Śaṃkara (attrib.): Vivekacuḍāmaṇi

Header

This file is an html transformation of sa_zaMkara-vivekacuDAmaNi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vivcud_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Samkara (attrib.):
Vivekacudamani

Input by ...

[Not proof-read! Transliteration intended to emulate Nagari script.]

Revisions:


Text

vivekacuḍāmaṇi

sarva-vedānta-siddhānta-gocaraṃ tamagocaram & govindaṃ paramānandaṃ sad-guruṃ praṇato 'smy aham // 1 //

jantūnāṃ narajanma durlabhamataḥ puṃstvaṃ tato vipratā

tasmādvaidikadharmamārgaparatā vidvattvamasmātparam &
ātmānātma-vivecanaṃ svanubhavo brahmātmanā saṃsthitiḥ
muktir no śata-janma-koṭi-sukṛtaiḥ puṇyair vinā labhyate // 2 //

durlabhaṃ trayam evaitaddevānugrahahetukam & manuṣyatvaṃ mumukṣutvaṃ mahāpuruṣasaṃśrayaḥ // 3 //

labdhvā kathaṃcin narajanma durlabhaṃ

tatrāpi puṃstvaṃ śrutipāradarśanam &
yastv ātma-muktau na yateta mūḍhadhīḥ
sa hy ātma-hā svaṃ vinihantyasadgrahāt // 4 //

itaḥ ko nvasti mūḍhātmā yas tu svārthe pramādyati & durlabhaṃ mānuṣaṃ dehaṃ prāpya tatrāpi pauruṣam // 5 //

vadantu śāstrāṇi yajantu devān

kurvantu karmāṇi bhajantu devatāḥ &
ātmaikyabodhena vināpi muktiḥ
na sidhyati brahmaśatāntare 'pi // 6 //

amṛtatvasya nāśāsti vittenety eva hi śrutiḥ & bravīti karmaṇo mukterahetutvaṃ sphuṭaṃ yataḥ // 7 //

ato vimuktyai prayatet vidvān

saṃnyastabāhyārthasukhaspṛhaḥ san &
santaṃ mahāntaṃ samupetya deśikaṃ
tenopadiṣṭārthasamāhitātmā // 8 //

uddharedātmanātmānaṃ magnaṃ saṃsāravāridhau & yogārūḍhatvamāsādya samyagdarśananiṣṭhayā // 9 //

saṃnyasya sarvakarmāṇi bhavabandhavimuktaye & yatyatāṃ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ // 10 //

cittasya śuddhaye karma na tu vastūpalabdhaye & vastusiddhirvicāreṇa na kiṃcit karmakoṭibhiḥ // 11 //

samyagvicārataḥ siddhā rajjutattvāvadhāraṇā & bhrāntoditamahāsarpabhayaduḥkhavināśinī // 12 //

arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ & na snānena na dānena prāṇāyamaśatena vā // 13 //

adhikāriṇamāśāste phalasiddhirviśeṣataḥ & upāyā deśakālādyāḥ santyasminsahakāriṇaḥ // 14 //

ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ & samāsādya dayāsindhuṃ guruṃ brahmaviduttamam // 15 //

medhāvī puruṣo vidvānuhāpohavicakṣaṇaḥ & adhikāryātmavidyāyāmuktalakṣaṇalakṣitaḥ // 16 //

vivekino viraktasya śamādiguṇaśālinaḥ & mumukṣor eva hi brahmajijñāsāyogyatā matā // 17 //

sādhanānyatra catvāri kathitāni manīṣibhiḥ & yeṣu satsv eva sanniṣṭhā yadabhāve na sidhyati // 18 //

ādau nityānityavastuvivekaḥ parigamyate &
ihāmutraphalabhogavirāgastadanantaram \
śamādiṣaṭkasampattirmumukṣutvamiti sphuṭam // 19 //

brahma satyaṃ jaganmithyety evaṃrūpo viniścayaḥ & so 'yaṃ nityānityavastuvivekaḥ samudāhṛtaḥ // 20 //

tadvairāgyaṃ jihāsā yā darśanaśravaṇādibhiḥ & dehādibrahmaparyante hyanitye bhogavastuni // 21 //

virajya viṣayavrātāddoṣadṛṣṭyā muhurmuhuḥ & svalakṣye niyatāvasthā manasaḥ śama ucyate // 22 //

viṣayebhyaḥ parāvartya sthāpanaṃ svasvagolake &
ubhayeṣāmindriyāṇāṃ sa damaḥ parikīrtitaḥ \
bāhyānālambanaṃ vṛttereṣoparatiruttamā // 23 //

sahanaṃ sarvaduḥkhānāmapratīkārapūrvakam & cintāvilāparahitaṃ sā titikṣā nigadyate // 24 //

śāstrasya guruvākyasya satyabuddhyavadhāraṇam & sā śraddhā kathitā sadbhiryayā vastūpalabhyate // 25 //

sarvadā sthāpanaṃ buddheḥ śuddhe brahmaṇi sarvadā & tatsamādhānamityuktaṃ na tu cittasya lālanam // 26 //

ahaṃkārādidehāntān bandhānajñānakalpitān & svasvarūpāvabodhena moktumicchā mumukṣutā // 27 //

mandamadhyamarūpāpi vairāgyeṇa śamādinā & prasādena guroḥ seyaṃ pravṛddhā sūyate phalam // 28 //

vairāgyaṃ ca mumukṣutvaṃ tīvraṃ yasya tu vidyate & tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ // 29 //

etayor mandatā yatra viraktatvamumukṣayoḥ & marau salīlavattatra śamāderbhānamātratā // 30 //

mokṣakāraṇasāmagryāṃ bhaktir eva garīyasī & svasvarūpānusandhānaṃ bhaktirityabhidhīyate // 31 //

svātmatattvānusandhānaṃ bhaktirityapare jaguḥ &
uktasādhanasaṃpannastattvajijñāsurātmanaḥ \
upasīdedguruṃ prājñyaṃ yasmādbandhavimokṣaṇam // 32 //

śrotriyo 'vṛjino 'kāmahato yo brahmavittamaḥ &
brahmaṇy uparataḥ śānto nirindhana ivānalaḥ \
ahetukadayāsindhurbandhurānamatāṃ satām // 33 //

tamārādhya guruṃ bhaktyā prahvapraśrayasevanaiḥ & prasannaṃ tamanuprāpya pṛcchejjñātavyamātmanaḥ // 34 //

svāmin namaste natalokabandho

kāruṇyasindho patitaṃ bhavābdhau &
māmuddharātmīyakaṭākṣadṛṣṭyā
ṛjvyātikāruṇyasudhābhivṛṣṭyā // 35 //

durvārasaṃsāradavāgnitaptaṃ

dodhūyamānaṃ duradṛṣṭavātaiḥ &
bhītaṃ prapannaṃ paripāhi mṛtyoḥ
śaraṇyamanyadyadahaṃ na jāne // 36 //

śāntā mahānto nivasanti santo

vasantavallokahitaṃ carantaḥ &
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
ahetunān yān api tārayantaḥ // 37 //

ayaṃ svabhāvaḥ svata eva yatpara-

śramāpanodapravaṇaṃ mahātmanām &
sudhāṃśureṣa svayamarkakarkaśa-
prabhābhitaptāmavati kṣitiṃ kila // 38 //

brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ

yuṣmadvākkalaśojjhitaiḥ śrutisukhair vākyāmṛtaiḥ secaya &
saṃtaptaṃ bhavatāpadāvadahanajvālābhirenaṃ prabho
dhanyāste bhavadīkṣaṇakṣaṇagateḥ pātrīkṛtāḥ svīkṛtāḥ // 39 //

kathaṃ tareyaṃ bhavasindhumetaṃ

kā vā gatirme katamo 'sty upāyaḥ &
jāne na kiñjcitkṛpayāva māṃ prabho
saṃsāraduḥkhakṣatimātanuṣva // 40 //

tathā vadantaṃ śaraṇāgataṃ svaṃ

saṃsāradāvānalatāpataptam &
nirīkṣya kāruṇyarasārdradṛṣṭyā
dadyādabhītiṃ sahasā mahātmā // 41 //

vidvān sa tasmā upasattimīyuṣe

mumukṣave sādhu yathoktakāriṇe &
praśāntacittāya śamānvitāya
tattvopadeśaṃ kṛpayaiva kuryāt // 42 //

mā bhaiṣṭa vidvaṃstava nāsty apāyaḥ

saṃsārasindhostaraṇe 'sty upāyaḥ &
yenaiva yātā yatayo 'sya pāraṃ
tam eva mārgaṃ tava nirdiśāmi // 43 //

asty upāyo mahān kaścitsaṃsārabhayanāśanaḥ & tena tīrtvā bhavāmbhodhiṃ paramānandamāpsyasi // 44 //

vedāntārthavicāreṇa jāyate jñānamuttamam & tenātyantikasaṃsāraduḥkhanāśo bhavatyanu // 45 //

śraddhābhaktidhyānayogāmmumukṣoḥ

mukterhetūnvakti sākṣācchrutergīḥ &
yo vā eteṣv eva tiṣṭhatyamuṣya
mokṣo 'vidyākalpitāddehabandhāt // 46 //

ajñānayogātparamātmanastava

hyanātmabandhastata eva saṃsṛtiḥ &
tayor vivekoditabodhavanhiḥ
ajñānakāryaṃ pradahetsamūlam // 47 //

śiṣya uvāca

kṛpayā śrūyatāṃ svāmin praśno 'yaṃ kriyate mayā & yaduttaramahaṃ śrutvā kṛtārthaḥ syāṃ bhavanmukhāt // 48 //

ko nāma bandhaḥ katham eṣa āgataḥ

kathaṃ pratiṣṭhāsya kathaṃ vimokṣaḥ &
ko 'sāvanātmā paramaḥ ka ātmā
tayor vivekaḥ katham etaducyatām // 49 //

śrīguruvāca

dhanyo 'si kṛtakṛtyo 'si pāvita te kulaṃ tvayā & yadavidyābandhamuktyā brahmībhavitumicchasi // 50 //

ṛṇamocanakartāraḥ pituḥ santi sutādayaḥ & bandhamocanakartā tu svasmādanyo na kaścana // 51 //

mastakanyastabhārāderduḥkhamanyair nivāryate & kṣudhādikṛtaduḥkhaṃ tu vinā svena na kenacit // 52 //

pathyamauṣadhasevā ca kriyate yena rogiṇā & ārogyasiddhirdṛṣṭāsya nānyānuṣṭhitakarmaṇā // 53 //

vastusvarūpaṃ sphuṭabodhacakṣuṣā

svenaiva vedyaṃ na tu paṇḍitena &
candrasvarūpaṃ nijacakṣuṣaiva
jñātavyamanyair avagamyate kim // 54 //

avidyākāmakarmādipāśabandhaṃ vimocitum & kaḥ śaknuyādvinātmānaṃ kalpakoṭiśatair api // 55 //

na yogena na sāṃkhyena karmaṇā no na vidyayā & brahmātmaikatvabodhena mokṣaḥ sidhyati nānyathā // 56 //

vīṇāyā rūpasaundaryaṃ tantrīvādanasauṣṭhavam & prajārañjjanamātraṃ tan na sāmrājyāya kalpate // 57 //

vāgvaikharī śabdajharī śāstravyākhyānakauśalam & vaiduṣyaṃ viduṣāṃ tadvadbhuktaye na tu muktaye // 58 //

avijñāte pare tattve śāstrādhītistu niṣphalā & vijñāte 'pi pare tattve śāstrādhītistu niṣphalā // 59 //

śabdajālaṃ mahāraṇyaṃ cittabhramaṇakāraṇam & ataḥ prayatnājjñātavyaṃ tattvajñaistattvam ātmanaḥ // 60 //

ajñānasarpadaṣṭasya brahmajñānauṣadhaṃ vinā & kimu vedaiśca śāstraiśca kimu mantraiḥ kimauṣadhaiḥ // 61 //

na gacchati vinā pānaṃ vyādhirauṣadhaśabdataḥ & vināparokṣānubhavaṃ brahmaśabdair na mucyate // 62 //

akṛtvā dṛśyavilayamajñātvā tattvam ātmanaḥ & brahmaśabdaiḥ kuto muktiruktimātraphalair nṛṇām // 63 //

akṛtvā śatrusaṃhāramagatvākhilabhūśriyam & rājāhamiti śabdānno rājā bhavitumarhati // 64 //

āptoktiṃ khananaṃ tathopariśilādyutkarṣaṇaṃ svīkṛtiṃ

nikṣepaḥ samapekṣate nahi bahiḥ śabdaistu nirgacchati &
tadvadbrahmavidopadeśamananadhyānādibhirlabhyate
māyākāryatirohitaṃ svamamalaṃ tattvaṃ na duryuktibhiḥ // 65 //

tasmātsarvaprayatnena bhavabandhavimuktaye & svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ // 66 //

yastvayādya kṛtaḥ praśno varīyāñjchāstravinmataḥ & sūtraprāyo nigūḍhārtho jñātavyaśca mumukṣubhiḥ // 67 //

śṛṇuṣvāvahito vidvanyanmayā samudīryate & tadetacchravaṇātsadyo bhavabandhādvimokṣyase // 68 //

mokṣasya hetuḥ prathamo nigadyate

vairāgyamatyantamanityavastuṣu &
tataḥ śamaścāpi damastitikṣā
nyāsaḥ prasaktākhilakarmaṇāṃ bhṛśam // 69 //

tataḥ śrutis tanmananaṃ satattva-

dhyānaṃ ciraṃ nityanirantaraṃ muneḥ &
tato 'vikalpaṃ parametya vidvān
ihaiva nirvāṇasukhaṃ samṛcchati // 70 //

yadboddhavyaṃ tavedānīmātmān ātmavivecanam & taducyate mayā samyak śrutvātmanyavadhāraya // 71 //

majjāsthimedaḥpalaraktacarma-

tvagāhvayair dhātubhirebhiranvitam &
pādor uvakṣobhujapṛṣṭhamastakaiḥ
aṅgair upāṅgair upayuktametat // 72 //

ahaṃmametiprathitaṃ śarīraṃ

mohāspadaṃ sthūlamitīryate budhaiḥ &
nabhonabhasvaddahanāmbubhūmayaḥ
sūkṣmāṇi bhūtāni bhavanti tāni // 73 //

parasparāṃśair militāni bhūtvā

sthūlāni ca sthūlaśarīrahetavaḥ &
mātrāstadīyā viṣayā bhavanti
śabdādayaḥ pañca sukhāya bhoktuḥ // 74 //

ya eṣu mūḍhā viṣayeṣu baddhā

rāgorupāśena sudurdamena &
āyānti niryāntyadha ūrdhvamuccaiḥ
svakarmadūtena javena nītāḥ // 75 //

śabdādibhiḥ pañcabhir eva pañca

pañcatvamāpuḥ svaguṇena baddhāḥ &
kuraṅgamātaṅgapataṅgamīna-
bhṛṅgā naraḥ pañcabhirañcitaḥ kim // 76 //

doṣeṇa tīvro viṣayaḥ kṛṣṇasarpaviṣād api & viṣaṃ nihanti bhoktāraṃ draṣṭāraṃ cakṣuṣāpyayam // 77 //

viṣayāśāmahāpāśādyo vimuktaḥ sudustyajāt & sa eva kalpate muktyai nānyaḥ ṣaṭśāstravedy api // 78 //

āpātavairāgyavato mumukṣūn

bhavābdhipāraṃ pratiyātumudyatān &
āśāgraho majjayate 'ntarāle
nigṛhya kaṇṭhe vinivartya vegāt // 79 //

viṣayākhyagraho yena suviraktyasinā hataḥ & sa gacchati bhavāmbhodheḥ pāraṃ pratyūhavarjitaḥ // 80 //

viṣamaviṣayamārgair gacchato 'nacchabuddheḥ

pratipadamabhiyāto mṛtyurapyeṣa viddhi &
hitasujanaguruktyā gacchataḥ svasya yuktyā
prabhavati phalasiddhiḥ satyam ity eva viddhi // 81 //

mokṣasya kāṃkṣā yadi vai tavāsti

tyajātidūrādviṣayānviṣaṃ yathā &
pīyūṣavattoṣadayākṣamārjava-
praśāntidāntīrbhaja nityamādarāt // 82 //

anukṣaṇaṃ yatparihṛtya kṛtyaṃ

anādyavidyākṛtabandhamokṣaṇam &
dehaḥ parārtho 'yamamuṣya poṣaṇe
yaḥ sajjate sa svamanena hanti // 83 //

śarīrapoṣaṇārthī san ya ātmānaṃ didṛkṣati & grāhaṃ dārudhiyā dhṛtvā nadi tartuṃ sa gacchati // 84 //

moha eva mahāmṛtyurmumukṣorvapurādiṣu & moho vinirjito yena sa muktipadamarhati // 85 //

mohaṃ jahi mahāmṛtyuṃ dehadārasutādiṣu & yaṃ jitvā munayo yānti tadviṣṇoḥ paramaṃ padam // 86 //

tvaṅmāṃsarudhirasnāyumedomajjāsthisaṃkulam & pūrṇaṃ mūtrapurīṣābhyāṃ sthūlaṃ nindyamidaṃ vapuḥ // 87 //

pañcīkṛtebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā &
samutpannamidaṃ sthūlaṃ bhogāyatanam ātmanaḥ \
avasthā jāgarastasya sthūlārthānubhavo yataḥ // 88 //

bāhyendriyaiḥ sthūlapadārthasevāṃ

srakcandanastryādivicitrarūpām &
karoti jīvaḥ svayametad ātmanā
tasmātpraśastirvapuṣo 'sya jāgare // 89 //

sarvāpi bāhyasaṃsāraḥ puruṣasya yadāśrayaḥ & viddhi dehamidaṃ sthūlaṃ gṛhavadgṛhamedhinaḥ // 90 //

sthūlasya saṃbhavajarāmaraṇāni dharmāḥ

sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ &
varṇāśramādiniyamā bahudhāmayāḥ syuḥ
pūjāvamānabahumānamukhā viśeṣāḥ // 91 //

buddhīndriyāṇi śravaṇaṃ tvagakṣi

ghrāṇaṃ ca jivhā viṣayāvabodhanāt &
vākpāṇipādā gudamapyupasthaḥ
karmendriyāṇi pravaṇena karmasu // 92 //

nigadyate 'ntaḥkaraṇaṃ manodhīḥ

ahaṃkṛtiścittamiti svavṛttibhiḥ &
manastu saṃkalpavikalpanādibhiḥ
buddhiḥ padārthādhyavasāyadharmataḥ // 93 //

atrābhimānādahamityahaṃkṛtiḥ & svārthānusandhānaguṇena cittam // 94 //

prāṇāpānavyānodānasamānā bhavatyasau prāṇaḥ & svayam eva vṛttibhedādvikṛtibhedātsuvarṇasalilādivat // 95 //

vāgādi pañca śravaṇādi pañca

prāṇādi pañcābhramukhāni pañca &
buddhyādyavidyāpi ca kāmakarmaṇī
puryaṣṭakaṃ sūkṣmaśarīramāhuḥ // 96 //

idaṃ śarīraṃ śṛṇu sūkṣmasaṃjñitaṃ

liṅgaṃ tvapañcīkṛtasaṃbhavam &
savāsanaṃ karmaphalānubhāvakaṃ
svājñānato 'nādirupādhir ātmanaḥ // 97 //

svapno bhavatyasya vibhaktyavasthā

svamātraśeṣeṇa vibhāti yatra &
svapne tu buddhiḥ svayam eva jāgrat
kālīnanānāvidhavāsanābhiḥ // 98 //

kartrādibhāvaṃ pratipadya rājate yatra svayaṃ bhāti hyayaṃ parātmā & dhīmātrakopādhiraśeṣasākṣī

na lipyate tatkṛtakarmaleśaiḥ \
yasmādasaṅgastata eva karmabhiḥ
na lipyate kiṃcid upādhinā kṛtaiḥ // 99 //

sarvavyāpṛtikaraṇaṃ liṅgamidaṃ syāccid ātmanaḥ puṃsaḥ & vāsyādikam iva takṣṇastenaivātmā bhavatyasaṅgo 'yam // 100 //

andhatvamandatvapaṭutvadharmāḥ

sauguṇyavaiguṇyavaśāddhi cakṣuṣaḥ &
bādhiryamūkatvamukhāstathaiva
śrotrādidharmā na tu vettur ātmanaḥ // 101 //

ucchvāsaniḥśvāsavijṛmbhaṇakṣut

prasyandanādyutkramaṇādikāḥ kriyāḥ &
prāṇādikarmāṇi vadanti tajñāḥ
prāṇasya dharmāvaśanāpipāse // 102 //

antaḥkaraṇameteṣu cakṣurādiṣu varṣmaṇi & ahamityabhimānena tiṣṭhatyābhāsatejasā // 103 //

ahaṃkāraḥ sa vijñeyaḥ kartā bhoktābhimānyayam & sattvādiguṇayogena cāvasthātrayamaśnute // 104 //

viṣayāṇāmānukūlye sukhī duḥkhī viparyaye & sukhaṃ duḥkhaṃ ca taddharmaḥ sadānandasya nātmanaḥ // 105 //

ātmārthatvena hi preyānviṣayo na svataḥ priyaḥ &
svata eva hi sarveṣāmātmā priyatamo yataḥ \
tata ātmā sadānando nāsya duḥkhaṃ kadācana // 106 //

yatsuṣuptau nirviṣaya ātmānando 'nubhūyate & śrutiḥ pratyakṣamaitihyamanumānaṃ ca jāgrati // 107 //

avyaktanāmnī parameśaśaktiḥ

anādyavidyā triguṇātmikā parā &
kāryānumeyā sudhiyaiva māyā
yayā jagatsarvamidaṃ prasūyate // 108 //

sannāpyasannāpyubhayātmikā no

bhinnāpyabhinnāpyubhayātmikā no &
sāṅgāpyanaṅgā hyubhayātmikā no
mahādbhutānirvacanīyarūpā // 109 //

śuddhādvayabrahmavibhodhanāśyā

sarpabhramo rajjuvivekato yathā &
rajastamaḥsattvamiti prasiddhā
guṇāstadīyāḥ prathitaiḥ svakāryaiḥ // 110 //

vikṣepaśaktī rajasaḥ kriyātmikā

yataḥ pravṛttiḥ prasṛtā purāṇī &
rāgādayo 'syāḥ prabhavanti nityaṃ
duḥkhādayo ye manaso vikārāḥ // 111 //

kāmaḥ krodho lobhadambhādyasūyā

ahaṃkārerṣyāmatsarādyāstu ghorāḥ &
dharmā ete rājasāḥ pumpravṛttiḥ
yasmādeṣā tadrajo bandhahetuḥ // 112 //

eṣāvṛtirnāma tamoguṇasya

śaktirmayā vastvavabhāsate 'nyathā &
saiṣā nidānaṃ puruṣasya saṃsṛteḥ
vikṣepaśakteḥ pravaṇasya hetuḥ // 113 //

prajñāvān api paṇḍito 'pi caturo 'py atyantasūkṣmātmadṛg-

vyālīḍhas tamasā na vetti bahudhā saṃbodhito 'pi sphuṭam &
bhrāntyāropitam eva sādhu kalayatyālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ // 114 //

abhāvanā vā viparītabhāvanā

asaṃbhāvanā vipratipattirasyāḥ &
saṃsargayuktaṃ na vimuñcati dhruvaṃ
vikṣepaśaktiḥ kṣapayatyajasram // 115 //

ajñānamālasyajaḍatvanidrā-

pramādamūḍhatvamukhāstamoguṇāḥ &
etaiḥ prayukto nahi vetti kiṃcin
nidrāluvatstambhavad eva tiṣṭhati // 116 //

sattvaṃ viśuddhaṃ jalavattathāpi

tābhyāṃ militvā saraṇāya kalpate &
yatrātmabimbaḥ pratibimbitaḥ san
prakāśayatyarka ivākhilaṃ jaḍam // 117 //

miśrasya sattvasya bhavanti dharmāḥ

tvamānitādyā niyamā yamādyāḥ &
śraddhā ca bhaktiśca mumukṣatā ca
daivī ca sampattirasannivṛttiḥ // 118 //

viśuddhasattvasya guṇāḥ prasādaḥ

svātmānubhūtiḥ paramā praśāntiḥ &
tṛptiḥ praharṣaḥ paramātmaniṣṭhā
yayā sadānandarasaṃ samṛcchati // 119 //

avyaktametattriguṇair niruktaṃ

tatkāraṇaṃ nāma śarīram ātmanaḥ &
suṣuptiretasya vibhaktyavasthā
pralīnasarvendriyabuddhivṛttiḥ // 120 //

sarvaprakārapramitipraśāntiḥ

bījātmanāvasthitir eva buddheḥ &
suṣuptiretasya kila pratītiḥ
kiṃcin na vedmīti jagatprasiddheḥ // 121 //

dehendriyaprāṇamano 'ham ādayaḥ

sarve vikārā viṣayāḥ sukhādayaḥ &
vyomādibhūtānyakhilaṃ na viśvaṃ
avyaktaparyantamidaṃ hyanātmā // 122 //

māyā māyākāryaṃ sarvaṃ mahadādidehaparyantam & asadidamanātmatattvaṃ viddhi tvaṃ marumarīcikākalpam // 123 //

atha te saṃpravakṣyāmi svarūpaṃ param ātmanaḥ & yadvijñāya naro bandhānmuktaḥ kaivalyamaśnute // 124 //

asti kaścitsvayaṃ nityamahaṃpratyayalambanaḥ & avasthātrayasākṣī saṃpañcakośavilakṣaṇaḥ // 125 //

yo vijānāti sakalaṃ jāgratsvapnasuṣuptiṣu & buddhitadvṛttisadbhāvamabhāvamahamityayam // 126 //

yaḥ paśyati svayaṃ sarvaṃ yaṃ na paśyati kaścana & yaścetayati buddhyādi na tadyaṃ cetayatyayam // 127 //

yena viśvamidaṃ vyāptaṃ yaṃ na vyāpnoti kiṃcana & abhārūpamidaṃ sarvaṃ yaṃ bhāntyamanubhātyayam // 128 //

yasya sannidhimātreṇa dehendriyamanodhiyaḥ & viṣayeṣu svakīyeṣu vartante preritā iva // 129 //

ahaṅkārādidehāntā viṣayāśca sukhādayaḥ & vedyante ghaṭavad yena nityabodhasvarūpiṇā // 130 //

eṣo 'ntarātmā puruṣaḥ purāṇo

nirantarākhaṇḍasukhānubhūtiḥ &
sadaikarūpaḥ pratibodhamātro
yeneṣitā vāgasavaścaranti // 131 //

atraiva sattvātmani dhīguhāyāṃ

avyākṛtākāśa uśatprakāśaḥ &
ākāśa uccai ravivatprakāśate
svatejasā viśvamidaṃ prakāśayan // 132 //

jñātā mano 'haṃkṛtivikriyāṇāṃ

dehendriyaprāṇakṛtakriyāṇām &
ayo 'gnivattānanuvartamāno
na ceṣṭate no vikaroti kiṃcana // 133 //

na jāyate no mriyate na vardhate

na kṣīyate no vikaroti nityaḥ &
vilīyamāne 'pi vapuṣyamuṣmin
na līyate kumbha ivāmbaraṃ svayam // 134 //

prakṛtivikṛtibhinnaḥ śuddhabodhasvabhāvaḥ

sadasadidamaśeṣaṃ bhāsayannirviśeṣaḥ &
vilasati paramātmā jāgradādiṣvavasthā-
svahamahamiti sākṣātsākṣirūpeṇa buddheḥ // 135 //

niyamitamanasāmuṃ tvaṃ svamātmānam ātmany

ayamahamiti sākṣādviddhi buddhiprasādāt &
janimaraṇataraṅgāpārasaṃsārasindhuṃ
pratara bhava kṛtārtho brahmarūpeṇa saṃsthaḥ // 136 //

atrānātmanyahamiti matirbandha eṣo 'sya puṃsaḥ

prāpto 'jñānājjananamaraṇakleśasaṃpātahetuḥ &
yenaivāyaṃ vapuridamasatsatyamity ātmabuddhyā
puṣyatyukṣatyavati viṣayaistantubhiḥ kośakṛdvat // 137 //

atasmiṃstadbuddhiḥ prabhavati vimūḍhasya tamasā

vivekābhāvādvai sphurati bhujage rajjudhiṣaṇā &
tato 'narthavrāto nipatati samādāturadhikaḥ
tato yo 'sadgrāhaḥ sa hi bhavati bandhaḥ śṛṇu sakhe // 138 //

akhaṇḍanityādvayabodhaśaktyā

sphurantamātmānamanantavaibhavam &
samāvṛṇotyāvṛtiśaktireṣā
tamomayī rāhurivārkabimbam // 139 //

tirobhūte svātmanyamalataratejovati pumān

anātmānaṃ mohādahamiti śarīraṃ kalayati &
tataḥ kāmakrodhaprabhṛtibhiramuṃ bandhanaguṇaiḥ
paraṃ vikṣepākhyā rajasa uruśaktirvyathayati // 140 //

mahāmohagrāhagrasanagalitātmāvagamano

dhiyo nānāvasthāṃ svayamabhinayaṃstadguṇatayā &
apāre saṃsare viṣayaviṣapūre jalanidhau
nimajyonmajyāyaṃ bhramati kumatiḥ kutsitagatiḥ // 141 //

bhānuprabhāsaṃjanitābhrapaṅktiḥ

bhānuṃ tirodhāya vijṛmbhate yathā &
ātmoditāhaṃkṛtir ātmatattvaṃ
tathā tirodhāya vijṛmbhate svayam // 142 //

kavalitadinanārthe durdine sāndrameghaiḥ

vyathayati himajhaṃjhāvāyurugro yathaitān &
aviratatamasātmanyāvṛte mūḍhabuddhiṃ
kṣapayati bahuduḥkhaistīvravikṣepaśaktiḥ // 143 //

etābhyām eva śaktibhyāṃ bandhaḥ puṃsaḥ samāgataḥ & yābhyāṃ vimohito dehaṃ matvātmānaṃ bhramatyayam // 144 //

bījaṃ saṃsṛtibhūmijasya tu tamo dehātmadhīraṅkuro

rāgaḥ pallavamambu karma tu vapuḥ skandhoo 'savaḥ śākhikāḥ &
agrāṇīndriyasaṃhatiśca viṣayāḥ puṣpāṇi duḥkhaṃ phalaṃ
nānākarmasamudbhavaṃ bahuvidhaṃ bhoktātra jīvaḥ khagaḥ // 145 //

ajñānamūlo 'yamanātmabandho

naisargiko 'nādirananta īritaḥ &
janmāpyayavyādhijarādiduḥkha-
pravāhapātaṃ janayatyamuṣya // 146 //

nāstrair na śastrair anilena vanhinā

chettuṃ na śakyo na ca karmakoṭibhiḥ &
vivekavijñānamahāsinā vinā
dhātuḥ prasādena śitena mañjunā // 147 //

