Samkara (attrib.):
Vivekacudamani

Input by ...

[Not proof-read! Transliteration intended to emulate Nagari script.]





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








vivekacuḍāmaṇi

sarva-vedānta-siddhānta-gocaraṃ tamagocaram &
govindaṃ paramānandaṃ sad-guruṃ praṇato 'smy aham // 1 //

jantūnāṃ narajanma durlabhamataḥ puṃstvaṃ tato vipratā
tasmādvaidikadharmamārgaparatā vidvattvamasmātparam &
ātmānātma-vivecanaṃ svanubhavo brahmātmanā saṃsthitiḥ
muktir no śata-janma-koṭi-sukṛtaiḥ puṇyair vinā labhyate // 2 //

durlabhaṃ trayam evaitaddevānugrahahetukam &
manuṣyatvaṃ mumukṣutvaṃ mahāpuruṣasaṃśrayaḥ // 3 //

labdhvā kathaṃcin narajanma durlabhaṃ
tatrāpi puṃstvaṃ śrutipāradarśanam &
yastv ātma-muktau na yateta mūḍhadhīḥ
sa hy ātma-hā svaṃ vinihantyasadgrahāt // 4 //

itaḥ ko nvasti mūḍhātmā yas tu svārthe pramādyati &
durlabhaṃ mānuṣaṃ dehaṃ prāpya tatrāpi pauruṣam // 5 //

vadantu śāstrāṇi yajantu devān
kurvantu karmāṇi bhajantu devatāḥ &
ātmaikyabodhena vināpi muktiḥ
na sidhyati brahmaśatāntare 'pi // 6 //

amṛtatvasya nāśāsti vittenety eva hi śrutiḥ &
bravīti karmaṇo mukterahetutvaṃ sphuṭaṃ yataḥ // 7 //

ato vimuktyai prayatet vidvān
saṃnyastabāhyārthasukhaspṛhaḥ san &
santaṃ mahāntaṃ samupetya deśikaṃ
tenopadiṣṭārthasamāhitātmā // 8 //

uddharedātmanātmānaṃ magnaṃ saṃsāravāridhau &
yogārūḍhatvamāsādya samyagdarśananiṣṭhayā // 9 //

saṃnyasya sarvakarmāṇi bhavabandhavimuktaye &
yatyatāṃ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ // 10 //

cittasya śuddhaye karma na tu vastūpalabdhaye &
vastusiddhirvicāreṇa na kiṃcit karmakoṭibhiḥ // 11 //

samyagvicārataḥ siddhā rajjutattvāvadhāraṇā &
bhrāntoditamahāsarpabhayaduḥkhavināśinī // 12 //

arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ &
na snānena na dānena prāṇāyamaśatena vā // 13 //

adhikāriṇamāśāste phalasiddhirviśeṣataḥ &
upāyā deśakālādyāḥ santyasminsahakāriṇaḥ // 14 //

ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ &
samāsādya dayāsindhuṃ guruṃ brahmaviduttamam // 15 //

medhāvī puruṣo vidvānuhāpohavicakṣaṇaḥ &
adhikāryātmavidyāyāmuktalakṣaṇalakṣitaḥ // 16 //

vivekino viraktasya śamādiguṇaśālinaḥ &
mumukṣor eva hi brahmajijñāsāyogyatā matā // 17 //

sādhanānyatra catvāri kathitāni manīṣibhiḥ &
yeṣu satsv eva sanniṣṭhā yadabhāve na sidhyati // 18 //

ādau nityānityavastuvivekaḥ parigamyate &
ihāmutraphalabhogavirāgastadanantaram \
śamādiṣaṭkasampattirmumukṣutvamiti sphuṭam // 19 //

brahma satyaṃ jaganmithyety evaṃrūpo viniścayaḥ &
so 'yaṃ nityānityavastuvivekaḥ samudāhṛtaḥ // 20 //

tadvairāgyaṃ jihāsā yā darśanaśravaṇādibhiḥ &
dehādibrahmaparyante hyanitye bhogavastuni // 21 //

virajya viṣayavrātāddoṣadṛṣṭyā muhurmuhuḥ &
svalakṣye niyatāvasthā manasaḥ śama ucyate // 22 //

viṣayebhyaḥ parāvartya sthāpanaṃ svasvagolake &
ubhayeṣāmindriyāṇāṃ sa damaḥ parikīrtitaḥ \
bāhyānālambanaṃ vṛttereṣoparatiruttamā // 23 //

sahanaṃ sarvaduḥkhānāmapratīkārapūrvakam &
cintāvilāparahitaṃ sā titikṣā nigadyate // 24 //

śāstrasya guruvākyasya satyabuddhyavadhāraṇam &
sā śraddhā kathitā sadbhiryayā vastūpalabhyate // 25 //

sarvadā sthāpanaṃ buddheḥ śuddhe brahmaṇi sarvadā &
tatsamādhānamityuktaṃ na tu cittasya lālanam // 26 //

ahaṃkārādidehāntān bandhānajñānakalpitān &
svasvarūpāvabodhena moktumicchā mumukṣutā // 27 //

mandamadhyamarūpāpi vairāgyeṇa śamādinā &
prasādena guroḥ seyaṃ pravṛddhā sūyate phalam // 28 //

vairāgyaṃ ca mumukṣutvaṃ tīvraṃ yasya tu vidyate &
tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ // 29 //

etayor mandatā yatra viraktatvamumukṣayoḥ &
marau salīlavattatra śamāderbhānamātratā // 30 //

mokṣakāraṇasāmagryāṃ bhaktir eva garīyasī &
svasvarūpānusandhānaṃ bhaktirityabhidhīyate // 31 //

svātmatattvānusandhānaṃ bhaktirityapare jaguḥ &
uktasādhanasaṃpannastattvajijñāsurātmanaḥ \
upasīdedguruṃ prājñyaṃ yasmādbandhavimokṣaṇam // 32 //

