprahāṇānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na samyakprahāṇāni nityānīti vā anityānīti vopalabhyate. samyakprahāṇāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiaantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ṛddhipādā anityā iti samanupaśya. tat kasya hetoḥ? ṛddhipādāḥ svabhāvena śūnyā ya ṛddhipādānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sa prajñāpāramitā yā prajñāpāramitā tatra na rddhipādā nityā iti vā anityā iti vopalabhyate. ṛddhipādā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cendriyāṇy anityānīti samanupaśya, tat kasya hetoḥ? indriyāṇi svabhāvena śūnyāni ya indriyāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nendriyaṇi nityānīti vā anityānīti vopalabhyate. indriyāṇy eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam (ŚsP_II-4_237) upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca balāny anityānīti samanupaśya. tat kasya hetoḥ? balāni svabhāvena śūnyāni yo balānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na balāni nityānīti vā anityānīti vopalabhyate. balāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃbhāvaya mā ca bodhyaṅgāny anityānīti samanupaśya. tat kasya hetoḥ? bodhyaṅgāni svabhāvena śūnyāni yo bodhyaṅgānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na bodhyaṅgāni nityānīti vā anityānīti vopalabhyate. bodhyaṅgāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāryāṣṭāṅgamārgam anitya iti samanupaśya. tat kasya hetoḥ? āryāṣṭāṅgo mārgaḥ svabhāvena śūnyā ya āryāṣṭāṅgasya mārgasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāryāṣṭāṅgo mārgo nitya iti vā anitya iti vopalabhyate. āryāṣṭāṅgamārga eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāryasatyāny anityānīti samanupaśya. tat kasya hetoḥ? āryasatyāni svabhāvena śunyāni ya āryasatyānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā (ŚsP_II-4_238) yā prajñāpāramitā tatra nāryasatyāni nityānīti vā anityānīti vopalabhyate. āryasatyāny eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dhyāny anityānīti samanupaśya. tat kasya hetoḥ? dhyānāni svabhāvena śūnyāni yo dhyānānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dhyānāni nityānīti vā anityānīti vopalabhyate. dhyānāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāpramāṇāny anityānīti samanupaśya. tat kasya hetoḥ? apramāṇāni svabhāvena śūnyāni yo 'pramāṇānāṃ svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāpramāṇāni nityānīti vā anityānīti vopalabhyate. apramāṇāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikanāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā carūpyasamāpattīr anityā iti samanupaśya. tat kasya hetoḥ? ārūpyasamāpattayaḥ svabhāvena śūnyā ya ārūpyasamāpattīnāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nārupyasamāpattayo nityā iti vā anityā iti vopalabhyate. ārupyasamāpattaya eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya ma ca vimokṣān (ŚsP_II-4_239) anityā iti samanupaśya. tat kasya hetoḥ? vimokṣā svabhāvena śūnyā yo vimokṣāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vimokṣā nityā iti vā anityā iti vopalabhyate. vimokṣā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānupūrvavihārasamāpattīr anityā iti samanupaśya. tat kasya hetoḥ? cānupūrvavihārasamāpattayaḥ svabhāvena śūnyā yo 'nupūrvavihārasamāpattīnāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānupūrvavihārasamāpattayo nityā iti vā anityā iti vopalabhyate. anupūrvavihārasamāpattaya eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śūnyatānimittāpranihitavimokṣamukhāny anityānīti samanupaśya. tat kasya hetoḥ? śūnyatānimittāpraṇihitavimokṣamukhāni svabhāvena śūnyāni yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ svabhāvaḥ so 'bhāyo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na śūnyatānimittāpraṇihitavimokṣamukhāni nityānīti vā anityānīti vopalabhyate. śūnyatānimittāpraṇihitavimokṣamukhāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābhijñā anityā iti samanupaśya. tat kasya hetoḥ? abhijñāḥ svabhāvena śūnyā yo 'bhijñānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nābhijñā nityā iti vā anityā iti vopalabhyate. abhijñā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam (ŚsP_II-4_240) upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca samādhīn anityā iti samanupaśya. tat kasya hetoḥ? samādhayaḥ svabhāvena śūnyā yaḥ samādhīnāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na samādhayo nityā iti vā anityā iti vopalabhyate. samādhaya eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dhāraṇīmukhāny anityānīti samanupaśya. tat kasya hetoḥ? dhāraṇīmukhāni svabhāvena śūnyāni yaḥ dhāraṇīmukhānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dhāraṇīmukhāni nityānīti vā anityānīti vopalabhyate. dhāraṇīmukhāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tathāgatabalāny anityānīti samanupaśya. tat kasya hetoḥ? tathāgatabalāni svabhāvena śūnyāni yas tathāgatabalānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na tathāgatabalāni nityānīti vā anityānīti vopalabhyate. tathāgatabalāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vaiśāradyāny anityānīti samanupaśya. tat kasya hetoḥ? vaiśāradyāni (ŚsP_II-4_241) svabhāvena śūnyāni yo vaiśāradyānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vaiśāradyāni nityānīti vā anityānīti vopalabhyate. vaiśāradyāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca pratisaṃvido 'nityā iti samanupaśya. tat kasya hetoḥ? pratisaṃvidaḥ svabhāvena śūnyā yaḥ pratisaṃvidāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na pratisaṃvido nityā iti vā anityā iti vopalabhyate. pratisaṃvida eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mahākaruṇām anityeti samanupaśya. tat kasya hetoḥ? mahākaruṇā svabhāvena śūnyā yo mahākaruṇāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na mahākaruṇā nityeti vā anityeti vopalabhyate. mahākaruṇaiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhiisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāveṇikabuddhadharmān anityā iti samanupaśya. tat kasya hetoḥ? āveṇikabuddhadharmāḥ svabhāvena śūnyā ya āveṇikabuddhhadharmāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāveṇikabuddhadharmā nityā iti vā anityā iti vopalabhyate. āveṇikabuddhadharmā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ (ŚsP_II-4_242) kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitāmupadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca srotaāpattiphalam anityam iti samanupaśya. tat kasya hetoḥ? srotaāpattiphalaṃ svabhāvena śūnyaṃ yaḥ srotaāpattiphalasya svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramita yā prajñāpāramitā tatra na srotaāpattiphalaṃ nityam iti vā anityam iti vopalabhyate. srotaāpattiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sakṛdāgāmiphalam anityam iti samanupaśya. tat kasya hetoḥ? sakṛdāgāmiphalaṃ svabhāvena śūnyaṃ yaḥ sakṛdāgāmiphalasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramita yā prajñāpāramitā tatra na sakṛdāgāmiphalaṃ nityam iti vā anityam iti vopalabhyate. sakṛdāgāmiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānagāmiphalam anityam iti samanupaśya. tat kasya hetoḥ? anāgāmiphalaṃ svabhāvena śūnyaṃ yo 'nāgāmiphalasya svabhavaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramita yā prajñāpāramitā tatra nānāgāmiphalaṃ nityam iti vā anityam iti vopalabhyate. anāgāmiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cārhattvam anityam iti samanupaśya. tat kasya hetoḥ? arhattvaṃ svabhāvena śūnyaṃ yo 'rhattvasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nārhattvaṃ nityam iti vā anityam iti vopalabhyate. (ŚsP_II-4_243) anāgāmiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati, evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca pratyekabodhim anityam iti samanupaśya. tat kasya hetoḥ? pratyekabodhiḥ svabhāvena śūnyā yaḥ pratyekabodheḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na pratyekabodhir nityeti vā anityeti vopalabhyate. pratyekabodhir eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikanāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mārgākārajñatām anityeti samanupaśya. tat kasya hetoḥ? mārgākārajñatā svabhāvena śūnyā yo mārgākārajñatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na mārgākārajñatā nityeti vā anityeti vopalabhyate. mārgākārajñatā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sarvākārajñatām anityeti samanupaśya. tat kasya hetoḥ? sarvākārajñatā svabhāvena śunyā yaḥ sarvākārajñatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na sarvākārajñatā nityeti vā anityeti vopalabhyate. sarvākārajñatā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kaṃ cid dharmaṃ samatikramiṣyasi sā kvacid dharme pratiṣṭhāsyati. tat kasya (ŚsP_II-4_244) hetoh? tathā hi prajñāpāramitāyāṃ saddharmo na saṃvidyate yo dharmaḥ samatikramitavyo yatra vā pratiṣṭhātavyam. tat kasya hetoḥ? tathā hi kauśika sarvadharmāḥ svabhāvo na śūnyā yaś ca sarvadharmāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na kaścid dharma āyūhitavyo vā niryūhitavyo vā utpādayitavyo vā nirodhayitavyo vā, evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā evaṃ prajñāpāramitāyā artham upadeṣṭavyo evam upadiśantaḥ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaskandhaṃ prasaviṣyati, na tv eva te paurvakāḥ kulaputrāḥ kuladuhitaraś ca.