śrutipramāṇaikamateḥ svadharma

niṣṭhā tayaivātmaviśuddhirasya &
viśuddhabuddheḥ param ātmavedanaṃ
tenaiva saṃsārasamūlanāśaḥ // 148 //

kośair annamayādyaiḥ pañcabhirātmā na saṃvṛto bhāti & nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham // 149 //

tacchaivālāpanaye samyak salilaṃ pratīyate śuddham & tṛṣṇāsantāpaharaṃ sadyaḥ saukhyapradaṃ paraṃ puṃsaḥ // 150 //

pañcānām api kośānāmapavāde vibhātyayaṃ śuddhaḥ & nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṃjyotiḥ // 151 //

ātmānātmavivekaḥ kartavyo bandhamuktaye viduṣā & tenaivānandī bhavati svaṃ vijñāya saccidānandam // 152 //

muñjādiṣīkām iva dṛśyavargāt

pratyañcamātmānamasaṅgamakriyam &
vivicya tatra pravilāpya sarvaṃ
tad ātmanā tiṣṭhati yaḥ sa muktaḥ // 153 //

deho 'yamannabhavano 'nnamayastu kośaḥ

cānnena jīvati vinaśyati tadvihīnaḥ &
tvakcarmamāṃsarudhirāsthipurīṣarāśiḥ
nāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ // 154 //

pūrvaṃ janeradhimṛter api nāyamasti

jātakṣaṇaḥ kṣaṇaguṇo 'niyatasvabhāvaḥ &
naiko jaḍaśca ghaṭavatparidṛśyamānaḥ
svātmā kathaṃ bhavati bhāvavikāravettā // 155 //

pāṇipādādimāndeho nātmā vyaṅge 'pi jīvanāt & tattacchakteranāśācca na niyamyo niyāmakaḥ // 156 //

dehataddharmatatkarmatadavasthādisākṣiṇaḥ & sata eva svataḥsiddhaṃ tadvailakṣaṇyam ātmanaḥ // 157 //

śalyarāśirmāṃsalipto malapūrṇo 'tikaśmalaḥ & kathaṃ bhavedayaṃ vettā svayametadvilakṣaṇaḥ // 158 //

tvaṅmāṃsamedo 'sthipurīṣarāśā-

vahaṃmatiṃ mūḍhajanaḥ karoti &
vilakṣaṇaṃ vetti vicāraśīlo
nijasvarūpaṃ paramārtha bhūtam // 159 //

deho 'ham ity eva jaḍasya buddhiḥ

dehe ca jīve viduṣastvahaṃdhīḥ &
vivekavijñānavato mahātmano
brahmāham ity eva matiḥ sadātmani // 160 //

atrātmabuddhiṃ tyaja mūḍhabuddhe

tvaṅmāṃsamedo 'sthipurīṣarāśau &
sarvātmani brahmaṇi nirvikalpe
kuruṣva śānti paramāṃ bhajasva // 161 //

dehendriyādāvasati bhramoditāṃ

vidvānahaṃ tāṃ na jahāti yāvat &
tāvan na tasyāsti vimuktivārtāpy
astveṣa vedāntanayāntadarśī // 162 //

chāyāśarīre pratibimbagātre

yatsvapnadehe hṛdi kalpitāṅge &
yathātmabuddhistava nāsti kācij
jīvaccharīre ca tathaiva māstu // 163 //

dehātmadhīr eva nṛṇāmasaddhiyāṃ

janmādiduḥkhaprabhavasya bījam &
yatastatastvaṃ jahi tāṃ prayatnāt
tyakte tu citte na punarbhavāśā // 164 //

karmendriyaiḥ pañcabhirañcito 'yaṃ

prāṇo bhavetprāṇamayastu kośaḥ &
yenātmavānannamayo 'nupūrṇaḥ
pravartate 'sau sakalakriyāsu // 165 //

naivātmāpi prāṇamayo vāyuvikāro

gantāgantā vāyuvadantarbahireṣaḥ &
yasmāt kiṃcit kvāpi na vettīṣṭamaniṣṭaṃ
svaṃ vānyaṃ vā kiṃcana nityaṃ paratantraḥ // 166 //

jñānendriyāṇi ca manaśca manomayaḥ syāt

kośo mamāhamiti vastuvikalpahetuḥ &
saṃjñādibhedakalanākalito balīyāṃs
tatpūrvakośamabhipūrya vijṛmbhate yaḥ // 167 //

pañcendriyaiḥ pañcabhir eva hotṛbhiḥ

pracīyamāno viṣayājyadhārayā &
jājvalyamāno bahuvāsanendhanaiḥ
manomayāgnirdahati prapañcam // 168 //

na hyasty avidyā manaso 'tiriktā

mano hyavidyā bhavabandhahetuḥ &
tasminvinaṣṭe sakalaṃ vinaṣṭaṃ
vijṛmbhite 'sminsakalaṃ vijṛmbhate // 169 //

svapne 'rthaśūnye sṛjati svaśaktyā

bhoktrādiviśvaṃ mana eva sarvam &
tathaiva jāgraty api no viśeṣaḥ
tatsarvametanmanaso vijṛmbhaṇam // 170 //

suṣuptikāle manasi pralīne

naivāsti kiṃcit sakalaprasiddheḥ &
ato manaḥkalpit eva puṃsaḥ
saṃsāra etasya na vastuto 'sti // 171 //

vāyunānīyate medhaḥ punastenaiva nīyate & manasā kalpyate bandho mokṣastenaiva kalpyate // 172 //

dehādisarvaviṣaye parikalpya rāgaṃ

badhnāti tena puruṣaṃ paśuvadguṇena &
vairasyamatra viṣavat suvudhāya paścād
enaṃ vimocayati tanmana eva bandhāt // 173 //

tasmānmanaḥ kāraṇamasya jantoḥ

bandhasya mokṣasya ca vā vidhāne &
bandhasya heturmalinaṃ rajoguṇaiḥ
mokṣasya śuddhaṃ virajastamaskam // 174 //

vivekavairāgyaguṇātirekāc

chuddhatvamāsādya mano vimuktyai &
bhavatyato buddhimato mumukṣos
tābhyāṃ dṛḍhābhyāṃ bhavitavyamagre // 175 //

mano nāma mahāvyāghro viṣayāraṇyabhūmiṣu & caratyatra na gacchantu sādhavo ye mumukṣavaḥ // 176 //

manaḥ prasūte viṣayānaśeṣān

sthūlātmanā sūkṣmatayā ca bhoktuḥ &
śarīravarṇāśramajātibhedān
guṇakriyāhetuphalāni nityam // 177 //

asaṅgacidrūpamamuṃ vimohya

dehendriyaprāṇaguṇair nibaddhya &
ahaṃmameti bhramayatyajasraṃ
manaḥ svakṛtyeṣu phalopabhuktiṣu // 178 //

adhyāsadoṣātpuruṣasya saṃsṛtiḥ

adhyāsabandhastvamunaiva kalpitaḥ &
rajastamodoṣavato 'vivekino
janmādiduḥkhasya nidānametat // 179 //

ataḥ prāhurmano 'vidyāṃ paṇḍitāstattvadarśinaḥ & yenaiva bhrāmyate viśvaṃ vāyunevābhramaṇḍalam // 180 //

tanmanaḥśodhanaṃ kāryaṃ prayatnena mumukṣuṇā & viśuddhe sati caitasminmuktiḥ karaphalāyate // 181 //

mokṣaikasaktyā viṣayeṣu rāgaṃ

nirmūlya saṃnyasya ca sarvakarma &
sacchraddhayā yaḥ śravaṇādiniṣṭho
rajaḥsvabhāvaṃ sa dhunoti buddheḥ // 182 //

manomayo nāpi bhavetparātmā

hyādyantavattvātpariṇāmibhāvāt &
duḥkhātmakatvādviṣayatvahetoḥ
draṣṭā hi dṛśyātmatayā na dṛṣṭaḥ // 183 //

buddhirbuddhīndriyaiḥ sārdhaṃ savṛttiḥ kartṛlakṣaṇaḥ & vijñānamayakośaḥ syātpuṃsaḥ saṃsārakāraṇam // 184 //

anuvrajaccitpratibimbaśaktiḥ

vijñānasaṃjñaḥ prakṛtervikāraḥ &
jñānakriyāvānahamityajasraṃ
dehendriyādiṣvabhimanyate bhṛśam // 185 //

anādikālo 'yamahaṃsvabhāvo

jīvaḥ samastavyavahāravoḍhā &
karoti karmāṇy api pūrvavāsanaḥ
puṇyānyapuṇyāni ca tatphalāni // 186 //

bhuṅkte vicitrāsv api yoniṣu vrajan

nāyāti niryātyadha ūrdhvameṣaḥ &
asyaiva vijñānamayasya jāgrat-
svapnādyavasthāḥ sukhaduḥkhabhogaḥ // 187 //

dehādiniṣṭhāśramadharmakarma- guṇābhimānaḥ satataṃ mameti & vijñānakośo 'yamatiprakāśaḥ

prakṛṣṭasānnidhyavaśātparātmanaḥ &
ato bhavatyeṣa upādhirasya
yad ātmadhīḥ saṃsarati bhrameṇa // 188 //

yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdi sphuratyayaṃ jyotiḥ & kūṭasthaḥ sannātmā kartā bhoktā bhavatyupādhisthaḥ // 189 //

svayaṃ paricchedamupetya buddheḥ

tādātmyadoṣeṇa paraṃ mṛṣātmanaḥ &
sarvātmakaḥ sann api vīkṣate svayaṃ
svataḥ pṛthaktvena mṛdo ghaṭān iva // 190 //

upādhisaṃbandhavaśātparātmā

hyupādhidharmānanubhāti tadguṇaḥ &
ayovikārānavikārivanhivat
sadaikarūpo 'pi paraḥ svabhāvāt // 191 //

śiṣya uvāca

bhrameṇāpyanyathā vāstu jīvabhāvaḥ parātmanaḥ & tadupādheranāditvānnānādernāśa iṣyate // 192 //

ato 'sya jīvabhāvo 'pi nityā bhavati saṃsṛtiḥ & na nivarteta tanmokṣaḥ kathaṃ me śrīguro vada // 193 //

śrīgururuvāca

samyakpṛṣṭaṃ tvayā vidvansāvadhānena tacchṛṇu & prāmāṇikī na bhavati bhrāntyā mohitakalpanā // 194 //

bhrāntiṃ vinā tvasaṅgasya niṣkriyasya nirākṛteḥ & na ghaṭetārthasaṃbandho nabhaso nīlatādivat // 195 //

svasya draṣṭurnirguṇasyākriyasya

pratyagbodhānandarūpasya buddheḥ &
bhrāntyā prāpto jīvabhāvo na satyo
mohāpāye nāsty avastusvabhāvāt // 196 //

yāvadbhrāntistāvadevāsya sattā

mithyājñānojjṛmbhitasya pramādāt &
rajjvāṃ sarpo bhrāntikālīna eva
bhrānternāśe naiva sarpo 'pi tadvat // 197 //

anāditvamavidyāyāḥ kāryasyāpi tatheṣyate & utpannāyāṃ tu vidyāyāmāvidyakamanādy api // 198 //

prabodhe svapnavatsarvaṃ sahamūlaṃ vinaśyati & anādyapīdaṃ no nityaṃ prāgabhāva iva sphuṭam // 199 //

anāder api vidhvaṃsaḥ prāgabhāvasya vīkṣitaḥ & yadbuddhyupādhisaṃbandhātparikalpitam ātmani // 200 //

jīvatvaṃ na tato 'nyastu svarūpeṇa vilakṣaṇaḥ & saṃbandhastv ātmano buddhyā mithyājñānapuraḥsaraḥ // 201 //

vinivṛttirbhavettasya samyagjñānena nānyathā & brahmātmaikatvavijñānaṃ samyagjñānaṃ śrutermatam // 202 //

tadātmānātmanoḥ samyagvivekenaiva sidhyati & tato vivekaḥ kartavyaḥ pratyagātmasadātmanoḥ // 203 //

jalaṃ paṅkavadatyantaṃ paṅkāpāye jalaṃ sphuṭam & yathā bhāti tathātmāpi doṣābhāve sphuṭaprabhaḥ // 204 //

asannivṛttau tu sadātmanā sphuṭaṃ

pratītiretasya bhavetpratīcaḥ &
tato nirāsaḥ karaṇīya eva
sadātmanaḥ sādhvahamādivastunaḥ // 205 //

ato nāyaṃ parātmā syādvijñānamayaśabdabhāk &
vikāritvājjaḍatvācca paricchinnatvahetutaḥ &
dṛśyatvādvyabhicāritvānnānityo nitya iṣyate // 206 //

ānandapratibimbacumbitatanurvṛttistamojṛmbhitā

syādānandamayaḥ priyādiguṇakaḥ sveṣṭārthalābhodayaḥ &
puṇyasyānubhave vibhāti kṛtināmānandarūpaḥ svayaṃ
sarvo nandati yatra sādhu tanubhṛnmātraḥ prayatnaṃ vinā // 207 //

ānandamayakośasya suṣuptau sphūrtirutkaṭā & svapnajāgarayorīṣadiṣṭasaṃdarśanāvinā // 208 //

naivāyamānandamayaḥ parātmā

sopādhikatvātprakṛtervikārāt &
kāryatvahetoḥ sukṛtakriyāyā
vikārasaṅghātasamāhitatvāt // 209 //

pañcānām api kośānāṃ niṣedhe yuktitaḥ śruteḥ & tanniṣedhāvadhi sākṣī bodharūpo 'vaśiṣyate // 210 //

yo 'yamātmā svayaṃjyotiḥ pañcakośavilakṣaṇaḥ &
avasthātrayasākṣī sannirvikāro nirañjanaḥ \
sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā // 211 //

śiṣya uvāca

mithyātvena niṣiddheṣu kośeṣveteṣu pañcasu &
sarvābhāvaṃ vinā kiṃcin na paśyāmyatra he guro \
vijñeyaṃ kimu vastvasti svātmanātmavipaścitā // 212 //

