Satasahasrika Prajnaparamita II-1
Based on the edition by Takayasu Kimura, Tokyo 2009


Input by Klaus Wille (Göttingen, 21.03.10)



STRUCTURE OF REFERENCES:
ŚsP_II-1_nn = pagination of Kimura's edition

BOLD for references




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Śatasāhasrikā Prajñaparamitā

(ŚsP_II-1_1)
oṃ namaḥ sarvabuddhabodhisattvebhyaḥ.


pṛthivīdhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, pṛthivīdhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, pṛthivīdhātuviviktatayā pūrvāntato bodhisattvo nopaiti, pṛthivīdhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, pṛthivīdhātvasattayāparāntato bodhisattvo nopaiti, pṛthivīdhātuśūnyatayāparāntato bodhisattvo nopaiti, pṛthivīdhātuviviktatayāparāntato bodhisattvo nopaiti, pṛthivīdhātvasvabhāvatayāparāntato bodhisattvo nopaiti, pṛthivīdhātvasattayā madhyato bodhisattvo nopaiti, pṛthivīdhātuśūnyatayā madhyato bodhisattvo nopaiti, pṛthivīdhātuviviktatayā madhyato bodhisattvo nopaiti, pṛthivīdhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra pṛthivīdhātvasattāyāṃ pṛthivīdhātuśūnyatāyāṃ pṛthivīdhātuviviktatāyāṃ pṛthivīdhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā pṛthivīdhātvasattānyā pṛthivīdhātuśūnyatānyā pṛthivīdhātuviviktatānyā pṛthivīdhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca pṛthivīdhātvasattā yā ca pṛthivīdhātuśūnyatā yā ca pṛthivīdhātuviviktatā yā ca pṛthivīdhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abdhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti. abdhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, abdhātuviviktatayā pūrvāntato bodhisattvo nopaiti, abdhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, abdhātvasattayāparāntato bodhisattvo nopaiti, abdhātuśūnyatayāparāntato bodhisattvo nopaiti, abdhātuviviktatayāparāntato bodhisattvo nopaiti, abdhātvasvabhāvatayāparāntato bodhisattvo nopaiti, abdhātvasattayā madhyato bodhisattvo nopaiti, abdhātuśūnyatayā madhyato (ŚsP_II-1_2) bodhisattvo nopaiti, abdhātuviviktatayā madhyato bodhisattvo nopaiti, abdhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābdhātvasattāyām abdhātuśūnyatāyām abdhātuviviktatāyām abdhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābdhātvasattānyābdhātuśūnyatānyābdhātuviviktatānyābdhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābdhātvasattā yā cābdhātuśūnyatā yā cābdhātuviviktatā yā cābdhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

tejodhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, tejodhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, tejodhātuviviktatayā pūrvāntato bodhisattvo nopaiti, tejodhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, tejodhātvasattayāparāntato bodhisattvo nopaiti, tejodhātvuśūnyatayāparāntato bodhisattvo nopaiti, tejodhātuviviktatayāparāntato bodhisattvo nopaiti, tejodhātvasvabhāvatayāparāntato bodhisattvo nopaiti, tejodhātvasattayā madhyato bodhisattvo nopaiti, tejodhātuśūnyatayā madhyato bodhisattvo nopaiti, tejodhātuviviktatayā madhyato bodhisattvo nopaiti, tejodhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra tejodhātvasattāyāṃ tejodhātuśūnyatāyāṃ tejodhātuviviktatāyāṃ tejodhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā tejodhātvasattānyā tejodhātuśūnyatānyā tejodhātuviviktatānyā tejodhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tejodhātvasattā yā ca tejodhātuśūnyatā yā ca tejodhātuviviktatā yā ca tejodhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vāyudhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vāyudhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, vāyudhātuviviktatayā pūrvāntato bodhisattvo nopaiti, vāyudhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, vāyudhātvasattayāparāntato bodhisattvo nopaiti, vāyudhātvuśūnyatayāparāntato bodhisattvo nopaiti, vāyudhātuviviktatayāparāntato bodhisattvo nopaiti, vāyudhātvasvabhāvatayāparāntato (ŚsP_II-1_3) bodhisattvo nopaiti, vāyudhātvasattayā madhyato bodhisattvo nopaiti, vāyudhātuśūnyatayā madhyato bodhisattvo nopaiti, vāyudhātuviviktatayā madhyato bodhisattvo nopaiti, vāyudhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vāyudhātvasattāyāṃ vāyudhātuśūnyatāyāṃ vāyudhātuviviktatāyāṃ vāyudhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vāyudhātvasattānyā vāyudhātuśūnyatānyā vāyudhātuviviktatānyā vāyudhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vāyudhātvasattā yā ca vāyudhātuśūnyatā yā ca vāyudhātuviviktatā yā ca vāyudhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ākāśadhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ākāśadhātuśūnyatayā pūrvāntano bodhisattvo nopaiti, ākāśadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, ākāśadhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, ākāśadhātvasattayāparāntato bodhisattvo nopaiti, ākāśadhātuśūnyatayāparāntato bodhisattvo nopaiti, ākāśadhātuviviktatayāparāntato bodhisattvo nopaiti, ākāśadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, ākāśadhātvasattayā madhyato bodhisattvo nopaiti, ākāśadhātuśūnyatayā madhyato bodhisattvo nopaiti, ākāśadhātuviviktatayā madhyato bodhisattvo nopaiti, ākāśadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrākāśadhātvasattāyām ākāśadhātuśūnyatāyām ākāśadhātuviviktatāyām ākāśadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ākāśadhātvasattānyā ākāśadhātuśūnyatānyā ākāśadhātuviviktatānyā ākāśadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cākāśadhātvasattā yā cākāśadhātuśūnyatā yā cākāśadhātuviviktatā yā cākāśadhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vijñānadhātvasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vijñānadhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, vijñānadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, vijñānadhātvasvabhāvatayā (ŚsP_II-1_4) pūrvāntato bodhisattvo nopaiti, vijñānadhātvasattayāparāntato bodhisattvo nopaiti, vijñānadhātuśūnyatayāparāntato bodhisattvo nopaiti, vijñānadhātuviviktatayāparāntato bodhisattvo nopaiti, vijñānadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, vijñānadhātvasattayā madhyato bodhisattvo nopaiti, vijñānadhātuśūnyatayā madhyato bodhisattvo nopaiti, vijñānadhātuviviktatayā madhyato bodhisattvo nopaiti, vijñānadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vijñānadhātvasattāyāṃ vijñānadhātuśūnyatāyāṃ vijñānadhātuviviktatāyāṃ vijñānadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vijñānadhātvasattānyā vijñānadhātuśūnyatānyā vijñānadhātuviviktatānyā vijñānadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vijñānadhātvasattā yā ca vijñānadhātuśūnyatā yā ca vijñānadhātuviviktatā yā ca vijñānadhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

avidyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, avidyāśūnyatayā pūrvāntato bodhisattvo nopaiti, avidyāviviktatayā pūrvāntato bodhisattvo nopaiti, avidyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, avidyāsattayāparāntato bodhisattvo nopaiti, avidyāśūnyatayāparāntato bodhisattvo nopaiti, avidyāviviktatayāparāntato bodhisattvo nopaiti, avidyāsvabhāvatayāparāntato bodhisattvo nopaiti, avidyāsattayā madhyato bodhisattvo nopaiti, avidyāśūnyatayā madhyato bodhisattvo nopaiti, avidyāviviktatayā madhyato bodhisattvo nopaiti, avidyāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāvidyāsattāyām avidyāśūnyatāyām avidyāviviktatāyām avidyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāvidyāasattānyāvidyāśūnyatānyāvidyāviviktatānyāvidyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca avidyāsattā yā ca avidyāśūnyatā yā ca avidyāviviktatā yā cāvidyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac (ŚsP_II-1_5) ca madhyaṃ sarvam etad advayam advaidhīkāram.

saṃskārāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, saṃskāraśūnyatayā pūrvāntato bodhisattvo nopaiti, saṃskāraviviktatayā pūrvāntato bodhisattvo nopaiti, saṃskārāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, saṃskārāsattayāparāntato bodhisattvo nopaiti, saṃskāraśūnyatayāparāntato bodhisattvo nopaiti, saṃskāraviviktatayāparāntato bodhisattvo nopaiti, saṃskārāsvabhāvatayāparāntato bodhisattvo nopaiti, saṃskārāsattayā madhyato bodhisattvo nopaiti, saṃskāraśūnyatayā madhyato bodhisattvo nopaiti, saṃskāraviviktatayā madhyato bodhisattvo nopaiti, saṃskārāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra saṃskārāsattāyāṃ saṃskāraśūnyatāyāṃ saṃskāraviviktatāyāṃ saṃskārāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā saṃskārāsattānyā saṃskāraśūnyatānyā saṃskāraviviktatānyā saṃskārāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca saṃskārāsattā yā ca saṃskāraśūnyatā yā ca saṃskāraviviktatā yā ca saṃskārāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vijñānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vijñānaśūnyatayā pūrvāntato bodhisattvo nopaiti, vijñānaviviktatayā pūrvāntato bodhisattvo nopaiti, vijñānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vijñānāsattayāparāntato bodhisattvo nopaiti, vijñānaśūnyatayāparāntato bodhisattvo nopaiti, vijñānaviviktatayāparāntato bodhisattvo nopaiti, vijñānāsvabhāvatayāparāntato bodhisattvo nopaiti, vijñānāsattayā madhyato bodhisattvo nopaiti, vijñānaśūnyatayā madhyato bodhisattvo nopaiti, vijñānaviviktatayā madhyato bodhisattvo nopaiti, vijñānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vijñānāsattāyāṃ ca vijñānaśūnyatāyāṃ vijñānaviviktatāyāṃ vijñānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vijñānāsattānyā vijñānaśūnyatānyā vijñānaviviktatānyā vijñānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vijñānāsattā yā ca vijñānaśūnyatā yā ca vijñānaviviktatā yā ca vijñānāsvabhāvatā (ŚsP_II-1_6) yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

nāmarūpāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, nāmarūpaśūnyatayā pūrvāntato bodhisattvo nopaiti, nāmarūpaviviktatayā pūrvāntato bodhisattvo nopaiti, nāmarūpāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, nāmarūpāsattayāparāntato bodhisattvo nopaiti, nāmarūpaśūnyatayāparāntato bodhisattvo nopaiti, nāmarūpaviviktatayāparāntato bodhisattvo nopaiti, nāmarūpāsvabhāvatayāparāntato bodhisattvo nopaiti, nāmarūpāsattayā madhyato bodhisattvo nopaiti, nāmarūpaśūnyatayā madhyato bodhisattvo nopaiti, nāmarūpaviviktatayā madhyato bodhisattvo nopaiti, nāmarūpāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra nāmarūpāsattāyāṃ nāmarūpaśūnyatāyāṃ nāmarūpaviviktatāyāṃ nāmarūpāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā nāmarūpāsattānyā nāmarūpaśūnyatānyā nāmarūpaviviktatānyā nāmarūpāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca nāmarūpasattā yā ca nāmarūpaśūnyatā yā ca nāmarūpaviviktatā yā ca nāmarūpāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ṣaḍāyatanāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanaśūnyatayā pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanaviviktatayā pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, ṣaḍāyatanāsattayāparāntato bodhisattvo nopaiti, ṣaḍāyatanaśūnyatayāparāntato bodhisattvo nopaiti, ṣaḍāyatanaviviktatayāparāntato bodhisattvo nopaiti, ṣaḍāyatanāsvabhāvatayāparāntato bodhisattvo nopaiti, ṣaḍāyatanāsattayā madhyato bodhisattvo nopaiti, ṣaḍāyatanaśūnyatayā madhyato bodhisattvo nopaiti, ṣaḍāyatanaviviktatayā madhyato bodhisattvo nopaiti, ṣaḍāyatanāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra ṣaḍāyatanāsattāyāṃ ṣaḍāyatanaśūnyatāyāṃ ṣaḍāyatanaviviktatāyāṃ ṣaḍāyatanāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ṣaḍāyatanāsattānyā ṣaḍāyatanaśūnyatānyā ṣaḍāyatanaviviktatānyā ṣaḍāyatanāsvabhāvatānyo bodhisattvo 'nyaḥ (ŚsP_II-1_7) pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca ṣaḍāyatanāsattā yā ca ṣaḍāyatanaśūnyatā yā ca ṣaḍāyatanaviviktatā yā ca ṣaḍāyatanāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

sparśāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, sparśaśūnyatayā pūrvāntato bodhisattvo nopaiti, sparśaviviktatayā pūrvāntato bodhisattvo nopaiti, sparśāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, sparśāsattayāparāntato bodhisattvo nopaiti, sparśaśūnyatayāparāntato bodhisattvo nopaiti, sparśaviviktatayāparāntato bodhisattvo nopaiti, sparśāsvabhāvatayāparāntato bodhisattvo nopaiti, sparśāsattayā madhyato bodhisattvo nopaiti, sparśaśūnyatayā madhyato bodhisattvo nopaiti, sparśaviviktatayā madhyato bodhisattvo nopaiti, sparśāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra sparśāsattāyāṃ ca sparśaśūnyatāyāṃ sparśaviviktatāyāṃ sparśāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā sparśāsattānyā sparśaśūnyatānyā sparśaviviktatānyā sparśāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca sparśāsattā yā ca sparśaśūnyatā yā ca sparśaviviktatā yā ca sparśāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vedanāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vedanāśūnyatayā pūrvāntato bodhisattvo nopaiti, vedanāviviktatayā pūrvāntato bodhisattvo nopaiti, vedanāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vedanāsattayāparāntato bodhisattvo nopaiti, vedanāśūnyatayāparāntato bodhisattvo nopaiti, vedanāviviktatayāparāntato bodhisattvo nopaiti, vedanāsvabhāvatayāparāntato bodhisattvo nopaiti, vedanāsattayā madhyato bodhisattvo nopaiti, vedanāśūnyatayā madhyato bodhisattvo nopaiti, vedanāviviktatayā madhyato bodhisattvo nopaiti, vedanāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vedanāsattāyāṃ ca vedanāśūnyatāyāṃ vedanāviviktatāyāṃ vedanāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vedanāsattānyā vedanāśūnyatānyā vedanāviviktatānyā vedanāsvabhāvatānyo bodhisattvo 'nyaḥ (ŚsP_II-1_8) pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vedanāsattā yā ca vedanāśūnyatā yā ca vedanāviviktatā yā ca vedanāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

tṛṣṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, tṛṣṇāśūnyatayā pūrvāntato bodhisattvo nopaiti, tṛṣṇāviviktatayā pūrvāntato bodhisattvo nopaiti, tṛṣṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, tṛṣṇāsattayāparāntato bodhisattvo nopaiti, tṛṣṇāśūnyatayāparāntato bodhisattvo nopaiti, tṛṣṇāviviktatayāparāntato bodhisattvo nopaiti, tṛṣṇāsvabhāvatayāparāntato bodhisattvo nopaiti, tṛṣṇāsattayā madhyato bodhisattvo nopaiti, tṛṣṇāśūnyatayā madhyato bodhisattvo nopaiti, tṛṣṇāviviktatayā madhyato bodhisattvo nopaiti, tṛṣṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra tṛṣṇāsattāyāṃ ca tṛṣṇāśūnyatāyāṃ tṛṣṇāviviktatāyāṃ tṛṣṇāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā tṛṣṇāsattānyā tṛṣṇāśūnyatānyā tṛṣṇāviviktatānyā tṛṣṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tṛṣṇāsattā yā ca tṛṣṇāśūnyatā yā ca tṛṣṇāviviktatā yā ca tṛṣṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

upādānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, upādānaśūnyatayā pūrvāntato bodhisattvo nopaiti, upādānaviviktatayā pūrvāntato bodhisattvo nopaiti, upādānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, upādānāsattayāparāntato bodhisattvo nopaiti, upādānaśūnyatayāparāntato bodhisattvo nopaiti, upādānaviviktatayāparāntato bodhisattvo nopaiti, upādānāsvabhāvatayāparāntato bodhisattvo nopaiti, upādānāsattayā madhyato bodhisattvo nopaiti, upādānaśūnyatayā madhyato bodhisattvo nopaiti, upādānaviviktatayā madhyato bodhisattvo nopaiti, upādānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputropādānāsattāyām upādānaśūnyatāyām upādānaviviktatāyām upādānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā upādānāsattānyā upādānaśūnyatānyā upādānaviviktatānyā upādānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto (ŚsP_II-1_9) 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā copādānāsattā yā copādānaśūnyatā yā copādānaviviktatā yā copādānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

bhavāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti,
bhavaśūnyatayā pūrvāntato bodhisattvo nopaiti, bhavaviviktatayā pūrvāntato bodhisattvo nopaiti, bhavāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bhavāsattayāparāntato bodhisattvo nopaiti, bhavaśūnyatayāparāntato bodhisattvo nopaiti, bhavaviviktatayāparāntato bodhisattvo nopaiti, bhavāsvabhāvatayāparāntato bodhisattvo nopaiti, bhavāsattayā madhyato bodhisattvo nopaiti, bhavaśūnyatayā madhyato bodhisattvo nopaiti, bhavaviviktatayā madhyato bodhisattvo nopaiti, bhavāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bhavāsattāyāṃ ca bhavaśūnyatāyāṃ bhavaviviktatāyāṃ bhavāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā bhavāsattānyā bhavaśūnyatānyā bhavaviviktatānyā bhavāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bhavāsattā yā ca bhavaśūnyatā yā ca bhavaviviktatā yā ca bhavāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

jātyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, jātiśūnyatayā pūrvāntato bodhisattvo nopaiti, jātiviviktatayā pūrvāntato bodhisattvo nopaiti, jātyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, jātyasattayāparāntato bodhisattvo nopaiti, jātiśūnyatayāparāntato bodhisattvo nopaiti, jātiviviktatayāparāntato bodhisattvo nopaiti, jātyasvabhāvatayāparāntato bodhisattvo nopaiti, jātyasattayā madhyato bodhisattvo nopaiti, jātiśūnyatayā madhyato bodhisattvo nopaiti, jātiviviktatayā madhyato bodhisattvo nopaiti, jātyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra jātyasattāyāṃ ca jātiśūnyatāyāṃ jātiviviktatāyāṃ jātyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā jātyasattānyā jātiśūnyatānyā jātiviviktatānyājātyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy (ŚsP_II-1_10) āyuṣmañ chāradvatīputra yā ca jātyasattā yā ca jātiśūnyatā yā ca jātiviviktatā yā ca jātyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

jarāmaraṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, jarāmaraṇaśūnyatayā pūrvāntato bodhisattvo nopaiti, jarāmaraṇaviviktatayā pūrvāntato bodhisattvo nopaiti, jarāmaraṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, jarāmaraṇāsattayāparāntato bodhisattvo nopaiti, jarāmaraṇaśūnyatayāparāntato bodhisattvo nopaiti, jarāmaraṇaviviktatayāparāntato bodhisattvo nopaiti, jarāmaraṇāsvabhāvatayāparāntato bodhisattvo nopaiti, jarāmaraṇāsattayā madhyato bodhisattvo nopaiti, jarāmaraṇaśūnyatayā madhyato bodhisattvo nopaiti, jarāmaraṇaviviktatayā madhyato bodhisattvo nopaiti, jarāmaraṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra jarāmaraṇāasattāyāṃ ca jarāmaraṇaśūnyatāyāṃ jarāmaraṇaviviktatāyāṃ jarāmaraṇasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā jarāmaraṇāsattānyā jarāmaraṇaśūnyatānyā jarāmaraṇaviviktatānyā jarāmaraṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca jarāmaraṇāsattā yā ca jarāmaraṇaśūnyatā yā ca jarāmaraṇaviviktatā yā ca jarāmaraṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dānapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dānapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, dānapāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, dānapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dānapāramitāsattayāparāntato bodhisattvo nopaiti, dānapāramitāśūnyatayāparāntato bodhisattvo nopaiti, dānapāramitāviviktatayāparāntato bodhisattvo nopaiti, dānapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, dānapāramitāsattayā madhyato bodhisattvo nopaiti, dānapāramitāśūnyatayā madhyato bodhisattvo nopaiti, dānapāramitāviviktatayā madhyato bodhisattvo nopaiti, dānapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dānapāramitāsattāyāṃ dānapāramitāśūnyatāyāṃ (ŚsP_II-1_11) dānapāramitāviviktatāyāṃ dānapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dānapāramitāsattānyā dānapāramitāśūnyatānyā dānapāramitāviviktatānyā dānapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dānapāramitāsattā yā ca dānapāramitāśūnyatā yā ca dānapāramitāviviktatā yā ca dānapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

śīlapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, śīlapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, śīlapāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, śīlapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śīlapāramitāsattayāparāntato bodhisattvo nopaiti, śīlapāramitāśūnyatayāparāntato bodhisattvo nopaiti, śīlapāramitāviviktatayāparāntato bodhisattvo nopaiti, śīlapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, śīlapāramitāsattayā madhyato bodhisattvo nopaiti, śīlapāramitāśūnyatayā madhyato bodhisattvo nopaiti, śīlapāramitāviviktatayā madhyato bodhisattvo nopaiti, śīlapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śīlapāramitāsattāyāṃ śīlapāramitāśūnyatāyāṃ śīlapāramitāviviktatāyāṃ śīlapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā śīlapāramitāsattānyā śīlapāramitāśūnyatānyā śīlapāramitāviviktatānyā śīlapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śīlapāramitāsattā yā ca śīlapāramitāśūnyatā yā ca śīlapāramitāviviktatā yā ca śīlapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

kṣāntipāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, kṣāntipāramitāsattayāparāntato bodhisattvo nopaiti, kṣāntipāramitāśūnyatayāparāntato bodhisattvo nopaiti, kṣāntipāramitāviviktatayāparāntato bodhisattvo nopaiti, kṣāntipāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, (ŚsP_II-1_12) kṣāntipāramitāsattayā madhyato bodhisattvo nopaiti, kṣāntipāramitāśūnyatayā madhyato bodhisattvo nopaiti, kṣāntipāramitāviviktatayā madhyato bodhisattvo nopaiti, kṣāntipāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra kṣāntipāramitāsattāyāṃ kṣāntipāramitāśūnyatāyāṃ kṣāntipāramitāviviktatāyāṃ kṣāntipāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā kṣāntipāramitāsattānyā kṣāntipāramitāśūnyatānyā kṣāntipāramitāviviktatānyā kṣāntipāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca kṣāntipāramitāsattā yā ca kṣāntipāramitāśūnyatā yā ca kṣāntipāramitāviviktatā yā ca kṣāntipāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vīryapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vīryapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, vīryapāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, vīryapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vīryapāramitāsattayāparāntato bodhisattvo nopaiti, vīryapāramitāśūnyatayāparāntato bodhisattvo nopaiti, vīryapāramitāviviktatayāparāntato bodhisattvo nopaiti, vīryapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, vīryapāramitāsattayā madhyato bodhisattvo nopaiti, vīryapāramitāśūnyatayā madhyato bodhisattvo nopaiti, vīryapāramitāviviktatayā madhyato bodhisattvo nopaiti, vīryapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vīryapāramitāsattāyāṃ vīryapāramitāśūnyatāyāṃ vīryapāramitāviviktatāyāṃ vīryapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vīryapāramitāsattānyā vīryapāramitāśūnyatānyā vīryapāramitāviviktatānyā vīryapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vīryapāramitāsattā yā ca vīryapāramitāśūnyatā yā ca vīryapāramitāviviktatā yā ca vīryapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dhyānapāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dhyānapāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, dhyānapāramitāviviktatayā (ŚsP_II-1_13) pūrvāntato bodhisattvo nopaiti, dhyānapāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dhyānapāramitāsattayāparāntato bodhisattvo nopaiti, dhyānapāramitāśūnyatayāparāntato bodhisattvo nopaiti, dhyānapāramitāviviktatayāparāntato bodhisattvo nopaiti, dhyānapāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, dhyānapāramitāsattayā madhyato bodhisattvo nopaiti, dhyānapāramitāśūnyatayā madhyato bodhisattvo nopaiti, dhyānapāramitāviviktatayā madhyato bodhisattvo nopaiti. dhyānapāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dhyānapāramitāsattāyāṃ dhyānapāramitāśūnyatāyāṃ dhyānapāramitāviviktatāyāṃ dhyānapāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dhyānapāramitāsattānyā dhyānapāramitāśūnyatānyā dhyānapāramitāviviktatānyā dhyānapāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dhyānapāramitāsattā yā ca dhyānapāramitāśūnyatā yā ca dhyānapāramitāviviktatā yā ca dhyānapāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

prajñāpāramitāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, prajñāpāramitāśūnyatayā pūrvāntato bodhisattvo nopaiti, prajñāpāramitāviviktatayā pūrvāntato bodhisattvo nopaiti, prajñāpāramitāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, prajñāpāramitāsattayāparāntato bodhisattvo nopaiti, prajñāpāramitāśūnyatayāparāntato bodhisattvo nopaiti, prajñāpāramitāviviktatayāparāntato bodhisattvo nopaiti, prajñāpāramitāsvabhāvatayāparāntato bodhisattvo nopaiti, prajñāpāramitāsattayā madhyato bodhisattvo nopaiti, prajñāpāramitāśūnyatayā madhyato bodhisattvo nopaiti, prajñāpāramitāviviktatayā madhyato bodhisattvo nopaiti, prajñāpāramitāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra prajñāpāramitāsattāyāṃ prajñāpāramitāśūnyatāyāṃ prajñāpāramitāviviktatāyāṃ prajñāpāramitāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā prajñāpāramitāsattānyā prajñāpāramitāśūnyatānyā prajñāpāramitāviviktatānyā prajñāpāramitāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ (ŚsP_II-1_14) chāradvatīputra yā ca prajñāpāramitāsattā yā ca prajñāpāramitāśūnyatā yā ca prajñāpāramitāviviktatā yā ca prajñāpāramitāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

adhyātmaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, adhyātmaśūnyatāsattayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, adhyātmaśūnyatāsattayā madhyato bodhisattvo nopaiti, adhyātmaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, adhyātmaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, adhyātmaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrādhyātmaśūnyatāsattāyām adhyātmaśūnyatāśūnyatāyām adhyātmaśūnyatāviviktatāyām adhyātmaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyādhyātmaśūnyatāsattānyādhyātmaśūnyatāśūnyatānyādhyātmaśūnyatāviviktatānyādhyātmaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cādhyātmaśūnyatāsattā yā cādhyātmaśūnyatāśūnyatā yā cādhyātmaśūnyatāviviktatā yā cādhyātmaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

bahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bahirdhāśūnyatāsattayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, bahirdhāśūnyatāsattayā madhyato bodhisattvo nopaiti, bahirdhāśūnyatāśūnyatayā (ŚsP_II-1_15) madhyato bodhisattvo nopaiti, bahirdhāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, bahirdhāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bahirdhāśūnyatāsattāyāṃ bahirdhāśūnyatāśūnyatāyāṃ bahirdhāśūnyatāviviktatāyāṃ bahirdhāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā bahirdhāśūnyatāsattānyā bahirdhāśūnyatāśūnyatānyā bahirdhāśūnyatāviviktatānyā bahirdhāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bahirdhāśūnyatāsattā yā ca bahirdhāśūnyatāśūnyatā yā ca bahirdhāśūnyatāviviktatā yā ca bahirdhāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

adhyātmabahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsattayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsattayā madhyato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, adhyātmabahirdhāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra adhyātmabahirdhāśūnyatāsattāyām adhyātmabahirdhāśūnyatāśūnyatāyām adhyātmabahirdhāśūnyatāviviktatāyām adhyātmabahirdhāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyādhyātmabahirdhāśūnyatāsattānyādhyātmabahirdhāśūnyatāśūnyatānyādhyātmabahirdhāśūnyatāviviktatānyādhyātmabahirdhāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cādhyātmabahirdhāśūnyatāsattā yā cādhyātmabahirdhāśūnyatāśūnyatā yā cādhyātmabahirdhāśūnyatāviviktatā yā cādhyātmabahirdhāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac (ŚsP_II-1_16) ca madhyaṃ sarvam etad advayam advaidhīkāram.

śūnyatāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śūnyatāśūnyatāsattayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, śūnyatāśūnyatāsattayā madhyato bodhisattvo nopaiti, śūnyatāśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, śūnyatāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, śūnyatāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śūnyatāśūnyatāsattāyāṃ śūnyatāśūnyatāśūnyatāyāṃ śūnyatāśūnyatāviviktatāyāṃ śūnyatāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā śūnyatāśūnyatāsattānyā śūnyatāśūnyatāśūnyatānyā śūnyatāśūnyatāviviktatānyā śūnyatāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śūnyatāśūnyatāsattā yā ca śūnyatāśūnyatāśūnyatā yā ca śūnyatāśūnyatāviviktatā yā ca śūnyatāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

mahāśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, mahāśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, mahāśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, mahāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, mahāśūnyatāsattayāparāntato bodhisattvo nopaiti, mahāśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, mahāśūnyatāviviktatayāparāntato bodhisattvo nopaiti, mahāśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, mahāśūnyatāsattayā madhyato bodhisattvo nopaiti, mahāśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, mahāśūnyatāviviktatayā madhyato bodhisattvo nopaiti, mahāśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra mahāśūnyatāsattāyāṃ mahāśūnyatāśūnyatāyāṃ mahāśūnyatāviviktatāyāṃ mahāśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā mahāśūnyatāsattānyā (ŚsP_II-1_17) mahāśūnyatāśūnyatānyā mahāśūnyatāviviktatānyā mahāśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca mahāśūnyatāsattā yā ca mahāśūnyatāśūnyatā yā ca mahāśūnyatāviviktatā yā ca mahāśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

paramārthaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, paramārthaśūnyatāsattayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, paramārthaśūnyatāsattayā madhyato bodhisattvo nopaiti, paramārthaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, paramārthaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, paramārthaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra paramārthaśūnyatāsattāyāṃ paramārthaśūnyatāśūnyatāyāṃ paramārthaśūnyatāviviktatāyāṃ paramārthaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā paramārthaśūnyatāsattānyā paramārthaśūnyatāśūnyatānyā paramārthaśūnyatāviviktatānyā paramārthaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca paramārthaśūnyatāsattā yā ca paramārthaśūnyatāśūnyatā yā ca paramārthaśūnyatāviviktatā yā ca paramārthaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

saṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāsattayāparāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, saṃskṛtaśūnyatāsvabhāvatayāparāntato bodhisattvo (ŚsP_II-1_18) nopaiti, saṃskṛtaśūnyatāsattayā madhyato bodhisattvo nopaiti, saṃskṛtaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, saṃskṛtaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, saṃskṛtaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra saṃskṛtaśūnyatāsattāyāṃ saṃskṛtaśūnyatāśūnyatāyāṃ saṃskṛtaśūnyatāviviktatāyāṃ saṃskṛtaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā saṃskṛtaśūnyatāsattānyā saṃskṛtaśūnyatāśūnyatānyā saṃskṛtaśūnyatāviviktatānyā saṃskṛtaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca saṃskṛtaśūnyatāsattā yā ca saṃskṛtaśūnyatāśūnyatā yā ca saṃskṛtaśūnyatāviviktatā yā ca saṃskṛtaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

asaṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, asaṃskṛta śūnyatāsattayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsattayā madhyato bodhisattvo nopaiti, asaṃskṛtaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, asaṃskṛtaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, asaṃskṛtaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāsaṃskṛtaśūnyatāsattāyām asaṃskṛtaśūnyatāśūnyatāyām asaṃskṛtaśūnyatāviviktatāyām asaṃskṛtaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāsaṃskṛtaśūnyatāsattānyāsaṃskṛtaśūnyatāśūnyatānyāsaṃskṛtaśūnyatāviviktatānyāsaṃskṛtaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāsaṃskṛtaśūnyatāsattā yā cāsaṃskṛtaśūnyatāśūnyatā yā cāsaṃskṛtaśūnyatāviviktatā yā cāsaṃskṛtaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam (ŚsP_II-1_19) advaidhīkāram.

atyantaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, atyantaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti. atyantaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, atyantaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, atyantaśūnyatāsattayāparāntato bodhisattvo nopaiti, atyantaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, atyantaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, atyantaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, atyantaśūnyatāsattayā madhyato bodhisattvo nopaiti, atyantaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, atyantaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, atyantaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrātyantaśūnyatāsattāyām atyantaśūnyatāśūnyatāyām atyantaśūnyatāviviktatāyām atyantaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyātyantaśūnyatāsattānyātyantaśūnyatāśūnyatānyātyantaśūnyatāviviktatānyātyantaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cātyantaśūnyatāsattā yā cātyantaśūnyatāśūnyatā yā cātyantaśūnyatāviviktatā yā cātyantaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anavarāgraśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anavarāgraśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, anavarāgraśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, anavarāgraśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti. anavarāgraśūnyatāsattayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāśūnyatayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāviviktatayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti. anavarāgraśūnyatāsattayā madhyato bodhisattvo nopaiti. anavarāgraśūnyatāśūnyatayā madhyato bodhisattvo nopaiti. anavarāgraśūnyatāviviktatayā madhyato bodhisattvo nopaiti. anavarāgraśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānavarāgraśūnyatāsattāyām anavarāgraśūnyatāśūnyatāyām anavarāgraśūnyatāviviktatāyām anavarāgraśūnyatāśūnyatānyānavarāgraśūnyatāviviktatānyānavarāgraśūnyatāsvabhāvatānyo (ŚsP_II-1_20) bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānavarāgraśūnyatāsattā yā cānavarāgraśūnyatāśūnyatā yā cānavarāgraśūnyatāviviktatā yā cānavarāgraśunyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anavakāraśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anavakāraśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, anavakāraśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, anavakāraśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, anavakāra śūnyatāsattayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāviviktatayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, anavakāraśūnyatāsattayā madhyato bodhisattvo nopaiti, anavakāraśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, anavakāraśūnyatāviviktatayā madhyato bodhisattvo nopaiti, anavakāraśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānavakāraśūnyatāsattāyām anavakāraśūnyatāśūnyatāyām anavakāraśūnyatāviviktatāyām anavakāraśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyānavakāraśūnyatāsattānyānavakāraśūnyatāśūnyatānyānavakāraśūnyatāviviktatānyānavakāraśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānavakāraśūnyatāsattā yā cānavakāraśūnyatāśūnyatā yā cānavakāraśūnyatāviviktatā yā cānavakāraśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

prakṛtiśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, prakṛtiśūnyatāsattayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāviviktatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsattvo (ŚsP_II-1_21) nopaiti, prakṛtiśūnyatāviviktatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, prakṛtiśūnyatāsattayā madhyato bodhisattvo nopaiti, prakṛtiśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, prakṛtiśūnyatāviviktatayā madhyato bodhisattvo nopaiti, prakṛtiśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra prakṛtiśūnyatāsattāyāṃ prakṛtiśūnyatāśūnyatāyāṃ prakṛtiśūnyatāviviktatāyāṃ prakṛtiśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā prakṛtiśūnyatāsattānyā prakṛtiśūnyatāśūnyatānyā prakṛtiśūnyatāviviktatānyā prakṛtiśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca prakṛtiśūnyatāsattā yā ca prakṛtiśūnyatāśūnyatā yā ca prakṛtiśūnyatāviviktatā yā ca prakṛtiśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

sarvadharmaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsattayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, sarvadharmaśūnyatāsattayā madhyato bodhisattvo nopaiti, sarvadharmaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, sarvadharmaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, sarvadharmaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra sarvadharmaśūnyatāsattāyāṃ sarvadharmaśūnyatāśūnyatāyāṃ sarvadharmaśūnyatāviviktatāyāṃ sarvadharmaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā sarvadharmaśūnyatāsattānyā sarvadharmaśūnyatāśūnyatānyā sarvadharmaśūnyatāviviktatānyā sarvadharmaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca sarvadharmaśūnyatāsattā yā ca sarvadharmaśūnyatāśūnyatā yā ca sarvadharmaśūnyatāviviktatā yā ca sarvadharmaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca (ŚsP_II-1_22) pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

svalakṣaṇaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsattayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsattayā madhyato bodhisattvo nopaiti, svalakṣaṇaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, svalakṣaṇaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, svalakṣaṇaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra svalakṣaṇaśūnyatāsattāyāṃ svalakṣaṇaśūnyatāśūnyatāyāṃ svalakṣaṇaśūnyatāviviktatāyāṃ svalakṣaṇaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā svalakṣaṇaśūnyatāsattānyā svalakṣaṇaśūnyatāśūnyatānyā svalakṣaṇaśūnyatāviviktatānyā svalakṣaṇaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca svalakṣaṇaśūnyatāsattā yā ca svalakṣaṇaśūnyatāśūnyatā yā ca svalakṣaṇaśūnyatāviviktatā yā ca svalakṣaṇaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anupalambhaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, anupalambhaśūnyatāsattayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, anupalambhaśūnyatāsattayā madhyato bodhisattvo nopaiti, anupalambhaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, anupalambhaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, anupalambhaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānupalambhaśūnyatāsattāyām (ŚsP_II-1_23) anupalambhaśūnyatāśūnyatāyām anupalambhaśūnyatāviviktatāyām anupalambhaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyānupalambhaśūnyatāsattānyānupalambhaśūnyatāśūnyatānyānupalambhaśūnyatāviviktatānyānupalambhaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānupalambhaśūnyatāsattā yā cānupalambhaśūnyatāśūnyatā yā cānupalambhaśūnyatāviviktatā yā cānupalambhaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abhāvaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, abhāvaśūnyatāsattayāparāntato bodhisattvo nopaiti, abhāvaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, abhāvaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, abhāvaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti. abhāvaśūnyatāsattayā madhyato bodhisattvo nopaiti, abhāvaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, abhāvaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, abhāvaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābhāvaśūnyatāsattāyāṃ abhāvaśūnyatāśūnyatāyāṃ abhāvaśūnyatāviviktatāyāṃ abhāvaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābhāvaśūnyatāsattānyābhāvaśūnyatāśūnyatānyābhāvaśūnyatāviviktatānyābhāvaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhāvaśūnyatāsattā yā cābhāvaśūnyatāśūnyatā yā cābhāvaśūnyatāviviktatā yā cābhāvaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

svabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, svabhāvaśūnyatāsattayāparāntato bodhisattvo nopaiti, svabhāvaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, svabhāvaśūnyatāviviktatayāparāntato bodhiśūnyatayā (ŚsP_II-1_24) madhyato bodhisattvo nopaiti, svabhāvaśūnyatāviviktatayā madhyato bodhisattvo nopaiti, svabhāvaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra svabhāvaśūnyatāsattāyāṃ svabhāvaśūnyatāśūnyatāyāṃ svabhāvaśūnyatāviviktatāyāṃ svabhāvaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā svabhāvaśūnyatāsattānyā svabhāvaśūnyatāśūnyatānyā svabhāvaśūnyatāviviktatānyā svabhāvaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca svabhāvaśūnyatāsattā yā ca svabhāvaśūnyatāśūnyatā yā ca svabhāvaśūnyatāviviktatā yā ca svabhāvaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abhāvasvabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāśūnyatayā pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāviviktatayā pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsattayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāśūnyatayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāviviktatayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsvabhāvatayāparāntato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāsattayā madhyato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāśūnyatayā madhyato bodhisattvo nopaiti, abhāvasvabhāvaśūnyatāviviktatayā madhyato bodhisattvo nopaiti. abhāvasvabhāvaśūnyatāsvabhāvatayā madhyato bodhisattvo nopaiti, tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābhāvasvabhāvaśūnyatāsattāyām abhāvasvabhāvaśūnyatāśūnyatāyām abhāvasvabhāvaśūnyatāviviktatāyām abhāvasvabhāvaśūnyatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābhāvasvabhāvaśūnyatāsattānyābhāvasvabhāvaśūnyatāśūnyatānyābhāvasvabhāvaśūnyatāviviktatānyābhāvasvabhāvaśūnyatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhāvasvabhāvaśūnyatāsattā yā cābhāvasvabhāvaśūnyatāśūnyatā yā cābhāvasvabhāvaśūnyatāviviktatā yā cābhāvasvabhāvaśūnyatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad (ŚsP_II-1_25) advayam advaidhīkāram.

smṛtyupasthānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, smṛtyupasthānaśūnyatayā pūrvāntato bodhisattvo nopaiti, smṛtyupasthānaviviktatayā pūrvāntato bodhisattvo nopaiti, smṛtyupasthānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, smṛtyupasthānāsattayāparāntato bodhisattvo nopaiti, smṛtyupasthānaśūnyatayāparāntato bodhisattvo nopaiti, smṛtyupasthānaviviktatayāparāntato bodhisattvo nopaiti, smṛtyupasthānāsvabhāvatayāparāntato bodhisattvo nopaiti, smṛtyupasthānāsattayā madhyato bodhisattvo nopaiti, smṛtyupasthānaśūnyatayā madhyato bodhisattvo nopaiti, smṛtyupasthānaviviktatayā madhyato bodhisattvo nopaiti, smṛtyupasthānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra smṛtyupasthānāsattāyāṃ smṛtyupasthānaśūnyatāyāṃ smṛtyupasthānaviviktatāyāṃ smṛtyupasthānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā smṛtyupasthānāsattānyā smṛtyupasthānaśūnyatānyā smṛtyupasthānaviviktatānyā smṛtyupasthānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca smṛtyupasthānāsattā yā ca smṛtyupasthānaśūnyatā yā ca smṛtyupasthānaviviktatā yā ca smṛtyupasthānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

samyakprahāṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, samyakprahāṇaśūnyatayā pūrvāntato bodhisattvo nopaiti, samyakprahāṇaviviktatayā pūrvāntato bodhisattvo nopaiti, samyakprahāṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, samyakprahāṇāsattayāparāntato bodhisattvo nopaiti, samyakprahāṇaśūnyatayāparāntato bodhisattvo nopaiti, samyakprahāṇaviviktatayāparāntato bodhisattvo nopaiti, samyakprahāṇāsvabhāvatayāparāntato bodhisattvo nopaiti, samyakprahāṇāsattayā madhyato bodhisattvo nopaiti, samyakprahāṇaśūnyatayā madhyato bodhisattvo nopaiti, samyakprahāṇaviviktatayā madhyato bodhisattvo nopaiti, samyakprahāṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra samyakprahāṇāsattāyāṃ samyakprahāṇaśūnyatāyāṃ samyakprahāṇaviviktatāyāṃ samyakprahāṇāsvabhāvatāyāṃ (ŚsP_II-1_26) pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā samyakprahāṇāsattānyā samyakprahāṇaśūnyatānyā samyakprahāṇaviviktatānyā samyakprahāṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca samyakprahāṇāsattā yā ca samyakprahāṇaśūnyatā yā ca samyakprahāṇaviviktatā yā ca samyakprahāṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ṛddhipādāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ṛddhipādaśūnyatayā pūrvāntato bodhisattvo nopaiti, ṛddhipādaviviktatayā pūrvāntato bodhisattvo nopaiti, ṛddhipādāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, ṛddhipādāsattayāparāntato bodhisattvo nopaiti, ṛddhipādaśūnyatayāparāntato bodhisattvo nopaiti, ṛddhipādaviviktatayāparāntato bodhisattvo nopaiti. ṛddhipādāsvabhāvatayāparāntato bodhisattvo nopaiti, ṛddhipādāsattayā madhyato bodhisattvo nopaiti, ṛddhipādaśūnyatayā madhyato bodhisattvo nopaiti, ṛddhipādaviviktatayā madhyato bodhisattvo nopaiti, ṛddhipādāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrarddhipādāsattāyām ṛddhipādaśūnyatāyām ṛddhipādaviviktatāyām ṛddhipādāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ṛddhipādāsattānyā ṛddhipādaśūnyatānyā ṛddhipādaviviktatānyā ṛddhipādāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā carddhipādāsattā yā carddhipādaśūnyatā yā carddhipādaviviktatā yā carddhipādāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

indriyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, indriyaśūnyatayā pūrvāntato bodhisattvo nopaiti, indriyaviviktatayā pūrvāntato bodhisattvo nopaiti, indriyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, indriyāsattayāparāntato bodhisattvo nopaiti, indriyaśūnyatayāparāntato bodhisattvo nopaiti, indriyaviviktatayāparāntato bodhisattvo nopaiti, indriyāsvabhāvatayāparāntato bodhisattvo nopaiti, indriyāsattayā madhyato bodhisattvo nopaiti, indriyaśūnyatayā madhyato bodhisattvo nopaiti, indriyaviviktatayā madhyato bodhisattvo nopaiti, indriyāsvabhāvatayā (ŚsP_II-1_27) madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrendriyāsattāyām indriyaśūnyatāyām indriyaviviktatāyām indriyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā indriyāsattānyā indriyaśūnyatānyā indriyaviviktatānyā indriyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cendriyāsattā yā cendriyaśūnyatā yā cendriyaviviktatā yā cendriyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

balāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, balaśūnyatayā pūrvāntato bodhisattvo nopaiti, balaviviktatayā pūrvāntato bodhisattvo nopaiti, balāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, balāsattayāparāntato bodhisattvo nopaiti, balaśūnyatayāparāntato bodhisattvo nopaiti, balaviviktatayāparāntato bodhisattvo nopaiti, balāsvabhāvatayāparāntato bodhisattvo nopaiti, balāsattayā madhyato bodhisattvo nopaiti, balaśūnyatayā madhyato bodhisattvo nopaiti, balaviviktatayā madhyato bodhisattvo nopaiti, balāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra balāsattāyāṃ balaśūnyatāyāṃ balaviviktatāyāṃ balāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā balāsattānyā balaśūnyatānyā balaviviktatānyā balāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca balāsattā yā ca balaśūnyatā yā ca balaviviktatā yā ca balāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

bodhyaṅgāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, bodhyaṅgaśūnyatayā pūrvāntato bodhisattvo nopaiti, bodhyaṅgaviviktatayā pūrvāntato bodhisattvo nopaiti, bodhyaṅgāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bodhyaṅgāsattayāparāntato bodhisattvo nopaiti, bodhyaṅgaśūnyatayāparāntato bodhisattvo nopaiti, bodhyaṅgaviviktatayāparāntato bodhisattvo nopaiti, bodhyaṅgāsvabhāvatayāparāntato bodhisattvo nopaiti, bodhyaṅgāsattayā madhyato bodhisattvo nopaiti, bodhyaṅgaśūnyatayā madhyato bodhisattvo nopaiti, bodhyaṅgaviviktatayā madhyato bodhisattvo nopaiti, bodhyaṅgāsvabhāvatayā madhyato bodhisattvo nopaiti. (ŚsP_II-1_28) tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bodhyaṅgāsattāyāṃ bodhyaṅgaśūnyatāyāṃ bodhyaṅgaviviktatāyāṃ bodhyaṅgāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā bodhyaṅgāsattānyā bodhyaṅgaśūnyatānyā bodhyaṅgaviviktatānyā bodhyaṅgāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bodhyaṅgāsattā yā ca bodhyaṅgaśūnyatā yā ca bodhyaṅgaviviktatā yā ca bodhyaṅgāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

āryāṣṭāṅgamārgāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaśūnyatayā pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaviviktatayā pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsattayāparāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaśūnyatayāparāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgaviviktatayāparāntato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsvabhāvatayāparāntato bodhisattvo nopaiti, āryāstāṅgamārgāsattayā madhyato bodhisattvo nopaiti, āryāstāṅgamārgaśūnyatayā madhyato bodhisattvo nopaiti, āryāṣṭāṅgamārgaviviktatayā madhyato bodhisattvo nopaiti, āryāṣṭāṅgamārgāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra āryāṣṭāṅgamārgāsattāyām āryāṣṭāṅgamārgaśūnyatāyām āryāṣṭāṅgamārgaviviktatāyām āryāṣṭāṅgamārgāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā āryāṣṭāṅgamārgāsattānyā āryāṣṭāṅgamārgaśūnyatānyā āryāṣṭāṅgamārgaviviktatānyā āryāṣṭāṅgamārgāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāryāṣṭāṅgamārgāsattā yā cāryaṣṭāṅgamārgaśūnyatā yā cāryāṣṭāṅgamārgaviviktatā yā cāryāṣṭāṅgamārgāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

āryasatyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, āryasatyaśūnyatayā pūrvāntato bodhisattvo nopaiti, āryasatyaviviktatayā pūrvāntato bodhisattvo nopaiti, āryasatyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, āryasatyāsattayāparāntato bodhisattvo (ŚsP_II-1_29) nopaiti, āryasatyaśūnyatayāparāntato bodhisattvo nopaiti, āryasatyaviviktatayāparāntato bodhisattvo nopaiti, āryasatyāsvabhāvatayāparāntato bodhisattvo nopaiti, āryasatyāsattayā madhyato bodhisattvo nopaiti, āryasatyaśūnyatayā madhyato bodhisattvo nopaiti, āryasatyaviviktatayā madhyato bodhisattvo nopaiti, āryasatyāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāryasatyāsattāyām āryasatyaśūnyatāyām āryasatyaviviktatāyām āryasatyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāryasatyāsattānyāryasatyaśūnyatānyāryasatyaviviktatānyāryasatyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāryasatyāsattā yā cāryasatyaśūnyatā yā cāryasatyaviviktatā yā cāryasatyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dhyānāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dhyānaśūnyatayā pūrvāntato bodhisattvo nopaiti, dhyānaviviktatayā pūrvāntato bodhisattvo nopaiti, dhyānāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dhyānāsattayāparāntato bodhisattvo nopaiti, dhyānaśūnyatayāparāntato bodhisattvo nopaiti, dhyānaviviktatayāparāntato bodhisattvo nopaiti, dhyānāsvabhāvatayāparāntato bodhisattvo nopaiti, dhyānāsattayā madhyato bodhisattvo nopaiti, dhyānaśūnyatayā madhyato bodhisattvo nopaiti, dhyānaviviktatayā madhyato bodhisattvo nopaiti, dhyānāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dhyānāsattāyāṃ dhyānaśūnyatāyāṃ dhyānaviviktatāyāṃ dhyānāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dhyānāsattānyā dhyānaśūnyatānyā dhyānaviviktatānyā dhyānāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dhyānāsattā yā ca dhyānaśūnyatā yā ca dhyānaviviktatā yā ca dhyānāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

apramāṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, apramāṇaśūnyatayā pūrvāntato bodhisattvo nopaiti, apramānaviviktatayā (ŚsP_II-1_30) pūrvāntato bodhisattvo nopaiti, apramāṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, apramāṇāsattayāparāntato bodhisattvo nopaiti, apramāṇaśūnyatayāparāntato bodhisattvo nopaiti, apramāṇaviviktatayāparāntato bodhisattvo nopaiti, apramāṇāsvabhāvatayāparāntato bodhisattvo nopaiti, apramāṇāsattayā madhyato bodhisattvo nopaiti, apramāṇaśūnyatayā madhyato bodhisattvo nopaiti, apramāṇaviviktatayā madhyato bodhisattvo nopaiti, apramāṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāpramāṇāsattāyām apramāṇaśūnyatāyām apramāṇaviviktatāyām apramāṇāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāpramāṇāsattānyāpramāṇaśūnyatānyāpramāṇaviviktatānyāpramāṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāpramāṇāsattā yā cāpramāṇaśūnyatā yā cāpramāṇaviviktatā yā cāpramāṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

ārūpyasamāpattyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattiśūnyatayā pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattiviviktatayā pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, ārūpyasamāpattyasattayāparāntato bodhisattvo nopaiti, ārūpyasamāpattiśūnyatayāparāntato bodhisattvo nopaiti, ārūpyasamāpattiviviktatayāparāntato bodhisattvo nopaiti, ārūpyasamāpattyasvabhāvatayāparāntato bodhisattvo nopaiti, ārūpyasamāpattyasattayā madhyato bodhisattvo nopaiti, ārūpyasamāpattiśūnyatayā madhyato bodhisattvo nopaiti, ārūpyasamāpattiviviktatayā madhyato bodhisattvo nopaiti, ārūpyasamāpattyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrārūpyasamāpattyasattāyām ārūpyasamāpattiśūnyatāyām ārūpyasamāpatti viviktatāyām ārūpyasamāpattyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā ārūpyasamāpattyasattānyā ārūpyasamāpattiśūnyatānyā ārūpyasamāpattiviviktatānyā ārūpyasamāpattyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cārūpyasamāpattyasattā yā cārūpyasamāpattiśūnyatā yā cārūpyasamāpattiviviktatā (ŚsP_II-1_31) yā cārūpyasamāpattyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vimokṣāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vimokṣaśūnyatayā pūrvāntato bodhisattvo nopaiti. vimokṣaviviktatayā pūrvāntato bodhisattvo nopaiti, vimokṣāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vimokṣāsattayāparāntato bodhisattvo nopaiti, vimokṣaśūnyatayāparāntato bodhisattvo nopaiti, vimokṣaviviktatayāparāntato bodhisattvo nopaiti, vimokṣāsvabhāvatayāparāntato bodhisattvo nopaiti, vimokṣāsattayā madhyato bodhisattvo nopaiti, vimokṣaśūnyatayā madhyato bodhisattvo nopaiti, vimokṣaviviktatayā madhyato bodhisattvo nopaiti, vimokṣāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vimokṣāsattāyāṃ vimokṣaśūnyatāyāṃ vimokṣaviviktatāyāṃ vimokṣāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vimokṣāsattānyā vimokṣaśūnyatānyā vimokṣaviviktatānyā vimokṣāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vimokṣāsattā yā ca vimokṣaśūnyatā yā ca vimokṣaviviktatā yā ca vimokṣāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anupūrvavihārasamāpattyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiśūnyatayā pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiviviktatayā pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasattayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiśūnyatayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattiviviktatayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasvabhāvatayāparāntato bodhisattvo nopaiti, anupūrvavihārasamāpattyasattayā madhyato bodhisattvo nopaiti, anupūrvavihārasamāpattiśūnyatayā madhyato bodhisattvo nopaiti, anupūrvavihārasamāpattiviviktatayā madhyato bodhisattvo nopaiti, anupūrvavihārasamāpattyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrānupūrvavihārasamāpattyasattāyām anupūrvavihārasamāpattiśūnyatāyām anupūrvavihārasamāpattiviviktatāyām anupūrvavihārasamāpattyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta (ŚsP_II-1_32) upalabhyate na madhyam upalabhyate. na cānyānupūrvavihārasamāpattyasattānyānupūrvavihārasamāpattiśūnyatānyānupūrvavihārasamāpattiviviktatānyānupūrvavihārasamāpattyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cānupūrvavihārasamāpattyasattā yā cānupūrvavihārasamāpattiśūnyatā yā cānupūrvavihārasamāpattiviviktatā yā cānupūrvavihārasamāpattyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

śūnyatānimittāpraṇihitavimokṣamukhāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayā pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaviviktatayā pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsattayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaviviktatayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatayāparāntato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsattayā madhyato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaśūnyatayā madhyato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhaviviktatayā madhyato bodhisattvo nopaiti, śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śūnyatānimittāpraṇihitavimokṣamukhāsattāyāṃ śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhaviviktatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā śūnyatānimittāpraṇihitavimokṣamukhāsattānyā śūnyatānimittāpraṇihitavimokṣamukhaśūnyatānyā śūnyatānimittāpraṇihitavimokṣamukhaviviktatānyā śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śūnyatānimittāpraṇihitavimokṣamukhāsattā yā ca śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā yā ca śūnyatānimittāpraṇihitavimokṣamukhaviviktatā yā ca (ŚsP_II-1_33) śūnyatānimittāpraṇihitavimokṣamukhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

abhijñāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, abhijñāśūnyatayā pūrvāntato bodhisattvo nopaiti, abhijñāviviktatayā pūrvāntato bodhisattvo nopaiti, abhijñāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, abhijñāsattayāparāntato bodhisattvo nopaiti, abhijñāśūnyatayāparāntato bodhisattvo nopaiti, abhijñāviviktatayāparāntato bodhisattvo nopaiti, abhijñāsvabhāvatayāparāntato bodhisattvo nopaiti, abhijnāsattayā madhyato bodhisattvo nopaiti, abhijñāśūnyatayā madhyato bodhisattvo nopaiti, abhijñāviviktatayā madhyato bodhisattvo nopaiti, abhijñāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrābhijñāsattāyām abhijñāśūnyatāyām abhijñāviviktatāyām abhijñāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyābhijñāsattānyābhijñāśūnyatānyābhijñāviviktatānyābhijñāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhijñāsattā yā cābhijñāśūnyatā yā cābhijñāviviktatā yā cābhijñāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

samādhyasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, samādhiśūnyatayā pūrvāntato bodhisattvo nopaiti, samādhiviviktatayā pūrvāntato bodhisattvo nopaiti, samādhyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, samādhyasattayāparāntato bodhisattvo nopaiti, samādhiśūnyatayāparāntato bodhisattvo nopaiti, samādhiviviktatayāparāntato bodhisattvo nopaiti, samādhyasvabhāvatayāparāntato bodhisattvo nopaiti, samādhyasattayā madhyato bodhisattvo nopaiti, samādhiśūnyatayā madhyato bodhisattvo nopaiti, samādhiviviktatayā madhyato bodhisattvo nopaiti, samādhyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra samādhyasattāyāṃ samādhiśūnyatāyāṃ samādhiviviktatāyāṃ samādhyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā samādhyasattānyā samādhiśūnyatānyā samādhiviviktatānyā samādhyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto (ŚsP_II-1_34) 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca samādhyasattā yā ca samādhiśūnyatā yā ca samādhiviviktatā yā ca samādhyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

dhāraṇīmukhāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhaśūnyatayā pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhaviviktatayā pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, dhāraṇīmukhāsattayāparāntato bodhisattvo nopaiti, dhāraṇīmukhaśūnyatayāparāntato bodhisattvo nopaiti, dhāraṇīmukhaviviktatayāparāntato bodhisattvo nopaiti, dhāraṇīmukhāsvabhāvatayāparāntato bodhisattvo nopaiti, dhāraṇīmukhāsattayā madhyato bodhisattvo nopaiti, dhāraṇīmukhaśūnyatayā madhyato bodhisattvo nopaiti, dhāraṇīmukhaviviktatayā madhyato bodhisattvo nopaiti, dhāraṇīmukhāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dhāraṇīmukhāsattāyāṃ dhāraṇīmukhaśūnyatāyāṃ dhāraṇīmukhaviviktatāyāṃ dhāraṇīmukhāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā dhāraṇīmukhāsattānyā dhāraṇīmukhaśūnyatānyā dhāraṇīmukhaviviktatānyā dhāraṇīmukhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dhāraṇīmukhāsattā yā ca dhāraṇīmukhaśūnyatā yā ca dhāraṇīmukhaviviktatā yā ca dhāraṇīmukhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

tathāgatabalāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, tathāgatabalaśūnyatayā pūrvāntato bodhisattvo nopaiti, tathāgatabalaviviktatayā pūrvāntato bodhisattvo nopaiti, tathāgatabalāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, tathāgatabalāsattayāparāntato bodhisattvo nopaiti, tathāgatabalaśūnyatayāparāntato bodhisattvo nopaiti, tathāgatabalaviviktatayāparāntato bodhisattvo nopaiti, tathāgatabalāsvabhāvatayāparāntato bodhisattvo nopaiti, tathāgatabalāsattayā madhyato bodhisattvo nopaiti, tathāgatabalaśūnyatayā madhyato bodhisattvo nopaiti, tathāgatabalaviviktatayā madhyato bodhisattvo nopaiti, tathāgatabalāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ (ŚsP_II-1_35) chāradvatīputra tathāgatabalāsattāyāṃ tathāgatabalaśūnyatāyāṃ tathāgatabalaviviktatāyāṃ tathāgatabalāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā tathāgatabalāsattānyā tathāgatabalaśūnyatānyā tathāgatabalaviviktatānyā tathāgatabalāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tathāgatabalāsattā yā ca tathāgatabalaśūnyatā yā ca tathāgatabalaviviktatā yā ca tathāgatabalāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

vaiśāradyāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, vaiśāradyaśūnyatayā pūrvāntato bodhisattvo nopaiti, vaiśāradyaviviktatayā pūrvāntato bodhisattvo nopaiti, vaiśāradyāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, vaiśāradyāsattayāparāntato bodhisattvo nopaiti, vaiśāradyaśūnyatayāparāntato bodhisattvo nopaiti, vaiśāradyaviviktatayāparāntato bodhisattvo nopaiti, vaiśāradyāsvabhāvatayāparāntato bodhisattvo nopaiti, vaiśāradyāsattayā madhyato bodhisattvo nopaiti, vaiśāradyaśūnyatayā madhyato bodhisattvo nopaiti, vaiśāradyaviviktatayā madhyato bodhisattvo nopaiti, vaiśāradyāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra vaiśāradyāsattāyāṃ vaiśāradyaśūnyatāyāṃ vaiśāradyaviviktatāyāṃ vaiśāradyāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā vaiśāradyāsattānyā vaiśāradyaśūnyatānyā vaiśāradyaviviktatānyā vaiśāradyāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca vaiśāradyāsattā yā ca vaiśāradyaśūnyatā yā ca vaiśāradyaviviktatā yā ca vaiśāradyāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

pratisaṃvidasattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, pratisaṃvidśūnyatayā pūrvāntato bodhisattvo nopaiti, pratisaṃvidviviktatayā pūrvāntato bodhisattvo nopaiti, pratisaṃvidasvabhāvatayā pūrvāntato bodhisattvo nopaiti, pratisaṃvidasattayāparāntato bodhisattvo nopaiti, pratisaṃvidśūnyatayāparāntato bodhisattvo nopaiti, pratisaṃvidviviktatayāparāntato bodhisattvo nopaiti, pratisaṃvidasvabhāvatayāparāntato bodhisattvo nopaiti, pratisaṃvidasattayā madhyato (ŚsP_II-1_36) bodhisattvo nopaiti, pratisaṃvidśūnyatayā madhyato bodhisattvo nopaiti, pratisaṃvidviviktatayā madhyato bodhisattvo nopaiti, pratisaṃvidasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra pratisaṃvidasattāyāṃ pratisaṃvidśūnyatāyāṃ pratisaṃvidviviktatāyāṃ pratisaṃvidasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā pratisaṃvidasattānyā pratisaṃvidśūnyatānyā pratisaṃvidviviktatānyā pratisaṃvidasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca pratisaṃvidasattā yā ca pratisaṃvidśūnyatā yā ca pratisaṃvidviviktatā yā ca pratisaṃvidasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

mahākaruṇāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti, mahākaruṇāśūnyatayā pūrvāntato bodhisattvo nopaiti, mahākaruṇāviviktatayā pūrvāntato bodhisattvo nopaiti, mahākaruṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, mahākaruṇāsattayāparāntato bodhisattvo nopaiti, mahākaruṇāśūnyatayāparāntato bodhisattvo nopaiti, mahākaruṇāviviktatayāparāntato bodhisattvo nopaiti, mahākaruṇāsvabhāvatayāparāntato bodhisattvo nopaiti, mahākaruṇāsattayā madhyato bodhisattvo nopaiti, mahākaruṇāśūnyatayā madhyato bodhisattvo nopaiti, mahākaruṇāviviktatayā madhyato bodhisattvo nopaiti, mahākaruṇāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra mahākaruṇāsattāyāṃ mahākaruṇāśūnyatāyāṃ mahākaruṇāviviktatāyāṃ mahākaruṇāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyā mahākaruṇāsattānyā mahākaruṇāśūnyatānyā mahākaruṇāviviktatānyā mahākaruṇāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca mahākaruṇāsattā yā ca mahākaruṇāśūnyatā yā ca mahākaruṇāviviktatā yā ca mahākaruṇāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

āveṇikabuddhadharmāsattayāyuṣmañ chāradvatīputra pūrvāntato bodhisattvo nopaiti. āveṇikabuddhadharmaśūnyatayā pūrvāntato bodhisattvo nopaiti, āveṇikabuddhadharmaviviktatayā pūrvāntato bodhisattvo nopaiti, (ŚsP_II-1_37) āveṇikabuddhadharmāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, āveṇikabuddhadharmāsattayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmaśūnyatayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmaviviktatayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmāsvabhāvatayāparāntato bodhisattvo nopaiti, āveṇikabuddhadharmāsattayā madhyato bodhisattvo nopaiti, āveṇikabuddhadharmaśūnyatayā madhyato bodhisattvo nopaiti, āveṇikabuddhadharmaviviktatayā madhyato bodhisattvo nopaiti, āveṇikabuddhadharmāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrāveṇikabuddhadharmāsattāyām āveṇikabuddhadharmaśūnyatāyām āveṇikabuddhadharmaviviktatāyām āveṇikabuddhadharmāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. na cānyāveṇikabuddhadharmāsattānyāveṇikabuddhadharmaśūnyatānyāveṇikabuddhadharmaviviktatānyāveṇikabuddhadharmāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cāveṇikabuddhadharmāsattā yā cāveṇikabuddhadharmaśūnyatā yā cāveṇikabuddhadharmaviviktatā yā cāveṇikabuddhadharmāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra dharmadhātvasattayā pūrvāntato bodhisattvo nopaiti, dharmadhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, dharmadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, dharmadhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, dharmadhātvasattayāparāntato bodhisattvo nopaiti, dharmadhātuśūnyatayāparāntato bodhisattvo nopaiti, dharmadhātuviviktatayāparāntato bodhisattvo nopaiti, dharmadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, dharmadhātvasattayā madhyato bodhisattvo nopaiti, dharmadhātuśūnyatayā madhyato bodhisattvo nopaiti, dharmadhātuviviktatayā madhyato bodhisattvo nopaiti, dharmadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra dharmadhātvasattāyāṃ dharmadhātuśūnyatāyāṃ dharmadhātuviviktatāyāṃ dharmadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā dharmadhātvasattānyā dharmadhātvśūnyatānyā dharmadhātuviviktānyā dharmadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto (ŚsP_II-1_38) 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca dharmadhātvasattā ya ca dharmadhātuśūnyatā yā ca dharmadhātuviviktatā yā ca dharmadhātvasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra tathatāsattayā pūrvāntato bodhisattvo nopaiti, tathatāśūnyatayā pūrvāntato bodhisattvo nopaiti, tathatāviviktatayā pūrvāntato bodhisattvo nopaiti, tathatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, tathatāsattayāparāntato bodhisattvo nopaiti, tathatāśūnyatayāparāntato bodhisattvo nopaiti, tathatāviviktatayāparāntato bodhisattvo nopaiti, tathatāsvabhāvatayāparāntato bodhisattvo nopaiti, tathatāsattayā madhyato bodhisattvo nopaiti, tathatāśūnyatayā madhyato bodhisattvo nopaiti, tathatāviviktatayā madhyato bodhisattvo nopaiti, tathatāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra tathatāsattāyāṃ tathatāśūnyatāyāṃ tathatāviviktatāyāṃ tathatāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā tathatāsattānyā tathatāśūnyatānyā tathatāviviktānyā tathatāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca tathatāsattā yā ca tathatāśūnyatā yā ca tathatāviviktatā yā ca tathatāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra bhūtakoṭyasattayā pūrvāntato bodhisattvo nopaiti, bhūtakoṭiśūnyatayā pūrvāntato bodhisattvo nopaiti, bhūtakoṭiviviktatayā pūrvāntato bodhisattvo nopaiti, bhūtakoṭyasvabhāvatayā pūrvāntato bodhisattvo nopaiti, bhūtakotyasattayāparāntato bodhisattvo nopaiti, bhūtakoṭiśūnyatayāparāntato bodhisattvo nopaiti, bhūtakoṭiviviktatayāparāntato bodhisattvo nopaiti, bhūtakoṭyasvabhāvatayāparāntato bodhisattvo nopaiti, bhūtakoṭyasattayā madhyato bodhisattvo nopaiti, bhūtakoṭiśūnyatayā madhyato bodhisattvo nopaiti, bhūtakoṭiviviktatayā madhyato bodhisattvo nopaiti, bhūtakoṭyasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra (ŚsP_II-1_39) bhūtakoṭyasattāyāṃ bhūtakoṭiśūnyatāyāṃ bhūtakoṭiviviktatāyāṃ bhūtakoṭyasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā bhūtakoṭyasattānyā bhūtakoṭiśūnyatānyā bhūtakoṭiviviktānyā bhūtakoṭyasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bhūtakoṭyasattā yā ca bhūtakoṭiśūnyatā yā ca bhūtakoṭiviviktatā yā ca bhūtakoṭyasvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputrācintyadhātvasattayā pūrvāntato bodhisattvo nopaiti, acintyadhātuśūnyatayā pūrvāntato bodhisattvo nopaiti, acintyadhātuviviktatayā pūrvāntato bodhisattvo nopaiti, acintyadhātvasvabhāvatayā pūrvāntato bodhisattvo nopaiti, acintyadhātvasattayāparāntato bodhisattvo nopaiti, acintyadhātuśūnyatayāparāntato bodhisattvo nopaiti, acintyadhātuviviktatayāparāntato bodhisattvo nopaiti, acintyadhātvasvabhāvatayāparāntato bodhisattvo nopaiti, acintyadhātvasattayā madhyato bodhisattvo nopaiti, acintyadhātuśūnyatayā madhyato bodhisattvo nopaiti, acintyadhātuviviktatayā madhyato bodhisattvo nopaiti, acintyadhātvasvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputrācintyadhātvasattāyām acintyadhātuśūnyatāyām acintyadhātuviviktatāyām acintyadhātvasvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyācintyadhātvasattānyācintyadhātuśūnyatānyācintyadhātuviviktatānyācintyadhātvasvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cācintyadhātvasattā yā cācintyadhātuśūnyatā yā cācintyadhātuviviktatā yā cācintyadhātv asvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra śrāvakāsattayā pūrvāntato bodhisattvo nopaiti, śrāvakaśūnyatayā pūrvāntato bodhisattvo nopaiti, śrāvakaviviktatayā pūrvāntato bodhisattvo nopaiti, śrāvakāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, śrāvakāsattayāparāntato bodhisattvo nopaiti, śrāvakaśūnyatayāparāntato bodhisattvo nopaiti, śrāvakaviviktatayāparāntato (ŚsP_II-1_40) bodhisattvo nopaiti, śrāvakāsvabhāvatayāparāntato bodhisattvo nopaiti, śrāvakāsattayā madhyato bodhisattvo nopaiti, śrāvakaśūnyatayā madhyato bodhisattvo nopaiti, śrāvakaviviktatayā madhyato bodhisattvo nopaiti, śrāvakāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra śrāvakāsattāyāṃ śrāvakaśūnyatāyāṃ śrāvakaviviktatāyāṃ śrāvakāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā śrāvakāsattānyā śrāvakaśūnyatānyā śrāvakaviviktānyā śrāvakāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca śrāvakāsattā yā ca śrāvakaśūnyatā yā ca śrāvakaviviktatā yā ca śrāvakāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra pratyekabuddhāsattayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhaśūnyatayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhaviviktatayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, pratyekabuddhāsattayāparāntato bodhisattvo nopaiti, pratyekabuddhaśūnyatayāparāntato bodhisattvo nopaiti, pratyekabuddhaviviktatayāparāntato bodhisattvo nopaiti, pratyekabuddhāsvabhāvatayāparāntato bodhisattvo nopaiti, pratyekabuddhāsattayā madhyato bodhisattvo nopaiti, pratyekabuddhaśūnyatayā madhyato bodhisattvo nopaiti, pratyekabuddhaviviktatayā madhyato bodhisattvo nopaiti, pratyekabuddhāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra pratyekabuddhāsattāyāṃ pratyekabuddhaśūnyatāyāṃ pratyekabuddhaviviktatāyāṃ pratyekabuddhāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā pratyekabuddhāsattānyā pratyekabuddhaśūnyatānyā pratyekabuddhaviviktānyā pratyekabuddhāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca pratyekabuddhāsattā yā ca pratyekabuddhaśūnyatā yā ca pratyekabuddhaviviktatā yā ca pratyekabuddhāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

(ŚsP_II-1_41)
punar aparam āyuṣmañ chāradvatīputra bodhisattvāsattayā pūrvāntato bodhisattvo nopaiti, bodhisattvaśūnyatayā pūrvāntato bodhisattvo nopaiti, bodhisattvaviviktatayā pūrvāntato bodhisattvo nopaiti, bodhisattvāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, bodhisattvāsattayāparāntato bodhisattvo nopaiti, bodhisattvaśūnyatayāparāntato bodhisattvo nopaiti, bodhisattvaviviktatayāparāntato bodhisattvo nopaiti, bodhisattvāsvabhāvatayāparāntato bodhisattvo nopaiti, bodhisattvāsattayā madhyato bodhisattvo nopaiti, bodhisattvaśūnyatayā madhyato bodhisattvo nopaiti, bodhisattvaviviktatayā madhyato bodhisattvo nopaiti, bodhisattvāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra bodhisattvāsattāyāṃ bodhisattvaśūnyatāyāṃ bodhisattvaviviktatāyāṃ bodhisattvāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā bodhisattvāsattānyā bodhisattvaśūnyatānyā bodhisattvaviviktānyā bodhisattvāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam iti hy āyuṣmañ chāradvatīputra yā ca bodhisattvāsattā yā ca bodhisattvaśūnyatā yā ca bodhisattvaviviktatā yā ca bodhisattvāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

punar aparam āyuṣmañ chāradvatīputra sarvajñāsattayā pūrvāntato bodhisattvo nopaiti, sarvajñaśūnyatayā pūrvāntato bodhisattvo nopaiti, sarvajñaviviktatayā pūrvāntato bodhisattvo nopaiti, sarvajñāsvabhāvatayā pūrvāntato bodhisattvo nopaiti, sarvajñāsattayāparāntato bodhisattvo nopaiti, sarvajñaśūnyatayāparāntato bodhisattvo nopaiti, sarvajñaviviktatayāparāntato bodhisattvo nopaiti, sarvajñāsvabhāvatayāparāntato bodhisattvo nopaiti, sarvajñāsattayā madhyato bodhisattvo nopaiti, sarvajñaśūnyatayā madhyato bodhisattvo nopaiti, sarvajñaviviktatayā madhyato bodhisattvo nopaiti, sarvajñāsvabhāvatayā madhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra sarvajñāsattāyāṃ sarvajñaśūnyatāyāṃ sarvajñaviviktatāyāṃ sarvajñāsvabhāvatāyāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabyate. na cānyā sarvajñāsattānyā sarvajñaśūnyatānyā sarvajñaviviktānyā sarvajñāsvabhāvatānyo bodhisattvo 'nyaḥ pūrvānto 'nyo 'parānto 'nyan madhyam (ŚsP_II-1_42) iti hy āyuṣmañ chāradvatīputra yā ca sarvajñāsattā yā ca sarvajñaśūnyatā yā ca sarvajñaviviktatā yā ca sarvajñāsvabhāvatā yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram.

anenāyuṣmañ chāradvatīputra paryāyeṇa pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyeti. rūpam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmāyuṣmañ chāradvatīputrākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. anantāparyantatayā ākāśam iti nāma vyavahriyate. evam evāyuṣmañ chāradvatīputra na rūpasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate rūpaśūnyatām upādāya. na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vedanāparyantatayā bodhisattvāparyantatā veditavyeti. vedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vedanāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vedanāśūnyatām upādāya. na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena saṃjñāparyantatayā bodhisattvāparyantatā veditavyeti, saṃjñā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra saṃjñāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate saṃjñāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa (ŚsP_II-1_43) saṃjñāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena saṃskārāparyantatayā bodhisattvāparyantatā veditavyeti, saṃskārā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra saṃskārāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate saṃskāraśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskārāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vijñānāparyantatayā bodhisattvāparyantatā veditavyeti, vijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vijñānasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena cakṣuṣo 'paryantatayā bodhisattvāparyantatā veditavyeti, cakṣur āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra cakṣuṣo na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate cakṣurśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣuṣo 'paryantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotrāparyantatayā bodhisattvāparyantatā veditavyeti, śrotram āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na śrotrasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śrotraśūnyatām (ŚsP_II-1_44) upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotrāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ghrāṇasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate ghrāṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāparyantatayā bodhisattvāparyantatā veditavyeti, jihvā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra jihvāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate jihvāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyāparyantatayā bodhisattvāparyantatā veditavyeti, kāya āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra kāyasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate kāyaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena mano'paryantatayā bodhisattvāparyantatā veditavyeti, mana āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti (ŚsP_II-1_45) nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra manaso na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate manaḥśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa mano'paryantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyeti, rūpam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra rūpasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate rūpaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śabdāparyantatayā bodhisattvāparyantatā veditavyeti, śabda āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śabdasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śabdaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śabdāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena gandhāparyantatayā bodhisattvāparyantatā veditavyeti, gandha āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na gandhasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate gandhaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa gandhāparyantatayā bodhisattvāparyantatā veditavyā.