śrotriyo 'vṛjino 'kāmahato yo brahmavittamaḥ &
brahmaṇy uparataḥ śānto nirindhana ivānalaḥ \
ahetukadayāsindhurbandhurānamatāṃ satām // 33 //

tamārādhya guruṃ bhaktyā prahvapraśrayasevanaiḥ &
prasannaṃ tamanuprāpya pṛcchejjñātavyamātmanaḥ // 34 //

svāmin namaste natalokabandho
kāruṇyasindho patitaṃ bhavābdhau &
māmuddharātmīyakaṭākṣadṛṣṭyā
ṛjvyātikāruṇyasudhābhivṛṣṭyā // 35 //

durvārasaṃsāradavāgnitaptaṃ
dodhūyamānaṃ duradṛṣṭavātaiḥ &
bhītaṃ prapannaṃ paripāhi mṛtyoḥ
śaraṇyamanyadyadahaṃ na jāne // 36 //

śāntā mahānto nivasanti santo
vasantavallokahitaṃ carantaḥ &
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
ahetunān yān api tārayantaḥ // 37 //

ayaṃ svabhāvaḥ svata eva yatpara-
śramāpanodapravaṇaṃ mahātmanām &
sudhāṃśureṣa svayamarkakarkaśa-
prabhābhitaptāmavati kṣitiṃ kila // 38 //

brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
yuṣmadvākkalaśojjhitaiḥ śrutisukhair vākyāmṛtaiḥ secaya &
saṃtaptaṃ bhavatāpadāvadahanajvālābhirenaṃ prabho
dhanyāste bhavadīkṣaṇakṣaṇagateḥ pātrīkṛtāḥ svīkṛtāḥ // 39 //

kathaṃ tareyaṃ bhavasindhumetaṃ
kā vā gatirme katamo 'sty upāyaḥ &
jāne na kiñjcitkṛpayāva māṃ prabho
saṃsāraduḥkhakṣatimātanuṣva // 40 //

tathā vadantaṃ śaraṇāgataṃ svaṃ
saṃsāradāvānalatāpataptam &
nirīkṣya kāruṇyarasārdradṛṣṭyā
dadyādabhītiṃ sahasā mahātmā // 41 //

vidvān sa tasmā upasattimīyuṣe
mumukṣave sādhu yathoktakāriṇe &
praśāntacittāya śamānvitāya
tattvopadeśaṃ kṛpayaiva kuryāt // 42 //

mā bhaiṣṭa vidvaṃstava nāsty apāyaḥ
saṃsārasindhostaraṇe 'sty upāyaḥ &
yenaiva yātā yatayo 'sya pāraṃ
tam eva mārgaṃ tava nirdiśāmi // 43 //

asty upāyo mahān kaścitsaṃsārabhayanāśanaḥ &
tena tīrtvā bhavāmbhodhiṃ paramānandamāpsyasi // 44 //

vedāntārthavicāreṇa jāyate jñānamuttamam &
tenātyantikasaṃsāraduḥkhanāśo bhavatyanu // 45 //

śraddhābhaktidhyānayogāmmumukṣoḥ
mukterhetūnvakti sākṣācchrutergīḥ &
yo vā eteṣv eva tiṣṭhatyamuṣya
mokṣo 'vidyākalpitāddehabandhāt // 46 //

ajñānayogātparamātmanastava
hyanātmabandhastata eva saṃsṛtiḥ &
tayor vivekoditabodhavanhiḥ
ajñānakāryaṃ pradahetsamūlam // 47 //

śiṣya uvāca

kṛpayā śrūyatāṃ svāmin praśno 'yaṃ kriyate mayā &
yaduttaramahaṃ śrutvā kṛtārthaḥ syāṃ bhavanmukhāt // 48 //

ko nāma bandhaḥ katham eṣa āgataḥ
kathaṃ pratiṣṭhāsya kathaṃ vimokṣaḥ &
ko 'sāvanātmā paramaḥ ka ātmā
tayor vivekaḥ katham etaducyatām // 49 //

śrīguruvāca

dhanyo 'si kṛtakṛtyo 'si pāvita te kulaṃ tvayā &
yadavidyābandhamuktyā brahmībhavitumicchasi // 50 //

ṛṇamocanakartāraḥ pituḥ santi sutādayaḥ &
bandhamocanakartā tu svasmādanyo na kaścana // 51 //

mastakanyastabhārāderduḥkhamanyair nivāryate &
kṣudhādikṛtaduḥkhaṃ tu vinā svena na kenacit // 52 //

pathyamauṣadhasevā ca kriyate yena rogiṇā &
ārogyasiddhirdṛṣṭāsya nānyānuṣṭhitakarmaṇā // 53 //

vastusvarūpaṃ sphuṭabodhacakṣuṣā
svenaiva vedyaṃ na tu paṇḍitena &
candrasvarūpaṃ nijacakṣuṣaiva
jñātavyamanyair avagamyate kim // 54 //

avidyākāmakarmādipāśabandhaṃ vimocitum &
kaḥ śaknuyādvinātmānaṃ kalpakoṭiśatair api // 55 //

na yogena na sāṃkhyena karmaṇā no na vidyayā &
brahmātmaikatvabodhena mokṣaḥ sidhyati nānyathā // 56 //

vīṇāyā rūpasaundaryaṃ tantrīvādanasauṣṭhavam &
prajārañjjanamātraṃ tan na sāmrājyāya kalpate // 57 //

vāgvaikharī śabdajharī śāstravyākhyānakauśalam &
vaiduṣyaṃ viduṣāṃ tadvadbhuktaye na tu muktaye // 58 //

avijñāte pare tattve śāstrādhītistu niṣphalā &
vijñāte 'pi pare tattve śāstrādhītistu niṣphalā // 59 //