[K 230b18, N. 466b3, T. 375a5, P. 68b8, Ch. 888c3] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvipakāḥ sattvā yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ (ŚsP_II-4_245) pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryat saṃprakāśayed evaṃ ca vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

ŚsP_II-4_246

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika daśasu dikṣv ekaikasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

aha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

[K. 231b2, N. 468a1, T. 376a2, P. 73a8, Ch. 889c27] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

ŚsP_II-4_247

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāḥ, yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgrahāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāh. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupunyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo (ŚsP_II-4_248) vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣihāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsahasre lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāṃ sakṛdāgāminaḥ prabhāvyante.

[K. 232a8, N. 469b1, T. 376b11, P. 73a8, Ch. 891a22] punar aparaṃ kauśika yāvanto jāmbūdvipakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ (ŚsP_II-4_249) manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvīpakāḥ cāturdvīpake sattvāḥ anāgāmiphale pratiṣṭhāpitāḥ, yāvantaḥ kauśika jāmbūdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ sa vyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayet vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgrahaṇa paryavāpnuhi dhāraya vācaya yoṃśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitā pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhārau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān rkaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃsa vyañjanāṃ parebhyo vistareṇacakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyaṃ (ŚsP_II-4_250) prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tan kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

ŚsP_II-4_251

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

[K. 232b3, N. 470b8, T. 377b6, P. 75b2, Ch. 892b26] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā arhattve pratiṣṭhāpitā yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭayāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā arhattve pratiṣṭhāpitā yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid (ŚsP_II-4_252) eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā arhattve pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā arhattve pratiṣṭhāpitāh. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imaṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa (ŚsP_II-4_253) paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā arhattve pratiṣṭhāpitāh. yāvantaḥ kauśika daśasu dikṣu ekaikasyāṃ diśe gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyanjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānikuiyāt saṃprakāśayet. evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante. _

[K. 233a4, N. 472a5, T. 378a13, P. 78a2, Ch. 893c25] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāḥ yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ (ŚsP_II-4_254) puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇacakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitā yāvāntaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prañāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika (ŚsP_II-4_255) prajñāparamitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitā yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāra sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

[K. 233b7, N. 473b2, T. 379a8, P. 80a8, Ch. 895a21] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kaściḍ eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ (ŚsP_II-4_256) puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā tvaṃ prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā anuttarāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā (ŚsP_II-4_257) mahāsattvāḥ.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samadāpitāḥ yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata,

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ pṃryaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā te prajñāpāramitā bhāvanā bhūyasyā mātrayā bhāvanā paripūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanā paripūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ yāvantaḥ kauśika sāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidanaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā yā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyaṃ pratipadyasva. yadā tvaṃ kulaputra prajñāpāramitā pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyaṃ śikṣiṣyase, (ŚsP_II-4_258) yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase. tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāpāripūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

ŚsP_II-4_259

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvadharmān pratilapsyase, yadā tvaṃ sarvadharmān pratilapsyase, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipuriṃ gamiṣyati tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

[K. 234b4, N. 475b5, T. 380b2, P. 84a6, Ch. 897a16] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato prajñāpāramitā niryātā hi kauśika bodhisattvanāṃ mahāsattvānām avaivartyabhūmiḥ.