(ŚsP_II-1_46)
yat punar evaṃ vadasi, kena kāraṇena raso'paryantatayā bodhisattvāparyantatā veditavyeti, rasa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tad yathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra rasasya na pūrvānta upalabhyate nāparanta upalabhyate na madhyam upalabhyate rasośūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa rasāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena sparśāparyantatayā bodhisattvāparyantatā veditavyeti, śparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra sparśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate sparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa sparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dharmāparyantatayā bodhisattvāparyantatā veditavyeti, dharmā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tad yathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate, na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dharmāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dharmāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena cakṣurvijñānāparyantatayā bodhisattvāparyantatā veditavyeti, cakṣurvijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na cakṣurvijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto (ŚsP_II-1_47) vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣurvijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotravijñānāparyantatayā bodhisattvāparyantatā veditavyeti, śrotravijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatiputra na śrotravijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, śrotravijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotravijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇavijñānāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇavijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na ghrāṇavijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, ghrāṇavijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇavijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāvijñānāparyantatayā bodhisattvāparyantatā veditavyeti, jihvāvijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na jihvāvijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, jihvāvijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāvijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyavijñānāparyantatayā bodhisattvāparyantatā veditavyeti, kāyavijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ (ŚsP_II-1_48) chāradvatīputra na kāyavijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate kāyavijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyavijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena manovijñānāparyantatayā bodhisattvāparyantatā veditavyeti, manovijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na manovijñānasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate manovijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa manovijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena cakṣuḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, cakṣussaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na cakṣuḥsaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate cakṣuḥsaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣuḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotrasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, śrotrasaṃsparśa āyuṣmañ chāradvatīputrākāśasamah. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na śrotrasaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate śrotrasaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotrasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇasaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. (ŚsP_II-1_49) tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na ghrāṇasaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate ghrāṇasaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, jihvāsaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na jihvāsaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, jihvāsaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, kāyasaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na kāyasaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, kāyasaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyasaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena manaḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyeti, manaḥsaṃsparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na manaḥsaṃsparśasya pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, manaḥsaṃsparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa manaḥsaṃsparśāparyantatayā bodhisattvāparyantatā veditavyā.

(ŚsP_II-1_50)
yat punar evaṃ vadasi, kena kāraṇena cakṣuḥsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, cakṣuḥsaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na cakṣuḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, cakṣuḥsaṃsparśapratyayavedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa cakṣuḥsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śrotrasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, śrotrasaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śrotrasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, śrotrasaṃsparśapratyayavedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śrotrasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ghrāṇasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, ghrāṇasaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ghrāṇasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ghrāṇasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jihvāsaṃsparśapratyayavedanāparyantatayā (ŚsP_II-1_51) bodhisattvāparyantatā veditavyeti, jihvāsaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra jihvāsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jihvāsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kāyasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, kāyasaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra kāyasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, dharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kāyasaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena manaḥsaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyeti, manaḥsaṃsparśapratyayavedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra manaḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate manaḥsaṃsparśapratyayavedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa manassaṃsparśapratyayavedanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena pṛthivīdhātvaparyantatayā bodhisattvāparyantatā veditavyeti, pṛthivīdhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta (ŚsP_II-1_52) upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra pṛthivīdhātor na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate pṛthivīdhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa pṛthivīdhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābdhātvaparyantatayā bodhisattvāparyantatā veditavyeti, abdhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrābdhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abdhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābdhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena tejodhātvaparyantatayā bodhisattvāparyantatā veditavyeti, tejodhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra tejodhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, tejodhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate anenāyuṣmañ chāradvatīputra paryāyeṇa tejodhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vāyudhātvaparyantatayā bodhisattvāparyantatā veditavyeti, vāyudhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā akāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vāyudhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vāyudhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vāyudhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenākāśadhātvaparyantatayā bodhisattvāparyantatā (ŚsP_II-1_53) veditavyeti, ākāśadhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ākāśadhātor na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, ākāśadhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇākāśadhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vijñānadhātvaparyantatayā bodhisattvāparyantatā veditavyeti, vijñānadhātur āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vijñānadhātor na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, vijñānadhātuśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānadhātvaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāvidyāparyantatayā bodhisattvāparyantatā veditavyeti, avidyā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra avidyāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, avidyāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijdyāparyantatayā bodhisattvāparyantatā veditavyā.
yat punar evaṃ vadasi, kena kāraṇena saṃskārāparyantatayā bodhisattvāparyantatā veditavyeti, saṃskārā āyuṣmañ chāradvatḥputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na saṃskārāṇāṃ pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate saṃskāraśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ (ŚsP_II-1_54) vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskārāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vijñānāparyantatayā bodhisattvāparyantatā veditavyeti, vijñānam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na vijñānasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vijñānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena nāmarūpāparyantatayā bodhisattvāparyantatā veditavyeti, nāmarūpam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na nāmarūpasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate nāmarūpaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa nāmarūpāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ṣaḍāyatanāparyantatayā bodhisattvāparyantatā veditavyeti, ṣaḍāyatanam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na ṣaḍāyatanasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate ṣaḍāyatanaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ṣaḍāyatanāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena sparśāparyantatayā bodhisattvāparyantatā veditavyeti, sparśa āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra sparśasya na pūrvānta (ŚsP_II-1_55) upalabhyate nāparānta upalabhyate na madhyam upalabhyate sparśaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa sparśāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vedanāparyantatayā bodhisattvāparyantatā veditavyeti, vedanā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākaśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, vedanāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vedanāparyantatayā bodhisattvo 'paryantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena tṛṣṇāparyantatayā bodhisattvāparyantatā veditavyeti, tṛṣṇā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra tṛṣṇāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate tṛṣṇāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa tṛṣṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenopādānāparyantatayā bodhisattvāparyantatā veditavyeti, upādānam āyuṣmañ chāradvatiputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra upādānasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, upādānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇopādānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena bhavāparyantatayā bodhisattvāparyantatā veditavyeti, bhava āyuṣmañ chāradvatīputrākāśasamaḥ. tat kasya hetoḥ? tadyathāpi nāmākaśasya na pūrvānta upalabhyate nāparānta (ŚsP_II-1_56) upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra bhavasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate bhavaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa bhavāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jātyaparyantatayā bodhisattvāparyantatā veditavyeti, jātir āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra jāter na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate jātiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jātyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena jarāmaraṇāparyantatayā bodhisattvāparyantatā veditavyeti, jarāmaraṇam āyuṣmañ chāradvatīputrākāśasamam. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra na jarāmaraṇasya pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate jarāmaraṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa jarāmaraṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dānapāramitāparyantatayā bodhisattvāparyantatā veditavyeti, dānapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dānapāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dānapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dānapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śīlapāramitāparyantatayā (ŚsP_II-1_57) bodhisattvāparyantatā veditavyeti, śīlapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śīlapāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śīlapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śīlapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena kṣāntipāramitāparyantatayā bodhisattvāparyantatā veditavyeti, kṣāntipāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra kṣāntipāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate kṣāntipāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa kṣāntipāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vīryapāramitāparyantatayā bodhisattvāparyantatā veditavyeti, vīryapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vīryapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, vīryapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vīryapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dhyānapāramitāparyantatayā bodhisattvāparyantatā veditavyeti, dhyānapāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dhyānapāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dhyānapāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra (ŚsP_II-1_58) paryāyeṇa dhyānapāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena prajñāpāramitāparyantatayā bodhisattvāparyantatā veditavyeti, prajñāpāramitāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra prajñāpāramitāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate prajñāpāramitāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa prajñāpāramitāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenādhyātmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, adhyātmaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrādhyātmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, adhyātmaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇādhyātmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena bahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, bahirdhāśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra bahirdhāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate bahirdhāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa bahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenādhyātmabahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, adhyātmabahirdhāśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam (ŚsP_II-1_59) upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra adhyātmabahirdhāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, adhyātmabahirdhāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇādhyātmabahirdhāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śūnyatāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, śūnyatāśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra śūnyatāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śūnyatāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śūnyatāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena mahāśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, mahāśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra mahāśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate mahāśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa mahāśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena paramārthaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, paramārthaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra paramārthaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate paramārthaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa paramārthaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

(ŚsP_II-1_60)
yat punar evaṃ vadasi, kena kāraṇena saṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, saṃskṛtaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra saṃskṛtaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate saṃskṛtaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāsaṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, asaṃskṛtaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra asaṃskṛtaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, asaṃskṛtaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāsaṃskṛtaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenātyantaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, atyantaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra atyantaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, atyantaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇātyantaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānavarāgraśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, anavarāgraśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrānavarāgraśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anavarāgraśūnyatāśūnyatām upādāya, na ca (ŚsP_II-1_61) śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānavarāgraśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānavakāraśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, anavakāraśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra anavakāraśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anavakāraśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānavakāraśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena prakṛtiśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, prakṛtiśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra prakṛtiśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate prakṛtiśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa prakṛtiśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena sarvadharmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, sarvadharmaśūnyatā āyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra sarvadharmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate sarvadharmaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena svalakṣaṇaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, svalakṣaṇaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā (ŚsP_II-1_62) ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra svalakṣaṇaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, svalakṣaṇaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa svalakṣaṇaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānupalambhaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, anupalambhaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrānupalambhaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anupalambhaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānupalambhaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, abhāvaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra abhāvaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abhāvaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena svabhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyeti, svabhāvaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra svabhāvaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate svabhāvaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa svabhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābhāvasvabhāvaśūnyatāparyantatayā (ŚsP_II-1_63) bodhisattvāparyantatā veditavyeti, abhāvasvabhāvaśūnyatāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrābhāvasvabhāvaśūnyatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abhāvasvabhāvaśūnyatāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābhāvasvabhāvaśūnyatāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena smṛtyupasthānāparyantatayā bodhisattvāparyantatā veditavyeti, smṛtyupasthānāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra smṛtyupasthānānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate smṛtyupasthānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa smṛtyupasthānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena samyakprahāṇāparyantatayā bodhisattvāparyantatā veditavyeti, samyakprahāṇāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmāyuṣmañ chāradvatīputrākaśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra samyakprahāṇānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate samyakprahāṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa samyakprahāṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena ṛddhipādāparyantatayā bodhisattvāparyantatā veditavyeti, ṛddhipādā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra ṛddhipādānāṃ (ŚsP_II-1_64) na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, ṛddhipādaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa ṛddhipādāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenendriyāparyantatayā bodhisattvāparyantatā veditavyeti, indriyāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrendriyāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, indriyāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇendriyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena balāparyantatayā bodhisattvāparyantatā veditavyeti, balāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra balānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate balaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa balāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena bodhyaṅgāparyantatayā bodhisattvāparyantatā veditavyeti, bodhyaṅgāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra bodhyaṅgānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate bodhyaṅgaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa bodhyaṅgāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāryāṣṭāṅgamārgāparyantatayā bodhisattvāparyantatā veditavyeti, āryāṣṭāṅgamārga āyuṣmañ chāradvatīputrākāśasamaḥ. (ŚsP_II-1_65) tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra āryāṣṭāṅgamārgasya na pūrvānta upalabhyate, nāparānta upalabhyate, na madhyam upalabhyate, āryāṣṭāṅgamārgaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāryāṣṭāṅgamārgāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāryasatyāparyantatayā bodhisattvāparyantatā veditavyeti, āryasatyāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrāryasatyānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, āryasatyaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāryasatyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dhyānāparyantatayā bodhisattvāparyantatā veditavyeti, dhyānāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dhyānānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dhyānaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dhyānāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāpramāṇāparyantatayā bodhisattvāparyantatā veditavyeti, apramāṇāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrāpramāṇānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, apramāṇaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāpramāṇāparyantatayā bodhisattvāparyantatā veditavyā.

(ŚsP_II-1_66)
yat punar evaṃ vadasi, kena kāraṇenārūpyasamāpattyaparyantatayā bodhisattvāparyantatā veditavyeti, ārūpyasamāpattaya āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākaśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrārūpyasamāpattīnārp na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, ārūpyasamāpattiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇārūpyasamāpattyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāṣṭavimokṣāparyantatayā bodhisattvāparyantatā veditavyeti, aṣṭavimokṣā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākaśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vimokṣāṇāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, vimokṣaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vimokṣāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenānupūrvavihārasamāpattyaparyantatayā bodhisattvāparyantatā veditavyeti, anupūrvavihārasamāpattaya āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyiiṣmañ chāradvatīputrānupūrvavihārasamāpattīnāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anupūrvavihārasamāpattiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇānupūrvavihārasamāpattyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena śūnyatānimittāpraṇihitavimokṣamukhāparyantatayā bodhisattvāparyantatā veditavyeti, śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmāyuṣmañ chāradvatīputra ākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra (ŚsP_II-1_67) śūnyatānimittāpraṇihitavimokṣamukhānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate śūnyatānimittāpraṇihitavimokṣamukhaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa śūnyatānimittāpraṇihitavimokṣamukhāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenābhijñāparyantatayā bodhisattvāparyantatā veditavyeti, abhijñā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrābhijñāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, abhijñāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇābhijñāparyantatayā bodhisattvo 'paryantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena samādhyaparyantatayā bodhisattvāparyantatā veditavyeti, samādhaya āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra samādhīnāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate samādhiśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa samādhyaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena dhāraṇīmukhāparyantatayā bodhisattvāparyantatā veditavyeti, dhāraṇīmukhāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra dhāraṇīmukhānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate dhāraṇīmukhaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa dhāraṇīmukhāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena tathāgatabalāparyantatayā (ŚsP_II-1_68) bodhisattvāparyantatā veditavyeti, tathāgatabalāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra tathāgatabalānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate tathāgatabalaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa tathāgatabalāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena vaiśāradyāparyantatayā bodhisattvāparyantatā veditavyeti, vaiśāradyāny āyuṣmañ chāradvatīputrākāśasamāni. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra vaiśāradyānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate vaiśāradyaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa vaiśāradyāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena pratisaṃvidaparyantatayā bodhisattvāparyantatā veditavyeti, pratisaṃvida āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra pratisaṃvidāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate pratisaṃvidśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa pratisaṃvidaparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇena mahākaruṇāparyantatayā bodhisattvāparyantatā veditavyeti, mahākaruṇāyuṣmañ chāradvatīputrākāśasamā. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputra mahākaruṇānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate mahākaruṇāśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇa (ŚsP_II-1_69) mahākaruṇāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar evaṃ vadasi, kena kāraṇenāveṇikabuddhadharmāparyantatayā bodhisattvāparyantatā veditavyeti, āveṇikabuddhadharmā āyuṣmañ chāradvatīputrākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti nāma vyavahriyate, evam evāyuṣmañ chāradvatīputrāveṇikabuddhadharmānāṃ na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, āveṇikabuddhadharmaśūnyatām upādāya, na ca śūnyatāyā anto vā madhyaṃ vopalabhyate. anenāyuṣmañ chāradvatīputra paryāyeṇāveṇikabuddhadharmāparyantatayā bodhisattvāparyantatā veditavyā.

yat punar āyuṣmañ chāradvatīputra evaṃ vadasi, kena kāraṇena rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhata iti, kena kāraṇena vedanā bodhisattva ity evam api na saṃvidyate nopalabhyata iti, saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyata iti, saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyata iti, vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyata iti. rūpam āyuṣmañ chāradvatīputra rūpena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ rūpaṃ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate. vedanā vedanayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ rūpaṃ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa vedanā bodhisattva ity evam api na saṃvidyate nopalabhyate. saṃjñā saṃjñayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ saṃjñā saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyate. saṃskārāḥ saṃskāraiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ saṃskārāḥ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyate. vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ vijñānaṃ saṃvidyate na bodhisattvaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate.

(ŚsP_II-1_70)
punar aparam āyuṣmañ chāradvatīputra dānapāramitā dānapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ dānapāramitā saṃvidyate na bodhisattvaḥ. śīlapāramitā śīlapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ śīlapāramitā saṃvidyate na bodhisattvaḥ. kṣāntipāramitā kṣāntipāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ kṣāntipāramitāṃ saṃvidyate na bodhisattvaḥ. vīryapāramitā vīryapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ vīryapāramitā saṃvidyate na bodhisattvaḥ. dhyānapāramitā dhyānapāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ dhyānapāramitā saṃvidyate na bodhisattvaḥ. prajñāpāramitā prajñāpāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ prajñāpāramitā saṃvidyate na bodhisattvaḥ.

punar aparam āyuṣmañ chāradvatīputrādhyātmaśūnyatādhyātmaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām adhyātmaśūnyatā saṃvidyate na bodhisattvaḥ, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ bahirdhāśūnyatā saṃvidyate na bodhisattvaḥ, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām adhyātmabahirdhāśūnyatā saṃvidyate na bodhisattvaḥ, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ śūnyatāśūnyatā saṃvidyate na bodhisattvaḥ, mahāśūnyatā mahāśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ mahāśūnyatā saṃvidyate na bodhisattvaḥ,paramārthaśūnyatā paramārthaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ paramārthaśūnyatā saṃvidyate na bodhisattvaḥ, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ saṃskṛtaśūnyatā saṃvidyate na bodhisattvaḥ, asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām asaṃskṛtaśūnyatā saṃvidyate na bodhisattvaḥ, atyantaśūnyatātyantaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām atyantaśūnyatā saṃvidyate na bodhisattvaḥ, anavarāgraśūnyatānavarāgraśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām anavarāgraśūnyatā saṃvidyate na bodhisattvaḥ, anavakāraśūnyatānavakāraśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām anavakāraśūnyatā saṃvidyate na bodhisattvaḥ, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ prakṛtiśūnyatā saṃvidyate na bodhisattvaḥ, sarvadharmaśūnyatā sarvadharmaśūnyatayā (ŚsP_II-1_71) śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ sarvadharmaśūnyatā saṃvidyate na bodhisattvaḥ, svalakṣanaśūnyatā svalakṣanaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ svalakṣanaśūnyatā saṃvidyate na bodhisattvaḥ, anupalambhaśūnyatānupalambhaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām anupalambhaśūnyatā saṃvidyate na bodhisattvaḥ, abhāvaśūnyatābhāvaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām abhāvaśūnyatā saṃvidyate na bodhisattvaḥ, bhāvaśūnyatā bhāvaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ bhāvaśūnyatā saṃvidyate na bodhisattvaḥ, abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyām abhāvasvabhāvaśūnyatā saṃvidyate na bodhisattvaḥ.

punar aparam āyuṣmañ chāradvatīputra smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ smṛtyupasthānāni saṃvidyante na bodhisattvaḥ. samyakprahāṇāni samyakprahāṇaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ samyakprahāṇāni saṃvidyante na bodhisattvaḥ. ṛddhipādā ṛddhipādaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ samyakprahāṇāni saṃvidyante na bodhisattvaḥ. indriyāṇīndriyaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyām indriyāni saṃvidyante na bodhisattvaḥ. balāni balaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ balāni saṃvidyante na bodhisattvaḥ. bodhyaṅgāni bodhyaṅgaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ bodhyaṅgāni saṃvidyante na bodhisattvaḥ. āryāṣṭāṅgo mārga āryāṣṭāṅgena mārgena śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyām āryāṣṭāṅgo mārgaḥ saṃvidyate na bodhisattvaḥ. āryasatyāny āryasatyaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ āryasatyāni saṃvidyante na bodhisattvaḥ. dhyānāni dhyānaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ dhyānāni saṃvidyante na bodhisattvaḥ. apramāṇāny apramāṇaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ apramāṇāni saṃvidyante na bodhisattvaḥ. ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ ārūpyasamāpattayaḥ saṃvidyante na bodhisattvaḥ. aṣṭau vimokṣā vimokṣaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyām aṣṭau vimokṣāḥ saṃvidyante na bodhisattvaḥ. navānupūrvavihārasamāpattaya navānupūrvavihārasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ navānupūrvavihārasamāpattayaḥ saṃvidyante na (ŚsP_II-1_72) bodhisattvaḥ. śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣa mukhaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāni saṃvidyante na bodhisattvaḥ. abhijñā abhijñābhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyām abhijñāḥ saṃvidyante na bodhisattvaḥ. samādhayaḥ samādhibhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ samādhayaḥ saṃvidyante na bodhisattvaḥ. dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ dhāraṇīmukhāni saṃvidyante na bodhisattvaḥ. tathāgatabalāni tathāgatabalaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ tathāgatabalāni saṃvidyante na bodhisattvaḥ. vaiśāradyāni vaiśāradyaiḥ śūnyāni. tat kasya hetoḥ? na hi śūnyatāyāṃ vaiśāradyāni saṃvidyante na bodhisattvaḥ. pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ pratisaṃvidaḥ saṃvidyante na bodhisattvaḥ. mahākaruṇā mahākaruṇayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ mahākaruṇā saṃvidyate na bodhisattvaḥ. āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ. tat kasya hetoḥ? na hi śūnyatāyām āveṇikabuddhadharmāḥ saṃvidyante na bodhisattvaḥ. dharmadhātur dharmadhātunā śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ dharmadhātuḥ saṃvidyate na bodhisattvaḥ. tathatā tathatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ tathatā saṃvidyate na bodhisattvaḥ. bhūtakoṭir bhūtakoṭyā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ bhūtakoṭiḥ saṃvidyate na bodhisattvaḥ. acintyadhātur acintyadhātunā śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyām acintyadhātuḥ saṃvidyate na bodhisattvaḥ. sarvajñatā sarvajñatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ sarvajñatā saṃvidyate na bodhisattvaḥ. mārgākārajñatā mārgākārajñatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ mārgākārajñatā saṃvidyate na bodhisattvaḥ. sarvākārajñatā sarvākārajñatayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ sarvākārajñatā saṃvidyate na bodhisattvaḥ. śrāvakayānaṃ śrāvakayānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ śrāvakayānaṃ saṃvidyate na bodhisattvaḥ. pratyekabuddhayānaṃ pratyekabuddhayānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ pratyekabuddhayānaṃ saṃvidyate na bodhisattvaḥ. buddhayānaṃ buddhayānena śūnyam. tat kasya hetoḥ? na hi śūnyatāyāṃ buddhayānaṃ saṃvidyate na bodhisattvaḥ. śrāvakaḥ śrāvakena śūnyaḥ. tat (ŚsP_II-1_73) kasya hetoḥ? na hi śūnyatāyāṃ śrāvakaḥ saṃvidyate na bodhisattvaḥ. pratyekabuddhaḥ pratyekabuddhena śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ pratyekabuddhaḥ saṃvidyate na bodhisattvaḥ. tathāgatas tathāgatena śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ tathāgataḥ saṃvidyate na bodhisattvaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa rūpaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate, vedanā bodhisattva ity evam api na saṃvidyate nopalabhyate, saṃjñā bodhisattva ity evam api na saṃvidyate nopalabhyate, saṃskārā bodhisattva ity evam api na saṃvidyate nopalabhyate, vijñānaṃ bodhisattva ity evam api na saṃvidyate nopalabhyate.

yad apy āyuṣmañ chāradvatīputra evam āha kena kāraṇena vadasi, evam āha sarveṇa sarvaṃ bodhisattvam anupalambhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām evaṃ vadiṣyāmy anuśāsiṣyāmīti.

rūpam āyuṣmañ chāradvatīputra rūpe na saṃvidyate nopalabhyate,

rūpaṃ vedanāyāṃ na saṃvidyate nopalabhyate,

vedanā vedanāyāṃ na saṃvidyate nopalabhyate,

vedanā rūpe na saṃvidyate nopalabhyate,

rūpavedanā saṃjñāyāṃ na saṃvidyate nopalabhyate,

saṃjñā saṃjñāyāṃ na saṃvidyate nopalabhyate,

saṃjñā rūpavedanayo na saṃvidyate nopalabhyate,

rūpavedanāsaṃjñā saṃskāreṣu na saṃvidyate nopalabhyate,

saṃskārāḥ saṃskāreṣu na saṃvidyante nopalabhyate,

saṃskārā rūpavedanāsaṃjñāsu na saṃvidyate nopalabhyate,

rūpavedanāsaṃjñāsaṃskārā vijñāne na saṃvidyate nopalabhyate,

vijñānaṃ vijñāne na saṃvidyate nopalabhyate,

vijñānaṃ rūpavedanāsaṃjñāsaṃskāreṣu na saṃvidyate nopalabhyate.

cakṣur āyuṣmañ chāradvatīputra cakṣuṣi na saṃvidyate nopalabhyate,

cakṣuḥ śrotre na saṃvidyate nopalabhyate,

śrotraṃ śrotre na saṃvidyate nopalabhyate,

śrotraṃ cakṣuṣi na saṃvidyate nopalabhyate,

cakṣuḥ śrotraś ca ghrāṇe na saṃvidyate nopalabhyate,

(ŚsP_II-1_74)
ghrāṇaṃ ghrāṇe na saṃvidyate nopalabhyate,

ghrānaṃ cakṣuḥśrotrayo na saṃvidyate nopalabhyate,

cakṣuḥśrotraghrāṇaṃ jihvāyāṃ na saṃvidyate nopalabhyate,

jihvā jihvāyāṃ na saṃvidyate nopalabhyate,

jihvā cakṣuḥśrotraghrāṇeṣu na saṃvidyate nopalabhyate,

cakṣuḥśrotraghrāṇajihvāḥ kāye na saṃvidyate nopalabhyate,

kāyaḥ kāye na saṃvidyate nopalabhyate,

kāyaś cakṣuḥśrotraghrāṇajihvāsu na saṃvidyate nopalabhyate,

cakṣuḥśrotraghrāṇajihvākāyā manasi na saṃvidyate nopalabhyate,

mano manasi na saṃvidyate nopalabhyate,

manaś cakṣuḥśrotraghrāṇajihvākāyeṣu na saṃvidyate nopalabhyate.

rūpaṃ rūpe na saṃvidyate nopalabhyate,

rūpaṃ śabde na saṃvidyate nopalabhyate,

śabdaḥ śabde na saṃvidyate nopalabhyate,

śabdo rūpe na saṃvidyate nopalabhyate,

rūpaśabdo gandhe na saṃvidyate nopalabhyate,

gandho gandhe na saṃvidyate nopalabhyate,

gandho rūpaśabdayo na saṃvidyate nopalabhyate,

rūpaśabdogandho rase na saṃvidyate nopalabhyate,

raso rase na saṃvidyate nopalabhyate,

raso rūpaśabdagandheṣu na saṃvidyate nopalabhyate,

rūpaśabdagandharasaḥ sparśe na saṃvidyate nopalabhyate,

sparśaḥ sparse na saṃvidyate nopalabhyate,

sparśo rūpaśabdagandharaseṣu na saṃvidyate nopalabhyate,

rūpaśabdagandharasasparśo dharmeṣu na saṃvidyate nopalabhyate,

dharmā dharmeṣu na saṃvidyate nopalabhyate,

dharmā rūpaśabdagandharasasparśeṣu na saṃvidyate nopalabhyate.

cakṣurvijñānaṃ cakṣurvijñāne na saṃvidyate nopalabhyate,

cakṣurvijñānaṃ śrotravijñāne na saṃvidyate nopalabhyate,

śrotravijñānaṃ śrotravijñāne na saṃvidyate nopalabhyate,

śrotravijñānaṃ cakṣurvijñāne na saṃvidyate nopalabhyate,

cakṣurvijñānaṃ śrotravijñānañ ca ghrāṇavijñāne na saṃvidyate nopalabhyate,

(ŚsP_II-1_75)
ghrāṇavijñānaṃ ghrāṇavijñāne na saṃvidyate nopalabhyate,

ghrāṇavijñānaṃ cakṣurvijñānaśrotravijñānayo na saṃvidyate nopalabhyate,

cakṣurvijñānaśrotravijñānaghrāṇavijñānāni jihvāvijñāne na saṃvidyante nopalabhyante,

jihvāvijñānaṃ jihvāvijñāne na saṃvidyate nopalabhyate,

jihvāvijñānaṃ cakṣurvijñānaśrotravijñānaghrāṇavijñāneṣu na saṃvidyate nopalabhyate,

cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānāni kāyavijñāne na saṃvidyante nopalabhyante,

kāyavijñānaṃ kāyavijñāne na saṃvidyate nopalabhyate,

kāyavijñānaṃ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñāneṣu na saṃvidyate nopalabhyate,

cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānāni manovijñāne na saṃvidyante nopalabhyante,

manovijñānaṃ manovijñāne na saṃvidyate nopalabhyate,

manovijñānaṃ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñāneṣu na saṃvidyate nopalabhyate.

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśe na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśe na saṃvidyate nopalabhyate,

śrotrasaṃsparśaḥ śrotrasaṃsparśe na saṃvidyate nopalabhyate,

śrotrasaṃsparśaś cakṣuḥsaṃsparśe na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśe na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśo ghrāṇasaṃsparśe na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśayo na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśe na saṃvidyate nopalabhyate,

jihvāsaṃsparśo jihvāsaṃsparśe na saṃvidyate nopalabhyate,

jihvāsaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparśajihvāsaṃsparśeṣu na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśe na saṃvidyate nopalabhyate,

(ŚsP_II-1_76)
kāyasaṃsparśaḥ kāyasaṃsparśe na saṃvidyate nopalabhyate,

kāyasaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparsajihvāsaṃsparśeṣu na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparśajihvāsaṃsparśakāyasaṃsparśā manaḥsaṃsparśe na saṃvidyante nopalabhyante,

manaḥsaṃsparśo manaḥsaṃsparśe na saṃvidyate nopalabhyate,

manaḥsaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśaghrāṇasaṃsparśajihvāsaṃsparśakāyasaṃsparśeṣu na saṃvidyate nopalabhyate.

cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanā śrotrasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

śrotrasaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

ghrāṇasaṃsparśajāvedanā cakṣuḥsaṃspaśajāvedanāśrotrasaṃsparśajāvedanayor na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanā jihvāsaṃsparśajāvedanāyāṃ na saṃvidyante nopalabhyante,

jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

jihvāsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanāsu na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanāḥ kāyasaṃsparśajāvedanāyāṃ na saṃvidyante nopalabhyante,

kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

kāyasaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanāsu (ŚsP_II-1_77) na saṃvidyate nopalabhyate,

cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanākāyasaṃsparśajāvedanā manaḥsaṃsparśajāvedanāyāṃ na saṃvidyante nopalabhyante,

manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanāyāṃ na saṃvidyate nopalabhyate,

manaḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanāśrotrasaṃsparśajāvedanāghrāṇasaṃsparśajāvedanājihvāsaṃsparśajāvedanākāyasaṃsarśajāvedanāsu na saṃvidyate nopalabhyate.

pṛthivīdhātu pṛthivīdhātau na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātau na saṃvidyate nopalabhyate,

abdhātur abdhātau na saṃvidyate nopalabhyate,

abdhātuḥ pṛthivīdhātau na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātuś ca tejodhātau na saṃvidyate nopalabhyate,

tejodhātuḥ tejodhātau na saṃvidyate nopalabhyate,

tejodhātuḥ pṛthivīdhātāv abdhātau ca na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātuḥ tejodhātur vāyudhātau na saṃvidyate nopalabhyate,

vāyudhātur vāyudhātau na saṃvidyate nopalabhyate,

vāyudhātuḥ pṛthivīdhātvabdhātutejodhātuṣu na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātutejodhātuvāyudhātur ākāśadhātau na saṃvidyate nopalabhyate,

ākāśadhātur ākāśadhātau na saṃvidyate nopalabhyate,

ākāśadhātuḥ pṛthivīdhātvabdhātutejodhātuvāyudhātuṣu na saṃvidyate nopalabhyate,

pṛthivīdhātur abdhātutejodhātuvāyudhātur ākāśadhātur vā vijñānadhātau na saṃvidyate nopalabhyate,

vijñānadhātur vijñānadhātau na saṃvidyate nopalabhyate,

vijñānadhātuḥ pṛthivīdhātvabdhātutejodhātuvāyudhātvākāśadhātuṣu na saṃvidyate nopalabhyate.

avidyā avidyāyāṃ na saṃvidyate nopalabhyate,

(ŚsP_II-1_78)
avidyā saṃskāreṣu na saṃvidyate nopalabhyate,

saṃskārāḥ saṃskāreṣu na saṃvidyante nopalabhyante,

saṃskārā avidyāyāṃ na saṃvidyante nopalabhyante,

avidyā saṃskārāś ca vijñāne na saṃvidyate nopalabhyate,

vijñānaṃ vijñāne na saṃvidyate nopalabhyate,

vijñānam avidyāyāṃ saṃskāreṣu ca na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānāni nāmarūpe na saṃvidyante nopalabhyante,

nāmarūpaṃ nāmarūpe na saṃvidyate nopalabhyate,

nāmarūpam avidyāsaṃskāravijñāneṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpāṇi ṣaḍāyatane na saṃvidyante nopalabhyante,

ṣaḍāyatanaṃ ṣaḍāyatane na saṃvidyate nopalabhyate,

ṣaḍāyatanam avidyāsaṃskāravijñānanāmarūpeṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanāni sparse na saṃvidyante nopalabhyante,

sparśaḥ sparse na saṃvidyate nopalabhyate,

sparśo 'vidyāsaṃskāravijñānanāmarūpaṣaḍāyataneṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśā vedanāyāṃ na saṃvidyante nopalabhyante,

vedanā vedanāyāṃ na saṃvidyate nopalabhyate,

vedanāvidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśeṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanās tṛṣṇāyāṃ na saṃvidyate nopalabhyate,

tṛṣṇā tṛṣṇāyāṃ na saṃvidyate nopalabhyate,

tṛṣṇāvidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanāsu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇā upādāne na saṃvidyante nopalabhyante,

upādānam upādāne na saṃvidyate nopalabhyate,

upādānam avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇāsu na saṃvidyate nopalabhyate,

(ŚsP_II-1_79)
avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānāni bhave na saṃvidyante nopalabhyante,

bhavo bhave na saṃvidyate nopalabhyate,

bhavo 'vidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādāneṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavā jātau na saṃvidyante nopalabhyante,

jātir jātau na saṃvidyate nopalabhyate,

jātir avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopadānabhaveṣu na saṃvidyate nopalabhyate,

avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātayo jarāmaraṇe na saṃvidyante nopalabhyante,

jarāmaraṇaṃ jarāmaraṇe na saṃvidyate nopalabhyate,

jarāmaraṇam avidyāsaṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātiṣu na saṃvidyate nopalabhyate.

dānapāramitā dānapāramitāyāṃ na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitāyāṃ na saṃvidyate nopalabhyate,

śīlapāramitā śīlapāramitāyāṃ na saṃvidyate nopalabhyate,

śīlapāramitā dānapāramitāyāṃ na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitā kṣāntipāramitāyāṃ na saṃvidyate nopalabhyate,

kṣāntipāramitā kṣāntipāramitāyāṃ na saṃvidyate nopalabhyate,

kṣāntipāramitā dānapāramitāśīlapāramitayo na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitāyāṃ na saṃvidyate nopalabhyate,

vīryapāramitā vīryapāramitāyāṃ na saṃvidyate nopalabhyate,

vīryapāramitā dānapāramitāśīlapāramitākṣāntipāramitāsu na saṃvidyate nopalabhyate,

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitāyāṃ na saṃvidyate nopalabhyate,

dhyānapāramitā dhyānapāramitāyāṃ na saṃvidyate nopalabhyate,

dhyānapāramitā dānapāramitāśīlapāramitākṣāntipāramitāvīryapāramitāsu na saṃvidyate nopalabhyate,

(ŚsP_II-1_80)
dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā dānapāramitāśīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāsu na saṃvidyate nopalabhyate.

adhyātmaśūnyatādhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

bahirdhāśūnyatā bahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

bahirdhāśūnyatādhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāyāṃ na saṃvidyate nopalabhyate,

adhyātmabahirdhāśūnyatādhyātmaśūnyatābahirdhāśūnyatayo na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatā śūnyatāśūnyatāyāṃ na saṃvidyate nopalabhyate,

śūnyatāśūnyatā śūnyatāśūnyatāyāṃ na saṃvidyate nopalabhyate,

śūnyatāśūnyatādhyātmaśūnyatābahirdhāśūnyatayo na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatāyāṃ na saṃvidyate nopalabhyate,

mahāśūnyatā mahāśūnyatāyāṃ na saṃvidyate nopalabhyate,

mahāśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatāyāṃ na saṃvidyate nopalabhyate,

paramārthaśūnyatā paramārthaśūnyatāyāṃ na saṃvidyate nopalabhyate,

paramārthaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāḥ saṃskṛtaśūnyatāyāṃ na (ŚsP_II-1_81) saṃvidyante nopalabhyante,

saṃskṛtaśūnyatā saṃskṛtaśūnyatāyāṃ na saṃvidyate nopalabhyate,

saṃskṛtaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatā asaṃskṛtaśūnyatāyāṃ na saṃvidyante nopalabhyante,

asaṃskṛtaśūnyatāsaṃskṛtaśūnyatāyāṃ na saṃvidyate nopalabhyate,

asaṃskṛtaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatā atyantasūnyatāyāṃ na saṃvidyante nopalabhyante,

atyantaśūnyatātyantaśūnyatāyāṃ na saṃvidyate nopalabhyate,

atyantaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatāṣu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatā anavarāgraśūnyatāyāṃ na saṃvidyante nopalabhyante,

anavarāgraśūnyatānavarāgraśūnyatāyāṃ na saṃvidyate nopalabhyate,

anavarāgraśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahir dhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatā anavakāraśūnyatāyāṃ na saṃvidyante nopalabhyante,

anavakāraśūnyatānavakāraśūnyatāyāṃ na saṃvidyate nopalabhyate,

anavakāraśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāḥ prakṛtiśūnyatāyāṃ na saṃvidyante nopalabhyante,

prakṛtiśūnyatā prakṛtiśūnyatāyāṃ na saṃvidyate nopalabhyate,

prakṛtiśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāḥ sarvadharmaśūnyatāyāṃ na saṃvidyante nopalabhyante,

sarvadharmaśūnyatā sarvadharmaśūnyatāyāṃ na saṃvidyate nopalabhyate,

sarvadharmaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāḥ svalakṣaṇaśūnyatāyāṃ na saṃvidyante nopalabhyante,

svalakṣaṇaśūnyatā svalakṣaṇaśūnyatāyāṃ na saṃvidyate nopalabhyate,

svalakṣaṇaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatā anupalambhaśūnyatāyāṃ na saṃvidyante (ŚsP_II-1_83) nopalabhyante,

anupalambhaśūnyatānupalambhaśūnyatāyāṃ na saṃvidyate nopalabhyate,

anupalambhaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāpramārthaśnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatā abhāvaśūnyatāyāṃ na saṃvidyante nopalabhyante,

abhāvaśūnyatābhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate,

abhāvaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatābhāvaśūnyatāḥ svabhāvaśūnyatāyāṃ na saṃvidyante nopalabhyante,

svabhāvaśūnyatā svabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate,

svabhāvaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣaṇaśūnyatānupalambhaśūnyatābhāvaśūnyatāsu na saṃvidyate nopalabhyate,

adhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāsūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣāṇaśūnyatānupalambhaśūnyatāsvabhāvaśūnyatā (ŚsP_II-1_84) abhāvasvabhāvaśūnyatāyāṃ na saṃvidyante nopalabhyante,

abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate,

abhāvasvabhāvaśūnyatādhyātmaśūnyatābahirdhāśūnyatādhyātmabahirdhāśūnyatāśūnyatāśūnyatāmahāśūnyatāparamārthaśūnyatāsaṃskṛtaśūnyatāsaṃskṛtaśūnyatātyantaśūnyatānavarāgraśūnyatānavakāraśūnyatāprakṛtiśūnyatāsarvadharmaśūnyatāsvalakṣāṇaśūnyatānupalambhaśūnyatābhāvaśūnyatāsvabhāvaśūnyatāsu na saṃvidyate nopalabhyate.

smṛtyupasthānāni smṛtyupasthāneṣu na saṃvidyante nopalabhyante,

smṛtyupasthānāni samyakprahāṇeṣu na saṃvidyante nopalabhyante,

samyakprahāṇāni samyakprahāṇeṣu na saṃvidyante nopalabhyante,

samyakprahāṇāni smṛtyupasthāneṣu na saṃvidyante nopalabhyante,

smṛtyupasthānāni samyakprahāṇāny ṛddhipādeṣu na saṃvidyante nopalabhyante,

ṛddhipādā ṛddhipādeṣu na saṃvidyante nopalabhyante,

ṛddhipādāḥ smṛtyupasthāneṣu samyakprahāṇeṣu ca na saṃvidyante nopalabhyante,

smṛtyupasthānasamyakprahāṇaṛddhipādā indriyeṣu na saṃvidyante nopalabhyante,

indriyāṇīndriyeṣu na saṃvidyante nopalabhyante,

indriyāṇi smṛtyupasthānasamyakprahāṇarddhipādeṣu na saṃvidyante nopalabhyante,

smṛtyupasthānasamyakprahāṇarddhipādendriyāṇi baleṣu na saṃvidyante nopalabhyante,

balāni baleṣu na saṃvidyante nopalabhyante,

balāni smṛtyupasthānasamyakprahāṇarddhipādendriyeṣu na saṃvidyante nopalabhyante,

smṛtyupasthānasamyakprahāṇarddhipādendriyabalāni bodhyaṅgeṣu na saṃvidyante nopalabhyante,

bodhyaṅgāni bodhyaṅgeṣu na saṃvidyante nopalabhyante,

bodhyaṅgāni smṛtyupasthānasamyakprahāṇarddhipādendriyeṣu na saṃvidyante nopalabhyante,

(ŚsP_II-1_85)
smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāni marge na saṃvidyante nopalabhyante,

mārgo marge na saṃvidyate nopalabhyate,

mārgaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na saṃvidyate nopalabhyate.