śabdajālaṃ mahāraṇyaṃ cittabhramaṇakāraṇam &
ataḥ prayatnājjñātavyaṃ tattvajñaistattvam ātmanaḥ // 60 //

ajñānasarpadaṣṭasya brahmajñānauṣadhaṃ vinā &
kimu vedaiśca śāstraiśca kimu mantraiḥ kimauṣadhaiḥ // 61 //

na gacchati vinā pānaṃ vyādhirauṣadhaśabdataḥ &
vināparokṣānubhavaṃ brahmaśabdair na mucyate // 62 //

akṛtvā dṛśyavilayamajñātvā tattvam ātmanaḥ &
brahmaśabdaiḥ kuto muktiruktimātraphalair nṛṇām // 63 //

akṛtvā śatrusaṃhāramagatvākhilabhūśriyam &
rājāhamiti śabdānno rājā bhavitumarhati // 64 //

āptoktiṃ khananaṃ tathopariśilādyutkarṣaṇaṃ svīkṛtiṃ
nikṣepaḥ samapekṣate nahi bahiḥ śabdaistu nirgacchati &
tadvadbrahmavidopadeśamananadhyānādibhirlabhyate
māyākāryatirohitaṃ svamamalaṃ tattvaṃ na duryuktibhiḥ // 65 //

tasmātsarvaprayatnena bhavabandhavimuktaye &
svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ // 66 //

yastvayādya kṛtaḥ praśno varīyāñjchāstravinmataḥ &
sūtraprāyo nigūḍhārtho jñātavyaśca mumukṣubhiḥ // 67 //

śṛṇuṣvāvahito vidvanyanmayā samudīryate &
tadetacchravaṇātsadyo bhavabandhādvimokṣyase // 68 //

mokṣasya hetuḥ prathamo nigadyate
vairāgyamatyantamanityavastuṣu &
tataḥ śamaścāpi damastitikṣā
nyāsaḥ prasaktākhilakarmaṇāṃ bhṛśam // 69 //

tataḥ śrutis tanmananaṃ satattva-
dhyānaṃ ciraṃ nityanirantaraṃ muneḥ &
tato 'vikalpaṃ parametya vidvān
ihaiva nirvāṇasukhaṃ samṛcchati // 70 //

yadboddhavyaṃ tavedānīmātmān ātmavivecanam &
taducyate mayā samyak śrutvātmanyavadhāraya // 71 //

majjāsthimedaḥpalaraktacarma-
tvagāhvayair dhātubhirebhiranvitam &
pādor uvakṣobhujapṛṣṭhamastakaiḥ
aṅgair upāṅgair upayuktametat // 72 //

ahaṃmametiprathitaṃ śarīraṃ
mohāspadaṃ sthūlamitīryate budhaiḥ &
nabhonabhasvaddahanāmbubhūmayaḥ
sūkṣmāṇi bhūtāni bhavanti tāni // 73 //

parasparāṃśair militāni bhūtvā
sthūlāni ca sthūlaśarīrahetavaḥ &
mātrāstadīyā viṣayā bhavanti
śabdādayaḥ pañca sukhāya bhoktuḥ // 74 //

ya eṣu mūḍhā viṣayeṣu baddhā
rāgorupāśena sudurdamena &
āyānti niryāntyadha ūrdhvamuccaiḥ
svakarmadūtena javena nītāḥ // 75 //

śabdādibhiḥ pañcabhir eva pañca
pañcatvamāpuḥ svaguṇena baddhāḥ &
kuraṅgamātaṅgapataṅgamīna-
bhṛṅgā naraḥ pañcabhirañcitaḥ kim // 76 //

doṣeṇa tīvro viṣayaḥ kṛṣṇasarpaviṣād api &
viṣaṃ nihanti bhoktāraṃ draṣṭāraṃ cakṣuṣāpyayam // 77 //

viṣayāśāmahāpāśādyo vimuktaḥ sudustyajāt &
sa eva kalpate muktyai nānyaḥ ṣaṭśāstravedy api // 78 //

āpātavairāgyavato mumukṣūn
bhavābdhipāraṃ pratiyātumudyatān &
āśāgraho majjayate 'ntarāle
nigṛhya kaṇṭhe vinivartya vegāt // 79 //

viṣayākhyagraho yena suviraktyasinā hataḥ &
sa gacchati bhavāmbhodheḥ pāraṃ pratyūhavarjitaḥ // 80 //

viṣamaviṣayamārgair gacchato 'nacchabuddheḥ
pratipadamabhiyāto mṛtyurapyeṣa viddhi &
hitasujanaguruktyā gacchataḥ svasya yuktyā
prabhavati phalasiddhiḥ satyam ity eva viddhi // 81 //

mokṣasya kāṃkṣā yadi vai tavāsti
tyajātidūrādviṣayānviṣaṃ yathā &
pīyūṣavattoṣadayākṣamārjava-
praśāntidāntīrbhaja nityamādarāt // 82 //

anukṣaṇaṃ yatparihṛtya kṛtyaṃ
anādyavidyākṛtabandhamokṣaṇam &
dehaḥ parārtho 'yamamuṣya poṣaṇe
yaḥ sajjate sa svamanena hanti // 83 //

śarīrapoṣaṇārthī san ya ātmānaṃ didṛkṣati &
grāhaṃ dārudhiyā dhṛtvā nadi tartuṃ sa gacchati // 84 //

moha eva mahāmṛtyurmumukṣorvapurādiṣu &
moho vinirjito yena sa muktipadamarhati // 85 //

mohaṃ jahi mahāmṛtyuṃ dehadārasutādiṣu &
yaṃ jitvā munayo yānti tadviṣṇoḥ paramaṃ padam // 86 //

tvaṅmāṃsarudhirasnāyumedomajjāsthisaṃkulam &
pūrṇaṃ mūtrapurīṣābhyāṃ sthūlaṃ nindyamidaṃ vapuḥ // 87 //

pañcīkṛtebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā &
samutpannamidaṃ sthūlaṃ bhogāyatanam ātmanaḥ \
avasthā jāgarastasya sthūlārthānubhavo yataḥ // 88 //

bāhyendriyaiḥ sthūlapadārthasevāṃ
srakcandanastryādivicitrarūpām &
karoti jīvaḥ svayametad ātmanā
tasmātpraśastirvapuṣo 'sya jāgare // 89 //