śrīgururuvāca

satyamuktaṃ tvayā vidannipuṇo 'si vicāraṇe & ahamādivikārāste tadabhāvo 'yamapyanu // 213 //

sarve yenānubhūyante yaḥ svayaṃ nānubhūyate & tamātmānaṃ veditāraṃ viddi buddhyā susūkṣmayā // 214 //

tatsākṣikaṃ bhavettattadyadyadyenānubhūyate & kasyāpyananubhūtārthe sākṣitvaṃ nopayujyate // 215 //

asau svasākṣiko bhāvo yataḥ svenānubhūyate & ataḥ paraṃ svayaṃ sākṣātpratyagātmā na cetaraḥ // 216 //

jāgratsvapnasuṣuptiṣu sphuṭataraṃ yo 'sau samujjṛmbhate

pratyagrūpatayā sadāhamahamityantaḥ sphurannaikadhā &
nānākāravikārabhāgina imān paśyannahaṃdhīmukhān
nityānandacid ātmanā sphurati taṃ viddhi svametaṃ hṛdi // 217 //

ghaṭodake bimbitamarkabimbam

ālokya mūḍho ravim eva manyate &
tathā cidābhāsamupādhisaṃsthaṃ
bhrāntyāham ity eva jaḍo 'bhimanyate // 218 //

ghaṭaṃ jalaṃ tadgatamarkabimbaṃ

vihāya sarvaṃ vinirīkṣyate 'rkaḥ &
taṭastha etattritayāvabhāsakaḥ
svayaṃprakāśo viduṣā yathā tathā // 219 //

dehaṃ dhiyaṃ citpratibimbam evaṃ

visṛjya buddhau nihitaṃ guhāyām &
draṣṭāramātmānamakhaṇḍabodhaṃ
sarvaprakāśaṃ sadasadvilakṣaṇam // 220 //

nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ

antarbahiḥśūnyamananyam ātmanaḥ &
vijñāya samyaṅnijarūpametat
pumān vipāpmā virajo vimṛtyuḥ // 221 //

viśoka ānandaghano vipaścit

svayaṃ kutaścin na bibheti kaścit &
nānyo 'sti panthā bhavabandhamukteḥ
vinā svatattvāvagamaṃ mumukṣoḥ // 222 //

brahmābhinnatvavijñānaṃ bhavamokṣasya kāraṇam & yenādvitīyamānandaṃ brahma sampadyate budhaiḥ // 223 //

brahmabhūtastu saṃsṛtyai vidvānnāvartate punaḥ & vijñātavyamataḥ samyagbrahmābhinnatvam ātmanaḥ // 224 //

satyaṃ jñānamanantaṃ brahma viśuddhaṃ paraṃ svataḥsiddham & nityānandaikarasaṃ pratyagabhinnaṃ nirantaraṃ jayati // 225 //

sadidaṃ paramādvaitaṃ svasmādanyasya vastuno 'bhāvāt & na hyanyadasti kiṃcit samyak paramārthatattvabodhadaśāyām // 226 //

yadidaṃ sakalaṃ viśvaṃ nānārūpaṃ pratītamajñānāt & tatsarvaṃ brahmaiva pratyastāśeṣabhāvanādoṣam // 227 //

mṛtkāryabhūto 'pi mṛdo na bhinnaḥ

kumbho 'sti sarvatra tu mṛtsvarūpāt &
na kumbharūpaṃ pṛthagasti kumbhaḥ
kuto mṛṣā kalpitanāmamātraḥ // 228 //

kenāpi mṛdbhinnatayā svarūpaṃ

ghaṭasya saṃdarśayituṃ na śakyate &
ato ghaṭaḥ kalpita eva mohān
mṛd eva satyaṃ paramārthabhūtam // 229 //

sadbrahmakāryaṃ sakalaṃ sadevaṃ

tanmātrametan na tato 'nyadasti &
astīti yo vakti na tasya moho
vinirgato nidritavatprajalpaḥ // 230 //

brahmaivedaṃ viśvam ity eva vāṇī

śrautī brūte 'tharvaniṣṭhā variṣṭhā &
tasmādetadbrahmamātraṃ hi viśvaṃ
nādhiṣṭhānādbhinnatāropitasya // 231 //

satyaṃ yadi syājjagadetad ātmano

'nantattvahānirnigamāpramāṇatā &
asatyavāditvamapīśituḥ syān
naitattrayaṃ sādhu hitaṃ mahātmanām // 232 //

īśvaro vastutattvajño na cāhaṃ teṣvavasthitaḥ & na ca matsthāni bhūtānīty evam eva vyacīkḷpat // 233 //

yadi satyaṃ bhavedviśvaṃ suṣuptāmupalabhyatām & yannopalabhyate kiṃcid ato 'satsvapnavanmṛṣā // 234 //

ataḥ pṛthaṅnāsti jagatparātmanaḥ

pṛthakpratītistu mṛṣā guṇādivat &
āropitasyāsti kimarthavattād
dhiṣṭhānamābhāti tathā bhrameṇa // 235 //

bhrāntasya yady adbhramataḥ pratītaṃ

bhrāmaiva tattadrajataṃ hi śuktiḥ &
idaṃtayā brahma sadaiva rūpyate
tvāropitaṃ brahmaṇi nāmamātram // 236 //

ataḥ paraṃ brahma sadadvitīyaṃ

viśuddhavijñānaghanaṃ nirañjanam &
prāśāntamādyantavihīnamakriyaṃ
nirantarānandarasasvarūpam // 237 //

nirastamāyākṛtasarvabhedaṃ

nityaṃ sukhaṃ niṣkalamaprameyam &
arūpamavyaktamanākhyamavyayaṃ
jyotiḥ svayaṃ kiṃcid idaṃ cakāsti // 238 //

jñātṛjñeyajñānaśūnyamanantaṃ nirvikalpakam & kevalākhaṇḍacinmātraṃ paraṃ tattvaṃ vidurbudhāḥ // 239 //

aheyamanupādeyaṃ manovācāmagocaram & aprameyamanādyantaṃ brahma pūrṇamahaṃ mahaḥ // 240 //

tattvaṃpadābhyāmabhidhīyamānayoḥ

brahmātmanoḥ śodhitayoryadīttham &
śrutyā tayostattvamasīti samyag
ekatvam eva pratipādyate muhuḥ // 241.

aikyaṃ tayor lakṣitayor na vācyayoḥ

nigadyate 'nyonyaviruddhadharmiṇoḥ &
khadyotabhānvor iva rājabhṛtyayoḥ
kūpāmburāśyoḥ paramāṇumervoḥ // 242 //

tayor virodho 'yamupādhikalpito

na vāstavaḥ kaścidupādhireṣaḥ &
īśasya māyā mahadādikāraṇaṃ
jīvasya kāryaṃ śṛṇu pañcakośam // 243 //

etāvupādhī parajīvayostayoḥ

samyaṅnirāse na paro na jīvaḥ &
rājyaṃ narendrasya bhaṭasya kheṭak
tayor apohe na bhaṭo na rājā // 244 //

athāta ādeśa iti śrutiḥ svayaṃ

niṣedhati brahmaṇi kalpitaṃ dvayam &
śrutipramāṇānugṛhītabodhāt
tayor nirāsaḥ karaṇīya eva // 245 //

nedaṃ nedaṃ kalpitatvān na satyaṃ

rajjudṛṣṭavyālavatsvapnavacca &
itthaṃ dṛśyaṃ sādhuyuktyā vyapohya
jñeyaḥ paścādekabhāvastayor yaḥ // 246 //

tatastu tau lakṣaṇayā sulakṣyau

tayor akhaṇḍaikarasatvasiddhaye &
nālaṃ jahatyā na tathājahatyā
kintūbhayārthātmikayaiva bhāvyam // 247 //

sa devadatto 'yamitīha caikatā

viruddhadharmāṃśamapāsya kathyate &
yathā tathā tattvamasītivākye
viruddhadharmānubhayatra hitvā // 248 //

saṃlakṣya cinmātratayā sadātmanoḥ

akhaṇḍabhāvaḥ paricīyate budhaiḥ &
evaṃ mahāvākyaśatena kathyate
brahmātmanor aikyamakhaṇḍabhāvaḥ // 249 //

asthūlamityetadasannirasya siddhaṃ svato vyomavadapratarkyam & ato mṛṣāmātramidaṃ pratītaṃ

jahīhi yatsvātmatayā gṛhītam \
brahmāham ity eva viśuddhabuddhyā
viddhi svamātmānamakhaṇḍabodham // 250 //

mṛtkāryaṃ sakalaṃ ghaṭādi satataṃ mṛnmātramevāhitaṃ

tadvatsajjanitaṃ sadātmakamidaṃ sanmātramevākhilam &
yasmānnāsti sataḥ paraṃ kim api tatsatyaṃ sa ātmā svayaṃ
tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 251 //

nidrākalpitadeśakālaviṣayajñātrādi sarvaṃ yathā

mithyā tadvadihāpi jāgrati jagatsvājñānakāryatvataḥ &
yasmād evamidaṃ śarīrakaraṇaprāṇāhamādyapyasat
tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 252 //

yatra bhrāntyā kalpita tadviveke

tattanmātraṃ naiva tasmādvibhinnam &
svapne naṣṭaṃ svapnaviśvaṃ vicitraṃ
svasmādbhinnaṃ kinnu dṛṣṭaṃ prabodhe // 253 //

jātinītikulagotradūragaṃ

nāmarūpaguṇadoṣavarjitam &
deśakālaviṣayātivarti yad
brahma tattvamasi bhāvayātmani // 254 //

yatparaṃ sakalavāgagocaraṃ

gocaraṃ vimalabodhacakṣuṣaḥ &
śuddhacidghanamanādi vastu yad
brahma tattvamasi bhāvayātmani // 255 //

ṣaḍbhirūrmibhirayogi yogihṛd-

bhāvitaṃ na karaṇair vibhāvitam &
buddhyavedyamanavadyamasti yad
brahma tattvamasi bhāvayātmani // 256 //

bhrāntikalpitajagatkalāśrayaṃ

svāśrayaṃ ca sadasadvilakṣaṇam &
niṣkalaṃ nirupamānavaddhi yad
brahma tattvamasi bhāvayātmani // 257 //

janmavṛddhipariṇatyapakṣaya-

vyādhināśanavihīnamavyayam &
viśvasṛṣṭyavavighātakāraṇaṃ
brahma tattvamasi bhāvayātmani // 258 //

astabhedamanapāstalakṣaṇaṃ

nistaraṅgajalarāśiniścalam &
nityamuktamavibhaktamūrti yad
brahma tattvamasi bhāvayātmani // 259 //

ekam eva sadanekakāraṇaṃ

kāraṇāntaranirāsyakāraṇam &
kāryakāraṇavilakṣaṇaṃ svayaṃ
brahma tattvamasi bhāvayātmani // 260 //

nirvikalpakamanalpamakṣaraṃ

yatkṣarākṣaravilakṣaṇaṃ param &
nityamavyayasukhaṃ nirañjanaṃ
brahma tattvamasi bhāvayātmani // 261 //

yadvibhāti sadanekadhā bhramān

nāmarūpaguṇavikriyātmanā &
hemavatsvayamavikriyaṃ sadā
brahma tattvamasi bhāvayātmani // 262 //

yaccakāstyanaparaṃ parātparaṃ

pratyagekarasam ātmalakṣaṇam &
satyacitsukhamanantamavyayaṃ
brahma tattvamasi bhāvayātmani // 263 //

uktamarthamimam ātmani svayaṃ

bhāvayetprathitayuktibhirdhiyā &
saṃśayādirahitaṃ karāmbuvat
tena tattvanigamo bhaviṣyati // 264 //

saṃbodhamātraṃ pariśuddhatattvaṃ

vijñāya saṅghe nṛpavacca sainye &
tadāśrayaḥ svātmani sarvadā sthito
vilāpaya brahmaṇi viśvajātam // 265 //

buddhau guhāyāṃ sadasadvilakṣaṇaṃ

brahmāsti satyaṃ paramadvitīyam &
tad ātmanā yo 'tra vasedguhāyāṃ
punarna tasyāṅgaguhāpraveśaḥ // 266 //

jñāte vastuny api balavatī vāsanānādireṣā

kartā bhoktāpyahamiti dṛḍhā yāsya saṃsārahetuḥ &
pratyagdṛṣṭyātmani nivasatā sāpaneyā prayatnān
muktiṃ prāhustadiha munayo vāsanātānavaṃ yat // 267 //

ahaṃ mameti yo bhāvo dehākṣādāvanātmani & adhyāso 'yaṃ nirastavyo viduṣā svātmaniṣṭhayā // 268 //

jñātvā svaṃ pratyagātmānaṃ buddhitadvṛttisākṣiṇam & so 'ham ity eva sadvṛttyānātmanyātmamatiṃ jahi // 269 //

lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam & śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru // 270 //

lokavāsanayā jantoḥ śāstravāsanayāpi ca & dehavāsanayā jñānaṃ yathāvannaiva jāyate // 271 //

saṃsārakārāgṛhamokṣamicchor

ayomayaṃ pādanibandhaśṛṅkhalam &
vadanti tajjñāḥ paṭu vāsanātrayaṃ
yo 'smādvimuktaḥ samupaiti muktim // 272 //

jalādisaṃsargavaśātprabhūta-

durgandhadhūtāgarudivyavāsanā &
saṃgharṣaṇenaiva vibhāti samyag-
vidhūyamāne sati bāhyagandhe // 273 //

antaḥśritānantadūrantavāsanā-

dhūlīviliptā param ātmavāsanā &
prajñātisaṃgharṣaṇato viśuddhā
pratīyate candanagandhavat sphuṭam // 274 //

anātmavāsanājālaistirobhūtātmavāsanā & nityātmaniṣṭhayā teṣāṃ nāśe bhāti svayaṃ sphuṭam // 275 //

yathā yathā pratyagavasthitaṃ manaḥ

tathā tathā muñcati bāhyavāsanām &
niḥśeṣamokṣe sati vāsanānāṃ
ātmānubhūtiḥ pratibandhaśūnyā // 276 //

svātmany eva sadā sthitvā mano naśyati yoginaḥ & vāsanānāṃ kṣayaścātaḥ svādhyāsāpanayaṃ kuru // 277 //

tamo dvābhyāṃ rajaḥ sattvātsattvaṃ śuddhena naśyati & tasmātsattvamavaṣṭabhya svādhyāsāpanayaṃ kuru // 278 //

prārabdhaṃ puṣyati vapuriti niścitya niścalaḥ & dhairyamālambya yatnena svādhyāsāpanayaṃ kuru // 279 //

nāhaṃ jīvaḥ paraṃ brahmetyatadvyāvṛttipūrvakam & vāsanāvegataḥ prāptasvādhyāsāpanayaṃ kuru // 280 //

śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ & kvacidābhāsataḥ prāptasvādhyāsāpanayaṃ kuru // 281 //

anādānavisargābhyāmīṣannāsti kriyā muneḥ & tadekaniṣṭhayā nityaṃ svādhyāsāpanayaṃ kuru // 282 //

tattvamasyādivākyotthabrahmātmaikatvabodhataḥ & brahmaṇy ātmatvadārḍhyāya svādhyāsāpanayaṃ kuru // 283 //

ahaṃbhāvasya dehe 'sminniḥśeṣavilayāvadhi & sāvadhānena yuktātmā svādhyāsāpanayaṃ kuru // 284 //

pratītirjīvajagatoḥ svapnavadbhāti yāvatā & tāvannirantaraṃ vidvansvādhyāsāpanayaṃ kuru // 285 //

nidrāyā lokavārtāyāḥ śabdāder api vismṛteḥ & kvacinnāvasaraṃ dattvā cintayātmānam ātmani // 286 //

mātāpitror malodbhūtaṃ malamāṃsamayaṃ vapuḥ & tyaktvā cāṇḍālavaddūraṃ brahmībhūya kṛtī bhava // 287 //

ghaṭākāśaṃ mahākāśa ivātmānaṃ parātmani & vilāpyākhaṇḍabhāvena tūṣṇī bhava sadā mune // 288 //

svaprakāśamadhiṣṭhānaṃ svayaṃbhūya sadātmanā & brahmāṇḍam api piṇḍāṇḍaṃ tyajyatāṃ malabhāṇḍavat // 289 //

cidātmani sadānande dehārūḍhāmahaṃdhiyam & niveśya liṅgamutsṛjya kevalo bhava sarvadā // 290 //

yatraiṣa jagadābhāso darpaṇāntaḥ puraṃ yathā & tadbrahmāhamiti jñātvā kṛtakṛtyo bhaviṣyasi // 291 //

yatsatyabhūtaṃ nijarūpamādyaṃ

cidadvayānandamarūpamakriyam &
tadetya mithyāvapurutsṛjeta
śailūṣavadveṣamupāttamātmanaḥ // 292 //

sarvātmanā dṛśyamidaṃ mṛṣaiva

naivāhamarthaḥ kṣaṇikatvadarśanāt &
jānāmyahaṃ sarvamiti pratītiḥ
kuto 'ham ādeḥ kṣaṇikasya sidhyet // 293 //

ahaṃpadārthastvahamādisākṣī

nityaṃ suṣuptāv api bhāvadarśanāt &
brūte hyajo nitya iti śrutiḥ svayaṃ
tatpratyagātmā sadasadvilakṣaṇaḥ // 294 //

vikāriṇāṃ sarvavikāravettā

nityāvikāro bhavituṃ samarhati &
manorathasvapnasuṣuptiṣu sphuṭaṃ
punaḥ punardṛṣṭamasattvametayoḥ // 295 //

ato 'bhimānaṃ tyaja māṃsapiṇḍe

piṇḍābhimāniny api buddhikalpite &
kālatrayābādhyamakhaṇḍabodhaṃ
jñātvā svamātmānamupaihi śāntim // 296 //

tyajābhimānaṃ kulagotranāma-

rūpāśrameṣvārdraśavāśriteṣu &
liṅgasya dharmān api kartṛtādiṃs
tyaktā bhavākhaṇḍasukhasvarūpaḥ // 297 //

santyanye pratibandhāḥ puṃsaḥ saṃsārahetavo dṛṣṭāḥ & teṣām evaṃ mūlaṃ prathamavikāro bhavatyahaṃkāraḥ // 298 //

yāvatsyātsvasya saṃbandho 'haṃkāreṇa durātmanā & tāvan na leśamātrāpi muktivārtā vilakṣaṇā // 299 //

ahaṃkāragrahānmuktaḥ svarūpamupapadyate & candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ // 300 //

yo vā pure so 'ham iti pratīto

buddhyā prakḷptastamasātimūḍhayā &
tasyaiva niḥśeṣatayā vināśe
brahmātmabhāvaḥ pratibandhaśūnyaḥ // 301 //

brahmānandanidhirmahābalavatāhaṃkāraghorāhinā

saṃveṣṭy ātmani rakṣyate guṇamayaiścaṇḍestribhirmastakaiḥ &
vijñānākhyamahāsinā śrutimatā vicchidya śīrṣatrayaṃ
nirmūlyāhimimaṃ nidhiṃ sukhakaraṃ dhīro 'nubhoktuṃkṣamaḥ // 302 //

yāvadvā yat kiṃcid viṣadoṣasphūrtirasti ceddehe & katham ārogyāya bhavettadvadahantāpi yogino muktyai // 303 //

ahamo 'tyantanivṛttyā tatkṛtanānāvikalpasaṃhṛtyā & pratyaktattvavivekādidamahamasmīti vindate tattvam // 304 //

ahaṃkāre kartaryahamiti matiṃ muñca sahasā

vikārātmany ātmapratiphalajuṣi svasthitimuṣi &
yadadhyāsātprāptā janimṛtijarāduḥkhabahulā
pratīcaścinmūrtestava sukhatanoḥ saṃsṛtiriyam // 305 //

sadaikarūpasya cidātmano vibhor

ānandamūrteranavadyakīrteḥ &
naivānyathā kvāpyavikāriṇaste
vināhamadhyāsamamuṣya saṃsṛtiḥ // 306 //

tasmādahaṃkāramimaṃ svaśatruṃ

bhokturgale kaṇṭakavatpratītam &
vicchidya vijñānamahāsinā sphuṭaṃ
bhuṅkṣvātmasāmrājyasukhaṃ yatheṣṭam // 307 //

tato 'ham ādervinivartya vṛttiṃ

saṃtyaktarāgaḥ paramārthalābhāt &
tūṣṇīṃ samāssvātmasukhānubhūtyā
pūrṇātmanā brahmaṇi nirvikalpaḥ // 308 //

samūlakṛtto 'pi mahānahaṃ punaḥ

vyullekhitaḥ syādyadi cetasā kṣaṇam &
saṃjīvya vikṣepaśataṃ karoti
nabhasvatā prāvṛṣi vārido yathā // 309 //

nigṛhya śatrorahamo 'vakāśaḥ

kvacin na deyo viṣayānucintayā &
sa eva saṃjīvanaheturasya
prakṣīṇajambīrataror ivāmbu // 310 //

dehātmanā saṃsthita eva kāmī

vilakṣaṇaḥ kāmayitā kathaṃ syāt &
ato 'rthasandhānaparatvam eva
bhedaprasaktyā bhavabandhahetuḥ // 311 //

kāryapravardhanādbījapravṛddhiḥ paridṛśyate & kāryanāśādbījanāśastasmātkāryaṃ nirodhayet // 312 //

vāsanāvṛddhitaḥ kāryaṃ kāryavṛddhyā ca vāsanā & vardhate sarvathā puṃsaḥ saṃsāro na nivartate // 313 //

saṃsārabandhavicchittyai tad dvayaṃ pradahedyatiḥ & vāsanāvṛddhiretābhyāṃ cintayā kriyayā bahiḥ // 314 //

tābhyāṃ pravardhamānā sā sūte saṃsṛtim ātmanaḥ & trayāṇāṃ ca kṣayopāyaḥ sarvāvasthāsu sarvadā // 315 //

sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ & sadbhāvavāsanādārḍhyāttattrayaṃ layamaśnute // 316 //

kriyānāśe bhaveccintānāśo 'smādvāsanākṣayaḥ & vāsanāprakṣayo mokṣaḥ sā jīvanmuktiriṣyate // 317 //

sadvāsanāsphūrtivijṛmbhaṇe sati

hyasau vilīnāpyahamādivāsanā &
atiprakṛṣṭāpyaruṇaprabhāyāṃ
vilīyate sādhu yathā tamisrā // 318 //

tamastamaḥkāryamanarthajālaṃ

na dṛśyate satyudite dineśe &
tathādvayānandarasānubhūtau
na vāsti bandho na ca duḥkhagandhaḥ // 319 //

dṛśyaṃ pratītaṃ pravilāpayansan

sanmātramānandaghanaṃ vibhāvayan &
samāhitaḥ sanbahirantaraṃ vā
kālaṃ nayethāḥ sati karmabandhe // 320 //

pramādo brahmaniṣṭhāyāṃ na kartavyaḥ kadācana & pramādo mṛtyurityāha bhagavānbrahmaṇaḥ sutaḥ // 321 //

na pramādādanartho 'nyo jñāninaḥ svasvarūpataḥ & tato mohastato 'haṃdhīstato bandhastato vyathā // 322 //

viṣayābhimukhaṃ dṛṣṭvā vidvāṃsam api vismṛtiḥ & vikṣepayati dhīdoṣair yoṣā jāram iva priyam // 323 //

yathāpakṛṣṭaṃ śaivālaṃ kṣaṇamātraṃ na tiṣṭhati & āvṛṇoti tathā māyā prājñaṃ vāpi parāṅmukham // 324 //

lakṣyacyutaṃ cedyadi cittamīṣad

bahirmukhaṃ sannipatettatastataḥ &
pramādataḥ pracyutakelikandukaḥ
sopānapaṅktau patito yathā tathā // 325 //

viṣayeṣvāviśaccetaḥ saṃkalpayati tadguṇān & samyaksaṃkalpanātkāmaḥ kāmātpuṃsaḥ pravartanam // 326 //

ataḥ pramādān na paro 'sti mṛtyuḥ

vivekino brahmavidaḥ samādhau &
samāhitaḥ siddhimupaiti samyak
samāhitātmā bhava sāvadhānaḥ // 327 //

tataḥ svarūpavibhraṃśo vibhraṣṭastu patatyadhaḥ & patitasya vinā nāśaṃ punarnāroha īkṣyate // 328 //

saṃkalpaṃ varjayettasmātsarvānarthasya kāraṇam &
jīvato yasya kaivalyaṃ videhe sa ca kevalaḥ \
yat kiṃcit paśyato bhedaṃ bhayaṃ brūte yajuḥśrutiḥ // 329 //

yadā kadā vāpi vipaścideṣa

brahmaṇy anante 'py aṇumātrabhedam &
paśyatyathāmuṣya bhayaṃ tadaiva
yadvīkṣitaṃ bhinnatayā pramādāt // 330 //

śrutismṛtinyāyaśatair niṣiddhe

dṛśye 'tra yaḥ svātmamatiṃ karoti &
upaiti duḥkhopari duḥkhajātaṃ
niṣiddhakartā sa malimluco yathā // 331 //

satyābhisaṃdhānarato vimukto

mahattvamātmīyamupaiti nityam &
mithyābhisandhānaratastu naśyed
dṛṣṭaṃ tadetadyadacauracaurayoḥ // 332 //

yatirasadanusandhiṃ bandhahetuṃ vihāya

svayamayamahamasmīty ātmadṛṣṭyaiva tiṣṭhet &
sukhayati nanu niṣṭhā brahmaṇi svānubhūtyā
harati paramavidyākāryaduḥkhaṃ pratītam // 333 //

bāhyānusandhiḥ parivardhayetphalaṃ

durvāsanām eva tatastato 'dhikām &
jñātvā vivekaiḥ parihṛtya bāhyaṃ
svātmānusandhiṃ vidadhīta nityam // 334 //

bāhye niruddhe manasaḥ prasannatā

manaḥprasāde paramātmadarśanam &
tasminsudṛṣṭe bhavabandhanāśo
bahirnirodhaḥ padavī vimukteḥ // 335 //

kaḥ paṇḍitaḥ sansadasadvivekī

śrutipramāṇaḥ paramārthadarśī &
jānanhi kuryādasato 'valambaṃ
svapātahetoḥ śiśuvanmumukṣuḥ // 336 //

dehādisaṃsaktimato na muktiḥ

muktasya dehādyabhimatyabhāvaḥ &
suptasya no jāgaraṇaṃ na jāgrataḥ
svapnastayor bhinnaguṇāśrayatvāt // 337 //

antarbahiḥ svaṃ sthirajaṅgameṣu

jñātvātmanādhāratayā vilokya &
tyaktākhilopādhirakhaṇḍarūpaḥ
pūrṇātmanā yaḥ sthita eṣa muktaḥ // 338 //

sarvātmanā bandhavimuktihetuḥ

sarvātmabhāvān na paro 'sti kaścit &
dṛśyāgrahe satyupapadyate 'sau
sarvātmabhāvo 'sya sadātmaniṣṭhayā // 339 //

dṛśyasyāgrahaṇaṃ kathaṃ nu ghaṭate dehātmanā tiṣṭhato

bāhyārthānubhavaprasaktamanasastattatkriyāṃ kurvataḥ &
saṃnyastākhila-dharma-karma-viṣayair nityātmaniṣṭhāparaiḥ
tattvajñaiḥ karaṇīyam ātmani sadānandecchubhiryatnataḥ // 340 //

sarvātmasiddhaye bhikṣoḥ kṛtaśravaṇakarmaṇaḥ & samādhiṃ vidadhātyeṣā śānto dānta iti śrutiḥ // 341 //

ārūḍhaśakterahamo vināśaḥ

kartun na śakya sahasāpi paṇḍitaiḥ &
ye nirvikalpākhyasamādhiniścalāḥ
tānantarānantabhavā hi vāsanāḥ // 342 //

ahaṃbuddhyaiva mohinyā yojayitvāvṛterbalāt & vikṣepaśaktiḥ puruṣaṃ vikṣepayati tadguṇaiḥ // 343 //

vikṣepaśaktivijayo viṣamo vidhātuṃ niḥśeṣamāvaraṇaśaktinivṛttyabhāve & dṛgdṛśyayoḥ sphuṭapayojalavadvibhāge

naśyettadāvaraṇam ātmani ca svabhāvāt \
niḥsaṃśayena bhavati pratibandhaśūnyo
vikṣepaṇaṃ nahiṃ tadā yadi cenmṛṣārthe // 344 //

samyagvivekaḥ sphuṭabodhajanyo

vibhajya dṛgdṛśyapadārthatattvam &
chinatti māyākṛtamohabandhaṃ
yasmādvimuktastu punarna saṃsṛtiḥ // 345 //

parāvaraikatvavivekavanhiḥ

dahatyavidyāgahanaṃ hyaśeṣam &
kiṃ syātpunaḥ saṃsaraṇasya bījaṃ
advaitabhāvaṃ samupeyuṣo 'sya // 346 //

āvaraṇasya nivṛttirbhavati hi samyakpadārthadarśanataḥ & mithyājñānavināśastadvikṣepajanitaduḥkhanivṛttiḥ // 347 //

etattritayaṃ dṛṣṭaṃ samyagrajjusvarūpavijñānāt & tasmādvastusatattvaṃ jñātavyaṃ bandhamuktaye viduṣā // 348 //

ayo 'gniyogād iva satsamanvayān

mātrādirūpeṇa vijṛmbhate dhīḥ &
tatkāryametaddvitayaṃ yato mṛṣā
dṛṣṭaṃ bhramasvapnamanoratheṣu // 349 //

tato vikārāḥ prakṛterahaṃmukhā

dehāvasānā viṣayāśca sarve &
kṣaṇe 'nyathābhāvitayā hyamīṣām
asattvamātmā tu kadāpi nānyathā // 350 //

nityādvayākhaṇḍacidekarūpo

buddhyādisākṣī sadasadvilakṣaṇaḥ &
ahaṃpadapratyayalakṣitārthaḥ
pratyak sadānandaghanaḥ parātmā // 351 //

itthaṃ vipaścitsadasadvibhajya

niścitya tattvaṃ nijabodhadṛṣṭyā &
jñātvā svamātmānamakhaṇḍabodhaṃ
tebhyo vimuktaḥ svayam eva śāmyati // 352 //

ajñānahṛdayagrantherniḥśeṣavilayastadā & samādhināvikalpena yadādvaitātmadarśanam // 353 //

tvamahamidamitīyaṃ kalpanā buddhidoṣāt

prabhavati paramātmanyadvaye nirviśeṣe &
pravilasati samādhāvasya sarvo vikalpo
vilayanamupagacchedvastutattvāvadhṛtyā // 354 //