āryasatyāny āryasatyeṣu na saṃvidyante nopalabhyante,

āryasatyāni dhyāneṣu na saṃvidyante nopalabhyante,

dhyānāni dhyāneṣu na saṃvidyante nopalabhyante,

dhyānāny āryasatyeṣu na saṃvidyante nopalabhyante,

āryasatyāni dhyānāni cāpramāṇeṣu na saṃvidyante nopalabhyante,

apramāṇāny apramāṇeṣu na saṃvidyante nopalabhyante,

apramāṇāny āryasatyeṣu dhyāneṣu ca na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇāny ārūpyasamāpattiṣu na saṃvidyante nopalabhyante,

ārūpyasamāpataya ārūpyasamāpattiṣu na saṃvidyante nopalabhyante,

ārūpyasamāpattaya āryasatyadhyānāpramāṇeṣu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpattyo vimokṣeṣu na saṃvidyante nopalabhyante,

vimokṣā vimokṣeṣu na saṃvidyante nopalabhyante,

vimokṣā āryasatyadhyānāpramāṇārūpyasamāpattiṣu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣā anupūrvavihārasamāpattiṣu na saṃvidyante nopalabhyante.

anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattiṣu na saṃvidyante nopalabhyante,

anupūrvavihārasamāpattaya āryasatyadhyānāpramāṇārūpyasamāpattivimokṣeṣu na saṃvidyante nopalabhyante.

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattayo vimokṣamukheṣu na saṃvidyante nopalabhyante,

vimokṣamukhāni vimokṣamukheṣu na saṃvidyante nopalabhyante.

vimokṣamukhāny āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattiṣu na saṃvidyante nopalabhyante,

(ŚsP_II-1_86)
āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣāny abhijñāsu na saṃvidyante nopalabhyante,

abhijñā abhijñāsu na saṃvidyante nopalabhyante.

abhijñā āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukheṣu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukhābhijñāḥ samādhiṣu na saṃvidyante nopalabhyante,

samādhayaḥ samādhiṣu na saṃvidyante nopalabhyante,

samādhaya āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukhābhijñāsu na saṃvidyante nopalabhyante,

āryasatyadhyānāpramāṇārūpyasamāpativimokṣānupūrvavihārasamapattivimokṣamukhābhijñāsamādhayo dhāraṇīmukheṣu na saṃvidyante nopalabhyante,

dhāraṇīmukhāni dhāraṇīmukheṣu na saṃvidyante nopalabhyante,

dhāraṇīmukhāny āryasatyadhyānāpramāṇārūpyasamāpattivimokṣānupūrvavihārasamāpattivimokṣamukhābhijñāsamādhiṣu na saṃvidyante nopalabhyante.

tathāgatabalāni tathāgatabaleṣu na saṃvidyante nopalabhyante,

tathāgatabalāni vaiśāradyeṣu na saṃvidyante nopalabhyante,

vaiśāradyāni vaiśāradyeṣu na saṃvidyante nopalabhyante,

vaiśāradyāni tathāgatabaleṣu na saṃvidyante nopalabhyante,

tathāgatabalāni vaiśāradyāni ca pratisaṃvitsu na saṃvidyante nopalabhyante,

pratisaṃvidaḥ pratisaṃvitsu na saṃvidyante nopalabhyante,

pratisaṃvidas tathāgatabalavaiśāradyeṣu na saṃvidyante nopalabhyante,

tathāgatabalavaiśāradyapratisaṃvida āveṇikabuddhadharmeṣu na saṃvidyante nopalabhyante,

āveṇikabuddhadharmā āveṇikabuddhadharmeṣu na saṃvidyante nopalabhyante,

āveṇikabuddhadharmās tathāgatabalavaiśāradyapratisaṃvitsu na saṃvidyante nopalabhyante.

gotrabhūdharmā gotrabhūdharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmeṣu na saṃvidyante nopalabhyante,

(ŚsP_II-1_87)
aṣṭamakadharmā aṣṭamakadharmeṣu na saṃvidyante nopalabhyante,

aṣṭamakadharmā gotrabhūdharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāś ca srotaāpattidharmeṣu na saṃvidyante nopalabhyante,

srotaāpattidharmāḥ srotaāpattidharmeṣu na saṃvidyante nopalabhyante,

srotaāpattidharmā gotrabhūdharmāṣṭamakadharmeṣu na saṃvidyante nopalabhyante.

gotrabhūdharmā aṣṭakadharmāḥ srotaāpattidharmāḥ sakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

sakṛdāgāmidharmāḥ sakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

sakṛdāgāmidharmā gotrabhūdharmāṣṭmakadharmasrotaāpannadharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāḥ srotaāpannadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhattvadharmeṣu na saṃvidyante nopalabhyante,

anāgāmidharmā anāgāmidharmeṣu na saṃvidyante nopalabhyante,

anāgāmidharmā gotrabhūdharmāṣṭamakadharmasrotaāpannadharmasakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāḥ srotaāpannadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhaddharmeṣu na saṃvidyante nopalabhyante,

arhaddharmā arhaddharmeṣu na saṃvidyante nopalabhyante,

arhaddharmā gotrabhūdharmāṣṭamakadharmaśrotaāpannadharmasakṛdāgāmidharmeṣu na saṃvidyante nopalabhyante,

gotrabhūdharmā aṣṭamakadharmāḥ srotaāpannadharmāḥ sakṛdāgāmidharmā arhaddharmāḥ pratyekabuddhadharmeṣu na saṃvidyante nopalabhyante,

pratyekabuddhadharmāḥ pratyekabuddhadharmeṣu na saṃvidyante nopalabhyante,

pratyekabuddhadharmā gotrabhūdharmāṣṭamakadharmasrotaāpannadharmasakṛdāgāmidharmānāgāmidharmārhaddharmeṣu na saṃvidyante nopalabhyante.

pṛthagjanabhūmiḥ pṛthagjanabhūmau na saṃvidyate nopalabhyate,

(ŚsP_II-1_88)
pṛthagjanabhūmir gotrabhūmau na saṃvidyate nopalabhyate,

gotrabhūmir gotrabhūmau na saṃvidyate nopalabhyate,

gotrabhūmiḥ pṛthagjanabhūmau na saṃvidyate nopalabhyate,

pṛthagjanabhūmir gotrabhūmiś cāṣṭamakabhūmau na saṃvidyate nopalabhyate,

aṣṭamakabhūmir aṣṭamakabhūmau na saṃvidyate nopalabhyate.

aṣṭamakabhūmiḥ pṛthagjanabhūmigotrabhūmau na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmayo darśanabhūmau na saṃvidyante nopalabhyante,

darśanabhūmir darśanabhūmau na saṃvidyate nopalabhyate,

darśanabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmayas tanubhūmau na saṃvidyante nopalabhyante,

tanubhūmis tanubhūmau na saṃvidyate nopalabhyate,

tanubhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmayo vītarāgabhūmau na saṃvidyante nopalabhyante,

vītarāgabhūmir vītarāgabhūmau na saṃvidyate nopalabhyate,

vītarāgabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmayaḥ kṛtāvibhūmau na saṃvidyante nopalabhyante,

kṛtāvibhūmiḥ kṛtāvibhūmau na saṃvidyate nopalabhyate,

kṛtāvibhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmayaḥ pratyakabuddhabhūmau na saṃvidyante nopalabhyante,

pratyekabuddhabhūmiḥ pratyekabuddhabhūmau na saṃvidyate nopalabhyate,

pratyekabuddhabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmiṣu (ŚsP_II-1_89) na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmayo bodhisattvabhūmau na saṃvidyante nopalabhyante,

bodhisattvabhūmir bodhisattvabhūmau na saṃvidyate nopalabhyate.

bodhisattvabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmiṣu na saṃvidyate nopalabhyate,

pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmibodhisattvabhūmayaḥ samyakṣaṃbuddhabhūmau na saṃvidyante nopalabhyante,

samyakṣaṃbuddhabhūmiḥ samyakṣaṃbuddhabhūmau na saṃvidyate nopalabhyate,

samyakṣaṃbuddhabhūmiḥ pṛthagjanabhūmigotrabhūmyaṣṭamakabhūmidarśanabhūmitanubhūmivītarāgabhūmikṛtāvibhūmipratyekabuddhabhūmibodhisattvabhūmiṣu na saṃvidyate nopalabhyate.

sarvajñatā sarvajñatāyāṃ na saṃvidyate nopalabhyate,

sarvajñatā mārgākārajñatāyāṃ na saṃvidyate nopalabhyate,

mārgākārajñatā mārgākārajñatāyāṃ na saṃvidyate nopalabhyate,

mārgākārajñatā sarvākārajñatāyāṃ na saṃvidyate nopalabhyate,

sarvajñatā mārgākārajñatā ca sarvākārajñatāyāṃ na saṃvidyate nopalabhyate,

sarvākārajñatā sarvākārajñatāyāṃ na saṃvidyate nopalabhyate,

sarvākārajñatā sarvajñatāmārgākārajñatayor na saṃvidyate nopalabhyate.

srotaāpannaḥ srotaāpanne na saṃvidyate nopalabhyate,

srotaāpannaḥ sakṛdāgāmini na saṃvidyate nopalabhyate,

sakṛdāgāmī sakṛdāgāmini na saṃvidyate nopalabhyate,

sakṛdāgāmī srotaāpanne na saṃvidyate nopalabhyate,

srotaāpannaḥ sakṛdāgāmī cānāgāmini na saṃvidyate nopalabhyate,

anāgāmy anāgāmini na saṃvidyate nopalabhyate,

anāgāmī srotaāpannasakṛdāgāmini ca na saṃvidyate nopalabhyate,

(ŚsP_II-1_90)
srotaāpannasakṛdāgāmyanāgāmino 'rhati na saṃvidyante nopalabhyante,

arhan arhati na saṃvidyate nopalabhyate,

arhan srotaāpannasakṛdāgāmyanāgāmiṣu na saṃvidyate nopalabhyate,

srotaāpannasakṛdāgāmyanāgāmyarhantaḥ pratyekabuddhe na saṃvidyante nopalabhyante,

pratyekabuddhaḥ pratyekabuddhe na saṃvidyate nopalabhyate,

pratyekabuddhaḥ srotaāpannasakṛdāgāmyanāgāmyarhatsu na saṃvidyate nopalabhyate,

śrotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhā bodhisattve na saṃvidyante nopalabhyante,

bodhisattvo bodhisattve na saṃvidyate nopalabhyate,

bodhisattvaḥ srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddheṣu na saṃvidyate nopalabhyate,

srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattvās tathāgate na saṃvidyante nopalabhyante,

tathāgatas tathāgate na saṃvidyate nopalabhyate,

tathāgataḥ srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattveṣu na saṃvidyate nopalabhyate.

bodhisattvo bodhisattve na saṃvidyate nopalabhyate,

bodhisattvaḥ prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate,

prajñāpāramitā bodhisattve na saṃvidyate nopalabhyate,

bodhisattvaprajñāpāramitā cāvavādānuśāsanyāṃ na saṃvidyate nopalabhyate,

avavādānuśāsany avavādānuśāsanyāṃ na saṃvidyate nopalabhyate,

avavādānuśāsanī bodhisattvaprajñāpāramitayor na saṃvidyate nopa labhyate.

evam āyuṣmañ chāradvatīputra sarvadharmeṣv asaṃvidyamāneṣv anupalabhamāneṣu bodhisattvo na saṃvidyate nopalabhyate.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi kena kāraṇena nāmadheyamātram etad yad uta punar bodhisattva iti.

(ŚsP_II-1_91)
āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta bodhisattva iti, tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātrañ ca na tad rūpaṃ na sā vedanā na sā saṃjñā na te saṃskārā na tad vijñānam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣur iti śrotram iti ghrāṇam iti jihveti kāya iti mana iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na tac cakṣur na śrotraṃ na tad ghrāṇaṃ na sā jihvā na sa kāyo na tan manaḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta rūpam iti śabda iti gandha iti rasa iti sparśa iti dharmā iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na tad rūpaṃ na sa śabdo na gandho na sa raso na sa sparśo na te dharmāḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣurvijñām iti śrotravijñānam iti ghrāṇavijñānam iti jihvāvijñānam iti kāyavijñānam iti manovijñānam iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na tac cakṣurvijñānaṃ na tac chrotravijñānaṃ na tad ghrāṇavijñānaṃ na taj jihvāvijñānaṃ na tat kāyavijñānaṃ na tan manovijñānam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣuḥsaṃsparśa iti śrotrasaṃsparśa iti ghrāṇasaṃsparśa iti jihvāsaṃsparśa (ŚsP_II-1_92) iti kāyasaṃsparśa iti manaḥsaṃsparśa iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sa cakṣuḥsaṃsparśo na sa śrotrasaṃsparśo na ghrāṇasaṃsparśo na sa jihvāsaṃsparśo na sa kāyasaṃsparśo na sa manaḥsaṃsparśaḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta cakṣuḥsaṃsparśapratyayavedaneti śrotrasaṃsparśapratyayavedaneti ghrāṇasaṃsparśapratyayavedaneti jihvāsaṃsparśapratyayavedaneti kāyasaṃsparśapratyayavedaneti manaḥsaṃsparśapratyayavedaneti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sā cakṣuḥsaṃsparśapratyayavedanā na sā śrotrasaṃsparśapratyayavedanā na sā ghrāṇasaṃsparśapratyayavedanā na sā jihvāsaṃsparśapratyayavedanā na sā kāyasaṃsparśapratyayavedanā na sā manaḥsaṃsparśapratyayavedanā. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāmaṃ tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta pṛthivīdhātur ity abdhātur iti tejodhātur iti vāyudhātur ity ākāśadhātur iti vijñānadhātur iti, tathā hi nāma na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sa pṛthivīdhātur na so 'bdhātur na sa tejodhātur na sa vāyudhātur na sa ākāśadhātur na sa vijñānadhātuḥ. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāma svabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇenocyate nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāvidyeti saṃskārā iti vijñānam iti nāmarūpam iti ṣaḍāyatanam iti sparśam iti vedaneti tṛṣṇety upādānam iti bhava iti jātir iti jarāmaraṇam iti, tathā hi na nāma kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, yac ca nāmadheyamātraṃ na sāvidyā na te saṃskārā na tad vijñānaṃ na tan nāmarūpaṃ na tat ṣaḍāyatanaṃ na sa sparśo na sā vedanā na sā tṛṣṇā na tad upādānaṃ na sa bhavo na sā jātir na taj jarāmaraṇam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ na nāma svabhāvena (ŚsP_II-1_93) yac ca śūnyaṃ na tan nāma tenocyate nāmadheyamātram etad yad uta bodhisattva iti.

punar aparam āyuṣmañ chāradvatīputra nāmadheyamātram etad yad uta dānapāramitā na ca nāmni dānapāramitā na ca dānapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca dānapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta śīlapāramitā na ca nāmni śīlapāramitā na ca śīlapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca śīlapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

nāmadheyamātram etad yad uta kṣāntipāramitā na ca nāmni kṣāntipāramitā na ca kṣāntipāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca kṣāntipāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta vīryapāramitā na ca nāmni vīryapāramitā na ca vīryapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca vīryapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta dhyānapāramitā na ca nāmni dhyānapāramitā na ca dhyānapāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca dhyānapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad uta prajñāpāramitā na ca nāmni prajñāpāramitā na ca prajñāpāramitāyāṃ nāma. tat kasya hetoḥ? tathā hi yac ca nāma yā ca prajñāpāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

namadheyamātram etad yad utādhyātmaśūnyatā na cādhyātmaśūnyatāyāṃ nāma na ca nāmny adhyātmabahirdhāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cādhyātmaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta bahirdhāśūnyatā na ca bahirdhāśūnyatāyāṃ (ŚsP_II-1_94) nāma na ca nāmni bahirdhāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca bahirdhāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utādhyātmabahirdhāśūnyatā na cādhyātmabahirdhāśūnyatāyāṃ nāma na ca nāmny adhyātmabahirdhāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cādhyātmabahirdhāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta śūnyatāśūnyatā na ca śūnyatāśūnyatāyāṃ nāma na ca nāmni śūnyatāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca śūnyatāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta mahāśūnyatā na ca mahāśūnyatāyāṃ nāma na ca nāmni mahāśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mahāśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta paramārthaśūnyatā na ca paramārthaśūnyatāyāṃ nāma na ca nāmni paramārthaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca paramārthaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta saṃskṛtaśūnyatā na ca saṃskṛtaśūnyatāyāṃ nāma na ca nāmni saṃskṛtaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca saṃskṛtaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utāsaṃskṛtaśūnyatā na cāsaṃskṛtasunyatāyāṃ nāma na ca nāmny asaṃskṛtaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cāsaṃskṛtaśunyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utātyantaśūnyatā na cātyantaśūnyatāyāṃ nāma na ca nāmny atyantaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cātyantaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

nāmadheyamātram etad yad utānavarāgraśūnyatā na cānavarāgraśūnyatāyāṃ nāma na ca nāmny anavarāgraśūnyatā. tat kasya hetoḥ? tathā (ŚsP_II-1_95) hi yac ca nāma yā cānavarāgraśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utānavakāraśūnyatā na cānavakāraśūnyatāyāṃ nāma na ca nāmny anavakāraśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cānavakāraśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta prakṛtiśūnyatā na ca prakṛtiśūnyatāyāṃ nāma na ca nāmni prakṛtiśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca prakṛtiśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta sarvadharmaśūnyatā na ca sarvadharmaśūnyatāyāṃ nāma na ca nāmni sarvadharmaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvadharmaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta svalakṣaṇaśūnyatā na ca svalakṣaṇaśūnyatāyāṃ nāma na ca nāmni svalakṣaṇaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca svalakṣaṇaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utānupalambhaśūnyatā na cānupalambhaśūnyatāyāṃ nāma na ca nāmny anupalambhaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cānupalambhaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utābhāvaśūnyatā na cābhāvaśūnyatāyāṃ nāma na ca nāmny abhāvaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cābhāvaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad uta svabhāvaśūnyatā na ca svabhāvaśūnyatāyāṃ nāma na ca nāmni svabhāvaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca svabhāvaśūnyatā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti,

namadheyamātram etad yad utābhāvasvabhāvaśūnyatā na cabhavasvabhāvaśūnyatāyāṃ nāma na ca nāmny abhāvasvabhāvaśūnyatā. tat kasya hetoḥ? tathā hi yac ca nāma yā cābhāvasvabhāvaśūnyatā ubhayam etan na (ŚsP_II-1_96) saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

anenāyuṣmañ chāradvatīputra paryāyeṇa namadheyamātram etad yad uta bodhisattva iti.

āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta smṛtyupasthānānīti na ca smṛtyupasthāneṣu nāma na ca nāmni smṛtyupasthānāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca smṛtyupasthānāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta samyakprahāṇānīti na ca samyakprahāneṣu nāma na ca nāmni samyakprahāṇāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca samyakprahāṇāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utarddhipādā iti na carddhipādeṣu nāma na ca nāmny ṛddhipādāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye carddhipādā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utendriyānīti na cendriyeṣu nāma na ca nāmnīndriyāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni cendriyāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta balānīti na ca baleṣu nāma na ca nāmni balāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca balāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta bodhyaṅgānīti na ca bodhyaṅgeṣu nāma na ca nāmni bodhyaṅgāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca bodhyaṅgāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ (ŚsP_II-1_97) yad utāryāṣṭāṅgo mārga iti na cāryāṣṭāṅge marge nāma na ca nāmny āryāṣṭāṅgo mārgaḥ. tat kasya hetoḥ? tathā hi yac ca nāma yaś cāryāṣṭāṅgo mārga ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāryasatyānīti na cāryāsatyeṣu nāma na ca nāmny ārysatyāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni cāryasatyāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta dhyānānīti na ca dhyāneṣu nāma na ca nāmni dhyānāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca dhyānāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāpramāṇānīti na cāpramāṇeṣu nāma na ca nāmny apramāṇāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni cāpramāṇāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utārūpyasamāpattaya iti na cārūpyasamāpattiṣu nāma na ca nāmny ārūpyasamāpattayaḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye cārūpyasamāpattaya ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta vimokṣā iti na ca vimokṣeṣu nāma na ca nāmni vimokṣāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye ca vimokṣā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta navānupūrvavihārasamāpattaya iti na ca navānupūrvavihārasamāpattiṣu nāma na ca nāmny anupūrvavihārasamāpattayaḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye cānupūrvavihārasamāpattaya ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

(ŚsP_II-1_98)
āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta śūnytānimittāpraṇihitavimokṣamukhānīti na ca vimokṣamukheṣu nāma na ca nāmni vimokṣamukhāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca vimokṣamukhāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utābhijñā iti na cābhijñāṣu nāma na ca nāmny abhijñāḥ. tat kasya hetoḥ? tathā hi yac ca nāma yāś cābhijñā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta samādhaya iti na ca samādhiṣu nāma na ca nāmni samādhayaḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye ca samādhaya ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta dhāraṇīmukhānīti na ca dhāraṇīmukheṣu nāma na ca nāmni dhāraṇīmukhāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca dhāraṇīmukhāny ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta daśatathāgatabalānīti na ca tathāgatabaleṣu nāma na ca nāmni tathāgatabalāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca tathāgatabalāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta catvāri vaiśāradyānīti na ca vaiśāradyeṣu nāma na ca nāmni vaiśāradyāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca vaiśāradyāny ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta catasraḥ pratisaṃvida iti na ca pratisaṃvitṣu nāma na ca nāmni pratisaṃvidaḥ. tat kasya hetoḥ? tathā hi yac ca nāma yāś ca pratisaṃvida ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

(ŚsP_II-1_99)
āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta mahāmaitrīti na ca mahāmaitryāṃ nāma na ca nāmni mahāmaitrī. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mahāmaitry ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta mahākaruṇeti na ca mahākaruṇāyāṃ nāma na ca nāmni mahākaruṇā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mahākaruṇā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad utāṣṭādaśāveṇikā buddhadharmā iti na cāveṇikeṣu buddhadharmeṣu nāma na ca nāmny āveṇikabuddhadharmāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye cāveṇikabuddhadharmā ubhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta sarvajñateti na ca sarvajñatāyāṃ nāma na ca nāmni sarvajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvajñatā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta mārgākārajñateti na ca mārgākārajñatāyāṃ nāma na ca nāmni mārgākārajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca mārgākārajñatobhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

āgantukam etad āyuṣmañ chāradvatīputra nāmadheyaṃ prakṣiptaṃ yad uta sarvākārajñateti na ca sarvākārajñatāyāṃ nāma na ca nāmni sarvākārajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvākārajñatobhayam etan na saṃvidyate nopalabhyate, tasmān namadheyamātram etad yad uta bodhisattva iti.

yathāyuṣmañ chāradvatīputra evam aha, kena kāraṇenaivaṃ vadasi, yathātmātmety ucyate 'tyantatayā cānabhinirvṛtta ātmeti, yathā sattvaḥ sattva ity ucyate 'tyantatayā cānabhinirvṛttaḥ sattva iti, yathā jīvo jīva ity (ŚsP_II-1_100) ucyate 'tyantatayā cānabhinirvṛtto jīva iti, yathā jantuṃ jaṃtūr ity ucyate 'tyantatayā cānabhinirvṛtto jātur iti, yathā posa posa ity ucyate 'tyantatayā cānabhinirvṛttaḥ poṣa iti, yathā puruṣaḥ puruṣa ity ucyate 'tyantatayā cānabhinirvṛttaḥ puruṣa iti, yathā pudgalaḥ pudgala ity ucyate 'tyantatayā cānabhinirvṛttaḥ pudgala iti, yathā manujo manuja ity ucyate 'tyantatayā cānabhinirvṛtto manuja iti, yathā mānavo mānava ity ucyate 'tyantatayā cānabhinirvṛtto mānava iti, yathā kārakaḥ kāraka ity ucyate 'tyantatayā cānabhinirvṛttaḥ kāraka iti, yathā vedako vedaka ity ucyate 'tyantatayā cānabhinirvṛtto vedaka iti, yathā jānako jānaka ity ucyate 'tyantatayā cānabhinirvṛtto jānaka iti, yathā paśyakaḥ paśyaka ity ucyate 'tyantatayā cānabhinirvṛttaḥ paśyaka iti.

atyantatayāyuṣmañ chāradvatīputrātmā na saṃvidyate nopalabhyate, kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā sattvo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā jīvo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā jantu na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā poṣo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā puruṣo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā pudgalo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā manujo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā mānavo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā kārako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā vedako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā jānako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā paśyako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā rūpaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā saṃjñā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā saṃskārā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā vijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotraṃ na saṃvidyate nopalabhyate kuto (ŚsP_II-1_101) 'syābhinirvṛttir bhaviṣyati. atyantatayā ghrāṇaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā mano na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā rūpaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śabdo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā gandho na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā raso na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā sparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā dharmā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣurvijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotravijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā ghrāṇavijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvāvijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyavijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā manovijñānaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣuḥsaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotrasaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā ghrāṇasaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvāsaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyasaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā manaḥsaṃsparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā cakṣuḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śrotrasaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syā abhinirvṛttir bhaviṣyati. atyantatayā ghrāṇasaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jihvāsaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā kāyasaṃsparśajā vedanā na (ŚsP_II-1_102) saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā manaḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā pṛthivīdhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayābdhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā tejodhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vāyudhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayākāśadhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vijñānadhātur na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayāvidyā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā saṃskārā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā nāmarūpaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā ṣaḍāyatanaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā sparśo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vedanā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā tṛṣṇā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā upādānaṃ na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā bhavo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jātir na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā jarāmaraṇaṃ na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā dānapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śīlapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati, atyantatayā kṣāntipāramitā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā vīryapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā dhyānapāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā prajñāpāramitā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayādhyātmaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā bahirdhāśūnyatā na saṃvidyate (ŚsP_II-1_103) nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayādhyātmabahirdhāśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā śūnyatāśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā mahāśūnyatā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā paramārthaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā saṃskṛtaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayāsaṃskṛtaśūnyatā na saṃvidyate nopalabhyate kuto syābhinirvṛttir bhaviṣyati. atyantatayā atyantaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā anavarāgraśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayānavakāraśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā prakṛtiśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā sarvadharmaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā svalakṣaṇaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayānupalambhaśūnyatā na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayābhāvaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā svabhāvaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayābhāvasvabhāvaśūnyatā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

atyantatayā smṛtyupasthānāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā samyakprahāṇāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā ṛddhipādā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā indriyāṇi na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā balāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā bodhyaṅgāni na saṃvidyante nopalabhyante kuta esām abhinirvṛttir bhaviṣyati. atyantatayā āryāṣṭaṅgo mārgo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā āryasatyāni na saṃvidyante nopalabhyante kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā dhyānāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayāpramāṇāni na saṃvidyante (ŚsP_II-1_104) nopalabhyatne kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā ārūpyasamāpattayo na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā aṣṭau vimokṣā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā navānupūrvavihārasamāpattayo na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā śūnyatānimittāpraṇihitavimokṣamukhāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayābhijñā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā samādhayo na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā dhāraṇīmukhāni na saṃvidyate nopalabhyate kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā daśatathāgatablāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā catvāri vaiśāradyāni na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā catasraḥ pratisaṃvido na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā mahāmaitrī na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā mahākaruṇā na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayāṣṭādaśāveṇikabuddhadharmā na saṃvidyante nopalabhyante kuta eṣām abhinirvṛttir bhaviṣyati. atyantatayā śrāvako na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā pratyekabuddho na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā bodhisattvo na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati. atyantatayā tathāgato 'rhan samyakṣaṃbuddho na saṃvidyate nopalabhyate kuto 'syābhinirvṛttir bhaviṣyati.

anenāyuṣmañ chāradvatīputra paryāyeṇātmeti cocyate 'tyantam abhinirvṛttiś cātmā.

punar aparam āyuṣmañ chāradvatīputra yad vadasy evam asvabhāvāḥ sarvadharmā iti, evam etad āyuṣmañ chāradvatīputra tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra nāsti sāṃyogikaḥ svabhāvaḥ.

śāradvatīputra āha: kasyāyuṣman subhūte nāsti sāṃyogikaḥ svabhāvaḥ.

āha: rūpasyāyuṣmañ chāradvatīputra nāsti sāṃyogikaḥ svabhāvaḥ, vedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃjñāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃskārāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, vijñānasya nāsti (ŚsP_II-1_105) sāṃyogikaḥ svabhāvaḥ.

cakṣuṣa āyuṣmañ chāradvatīputra nāsti sāṃyogikaḥ svabhāvaḥ, śrotrasya nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇasya nāsti sāṃyogikaḥ svabhāvaḥ, jihvāyā nāsti sāṃyogikaḥ svabhāvaḥ, kāyasya nāsti sāṃyogikaḥ svabhāvaḥ, manaso nāsti sāṃyogikaḥ svabhāvaḥ.

rūpasya nāsti sāṃyogikaḥ svabhāvaḥ, śabdasya nāsti sāṃyogikaḥ svabhāvaḥ, gandhasya nāsti sāṃyogikaḥ svabhāvaḥ, rasasya nāsti sāṃyogikaḥ svabhāvaḥ, sparśasya nāsti sāṃyogikaḥ svabhāvaḥ, dharmāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ.

cakṣurvijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, śrotravijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇavijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, jihvāvijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, kāyavijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, manovijñānasya nāsti sāṃyogikaḥ svabhāvaḥ.

cakṣuḥsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, śrotrasaṃspaarśasya nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇasaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, jihvāsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, kāyasaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, manaḥsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ.

cakṣuḥsaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, śrotrasaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, ghrāṇasaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, jihvāsaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, kāyasaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, manaḥsaṃsparśajāvedanāyā nāsti sāṃyogikaḥ svabhāvaḥ.

pṛthivīdhātor nāsti sāṃyogikaḥ svabhāvaḥ, abdhātor nāsti sāṃyogikaḥ svabhāvaḥ, tejodhātor nāsti sāṃyogikaḥ svabhāvaḥ, vāyudhātor nāsti sāṃyogikaḥ svabhāvaḥ, ākāśadhātor nāsti sāṃyogikaḥ svabhāvaḥ, vijñānadhātor nāsti sāṃyogikaḥ svabhāvaḥ.

avidyāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃskārāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, vijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, nāmarūpasya nāsti sāṃyogikaḥ svabhāvaḥ, ṣaḍāyatanasya nāsti sāṃyogikaḥ svabhāvaḥ, sparśasya nāsti sāṃyogikaḥ svabhāvaḥ, vedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, tṛṣṇā nāsti sāṃyogikaḥ svabhāvaḥ, upādānasya nāsti sāṃyogikaḥ svabhāvaḥ, bhavasya nāsti sāṃyogikaḥ svabhāvaḥ, jāter nāsti sāṃyogikaḥ svabhāvaḥ, jarāmaraṇasya nāsti sāṃyogikaḥ svabhāvaḥ.

(ŚsP_II-1_106)
dānapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, śīlapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, kṣāntipāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, vīryapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, dhyānapāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ, prajñāpāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ.

adhyātmaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, bahirdhāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, adhyātmabahirdhāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, śūnyatāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, mahāśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, paramārthaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, saṃskṛtaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, asaṃskṛtaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, atyantaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, anavarāgraśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, anavakāraśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, prakṛtiśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, sarvadharmaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, svalakṣaṇaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, anupalambhaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, abhāvaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, svabhāvaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ, abhāvasvabhāvaśūnyatāyā nāsti sāṃyogikaḥ svabhāvaḥ.

smṛtyupasthānānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, samyakprahāṇānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, indriyāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, ṛddhipādānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, balānāṃ nasti sāṃyogikaḥ svabhāvaḥ, bodhyaṅgānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, āryāṣṭāṅgamārgasya nāsti sāṃyogikaḥ svabhāvaḥ, āryasatyānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, dhyānānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, apramāṇānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, ārūpyasamāpattīnāṃ nāsti sāṃyogikaḥ svabhāvaḥ, aṣṭānāṃ vimokṣānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, navānupūrvavihārasamāpattīnāṃ nāsti sāṃyogikaḥ svabhāvaḥ, śūnyatānimittāpraṇihitavimokṣamukhānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, abhijñānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, samādhīnāṃ nāsti sāṃyogikaḥ svabhāvaḥ, dhāraṇīmukhānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, daśānāṃ tathāgatabalānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, catvurṇāṃ vaiśāradyānāṃ nāsti sāṃyogikaḥ svabhāvaḥ, catasṛṇāṃ pratisaṃvidāṃ nāsti sāṃyogikaḥ svabhāvaḥ, mahāmaitryāṃ nāsti sāṃyogikaḥ svabhāvaḥ, mahākaruṇā nāsti sāṃyogikaḥ svabhāvaḥ, āveṇikabuddhadharmāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa svabhāvāḥ sarvadharmāḥ.