ŚsP_II-4_260

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā avaivartyabhūmau pratiṣṭhāpitā yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthaṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed. evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyaṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratilapsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

tīṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā avaivartyabhūmau pratiṣṭhāpitā yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidanaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ sikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim (ŚsP_II-4_261) abhisaṃbhotsyase. tat kasya hetoh? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sa avaivartyabhūmau pratiṣṭhāpitāḥ, yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahupuṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitā pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvā avaivartyabhūmau pratiṣṭhāpitaḥ, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ (ŚsP_II-4_262) prajñāpāramitāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

[K. 235a19, N. 477b3, T. 381b6, P. 87a7, Ch. 899a4] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā anuttarāyai samyaksambodhaye saṃprasthitā kauśika cāturdvīpake lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā anuttarāyai samyaksaṃbodhaye (ŚsP_II-4_263) saṃprasthitāyai yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca yaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva, yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvadharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā anuttarāyai samyaksaṃbodhaye saṃprasthitā yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo yistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā anuttarāyai samyaksaṃbodhaye saṃprasthitā yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya (ŚsP_II-4_264) vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatadharmāṇaṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyakṣaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anuttarāyai samyaksaṃbodhaye saṃprasthitā, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ, kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitāṃ udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

[K. 236a6, N. 479a5, T. 382b4, P. 89b6, Ch. 900b8] punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyaś ca bodhisattvebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, tebhyaś cānyataro bodhisattvo mahāsattva evaṃ vaded ahaṃ kṣipraṃ anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyeyam iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet. imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

ŚsP_II-4_265

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyaṃ samyaksaṃbodhau tebhyo bodhisattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadised deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet tebhyaś cānyataro bodhisattvo mahāsattva evaṃ vaded ehi tvaṃ kṣipraṃ anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistarenopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyaś ca bodhisattvebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ cānyataro bodhisattvo mahāsattva evaṃ vaded ehi tvaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyaś ca bodhisattvebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. tebhyaś cānyataro bodhisattvo mahāsattva evaṃ vaded ahaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyam iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

ŚsP_II-4_266

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpārāmitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. tebhyaś cānyataro bodhisattvo mahāsattva evaṃ ca vaded ehi kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyo bodhisattvebhyo mahāsattvebhyaḥ, kaścid eva kulaputro vā kuladuhitā vā bahutaraṃ punyaṃ prasavet. tat kasya hetoḥ? avaivartikebhyo hi bodhisattvebhyo nānyārthaṃ dharmam upadeṣṭavyo niyatā hi te saṃbodhi parāyaṇānate bhuyo vivartittite anuttarāyā samyaksaṃbodher ayam abhū kaścic citaḥ saṃsārāt mahākaruṇāsaṃpīḍitaś ca.

[K. 236b8, N. 480a8, T. 383a4, P. 91b5, Ch. 904b7] atha khalu śakro devānām indro bhagavantam etad avocat: yathā yathā bhagavan bodhisattvo mahāsattvo 'bhyāsī bhavaty anuttārāyāḥ samyaksaṃbodhes tathā tathā bodhisattvo mahāsattvo dānapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā śīlapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā kṣāntipāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā vīryapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā dhyānapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā prajñāpāramitāyām avavaditavyo 'nuśāsitavyaḥ.