śānto dāntaḥ paramuparataḥ kṣāntiyuktaḥ samādhiṃ

kurvannityaṃ kalayati yatiḥ svasya sarvātmabhāvam &
tenāvidyātimirajanitānsādhu dagdhvā vikalpān
brahmākṛtyā nivasati sukhaṃ niṣkriyo nirvikalpaḥ // 355 //

samāhitā ye pravilāpya bāhyaṃ

śrotrādi cetaḥ svamahaṃ cidātmani &
ta eva muktā bhavapāśabandhaiḥ
nānye tu pārokṣyakathābhidhāyinaḥ // 356 //

upādhibhedātsvayam eva bhidyate

copādhyapohe svayam eva kevalaḥ &
tasmādupādhervilayāya vidvān
vasetsadākalpasamādhiniṣṭhayā // 357 //

sati sakto naro yāti sadbhāvaṃ hyekaniṣṭhayā & kīṭako bhramaraṃ dhyāyan bhramaratvāya kalpate // 358 //

kriyāntarāsaktimapāsya kīṭako

dhyāyannalitvaṃ hyalibhāvamṛcchati &
tathaiva yogī paramātmatattvaṃ
dhyātvā samāyāti tadekaniṣṭhayā // 359 //

atīva sūkṣmaṃ paramātmatattvaṃ

na sthūladṛṣṭyā pratipattumarhati &
samādhinātyantasusūkṣmavṛtyā
jñātavyamāryair atiśuddhabuddhibhiḥ // 360 //

yathā suvarṇaṃ puṭapākaśodhitaṃ

tyaktvā malaṃ svātmaguṇaṃ samṛcchati &
tathā manaḥ sattvarajastamomalaṃ
dhyānena santyajya sameti tattvam // 361 //

nirantarābhyāsavaśāttaditthaṃ

pakvaṃ mano brahmaṇi līyate yadā &
tadā samādhiḥ savikalpavarjitaḥ
svato 'dvayānandarasānubhāvakaḥ // 362 //

samādhinānena samastavāsanā-

granthervināśo 'khilakarmanāśaḥ &
antarbahiḥ sarvata eva sarvadā
svarūpavisphūrtirayatnataḥ syāt // 363 //

śruteḥ śataguṇaṃ vidyānmananaṃ mananād api & nidiṃdhyāsaṃ lakṣaguṇamanantaṃ nirvikalpakam // 364 //

nirvikalpakasamādhinā sphuṭaṃ

brahmatattvamavagamyate dhruvam &
nānyathā calatayā manogateḥ
pratyayāntaravimiśritaṃ bhavet // 365 //

ataḥ samādhatsva yatendriyaḥ san

nirantaraṃ śāntamanāḥ pratīci &
vidhvaṃsaya dhvāntamanādyavidyayā
kṛtaṃ sadekatvavilokanena // 366 //

yogasya prathamadvāraṃ vāṅnirodho 'parigrahaḥ & nirāśā ca nirīhā ca nityamekāntaśīlatā // 367 //

ekāntasthitirindriyoparamaṇe henurdamaścetasaḥ

saṃrodhe karaṇaṃ śamena vilayaṃ yāyādahaṃvāsanā &
tenānandarasānubhūtiracalā brāhmī sadā yoginaḥ
tasmāccittanirodha eva satataṃ kāryaḥ prayatno muneḥ // 368 //

vācaṃ niyacchātmani taṃ niyaccha

buddhau dhiyaṃ yaccha ca buddhisākṣiṇi &
taṃ cāpi pūrṇātmani nirvikalpe
vilāpya śāntiṃ paramāṃ bhajasva // 369 //

dehaprāṇendriyamanobuddhyādibhirupādhibhiḥ & yair yair vṛtteḥsamāyogastatadbhāvo 'sya yoginaḥ // 370 //

tannivṛttyā muneḥ samyak sarvoparamaṇaṃ sukham & saṃdṛśyate sadānandarasānubhavaviplavaḥ // 371 //

antastyāgo bahistyāgo viraktasyaiva yujyate & tyajatyantarbahiḥsaṅgaṃ viraktastu mumukṣayā // 372 //

bahistu viṣayaiḥ saṅgaṃ tathāntarahamādibhiḥ & virakta eva śaknoti tyaktuṃ brahmaṇi niṣṭhitaḥ // 373 //

vairāgyabodhau puruṣasya pakṣivat

pakṣau vijānīhi vicakṣaṇa tvam &
vimuktisaudhāgralatādhirohaṇaṃ
tābhyāṃ vinā nānyatareṇa sidhyati // 374 //

atyantavairāgyavataḥ samādhiḥ

samāhitasyaiva dṛḍhaprabodhaḥ &
prabuddhatattvasya hi bandhamuktiḥ
muktātmano nityasukhānubhūtiḥ // 375 //

vairāgyān na paraṃ sukhasya janakaṃ paśyāmi vaśyātmanaḥ

taccecchuddhatarātmabodhasahitaṃ svārājyasāmrājyadhuk &
etaddvāramajasramuktiyuvateryasmāttvamasmātparaṃ
sarvatrāspṛhayā sadātmani sadā prajñāṃ kuru śreyase // 376 //

āśāṃ chinddhi viṣopameṣu viṣayeṣveṣaiva mṛtyoḥ kṛtis

tyaktvā jātikulāśrameṣvabhimatiṃ muñcātidūrātkriyāḥ &
dehādāvasati tyajātmadhiṣaṇāṃ prajñāṃ kuruṣvātmani
tvaṃ draṣṭāsyamano 'si nirdvayaparaṃ brahmāsi yadvastutaḥ // 377 //

lakṣye brahmaṇi mānasaṃ dṛḍhataraṃ saṃsthāpya bāhyendriyaṃ

svasthāne viniveśya niścalatanuścopekṣya dehasthitim &
brahmātmaikyamupetya tanmayatayā cākhaṇḍavṛttyāniśaṃ
brahmānandarasaṃ pibātmani mudā śūnyaiḥ kimanyair bhṛśam // 378 //

anātmacintanaṃ tyaktvā kaśmalaṃ duḥkhakāraṇam & cintayātmānamānandarūpaṃ yanmuktikāraṇam // 379 //

eṣa svayaṃjyotiraśeṣasākṣī

vijñānakośo vilasatyajasram &
lakṣyaṃ vidhāyainamasadvilakṣaṇam
akhaṇḍavṛttyātmatayānubhāvaya // 380 //

etamacchīnnayā vṛttyā pratyayāntaraśūnyayā & ullekhayanvijānīyātsvasvarūpatayā sphuṭam // 381 //

atrātmatvaṃ dṛḍhīkurvannahamādiṣu saṃtyajan & udāsīnatayā teṣu tiṣṭhetsphuṭaghaṭādivat // 382 //

viśuddhamantaḥkaraṇaṃ svarūpe

niveśya sākṣiṇy avabodhamātre &
śanaiḥ śanair niścalatāmupānayan
pūrṇaṃ svamevānuvilokayettataḥ // 383 //

dehendriyaprāṇamano 'ham ādibhiḥ

svājñānakḷptair akhilair upādhibhiḥ &
vimuktamātmānamakhaṇḍarūpaṃ
pūrṇaṃ mahākāśamivāvalokayet // 384 //

ghaṭakalaśakusūlasūcimukhyaiḥ

gaganamupādhiśatair vimuktamekam &
bhavati na vividhaṃ tathaiva śuddhaṃ
paramahamādivimuktamekam eva // 385 //

brahmādistambaparyantā mṛṣāmātrā upādhayaḥ & tataḥ pūrṇaṃ svamātmānaṃ paśyedekātmanā sthitam // 386 //

yatra bhrāntyā kalpitaṃ tadviveke

tattanmātraṃ naiva tasmādvibhinnam &
bhrānternāśe bhāti dṛṣṭāhitattvaṃ
rajjustadvadviśvam ātmasvarūpam // 387 //

svayaṃ brahmā svayaṃ viṣṇuḥ svayamindraḥ svayaṃ śivaḥ & svayaṃ viśvamidaṃ sarvaṃ svasmādanyan na kiṃcana // 388 //

antaḥ svayaṃ cāpi bahiḥ svayaṃ ca

svayaṃ purastāt svayam eva paścāt &
svayaṃ hyāvācyāṃ svayamapyudīcyāṃ
tathopariṣṭātsvayamapyadhastāt // 389 //

taraṅgaphenabhramabudbudādi

sarvaṃ svarūpeṇa jalaṃ yathā tathā &
cid eva dehādyahamantametat
sarvaṃ cid evaikarasaṃ viśuddham // 390 //

sadevedaṃ sarvaṃ jagadavagataṃ vāṅmanasayoḥ

sato 'nyannāsty eva prakṛtiparasīmni sthitavataḥ &
pṛthak kiṃ mṛtsnāyāḥ kalaśaghaṭakumbhādyavagataṃ
vadatyeṣa bhrāntastvamahamiti māyāmadirayā // 391 //

kriyāsamabhihāreṇa yatra nānyaditi śrutiḥ & bravīti dvaitarāhityaṃ mithyādhyāsanivṛttaye // 392 //

ākāśavannirmalanirvikalpaṃ

niḥsīmaniḥspandananirvikāram &
antarbahiḥśūnyamananyamadvayaṃ
svayaṃ paraṃ brahma kimasti bodhyam // 393 //

vaktavyaṃ kimu vidyate 'tra bahudhā brahmaiva jīvaḥ svayaṃ

brahmaitajjagadātataṃ nu sakalaṃ brahmādvitīyaṃ śrutiḥ &
brahmaivāhamiti prabuddhamatayaḥ saṃtyaktabāhyāḥ sphuṭaṃ
brahmībhūya vasanti santatacidānandātmanaitaddhruvam // 394 //

jahi malamayakośe 'haṃdhiyotthāpitāśāṃ

prasabhamanilakalpe liṅgadehe 'pi paścāt &
nigamagaditakīrtiṃ nityamānandamūrtiṃ
svayamiti paricīya brahmarūpeṇa tiṣṭha // 395 //

śavākāraṃ yāvadbhajati manujastāvadaśuciḥ

parebhyaḥ syātkleśo jananamaraṇavyādhinilayaḥ &
yadātmānaṃ śuddhaṃ kalayati śivākāramacalam
tadā tebhyo mukto bhavati hi tadāha śrutir api // 396 //

svātmanyāropitāśeṣābhāsarvastunirāsataḥ & svayam eva paraṃ brahma pūrṇamadvayamakriyam // 397 //

samāhitāyāṃ sati cittavṛttau

parātmani brahmaṇi nirvikalpe &
na dṛśyate kaścidayaṃ vikalpaḥ
prajalpamātraḥ pariśiṣyate yataḥ // 398 //

asatkalpo vikalpo 'yaṃ viśvamityekavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 399 //

draṣṭudarśanadṛśyādibhāvaśūnyaikavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 400 //

kalpārṇava ivātyantaparipūrṇaikavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 401 //

tejasīva tamo yatra pralīnaṃ bhrāntikāraṇam & advitīye pare tattve nirviśeṣe bhidā kutaḥ // 402 //

ekātmake pare tattve bhedavārtā kathaṃ vaset & suṣuptau sukhamātrāyāṃ bhedaḥ kenāvalokitaḥ // 403 //

na hyasti viśvaṃ paratattvabodhāt

sadātmani brahmaṇi nirvikalpe &
kālatraye nāpyahirīkṣito guṇe
na hyambubindurmṛgatṛṣṇikāyām // 404 //

māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ & iti brūte śrutiḥ sākṣātsuṣuptāvanubhūyate // 405 //

ananyatvamadhiṣṭhānādāropyasya nirīkṣitam & paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ // 406 //

cittamūlo vikalpo 'yaṃ cittābhāve na kaścana & ataścittaṃ samādhehi pratyagrūpe parātmani // 407 //

kim api satatabodhaṃ kevalānandarūpaṃ

nirupamamativelaṃ nityamuktaṃ nirīham &
niravadhigaganābhaṃ niṣkalaṃ nirvikalpaṃ
hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 408 //

prakṛtivikṛtiśūnyaṃ bhāvanātītabhāvaṃ

samarasamasamānaṃ mānasaṃ bandhadūram &
nigamavacanasiddhaṃ nityamasmatprasiddhaṃ
hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 409 //

ajaramamaramastābhāvavastusvarūpaṃ

stimitasalilarāśiprakhyamākhyāvihīnam &
śamitaguṇavikāraṃ śāśvataṃ śāntamekaṃ
hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 410 //

samāhitāntaḥkaraṇaḥ svarūpe

vilokayātmānamakhaṇḍavaibhavam &
vicchinddhi bandhaṃ bhavagandhagandhitaṃ
yatnena puṃstvaṃ saphalīkuruṣva // 411.

sarvopādhivinirmuktaṃ saccidānandamadvayam| bhāvayātmānam ātmasthaṃ na bhūyaḥ kalpase 'dhvane // 412 //

chāyeva puṃsaḥ paridṛśyamān

mābhāsarūpeṇa phalānubhūtyā &
śarīramārācchavavannirastaṃ
punarna saṃdhatta idaṃ mahātmā // 413 //

satatavimalabodhānandarūpaṃ sametya

tyaja jaḍamalarūpopādhimetaṃ sudūre &
atha punar api naiṣa smaryatāṃ vāntavastu
smaraṇaviṣayabhūtaṃ palpate kutsanāya // 414 //

samūlametatparidāhya vanhau

sadātmani brahmaṇi nirvikalpe &
tataḥ svayaṃ nityaviśuddhabodhā
nandātmanā tiṣṭhati vidvariṣṭhaḥ // 415 //

prārabdhasūtragrathitaṃ śarīraṃ

prayātu vā tiṣṭhatu gor iva srak &
na tatpunaḥ paśyati tattvavettā-
(ā)nandātmani brahmaṇi līnavṛttiḥ // 416 //

akhaṇḍānandamātmānaṃ vijñāya svasvarūpataḥ & kimicchan kasya vā hetor dehaṃ puṣṇāti tattvavit // 417 //

saṃsiddhasya phalaṃ tvetajjīvanmuktasya yoginaḥ & bahirantaḥ sadānandarasāsvādanam ātmani // 418 //

vairāgyasya phalaṃ bodho bodhasyoparatiḥ phalam & svānandānubhavācchāntireṣaivoparateḥ phalam // 419 //

yady uttarottarābhāvaḥ pūrvapūrvantu niṣphalam & nivṛttiḥ paramā tṛptirānando 'nupamaḥ svataḥ // 420 //

dṛṣṭaduḥkheṣvanudvego vidyāyāḥ prastutaṃ phalam &
yatkṛtaṃ bhrāntivelāyāṃ nānā karma jugupsitam \
paścānnaro vivekena tat kathaṃ kartum arhati // 421 //

vidyāphalaṃ syādasato nivṛttiḥ

pravṛttirajñānaphalaṃ tadīkṣitam &
tajjñājñayor yanmṛgatṛṣṇikādau
nocedvidāṃ dṛṣṭaphalaṃ kimasmāt // 422 //

ajñānahṛdayagranthervināśo yady aśeṣataḥ & anicchorviṣayaḥ kiṃ nu pravṛtteḥ kāraṇaṃ svataḥ // 423 //

vāsanānudayo bhogye vairāgasya tadāvadhiḥ &
ahaṃbhāvodayābhāvo bodhasya paramāvadhiḥ \
līnavṛttair anutpattirmaryādoparatestu sā // 424 //

brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr

anyāveditabhogyabhogakalano nidrāluvadbālavat &
svapnālokitalokavajjagadidaṃ paśyan kvacil labdhadhīr
āste kaścidanantapuṇyaphalabhugdhanyaḥ sa mānyo bhuvi // 425 //

sthitaprajño yatirayaṃ yaḥ sadānandamaśnute & brahmaṇy eva vilīnātmā nirvikāro viniṣkriyaḥ // 426 //

brahmātmanoḥ śodhitayor ekabhāvāvagāhinī &
nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate \
susthitāsau bhavedyasya sthitaprajñaḥ sa ucyate // 427 //

yasya sthitā bhavetprajñā yasyānando nirantaraḥ & prapañco vismṛtaprāyaḥ sa jīvanmukta iṣyate // 428 //

līnadhīr api jāgarti jāgraddharmavivarjitaḥ & bodho nirvāsano yasya sa jīvanmukta iṣyate // 429 //