(ŚsP_II-1_107)
punar aparam āyuṣmañ chāradvatīputra sarvadharmā anityā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anityā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānityaṃ na ca kasyacid vigamena, vedanānityā na ca kasyacid vigamena, saṃjñānityā na ca kasyacid vigamena, saṃskārā anityā na ca kasyacid vigamena, vijñānam anityaṃ na ca kasyacid vigamena.

cakṣur anityaṃ na ca kasyacid vigamena, śrotram anityaṃ na ca kasyacid vigamena, ghrāṇam anityaṃ na ca kasyacid vigamena, jihvānityā na ca kasyacid vigamena, kāyo 'nityo na ca kasyacid vigamena, mano 'nityo na ca kasyacid vigamena.

rūpam anityaṃ na ca kasyacid vigamena, śabdo 'nityo na ca kasyacid vigamena, gandho 'nityo na ca kasyacid vigamena, raso 'nityo na ca kasyacid vigamena, sparśo 'nityo na ca kasyacid vigamena, dharmā anityā na ca kasyacid vigamena.

cakṣurvijñānam anityaṃ na ca kasyacid vigamena, śrotravijñānam anityaṃ na ca kasyacid vigamena, ghrāṇavijñānam anityaṃ na ca kasyacid vigamena, jihvāvijñānam anityaṃ na ca kasyacid vigamena, kāyavijñānam anityaṃ na ca kasyacid vigamena, manovijñānam anityaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśo 'nityo na ca kasyacid vigamena,śrotrasaṃsparśo 'nityo na ca kasyacid vigamena, ghrāṇasaṃsparśo 'nityo na ca kasyacid vigamena, jihvāsaṃsparśo 'nityo na ca kasyacid vigamena, kāyasaṃsparśo 'nityo na ca kasyacid vigamena, manaḥsaṃsparśo 'nityo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanānityā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānityā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānityā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānityā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānityā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānityā na ca kasyacid vigamena.

pṛthivīdhātur anityo na ca kasyacid vigamena, abdhātur anityo na ca kasyacid vigamena, tejodhātur anityo na ca kasyacid vigamena, vāyudhātur (ŚsP_II-1_108) anityo na ca kasyacid vigamena, ākāśadhātur anityo na ca kasyacid vigamena, vijñānadhātur anityo na ca kasyacid vigamena.

avidyānityā na ca kasyacid vigamena, saṃskārā anityā na ca kasyacid vigamena, vijñānam anityaṃ na ca kasyacid vigamena, nāmarūpam anityaṃ na ca kasyacid vigamena, ṣaḍāyatanam anityaṃ na ca kasyacid vigamena, sparśo 'nityo na ca kasyacid vigamena, vedanānityā na ca kasyacid vigamena, tṛṣṇānityā na ca kasyacid vigamena, upādānam anityaṃ na ca kasyacid vigamena, bhavo 'nityo na ca kasyacid vigamena, jātir anityā na ca kasyacid vigamena, jarāmaraṇam anityaṃ na ca kasyacid vigamena.

dānapāramitā nityā na ca kasyacid vigamena, śīlapāramitānityā na ca kasyacid vigamena, kṣāntipāramitānityā na ca kasyacid vigamena, vīryapāramitānityā na ca kasyacid vigamena, dhyānapāramitānityā na ca kasyacid vigamena, prajñāpāramitānityā na ca kasyacid vigamena.

adhyātmaśūnyatānityā na ca kasyacid vigamena, bahirdhāśūnyatānityā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānityā na ca kasyacid vigamena, śūnyatāśūnyatānityā na ca kasyacid vigamena, mahāśūnyatānityā na ca kasyacid vigamena, paramārthaśūnyatānityā na ca kasyacid vigamena, saṃskṛtaśūnyatānityā na ca kasyacid vigamena, asaṃskṛtaśūnyatānityā na ca kasyacid vigamena, atyantaśūnyatānityā na ca kasyacid vigamena, anavarāgraśūnyatānityā na ca kasyacid vigamena, anavakāraśūnyatānityā na ca kasyacid vigamena, prakṛtiśūnyatānityā na ca kasyacid vigamena, sarvadharmaśūnyatānityā na ca kasyacid vigamena, svalakṣaṇaśūnyatānityā na ca kasyacid vigamena, anupalambhaśūnyatānityā na ca kasyacid vigamena, abhāvaśūnyatānityā na ca kasyacid vigamena, svabhāvaśūnyatānityā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānityā na ca kasyacid vigamena.

smṛtyupasthānāny anityāni na ca kasyacid vigamena, samyakprahāṇāny anityāni na ca kasyacid vigamena, indriyāṇy anityāni na ca kasyacid vigamena, ṛddhipādā anityāni na ca kasyacid vigamena, balāny anityāni na ca kasyacid vigamena, bodhyaṅgāny anityāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'nityo na ca kasyacid vigamena, āryasatyāny anityāni na ca kasyacid vigamena, dhyānāny anityāni na ca kasyacid vigamena, apramāṇāny anityāni na ca kasyacid vigamena, ārūpyasamāpattayo 'nityā na ca kasyacid vigamena, astau vimoksā 'nityā na ca kasyacid vigamena, (ŚsP_II-1_109) navānupūrvavihārasamāpattayo 'nityā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anityāni na ca kasyacid vigamena, abhijñānityā na ca kasyacid vigamena, samādhayo 'nityā na ca kasyacid vigamena, dhāraṇīmukhāny anityāni na ca kasyacid vigamena, daśatathāgatabalāny anityāni na ca kasyacid vigamena, catvāri vaiśāradyāny anityāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'nityā na ca kasyacid vigamena, mahāmaitry anityā na ca kasyacid vigamena, mahākaruṇānityā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā anityā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anityaṃ so 'bhāvaḥ kṣayaś ca.

anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā anityā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā duḥkhā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā duḥkhā na ca kasyacid vigamena?

subhūtir āha: rūpam āyuṣmañ chāradvatīputra duḥkhaṃ na ca kasyacid vigamena, vedanā duḥkhā na ca kasyacid vigamena, saṃjnā duḥkhā na ca kasyacid vigamena, saṃskārā duḥkhā na ca kasyacid vigamena, vijñānaṃ duḥkhaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra duḥkhaṃ na ca kasyacid vigamena, śrotraṃ duḥkhaṃ na ca kasyacid vigamena, ghrāṇaṃ duḥkhaṃ na ca kasyacid vigamena, jihvā duḥkhā na ca kasyacid vigamena, kāyo duḥkho na ca kasyacid vigamena, mano duḥkho na ca kasyacid vigamena.

rūpaṃ duḥkhaṃ na ca kasyacid vigamena, śabdo duḥkho na ca kasyacid vigamena, gandho duḥkho na ca kasyacid vigamena, raso duḥkho na ca kasyacid vigamena, sparśo duḥkho na ca kasyacid vigamena, dharmo duḥkho na ca kasyacid vigamena.

cakṣurvijñānaṃ duḥkhaṃ na ca kasyacid vigamena, śrotravijñānaṃ duḥkhaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ duḥkhaṃ na ca kasyacid vigamena, jihvāvijñānaṃ duḥkhaṃ na ca kasyacid vigamena, kāyavijñānaṃ duḥkhaṃ na ca kasyacid vigamena, manovijñānaṃ duḥkhaṃ na ca kasyacid vigamena.

(ŚsP_II-1_110)
cakṣuḥsaṃsparśo duḥkho na ca kasyacid vigamena, śrotrasaṃsparśo duḥkho na ca kasyacid vigamena, ghrāṇasaṃsparśo duḥkho na ca kasyacid vigamena, jihvāsaṃsparśo duḥkho na ca kasyacid vigamena, kāyasaṃsparśo duḥkho na ca kasyacid vigamena, manaḥsaṃsparśo duḥkho na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā duḥkhā na ca kasyacid vigamena.

pṛthivīdhātur duḥkho na ca kasyacid vigamena, abdhātur duḥkho na ca kasyacid vigamena, tejodhātur duḥkho na ca kasyacid vigamena, vāyudhātur duḥkho na ca kasyacid vigamena, ākāśadhātur duḥkho na ca kasyacid vigamena, vijñānadhātur duḥkho na ca kasyacid vigamena.

avidyā duḥkhā na ca kasyacid vigamena, saṃskārā duḥkhā na ca kasyacid vigamena, vijnānaṃ duḥkhaṃ na ca kasyacid vigamena, nāmarūpaṃ duḥkhaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ duḥkhaṃ na ca kasyacid vigamena, sparśo duḥkho na ca kasyacid vigamena, vedanā duḥkhā na ca kasyacid vigamena, tṛṣṇā duḥkhā na ca kasyacid vigamena, upādānaṃ duḥkhaṃ na ca kasyacid vigamena, bhavo duḥkho na ca kasyacid vigamena, jātir duḥkhā na ca kasyacid vigamena, jarāmaraṇaṃ duḥkhaṃ na ca kasyacid vigamena.

dānapāramitā duḥkhā na ca kasyacid vigamena, śīlapāramitā duḥkhā na ca kasyacid vigamena, kṣāntipāramitā duḥkhā na ca kasyacid vigamena, vīryapāramitā duḥkhā na ca kasyacid vigamena, dhyānapāramitā duḥkhā na ca kasyacid vigamena, prajñāpāramitā duḥkhā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra duḥkhā na ca kasyacid vigamena, bahirdhāśūnyatā duḥkhā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā duḥkhā na ca kasyacid vigamena, śūnyatāśūnyatā duḥkhā na ca kasyacid vigamena, mahāśūnyatā duḥkhā na ca kasyacid vigamena, paramārthaśūnyatā duḥkhā na ca kasyacid vigamena, saṃskṛtaśūnyatā duḥkhā na ca kasyacid vigamena, asaṃskṛtaśūnyatā duḥkhā na ca kasyacid vigamena, atyantaśūnyatā duḥkhā na ca kasyacid vigamena, anavarāgraśūnyatā (ŚsP_II-1_111) duḥkhā na ca kasyacid vigamena, anavakāraśūnyatā duḥkhā na ca kasyacid vigamena, prakṛtiśūnyatā duḥkhā na ca kasyacid vigamena, sarvadharmaśūnyatā duḥkhā na ca kasyacid vigamena, svalakṣaṇaśūnyatā duḥkhā na ca kasyacid vigamena, anupalambhaśūnyatā duḥkhā na ca kasyacid vigamena, abhāvaśūnyatā duḥkhā na ca kasyacid vigamena, svabhāvaśūnyatā duḥkhā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā duḥkhā na ca kasyacid vigamena.

smṛtyupasthānāni duḥkhāni na ca kasyacid vigamena, samyakprahāṇāni duḥkhāni na ca kasyacid vigamena, ṛddhipādā duḥkhā na ca kasyacid vigamena, indriyāṇi duḥkhāni na ca kasyacid vigamena, balāni duḥkhāni na ca kasyacid vigamena, bodhyaṅgāni duḥkhāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo duḥkho na ca kasyacid vigamena, āryasatyāni duḥkhāni na ca kasyacid vigamena, dhyānāni duḥkhāni na ca kasyacid vigamena, apramāṇāni duḥkhāni na ca kasyacid vigamena, ārūpyasamāpattayo duḥkhā na ca kasyacid vigamena, aṣṭau vimokṣā duḥkhā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo duḥkhā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhāni na ca kasyacid vigamena, abhijñā duḥkhā na ca kasyacid vigamena, samādhayo duḥkhā na ca kasyacid vigamena, dhāraṇīmukhāni duḥkhāni na ca kasyacid vigamena, daśatathāgatabalāni duḥkhāni na ca kasyacid vigamena, catvāri vaiśāradyāni duḥkhāni na ca kasyacid vigamena, catasraḥ pratisaṃvido duḥkhā na ca kasyacid vigamena, mahāmaitrī duḥkhā na ca kasyacid vigamena, mahākaruṇā duḥkhā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā duḥkhā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad duḥkhaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā duḥkhā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anātmāno na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anātmāno na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānātmā na ca kasyacid vigamena, vedanānātmā na ca kasyacid vigamena, saṃjñānātmā na ca kasyacid vigamena, saṃskārā anātmāno na ca kasyacid vigamena, vijñānam anātmā (ŚsP_II-1_112) na ca kasyacid vigamena.

cakṣur anātmā na ca kasyacid vigamena, śrotram anātmā na ca kasyacid vigamena, ghrāṇam anātmā na ca kasyacid vigamena, jihvānātmā na ca kasyacid vigamena, kāyo 'nātmā na ca kasyacid vigamena, mano 'nātmā na ca kasyacid vigamena.

rūpam anātmā na ca kasyacid vigamena, śabdo 'nātmā na ca kasyacid vigamena, gandho 'nātmā na ca kasyacid vigamena, raso 'nātmā na ca kasyacid vigamena, sparśo 'nātmā na ca kasyacid vigamena, dharmā anātmāno na ca kasyacid vigamena.

cakṣurvijñānam anātmā na ca kasyacid vigamena, śrotravijñānam anātmā na ca kasyacid vigamena, ghrāṇavijñānam anātmā na ca kasyacid vigamena, jihvāvijñānam anātmā na ca kasyacid vigamena, kāyavijñānam anātmā na ca kasyacid vigamena, manovijñānam anātmā na ca kasyacid vigamena.

cakṣuḥsaṃsparśo 'nātmā na ca kasyacid vigamena, śrotrasaṃsparśo 'nātmā na ca kasyacid vigamena, ghrāṇasaṃsparśo 'nātmā na ca kasyacid vigamenajihvāsaṃsparśo 'nātmā na ca kasyacid vigamena, kāyasaṃsparśo 'nātmā na ca kasyacid vigamena, manaḥsaṃsparśo 'nātmā na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānātmā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena.

pṛthivīdhātur anātmā na ca kasyacid vigamena, abdhātur anātmā na ca kasyacid vigamena, tejodhātur anātmā na ca kasyacid vigamena, vāyudhātur anātmā na ca kasyacid vigamena, ākāśadhātur anātmā na ca kasyacid vigamena, vijñānadhātur anātmā na ca kasyacid vigamena.

avidyānātmā na ca kasyacid vigamena, saṃskārā anātmānā na ca kasyacid vigamena, vijñānam anātmā na ca kasyacid vigamena, nāmarūpam anātmā na ca kasyacid vigamena, ṣaḍāyatanam anātmā na ca kasyacid vigamena, sparśo 'nātmā na ca kasyacid vigamena, vedanānātmā na ca kasyacid vigamena, tṛṣṇānātmā na ca kasyacid vigamena, upādānam (ŚsP_II-1_113) anātmā na ca kasyacid vigamena, bhavo 'nātmā na ca kasyacid vigamena, jātir anātmā na ca kasyacid vigamena, jarāmaraṇam anātmā na ca kasyacid vigamena.

dānapāramitānātmā na ca kasyacid vigamena, śīlapāramitānātmā na ca kasyacid vigamena, kṣāntipāramitānātmā na ca kasyacid vigamena, vīryapāramitānātmā na ca kasyacid vigamena, dhyānapāramitānātmā na ca kasyacid vigamena, prajñāpāramitānātmā na ca kasyacid vigamena.

adhyātmaśūnyatānātmā na ca kasyacid vigamena, bahirdhāśūnyatānātmā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānātmā na ca kasyacid vigamena, śūnyatāśūnyatānātmā na ca kasyacid vigamena, mahāśūnyatānātmā na ca kasyacid vigamena, paramārthaśūnyatānātmā na ca kasyacid vigamena, saṃskṛtaśūnyatānātmā na ca kasyacid vigamena, asaṃskṛtaśūnyatānātmā na ca kasyacid vigamena, atyantaśūnyatānātmā na ca kasyacid vigamena, anavarāgraśūnyatānātmā na ca kasyacid vigamena, anavakāraśūnyatānātmā na ca kasyacid vigamena, prakṛtiśūnyatānātmā na ca kasyacid vigamena, sarvadharmaśūnyatānātmā na ca kasyacid vigamena, svalakṣaṇaśūnyatānātmā na ca kasyacid vigamena, anupalambhaśūnyatānātmā na ca kasyacid vigamena, abhāvaśūnyatānātmā na ca kasyacid vigamena, svabhāvaśūnyatānātmā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānātmā na ca kasyacid vigamena.

smṛtyupasthānāny anātmāni na ca kasyacid vigamena, samyakprahāṇāny anātmāni na ca kasyacid vigamena, ṛddhipādā anātmāno na ca kasyacid vigamena, indriyāṇy anātmāni na ca kasyacid vigamena, balāny anātmāni na ca kasyacid vigamena, bodhyaṅgāny anātmāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'nātmā na ca kasyacid vigamena, āryasatyāny anātmāni na ca kasyacid vigamena, dhyānāny anātmāni na ca kasyacid vigamena, apramāṇāny anātmāni na ca kasyacid vigamena, ārūpyasamāpattayo 'nātmāno na ca kasyacid vigamena, aṣṭau vimokṣāmukhāny anātmāni na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'nātmāno na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anātmāni na ca kasyacid vigamena, abhijñā anātmāno na ca kasyacid vigamena, samādhayo 'nātmāno na ca kasyacid vigamena, dhāraṇīmukhāny anātmāni na ca kasyacid vigamena, daśatathāgatabalāny anātmāni na ca kasyacid vigamena, catvāri vaiśāradyāny anātmāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'nātmāno na ca (ŚsP_II-1_114) kasyacid vigamena, mahāmaitry anātmā na ca kasyacid vigamena, mahākaruṇānātmā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā anātmāno na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anātmāno 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā anātmāno na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmāḥ śāntā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmāḥ śāntā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra śāntaṃ na ca kasyacid vigamena, vedanā śāntā na ca kasyacid vigamena, saṃjñā śāntā na ca kasyacid vigamena, saṃskārāḥ śāntā na ca kasyacid vigamena, vijñānaṃ śāntaṃ na ca kasyacid vigamena.

cakṣuḥ śāntaṃ na ca kasyacid vigamena, śrotraṃ śāntaṃ na ca kasyacid vigamena, ghrāṇaṃ śāntaṃ na ca kasyacid vigamena, jihvā śāntā na ca kasyacid vigamena, kāyaḥ śānto na ca kasyacid vigamena, manaḥ śāntaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra śāntaṃ na ca kasyacid vigamena, śabdaḥ śānto na ca kasyacid vigamena, gandhaḥ śānto na ca kasyacid vigamena, rasaḥ śānto na ca kasyacid vigamena, sparśaḥ śānto na ca kasyacid vigamena, dharmāḥ śāntā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra śāntaṃ na ca kasyacid vigamena, śrotravijñānaṃ śāntaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ śāntaṃ na ca kasyacid vigamena, jihvāvijñānaṃ śāntaṃ na ca kasyacid vigamena, kāyavijñānaṃ śāntaṃ na ca kasyacid vigamena, manovijñānaṃ śāntaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śānto na ca kasyacid vigamena, śrotrasaṃsparśaḥ śānto na ca kasyacid vigamena, ghrāṇasaṃsparśaḥ śānto na ca kasyacid vigamena, jihvāsaṃsparśaḥ śānto na ca kasyacid vigamena, kāyasaṃsparśaḥ śānto na ca kasyacid vigamena, manaḥsaṃsparśaḥ śānto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra sāntā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā śāntā na ca kasyacid (ŚsP_II-1_115) vigamena, ghrāṇasaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā śāntā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra śānto na ca kasyacid vigamena, abdhātuḥ śānto na ca kasyacid vigamena, tejodhātuḥ śānto na ca kasyacid vigamena, vāyudhātuḥ śānto na ca kasyacid vigamena, ākāśadhātuḥ śānto na ca kasyacid vigamena, vijñānadhātuḥ śānto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra śāntā na ca kasyacid vigamena, saṃskārāḥ śāntā na ca kasyacid vigamena, vijñānaṃ śāntaṃ na ca kasyacid vigamena, nāmarūpaṃ śāntaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ śāntaṃ na ca kasyacid vigamena, sparśaḥ śānto na ca kasyacid vigamena, vedanā śāntā na ca kasyacid vigamena, tṛṣṇā śāntā na ca kasyacid vigamena, upādānaṃ śāntaṃ na ca kasyacid vigamena, bhavaḥ śānto na ca kasyacid vigamena, jātiḥ śāntā na ca kasyacid vigamena, jarāmaraṇaṃ śāntaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra śāntā na ca kasyacid vigamena, śīlapāramitā śāntā na ca kasyacid vigamena, kṣāntipāramitā śāntā na ca kasyacid vigamena, vīryapāramitā śāntā na ca kasyacid vigamena, dhyānapāramitā sāntā na ca kasyacid vigamena, prajñāpāramitā śāntā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra sāntā na ca kasyacid vigamena, bahirdhāśūnyatā sāntā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā śāntā na ca kasyacid vigamena, śūnyatāśūnyatā śāntā na ca kasyacid vigamena, mahāśūnyatā śāntā na ca kasyacid vigamena, paramārthaśūnyatā śāntā na ca kasyacid vigamena, saṃskṛtaśūnyatā śāntā na ca kasyacid vigamena, asaṃskṛtaśūnyatā śāntā na ca kasyacid vigamena, atyantaśūnyatā śāntā na ca kasyacid vigamena, anavarāgraśūnyatā śāntā na ca kasyacid vigamena, anavakāraśūnyatā śāntā na ca kasyacid vigamena, prakṛtiśūnyatā śāntā na ca kasyacid vigamena, sarvadharmaśūnyatā śāntā na ca kasyacid vigamena, svalakṣaṇaśūnyatā śāntā na ca kasyacid vigamena, anupalambhaśūnyatā śāntā na ca kasyacid vigamena, abhāvaśūnyatā śāntā na ca kasyacid vigamena, svabhāvaśūnyatā śāntā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā śāntā na ca kasyacid vigamena.

(ŚsP_II-1_116)
smṛtyupasthānāny āyuṣmañ chāradvatīputra śāntāni na ca kasyacid vigamena, samyakprahāṇāni śāntāni na ca kasyacid vigamena, ṛddhipādāḥ śāntā na ca kasyacid vigamena, indriyāṇi śāntāni na ca kasyacid vigamena, balāni śāntāni na ca kasyacid vigamena, bodhyaṅgāni śāntāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgaḥ śānto na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputra śāntāni na ca kasyacid vigamena, dhyānāni śāntāni na ca kasyacid vigamena, apramāṇāni śāntāni na ca kasyacid vigamena, ārūpyasamāpattayaḥ śāntā na ca kasyacid vigamena, aṣṭau vimokṣāmukhāni śāntāni na ca kasyacid vigamena, navānupūrvavihārasamāpattayaḥ śāntā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni śāntāni na ca kasyacid vigamena, abhijñā śāntā na ca kasyacid vigamena, samādhayaḥ śāntā na ca kasyacid vigamena, dhāraṇīmukhāni śāntāni na ca kasyacid vigamena, daśatathāgatabalāni śāntāni na ca kasyacid vigamena, catvāri vaiśāradyāni śāntāni na ca kasyacid vigamena, catasraḥ pratisaṃvidaḥ śāntā na ca kasyacid vigamena, mahāmaitrī śāntā na ca kasyacid vigamena, mahākaruṇā śāntā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmāḥ śāntā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad sāntābhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmāḥ śāntā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmāḥ śūnyā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmāḥ śūnyā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, vedanā śūnyā na ca kasyacid vigamena, saṃjñā śūnyā na ca kasyacid vigamena, saṃskārāḥ śūnyā na ca kasyacid vigamena, vijñānaṃ śūnyaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, śrotraṃ śūnyaṃ na ca kasyacid vigamena, ghrāṇaṃ śūnyaṃ na ca kasyacid vigamena, jihvā śūnyā na ca kasyacid vigamena, kāyaḥ śūnyo na ca kasyacid vigamena, manaḥ śūnyaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, (ŚsP_II-1_117) śabdaḥ śūnyo na ca kasyacid vigamena, gandhaḥ śūnyo na ca kasyacid vigamena, rasaḥ śūnyo na ca kasyacid vigamena, sparśaḥ śūnyo na ca kasyacid vigamena, dharmāḥ śūnyā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra śūnyaṃ na ca kasyacid vigamena, śrotravijñānaṃ śūnyaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ śūnyaṃ na ca kasyacid vigamena, jihvāvijñānaṃ śūnyaṃ na ca kasyacid vigamena, kāyavijñānaṃ śūnyaṃ na ca kasyacid vigamena, manovijñānaṃ śūnyaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyo na ca kasyacid vigamena, śrotrasaṃsparśaḥ śūnyo na ca kasyacid vigamena, ghrāṇasaṃsparśaḥ śūnyo na ca kasyacid vigamena, jihvāsaṃsparśaḥ śūnyo na ca kasyacid vigamena, kāyasaṃsparśaḥ śūnyo na ca kasyacid vigamena, manaḥsaṃsparśaḥ śūnyo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā śūnyā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra śūnyo na ca kasyacid vigamena, abdhātuḥ śūnyo na ca kasyacid vigamena, tejodhātuḥ śūnyo na ca kasyacid vigamena, vāyudhātuḥ śūnyo na ca kasyacid vigamena, ākāśadhātuḥ śūnyo na ca kasyacid vigamena, vijñānadhātuḥ śūnyo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, saṃskārāḥ śūnyā na ca kasyacid vigamena, vijñānaṃ śūnyaṃ na ca kasyacid vigamena, nāmarūpaṃ śūnyaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ śūnyaṃ na ca kasyacid vigamena, sparśaḥ śūnyo na ca kasyacid vigamena, vedanā śūnyā na ca kasyacid vigamena, tṛṣṇā śūnyā na ca kasyacid vigamena, upādānaṃ śūnyaṃ na ca kasyacid vigamena, bhavaḥ śūnyo na ca kasyacid vigamena, jātiḥ śūnyā na ca kasyacid vigamena, jarāmaraṇaṃ śūnyaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, śīlapāramitā śūnyā na ca kasyacid vigamena, kṣāntipāramitā śūnyā na ca kasyacid vigamena, vīryapāramitā śūnyā na ca kasyacid vigamena, (ŚsP_II-1_118) dhyānapāramitā śūnyā na ca kasyacid vigamena, prajñāpāramitā śūnyā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra śūnyā na ca kasyacid vigamena, bahirdhāśūnyatā śūnyā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā śūnyā na ca kasyacid vigamena, śūnyatāśūnyatā śūnyā na ca kasyacid vigamena, mahāśūnyatā śūnyā na ca kasyacid vigamena, paramārthaśūnyatā śūnyā na ca kasyacid vigamena, saṃskṛtaśūnyatā śūnyā na ca kasyacid vigamena, asaṃskṛtaśūnyatā śūnyā na ca kasyacid vigamena, atyantaśūnyatā śūnyā na ca kasyacid vigamena, anavarāgraśūnyatā śūnyā na ca kasyacid vigamena, anavakāraśūnyatā śūnyā na ca kasyacid vigamena, prakṛtiśūnyatā śūnyā na ca kasyacid vigamena, sarvadharmaśūnyatā śūnyā na ca kasyacid vigamena, svalakṣaṇaśūnyatā śūnyā na ca kasyacid vigamena, anupalambhaśūnyatā śūnyā na ca kasyacid vigamena, abhāvaśūnyatā śūnyā na ca kasyacid vigamena, svabhāvaśūnyatā śūnyā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā śūnyā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra śūnyāni na ca kasyacid vigamena, samyakprahāṇāni śūnyāni na ca kasyacid vigamena, ṛddhipādāḥ śūnyā na ca kasyacid vigamena, indriyāṇi śūnyāni na ca kasyacid vigamena, balāni śūnyāni na ca kasyacid vigamena, bodhyaṅgāni śūnyāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgaḥ śūnyo na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputra śūnyāni na ca kasyacid vigamena, dhyānāni śūnyāni na ca kasyacid vigamena, apramāṇāni śūnyāni na ca kasyacid vigamena, ārūpyasamāpattayaḥ śūnyā na ca kasyacid vigamena, vimokṣā śūnyā na ca kasyacid vigamena, anupūrvavihārasamāpattayaḥ śūnyā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyāni na ca kasyacid vigamena, abhijñāḥ śūnyā na ca kasyacid vigamena, samādhayaḥ śūnyā na ca kasyacid vigamena, dhāraṇīmukhāni śūnyāni na ca kasyacid vigamena, daśatathāgatabalāni śūnyāni na ca kasyacid vigamena, catvāri vaiśāradyāni śūnyāni na ca kasyacid vigamena, catasrah pratisaṃvidaḥ śūnyā na ca kasyacid vigamena, mahāmaitrī śūnyā na ca kasyacid vigamena, mahākaruṇā śūnyā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmāḥ śūnyā na ca kasyacid vigamena.

tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad śūnyaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmāḥ (ŚsP_II-1_119) śūnyā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā ānimittā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā ānimittā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra ānimittaṃ na ca kasyacid vigamena, vedanānimittā na ca kasyacid vigamena, saṃjñānimittā na ca kasyacid vigamena, saṃskārā ānimittā na ca kasyacid vigamena, vijñānam ānimittaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrānimittaṃ na ca kasyacid vigamena, śrotram ānimittaṃ na ca kasyacid vigamena, ghrāṇam ānimittaṃ na ca kasyacid vigamena, jihvānimittā na ca kasyacid vigamena, kāya ānimitto na ca kasyacid vigamena, mana ānimittaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrānimittaṃ na ca kasyacid vigamena, śabda ānimitto na ca kasyacid vigamena, gandha ānimitto na ca kasyacid vigamena, rasa ānimitto na ca kasyacid vigamena, sparśa ānimitto na ca kasyacid vigamena, dharmā ānimittā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrānimittaṃ na ca kasyacid vigamena, śrotravijñānam ānimittaṃ na ca kasyacid vigamena, ghrāṇavijñānam ānimittaṃ na ca kasyacid vigamena, jihvāvijñānam ānimittaṃ na ca kasyacid vigamena, kāyavijñānam ānimittaṃ na ca kasyacid vigamena, manovijñānam ānimittaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānimitto na ca kasyacid vigamena, śrotrasaṃsparśa ānimitto na ca kasyacid vigamena, ghrāṇasaṃsparśa ānimitto na ca kasyacid vigamena, jihvāsaṃsparśa ānimitto na ca kasyacid vigamena, kāyasaṃsparśa ānimitto na ca kasyacid vigamena, manaḥsaṃsparśa ānimitto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānimittā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānimittā na ca kasyacid vigamena.

(ŚsP_II-1_120)
pṛthivīdhātur āyuṣmañ chāradvatīputrānimitto na ca kasyacid vigamena, abdhātur ānimitto na ca kasyacid vigamena, tejodhātur ānimitto na ca kasyacid vigamena, vāyudhātur ānimitto na ca kasyacid vigamena, ākāśadhātur ānimitto na ca kasyacid vigamena, vijñānadhātur ānimitto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, saṃskārā ānimittā na ca kasyacid vigamena, vijñānam ānimittaṃ na ca kasyacid vigamena, nāmarūpam ānimittaṃ na ca kasyacid vigamena, ṣaḍāyatanam ānimittaṃ na ca kasyacid vigamena, sparśa ānimitto na ca kasyacid vigamena, vedanānimittā na ca kasyacid vigamena, tṛṣṇānimittā na ca kasyacid vigamena, upādānam ānimittaṃ na ca kasyacid vigamena, bhava ānimitto na ca kasyacid vigamena, jātir ānimittā na ca kasyacid vigamena, jarāmaraṇam ānimittaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, śīlapāramitānimittā na ca kasyacid vigamena, kṣāntipāramitānimittā na ca kasyacid vigamena, vīryapāramitānimittā na ca kasyacid vigamena, dhyānapāramitānimittā na ca kasyacid vigamena, prajñāpāramitānimittā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrānimittā na ca kasyacid vigamena, bahirdhāśūnyatānimittā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānimittā na ca kasyacid vigamena, śūnyatāśūnyatānimittā na ca kasyacid vigamena, mahāśūnyatānimittā na ca kasyacid vigamena, paramārthaśūnyatānimittā na ca kasyacid vigamena, saṃskṛtaśūnyatānimittā na ca kasyacid vigamena, asaṃskṛtaśūnyatānimittā na ca kasyacid vigamena, atyantaśūnyatānimittā na ca kasyacid vigamena, anavarāgraśūnyatānimittā na ca kasyacid vigamena, anavakāraśūnyatānimittā na ca kasyacid vigamena, prakṛtiśūnyatānimittā na ca kasyacid vigamena, sarvadharmaśūnyatānimittā na ca kasyacid vigamena, svalakṣaṇaśūnyatānimittā na ca kasyacid vigamena, anupalambhaśūnyatānimittā na ca kasyacid vigamena, abhāvaśūnyatānimittā na ca kasyacid vigamena, svabhāvaśūnyatānimittā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānimittā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānimittāni na ca kasyacid vigamena, samyakprahāṇāny ānimittāni na ca kasyacid vigamena, ṛddhipādā ānimittā na ca kasyacid vigamena, indriyāṇy ānimittāni na ca kasyacid (ŚsP_II-1_121) vigamena, balāny ānimittāni na ca kasyacid vigamena, bodhyaṅgāny ānimittāni na ca kasyacid vigamena, āryāṣṭāṅgo mārga ānimitto na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrānimittāni na ca kasyacid vigamena, dhyānāny ānimittāni na ca kasyacid vigamena, apramāṇāny ānimittāni na ca kasyacid vigamena, ārūpyasamāpattaya ānimittā na ca kasyacid vigamena, aṣṭau vimokṣā ānimittā na ca kasyacid vigamena, navānupūrvavihārasamāpattaya ānimittā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny ānimittāni na ca kasyacid vigamena, abhijñā ānimittā na ca kasyacid vigamena, samādhaya ānimittā na ca kasyacid vigamena, dhāraṇīmukhāny ānimittāni na ca kasyacid vigamena, daśatathāgatabalāny ānimittāni na ca kasyacid vigamena, catvāri vaiśāradyāny ānimittāni na ca kasyacid vigamena, catasraḥ pratisaṃvida ānimittā na ca kasyacid vigamena, mahāmaitry ānimittā na ca kasyacid vigamena, mahākaruṇānimittā na ca kasyacid vigamena, aṣṭādaśāveṇikabuddhadharmā ānimittā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad ānimittaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā ānimittā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā apraṇihitā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā apraṇihitā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, vedanāpraṇihitā na ca kasyacid vigamena, saṃjñāpraṇihitā na ca kasyacid vigamena, saṃskārā apraṇihitā na ca kasyacid vigamena, vijñānam apraṇihitaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, śrotram apraṇihitaṃ na ca kasyacid vigamena, ghrāṇam apraṇihitaṃ na ca kasyacid vigamena, jihvāpraṇihitā na ca kasyacid vigamena, kāyo 'praṇihito na ca kasyacid vigamena, mano 'praṇihitaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, śabdo 'praṇihito na ca kasyacid vigamena, gandho 'praṇihito na ca kasyacid vigamena, raso 'praṇihito na ca kasyacid vigamena, sparśo 'praṇihito na ca (ŚsP_II-1_122) kasyacid vigamena, dharmā apraṇihitā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrāpraṇihitaṃ na ca kasyacid vigamena, śrotravijñānam apraṇihitaṃ na ca kasyacid vigamena, ghrāṇavijñānam apraṇihitaṃ na ca kasyacid vigamena, jihvāvijñānam apraṇihitaṃ na ca kasyacid vigamena, kāyavijñānam apraṇihitaṃ na ca kasyacid vigamena, manovijñānam apraṇihitaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrāpraṇihito na ca kasyacid vigamena, śrotrasaṃsparśo 'praṇihito na ca kasyacid vigamena, ghrāṇasaṃsparśo 'praṇihito na ca kasyacid vigamena, jihvāsaṃsparśo 'praṇihito na ca kasyacid vigamena, kāyasaṃsparśo 'praṇihito na ca kasyacid vigamena, manaḥsaṃsparśo 'praṇihito na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanāpraṇihitā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputrāpraṇihito na ca kasyacid vigamena, abdhātur apraṇihito na ca kasyacid vigamena, tejodhātur apraṇihito na ca kasyacid vigamena, vāyudhātur apraṇihito na ca kasyacid vigamena, ākāśadhātur apraṇihito na ca kasyacid vigamena, vijñānadhātur apraṇihito na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, saṃskārā apraṇihitā na ca kasyacid vigamena, vijñānam apraṇihitaṃ na ca kasyacid vigamena, nāmarūpam apraṇihitaṃ na ca kasyacid vigamena, ṣaḍāyatanam apraṇihitaṃ na ca kasyacid vigamena, sparśo 'praṇihito na ca kasyacid vigamena, vedanāpraṇihitā na ca kasyacid vigamena, tṛṣṇāpraṇihitā na ca kasyacid vigamena, upādānam apraṇihitaṃ na ca kasyacid vigamena, bhavo 'praṇihito na ca kasyacid vigamena, jātir apraṇihitā na ca kasyacid vigamena, jarāmaraṇam apraṇihitaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, śīlapāramitāpraṇihitā na ca kasyacid vigamena, kṣāntipāramitāpraṇihitā na ca kasyacid vigamena, vīryapāramitāpraṇihitā na ca kasyacid vigamena, dhyānapāramitāpraṇihitā na ca kasyacid vigamena, (ŚsP_II-1_123) prajñāpāramitāpraṇihitā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrāpraṇihitā na ca kasyacid vigamena, bahirdhāśūnyatāpraṇihitā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatāpraṇihitā na ca kasyacid vigamena, śūnyatāśūnyatāpraṇihitā na ca kasyacid vigamena, mahāśūnyatāpraṇihitā na ca kasyacid vigamena, paramārthaśūnyatāpraṇihitā na ca kasyacid vigamena, saṃskṛtaśūnyatāpraṇihitā na ca kasyacid vigamena, asaṃskṛtaśūnyatāpraṇihitā na ca kasyacid vigamena, atyantaśūnyatāpraṇihitā na ca kasyacid vigamena, anavarāgraśūnyatāpraṇihitā na ca kasyacid vigamena, anavakāraśūnyatāpraṇihitā na ca kasyacid vigamena, prakṛtiśūnyatāpraṇihitā na ca kasyacid vigamena, sarvadharmaśūnyatāpraṇihitā na ca kasyacid vigamena, svalakṣaṇaśūnyatāpraṇihitā na ca kasyacid vigamena, anupalambhaśūnyatāpraṇihitā na ca kasyacid vigamena, abhāvaśūnyatāpraṇihitā na ca kasyacid vigamena, svabhāvaśūnyatāpraṇihitā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatāpraṇihitā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrāpraṇihitāni na ca kasyacid vigamena, samyakprahāṇāny apraṇihitāni na ca kasyacid vigamena, ṛddhipādā apraṇihitā na ca kasyacid vigamena, indriyāṇy apraṇihitāni na ca kasyacid vigamena, balāny apraṇihitāni na ca kasyacid vigamena, bodhyaṅgāny apraṇihitāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'praṇihito na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrāpraṇihitāni na ca kasyacid vigamena, dhyānāny apraṇihitāni na ca kasyacid vigamena, apramāṇāny apraṇihitāni na ca kasyacid vigamena, ārūpyasamāpattayo 'praṇihitā na ca kasyacid vigamena, aṣṭau vimokṣā apraṇihitā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'praṇihitā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny apraṇihitāni na ca kasyacid vigamena, abhijñā apraṇihitā na ca kasyacid vigamena, samādhayo 'praṇihitā na ca kasyacid vigamena, dhāraṇīmukhāny apraṇihitāni na ca kasyacid vigamena, daśatathāgatabalāny apraṇihitāni na ca kasyacid vigamena, catvāri vaiśāradyāny apraṇihitāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'praṇihitā na ca kasyacid vigamena, mahāmaitry apraṇihitā na ca kasyacid vigamena, mahākaruṇāpraṇihitā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmāpraṇihitā na ca kasyacid (ŚsP_II-1_124) vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad apraṇihitaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā apraṇihitā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmāḥ kuśalā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmāḥ kuśalā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra kuśalaṃ na ca kasyacid vigamena, vedanā kuśalā na ca kasyacid vigamena, saṃjñā kuśalā na ca kasyacid vigamena, saṃskārāḥ kuśalā na ca kasyacid vigamena, vijñānaṃ kuśalaṃ na ca kasyacid vigamena.

cakṣuḥ kuśalaṃ na ca kasyacid vigamena, śrotraṃ kuśalaṃ na ca kasyacid vigamena, ghrāṇaṃ kuśalaṃ na ca kasyacid vigamena, jihvā kusalā na ca kasyacid vigamena, kāyaḥ kuśalo na ca kasyacid vigamena, manaḥ kuśalaṃ na ca kasyacid vigamena.

rūpaṃ kuśalaṃ na ca kasyacid vigamena, śabdaḥ kuśalo na ca kasyacid vigamena, gandhaḥ kuśalo na ca kasyacid vigamena, rasaḥ kuśalo na ca kasyacid vigamena, sparśaḥ kuśalo na ca kasyacid vigamena, dharmā kusalā na ca kasyacid vigamena.

cakṣurvijñānaṃ kuśalaṃ na ca kasyacid vigamena, śrotravijñānaṃ kuśalaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ kuśalaṃ na ca kasyacid vigamena, jihvāvijñānaṃ kuśalaṃ na ca kasyacid vigamena, kāyavijñānaṃ kuśalaṃ na ca kasyacid vigamena, manovijñānaṃ kuśalaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśaḥ kuśalo na ca kasyacid vigamena, śrotrasaṃsparśaḥ kuśalo na ca kasyacid vigamena, ghrāṇasaṃsparśaḥ kuśalo na ca kasyacid vigamena, jihvāsaṃsparśaḥ kuśalo na ca kasyacid vigamena, kāyasaṃsparśaḥ kuśalo na ca kasyacid vigamena, manaḥsaṃsparśaḥ kuśalo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā kusalā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā (ŚsP_II-1_125) kuśalā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā kuśalā na ca kasyacid vigamena.

pṛthivīdhātuḥ kuśalo na ca kasyacid vigamena, abdhātuḥ kuśalo na ca kasyacid vigamena, tejodhātuḥ kuśalo na ca kasyacid vigamena, vāyudhātuḥ kuśalo na ca kasyacid vigamena, ākāśadhātuḥ kuśalo na ca kasyacid vigamena, vijñānadhātuḥ kuśalo na ca kasyacid vigamena.

avidyā kuśalā na ca kasyacid vigamena, saṃskārāḥ kuśalā na ca kasyacid vigamena, vijñānaṃ kuśalaṃ na ca kasyacid vigamena, nāmarūpaṃ kuśalaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ kuśalaṃ na ca kasyacid vigamena, sparśaḥ kuśalo na ca kasyacid vigamena, vedanā kuśalā na ca kasyacid vigamena, tṛṣṇā kuśalā na ca kasyacid vigamena, upādānaṃ kuśalaṃ na ca kasyacid vigamena, bhavaḥ kuśalo na ca kasyacid vigamena, jātiḥ kuśalā na ca kasyacid vigamena, jarāmaraṇaṃ kuśalaṃ na ca kasyacid vigamena.

dānapāramitā kuśalā na ca kasyacid vigamena, śīlapāramitā kuśalā na ca kasyacid vigamena, kṣāntipāramitā kuśalā na ca kasyacid vigamena, vīryapāramitā kuśalā na ca kasyacid vigamena, dhyānapāramitā kusalā na ca kasyacid vigamena, prajñāpāramitā kuśalā na ca kasyacid vigamena.

adhyātmaśūnyatā kuśalā na ca kasyacid vigamena, bahirdhāśūnyatā kuśalā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā kuśalā na ca kasyacid vigamena, śūnyatāśūnyatā kuśalā na ca kasyacid vigamena, mahāśūnyatā kuśalā na ca kasyacid vigamena, paramārthaśūnyatā kuśalā na ca kasyacid vigamena, saṃskṛtaśūnyatā kuśalā na ca kasyacid vigamena, asaṃskṛtaśūnyatā kuśalā na ca kasyacid vigamena, atyantaśūnyatā kuśalā na ca kasyacid vigamena, anavarāgraśūnyatā kuśalā na ca kasyacid vigamena, anavakāraśūnyatā kuśalā na ca kasyacid vigamena, prakṛtiśūnyatā kusalā na ca kasyacid vigamena, sarvadharmaśūnyatā kuśalā na ca kasyacid vigamena, svalakṣaṇaśūnyatā kuśalā na ca kasyacid vigamena, anupalambhaśūnyatā kuśalā na ca kasyacid vigamena, abhāvaśūnyatā kusalā na ca kasyacid vigamena, svabhāvaśūnyatā kuśalā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā kuśalā na ca kasyacid vigamena.

smṛtyupasthānāni kuśalāni na ca kasyacid vigamena, samyakprahāṇāni kuśalāni na ca kasyacid vigamena, ṛddhipādāḥ kuśalā na ca kasyacid vigamena, indriyāni kuśalāni na ca kasyacid vigamena, balāni kuśalāni na (ŚsP_II-1_126) ca kasyacid vigamena, bodhyaṅgāni kuśalāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo kuśalo na ca kasyacid vigamena. āryasatyāny āyuṣmañ chāradvatīputrāpraṇihitāni na ca kasyacid vigamena, dhyānāni kuśalāni na ca kasyacid vigamena, apramāṇāni kuśalāni na ca kasyacid vigamena, ārūpyasamāpattayaḥ kuśalā na ca kasyacid vigamena, aṣṭau vimokṣāḥ kuśalā na ca kasyacid vigamena, navānupūrvavihārasamāpattayaḥ kuśalā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni kuśalāni na ca kasyacid vigamena, abhijñā kuśalā na ca kasyacid vigamena, samādhayaḥ kuśalā na ca kasyacid vigamena, dhāraṇīmukhāni kuśalāni na ca kasyacid vigamena, daśatathāgatabalāni kuśalāni na ca kasyacid vigamena, catvāri vaiśāradyāni kuśalāni na ca kasyacid vigamena, catasraḥ pratisaṃvidaḥ kuśalā na ca kasyacid vigamena, mahāmaitrī kuśalā na ca kasyacid vigamena, mahākaruṇā kuśalā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmāḥ kuśalā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yat kuśalaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmāḥ kuśalā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anavadyā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anavadyā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, vedanānavadyā na ca kasyacid vigamena, saṃjñānavadyā na ca kasyacid vigamena, saṃskārā anavadyā na ca kasyacid vigamena, vijñānam anavadyaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, śrotram anavadyaṃ na ca kasyacid vigamena, ghrāṇam anavadyaṃ na ca kasyacid vigamena, jihvānavadyā na ca kasyacid vigamena, kāyo 'navadyo na ca kasyacid vigamena, mano 'navadyaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, śabdo 'navadyo na ca kasyacid vigamena, gandho 'navadyo na ca kasyacid vigamena, raso 'navadyo na ca kasyacid vigamena, sparśo 'navadyo na ca kasyacid vigamena, dharmā anavadyā na ca kasyacid vigamena.