yathā yathā bodhisattvo mahāsattvo 'bhyāsī bhavaty anuttarāyāḥ samyaksaṃbodhes tathā tathā adhyātmaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā bahirdhāśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā adhyātmabahirdhāśūnyatayām avavaditavyo 'nuśāsitavyaḥ, tathā tathā śūnyatāśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā mahāśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā paramārthaśūnyatāyām (ŚsP_II-4_267) avavaditavyo 'nuśāsitavyaḥ, tathā tathā saṃskṛtaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā asaṃskṛtaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā atyantaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā anavarāgraśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā anavakāraśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā prakṛtiśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā sarvadharmaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā svalakṣaṇaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā anupalambhaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā abhāvaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā svabhāvaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā abhāvasvabhāvaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ.

yathā yathā bodhisattvo mahāsattvo 'bhyāsī bhavaty anuttarāyāḥ samyaksaṃbodhes tathā tathā smṛtyupasthāneṣv avavaditavyo 'nuśāsitavyaḥ, samyakprahāṇeṣv avavaditavyo 'nuśāsitavyaḥ, ṛddhipādeṣv avavaditavyo 'nuśāsitavyaḥ, indriyeṣv avavaditavyo 'nuśāsitavyaḥ, baleṣv avavaditavyo 'nuśāsitavyaḥ, bodhyaṅgeṣv apramāṇeṣv avavaditavyo 'nuśāsitavyaḥ, āryāṣṭāṅge marge 'vavaditavyo 'nuśāsitavyaḥ, āryasatyeṣv avavaditavyo 'nuśāsitavyaḥ, dhyāneṣv avavaditavyo 'nuśāsitavyaḥ, apramāṇeṣv avavaditavyo 'nuśāsitavyaḥ, ārūpyasamāpattiṣv avavaditavyo 'nuśāsitavyaḥ, vimokṣāsv avavaditavyo 'nuśāsitavyaḥ, navasv anupūrvavihārasamāpattiṣv avavaditavyo 'nuśāsitavyaḥ, śūnyatānimittāpraṇihitavimokṣamukheṣv avavaditavyo 'nuśāsitavyaḥ, abhijñāsv avavaditavyo 'nuśasitavyaḥ, samādhiṣv avavaditavyo 'nuśāsitavyaḥ, dhāraṇīmukheṣv avavaditavyo 'nuśāsitayyaḥ, tathāgatabaleṣv avavaditavyo 'nuśāsitavyaḥ, vaiśāradyeṣv avavaditavyo 'nuśāsitavyaḥ, pratisaṃvitsv avavaditavyo 'nuśāsitavyaḥ, mahāmaitryām avavaditavyo 'nuśāsitavyaḥ, mahākaruṇāyām avavaditavyo 'nuśāsitavyaḥ, aṣṭādaśāveṇikeṣu buddhadharmeṣv avavaditavyo 'nuśāsitavyaḥ, cīvarapīṇḍpātrasayanasanaglānapratyayabhaiṣajyapariṣkāraiś cānugṛhītavyaḥ.

te khalu punar bodhisattvaṃ mahāsattvaṃ dharmasaṃgrahaś cāmiṣasaṃgraheṇaṃ cānuś cānugṛhūnto bahutaraṃ te kulaputra kuladuhitaraś ca puṇyaṃ prasaviṣyanti. na tv eva te paurvakāḥ kulaputrā kuladuhitaraś ca. tat kasya hetoḥ? evaṃ tvena tad bhagavan bhavati, yo bodhisattvo mahāsattvo dānapāramitāyām avavadyate 'nuśāsiṣyate, śīlapāramitāyām avavadyate 'nuśāsiṣyate, kṣāntipāramitāyām avavadyate 'nuśāsiṣyate, vīryapāramitāyām (ŚsP_II-4_268) avavadyate 'nuśāsiṣyate, dhyānapāramitāyām avavadyate 'nuśāsiṣyate, prajñāpāramitāyām avavadyate 'nuśāsiṣyate.