sarvāpi bāhyasaṃsāraḥ puruṣasya yadāśrayaḥ &
viddhi dehamidaṃ sthūlaṃ gṛhavadgṛhamedhinaḥ // 90 //

sthūlasya saṃbhavajarāmaraṇāni dharmāḥ
sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ &
varṇāśramādiniyamā bahudhāmayāḥ syuḥ
pūjāvamānabahumānamukhā viśeṣāḥ // 91 //

buddhīndriyāṇi śravaṇaṃ tvagakṣi
ghrāṇaṃ ca jivhā viṣayāvabodhanāt &
vākpāṇipādā gudamapyupasthaḥ
karmendriyāṇi pravaṇena karmasu // 92 //


nigadyate 'ntaḥkaraṇaṃ manodhīḥ
ahaṃkṛtiścittamiti svavṛttibhiḥ &
manastu saṃkalpavikalpanādibhiḥ
buddhiḥ padārthādhyavasāyadharmataḥ // 93 //

atrābhimānādahamityahaṃkṛtiḥ &
svārthānusandhānaguṇena cittam // 94 //

prāṇāpānavyānodānasamānā bhavatyasau prāṇaḥ &
svayam eva vṛttibhedādvikṛtibhedātsuvarṇasalilādivat // 95 //

vāgādi pañca śravaṇādi pañca
prāṇādi pañcābhramukhāni pañca &
buddhyādyavidyāpi ca kāmakarmaṇī
puryaṣṭakaṃ sūkṣmaśarīramāhuḥ // 96 //

idaṃ śarīraṃ śṛṇu sūkṣmasaṃjñitaṃ
liṅgaṃ tvapañcīkṛtasaṃbhavam &
savāsanaṃ karmaphalānubhāvakaṃ
svājñānato 'nādirupādhir ātmanaḥ // 97 //

svapno bhavatyasya vibhaktyavasthā
svamātraśeṣeṇa vibhāti yatra &
svapne tu buddhiḥ svayam eva jāgrat
kālīnanānāvidhavāsanābhiḥ // 98 //

kartrādibhāvaṃ pratipadya rājate
yatra svayaṃ bhāti hyayaṃ parātmā &
dhīmātrakopādhiraśeṣasākṣī
na lipyate tatkṛtakarmaleśaiḥ \
yasmādasaṅgastata eva karmabhiḥ
na lipyate kiṃcid upādhinā kṛtaiḥ // 99 //

sarvavyāpṛtikaraṇaṃ liṅgamidaṃ syāccid ātmanaḥ puṃsaḥ &
vāsyādikam iva takṣṇastenaivātmā bhavatyasaṅgo 'yam // 100 //

andhatvamandatvapaṭutvadharmāḥ
sauguṇyavaiguṇyavaśāddhi cakṣuṣaḥ &
bādhiryamūkatvamukhāstathaiva
śrotrādidharmā na tu vettur ātmanaḥ // 101 //

ucchvāsaniḥśvāsavijṛmbhaṇakṣut
prasyandanādyutkramaṇādikāḥ kriyāḥ &
prāṇādikarmāṇi vadanti tajñāḥ
prāṇasya dharmāvaśanāpipāse // 102 //

antaḥkaraṇameteṣu cakṣurādiṣu varṣmaṇi &
ahamityabhimānena tiṣṭhatyābhāsatejasā // 103 //

ahaṃkāraḥ sa vijñeyaḥ kartā bhoktābhimānyayam &
sattvādiguṇayogena cāvasthātrayamaśnute // 104 //

viṣayāṇāmānukūlye sukhī duḥkhī viparyaye &
sukhaṃ duḥkhaṃ ca taddharmaḥ sadānandasya nātmanaḥ // 105 //

ātmārthatvena hi preyānviṣayo na svataḥ priyaḥ &
svata eva hi sarveṣāmātmā priyatamo yataḥ \
tata ātmā sadānando nāsya duḥkhaṃ kadācana // 106 //

yatsuṣuptau nirviṣaya ātmānando 'nubhūyate &
śrutiḥ pratyakṣamaitihyamanumānaṃ ca jāgrati // 107 //

avyaktanāmnī parameśaśaktiḥ
anādyavidyā triguṇātmikā parā &
kāryānumeyā sudhiyaiva māyā
yayā jagatsarvamidaṃ prasūyate // 108 //

sannāpyasannāpyubhayātmikā no
bhinnāpyabhinnāpyubhayātmikā no &
sāṅgāpyanaṅgā hyubhayātmikā no
mahādbhutānirvacanīyarūpā // 109 //

śuddhādvayabrahmavibhodhanāśyā
sarpabhramo rajjuvivekato yathā &
rajastamaḥsattvamiti prasiddhā
guṇāstadīyāḥ prathitaiḥ svakāryaiḥ // 110 //

vikṣepaśaktī rajasaḥ kriyātmikā
yataḥ pravṛttiḥ prasṛtā purāṇī &
rāgādayo 'syāḥ prabhavanti nityaṃ
duḥkhādayo ye manaso vikārāḥ // 111 //

kāmaḥ krodho lobhadambhādyasūyā
ahaṃkārerṣyāmatsarādyāstu ghorāḥ &
dharmā ete rājasāḥ pumpravṛttiḥ
yasmādeṣā tadrajo bandhahetuḥ // 112 //

eṣāvṛtirnāma tamoguṇasya
śaktirmayā vastvavabhāsate 'nyathā &
saiṣā nidānaṃ puruṣasya saṃsṛteḥ
vikṣepaśakteḥ pravaṇasya hetuḥ // 113 //

prajñāvān api paṇḍito 'pi caturo 'py atyantasūkṣmātmadṛg-
vyālīḍhas tamasā na vetti bahudhā saṃbodhito 'pi sphuṭam &
bhrāntyāropitam eva sādhu kalayatyālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ // 114 //