(ŚsP_II-1_127)
cakṣurvijñānam āyuṣmañ chāradvatīputrānavadyaṃ na ca kasyacid vigamena, śrotravijñānam anavadyaṃ na ca kasyacid vigamena, ghrāṇavijñānam anavadyaṃ na ca kasyacid vigamena, jihvāvijñānam anavadyaṃ na ca kasyacid vigamena, kāyavijñānam anavadyaṃ na ca kasyacid vigamena, manovijñānam anavadyaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānavadyo na ca kasyacid vigamena, śrotrasaṃsparśo 'navadyo na ca kasyacid vigamena, ghrāṇasaṃsparśo 'navadyo na ca kasyacid vigamena, jihvāsaṃsparśo 'navadyo na ca kasyacid vigamena, kāyasaṃsparśo 'navadyo na ca kasyacid vigamena, manaḥsaṃsparśo 'navadyo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānavadyā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputrānavadyo na ca kasyacid vigamena, abdhātur anavadyo na ca kasyacid vigamena, tejodhātur anavadyo na ca kasyacid vigamena, vāyudhātur anavadyo na ca kasyacid vigamena, ākāśadhātur anavadyo na ca kasyacid vigamena, vijñānadhātur anavadyo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, saṃskārā anavadyā na ca kasyacid vigamena, vijñānam anavadyaṃ na ca kasyacid vigamena, nāmarūpam anavadyaṃ na ca kasyacid vigamena, ṣaḍāyatanam anavadyaṃ na ca kasyacid vigamena, sparśo 'navadyo na ca kasyacid vigamena, vedanānavadyā na ca kasyacid vigamena, tṛṣṇānavadyā na ca kasyacid vigamena, upādānam anavadyaṃ na ca kasyacid vigamena, bhavo 'navadyo na ca kasyacid vigamena, jātir anavadyā na ca kasyacid vigamena, jarāmaraṇam anavadyaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, śīlapāramitānavadyā na ca kasyacid vigamena, kṣāntipāramitānavadyā na ca kasyacid vigamena, vīryapāramitānavadyā na ca kasyacid vigamena, dhyānapāramitānavadyā na ca kasyacid vigamena, prajñāpāramitānavadyā na ca kasyacid vigamena.

(ŚsP_II-1_128)
adhyātmaśūnyatāyuṣmañ chāradvatīputrānavadyā na ca kasyacid vigamena, bahirdhāśūnyatānavadyā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānavadyā na ca kasyacid vigamena, śūnyatāśūnyatānavadyā na ca kasyacid vigamena, mahāśūnyatānavadyā na ca kasyacid vigamena, paramārthaśūnyatānavadyā na ca kasyacid vigamena, saṃskṛtaśūnyatānavadyā na ca kasyacid vigamena, asaṃskṛtaśūnyatānavadyā na ca kasyacid vigamena, atyantaśūnyatānavadyā na ca kasyacid vigamena, anavarāgraśūnyatānavadyā na ca kasyacid vigamena, anavakāraśūnyatānavadyā na ca kasyacid vigamena, prakṛtiśūnyatānavadyā na ca kasyacid vigamena, sarvadharmaśūnyatānavadyā na ca kasyacid vigamena, svalakṣaṇaśūnyatānavadyā na ca kasyacid vigamena, anupalambhaśūnyatānavadyā na ca kasyacid vigamena, abhāvaśūnyatānavadyā na ca kasyacid vigamena, svabhāvaśūnyatānavadyā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānavadyā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānavadyāni na ca kasyacid vigamena, samyakprahāṇāny anavadyāni na ca kasyacid vigamena, ṛddhipādā anavadyā na ca kasyacid vigamena, indriyāṇy anavadyāni na ca kasyacid vigamena, balāny anavadyāni na ca kasyacid vigamena, bodhyaṅgāny anavadyāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'navadyo na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrānavadyāni na ca kasyacid vigamena, dhyānāny anavadyāni na ca kasyacid vigamena, apramāṇāny anavadyāni na ca kasyacid vigamena, ārūpyasamāpattayo 'navadyā na ca kasyacid vigamena, aṣṭau vimokṣā anavadyā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'navadyā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anavadyāni na ca kasyacid vigamena, abhijñā anavadyā na ca kasyacid vigamena, samādhayo 'navadyā na ca kasyacid vigamena, dhāraṇīmukhāny anavadyāni na ca kasyacid vigamena, daśatathāgatabalāny anavadyāni na ca kasyacid vigamena, catvāri vaiśāradyāny anavadyāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'navadyā na ca kasyacid vigamena, mahāmaitry anavadyā na ca kasyacid vigamena, mahākaruṇānavadyā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā anavadyā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anavadyaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā (ŚsP_II-1_129) anavadyā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā anāsravā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā anāsravā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, vedanānāsravā na ca kasyacid vigamena, saṃjñānāsravā na ca kasyacid vigamena, saṃskārā anāsravā na ca kasyacid vigamena, vijñānam anāsravaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, śrotram anāsravaṃ na ca kasyacid vigamena, ghrāṇam anāsravaṃ na ca kasyacid vigamena, jihvānāsravā na ca kasyacid vigamena, kāyo 'nāsravo na ca kasyacid vigamena, mano 'nāsravaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, śabdo 'nāsravo na ca kasyacid vigamena, gandho 'nāsravo na ca kasyacid vigamena, raso 'nāsravo na ca kasyacid vigamena, sparśo 'nāsravo na ca kasyacid vigamena, dharmā anāsravā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrānāsravaṃ na ca kasyacid vigamena, śrotravijñānam anāsravaṃ na ca kasyacid vigamena, ghrāṇavijñānam anāsravaṃ na ca kasyacid vigamena, jihvāvijñānam anāsravaṃ na ca kasyacid vigamena, kāyavijñānam anāsravaṃ na ca kasyacid vigamena, manovijñānam anāsravaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānāsravo na ca kasyacid vigamena, śrotrasaṃsparśo 'nāsravo na ca kasyacid vigamena, ghrāṇasaṃsparśo 'nāsravo na ca kasyacid vigamena, jihvāsaṃsparśo 'nāsravo na ca kasyacid vigamena, kāyasaṃsparśo 'nāsravo na ca kasyacid vigamena, manaḥsaṃsparśo 'nāsravo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanānāsravā na ca kasyacid vigamena.

(ŚsP_II-1_130)
pṛthivīdhātur āyuṣmañ chāradvatīputrānāsravo na ca kasyacid vigamena, abdhātur anāsravo na ca kasyacid vigamena, tejodhātur anāsravo na ca kasyacid vigamena, vāyudhātur anāsravo na ca kasyacid vigamena, ākāśadhātur anāsravo na ca kasyacid vigamena, vijñānadhātur anāsravo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, saṃskārā anāsravā na ca kasyacid vigamena, vijñānam anāsravaṃ na ca kasyacid vigamena, nāmarūpam anāsravaṃ na ca kasyacid vigamena, saḍāyatanam anāsravaṃ na ca kasyacid vigamena, sparśo 'nāsravo na ca kasyacid vigamena, vedanānāsravā na ca kasyacid vigamena, tṛṣṇānāsravā na ca kasyacid vigamena, upādānam anāsravaṃ na ca kasyacid vigamena, bhavo 'nāsravo na ca kasyacid vigamena, jātir anāsravā na ca kasyacid vigamena, jarāmaraṇam anāsravaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, śīlapāramitānāsravā na ca kasyacid vigamena, kṣāntipāramitānāsravā na ca kasyacid vigamena, vīryapāramitānāsravā na ca kasyacid vigamena, dhyānapāramitānāsravā na ca kasyacid vigamena, prajnāpāramitānāsravā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrānāsravā na ca kasyacid vigamena, bahirdhāśūnyatānāsravā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatānāsravā na ca kasyacid vigamena, śūnyatāśūnyatānāsravā na ca kasyacid vigamena, mahāśūnyatānāsravā na ca kasyacid vigamena, paramārthaśūnyatānāsravā na ca kasyacid vigamena, saṃskṛtaśūnyatānāsravā na ca kasyacid vigamena, asaṃskṛtaśūnyatānāsravā na ca kasyacid vigamena, atyantaśūnyatānāsravā na ca kasyacid vigamena, anavarāgraśūnyatānāsravā na ca kasyacid vigamena, anavakāraśunyatānāsravā na ca kasyacid vigamena, prakṛtiśūnyatānāsravā na ca kasyacid vigamena, sarvadharmaśūnyatānāsravā na ca kasyacid vigamena, svalakṣaṇaśunyatānāsravā na ca kasyacid vigamena, anupalambhaśūnyatānāsravā na ca kasyacid vigamena, abhāvaśūnyatānāsravā na ca kasyacid vigamena, svabhāvaśūnyatānāsravā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatānāsravā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānāsravāni na ca kasyacid vigamena, samyakprahāṇāny anāsravāni na ca kasyacid vigamena, ṛddhipādā (ŚsP_II-1_131) vigamena, balāny anāsravāni na ca kasyacid vigamena, bodhyaṅgāny anāsravāṇi na ca kasyacid vigamena, āryāṣṭāṅgo mārgo 'nāsravo na ca kasyacid vigamena, āryasatyāny āyuṣmañ chāradvatīputrānavadyāni na ca kasyacid vigamena, dhyānāny anāsravāṇi na ca kasyacid vigamena, apramāṇāny anāsravāṇi na ca kasyacid vigamena, ārūpyasamāpattayo 'nāsravā na ca kasyacid vigamena, aṣṭau vimokṣā anāsravā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'nāsravā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāny anāsravāni na ca kasyacid vigamena, abhijñā anāsravā na ca kasyacid vigamena, samādhayo 'nāsravā na ca kasyacid vigamena, dhāraṇīmukhāny anāsravāni na ca kasyacid vigamena, daśatathāgatabalāny anāsravāṇi na ca kasyacid vigamena, catvāri vaiśāradyāny anāsravāṇi na ca kasyacid vigamena, catasraḥ pratisaṃvido 'nāsravā na ca kasyacid vigamena, mahāmaitry anāsravā na ca kasyacid vigamena, mahākaruṇānāsravā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā anāsravā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad anāsravaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā anāsravā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā niḥkleśā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā niḥkleśā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, vedanā niḥkleśā na ca kasyacid vigamena, saṃjñā niḥkleśā na ca kasyacid vigamena, saṃskārā niḥkleśā na ca kasyacid vigamena, vijñānaṃ niḥkleśaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, śrotraṃ niḥkleśaṃ na ca kasyacid vigamena, ghrāṇaṃ niḥkleśaṃ na ca kasyacid vigamena, jihvā niḥkleśā na ca kasyacid vigamena, kāyo niḥkleśo na ca kasyacid vigamena, mano niḥkleśaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, śabdo niḥkleśo na ca kasyacid vigamena, gandho niḥkleśo na ca kasyacid vigamena, raso niḥkleśo na ca kasyacid vigamena, sparśo niḥkleśo na ca (ŚsP_II-1_132) kasyacid vigamena, dharmā niḥkleśā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra niḥkleśaṃ na ca kasyacid vigamena, śrotravijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, jihvāvijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, kāyavijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, manovijñānaṃ niḥkleśaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra niḥkleśo na ca kasyacid vigamena, śrotrasaṃsparśo niḥkleśo na ca kasyacid vigamena, ghrāṇasaṃsparśo niḥkleśo na ca kasyacid vigamena, jihvāsaṃsparśo niḥkleśo na ca kasyacid vigamena, kāyasaṃsparśo niḥkleśo na ca kasyacid vigamena, manaḥsaṃsparśo niḥkleśo na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā niḥkleśā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra niḥkleśo na ca kasyacid vigamena, abdhātur niḥkleśo na ca kasyacid vigamena, tejodhātur niḥkleśo na ca kasyacid vigamena, vāyudhātur niḥkleśo na ca kasyacid vigamena, ākāśadhātur niḥkleśo na ca kasyacid vigamena, vijñānadhātur niḥkleśo na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, saṃskārā niḥkleśā na ca kasyacid vigamena, vijñānaṃ niḥkleśaṃ na ca kasyacid vigamena, nāmarūpaṃ niḥkleśaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ niḥkleśaṃ na ca kasyacid vigamena, sparśo niḥkleśo na ca kasyacid vigamena, vedanā niḥkleśā na ca kasyacid vigamena, tṛṣṇā niḥkleśā na ca kasyacid vigamena, upādānaṃ niḥkleśaṃ na ca kasyacid vigamena, bhavo niḥkleśo na ca kasyacid vigamena, jātir niḥkleśā na ca kasyacid vigamena, jarāmaraṇaṃ niḥkleśaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, śīlapāramitā niḥkleśā na ca kasyacid vigamena, kṣāntipāramitā niḥkleśā na ca kasyacid vigamena, vīryapāramitā niḥkleśā na ca kasyacid vigamena, dhyānapāramitā niḥkleśā na ca kasyacid vigamena, prajñāpāramitā (ŚsP_II-1_133) niḥkleśā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra niḥkleśā na ca kasyacid vigamena, bahirdhāśūnyatā niḥkleśā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā niḥkleśā na ca kasyacid vigamena, śūnyatāśūnyatā niḥkleśā na ca kasyacid vigamena, mahāśūnyatā niḥkleśā na ca kasyacid vigamena, paramārthaśūnyatā niḥkleśā na ca kasyacid vigamena, saṃskṛtaśūnyatā niḥkleśā na ca kasyacid vigamena, asaṃskṛtaśūnyatā niḥkleśā na ca kasyacid vigamena, atyantaśūnyatā niḥkleśā na ca kasyacid vigamena, anavarāgraśūnyatā niḥkleśā na ca kasyacid vigamena, anavakāraśūnyatā niḥkleśā na ca kasyacid vigamena, prakṛtiśūnyatā niḥkleśā na ca kasyacid vigamena, sarvadharmaśūnyatā niḥkleśā na ca kasyacid vigamena, svalakṣaṇaśūnyatā niḥkleśā na ca kasyacid vigamena, anupalambhaśūnyatā niḥkleśā na ca kasyacid vigamena, abhāvaśūnyatā niḥkleśā na ca kasyacid vigamena, svabhāvaśūnyatā niḥkleśā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā niḥkleśā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra niḥkleśāni na ca kasyacid vigamena, samyakprahāṇāni niḥkleśāni na ca kasyacid vigamena, ṛddhipādā niḥkleśā na ca kasyacid vigamena, indriyāṇi niḥkleśāni na ca kasyacid vigamena, balāni niḥkleśāni na ca kasyacid vigamena, bodhyaṅgāni niḥkleśāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo niḥkleśo na ca kasyacid vigamena.

āryasatyāny āyuṣmañ chāradvatīputra niḥkleśāni na ca kasyacid vigamena, dhyānāni niḥkleśāni na ca kasyacid vigamena, apramāṇāni niḥkleśāni na ca kasyacid vigamena, ārūpyasamāpattayo niḥkleśā na ca kasyacid vigamena, aṣṭau vimokṣā niḥkleśā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo niḥkleśā na ca kasyacid vigamena, śūnyatāpraṇihitāpraṇihitavimokṣamukhāni niḥkleśāni na ca kasyacid vigamena, abhijñā niḥkleśā na ca kasyacid vigamena, samādhayo niḥkleśā na ca kasyacid vigamena, dhāraṇīmukhāni niḥkleśāni na ca kasyacid vigamena, daśatathāgatabalāni niḥkleśāni na ca kasyacid vigamena, catvāri vaiśāradyāni niḥkleśāni na ca kasyacid vigamena, catasraḥ pratisaṃvido niḥkleśā na ca kasyacid vigamena, mahāmaitrī niḥkleśā na ca kasyacid vigamena, mahākaruṇā niḥkleśā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā niḥkleśā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ (ŚsP_II-1_134) chāradvatīputra yad niḥkleśaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā niḥkleśā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā vyavadātā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā vyavadātā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, vedanā vyavadātā na ca kasyacid vigamena, saṃjñā vyavadātā na ca kasyacid vigamena, saṃskārā vyavadātā na ca kasyacid vigamena, vijñānaṃ vyavadātaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, śrotraṃ vyavadātaṃ na ca kasyacid vigamena, ghrāṇaṃ vyavadātaṃ na ca kasyacid vigamena, jihvā vyavadātā na ca kasyacid vigamena, kāyo vyavadāto na ca kasyacid vigamena, mano vyavadāto na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, śabdo vyavadāto na ca kasyacid vigamena, gandho vyavadāto na ca kasyacid vigamena, raso vyavadāto na ca kasyacid vigamena, sparśo vyavadāto na ca kasyacid vigamena, dharmā vyavadātā na ca kasyacid vigamena.
cakṣurvijñānam āyuṣmañ chāradvatīputra vyavadātaṃ na ca kasyacid vigamena, śrotravijñānaṃ vyavadātaṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ vyavadātaṃ na ca kasyacid vigamena, jihvāvijñānaṃ vyavadātaṃ na ca kasyacid vigamena, kāyavijñānaṃ vyavadātaṃ na ca kasyacid vigamena, manovijñānaṃ vyavadātaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra vyavadāto na ca kasyacid vigamena, śrotrasaṃsparśo vyavadāto na ca kasyacid vigamena, ghrāṇasaṃsparśo vyavadāto na ca kasyacid vigamena, jihvāsaṃsparśo vyavadāto na ca kasyacid vigamena, kāyasaṃsparśo vyavadāto na ca kasyacid vigamena, manaḥsaṃsparśo vyavadāto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā vyavadātā na ca kasyacid (ŚsP_II-1_135) vigamena, manaḥsaṃsparśapratyayavedanā vyavadātā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra vyavadāto na ca kasyacid vigamena, abdhātur vyavadāto na ca kasyacid vigamena, tejodhātur vyavadāto na ca kasyacid vigamena, vāyudhātur vyavadāto na ca kasyacid vigamena, ākāśadhātur vyavadāto na ca kasyacid vigamena, vijñānadhātur vyavadāto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, saṃskārā vyavadātā na ca kasyacid vigamena, vijñānaṃ vyavadātaṃ na ca kasyacid vigamena, nāmarūpaṃ vyavadātaṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ vyavadātaṃ na ca kasyacid vigamena, sparśo vyavadāto na ca kasyacid vigamena, vedanā vyavadātā na ca kasyacid vigamena, tṛṣṇā vyavadātā na ca kasyacid vigamena, upādānaṃ vyavadātaṃ na ca kasyacid vigamena, bhavo vyavadāto na ca kasyacid vigamena, jātir vyavadātā na ca kasyacid vigamena, jarāmaraṇaṃ vyavadātaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, śīlapāramitā vyavadātā na ca kasyacid vigamena, kṣāntipāramitā vyavadātā na ca kasyacid vigamena, vīryapāramitā vyavadātā na ca kasyacid vigamena, dhyānapāramitā vyavadātā na ca kasyacid vigamena, prajñāpāramitā vyavadātā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra vyavadātā na ca kasyacid vigamena, bahirdhāśūnyatā vyavadātā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā vyavadātā na ca kasyacid vigamena, śūnyatāśūnyatā vyavadātā na ca kasyacid vigamena, mahāśūnyatā vyavadātā na ca kasyacid vigamena, paramārthaśūnyatā vyavadātā na ca kasyacid vigamena, saṃskṛtaśūnyatā vyavadātā na ca kasyacid vigamena, asaṃskṛtaśūnyatā vyavadātā na ca kasyacid vigamena, atyantaśūnyatā vyavadātā na ca kasyacid vigamena, anavarāgraśūnyatā vyavadātā na ca kasyacid vigamena, anavakāraśūnyatā vyavadātā na ca kasyacid vigamena, prakṛtiśūnyatā vyavadātā na ca kasyacid vigamena, sarvadharmaśūnyatā vyavadātā na ca kasyacid vigamena, svalakṣaṇaśunyatā vyavadātā na ca kasyacid vigamena, anupalambhaśūnyatā vyavadātā na ca kasyacid vigamena, abhāvaśūnyatā vyavadātā na ca kasyacid vigamena, svabhāvaśūnyatā vyavadātā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā vyavadātā na ca kasyacid (ŚsP_II-1_136) vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra vyavadātāni na ca kasyacid vigamena, samyakprahāṇāni vyavadātāni na ca kasyacid vigamena, ṛddhipādā vyavadātā na ca kasyacid vigamena, indriyāṇi vyavadātāni na ca kasyacid vigamena, balāni vyavadātāni na ca kasyacid vigamena, bodhyaṅgāni vyavadātāni na ca kasyacid vigamena, āryāṣṭāṅgo mārgo vyavadāto na ca kasyacid vigamena.

āryasatyāny āyuṣmañ chāradvatīputra vyavadātāni na ca kasyacid vigamena, dhyānāni vyavadātāni na ca kasyacid vigamena, apramāṇāni vyavadātāni na ca kasyacid vigamena, ārūpyasamāpattayo vyavadātā na ca kasyacid vigamena, aṣṭau vimokṣā vyavadātā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo vyavadātā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni vyavadātāni na ca kasyacid vigamena, abhijñā vyavadātā na ca kasyacid vigamena, samādhayo vyavadātā na ca kasyacid vigamena, dhāraṇīmukhāni vyavadātāni na ca kasyacid vigamena, daśatathāgatabalāni vyavadātāni na ca kasyacid vigamena, catvāri vaiśāradyāni vyavadātāni na ca kasyacid vigamena, catasraḥ pratisaṃvido vyavadātā na ca kasyacid vigamena, mahāmaitrī vyavadātā na ca kasyacid vigamena, mahākaruṇā vyavadātā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā vyavadātā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad vyavadātaṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā vyavadātā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā lokottarā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā lokottarā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, vedanā lokottarā na ca kasyacid vigamena, saṃjñā lokottarā na ca kasyacid vigamena, saṃskārā lokottarā na ca kasyacid vigamena, vijñānaṃ lokottaraṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śrotraṃ lokottaraṃ na ca kasyacid vigamena, ghrāṇaṃ lokottaraṃ na ca (ŚsP_II-1_137) kasyacid vigamena, jihvā lokottarā na ca kasyacid vigamena, kāyo lokottaro na ca kasyacid vigamena, mano lokottaraṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śabdo lokottaro na ca kasyacid vigamena, gandho lokottaro na ca kasyacid vigamena, raso lokottaro na ca kasyacid vigamena, sparśo lokottaro na ca kasyacid vigamena, dharmā lokottarā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śrotravijñānaṃ lokottaraṃ na ca kasyacid vigamena, ghrāṇavijñānaṃ lokottaraṃ na ca kasyacid vigamena, jihvāvijñānaṃ lokottaraṃ na ca kasyacid vigamena, kāyavijñānaṃ lokottaraṃ na ca kasyacid vigamena, manovijñānaṃ lokottaraṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra lokottaro na ca kasyacid vigamena, śrotrasaṃsparśo lokottaro na ca kasyacid vigamena, ghrāṇasaṃsparśo lokottaro na ca kasyacid vigamena, jihvāsaṃsparśo lokottaro na ca kasyacid vigamena, kāyasaṃsparśo lokottaro na ca kasyacid vigamena, manaḥsaṃsparśo lokottaro na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanā lokottarā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputra lokottaro na ca kasyacid vigamena, abdhātur lokottaro na ca kasyacid vigamena, tejodhātur lokottaro na ca kasyacid vigamena, vāyudhātur lokottaro na ca kasyacid vigamena, ākāśadhātur lokottaro na ca kasyacid vigamena, vijñānadhātur lokottaro na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, saṃskārā lokottarā na ca kasyacid vigamena, vijñānaṃ lokottaraṃ na ca kasyacid vigamena, nāmarūpaṃ lokottaraṃ na ca kasyacid vigamena, ṣaḍāyatanaṃ lokottaraṃ na ca kasyacid vigamena, sparśo lokottaro na ca kasyacid vigamena, vedanā lokottarā na ca kasyacid vigamena, tṛṣṇā lokottarā na ca kasyacid vigamena, upādānaṃ lokottaraṃ na ca kasyacid vigamena, bhavo lokottaro na ca kasyacid vigamena, jātir lokottarā na ca (ŚsP_II-1_138) kasyacid vigamena, jarāmaraṇaṃ lokottaraṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, śīlapāramitā lokottarā na ca kasyacid vigamena, kṣāntipāramitā lokottarā na ca kasyacid vigamena, vīryapāramitā lokottarā na ca kasyacid vigamena, dhyānapāramitā lokottarā na ca kasyacid vigamena, prajñāpāramitā lokottarā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputra lokottarā na ca kasyacid vigamena, bahirdhāśūnyatā lokottarā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatā lokottarā na ca kasyacid vigamena, śūnyatāśūnyatā lokottarā na ca kasyacid vigamena, mahāśūnyatā lokottarā na ca kasyacid vigamena, paramārthaśūnyatā lokottarā na ca kasyacid vigamena, saṃskṛtaśūnyatā lokottarā na ca kasyacid vigamena, asaṃskṛtaśūnyatā lokottarā na ca kasyacid vigamena, atyantaśūnyatā lokottarā na ca kasyacid vigamena, anavarāgraśūnyatā lokottarā na ca kasyacid vigamena, anavakāraśūnyatā lokottarā na ca kasyacid vigamena, prakṛtiśūnyatā lokottarā na ca kasyacid vigamena, sarvadharmaśūnyatā lokottarā na ca kasyacid vigamena, svalakṣaṇaśūnyatā lokottarā na ca kasyacid vigamena, anupalambhaśūnyatā lokottarā na ca kasyacid vigamena, abhāvaśūnyatā lokottarā na ca kasyacid vigamena, svabhāvaśūnyatā lokottarā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatā lokottarā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputra lokottarāṇi na ca kasyacid vigamena, samyakprahāṇāni lokottarāṇi na ca kasyacid vigamena, ṛddhipādā lokottarā na ca kasyacid vigamena, indriyāṇi lokottarāṇi na ca kasyacid vigamena, balāni lokottarāṇi na ca kasyacid vigamena, bodhyaṅgāni lokottarāṇi na ca kasyacid vigamena, āryāṣṭāṅgo mārgo lokottaro na ca kasyacid vigamena.

āryasatyāny āyuṣmañ chāradvatīputra lokottarāṇi na ca kasyacid vigamena, dhyānāni lokottarāṇi na ca kasyacid vigamena, apramāṇāni lokottarāṇi na ca kasyacid vigamena, ārūpyasamāpattayo lokottarā na ca kasyacid vigamena, aṣṭau vimokṣā lokottarā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo lokottarā na ca kasyacid vigamena, śūnyatānimittāpraṇihitavimokṣamukhāni lokottarāṇi na ca kasyacid vigamena, abhijñā lokottarā na ca kasyacid vigamena, samādhayo lokottarā na ca kasyacid vigamena, dhāraṇīmukhāni lokottarāṇi na ca kasyacid (ŚsP_II-1_139) vigamena, daśatathāgatabalāni lokottarāṇi na ca kasyacid vigamena, catvāri vaiśāradyāni lokottarāṇi na ca kasyacid vigamena, catasraḥ pratisaṃvido lokottarā na ca kasyacid vigamena, mahāmaitrī lokottarā na ca kasyacid vigamena, mahākaruṇā lokottarā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā lokottarā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad lokottaraṃ so 'bhāvaḥ kṣayaś cānenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā lokottarā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputra sarvadharmā asaṃskṛtā na ca kasyacid vigamena.

āha: katame āyuṣman subhūte sarvadharmā asaṃskṛtā na ca kasyacid vigamena?

āha: rūpam āyuṣmañ chāradvatīputrāsaṃskṛtaṃ na ca kasyacid vigamena, vedanāsaṃskṛtā na ca kasyacid vigamena, saṃjñāsaṃskṛtā na ca kasyacid vigamena, saṃskārā asaṃskṛtā na ca kasyacid vigamena, vijñānam asaṃskṛtaṃ na ca kasyacid vigamena.

cakṣur āyuṣmañ chāradvatīputra lokottaraṃ na ca kasyacid vigamena, śrotram asaṃskṛtaṃ na ca kasyacid vigamena, ghrāṇam asaṃskṛtaṃ na ca kasyacid vigamena, jihvāsaṃskṛtā na ca kasyacid vigamena, kāyo 'saṃskṛto na ca kasyacid vigamena, mano 'saṃskṛtaṃ na ca kasyacid vigamena.

rūpam āyuṣmañ chāradvatīputrāsaṃskṛtaṃ na ca kasyacid vigamena, śabdo 'saṃskṛto na ca kasyacid vigamena, gandho 'saṃskṛto na ca kasyacid vigamena, raso 'saṃskṛto na ca kasyacid vigamena, sparśo 'saṃskṛto na ca kasyacid vigamena, dharmā asaṃskṛtā na ca kasyacid vigamena.

cakṣurvijñānam āyuṣmañ chāradvatīputrāsaṃskṛtaṃ na ca kasyacid vigamena, śrotravijñānam asaṃskṛtaṃ na ca kasyacid vigamena, ghrāṇavijñānam asaṃskṛtaṃ na ca kasyacid vigamena, jihvāvijñānam asaṃskṛtaṃ na ca kasyacid vigamena, kāyavijñānam asaṃskṛtaṃ na ca kasyacid vigamena, manovijñānam asaṃskṛtaṃ na ca kasyacid vigamena.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrāsaṃskṛto na ca kasyacid vigamena, śrotrasaṃsparśo 'saṃskṛto na ca kasyacid vigamena, ghrāṇasaṃsparśo 'saṃskṛto na ca kasyacid vigamena, jihvāsaṃsparśo 'saṃskṛto na ca kasyacid vigamena, kāyasaṃsparśo 'saṃskṛto na ca kasyacid vigamena, (ŚsP_II-1_140) manaḥsaṃsparśo 'saṃskṛto na ca kasyacid vigamena.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, śrotrasaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, ghrāṇasaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, jihvāsaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, kāyasaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena, manaḥsaṃsparśapratyayavedanāsaṃskṛtā na ca kasyacid vigamena.

pṛthivīdhātur āyuṣmañ chāradvatīputrāsaṃskṛto na ca kasyacid vigamena, abdhātur 'saṃskṛto na ca kasyacid vigamena, tejodhātur 'saṃskṛto na ca kasyacid vigamena, vāyudhātur 'saṃskṛto na ca kasyacid vigamena, ākāśadhātur 'saṃskṛto na ca kasyacid vigamena, vijñānadhātur 'saṃskṛto na ca kasyacid vigamena.

avidyāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, saṃskārā asaṃskṛtā na ca kasyacid vigamena, vijñānam asaṃskṛtaṃ na ca kasyacid vigamena, nāmarūpam asaṃskṛtaṃ na ca kasyacid vigamena, ṣaḍāyatanam asaṃskṛtaṃ na ca kasyacid vigamena, sparśo 'saṃskṛto na ca kasyacid vigamena, vedanāsaṃskṛtā na ca kasyacid vigamena, tṛṣṇāsaṃskṛtā na ca kasyacid vigamena, upādānam asaṃskṛtaṃ na ca kasyacid vigamena, bhavo 'saṃskṛto na ca kasyacid vigamena, jātir asaṃskṛtā na ca kasyacid vigamena, jarāmaraṇam asaṃskṛtaṃ na ca kasyacid vigamena.

dānapāramitāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, śīlapāramitāsaṃskṛtā na ca kasyacid vigamena, kṣāntipāramitāsaṃskṛtā na ca kasyacid vigamena, vīryapāramitāsaṃskṛtā na ca kasyacid vigamena, dhyānapāramitāsaṃskṛtā na ca kasyacid vigamena, prajñāpāramitāsaṃskṛtā na ca kasyacid vigamena.

adhyātmaśūnyatāyuṣmañ chāradvatīputrāsaṃskṛtā na ca kasyacid vigamena, bahirdhāśūnyatāsaṃskṛtā na ca kasyacid vigamena, adhyātmabahirdhāśūnyatāsaṃskṛtā na ca kasyacid vigamena, śūnyatāśūnyatāsaṃskṛtā na ca kasyacid vigamena, mahāśūnyatāsaṃskṛtā na ca kasyacid vigamena, paramārthaśūnyatāsaṃskṛtā na ca kasyacid vigamena, saṃskṛtaśūnyatāsaṃskṛtā na ca kasyacid vigamena, asaṃskṛtaśūnyatāsaṃskṛtā na ca kasyacid vigamena, atyantaśūnyatāsaṃskṛtā na ca kasyacid vigamena, anavarāgraśūnyatāsaṃskṛtā na ca kasyacid vigamena, anavakāraśūnyatāsaṃskṛtā na ca kasyacid vigamena, prakṛtiśūnyatāsaṃskṛtā (ŚsP_II-1_141) na ca kasyacid vigamena, sarvadharmaśūnyatāsaṃskṛtā na ca kasyacid vigamena, svalakṣaṇaśūnyatāsaṃskṛtā na ca kasyacid vigamena, anupalambhaśūnyatāsaṃskṛtā na ca kasyacid vigamena, abhāvaśūnyatāsaṃskṛtā na ca kasyacid vigamena, svabhāvaśūnyatāsaṃskṛtā na ca kasyacid vigamena, abhāvasvabhāvaśūnyatāsaṃskṛtā na ca kasyacid vigamena.

smṛtyupasthānāny āyuṣmañ chāradvatīputrāsaṃskṛtāṇi na ca kasyacid vigamena, samyakprahāṇāny asaṃskṛtāni na ca kasyacid vigamena, ṛddhipādāsaṃskṛtā na ca kasyacid vigamena, indriyāṇy asaṃskṛtāni na ca kasyacid vigamena, balāny asaṃskṛtāni na ca kasyacid vigamena, bodhyaṅgāni 'saṃskṛtāṇi na ca kasyacid vigamena, āryāṣṭāṇgo mārgo 'saṃskṛto na ca kasyacid vigamena. āryasatyāny āyuṣmañ chāradvatīputrāsaṃskṛtāni na ca kasyacid vigamena, dhyānāny asaṃskṛtāni na ca kasyacid vigamena, apramāṇāny asaṃskṛtāni na ca kasyacid vigamena, ārūpyasamāpattayo 'saṃskṛtā na ca kasyacid vigamena, aṣṭau vimokṣāsaṃskṛtā na ca kasyacid vigamena, navānupūrvavihārasamāpattayo 'saṃskṛtā na ca kasyacid vigamena, śūnyatānimittāpranihitavimokṣamukhāny asaṃskṛtāni na ca kasyacid vigamena, abhijñā asaṃskṛtā na ca kasyacid vigamena, samādhayo 'saṃskṛtā na ca kasyacid vigamena, dhāraṇīmukhāny asaṃskṛtāni na ca kasyacid vigamena, daśatathāgatabalāny asaṃskṛtāni na ca kasyacid vigamena, catvāri vaiśāradyāny asaṃskṛtāni na ca kasyacid vigamena, catasraḥ pratisaṃvido 'saṃskṛtā na ca kasyacid vigamena, mahāmaitry asaṃskṛtā na ca kasyacid vigamena, mahākaruṇāsaṃskṛtā na ca kasyacid vigamena, aṣṭādaśāveṇikā buddhadharmā asaṃskṛtā na ca kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yad asaṃskṛtaṃ so 'bhāvaḥ kṣayaś ca. anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā asaṃskṛtā na ca kasyacid vigamena.

punar aparam āyuṣmañ chāradvatīputrākūṭasthā avināśinaḥ sarvadharmāḥ.