adhyātmaśūnyatāyām avavadyate 'nuśāsiṣyate, bahirdhāśūnyatāyām avavadyate 'nuśāsiṣyate, adhyātmabahirdhāśūnyayām avavadyate 'nuśāsiṣyate, śūnyatāśūnyatāyām avavadyate 'nuśāsiṣyate, mahāśūnyatāyām avavadyate 'nuśāsiṣyate, paramārthaśūnyatāyām avavadyate 'nuśāsiṣyate. saṃskṛtaśūnyatāyām avavadyate 'nuśāsiṣyate, asaṃskṛtaśūnyatāyām avavadyate 'nuśāsiṣyate, atyantaśūnyatāyām avavadyate 'nuśāsiṣyate, anavarāgraśūnyatāyām avavadyate 'nuśāsiṣyate, anavakāraśūnyatāyām avavadyate 'nuśāsiṣyate, prakṛtiśūnyatāyām avavadyate 'nuśāsiṣyate. sarvadharmaśūnyatāyām avavadyate 'nuśāsiṣyate, svalakṣaṇaśūnyatāyām avavadyate 'nuśāsiṣyate, anupalambhaśūnyatāyām avavadyate 'nuśāsiṣyate, abhāvaśūnyatāyām avavadyate 'nuśāsiṣyate, svabhāvaśūnyatāyām avavadyate'nuśāsiṣyate, abhāvasvabhāvaśūnyatāyām avavadyate 'nuśāsiṣyate.

smṛtyupasthāneṣv avavadyate 'nuśāsiṣyate, samyakprahāṇeṣv avavadyate 'nuśāsiṣyate, ṛddhipādeṣv avavadyate 'nuśāsiṣyate, indriyeṣv avavadyate 'nuśāsiṣyate, baleṣv avavadyate 'nuśāsiṣyate, apramāṇeṣv avavadyate 'nuśāsiṣyate, bodhyaṅgeṣv avavadyate 'nuśāsiṣyate, mārgeṣv avavadyate 'nuśāsiṣyate, āryasatyeṣv avavadyate 'nuśāsiṣyate, dhyāneṣv avavadyate 'nuśāsiṣyate, apramāṇeṣv avavadyate 'nuśāsiṣyate, ārūpyasamāpattiṣv avavadyate 'nuśāsiṣyate, aṣṭāsu vimokṣeṣv avavadyate 'nuśāsiṣyate, navasv anupūrvavihārasamāpattiṣv avavadyate 'nuśāsiṣyate, śūnyatānimittāpraṇihitavimokṣamukheṣv avavadyate 'nuśāsiṣyate, abhijñāsv avavadyate 'nuśāsiṣyate, samādhiṣv avavadyate 'nuśāsiṣyate, dhāraṇīmukheṣv avavadyate 'nuśāsiṣyate, daśatathāgatabaleṣv avavadyate 'nuśāsiṣyate, caturṣu vaiśāradyeṣv avavadyate 'nuśāsiṣyate, cataspsu pratisaṃvitsv avavadyate 'nuśāsiṣyate, mahāmaitryām avadyate 'nuśāsiṣyate, mahākaruṇāyām avavadyate 'nuśāsiṣyate, aṣṭādaśasv āveṇikeṣu buddhadharmeṣv avavadyate 'nuśāsiṣyate.

[K. 237a17, N. 482a1, T. 384a7, P. 94a2, Ch. 905b28] athāyuṣmān subhūtiḥ śakraṃ devānām indram āmantrayate: sādhu sādhu kauśika yas tvaṃ bodhisattvebhyā utsāhaṃ dadāsi bodhisattvānām ugṛhīṣve anupārayasi, evam eṣa tvayā kauśika karaṇīyaṃ ya āryaśrāvakaḥ sattvānām anugrahaṃ kartukāmaḥ sa bodhisattvānāṃ mahāsattvānām (ŚsP_II-4_269) anuttarāyāṃ samyaksaṃbodhāv utsāhaṃ dadhātu dharmām iṣānugraheṇa ca bodhisattvān anugṛhātv anuparipārayatu. tat kasya hetoh? ataḥ prasabohi kauśika bhagavataḥ śrāvakasaṃghāḥ yad uta bodhisattvebhyo mahāsattvebhyaḥ yadi ca bodhisattvo mahāsattvo 'nuttarāyai samyaksaṃbodhaye cittan notpādayan na bodhisattvo mahāsattvaḥ śikṣeta ṣaṭsu pāramitāsu dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām.