abhāvanā vā viparītabhāvanā
asaṃbhāvanā vipratipattirasyāḥ &
saṃsargayuktaṃ na vimuñcati dhruvaṃ
vikṣepaśaktiḥ kṣapayatyajasram // 115 //

ajñānamālasyajaḍatvanidrā-
pramādamūḍhatvamukhāstamoguṇāḥ &
etaiḥ prayukto nahi vetti kiṃcin
nidrāluvatstambhavad eva tiṣṭhati // 116 //

sattvaṃ viśuddhaṃ jalavattathāpi
tābhyāṃ militvā saraṇāya kalpate &
yatrātmabimbaḥ pratibimbitaḥ san
prakāśayatyarka ivākhilaṃ jaḍam // 117 //

miśrasya sattvasya bhavanti dharmāḥ
tvamānitādyā niyamā yamādyāḥ &
śraddhā ca bhaktiśca mumukṣatā ca
daivī ca sampattirasannivṛttiḥ // 118 //

viśuddhasattvasya guṇāḥ prasādaḥ
svātmānubhūtiḥ paramā praśāntiḥ &
tṛptiḥ praharṣaḥ paramātmaniṣṭhā
yayā sadānandarasaṃ samṛcchati // 119 //

avyaktametattriguṇair niruktaṃ
tatkāraṇaṃ nāma śarīram ātmanaḥ &
suṣuptiretasya vibhaktyavasthā
pralīnasarvendriyabuddhivṛttiḥ // 120 //

sarvaprakārapramitipraśāntiḥ
bījātmanāvasthitir eva buddheḥ &
suṣuptiretasya kila pratītiḥ
kiṃcin na vedmīti jagatprasiddheḥ // 121 //

dehendriyaprāṇamano 'ham ādayaḥ
sarve vikārā viṣayāḥ sukhādayaḥ &
vyomādibhūtānyakhilaṃ na viśvaṃ
avyaktaparyantamidaṃ hyanātmā // 122 //

māyā māyākāryaṃ sarvaṃ mahadādidehaparyantam &
asadidamanātmatattvaṃ viddhi tvaṃ marumarīcikākalpam // 123 //

atha te saṃpravakṣyāmi svarūpaṃ param ātmanaḥ &
yadvijñāya naro bandhānmuktaḥ kaivalyamaśnute // 124 //

asti kaścitsvayaṃ nityamahaṃpratyayalambanaḥ &
avasthātrayasākṣī saṃpañcakośavilakṣaṇaḥ // 125 //

yo vijānāti sakalaṃ jāgratsvapnasuṣuptiṣu &
buddhitadvṛttisadbhāvamabhāvamahamityayam // 126 //

yaḥ paśyati svayaṃ sarvaṃ yaṃ na paśyati kaścana &
yaścetayati buddhyādi na tadyaṃ cetayatyayam // 127 //

yena viśvamidaṃ vyāptaṃ yaṃ na vyāpnoti kiṃcana &
abhārūpamidaṃ sarvaṃ yaṃ bhāntyamanubhātyayam // 128 //

yasya sannidhimātreṇa dehendriyamanodhiyaḥ &
viṣayeṣu svakīyeṣu vartante preritā iva // 129 //

ahaṅkārādidehāntā viṣayāśca sukhādayaḥ &
vedyante ghaṭavad yena nityabodhasvarūpiṇā // 130 //

eṣo 'ntarātmā puruṣaḥ purāṇo
nirantarākhaṇḍasukhānubhūtiḥ &
sadaikarūpaḥ pratibodhamātro
yeneṣitā vāgasavaścaranti // 131 //

atraiva sattvātmani dhīguhāyāṃ
avyākṛtākāśa uśatprakāśaḥ &
ākāśa uccai ravivatprakāśate
svatejasā viśvamidaṃ prakāśayan // 132 //

jñātā mano 'haṃkṛtivikriyāṇāṃ
dehendriyaprāṇakṛtakriyāṇām &
ayo 'gnivattānanuvartamāno
na ceṣṭate no vikaroti kiṃcana // 133 //

na jāyate no mriyate na vardhate
na kṣīyate no vikaroti nityaḥ &
vilīyamāne 'pi vapuṣyamuṣmin
na līyate kumbha ivāmbaraṃ svayam // 134 //

prakṛtivikṛtibhinnaḥ śuddhabodhasvabhāvaḥ
sadasadidamaśeṣaṃ bhāsayannirviśeṣaḥ &
vilasati paramātmā jāgradādiṣvavasthā-
svahamahamiti sākṣātsākṣirūpeṇa buddheḥ // 135 //

niyamitamanasāmuṃ tvaṃ svamātmānam ātmany
ayamahamiti sākṣādviddhi buddhiprasādāt &
janimaraṇataraṅgāpārasaṃsārasindhuṃ
pratara bhava kṛtārtho brahmarūpeṇa saṃsthaḥ // 136 //

atrānātmanyahamiti matirbandha eṣo 'sya puṃsaḥ
prāpto 'jñānājjananamaraṇakleśasaṃpātahetuḥ &
yenaivāyaṃ vapuridamasatsatyamity ātmabuddhyā
puṣyatyukṣatyavati viṣayaistantubhiḥ kośakṛdvat // 137 //

atasmiṃstadbuddhiḥ prabhavati vimūḍhasya tamasā
vivekābhāvādvai sphurati bhujage rajjudhiṣaṇā &
tato 'narthavrāto nipatati samādāturadhikaḥ
tato yo 'sadgrāhaḥ sa hi bhavati bandhaḥ śṛṇu sakhe // 138 //

akhaṇḍanityādvayabodhaśaktyā
sphurantamātmānamanantavaibhavam &
samāvṛṇotyāvṛtiśaktireṣā
tamomayī rāhurivārkabimbam // 139 //

tirobhūte svātmanyamalataratejovati pumān
anātmānaṃ mohādahamiti śarīraṃ kalayati &
tataḥ kāmakrodhaprabhṛtibhiramuṃ bandhanaguṇaiḥ
paraṃ vikṣepākhyā rajasa uruśaktirvyathayati // 140 //