śāntasaṃsārakalanaḥ kalāvān api niṣkalaḥ & yasya cittaṃ viniścintaṃ sa jīvanmukta iṣyate // 430 //

vartamāne 'pi dehe 'smiñchāyāvadanuvartini & ahantāmamatābhāvo jīvanmuktasya lakṣaṇam // 431 //

atītānanusandhānaṃ bhaviṣyadavicāraṇam & audāsīnyam api prāptaṃ jīvanmuktasya lakṣaṇam // 432 //

guṇadoṣaviśiṣṭe 'sminsvabhāvena vilakṣaṇe & sarvatra samadarśitvaṃ jīvanmuktasya lakṣaṇam // 433 //

iṣṭāniṣṭārthasamprāptau samadarśitayātmani & ubhayatrāvikāritvaṃ jīvanmuktasya lakṣaṇam // 434 //

brahmānandarasāsvādāsaktacittatayā yateḥ & antarbahiravijñānaṃ jīvanmuktasya lakṣaṇam // 435 //

dehendriyādau kartavye mamāhaṃbhāvavarjitaḥ & audāsīnyena yas tiṣṭhetsa jīvanmuktalakṣaṇaḥ // 436 //

vijñāta ātmano yasya brahmabhāvaḥ śruterbalāt & bhavabandhavinirmuktaḥ sa jīvanmuktalakṣaṇaḥ // 437 //

dehendriyeṣvahaṃbhāva idaṃbhāvastadanyake & yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate // 438 //

na pratyagbrahmaṇor bhedaṃ kadāpi brahmasargayoḥ & prajñayā yo vijāniti sa jīvanmuktalakṣaṇaḥ // 439 //

sādhubhiḥ pūjyamāne 'smin pīḍyamāne 'pi durjanaiḥ & samabhāvo bhavedyasya sa jīvanmuktalakṣaṇaḥ // 440 //

yatra praviṣṭā viṣayāḥ pareritā

nadīpravāhā iva vārirāśau &
linanti sanmātratayā na vikriyāṃ
utpādayantyeṣa yatirvimuktaḥ // 441 //

vijñātabrahmatattvasya yathāpūrvaṃ na saṃsṛtiḥ & asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ // 442 //

prācīnavāsanāvegādasau saṃsaratīti cet & na sadekatvavijñānānmandī bhavati vāsanā // 443 //

atyantakāmukasyāpi vṛttiḥ kuṇṭhati mātari & tathaiva brahmaṇi jñāte pūrṇānande manīṣiṇaḥ // 444 //

nididhyāsanaśīlasya bāhyapratyaya īkṣyate & bravīti śrutiretasya prārabdhaṃ phaladarśanāt // 445 //

sukhādyanubhavo yāvattāvatprārabdhamiṣyate & phalodayaḥ kriyāpūrvo niṣkriyo na hi kutracit // 446 //

ahaṃ brahmeti vijñānāt kalpakoṭiśatārjitam & sañcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat // 447 //

yatkṛtaṃ svapnavelāyāṃ puṇyaṃ vā pāpam ulbaṇam & suptotthitasya kiṃ tat syāt svargāya narakāya vā // 448 //

svam asaṅgam udāsīnaṃ parijñāya nabho yathā & na śliṣyati ca yat kiṃcit kadācid bhāvikarmabhiḥ // 449 //

na nabho ghaṭayogena surāgandhena lipyate & tathātmopādhiyogena taddharmair naiva lipyate // 450 //

jñānodayātpurārabdhaṃ karmajñānān na naśyati & adatvā svaphalaṃ lakṣyamuddiśyotsṛṣṭabāṇavat // 451 //

vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau & na tiṣṭhati chinaty eva lakṣyaṃ vegena nirbharam // 452 //

prābdhaṃ balavattaraṃ khalu vidāṃ bhogena tasya kṣayaḥ

samyagjñānahutāśanena vilayaḥ prākṣaṃcitāgāminām &
brahmātmaikyamavekṣya tanmayatayā ye sarvadā saṃsthitāḥ
teṣāṃ tattritayaṃ nahi kvacid api brahmaiva te nirguṇam // 453 //

upādhitādātmyavihīnakevala-

brahmātmanaivātmani tiṣṭhato muneḥ &
prārabdhasadbhāvakathā na yuktā
svapnārthasaṃbandhakatheva jāgrataḥ // 454 //

na hi prabuddhaḥ pratibhāsadehe

dehopayoginy api ca prapañce &
karotyahantāṃ mamatānidantāṃ
kintu svayaṃ tiṣṭhati jāgareṇa // 455 //

na tasya mithyārthasamarthanecchā

na saṃgrahastajjagato 'pi dṛṣṭaḥ &
tatrānuvṛttiryadi cenmṛṣārthe
na nidrayā mukta itīṣyate dhruvam // 456 //

tadvatpare brahmaṇi vartamānaḥ

sadātmanā tiṣṭhati nānyadīkṣate &
smṛtiryathā svapnavilokitārthe
tathā vidaḥ prāśanamocanādau // 457 //

karmaṇā nirmito dehaḥ prārabdhaṃ tasya kalpyatām & nānāder ātmano yuktaṃ naivātmā karmanirmitaḥ // 458 //

ajo nityaḥ śāśvata iti brūte śrutiramoghavāk & tad ātmanā tiṣṭhato 'sya kutaḥ prārabdhakalpanā // 459 //

prārabdhaṃ sidhyati tadā yadā dehātmanā sthitiḥ & dehātmabhāvo naiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ // 460 //

śarīrasyāpi prārabdhakalpanā bhrāntir eva hi &
adhyastasya kutaḥ sattvamasatyasya kuto janiḥ \
ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ // 461 //

jñānenājñānakāryasya samūlasya layo yadi & tiṣṭhatyayaṃ kathaṃ deha iti śaṅkāvato jaḍān // 462 //

samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ & na tu dehādisatyatvabodhanāya vipaścitām // 463 //

paripūrṇamanādyantamaprameyamavikriyam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 464 //

sadganaṃ cidghanaṃ nityamānandaghanamakriyam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 465 //

pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 466 //

aheyamanupādeyamanādeyamanāśrayam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 467 //

nirguṇaṃ niṣkalaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 468 //

anirūpya svarūpaṃ yanmanovācāmagocaram & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 469 //

satsamṛddhaṃ svataḥsiddhaṃ śuddhaṃ buddhamanīdṛśam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 470 //

nirastarāgā vinirastabhogāḥ

śāntāḥ sudāntā yatayo mahāntaḥ &
vijñāya tattvaṃ parametadante
prāptāḥ parāṃ nirvṛtim ātmayogāt // 471 //

bhavānapīdaṃ paratattvam ātmanaḥ

svarūpamānandaghanaṃ vicārya &
vidhūya mohaṃ svamanaḥprakalpitaṃ
muktaḥ kṛtārtho bhavatu prabuddhaḥ // 472 //

samādhinā sādhuviniścalātmanā

paśyātmatattvaṃ sphuṭabodhacakṣuṣā &
niḥsaṃśayaṃ samyagavekṣitaścec
chrutaḥ padārtho na punarvikalpyate // 473 //

svasyāvidyābandhasaṃbandhamokṣāt

satyajñānānandarūpātmalabdhau &
śāstraṃ yuktirdeśikoktiḥ pramāṇaṃ
cāntaḥsiddhā svānubhūtiḥ pramāṇam // 474 //

bandho mokṣaśca tṛptiśca cintārogyakṣudādayaḥ & svenaiva vedyā yajjñānaṃ pareṣāmānumānikam // 475 //

taṭasthitā bodhayanti guravaḥ śrutayo yathā & prajñayaiva taredvidvānīśvarānugṛhītayā // 476 //

svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam & saṃsiddhaḥ saṃmukhaṃ tiṣṭhennirvikalpātmanātmani // 477 //

vedāntasiddhāntaniruktireṣā

brahmaiva jīvaḥ sakalaṃ jagacca &
akhaṇḍarūpasthitir eva mokṣo
brahmādvitīye śrutayaḥ pramāṇam // 478 //

iti guruvacanācchrutipramāṇāt

paramavagamya satattvam ātmayuktyā &
praśamitakaraṇaḥ samāhitātmā
kvacidacalākṛtir ātmaniṣṭhato 'bhūt // 479 //

kiṃcit kālaṃ samādhāya pare brahmaṇi mānasam & utthāya paramānandādidaṃ vacanamabravīt // 480 //

buddhirvinaṣṭā galitā pravṛttiḥ

brahmātmanor ekatayādhigatyā &
idaṃ na jāne 'py anidaṃ na jāne
kiṃ vā kiyadvā sukhamasty apāram // 481 //

vācā vaktumaśakyam eva manasā mantuṃ na vā śakyate

svānandāmṛtapūrapūritaparabrahmāmbudhervaibhavam &
ambhorāśiviśīrṇavārṣikaśilābhāvaṃ bhajanme mano
yasyāṃśāṃśalave vilīnamadhunānandātmanā nirvṛtam // 482 //

kva gataṃ kena vā nītaṃ kutra līnamidaṃ jagat & adhunaiva mayā dṛṣṭaṃ nāsti kiṃ mahadadbhutam // 483 //

kiṃ heyaṃ kimupādeyaṃ kimanyatkiṃ vilakṣaṇam & akhaṇḍānandapīyūṣapūrṇe brahmamahārṇave // 484 //

na kiṃcid atra paśyāmi na śṛṇomi na vedmy aham & svātmanaiva sadānandarūpeṇāsmi vilakṣaṇaḥ // 485 //

namo namaste gurave mahātmane

vimuktasaṅgāya saduttamāya &
nityādvayānandarasasvarūpiṇe
bhūmne sadāpāradayāmbudhāmne // 486 //

yatkaṭākṣaśaśisāndracandrikā-

pātadhūtabhavatāpajaśramaḥ &
prāptavānahamakhaṇḍavaibhavā-
nandam ātmapadamakṣayaṃ kṣaṇāt // 487 //

dhanyo 'haṃ kṛtakṛtyo 'haṃ vimukto 'haṃ bhavagrahāt & nityānandasvarūpo 'haṃ pūrṇo 'haṃ tvadanugrahāt // 488 //

asaṅgo 'ham anaṅgo 'ham aliṅgo 'ham abhaṅguraḥ & praśānto 'ham ananto 'ham amalo 'haṃ cirantanaḥ // 489 //

akartāhamabhoktāhamavikāro 'ham akriyaḥ & śuddhabodhasvarūpo 'haṃ kevalo 'haṃ sadāśivaḥ // 490 //

draṣṭuḥ śroturvaktuḥ karturbhokturvibhinna evāham & nityanirantaraniṣkriyaniḥsīmāsaṅgapūrṇabodhātmā // 491 //

nāhamidaṃ nāhamado 'py ubhayor avabhāsakaṃ paraṃ śuddham & bāhyābhyantaraśūnyaṃ pūrṇaṃ brahmādvitīyamevāham // 492 //

nirupamamanāditattvaṃ tvamahamidamada iti kalpanādūram & nityānandaikarasaṃ satyaṃ brahmādvitīyamevāham // 493 //

nārāyaṇo 'haṃ narakāntako 'haṃ

purāntako 'haṃ puruṣo 'ham īśaḥ &
akhaṇḍabodho 'ham aśeṣasākṣī
nirīśvaro 'haṃ nirahaṃ ca nirmamaḥ // 494 //

sarveṣu bhūteṣv aham eva saṃsthito

jñānātmanāntarbahirāśrayaḥ san &
bhoktā ca bhogyaṃ svayam eva sarvaṃ
yadyatpṛthagdṛṣṭamidantayā purā // 495 //

mayyakhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ & utpadyante vilīyante māyāmārutavibhramāt // 496 //

sthulādibhāvā mayi kalpitā bhramād

āropitānusphuraṇena lokaiḥ &
kāle yathā kalpakavatsarāya-
ṇartvādayo niṣkalanirvikalpe // 497 //

āropitaṃ nāśrayadūṣakaṃ bhavet

kadāpi mūḍhair atidoṣadūṣitaiḥ &
nārdrikarotyūṣarabhūmibhāgaṃ
marīcikāvāri mahāpravāhaḥ // 498 //