adhyātmaśūnyatāyāṃ, bahirdhāśūnyatāyāṃ, adhyātmabahirdhāśūnyatāyāṃ, śūnyatāśūnyatāyāṃ, mahāśūnyatāyāṃ, paramārthaśūnyatāyāṃ, saṃskṛtaśūnyatāyāṃ, asaṃskṛtaśūnyatāyāṃ, atyantaśūnyatāyāṃ, anavarāgraśūnyatāyāṃ, anavakāraśūnyatāyāṃ, prakṛtiśūnyatāyāṃ, sarvadharmaśūnyatāyāṃ, svalakṣaṇaśūnyatāyāṃ, anupalambhaśūnyatāyāṃ, abhāvaśūnyatāyāṃ, svabhāvaśūnyatāyāṃ, abhāvasvabhāvaśūnyatāyām.

smṛtyupasthāneṣu, samyakprahāṇeṣu, ṛddhipādeṣu, indriyeṣu, baleṣu, bodhyaṅgeṣu, āryāṣṭāṅge marge, āryasatyeṣu, dhyāneṣu, apramāṇeṣu, ārūpyasamāpattiṣu, aṣṭāsu vimokṣeṣu, navasv anupūrvavihārasamāpattiṣu, śūnyatānimittāpraṇihitavimokṣamukheṣu, abhijñāsu, samādhiṣu, dhāraṇīmukheṣu, tathāgatabaleṣu, vaiśāradyeṣu, pratisaṃvitsu, mahāmaitryāṃ, mahākaruṇāyāṃ, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu, nānuttarāṃ samyaksaṃbodhiṃ na pratyekabuddhā prajñāparan na śrāvakāḥ, yasmāt tarhi kauśika bodhisattvo mahāsattvaḥ śikṣate ṣaṭsu pāramitāsu danapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām.

adhyātmaśūnyatāyāṃ, bahirdhāśūnyatāyāṃ, adhyātmabahirdhāśūnyatāyāṃ, śūnyatāśūnyatāyāṃ, mahāśūnyatāyāṃ, paramārthaśūnyatāyāṃ, saṃskṛtaśūnyatāyāṃ, asaṃskṛtaśūnyatāyāṃ, atyantaśūnyatāyāṃ, anavarāgraśūnyatāyāṃ, anavakāraśūnyatāyāṃ, prakṛtiśūnyatāyāṃ, sarvadharmaśūnyatāyāṃ, svalaksaṇaśūnyatāyāṃ, anupalambhaśūnyatāyāṃ, abhāvaśūnyatāyāṃ, svabhāvaśūnyatāyāṃ, abhāvasvabhāvasunyatāyām.

smṛtyupasthāneṣu, samyakprahāṇeṣu, ṛddhipādeṣu, indriyeṣu, baleṣu, bodhyaṅgeṣu, āryāṣṭāṅge marge, āryasatyeṣu, dhyāneṣu, apramāṇeṣu, ārūpyasamāpattiṣu, aṣṭāsu vimokṣeṣu, navasv anupūrvavihārasamāpattiṣu, śūnyatānimittāpraṇihitavimokṣamukheṣu, abhijñāsu, samādhiṣu, dhāraṇīmukheṣu, tathāgatabaleṣu, vaiśāradyeṣu, pratisaṃvitsu, mahāmaitryāṃ, mahākaruṇāyāṃ, (ŚsP_II-4_270) aṣṭādaśasv āveṇikeṣu buddhadharmeṣu.

tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisambudhyate, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaiḥ sarvalokadhātuṣu naraka ucchidyante tiryagyoni ucchidyante yamaloka ucchidyante, āsurāś ca kāyā parihīyante divyāṃs ca kāyā abhivartante, kṣatriyamahāśālakulānāṃ loke prādurbhāvo bhavati, brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhavati, gṛhapatimahāśālakulānāṃ loke prādurbhāvo bhavati.

cāturmahārājakāyikānāṃ devānāṃ loke prādurbhāvo bhavati, trāyastriṃśānāṃ devānāṃ loke prādurbhāvo bhavati, yāmānāṃ devānāṃ loke prādurbhāvo bhavati, tuṣitānāṃ devānāṃ loke prādurbhāvo bhavati, nirmāṇaratīnāṃ devānāṃ loke prādurbhāvo bhavati, paranirmitavaśavartināṃ devānaṃ loke prādurbhāvo bhavati, brahmakāyikānāṃ devānāṃ loke prādurbhāvo bhavati, brahmapurohitānāṃ devānaṃ loke prādurbhāvo bhavati, brahmapārṣadyānaṃ devānāṃ loke prādurbhāvo bhavati, mahābrahmāṇāṃ devānāṃ loke prādurbhāvo bhavati, ābhānāṃ devānāṃ loke prādurbhāvo bhavati, parīttabhānāṃ devānāṃ loke prādurbhāvo bhavati, apramāṇābhānāṃ devānāṃ loke prādurbhāvo bhavati, ābhāsvarāṇāṃ devānāṃ loke prādurbhāvo bhavati, śubhānaṃ devānāṃ loke prādurbhāvo bhavati, parīttaśubhānāṃ devānāṃ loke prādurbhāvo bhavati, apramāṇaśubhānāṃ devānāṃ loke prādurbhāvo bhavati, śubhakṛtsnānāṃ devānāṃ loke prādurbhāvo bhavati, bṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati, parīttabṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati, apramāṇabṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati, bṛhatphalānāṃ devānāṃ loke prādurbhāvo bhavati, atapānāṃ devānāṃ loke prādurbhāvo bhavati, sudṛśānāṃ devānāṃ loke prādurbhāvo bhavati, sudarśanānāṃ devānāṃ loke prādurbhāvo bhavati, akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhavati, ākāśānantyāyatanānāṃ devānāṃ loke prādurbhāvo bhavati, vijñānānantyāyatanānāṃ devānāṃ loke prādurbhāvo bhavati, ākiñcanyāyatanānāṃ devānāṃ loke prādurbhāvo bhavati, naivasaṃjñanāsaṃjñāyatanānāṃ devānāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitayā loke prādurbhāvo bhavati.

ŚsP_II-4_271

adhyātmaśūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāsunyatāyā loke prādurbhāvo bhavati, paramārthasunyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatayā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatayā loke prādurbhāvo bhavati.

smṛtyupasthānānāṃ loke prādurbhāvo bhavati, samyakprahāṇānāṃ loke prādurbhāvo bhavati, ṛddhipādānāṃ loke prādurbhāvo bhavati, indriyāṇāṃ devānāṃ loke prādurbhāvo bhavati, balānāṃ devānāṃ loke prādurbhāvo bhavati, bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, āryasatyānāṃ loke prādurbhāvo bhavati, dhyānānāṃ loke prādurbhāvo bhavati, apramāṇānāṃ loke prādurbhāvo bhavati, ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati, navānupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhavati, abhijñānāṃ loke prādurbhāvo bhavati, samādhīnāṃ loke prādurbhāvo bhavati, dhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikānāṃ buddhadharmānāṃ loke prādurbhāvo bhavati, śrāvakayānasya loke prādurbhāvo bhavati, pratyekabuddhasya loke prādurbhāvo bhavati, mahāyānasya loke prādurbhāvo bhavati.

śatasāhasryāṃ prajñāpāramitāyāṃ śakraparivarto nāmas trayoviṃśatitamaḥ