mahāmohagrāhagrasanagalitātmāvagamano
dhiyo nānāvasthāṃ svayamabhinayaṃstadguṇatayā &
apāre saṃsare viṣayaviṣapūre jalanidhau
nimajyonmajyāyaṃ bhramati kumatiḥ kutsitagatiḥ // 141 //

bhānuprabhāsaṃjanitābhrapaṅktiḥ
bhānuṃ tirodhāya vijṛmbhate yathā &
ātmoditāhaṃkṛtir ātmatattvaṃ
tathā tirodhāya vijṛmbhate svayam // 142 //

kavalitadinanārthe durdine sāndrameghaiḥ
vyathayati himajhaṃjhāvāyurugro yathaitān &
aviratatamasātmanyāvṛte mūḍhabuddhiṃ
kṣapayati bahuduḥkhaistīvravikṣepaśaktiḥ // 143 //

etābhyām eva śaktibhyāṃ bandhaḥ puṃsaḥ samāgataḥ &
yābhyāṃ vimohito dehaṃ matvātmānaṃ bhramatyayam // 144 //

bījaṃ saṃsṛtibhūmijasya tu tamo dehātmadhīraṅkuro
rāgaḥ pallavamambu karma tu vapuḥ skandhoo 'savaḥ śākhikāḥ &
agrāṇīndriyasaṃhatiśca viṣayāḥ puṣpāṇi duḥkhaṃ phalaṃ
nānākarmasamudbhavaṃ bahuvidhaṃ bhoktātra jīvaḥ khagaḥ // 145 //

ajñānamūlo 'yamanātmabandho
naisargiko 'nādirananta īritaḥ &
janmāpyayavyādhijarādiduḥkha-
pravāhapātaṃ janayatyamuṣya // 146 //

nāstrair na śastrair anilena vanhinā
chettuṃ na śakyo na ca karmakoṭibhiḥ &
vivekavijñānamahāsinā vinā
dhātuḥ prasādena śitena mañjunā // 147 //

śrutipramāṇaikamateḥ svadharma
niṣṭhā tayaivātmaviśuddhirasya &
viśuddhabuddheḥ param ātmavedanaṃ
tenaiva saṃsārasamūlanāśaḥ // 148 //

kośair annamayādyaiḥ pañcabhirātmā na saṃvṛto bhāti &
nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham // 149 //

tacchaivālāpanaye samyak salilaṃ pratīyate śuddham &
tṛṣṇāsantāpaharaṃ sadyaḥ saukhyapradaṃ paraṃ puṃsaḥ // 150 //

pañcānām api kośānāmapavāde vibhātyayaṃ śuddhaḥ &
nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṃjyotiḥ // 151 //

ātmānātmavivekaḥ kartavyo bandhamuktaye viduṣā &
tenaivānandī bhavati svaṃ vijñāya saccidānandam // 152 //

muñjādiṣīkām iva dṛśyavargāt
pratyañcamātmānamasaṅgamakriyam &
vivicya tatra pravilāpya sarvaṃ
tad ātmanā tiṣṭhati yaḥ sa muktaḥ // 153 //

deho 'yamannabhavano 'nnamayastu kośaḥ
cānnena jīvati vinaśyati tadvihīnaḥ &
tvakcarmamāṃsarudhirāsthipurīṣarāśiḥ
nāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ // 154 //

pūrvaṃ janeradhimṛter api nāyamasti
jātakṣaṇaḥ kṣaṇaguṇo 'niyatasvabhāvaḥ &
naiko jaḍaśca ghaṭavatparidṛśyamānaḥ
svātmā kathaṃ bhavati bhāvavikāravettā // 155 //

pāṇipādādimāndeho nātmā vyaṅge 'pi jīvanāt &
tattacchakteranāśācca na niyamyo niyāmakaḥ // 156 //

dehataddharmatatkarmatadavasthādisākṣiṇaḥ &
sata eva svataḥsiddhaṃ tadvailakṣaṇyam ātmanaḥ // 157 //

śalyarāśirmāṃsalipto malapūrṇo 'tikaśmalaḥ &
kathaṃ bhavedayaṃ vettā svayametadvilakṣaṇaḥ // 158 //

tvaṅmāṃsamedo 'sthipurīṣarāśā-
vahaṃmatiṃ mūḍhajanaḥ karoti &
vilakṣaṇaṃ vetti vicāraśīlo
nijasvarūpaṃ paramārtha bhūtam // 159 //

deho 'ham ity eva jaḍasya buddhiḥ
dehe ca jīve viduṣastvahaṃdhīḥ &
vivekavijñānavato mahātmano
brahmāham ity eva matiḥ sadātmani // 160 //

atrātmabuddhiṃ tyaja mūḍhabuddhe
tvaṅmāṃsamedo 'sthipurīṣarāśau &
sarvātmani brahmaṇi nirvikalpe
kuruṣva śānti paramāṃ bhajasva // 161 //

dehendriyādāvasati bhramoditāṃ
vidvānahaṃ tāṃ na jahāti yāvat &
tāvan na tasyāsti vimuktivārtāpy
astveṣa vedāntanayāntadarśī // 162 //

chāyāśarīre pratibimbagātre
yatsvapnadehe hṛdi kalpitāṅge &
yathātmabuddhistava nāsti kācij
jīvaccharīre ca tathaiva māstu // 163 //

dehātmadhīr eva nṛṇāmasaddhiyāṃ
janmādiduḥkhaprabhavasya bījam &
yatastatastvaṃ jahi tāṃ prayatnāt
tyakte tu citte na punarbhavāśā // 164 //

karmendriyaiḥ pañcabhirañcito 'yaṃ
prāṇo bhavetprāṇamayastu kośaḥ &
yenātmavānannamayo 'nupūrṇaḥ
pravartate 'sau sakalakriyāsu // 165 //