ākāśavallepavidūrago 'haṃ

ādityavadbhāsyavilakṣaṇo 'ham &
ahāryavannityaviniścalo 'haṃ
ambhodhivatpāravivarjito 'ham // 499 //

na me dehena saṃbandho megheneva vihāyasaḥ & ataḥ kuto me taddharmā jākratsvapnasuṣuptayaḥ // 500 //

upādhirāyāti sa eva gacchati

sa eva karmāṇi karoti bhuṅkte &
sa eva jīryan mriyate sadāhaṃ
kulādrivanniścala eva saṃsthitaḥ // 501 //

na me pravṛttirna ca me nivṛttiḥ

sadaikarūpasya niraṃśakasya &
ekātmako yo niviḍo nirantaro
vyomeva pūrṇaḥ sa kathaṃ nu ceṣṭate // 502 //

puṇyāni pāpāni nirindriyasya

niścetaso nirvikṛternirākṛteḥ &
kuto mamākhaṇḍasukhānubhūteḥ
brūte hyananvāgatamity api śrutiḥ // 503 //

chāyayā spṛṣṭamuṣṇaṃ vā śītaṃ vā suṣṭhu duḥṣṭhu vā & na spṛśaty eva yat kiṃcit puruṣaṃ tadvilakṣaṇam // 504 //

na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam & avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat // 505 //

raveryathā karmaṇi sākṣibhāvo

vanheryathā dāhaniyāmakatvam &
rajjoryathāropitavastusaṅgaḥ
tathaiva kūṭasthacidātmano me // 506 //

kartāpi vā kārayitāpi nāhaṃ

bhoktāpi vā bhojayitāpi nāham &
draṣṭāpi vā darśayitāpi nāhaṃ
so 'haṃ svayaṃjyotiranīdṛgātmā // 507 //

calatyupādhau pratibimbalaulyam

aupādhikaṃ mūḍhadhiyo nayanti &
svabimbabhūtaṃ ravivadviniṣkriyaṃ
kartāsmi bhoktāsmi hato 'smi heti // 508 //

jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ & nāhaṃ vilipye taddharmair ghaṭadharmair nabho yathā // 509 //

kartṛtvabhoktṛtvakhalatvamattatā-

jaḍatvabaddhatvavimuktatādayaḥ &
buddhervikalpā na tu santi vastutaḥ
svasmin pare brahmaṇi kevale 'dvaye // 510 //

santu vikārāḥ prakṛterdaśadhā śatadhā sahasradhā vāpi & kiṃ me 'saṅgacitastair na ghanaḥ kvacidambaraṃ spṛśati // 511 //

avyaktādisthūlaparyantametat

viśva yatrābhāsamātraṃ pratītam &
vyomaprakhyaṃ sūkṣmamādyantahīnaṃ
brahmādvaitaṃ yattadevāhamasmi // 512 //

sarvādhāraṃ sarvavastuprakāśaṃ

sarvākāraṃ sarvagaṃ sarvaśūnyam &
nityaṃ śuddhaṃ niścalaṃ nirvikalpaṃ
brahmādvaitaṃ yattadevāhamasmi // 513 //

yatpratyastāśeṣamāyāviśeṣaṃ

pratyagrūpaṃ pratyayāgamyamānam &
satyajñānānantamānandarūpaṃ
brahmādvaitaṃ yattadevāhamasmi // 514 //

niṣkriyo 'smy avikāro 'smi

niṣkalo 'smi nirākṛtiḥ &
nirvikalpo 'smi nityo 'smi
nirālambo 'smi nirdvayaḥ // 515 //

sarvātmako 'haṃ sarvo 'haṃ sarvātīto 'ham advayaḥ & kevalākṣaṇḍabodho 'ham ānando 'haṃ nirantaraḥ // 516 //

svārājyasāmrājyavibhūtireṣā

bhavatkṛpāśrīmahimaprasādāt &
prāptā mayā śrīgurave mahātmane
namo namaste 'stu punarnamo 'stu // 517 //

mahāsvapne māyākṛtajanijarāmṛtyugahane

bhramantaṃ kliśyantaṃ bahulataratāpair anudinam &
ahaṃkāravyāghravyathitamimamatyantakṛpayā
prabodhya prasvāpātparamavitavānmāmasi guro // 518 //

namastasmai sadaikasmai kasmaicinmahase namaḥ & yadetadviśvarūpeṇa rājate gururāja te // 519 //

iti natamavalokya śiṣyavaryaṃ

samadhigatātmasukhaṃ prabuddhatattvam &
pramuditahṛdayaṃ sa deśikendraḥ
punaridamāha vacaḥ paraṃ mahātmā // 520 //

brahmapratyayasantatirjagadato brahmaiva tatsarvataḥ

paśyādhyātmadṛśā praśāntamanasā sarvāsvavasthāsv api &
rūpādanyadavekṣitaṃ kimabhitaścakṣuṣmatāṃ dṛśyate
tadvadbrahmavidaḥ sataḥ kimaparaṃ buddhervihārāspadam // 521 //

kastāṃ parānandarasānubhūti-

mṛtsṛjya śūnyeṣu rameta vidvān &
candre mahālhādini dīpyamāne
citrendumālokayituṃ ka icchet // 522 //

asatpadārthānubhavena kiṃcin

na hyasti tṛptirna ca duḥkhahāniḥ &
tadadvayānandarasānubhūtyā
tṛptaḥ sukhaṃ tiṣṭha sadātmaniṣṭhayā // 523 //

svam eva sarvathā paśyanmanyamānaḥ svamadvayam & svānandamanubhuñjānaḥ kālaṃ naya mahāmate // 524 //

akhaṇḍabodhātmani nirvikalpe

vikalpanaṃ vyomni puraprakalpanam &
tadadvayānandamayātmanā sadā
śāntiṃ parāmetya bhajasva maunam // 525 //

tūṣṇīmavasthā paramopaśāntiḥ

buddherasatkalpavikalpahetoḥ &
brahmātmana brahmavido mahātmano
yatrādvayānandasukhaṃ nirantaram // 526 //

nāsti nirvāsanānmaunātparaṃ sukhakṛduttamam & vijñātātmasvarūpasya svānandarasapāyinaḥ // 527 //

gacchaṃstiṣṭhannupaviśañchayāno vānyathāpi vā & yathecchayā vesedvidvānātnārāmaḥ sadā muniḥ // 528 //

na deśakālāsanadigyamādi-

lakṣyādyapekṣāpratibaddhavṛtteḥ &
saṃsiddhatattvasya mahātmano 'sti
svavedane kā niyamādyavasthā // 529 //

ghaṭo 'yamiti vijñātuṃ niyamaḥ ko 'nvavekṣate & vinā pramāṇasuṣṭhutvaṃ yasmin sati padārthadhīḥ // 530 //

ayamātmā nityasiddhaḥ pramāṇe sati bhāsate & na deśaṃ nāpi kālaṃ na śuddhiṃ vāpyapekṣate // 531 //

devadatto 'ham ity etad vijñānaṃ nirapekṣakam & tadvad brahmavido 'py asya brahmāhamiti vedanam // 532 //

bhānuneva jagatsarvaṃ bhāsate yasya tejasā & anātmakamasattucchaṃ kiṃ nu tasyāvabhāsakam // 533 //

vedaśāstrapurāṇāni bhūtāni sakalāny api & yenārthavanti taṃ kinnu vijñātāraṃ prakāśayet // 534 //

eṣa svayaṃjyotiranantaśaktiḥ

ātmāprameyaḥ sakalānubhūtiḥ &
yam eva vijñāya vimuktabandho
jayatyayaṃ brahmaviduttamottamaḥ // 535 //

na khidyate no viṣayaiḥ pramodate

na sajjate nāpi virajyate ca &
svasminsadā krīḍati nandati svayaṃ
nirantarānandarasena tṛptaḥ // 536 //

kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuniḥ & tathaiva vidvān ramate nirmamo nirahaṃ sukhī // 537 //

cintāśūnyamadainyabhaikṣamaśanaṃ pānaṃ saridvāriṣu

svātantryeṇa niraṅkuśā sthitirabhīrnidrā śmaśāne vane &
vastraṃ kṣālanaśoṣaṇādirahitaṃ digvāstu śayyā mahī
saṃcāro nigamāntavīthiṣu vidāṃ krīḍā pare brahmaṇi // 538 //

vimānamālambya śarīrametad

bhunaktyaśeṣānviṣayānupasthitān &
parecchayā bālavad ātmavettā
yo 'vyaktaliṅgo 'nanuṣaktabāhyaḥ // 539 //

digambaro vāpi ca sāmbaro vā

tvagambaro vāpi cidambarasthaḥ &
unmattavadvāpi ca bālavadvā
piśācavadvāpi caratyavanyām // 540 //

kāmānniṣkāmarūpī saṃścaratyekacāro muniḥ & svātmanaiva sadā tuṣṭaḥ svayaṃ sarvātmanā sthitaḥ // 541 //

kvacinmūḍho vidvān kvacid api mahārājavibhavaḥ

kvacidbhrāntaḥ saumyaḥ kvacidajagarācārakalitaḥ &
kvacitpātrībhūtaḥ kvacidavamataḥ kvāpyaviditaḥ
caraty evaṃ prājñaḥ satataparamānandasukhitaḥ // 542 //

nirdhano 'pi sadā tuṣṭo 'py asahāyo mahābalaḥ & nityatṛpto 'py abhuñjāno 'py asamaḥ samadarśanaḥ // 543 //

api kurvannakurvāṇaścābhoktā phalabhogy api & śarīryapyaśarīryeṣa paricchinno 'pi sarvagaḥ // 544 //

aśarīraṃ sadā santamimaṃ brahmavidaṃ kvacit & priyāpriye na spṛśatastathaiva ca śubhāśubhe // 545 //

sthūlādisaṃbandhavato 'bhimāninaḥ

sukhaṃ ca duḥkhaṃ ca śubhāśubhe ca &
vidhvastabandhasya sadātmano muneḥ
kutaḥ śubhaṃ vāpyaśubhaṃ phalaṃ vā // 546 //

tamasā grastavadbhānādagrasto 'pi ravirjanaiḥ & grasta ityucyate bhrāntyāṃ hyajñātvā vastulakṣaṇam // 547 //

tadvaddehādibandhebhyo vimuktaṃ brahmavittamam & paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt // 548 //

ahirnirlvayanīṃ vāyaṃ muktvā dehaṃ tu tiṣṭhati & itastataścālyamāno yat kiṃcit prāṇavāyunā // 549 //

strotasā nīyate dāru yathā nimnonnatasthalam & daivena nīyate deho yathākālopabhuktiṣu // 550 //

prārabdhakarmaparikalpitavāsanābhiḥ

saṃsārivaccarati bhuktiṣu muktadehaḥ &
siddhaḥ svayaṃ vasati sākṣivadatra tūṣṇīṃ
cakrasya mūlam iva kalpavikalpaśūnyaḥ // 551 //

naivendriyāṇi viṣayeṣu niyuṅkta eṣa

naivāpayuṅkta updarśanalakṣaṇasthaḥ &
naiva kriyāphalamapīṣadavekṣate sa
svānandasāndrarasapānasumattacittaḥ // 552 //

lakṣyālakṣyagatiṃ tyaktvā yas tiṣṭhet kevalātmanā & śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ // 553 //

jīvann eva sadā muktaḥ kṛtārtho brahmavittamaḥ & upādhināśādbrahmaiva san brahmāpyeti nirdvayam // 554 //

śailūṣo veṣasadbhāvā- bhāvayoś ca yathā pumān & tathaiva brahmavic chreṣṭhaḥ sadā brahmaiva nāparaḥ // 555 //

yatra kvāpi viśīrṇaṃ satparṇam iva taror vapuḥ patatāt & brahmībhūtasya yateḥ prāg eva taccidagninā dagdham // 556 //

sadātmani brahmaṇi tiṣṭhato muneḥ

pūrṇādvayānandamayātmanā sadā &
na deśakālādyucitapratīkṣā
tvaṅmāṃsaviṭpiṇḍavisarjanāya // 557 //

dehasya mokṣo no mokṣo na daṇḍasya kamaṇḍaloḥ & avidyāhṛdayagranthimokṣo mokṣo yatastataḥ // 558 //

kulyāyāmatha nadyāṃ vā śivakṣetre 'pi catvare & parṇaṃ patati cettena taroḥ kiṃ nu śubhāśubham // 559 //

patrasya puṣpasya phalasya nāśavad-

dehendriyaprāṇadhiyāṃ vināśaḥ &
naivātmanaḥ svasya sadātmakasyā-
nandākṛter vṛkṣavad asti caiṣaḥ // 560 //

prajñānaghana ity ātmalakṣaṇaṃ satyasūcakam & anūdyaupādhikasyaiva kathayanti vināśanam // 561 //

avināśī vā are 'yamātmeti śrutir ātmanaḥ & prabravītyavināśitvaṃ vinaśyatsu vikāriṣu // 562 //

pāṣāṇavṛkṣatṛṇadhānyakaḍaṅkarādyā

dagdhā bhavanti hi mṛd eva yathā tathaiva &
dehendriyāsumana ādi samastadṛśyaṃ
jñānāgnidagdhamupayāti parātmabhāvam // 563 //

vilakṣaṇaṃ yathā dhvāntaṃ līyate bhānutejasi & tathaiva sakalaṃ dṛśyaṃ brahmaṇi pravilīyate // 564 //

ghaṭe naṣṭe yathā vyoma vyomaiva bhavati sphuṭam & tathaivopādhivilaye brahmaiva brahmavitsvayam // 565 //

kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale & saṃyuktamekatāṃ yāti tathātmany ātmavinmuniḥ // 566 //

evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam & brahmabhāvaṃ prapadyaiṣa yatirnāvartate punaḥ // 567 //

sadātmaikatvavijñānadagdhāvidyādivarṣmaṇaḥ & amuṣya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ // 568 //

māyākḷptau bandhamokṣau na staḥ svātmani vastutaḥ & yathā rajjau niṣkriyāyāṃ sarpābhāsavinirgamau // 569 //

āvṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe &
nāvṛtirbrahmaṇaḥ kācidanyābhāvādanāvṛtam \
yady asty advaitahāniḥ syād dvaitaṃ no sahate śrutiḥ // 570 //

bandhañca mokṣañca mṛṣaiva mūḍhā

buddherguṇaṃ vastuni kalpayanti &
dṛgāvṛtiṃ meghakṛtāṃ yathā ravau
yato 'dvayāsaṅgacidetadakṣaram // 571 //

astīti pratyayo yaśca yaśca nāstīti vastuni & buddher eva guṇāvetau na tu nityasya vastunaḥ // 572 //

atastau māyayā kḷptau bandhamokṣau na cātmani &
niṣkale niṣkriye śānte niravadye nirañjane \
advitīye pare tattve vyomavatkalpanā kutaḥ // 573 //

na nirodho na cotpattirna baddho na ca sādhakaḥ & na mumukṣurna vai mukta ityeṣā paramārthatā // 574 //

sakalanigamacūḍāsvāntasiddhāntarūpaṃ

paramidamatiguhyaṃ darśitaṃ te mayādya &
apagatakalidoṣaṃ kāmanirmuktabuddhiṃ
svasutavadasakṛttvāṃ bhāvyitvā mumukṣum // 575 //

iti śrutvā guror vākyaṃ praśrayeṇa kṛtānatiḥ & sa tena samanujñāto yayau nirmuktabandhanaḥ // 576 //

gurur eva sadānandasindhau nirmagnamānasaḥ & pāvayanvasudhāṃ sarvāṇ vicacāra nirantaraḥ // 577 //

ityācāryasya śiṣyasya saṃvādenātmalakṣaṇam & nirūpitaṃ mumukṣūṇāṃ sukhabodhopapattaye // 578 //

hitamidamupadeśamādriyantāṃ

vihitanirastasamastacittadoṣāḥ &
bhavasukhaviratāḥ praśāntacittāḥ
śrutirasikā yatayo mumukṣavo ye // 579 //

saṃsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā-

khinnānāṃ jalakāṅkṣayā marubhuvi bhrāntyā paribhrāmyatām &
atyāsannasudhāmbudhiṃ sukhakaraṃ brahmādvayaṃ darśayaty
eṣā śaṃkarabhāratī vijayate nirvāṇasaṃdāyinī // 580 //

||iti śaṃkarācāryaviracitaṃ vivekacuḍāmaṇi||

||auṃ tatsat||