āha: kim ity āyuṣman subhūte 'kūṭasthā avināśinaḥ sarvadharmāḥ?

subhūtir āha: rūpam āyuṣmañ chāradvatīputrākūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, vedanākūṭasthāvināśinī. tat kasya hetoḥ? (ŚsP_II-1_142) prakṛtir asyaiṣā, saṃjñākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā, saṃskārā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyaṃ, vijñānam akūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

cakṣur āyuṣmañ chāradvatīputrākūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, śrotram akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, ghrāṇam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, jihvākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā, kāyo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā, mano 'kūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

rūpam āyuṣmañ chāradvatīputrākūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. śabdo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. gandho 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. raso 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. sparśo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam.

cakṣurvijñānam āyuṣmañ chāradvatīputrākūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. śrotravijñānam akūtastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. ghrāṇavijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. jihvāvijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. kāyavijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. manovijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrākūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. śrotrasaṃsparśo 'kūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. ghrāṇasaṃsparśo 'kūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. jihvāsaṃsparśo 'kūṭastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. kāyasaṃsparśo 'kūtastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. manaḥsaṃsparśo 'kūtastho 'vināśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. śrotrasaṃsparśapratyayavedanākūtasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. ghrāṇasaṃsparśapratyayavedanākūṭasthāvināśinī. tat kasya hetoḥ? (ŚsP_II-1_143) prakṛtir asyaiṣā. jihvāsaṃsparśapratyayavedanākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. kāyasaṃsparśapratyayavedanākūtasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā. manaḥsaṃsparśapratyayavedanākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyaiṣā.

pṛthivīdhātur āyuṣmañ chāradvatīputrākūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. abdhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. tejodhātur 'kūṭ‘astho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. vāyudhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. ākāśadhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. vijñānadhātur 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā.

avidyāyuṣmañ chāradvatīputrākūṭasthāvināśinL tat kasya hetoḥ? prakṛtir asyaiṣā. saṃskārā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. vijñānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. nāmarūpam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. ṣaḍāyatanam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. sparśo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. vedanākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. tṛṣṇākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. upādānam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā. bhavo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. jātir akūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. jarāmaraṇam akūṭastham avinaśi. tat kasya hetoḥ? prakṛtir asyaiṣā.

dānapāramitāyuṣmañ chāradvatīputrākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. śīlapāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. kṣāntipāramitākūṭ‘asthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. vīryapāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. dhyānapāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. prajñāpāramitākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā.

adhyātmaśūnyatāyuṣmañ chāradvatīputrākūṭ.asthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. bahirdhāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. adhyātmabahirdhāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. śūnyatāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. mahāśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. paramārthaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. saṃskṛtaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. asaṃskṛtaśūnyatākūṭasthāvināśinī. tat kasya (ŚsP_II-1_144) hetoḥ? prakṛtir asyā eṣā. atyantaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. anavarāgraśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. anavakāraśūnyatākūtasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. prakṛtiśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. sarvadharmaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. svalakṣaṇaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. anupalambhaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. abhāvaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. svabhāvaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. abhāvasvabhāvaśūnyatākūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā.

smṛtyupasthānāny āyuṣmañ chāradvatīputrākūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. samyakprahāṇāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. ṛddhipādā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. indriyāṇy akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. balāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. bodhyaṅgāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. āryāṣṭāṅgo mārgo 'kūṭastho 'vināśī. tat kasya hetoḥ? prakṛtir asyaiṣā. āryasatyāny āyuṣmañ chāradvatīputrākūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. dhyānāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. apramāṇāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. ārūpyasamāpattayo 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir āsām iyam. aṣṭau vimokṣā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. navānupūrvavihārasamāpattayo 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir āṣām iyam. śūnyatānimittāpraṇihitavimokṣamukhāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. abhijñā akūtasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. samādhayo 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. dhāraṇīmukhāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. daśatathāgatabalāny akūtasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. catvāri vaiśāradyāny akūṭasthāny avināśīni. tat kasya hetoḥ? prakṛtir eṣām iyam. catasraḥ pratisaṃvido 'kūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir āsām iyam. mahāmaitry akūṭasthāvināśinī. tat kasya hetoḥ? prakṛtir asyā eṣā. mahākaruṇākūṭasthāvināśinī. (ŚsP_II-1_145) tat kasya hetoḥ? prakṛtir asyā eṣā. aṣṭādaśāveṇikā buddhadharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam.

kuśalā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. akuśalā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. saṃskṛtā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. asaṃskṛtā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. sāsravā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. anāsravā dharmā akūṭasthā avināśinaḥ. tat kasya hetoḥ? prakṛtir eṣām iyam. anenāyuṣmañ chāradvatīputra paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, kena kāraṇena rūpam anabhinirvṛttaṃ, kena kāraṇena vedanānabhinirvṛttā, kena kāraṇena saṃjñānabhinirvṛttā, kena kāraṇena saṃskārā anabhinirvṛttāḥ, kena kāraṇena vijñānam anabhinirvṛttam iti vadasi, evam etad āyuṣmañ chāradvatīputra tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra rūpam anabhisaṃskṛtaṃ, vedanānabhisaṃskṛtā, saṃjñānabhisaṃskṛtā, saṃskārā anabhisaṃskṛtāḥ, vijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hi rūpasyābhisaṃskartā nāsti, vedanāyā abhisaṃskartā nāsti, saṃjñāyā abhisaṃskartā nāsti, saṃskārāṇām abhisaṃskartā nāsti, vijñānasyābhisaṃskartā nāsti.

cakṣur āyuṣmañ chāradvatiputrānabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, śrotram anabhisaṃskṛtam, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, ghrāṇam anabhisaṃskṛtam, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, jihvānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, kāyo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, mano 'nabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

rūpam āyuṣmañ chāradvatīputrānabhisaṃskṛtam, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, śabdo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, gandho 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, raso 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, sparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? (ŚsP_II-1_146) tathā hy abhisaṃskartā nāsti, dharmā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

cakṣurvijñānam āyuṣmañ chāradvatīputrānabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śrotravijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ghrāṇavijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. jihvāvijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kāyavijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. manovijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputrānabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śrotrasaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ghrāṇasaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. jihvāsaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kāyasaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. manaḥsaṃsparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śrotrasaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ghrāṇasaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. jihvāsaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kāyasaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. manaḥsaṃsparśapratyayavedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

pṛthivīdhātur āyuṣmañ chāradvatīputrānabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abdhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. tejodhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vāyudhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ākāśadhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vijñānadhātur anabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

(ŚsP_II-1_147)
avidyāyuṣmañ chāradvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. saṃskārā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vijñānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. nāmarūpam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ṣaḍāyatanam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. sparśo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vedanānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. tṛṣṇānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. upādānam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, bhavo 'nabhisaṃskṛtaḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, jātir anabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti, jarāmaraṇam anabhisaṃskṛtam. tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

dānapāramitāyuṣmañ chāradvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śīlapāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. kṣāntipāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vīryapāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. dhyānapāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. prajñāpāramitānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

adhyātmaśūnyatāyuṣmañ chārdvatīputrānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. bahirdhāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. adhyātmabahirdhāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śūnyatāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. mahāśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. paramārthaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. saṃskṛtaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. asaṃskṛtaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. atyantaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. anavarāgraśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. anavakāraśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. prakṛtiśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. sarvadharmaśūnyatānabhisaṃskṛtā, (ŚsP_II-1_148) tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. svalakṣaṇaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. anupalambhaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abhāvaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. svabhāvaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abhāvasvabhāvaśūnyatānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

smṛtyupasthānāny āyuṣmañ chāradvatīputrānabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. samyakprahāṇāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ṛddhipādā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. indriyāṇy anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. balāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. bodhyaṅgāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. āryāṣṭāṅgo mārgo 'nabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

āryasatyāny āyuṣmañ chāradvatīputrānabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. dhyānāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. apramāṇāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. ārūpyasamāpattayo 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. vimokṣā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. navānupūrvavihārasamāpattayo 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. śūnyatānimittāpraṇihitavimokṣamukhāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. abhijñā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. samādhayo 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. dhāraṇīmukhāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. daśatathāgatabalāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. catvāri vaiśāradyāny anabhisaṃskṛtāni, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. catasraḥ pratisaṃvido 'nabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. mahāmaitry anabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. mahākaruṇānabhisaṃskṛtā, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti. aṣṭādaśāveṇikā buddhadharmā anabhisaṃskṛtāḥ, tat kasya hetoḥ? tathā hy abhisaṃskartā nāsti.

(ŚsP_II-1_149)
anenāyuṣmañ chāradvatīputra paryāyeṇa rūpam anabhinirvṛttaṃ vedanānabhinirvṛttā saṃjñānabhinirvṛttā saṃskārā anabhinirvṛttā vijñānam anabhinirvṛttam.

yat punar āyuṣmañ chāradvatīputraivam āha, kena kāraṇenāyuṣmañ subhūte yad anabhinirvṛttaṃ na tad rūpaṃ, yā anabhinirvṛttā na sā vedanā, yā anabhinirvṛttā na sā saṃjñā, ye 'nabhinirvṛttā na te saṃskārā, yad anabhinirvṛttaṃ na tad vijñānam iti vadasi?

evam etad āyuṣmañ chāradvatīputra tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra rūpaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. vedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. saṃjñā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. saṃskārāḥ prakṛtiśūnyā yā ca prakṛtiśūnyās teṣāṃ notpādo na vyayo yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

cakṣuḥ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śrotraṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ghrāṇaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jihvā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. kāyaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. manaḥ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

rūpaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śabdaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo (ŚsP_II-1_150) na vyayo na tasya sthityanyathātvaṃ prajñāyate. gandhaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. rasaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. sparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. dharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate.

cakṣurvijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śrotravijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ghrāṇavijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jihvāvijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. kāyavijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. manovijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

cakṣuḥsaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. śrotrasaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ghrāṇasaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jihvāsaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. kāyasaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajnāyate. manaḥsaṃsparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajnāyate.

cakṣuḥsaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ (ŚsP_II-1_151) prajñāyate. śrotrasaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. ghrāṇasaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. jihvāsaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. kāyasaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. manaḥsaṃsparśapratyayavedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate.

pṛthivīdhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. abdhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. tejodhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. vāyudhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ākāśadhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. vijñānadhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

avidyā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. saṃskārāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. nāmarūpaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. ṣaḍāyatanaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. sparśaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ (ŚsP_II-1_152) prajñāyate. vedanā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. tṛṣṇā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. upādānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. bhavaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate. jātiḥ prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. jarāmaraṇaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate.

dānapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. śīlapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. kṣāntipāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. vīryapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. dhyānapāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. prajñāpāramitā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate.

adhyātmaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. bahirdhāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. adhyātmabahirdhāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. śūnyatāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. mahāśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, (ŚsP_II-1_153) yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. paramārthaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. saṃskṛtaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. asaṃskṛtaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. atyantaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. anavarāgraśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. anavakāraśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. prakṛtiśūnyatā prakṛtiśūnyā y ā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. sarvadharmaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. svalakṣaṇaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthity anyathātvaṃ prajnāyate. anupalambhaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. abhāvaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. svabhāvaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate. abhāvasvabhāvaśūnyatā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajnāyate.

smṛtyupasthānāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. samyakprahāṇāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. ṛddhipādā prakṛtiśūnyā y ā ca prakṛtiśūnyās teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. indriyāṇi prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ (ŚsP_II-1_154) notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. balāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate. bodhyaṅgāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. āryāṣṭāṅgo mārgaḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ, yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajnāyate. āryasatyāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. dhyānāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. apramāṇāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. ārūpyasamāpattayaḥ prakṛtiśūnyā yā ca prakṛtiśūnyāḥ tāsāṃ notpādo na vyayaḥ, yāsāṃ notpādo na vyayo na tāsāṃ sthityanyathātvaṃ prajnāyate. aṣṭau vimokṣāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. navānupūrvavihārasamāpattayaḥ prakṛtiśūnyā yāś ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. śūnyatānimittāpraṇihitavimokṣamukhāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. abhijñā prakṛtiśūnyā yāś ca prakṛtiśūnyāḥ tāsāṃ notpādo na vyayaḥ, yāsāṃ notpādo na vyayo na tāsāṃ sthityanyathātvaṃ prajnāyate. samādhayaḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. dhāraṇīmukhāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. daśatathāgatabalāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. catvāri vaiśāradyāni prakṛtiśūnyāni yāni ca prakṛtiśūnyāni teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajnāyate. catasraḥ pratisaṃvidaḥ prakṛtiśūnyā yāś ca prakṛtiśūnyāḥ tāsāṃ notpādo na vyayaḥ, yāsāṃ notpādo na vyayo na tāsāṃ sthityanyathātvaṃ prajnāyate. mahāmaitrī prakṛtiśūnyā (ŚsP_II-1_155) yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. mahākaruṇā prakṛtiśūnyā yā ca prakṛtiśūnyā tasyā notpādo na vyayaḥ, yasyā notpādo na vyayo na tasyāḥ sthityanyathātvaṃ prajñāyate. āveṇikabuddhadharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyāḥ teṣāṃ notpādo na vyayaḥ, yeṣāṃ notpādo na vyayo na teṣāṃ sthityanyathātvaṃ prajñāyate.

anenāyuṣmañ chāradvatīputra paryāyeṇa yad anabhisaṃskṛtaṃ na tad rūpaṃ, yānabhisaṃskṛtā na sā vedanā, yānabhisaṃskṛtā na sā saṃjñā, ye 'nabhisaṃskṛtā na te saṃskārāḥ, yad anabhisaṃskṛtaṃ na tad vijñānam.

yad anabhisaṃskṛtaṃ na tac cakṣuḥ, yad anabhisaṃskṛtaṃ na tac chrotraṃ, yad anabhisaṃskṛtaṃ na tad ghrāṇaṃ, yānabhisaṃskṛtā na sā jihvā, yo 'nabhisaṃskṛto na sa kāyaḥ, yad anabhisaṃskṛtaṃ na tan manaḥ.

yad anabhisaṃskṛtaṃ na tad rūpaṃ, yo 'nabhisaṃskṛto na sa śabdaḥ, yo 'nabhisaṃskṛto na sa gandhaḥ, yo 'nabhisaṃskṛto na sa rasaḥ, yo 'nabhisaṃskṛto na sa sparśaḥ, ye 'nabhisaṃskṛtā na te dharmāḥ.

yad anabhisaṃskṛtaṃ na tac cakṣurvijñānaṃ, yad anabhisaṃskṛtaṃ na tac chrotravijñānaṃ, yad anabhisaṃskṛtaṃ na tad ghrāṇavijñānaṃ, yad anabhisaṃskṛtaṃ na tad jihvāvijñānaṃ, yad anabhisaṃskṛtaṃ na tat kāyavijñānaṃ, yad anabhisaṃskṛtaṃ na tan manovijñānam.

yo 'nabhisaṃskṛto na sa cakṣuḥsaṃsparśaḥ, yo 'nabhisaṃskṛto na sa śrotrasaṃsparśaḥ, yo 'nabhisaṃskṛto na sa ghrāṇasaṃsparśaḥ, yo 'nabhisaṃskṛto na sa jihvāsaṃsparśaḥ, yo 'nabhisaṃskṛto na sa kāyasaṃsparśaḥ, yo 'nabhisaṃskṛto na sa manaḥsaṃsparśaḥ.

yānabhisaṃskṛtā na sā cakṣuḥsaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā śrotrasaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā ghrāṇasaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā jihvāsaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā kāyasaṃsparśapratyayavedanā, yānabhisaṃskṛtā na sā manaḥsaṃsparśapratyayavedanā.

yo 'nabhisaṃskṛto na sa pṛthivīdhātuḥ, yo 'nabhisaṃskṛto na so 'bdhātuḥ, yo 'nabhisaṃskṛto na sa tejodhātuḥ, yo 'nabhisaṃskṛto na sa vāyudhātuḥ, yo 'nabhisaṃskṛto na sa ākāśadhātuḥ, yo 'nabhisaṃskṛto na sa vijñānadhātuḥ.

(ŚsP_II-1_156)
yānabhisaṃskṛtā na sāvidyā, ye 'nabhisaṃskṛtā na te saṃskārāḥ, yad anabhisaṃskṛtaṃ na tad vijñānaṃ, yad anabhisaṃskṛtaṃ na tan nāmarūpaṃ, yad anabhisaṃskṛtaṃ na tat ṣaḍāyatanaṃ, yo 'nabhisaṃskṛto na sa sparśaḥ, yānabhisaṃskṛtā na sā vedanā, yānabhisaṃskṛtā na sā tṛṣṇā, yad anabhisaṃskṛtaṃ na tad upādānaṃ, yo 'nabhisaṃskṛto na sa bhavaḥ, yānabhisaṃskṛtā na sā jātiḥ, yad anabhisaṃskṛtaṃ na taj jarāmaraṇam.

yānabhisaṃskṛtā na sā dānapāramitā, yānabhisaṃskṛtā na sā śīlapāramitā, yānabhisaṃskṛtā na sā kṣāntipāramitā, yānabhisaṃskṛtā na sā vīryapāramitā, yānabhisaṃskṛtā na sā dhyānapāramitā, yānabhisaṃskṛtā na sā prajñāpāramitā.

yānabhisaṃskṛtā na sādhyātmaśūnyatā, yānabhisaṃskṛtā na sā bahirdhāśūnyatā, yānabhisaṃskṛtā na sādhyātmabahirdhāśūnyatā, yānabhisaṃskṛtā na sā śūnyatāśūnyatā, yānabhisaṃskṛtā na sā mahāśūnyatā,

yānabhisaṃskṛtā na sā paramārthaśūnyatā, yānabhisaṃskṛtā na sā saṃskṛtaśūnyatā, yānabhisaṃskṛtā na sāsaṃskṛtaśūnyatā, yānabhisaṃskṛtā na sātyantaśūnyatā, yānabhisaṃskṛtā na sānavarāgraśūnyatā, yānabhisaṃskṛtā na sānavakāraśūnyatā, yānabhisaṃskṛtā na sā prakṛtiśūnyatā, yānabhisaṃskṛtā na sā sarvadharmaśūnyatā, yānabhisaṃskṛtā na sā svalakṣaṇaśūnyatā, yānabhisaṃskṛtā na sānupalambhaśūnyatā, yānabhisaṃskṛtā na sābhāvaśūnyatā, yānabhisaṃskṛtā na sā svabhāvaśūnyatā, yānabhisaṃskṛtā na sābhāvasvabhāvaśūnyatā.

yāny anabhisaṃskṛtāni na tāni smṛtyupasthānāni, yāny anabhisaṃskṛtāni na tāni samyakprahāṇāni, ye 'nabhisaṃskṛtā na te ṛddhipādāḥ yāny anabhisaṃskṛtāni na tānīndriyāṇi, yāny anabhisaṃskṛtāni na tāni balāni, yāny anabhisaṃskṛtāni na tāni bodhyaṅgāni, yo 'nabhisaṃskṛto na sa āryāṣṭāṅgo mārgaḥ, yāny anabhisaṃskṛtāni na tāny āryasatyāni, yāny anabhisaṃskṛtāni na tāni dhyānāni, yāny anabhisaṃskṛtāni na tāny apramāṇāni, yā anabhisaṃskṛtā na tā ārūpyasamāpattayaḥ, ye 'nabhisaṃskṛtā na te vimokṣāḥ, yānabhisaṃskṛtā na tā navānupūrvavihārasamāpattayaḥ, yāny anabhisaṃskṛtāni na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, yānabhisaṃskṛtā na tā abhijñāḥ, ye 'nabhisaṃskṛtā na te samādhayaḥ, yāny anabhisaṃskṛtāni na tāni dhāraṇīmukhāni, yāny anabhisaṃskṛtāni na tāni daśatathāgatabalāni, yāny anabhisaṃskṛtāni na tāni catvāri (ŚsP_II-1_157) vaiśāradyāni, yā anabhisaṃskṛtā na tāś catasraḥ pratisaṃvidaḥ, yānabhisaṃskṛtā na sā mahāmaitrī, yānabhisaṃskṛtā na sā mahākaruṇā, ye 'nabhisaṃskṛtā na te 'ṣṭādaśāveṇikā buddhadharmāḥ, yānabhisaṃskṛtā na sā sarvajñatā, yānabhisaṃskṛtā na sā mārgākārajñatā, yānabhisaṃskṛtā na sā sarvākārajñatā.

yat punar āyuṣmañ chāradvatīputraivam āha, kena kāraṇenaivaṃ vadasi, tat kim anabhinirvṛttaṃ prajñāpāramitāyām avavadiṣyām anuśāsiṣyāmīti?

tathā hy āyuṣmañ chāradvatīputra yānabhinirvṛttiḥ sā prajñāpāramitā yā prajñāpāramitā sānābhinirvṛttir iti hy anabhinirvṛttiś ca prajñāpāramitā cābhāv etau dharmāv advayam advaidhīkāram.

anenāyuṣmañ chāradvatīputra paryāyeṇaivaṃ vadasi, tat kim anabhinirvṛttiṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi.

yat punar āyuṣmañ chāradvatīputraivam āha, kena kāraṇena nānyatrābhivṛttyā bodhisattva upalabhyate yo bodhāya cared iti. tathā hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran nānyam anabhinirvṛttim anyaṃ bodhisattvaṃ samanupaśyati. iti hy anabhinirvṛttiś ca bodhisattvaś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyā rūpaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca rūpaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā vedanā samanupaśyati, tathā hy anabhinirvṛttiś ca vedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ saṃjñāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca saṃjñā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ saṃskārān samanupaśyati, tathā hy anabhinirvṛttiś ca saṃskārāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā vijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣuḥ samanupaśyati, tathā hy anabhinirvṛttiś ca cakṣuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatranabhinirvṛttyāḥ śrotraṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śrotraṃ (ŚsP_II-1_158) cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā ghrāṇaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ manaḥ samanupaśyati, tathā hy anabhinirvṛttiś ca manaś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyā rūpaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca rūpaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ śabdaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śabdaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā gandhaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca gandhaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā rasaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca rasaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ sparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā dharmān samanupaśyati, tathā hy anabhinirvṛttiś ca dharmāś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣurvijñānaṃ samanupaśyati, tathā hy anabhinivṛttiś ca cakṣurvijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ śrotravijñānaṃ samanupaśyati, tathā hy anabhinivṛttiś ca śrotravṇñānaṃ cobhāv etau dharmāv advayam advaidhīkāraṃ, śrotravijñānam. nānyatrānabhinirvṛttyā ghrāṇavijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇavijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāvijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvāvijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyavyñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyavijñānaṃ cobhāv etau dharmāv o advayam advaidhīkāram. nānyatrānabhinirvṛttyā manovijñānaṃ samanunpaśyati, tathā hy anabhinirvṛttiś ca manovijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣuḥsaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca cakṣuḥsaṃsparśaś cobhāv etau dharmāv advayam (ŚsP_II-1_159) advaidhīkāram. nānyatrānabhinirvṛttyāḥ śrotrasaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śrotrasaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā ghrāṇasaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇasaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāsaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvāsaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyasaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyasaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā manaḥsaṃsparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca manaḥsaṃsparśaś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛttyāś cakṣuḥsaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca cakṣuḥsaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ śrotrasaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śrotrasaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā ghrāṇasaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ghrāṇasaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā jihvāsaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jihvāsaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyāḥ kāyasaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kāyasaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛttyā manaḥsaṃsparśapratyayavedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca manaḥsaṃsparśapratyayavedanā cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtteḥ pṛthivīdhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca pṛthivīdhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abdhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś cābdhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ tejodhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca tejodhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vāyudhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vāyudhātuś cobhāv etau dharmāv advayam advaidhīkārm. nānyatrānabhinirvṛtter ākāśadhātuṃ (ŚsP_II-1_160) samanupaśyati, tathā hy anabhinirvṛttiś ca ākāśadhātuś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vijñānadhātuṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vijñānadhātuś cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtter avidyāṃ samanupaśyati, tathā hy anabhinirvṛttiś cāvidyā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ saṃskārān samanupaśyati, tathā hy anabhinirvṛttiś ca saṃskārāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vijñānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vijñānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter nāmarūpaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca nāmarūpaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ ṣaḍāyatanaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca ṣaḍāyatanaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sparśaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sparśaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vedanāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vedanā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ tṛṣṇāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca tṛṣṇā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter upādānaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca upādānaṃ cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter bhavaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca bhavaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter jātiṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jātiś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter jarāmaraṇaṃ samanupaśyati, tathā hy anabhinirvṛttiś ca jarāmaraṇaṃ cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtter dānapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca dānapāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter śīlapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śīlapāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter kṣāntipāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca kṣāntipāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter vīryapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca vīryapāramitā cobhāv etau dharmāv advayam advaidhīkāram. (ŚsP_II-1_161) nānyatrānabhinirvṛtter dhyānapāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca dhyānapāramitā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter prajñāpāramitāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca prajñāpāramitā cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtter adhyātmaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cādhyātmaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter bahirdhāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca bahirdhāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter adhyātmabahirdhāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cādhyātmabahirdhāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ śūnyatāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca śūnyatāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mahāśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mahāśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ paramārthaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca paramārthaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ saṃskṛtaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca saṃskṛtaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter asaṃskṛtaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cāsaṃskṛtaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter atyantaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cātyantaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter anavarāgraśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cānavarāgraśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter anavakāraśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cānavakāraśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ prakṛtiśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca prakṛtiśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sarvadharmaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sarvadharmaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ svalakṣaṇaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca svalakṣaṇaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter anupalambhaśūnyatāṃ samanupaśyati, (ŚsP_II-1_162) tathā hy anabhinirvṛttiś cānupalambhaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abhāvaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cābhāvaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ svabhāvaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca svabhāvaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abhāvasvabhāvaśūnyatāṃ samanupaśyati, tathā hy anabhinirvṛttiś cābhāvasvabhāvaśūnyatā cobhāv etau dharmāv advayam advaidhīkāram.

nānyatrānabhinirvṛtteḥ smṛtyupasthānāni samanupaśyati, tathā hy anabhinirvṛttiś ca smṛtyupasthānāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ samyakprahāṇāni samanupaśyati, tathā hy anabhinirvṛttiś ca samyakprahāṇāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter ṛddhipādān samanupaśyati, tathā hy anabhinirvṛttiś ca ṛddhipādāṃś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter indriyāṇi samanupaśyati, tathā hy anabhinirvṛttiś cendriyāṇi cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter balāni samanupaśyati, tathā hy anabhinirvṛttiś ca balāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter bodhyaṅgāni samanupaśyati, tathā hy anabhinirvṛttiś ca bodhyaṅgāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter āryāṣṭāṅgamārgaṃ samanupaśyati, tathā hy anabhinirvṛttiś cāryāṣṭāṅgo mārgaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter āryasatyāni samanupaśyati, tathā hy anabhinirvṛttiś cāryasatyāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter dhyānāni samanupaśyati, tathā hy anabhinirvṛttiś ca dhyānāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter apramāṇāni samanupaśyati, tathā hy anabhinirvṛttiś cāpramāṇāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter ārūpyasamāpattīḥ samanupaśyati, tathā hy anabhinirvṛttiś cārūpyasamāpattiś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter aṣṭau vimokṣāṃ samanupaśyati, tathā hy anabhinirvṛttiś cāṣṭau vimokṣāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter navānupūrvavihārasamāpattīḥ samanupaśyati, tathā hy anabhinirvṛttiś ca navānupūrvavihārasamāpattiś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ (ŚsP_II-1_163) śūnyatānimittāpraṇihitavimokṣamukhāni samanupaśyati, tathā hy anabhinirvṛttiś cāpramāṇāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter abhijñāḥ samanupaśyati, tathā hy anabhinirvṛttiś cābhijñāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ samādhīn samanupaśyati, tathā hy anabhinirvṛttiś ca samādhayaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter dhāraṇīmukhāni samanupaśyati, tathā hy anabhinirvṛttiś ca dhāraṇīmukhāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter daśatathāgatabalāni samanupaśyati, tathā hy anabhinirvṛttiś ca daśatathāgatabalāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteś catvāri vaiśāradyāni samanupaśyati, tathā hy anabhinirvṛttiś ca catvāri vaiśāradyāni cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteś catasraḥ pratisaṃvidaḥ samanupaśyati, tathā hy anabhinirvṛttiś ca catasraḥ pratisaṃvidaś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mahāmaitrīṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mahāmaitrī cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mahākaruṇāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mahākaruṇā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter aṣṭādaśāveṇikān buddhadharmān samanupaśyati, tathā hy anabhinirvṛttiś cāṣṭādaśāveṇikā buddhadharmāś cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sarvajñatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sarvajñatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtter mārgākārajñatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca mārgākārajñatā cobhāv etau dharmāv advayam advaidhīkāram. nānyatrānabhinirvṛtteḥ sarvākārajñatāṃ samanupaśyati, tathā hy anabhinirvṛttiś ca sarvākārajñatā cobhāv etau dharmāv advayam advaidhīkāram.

anenāyuṣmañ chāradvatīputra paryāyeṇa nānyatrānabhinirvṛttyā bodhisattva upalabhyate yo bodhāya caret.

yat punar āyuṣmañ chāradvatīputraivam āha kena kāraṇenaivaṃ vadasi, sacet bodhisatto mahāsattva evam uddiśyamānenotrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ tathā hy āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo (ŚsP_II-1_164) nirīhakāt sarvadharmān na samanupaśyati. svapnopamān sarvadharmān na samanupaśyati. māyopamān sarvadharmān na samanupaśyati. mārīcyupamān sarvadharmān na samanupaśyati. pratiśrutkopamān sarvadharmān na samanupaśyati. pratibhāsopamān sarvadharmān na samanupaśyati. nirmitopamān sarvadharmān na samanupaśyati.

anenāyuṣmañ chāradvatīputra paryāyeṇa bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā notrasyati saṃtrasati na saṃtrāsam āpadyate prajñāpāramitāyāṃ carati.

athāyuṣman subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān evam upaparīkṣate,

tasmin samaye rūpaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati rūpam etad iti, tasmin samaye vedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vedaneyam iti, tasmin samaye saṃjñāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati saṃjñeyam iti, tasmin samaye saṃskārān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati saṃskārā ima iti, tasmin samaye vijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vijñānam etad iti.

tasmin samaye cakṣur nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣur etad iti, tasmin samaye śrotraṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotram etad iti, tasmin samaye ghrāṇaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati ghrāṇam etad iti, tasmin samaye jihvāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihveyam iti, tasmin samaye kāyaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyo 'yam iti, tasmin samaye mano nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati mana etad iti.

tasmin samaye rūpaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati rūpam etad iti, tasmin samaye śabdaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śabdo 'yam iti, tasmin samaye gandhaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati gandho 'yam iti, tasmin samaye rasaṃ nopaiti nopādatte nādhitiṣṭhati (ŚsP_II-1_165) nābhiniviśate na prajñāpayati raso 'yam iti, tasmin samaye sparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati sparśao 'yam iti, tasmin samaye dharmān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati dharmā ima iti.

tasmin samaye cakṣurvijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣurvijñānam etad iti, tasmin samaye śrotravijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotravijñānam etad iti, tasmin samaye ghrāṇavijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajftāpayati ghrāṇavijñānam etad iti, tasmin samaye jihvāvijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihvāvijñānam etad iti, tasmin samaye kāyavijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyavijñānam etad iti, tasmin samaye manovijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati manovijñānam etad iti.

tasmin samaye cakṣuḥsaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣuḥsaṃsparśo 'yam iti, tasmin samaye śrotrasaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotrasaṃsparśo 'yam iti, tasmin samaye ghrāṇasaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati ghrāṇasaṃsparśo 'yam iti, tasmin samaye jihvāsaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihvāsaṃsparśo 'yam iti, tasmin samaye kāyasaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyasaṃsparśo 'yam iti, tasmin samaye manaḥsaṃsparśaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati manaḥsaṃsparśo 'yam iti.

tasmin samaye cakṣuḥsaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati cakṣuḥsaṃsparśapratyayavedaneyam iti, tasmin samaye śrotrasaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śrotrasaṃsparśapratyayavedaneyam iti, tasmin samaye ghrāṇasaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati ghrāṇasaṃsparśapratyayavedaneyam iti, tasmin samaye jihvāsaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati jihvāsaṃsparśapratyayavedaneyam iti, tasmin samaye kāyasaṃsparśapratyayavedanāṃ (ŚsP_II-1_166) nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kāyasaṃsparśapratyayavedaneyam iti, tasmin samaye manaḥsaṃsparśapratyayavedanāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati manaḥsaṃsparśapratyayavedaneyam iti.

yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān evam upaparīkṣate, tasmin samaye dānapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati dānapāramiteyam iti, tasmin samaye śīlapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śīlapāramiteyam iti, tasmin samaye kṣāntipāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati kṣāntipāramiteyam iti, tasmin samaye vīryapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vīryapāramiteyam iti, tasmin samaye dhyānapāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati dhyānapāramiteyam iti, tasmin samaye prajñāpāramitāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati prajñāpāramiteyam iti.

tasmin samaye 'dhyātmaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty adhyātmaśūnyateyam iti, tasmin samaye bahirdhāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati bahirdhāśūnyateyam iti, tasmin samaye 'dhyātmabahirdhāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty adhyātmabahirdhāśūnyateyam iti, tasmin samaye śūnyatāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati śūnyatāśūnyateyam iti, tasmin samaye mahāśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati mahāśūnyateyam iti, tasmin samaye paramārthaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati paramārthaśūnyateyam iti, tasmin samaye saṃskṛtaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati saṃskṛtaśūnyateyam iti, tasmin samaye 'saṃskṛtaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty asaṃskṛtaśūnyateyam iti, tasmin samaye 'tyantaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty atyantaśūnyateyam iti, tasmin samaye 'navarāgraśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty anavarāgraśūnyateyam (ŚsP_II-1_167) iti, tasmin samaye 'navakāraśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty anavakāraśūnyateyam iti, tasmin samaye prakṛtiśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati prakṛtiśūnyateyam iti, tasmin samaye sarvadharmaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati sarvadharmaśūnyateyam iti, tasmin samaye svalakṣaṇaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati svalakṣaṇaśūnyateyam iti, tasmin samaye 'nupalambhaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty anupalambhaśūnyateyam iti, tasmin samaye 'bhāvaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty abhāvaśūnyateyam iti, tasmin samaye svabhāvaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati svabhāvaśūnyateyam iti, tasmin samaye 'bhāvasvabhāvaśūnyatāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayaty abhāvasvabhāvaśūnyateyam iti.

punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ caran smṛtyupasthānāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati smṛtyupasthānāny etānīti, tasmin samaye samyakprahāṇāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati samyakprahāṇāny etānīti, tasmin samaye ṛddhipādān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati ṛddhipādā imā iti, tasmin samaye indriyāṇi nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayatīndriyāṇy etānīti, tasmin samaye balāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati balānīmānīti, tasmin samaye bodhyaṅgāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati bodhyaṅgānīmānīti, tasmin samaye āryāṣṭāṅgamārgaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty āryāṣṭaṅgo mārga iti, tasmin samaye āryasatyāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty āryasatyāny etānīti, tasmin samaye dhyānāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati dhyānāny etānīti, tasmin samaye 'pramāṇāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty apramāṇāny etānīti, tasmin samaye ārūpyasamāpattīr nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty ārūpyasamāpattaya imā iti, tasmin samaye 'ṣṭau vimokṣān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty aṣṭau vimokṣā (ŚsP_II-1_168) ima iti, tasmin samaye navānupūrvavihārasamāpattīr nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati navānupūrvavihārasamāpattaya imā iti, tasmin samaye śūnyatānimittāpraṇihitavimokṣamukhāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati śūnyatānimittāpraṇihitavimokṣamukhāny etānīti, tasmin samaye 'bhijñā nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty abhijñā imā iti, tasmin samaye samādhīn nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati samādhaya ima iti, tasmin samaye dhāraṇīmukhāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati dhāraṇīmukhāny etānīti, tasmin samaye daśatathāgatabalāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati daśatathāgatabalānīmānīti, tasmin samaye catvāri vaiśāradyāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati catvāri vaiśāradyānīmānīti, tasmin samaye catasraḥ pratisaṃvido nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati catasraḥ pratisaṃvida imā iti, tasmin samaye mahāmaitrīṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati mahāmaitrīyam iti, tasmin samaye mahākaruṇāṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati mahākaruṇeyam iti, tasmin samaye 'ṣṭādaśāveṇikān buddhadharmān nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty āveṇikā buddhadharmā eta iti.

punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ caran sarvasamādhidhāraṇīmukhāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati sarvasamadhidhāraṇīmukhāṇy etānīti.

tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati, vedanāṃ na samanupaśyati, saṃjñāṃ na samanupaśyati, saṃskārān na samanupaśyati, vijñānaṃ na samanupaśyati.

cakṣur na samanupasyati, śrotraṃ na samanupaśyati, ghrāṇaṃ na samanupaśyati, jihvāṃ na samanupaśyati, kāyaṃ na samanupasyati, mano na samanupaśyati.

rūpaṃ na samanupaśyati, śabdaṃ na samanupaśyati, gandhaṃ na samanupaśyati, rasaṃ na samanupaśyati, sparśaṃ na samanupaśyati, dharmān na samanupasyati.

cakṣurvijñānaṃ na samanupasyati, śrotravijñānaṃ na samanupasyati, (ŚsP_II-1_169) ghrāṇavijñānaṃ na samanupasyati, jihvāvijñānaṃ na samanupasyati, kāyavijñānaṃ na samanupasyati, manovijñānaṃ na samanupasyati.

cakṣuḥsaṃsparśaṃ na samanupasyati, śrotrasaṃsparśaṃ na samanupasyati, ghrāṇasaṃsparśaṃ na samanupasyati, jihvāsaṃsparśaṃ na samanupasyati, kāyasaṃsparśaṃ na samanupasyati, manaḥsaṃsparśaṃ na samanupasyati.