naivātmāpi prāṇamayo vāyuvikāro
gantāgantā vāyuvadantarbahireṣaḥ &
yasmāt kiṃcit kvāpi na vettīṣṭamaniṣṭaṃ
svaṃ vānyaṃ vā kiṃcana nityaṃ paratantraḥ // 166 //

jñānendriyāṇi ca manaśca manomayaḥ syāt
kośo mamāhamiti vastuvikalpahetuḥ &
saṃjñādibhedakalanākalito balīyāṃs
tatpūrvakośamabhipūrya vijṛmbhate yaḥ // 167 //

pañcendriyaiḥ pañcabhir eva hotṛbhiḥ
pracīyamāno viṣayājyadhārayā &
jājvalyamāno bahuvāsanendhanaiḥ
manomayāgnirdahati prapañcam // 168 //

na hyasty avidyā manaso 'tiriktā
mano hyavidyā bhavabandhahetuḥ &
tasminvinaṣṭe sakalaṃ vinaṣṭaṃ
vijṛmbhite 'sminsakalaṃ vijṛmbhate // 169 //

svapne 'rthaśūnye sṛjati svaśaktyā
bhoktrādiviśvaṃ mana eva sarvam &
tathaiva jāgraty api no viśeṣaḥ
tatsarvametanmanaso vijṛmbhaṇam // 170 //

suṣuptikāle manasi pralīne
naivāsti kiṃcit sakalaprasiddheḥ &
ato manaḥkalpit eva puṃsaḥ
saṃsāra etasya na vastuto 'sti // 171 //

vāyunānīyate medhaḥ punastenaiva nīyate &
manasā kalpyate bandho mokṣastenaiva kalpyate // 172 //

dehādisarvaviṣaye parikalpya rāgaṃ
badhnāti tena puruṣaṃ paśuvadguṇena &
vairasyamatra viṣavat suvudhāya paścād
enaṃ vimocayati tanmana eva bandhāt // 173 //

tasmānmanaḥ kāraṇamasya jantoḥ
bandhasya mokṣasya ca vā vidhāne &
bandhasya heturmalinaṃ rajoguṇaiḥ
mokṣasya śuddhaṃ virajastamaskam // 174 //

vivekavairāgyaguṇātirekāc
chuddhatvamāsādya mano vimuktyai &
bhavatyato buddhimato mumukṣos
tābhyāṃ dṛḍhābhyāṃ bhavitavyamagre // 175 //

mano nāma mahāvyāghro viṣayāraṇyabhūmiṣu &
caratyatra na gacchantu sādhavo ye mumukṣavaḥ // 176 //

manaḥ prasūte viṣayānaśeṣān
sthūlātmanā sūkṣmatayā ca bhoktuḥ &
śarīravarṇāśramajātibhedān
guṇakriyāhetuphalāni nityam // 177 //

asaṅgacidrūpamamuṃ vimohya
dehendriyaprāṇaguṇair nibaddhya &
ahaṃmameti bhramayatyajasraṃ
manaḥ svakṛtyeṣu phalopabhuktiṣu // 178 //

adhyāsadoṣātpuruṣasya saṃsṛtiḥ
adhyāsabandhastvamunaiva kalpitaḥ &
rajastamodoṣavato 'vivekino
janmādiduḥkhasya nidānametat // 179 //

ataḥ prāhurmano 'vidyāṃ paṇḍitāstattvadarśinaḥ &
yenaiva bhrāmyate viśvaṃ vāyunevābhramaṇḍalam // 180 //

tanmanaḥśodhanaṃ kāryaṃ prayatnena mumukṣuṇā &
viśuddhe sati caitasminmuktiḥ karaphalāyate // 181 //

mokṣaikasaktyā viṣayeṣu rāgaṃ
nirmūlya saṃnyasya ca sarvakarma &
sacchraddhayā yaḥ śravaṇādiniṣṭho
rajaḥsvabhāvaṃ sa dhunoti buddheḥ // 182 //

manomayo nāpi bhavetparātmā
hyādyantavattvātpariṇāmibhāvāt &
duḥkhātmakatvādviṣayatvahetoḥ
draṣṭā hi dṛśyātmatayā na dṛṣṭaḥ // 183 //

buddhirbuddhīndriyaiḥ sārdhaṃ savṛttiḥ kartṛlakṣaṇaḥ &
vijñānamayakośaḥ syātpuṃsaḥ saṃsārakāraṇam // 184 //

anuvrajaccitpratibimbaśaktiḥ
vijñānasaṃjñaḥ prakṛtervikāraḥ &
jñānakriyāvānahamityajasraṃ
dehendriyādiṣvabhimanyate bhṛśam // 185 //

anādikālo 'yamahaṃsvabhāvo
jīvaḥ samastavyavahāravoḍhā &
karoti karmāṇy api pūrvavāsanaḥ
puṇyānyapuṇyāni ca tatphalāni // 186 //

bhuṅkte vicitrāsv api yoniṣu vrajan
nāyāti niryātyadha ūrdhvameṣaḥ &
asyaiva vijñānamayasya jāgrat-
svapnādyavasthāḥ sukhaduḥkhabhogaḥ // 187 //

dehādiniṣṭhāśramadharmakarma-
guṇābhimānaḥ satataṃ mameti &
vijñānakośo 'yamatiprakāśaḥ
prakṛṣṭasānnidhyavaśātparātmanaḥ &
ato bhavatyeṣa upādhirasya
yad ātmadhīḥ saṃsarati bhrameṇa // 188 //

yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdi sphuratyayaṃ jyotiḥ &
kūṭasthaḥ sannātmā kartā bhoktā bhavatyupādhisthaḥ // 189 //

svayaṃ paricchedamupetya buddheḥ
tādātmyadoṣeṇa paraṃ mṛṣātmanaḥ &
sarvātmakaḥ sann api vīkṣate svayaṃ
svataḥ pṛthaktvena mṛdo ghaṭān iva // 190 //

upādhisaṃbandhavaśātparātmā
hyupādhidharmānanubhāti tadguṇaḥ &
ayovikārānavikārivanhivat
sadaikarūpo 'pi paraḥ svabhāvāt // 191 //