cakṣuḥsaṃsparśapratyayavedanāṃ na samanupasyati, śrotrasaṃsparśapratyayavedanāṃ na samanupasyati, ghrāṇasaṃsparśapratyayavedanāṃ na samanupasyati, jihvāsaṃsparśapratyayavedanāṃ na samanupasyati, kāyasaṃsparśapratyayavedanāṃ na samanupasyati, manaḥsaṃsparśapratyayavedanāṃ na samanupasyati.

pṛthivīdhātuṃ na samanupasyati, abdhātuṃ na samanupasyati, tejodhātuṃ na samanupasyati, vāyudhātuṃ na samanupasyati, ākāśadhātuṃ na samanupasyati, vijñānadhātuṃ na samanupasyati.

avidyāṃ na samanupasyati, saṃskārān na samanupasyati, vijñānaṃ na samanupasyati, nāmarūpaṃ na samanupasyati, ṣaḍāyatanaṃ na samanupaśyati, sparśaṃ na samanupasyati, vedanāṃ na samanupasyati, tṛṣṇāṃ na samanupasyati, upādānaṃ na samanupasyati, bhavaṃ na samanupasyati, jātiṃ na samanupasyati, jarāmaraṇaṃ na samanupasyati.

dānapāramitāṃ na samanupasyati, śīlapāramitāṃ na samanupasyati, kṣāntipāramitāṃ na samanupasyati, vīryapāramitāṃ na samanupasyati, dhyānapāramitāṃ na samanupasyati, prajñāpāramitāṃ na samanupasyati.

adhyātmaśūnyatāṃ na samanupasyati, bahirdhāśūnyatāṃ na samanupaśyati, adhyātmabahirdhāśūnyatāṃ na samanupasyati, śūnyatāśūnyatāṃ na samanupasyati, mahāśūnyatāṃ na samanupasyati, paramārthaśūnyatāṃ na samanupasyati, saṃskṛtaśūnyatāṃ na samanupasyati, asaṃskṛtaśūnyatāṃ na samanupasyati, atyantaśūnyatāṃ na samanupasyati, anavarāgraśūnyatāṃ na samanupasyati, anavakāraśūnyatāṃ na samanupasyati, prakṛtiśūnyatāṃ na samanupasyati, sarvadharmaśūnyatāṃ na samanupasyati, svalakṣaṇaśūnyatāṃ na samanupasyati, anupalambhaśūnyatāṃ na samanupasyati, abhāvaśūnyatāṃ na samanupasyati, svabhāvaśūnyatāṃ na samanupasyati, abhāvasvabhāvaśūnyatāṃ na samanupasyati,

smṛtyupasthānāni na samanupasyati, samyakprahāṇāni na samanupaśyati, ṛddhipādān na samanupasyati, indriyāṇi na samanupasyati, balāni (ŚsP_II-1_170) na samanupasyati, bodhyaṅgāni na samanupasyati, āryāṣṭāṅgamārgaṃ na samanupasyati, āryasatyāni na samanupasyati, dhyānāni na samanupasyati, apramāṇāni na samanupasyati, ārūpyasamāpattīr na samanupasyati, aṣṭau vimokṣān na samanupasyati, navānupūrvavihārasamāpattīr na samanupaśyati, śūnyatānimittāpraṇihitavimokṣamukhāni na samanupasyati, abhijñā na samanupasyati, samādhīn na samanupasyati, dhāraṇīmukhāni na samanupasyati, daśatathāgatabalāni na samanupasyati, catvāri vaiśāradyāni na samanupasyati, catasraḥ pratisaṃvido na samanupasyati, mahāmaitrīṃ na samanupasyati, mahākaruṇāṃ na samanupasyati, aṣṭādaśāveṇikān buddhadharmān na samanupasyati, sarvajñatāṃ na samanupasyati, mārgākārajñatāṃ na samanupasyati, sarvākārajñatāṃ na samanupasyati.

tat kasya hetoḥ?

tathā hi bhagavan yo rūpasyānutpādo na tad rūpam, iti hi rūpaṃ >; cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo rūpasyānutpādo na tad rūpaṃ,

tathā hi bhagavan yo vedanāyā anutpādo na sā vedanā, iti hi vedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā anutpādo na sā vedanā,

tathā hi bhagavan yaḥ saṃjñāyā anutpādo na sā saṃjñā, iti hi saṃjñā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃjñāyā anutpādo na sā saṃjñā,

tathā hi bhagavan yaḥ saṃskārāṇām anutpādo na te saṃskārā, iti hi saṃskārāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ,

tathā hi bhagavan yo vijñānasyānutpādo na te vijñānam, iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vijñānasyānutpādo na tad vijñānaṃ.

tathā hi yo bhagavaṃś cakṣuṣo 'nutpādo na tac cakṣuḥ, iti hi cakṣuś (ŚsP_II-1_171) cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuṣo 'nutpādo na tac cakṣuḥ,

tathā hi bhagavan yaḥ śrotrasyānutpādo na tac chrotram, iti hi śrotraṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yah śrotrasyānutpādo na tac chrotraṃ,

tathā hi bhagavan ghrāṇasyānutpādo na tad ghrāṇam, iti hi ghrāṇaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasyānutpādo na tad ghrāṇaṃ,

tathā hi bhagavan jihvāyā anutpādo na sā jihvā, iti hi jihvā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāyā anutpādo na sā jihvā,

tathā hi yo bhagavan kāyasyānutpādo na sa kāyaḥ, iti hi kāyaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasyānutpādo na sa kāyaḥ,

tathā hi yo bhagavan manaso 'nutpādo na tan manaḥ, iti hi manaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo manaso nutpādo na tan manaḥ.

yo bhagavan rūpasyānutpādo na tad rūpam, iti hi rūpaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo rūpasyānutpādo na tad rūpaṃ,

yo bhagavan śabdasyānutpādo na sa śabdaḥ, iti hi śabdaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śabdasyānutpādo na sa śabdaḥ,

yo bhagavan gandhasyānutpādo na sa gandhaḥ, iti hi gandhaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo gandhasyānutpādo na sa gandhaḥ,

(ŚsP_II-1_172)
yo bhagavan rasasyānutpādo na sa rasaḥ, iti hi rasaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo rasasyānutpādo na so rasaḥ,

yo bhagavan sparśasyānutpādo na sa sparśa, iti hi sparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasyānutpādo na sa sparśaḥ,

yo bhagavan dharmāṇām anutpādo na te dharmāḥ, iti hi dharmāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmāṇām anutpādo na te dharmāḥ,

yo bhagavan cakṣurvijñānasyānutpādo na tac cakṣurvijñānam, iti hi cakṣurvijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣurvijñānasyānutpādo na tac cakṣurvijñānaṃ,

yo bhagavan śrotravijñānasyānutpādo na tac chrotravijñānam, iti hi śrotravijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotravijñānasyānutpādo na tac chrotravijñānaṃ,

yo bhagavan ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānam, iti hi ghrāṇavijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānaṃ,

yo bhagavan jihvāvijñānasyānutpādo na taj jihvāvijñānam, iti hi jihvāvijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāvijñānasyānutpādo na taj jihvāvijñānaṃ,

yo bhagavan kāyavijñānasyānutpādo na tat kāyavijñānam, iti hi kāyavijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyavijñānasyānutpādo na tat kāyavijñānaṃ,

yo bhagavan manovijñānasyānutpādo na tan manovijñānam, iti hi manovijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād (ŚsP_II-1_173) yo manovijñānasyānutpādo na tan manovijñānaṃ,

yo bhagavan cakṣuḥsaṃsparśasyānutpādo na sa cakṣuḥsaṃsparśaḥ, iti hi cakṣuḥsaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśasyānutpādo na sa cakṣuḥsaṃsparśaḥ,

yo bhagavan śrotrasaṃsparśasyānutpādo na sa śrotrasaṃsparaḥ, iti hi śrotrasaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśasyānutpādo na sa śrotrasaṃsparśaḥ,

yo bhagavan ghrāṇasaṃsparśasyānutpādo na sa ghrāṇasaṃsparaḥ, iti hi ghrāṇasaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśasyānutpādo na sa ghrāṇasaṃsparśaḥ,

yo bhagavan jihvāsaṃsparśasyānutpādo na tan jihvāsaṃsparśaaḥ, iti hi jihvāsaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśasyānutpādo na sa jihvāsaṃsparśaḥ,

yo bhagavan kāyasaṃsparśasyānutpādo na sa kāyasaṃsparśaaḥ, iti hi kāyasaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśasyānutpādo na sa kāyasaṃsparśaḥ,

yo bhagavan manaḥsaṃsparśasyānutpādo na sa manaḥsaṃsparśaaḥ, iti hi manaḥsaṃsparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśasyānutpādo na sa manaḥsaṃsparśaḥ,

yo bhagavaṃś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyayavedanā, iti hi cakṣuḥsaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyayavedanā,

yo bhagavañ chrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā, iti hi śrotrasaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda (ŚsP_II-1_174) eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā,

yo bhagavan ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā, iti hi ghrāṇasaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā,

yo bhagavan jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā, iti hi jihvāsaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā,

yo bhagavan kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā, iti hi kāyasaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā,

yo bhagavan manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā, iti hi manaḥsaṃsparśapratyayavedanā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā,

yo bhagavan pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ, iti hi pṛthivīdhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ,

yo bhagavan abdhātor anutpādo na so 'bdhātuḥ, iti hy abdhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bdhātor anutpādo na so 'bdhātuḥ,

yo bhagavaṃs tejodhātor anutpādo na sa tejodhātuḥ, iti hi tejodhātuś (ŚsP_II-1_175) cānutpādaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ tejodhātor anutpādo na sa tejodhātuḥ,

yo bhagavan vāyudhātor anutpādo na sa vāyudhātuḥ, iti hi vāyudhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vāyudhātor anutpādo na so vāyudhātuḥ,

yo bhagavann ākāśadhātor anutpādo na sa ākāśadhātuḥ, iti hy ākāśadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya ākāśadhātor anutpādo na sa ākāśadhātuḥ,

yo bhagavan vijñānadhātor anutpādo na sa vijñānadhātuḥ, iti hi vijñānadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vijñānadhātor anutpādo na so vijñānadhātuḥ,

yo bhagavann avidyāyā anutpādo na sāvidyā, iti hy avidyā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'vidyāyā anutpādo na sāvidyā,

yo bhagavan saṃskārāṇām anutpādo na te saṃskārāḥ, iti hi saṃskārāś cānutpādaś cādvayam etad advaidhīkāraṃ,tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo saṃskārāṇām anutpādo na te saṃskārāḥ,

yo bhagavan vijñānasyānutpādo na tad vijñānam, iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vijñānasyānutpādo na tad vijñānaṃ,

yo bhagavan nāmarūpasyānutpādo na tan nāmarūpam, iti hi nāmarūpaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo nāmarūpasyānutpādo na tan nāmarūpaṃ,

yo bhagavan ṣaḍāyatanasyānutpādo na tat ṣaḍāyatanam, iti hi ṣaḍāyatanañ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād (ŚsP_II-1_176) yaḥ ṣaḍāyatanasyānutpādo na tat ṣaḍāyatanaṃ,

yo bhagavan sparśasyānutpādo na sa sparśaḥ, iti hi sparśaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasyānutpādo na sa sparśaḥ,

yo bhagavan vedanāyā anutpādo na sā vedanā, iti hi vedanāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā anutpādo na sā vedanā,

yo bhagavan tṛṣṇāyā anutpādo na sā tṛṣṇā, iti hi tṛṣṇāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ tṛṣṇāyā anutpādo na sā tṛṣṇā,

yo bhagavan upādānasyānutpādo na tad upādānam, iti hy upādānaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya upādānasyānutpādo na tad upādānaṃ,

yo bhagavan bhavasyānutpādo na sa bhavaḥ, iti hi bhavaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bhavasyānutpādo na sa bhavaḥ,

yo bhagavan jāter anutpādo na sā jātiḥ, iti hi jātiś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jātier anutpādo na sā jātiḥ,

yo bhagavan jarāmaraṇasyānutpādo na taj jarāmaraṇam, iti hi jarāmaraṇaṃ cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo jarāmaraṇasyānutpādo na taj jarāmaraṇaṃ,

yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā, iti hi dānapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dānapāramitāyā anutpādo na sā dānapāramitā,

yo bhagavan śīlapāramitāyā anutpādo na sā śīlapāramitā, iti hi śīlapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? (ŚsP_II-1_177) tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śīlapāramitāyā anutpādo na sā śīlapāramitā,

yo bhagavan kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā, iti hi kṣāntipāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā,

yo bhagavan vīryapāramitāyā anutpādo na sā vīryapāramitā, iti hi vīryapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vīryapāramitāyā anutpādo na sā vīryapāramitā,

yo bhagavan dhyānapāramitāyā anutpādo na sā dhyānapāramitā, iti hi dhyānapāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dhyānapāramitāyā anutpādo na sā dhyānapāramitā,

yo bhagavan prajñāpāramitāyā anutpādo na sā prajñāpāramitā, iti hi prajñāpāramitā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo prajñāpāramitāyā anutpādo na sā prajnāpāramitā,

yo bhagavann adhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā, iti hy adhyātmaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā,

yo bhagavan bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, iti hi bahirdhāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā,

yo bhagavann adhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā, iti hy adhyātmabahirdhāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā,

yo bhagavan śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā, iti hi śūnyatāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād (ŚsP_II-1_178) yaḥ śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā,

yo bhagavan mahāśūnyatāyā anutpādo na sā mahāśūnyatā, iti hi mahāśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mahāśūnyatāyā anutpādo na sā mahāśūnyatā,

yo bhagavan paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā, iti hi paramārthaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā,

yo bhagavan saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā, iti hi saṃskṛtaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā,

yo bhagavan asaṃskṛtaśūnyatāyā anutpādo na sāsaṃskṛtaśūnyatā, iti hy asaṃskṛtaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'saṃskṛtaśūnyatāyā anutpādo na sāsaṃskṛtaśūnyatā,

yo bhagavan atyantaśūnyatāyā anutpādo na sātyantaśūnyatā, iti hy atyantaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'tyantaśūnyatāyā anutpādo na sātyantaśūnyatā,

yo bhagavan anavarāgraśūnyatāyā anutpādo na sānavarāgraśūnyatā, iti hy anavarāgraśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'navarāgraśunyatāyā anutpādo na sānavarāgraśūnyatā,

yo bhagavan anavakāraśūnyatāyā anutpādo na sānavakāraśūnyatā, iti hy anavakāraśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'navakāraśūnyatāyā anutpādo na sānavakāraśūnyatā,

yo bhagavan prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā, iti hi prakṛtiśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā,

yo bhagavan sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā, (ŚsP_II-1_179) iti hi sarvadharmaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā,

yo bhagavan svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā, iti hi svalakṣaṇaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā,

yo bhagavan anupalambhaśūnyatāyā anutpādo na sānupalambhaśūnyatā, iti hy anupalambhaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'nupalambhaśūnyatāyā anutpādo na sa 'nupalambhaśūnyatā,

yo bhagavan abhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā, iti hy abhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā,

yo bhagavan svabhāvaśūnyatāyā anutpādo na sā svabhāvaśūnyatā, iti hi svabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ svabhāvaśūnyatāyā anutpādo na sā svabhāvaśūnyatā,

yo bhagavan abhāvasvabhāvaśūnyatāyā anutpādo na sābhāvasvabhāvaśūnyatā, iti hy abhāvasvabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sa 'bhāvasvabhāvaśūnyatā,

yo bhagavan smṛtyupasthānānām anutpādo na tāni smṛtyupasthānānīti hi smṛtyupasthānāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni,

yo bhagavan samyakprahāṇānām anutpādo na tāni samyakprahāṇānīti hi samyakprahāṇāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ samyakprahāṇānām anutpādo na tāni samyakprahāṇāni,

(ŚsP_II-1_180)
yo bhagavann ṛddhipādānām anutpādo na te ṛddhipādā iti hy ṛddhipādāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād y a ṛddhipādānām anutpādo na ta ṛddhipādāḥ,

yo bhagavann indriyāṇām anutpādo na tānīndriyāṇīti hīndriyāṇi cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya indriyāṇām anutpādo na tānīndriyāṇi,

yo bhagavan balānām anutpādo na tāni balānīti hi balāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo balānām anutpādo na tāni balāni,

yo bhagavan bodhyaṅgānām anutpādo na tāni bodhyaṅgānīti hi bodhyaṅgāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bodhyaṅgānām anutpādo na tāni bodhyaṅgāni,

yo bhagavann āryāṣṭāṅgamārgasyānutpādo na sa āryāṣṭāṅgo mārga iti hy āryāṣṭāṅgamārgaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya āryāṣṭāṅgamārgasyānutpādo na sa āryāṣṭāṅgo mārgaḥ,

yo bhagavann āryasatyānām anutpādo na tāny āryasatyānīti hi āryasatyāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād y a āryasatyānām anutpādo na tāny āryasatyāni,

yo bhagavan dhyānānām anutpādo na tāni dhyānānīti hi dhyānāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dhyānānām anutpādo na tāni dhyānāni,

yo bhagavann apramāṇānām anutpādo na tāny apramāṇānīti hy apramāṇāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'pramāṇānām anutpādo na tāny apramāṇāni,

yo bhagavann ārūpyasamāpattīnām anutpādo na tā ārūpyasamāpattaya iti hy ārūpyasamāpattayaś cānutpādaś cādvayam etad advaidhīkāram. (ŚsP_II-1_181) tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya ārūpyasamāpattīnām anutpādo na tā ārūpyasamāpattayaḥ,

yo bhagavan vimokṣāṇām anutpādo na te vimokṣā iti hi vimokṣāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vimokṣāṇām anutpādo na te vimokṣāḥ,

yo bhagavann anupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattaya iti hy anupūrvavihārasamāpattayaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo nupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattayaḥ,

yo bhagavann śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhānīti hi śūnyatānimittāpraṇihitavimokṣamukhāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni,

yo bhagavann abhijñānām anutpādo na tā abhijñā iti hy abhijñāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'bhijñānām anutpādo na tā abhijñāḥ,

yo bhagavan samādhīnām anutpādo na te samādhaya iti hy samādhayaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ samādhīnām anutpādo na te samādhayaḥ,

yo bhagavann dhāraṇīmukhānām anutpādo na tāni dhāraṇīmukhānīti hy dhāraṇīmukhāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dhāraṇīmukhānām anutpādo na tāny dhāraṇīmukhāni,

yo bhagavan daśatathāgatabalānām anutpādo na tāni daśatathāgatabalānīti hi daśatathāgatabalāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo daśatathāgatabalānām anutpādo na tāni daśatathāgatabalāni,

(ŚsP_II-1_182)
yo bhagavan vaiśāradyānām anutpādo na tāni vaiśāradyānīti hi vaiśāradyāni cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo vaiśāradyānām anutpādo na tāni vaiśāradyāni,

yo bhagavan pratisaṃvidām anutpādo na tāḥ pratisaṃvida iti hi pratisaṃvidaś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ pratisaṃvidām anutpādo na tāḥ pratisaṃvidaḥ,

yo bhagavan mahāmaitryā anutpādo na sa mahāmaitrī iti hi mahāmaitrī cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mahāmaitryā anutpādo na sā mahāmaitrī,

yo bhagavan mahākaruṇāyā anutpādo na sā mahākaruṇā, iti hi mahākaruṇā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mahākaruṇāyā anutpādo na sā mahākaruṇā,

yo bhagavann aṣṭādaśāveṇikabuddhadharmānām anutpādo na ta āveṇikabuddhadharmā iti hy āveṇikabuddhadharmāś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād ya āveṇikabuddhadharmāṇām anutpādo na ta āveṇikabuddhadharmāḥ,

yo bhagavan tathatāyā anutpādo na sa tathatā, iti hi tathatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ tathatāyā anutpādo na sa tathatā,

yo bhagavan dharmatāyā anutpādo na tā dharmatā, iti hi dharmatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmatāyā anutpādo na sā dharmatā,

yo bhagavan dharmadhātor anutpādo na sa dharmadhātuḥ, iti hi dharmadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmadhātor anutpādo na sa dharmadhātuḥ,

yo bhagavan dharmaniyāmatāyā anutpādo na sa dharmaniyāmatā, iti hi (ŚsP_II-1_183) dharmaniyāmatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo dharmaniyāmatāyā anutpādo na ta dharmaniyāmatā,

yo bhagavan bhūtakoṭer anutpādo na sā bhūtakoṭir iti hi bhūtakoṭiś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo bhūtakoṭer anutpādo na sā bhūtakoṭiḥ,

yo bhagavann acintyadhātor anutpādo na so 'cintyahātuḥ, iti hy acintyadhātuś cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo 'cintyadhātor anutpādo na so 'cintyadhātuḥ,

yo bhagavan sarvajñatāyā anutpādo na sā sarvajñatā, iti hi sarvajñatā cānutpādaś cādvayam etad advaidhīkāraṃ,tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvajñatāyā anutpādo na sā sarvajñatā,

yo bhagavan mārgākārajñatāyā anutpādo na sā mārgākārajñatā, iti hi mārgākārajñatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yo mārgākārajñatāyā anutpādo na sā mārgākārajñatā,

yo bhagavan sarvākārajñatāyā anutpādo na sā sarvākārajñatā, iti hi sarvākārajñatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

yo bhagavan rūpasya vyayo na tad rūpam, iti hi rūpañ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo rūpasya vyayo na tad rūpaṃ,

yo bhagavan vedanāyā vyayo na sā vedanā, iti hi vedanā ca vyayas cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā vyayo na sā vedanā,

yo bhagavan saṃjñāyā vyayo na sā saṃjñā, iti hi saṃjñā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na (ŚsP_II-1_184) vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃjñāyā vyayo na sā saṃjñā,

yo bhagavan saṃskārāṇāṃ vyayo na te saṃskārāḥ, iti hi saṃskārāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskārānāṃ vyayo na te saṃskārāḥ,

yo bhagavan vijñānasya vyayo na tad vijñānam, iti hi vijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vijñānasya vyayo na tad vijñānam.

yo bhagavan cakṣuṣo vyayo na tac cakṣuḥ, iti hi cakṣuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuṣo vyayo na tac cakṣuḥ,

yo bhagavan chrotrasya vyayo na tac chrotram, iti hi śrotraṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasya vyayo na tac chrotraṃ,

yo bhagavan ghrāṇasya vyayo na tad ghrāṇam, iti hi ghrāṇaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasya vyayo na tad ghrāṇaṃ,

yo bhagavan jihvāyā vyayo na sā jihvā, iti hi jihvā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāyā vyayo na sā jihvā,

yo bhagavan kāyasya vyayo na sa kāyaḥ, iti hi kāyaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasya vyayo na sa kāyaḥ,

yo bhagavan manaso vyayo na tan manaḥ, iti hi manaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manaso vyayo na tan manaḥ.

(ŚsP_II-1_185)
yo bhagavan rūpasya vyayo na tad rūpam iti hi rūpaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo rūpasya vyayo na tad rūpaṃ,

yo bhagavan śabdasya vyayo na saḥ śabdaḥ, iti hi śabdaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śabdasya vyayo na saḥ śabdaḥ,

yo bhagavan gandhasya vyayo na sa gandhaḥ, iti hi gandhaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo gandhasya vyayo na sa gandhaḥ,

yo bhagavan rasasya vyayo na sa rasaḥ, iti hi rasaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo rasasya vyayo na sa rasaḥ,

yo bhagavan sparśasya vyayo na sa sparśaḥ, iti hi sparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasya vyayo na sa sparśaḥ,

yo bhagavan dharmāṇāṃ vyayo na te dharmāḥ, iti hi dharmāś ca vyayaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dharmāṇāṃ vyayo na te dharmāḥ,

yo bhagavan cakṣurvijñānasya vyayo na tac cakṣurvijñānam, iti hi cakṣurvijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣurvijñānasya vyayo na tac cakṣurvijñānaṃ,

yo bhagavan chrotravijñānasya vyayo na tac chrotravijñānam, iti hi śrotravijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotravijñānasya vyayo na tac chrotravijñānaṃ,

yo bhagavan ghrāṇavijñānasya vyayo na tad ghrāṇavijñānam, iti hi ghrāṇavijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? (ŚsP_II-1_186) tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇavijñānasya vyayo na tad ghrāṇavijñānaṃ,

yo bhagavan jihvāvijñānasya vyayo na taj jihvāvijñānam, iti hi jihvāvijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāvijñānasya vyayo na taj jihvāvijñānaṃ,

yo bhagavan kāyavijñānasya vyayo na tat kāyavijñānam, iti hi kāyavijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyavijñānasya vyayo na tat kāyavijñānaṃ,

yo bhagavan manovijñānasya vyayo na tan manovijñānam, iti hi manovijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manovijñānasya vyayo na tan manovijñānam.

yo bhagavan cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ, iti hi cakṣuḥsaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ,

yo bhagavañ chrotrasaṃsparśasya vyayo na sa śrotrasaṃsparśaḥ, iti hi śrotrasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśassya vyayo na sa śrotrasaṃsparśaḥ,

yo bhagavan ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ, iti hi ghrāṇasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ,

yo bhagavan jihvāsaṃsparśasya vyayo na sa jihvasaṃsparśaḥ, iti hi jihvāsaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśasya vyayo na sa jihvāsaṃsparśaḥ,

yo bhagavan kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ, iti hi kāyasaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ,

(ŚsP_II-1_187)
yo bhagavan manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ, iti hi manaḥsaṃsparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ.

yo bhagavaṃś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā, iti hi cakṣuḥsaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā,

yo bhagavañ chrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā, iti hi śrotrasaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā,

yo bhagavan ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā, iti hi ghrāṇasaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā,

yo bhagavan jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā, iti hi jihvāsaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā,

yo bhagavan kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā, iti hi kāyasaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā,

yo bhagavan manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā, iti hi manaḥsaṃsparśapratyayavedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā.

(ŚsP_II-1_188)
yo bhagavan pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ, iti hi pṛthivīdhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ,

yo bhagavann abdhātor vyayo na so 'bdhātuḥ, iti hy abdhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bdhātor vyayo na so 'bdhātuḥ,

yo bhagavaṃs tejodhātor vyayo na sa tejodhātuḥ, iti hi tejodhātuś ca vyayaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ tejodhātor vyayo na sa tejodhātuḥ,

yo bhagavan vāyudhātor vyayo na sa vāyudhātuḥ, iti hi vāyudhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vāyudhātor vyayo na so vāyudhātuḥ,

yo bhagavann ākāśadhātor vyayo na sa akāśadhātuḥ, iti hy ākāśadhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya ākāśadhātor vyayo na sa ākāśadhātuḥ,

yo bhagavan vijñānadhātor vyayo na sa vijñānadhātuḥ, iti hi vijñānadhātuś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vijñānadhātor vyayo na so vijñānadhātuḥ.

yo bhagavann avidyāyā vyayo na sāvidyā, iti hy avidyā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'vidyāyā vyayo na sāvidyā,

yo bhagavan saṃskārāṇāṃ vyayo na te saṃskārāḥ, iti hi saṃskārāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ,

yo bhagavan vijñānasya vyayo na tad vijñānam, iti hi vijñānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan (ŚsP_II-1_189) na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vijñānasya vyayo na tad vijñānaṃ,

yo bhagavan nāmarūpasya vyayo na tan nāmarūpam, iti hi nāmarūpaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo nāmarūpasya vyayo na tan nāmarūpaṃ,

yo bhagavan ṣaḍāyatanasya vyayo na tat ṣaḍāyatanam, iti hi ṣaḍāyatanañ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ ṣaḍāyatanasya vyayo na tat ṣaḍāyatanaṃ,

yo bhagavan sparśasya vyayo na sa sparśaḥ, iti hi sparśaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sparśasya vyayo na sa sparśaḥ,

yo bhagavan vedanāyā vyayo na sā vedanā, iti hi vedanā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vedanāyā vyayo na sā vedanā,

yo bhagavan tṛṣṇāyā vyayo na sā tṛṣṇā, iti hi tṛṣṇā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ tṛṣṇāyā vyayo na sā tṛṣṇā,

yo bhagavan upādānasya vyayo na tad upādānam, iti hy upādānaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya upādānasya vyayo na tad upādānaṃ,

yo bhagavan bhavasya vyayo na sa bhavaḥ, iti hi bhavaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo bhavasya vyayo na sa bhavaḥ,

yo bhagavan jāter vyayo na sā jātiḥ, iti hi jātiś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jāter vyayo na sā jātiḥ,

yo bhagavan jarāmaraṇasya vyayo na taj jarāmaraṇam, iti hi (ŚsP_II-1_190) jarāmaraṇaṃ ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo jarāmaraṇasya vyayo na taj jarāmaraṇam.

yo bhagavan dānapāramitāyā vyayo na sā dānapāramitā, iti hi dānapāramitā ca vyayaś cādvayam etad advaidhīkāraṃ, tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dānapāramitāyā vyayo na sā dānapāramitā,

yo bhagavan śīlapāramitāyā vyayo na sā śīlapāramitā, iti hi śīlapāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śīlapāramitāyā vyayo na sā śīlapāramitā,

yo bhagavan kṣāntipāramitāyā vyayo na sā kṣāntipāramitā, iti hi kṣāntipāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ kṣāntipāramitāyā vyayo na sā kṣāntipāramitā,

yo bhagavan vīryapāramitāyā vyayo na sā vīryapāramitā, iti hi vīryapāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vīryapāramitāyā vyayo na sā vīryapāramitā,

yo bhagavan dhyānapāramitāyā vyayo na sā dhyānapāramitā, iti hi dhyānapāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dhyānapāramitāyā vyayo na sā dhyānapāramitā,

yo bhagavan prajñāpāramitāyā vyayo na sā prajñāpāramitā, iti hi prajñāpāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā.

yo bhagavann adhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā, iti hy adhyātmaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā,

yo bhagavan bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, iti hi bahirdhāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, (ŚsP_II-1_191) tasmād yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā,

yo bhagavann adhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā, iti hy adhyātmabahirdhāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'dhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā,

yo bhagavan śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā, iti hi śūnyatāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā,

yo bhagavan mahāśūnyatāyā vyayo na sā mahāśūnyatā, iti hi mahāśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo mahāśūnyatāyā vyayo na sā mahāśūnyatā,

yo bhagavan paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā, iti hi paramārthaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā,

yo bhagavan saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā, iti hi saṃskṛtaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā,

yo bhagavann asaṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā, iti hy asaṃskṛtaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'saṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā,

yo bhagavann atyantaśūnyatāyā vyayo na sātyantaśūnyatā, iti hy atyantaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'tyantaśūnyatāyā vyayo na sātyantaśūnyatā,

yo bhagavann anavarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā, iti hy anavarāgraśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'navarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā,

(ŚsP_II-1_192)
yo bhagavann anavakāraśūnyatāyā vyayo na sānavakāraśūnyatā, iti hy anavakāraśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'navakāraśūnyatāyā vyayo na sānavakāraśūnyatā,

yo bhagavan prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā, iti hi prakṛtiśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā,

yo bhagavan sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā, iti hi sarvadharmaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā,

yo bhagavan svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā, iti hi svalakṣaṇaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan nānutpāda eko na dvau na bahavo na pṛthak, tasmād yaḥ svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā,

yo bhagavann anupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā, iti hy anupalambhaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'nupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā,

yo bhagavann abhāvaśūnyatāyā vyayo na sābhāvaśūnyatā, iti hy abhāvaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā,

yo bhagavan svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā, iti hi svabhāvaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā,

yo bhagavann abhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā, iti hy abhāvasvabhāvaśunyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā,

yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānānīti (ŚsP_II-1_193) hi smṛtyupasthānāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni,

yo bhagavan samyakprahāṇānāṃ vyayo na tāni samyakprahāṇānīti hi samyakprahāṇāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni,

yo bhagavann ṛddhipādānāṃ vyayo na te ṛddhipādā, iti hy ṛddhipādāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya ṛddhipādānāṃ vyayo na ta ṛddhipādāḥ,

yo bhagavann indriyāṇāṃ vyayo na tānīndriyāṇi, iti hīndriyāṇi ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya indriyāṇāṃ vyayo na tānīndriyāṇi,

yo bhagavan balānāṃ vyayo na tāni balāni, iti hi balāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo balānāṃ vyayo na tāni balāni,

yo bhagavan bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, iti hi bodhyaṅgāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni,

yo bhagavann āryāṣṭāṅgamārgasya vyayo na sa āryāṣṭāṅgo mārga iti hy āryāṣṭāṅgamārgaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya āryāṣṭāṅgamārgasya vyayo na sa āryāṣṭāṅgamārgaḥ,

yo bhagavann āryasatyānāṃ vyayo na tāny āryasatyāni, iti hi āryasatyāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya āryasatyānāṃ vyayo na tāny āryasatyāni,

yo bhagavan dhyānānāṃ vyayo na tāni dhyānānīti hi dhyānāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dhyānānāṃ vyayo (ŚsP_II-1_194) na tāni dhyānāni,

yo bhagavann apramāṇānāṃ vyayo na tāny apramāṇānīti hy apramāṇāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'pramāṇānāṃ vyayo na tāny apramāṇāni,

yo bhagavann ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattaya iti hy ārūpyasamāpattayaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ,

yo bhagavan vimokṣāṇāṃ vyayo na te vimokṣā iti hi vimokṣāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vimokṣāṇāṃ vyayo na te vimokṣāḥ,

yo bhagavan navānupūrvavihārasamāpattīnāṃ vyayo na tā anupūrvavihārasamāpattayaḥ, iti hy anupūrvavihārasamāpattayaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'nupūrvavihārasamāpattīnāṃ vyayo na tā anupūrvavihārasamāpattayaḥ,

yo bhagavañ chūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhānīti hi śūnyatānimittāpraṇihitavimokṣamukhāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni,

yo bhagavann abhijñānāṃ vyayo na tā abhijñā, iti hy abhijñāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo 'bhijñānāṃ vyayo na tā abhijñāḥ,

yo bhagavan samādhīnāṃ vyayo na te samādhayaḥ, iti hi samādhayaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ samādhīnāṃ vyayo na te samādhayaḥ,

yo bhagavan dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhānīti hy dhāraṇīmukhāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? (ŚsP_II-1_195) tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhāni,

yo bhagavan daśatathāgatabalānāṃ vyayo na tāni daśatathāgatabalānīti hi daśatathāgatabalāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo daśatathāgatabalānāṃ vyayo na tāni daśatathāgatabalāni,

yo bhagavan vaiśāradyānāṃ vyayo na tāni vaiśāradyānīti hi vaiśāradyāni ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo vaiśāradyānāṃ vyayo na tāni vaiśāradyāni,

yo bhagavan pratisaṃvidāṃ vyayo na tāḥ pratisaṃvida iti hi pratisaṃvidaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ pratisaṃvidāṃ vyayo na tāḥ pratisaṃvidaḥ,

yo bhagavan mahāmaitryā vyayo na sā mahāmaitrī, iti hi mahāmaitrī ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo mahāmaitryā vyayo na sā mahāmaitrī,

yo bhagavan mahākaruṇāyā vyayo na sā mahākaruṇā, iti hi mahākaruṇā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo mahākaruṇāyā vyayo na sā mahākaruṇā,

yo bhagavann aṣṭādaśāveṇikānāṃ buddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ, iti hy āveṇikabuddhadharmāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād ya āveṇikabuddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ,

yo bhagavan sarvajñatāyā vyayo na sā sarvajñatā, iti hi sarvajñatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvajñatāyā vyayo na sā sarvajñatā,

yo bhagavan mārgākārajñatāyā vyayo na sā mārgākārajñatā, iti hi mārgākārajñatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yo (ŚsP_II-1_196) mārgākārajñatāyā vyayo na sā mārgākārajñatā,

yo bhagavan sarvākārajñatāyā vyayo na sā sarvākārajñatā, iti hi sarvākārajñatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi bhagavan na vyaya eko na dvau na bahavo na pṛthak, tasmād yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā.

yat punar bhgavān ucyate rūpam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃjñety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃskārā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śrotram ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mana ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate rūpam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śabda ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate gandha ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate rasa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate dharmā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣurvijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śrotravijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇavijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvāvijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāyavijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate manovijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣuḥsaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā (ŚsP_II-1_197) gaṇanā kṛtā, yad ucyate śrotrasaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇasaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvāsaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāyasaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate manaḥsaṃsparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate cakṣuḥsaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śrotrasaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ghrāṇasaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jihvāsaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kāyasaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate manaḥsaṃsparśapratyayavedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate pṛthivīdhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate abdhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate tejodhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vāyudhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ākāśadhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vijñānadhātur ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate 'vidyety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃskārā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vijñānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate nāmarūpam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ṣaḍāyatanam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sparśa ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vedanety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate tṛṣṇety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate upādānam ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate bhava ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jātir ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate jarāmaraṇām ity advayasyāsaṃmoṣasya dharmasyaiṣā (ŚsP_II-1_198) gaṇanā kṛtā.

yad ucyate dānapāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śīlapāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate kṣāntipāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vīryapāramitety advayasyāsaṃmoṣasyadharmasyaiṣā gaṇanā kṛtā, yad ucyate dhyānapāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate prajñāpāramitety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate 'dhyātmaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate bahirdhāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'dhyātmabahirdhāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śūnyatāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mahāśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate paramārthaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate saṃskṛtaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'saṃskṛtaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'tyantaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'navarāgraśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'navakāraśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate prakṛtiśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sarvadharmaśūnyatety advayasyā saṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate svalakṣaṇaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'nupalambhaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'bhāvaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate svabhāvaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'bhāvasvabhāvaśūnyatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā.

yad ucyate smṛtyupasthānānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate samyakprahāṇānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ṛddhipādā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate indriyānīti advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate balānīty advayasyāsaṃmoṣasya (ŚsP_II-1_199) dharmasyaiṣā gaṇanā kṛtā, yad ucyate bodhyaṅgānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate āryāṣṭāṅgo mārga ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate āryasatyānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate dhyānānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'pramāṇānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate ārūpyasamāpattaya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate vimokṣā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate navānupūrvavihārasamāpattaya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate śūnyatānimittāpraṇihitavimokṣamukhānīti advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'bhijñā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate samādhaya ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate dhāraṇīmukhānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate daśatathāgatabalānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate catvāri vaiśāradyānīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate catasraḥ pratisaṃvida ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mahāmaitrīty advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mahākaruṇety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate 'ṣṭādaśāveṇikabuddhadharmā ity advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sarvajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate mārgākārajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā, yad ucyate sarvākārajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā iti.

śatasāhasryāḥ prajñāpāramitāyāḥ parivarto dvādaśaḥ