śiṣya uvāca

bhrameṇāpyanyathā vāstu jīvabhāvaḥ parātmanaḥ &
tadupādheranāditvānnānādernāśa iṣyate // 192 //

ato 'sya jīvabhāvo 'pi nityā bhavati saṃsṛtiḥ &
na nivarteta tanmokṣaḥ kathaṃ me śrīguro vada // 193 //

śrīgururuvāca

samyakpṛṣṭaṃ tvayā vidvansāvadhānena tacchṛṇu &
prāmāṇikī na bhavati bhrāntyā mohitakalpanā // 194 //

bhrāntiṃ vinā tvasaṅgasya niṣkriyasya nirākṛteḥ &
na ghaṭetārthasaṃbandho nabhaso nīlatādivat // 195 //

svasya draṣṭurnirguṇasyākriyasya
pratyagbodhānandarūpasya buddheḥ &
bhrāntyā prāpto jīvabhāvo na satyo
mohāpāye nāsty avastusvabhāvāt // 196 //

yāvadbhrāntistāvadevāsya sattā
mithyājñānojjṛmbhitasya pramādāt &
rajjvāṃ sarpo bhrāntikālīna eva
bhrānternāśe naiva sarpo 'pi tadvat // 197 //

anāditvamavidyāyāḥ kāryasyāpi tatheṣyate &
utpannāyāṃ tu vidyāyāmāvidyakamanādy api // 198 //

prabodhe svapnavatsarvaṃ sahamūlaṃ vinaśyati &
anādyapīdaṃ no nityaṃ prāgabhāva iva sphuṭam // 199 //

anāder api vidhvaṃsaḥ prāgabhāvasya vīkṣitaḥ &
yadbuddhyupādhisaṃbandhātparikalpitam ātmani // 200 //

jīvatvaṃ na tato 'nyastu svarūpeṇa vilakṣaṇaḥ &
saṃbandhastv ātmano buddhyā mithyājñānapuraḥsaraḥ // 201 //

vinivṛttirbhavettasya samyagjñānena nānyathā &
brahmātmaikatvavijñānaṃ samyagjñānaṃ śrutermatam // 202 //

tadātmānātmanoḥ samyagvivekenaiva sidhyati &
tato vivekaḥ kartavyaḥ pratyagātmasadātmanoḥ // 203 //

jalaṃ paṅkavadatyantaṃ paṅkāpāye jalaṃ sphuṭam &
yathā bhāti tathātmāpi doṣābhāve sphuṭaprabhaḥ // 204 //

asannivṛttau tu sadātmanā sphuṭaṃ
pratītiretasya bhavetpratīcaḥ &
tato nirāsaḥ karaṇīya eva
sadātmanaḥ sādhvahamādivastunaḥ // 205 //

ato nāyaṃ parātmā syādvijñānamayaśabdabhāk &
vikāritvājjaḍatvācca paricchinnatvahetutaḥ &
dṛśyatvādvyabhicāritvānnānityo nitya iṣyate // 206 //

ānandapratibimbacumbitatanurvṛttistamojṛmbhitā
syādānandamayaḥ priyādiguṇakaḥ sveṣṭārthalābhodayaḥ &
puṇyasyānubhave vibhāti kṛtināmānandarūpaḥ svayaṃ
sarvo nandati yatra sādhu tanubhṛnmātraḥ prayatnaṃ vinā // 207 //

ānandamayakośasya suṣuptau sphūrtirutkaṭā &
svapnajāgarayorīṣadiṣṭasaṃdarśanāvinā // 208 //

naivāyamānandamayaḥ parātmā
sopādhikatvātprakṛtervikārāt &
kāryatvahetoḥ sukṛtakriyāyā
vikārasaṅghātasamāhitatvāt // 209 //

pañcānām api kośānāṃ niṣedhe yuktitaḥ śruteḥ &
tanniṣedhāvadhi sākṣī bodharūpo 'vaśiṣyate // 210 //

yo 'yamātmā svayaṃjyotiḥ pañcakośavilakṣaṇaḥ &
avasthātrayasākṣī sannirvikāro nirañjanaḥ \
sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā // 211 //

śiṣya uvāca

mithyātvena niṣiddheṣu kośeṣveteṣu pañcasu &
sarvābhāvaṃ vinā kiṃcin na paśyāmyatra he guro \
vijñeyaṃ kimu vastvasti svātmanātmavipaścitā // 212 //

śrīgururuvāca

satyamuktaṃ tvayā vidannipuṇo 'si vicāraṇe &
ahamādivikārāste tadabhāvo 'yamapyanu // 213 //

sarve yenānubhūyante yaḥ svayaṃ nānubhūyate &
tamātmānaṃ veditāraṃ viddi buddhyā susūkṣmayā // 214 //

tatsākṣikaṃ bhavettattadyadyadyenānubhūyate &
kasyāpyananubhūtārthe sākṣitvaṃ nopayujyate // 215 //

asau svasākṣiko bhāvo yataḥ svenānubhūyate &
ataḥ paraṃ svayaṃ sākṣātpratyagātmā na cetaraḥ // 216 //

jāgratsvapnasuṣuptiṣu sphuṭataraṃ yo 'sau samujjṛmbhate
pratyagrūpatayā sadāhamahamityantaḥ sphurannaikadhā &
nānākāravikārabhāgina imān paśyannahaṃdhīmukhān
nityānandacid ātmanā sphurati taṃ viddhi svametaṃ hṛdi // 217 //

ghaṭodake bimbitamarkabimbam
ālokya mūḍho ravim eva manyate &
tathā cidābhāsamupādhisaṃsthaṃ
bhrāntyāham ity eva jaḍo 'bhimanyate // 218 //

ghaṭaṃ jalaṃ tadgatamarkabimbaṃ
vihāya sarvaṃ vinirīkṣyate 'rkaḥ &
taṭastha etattritayāvabhāsakaḥ
svayaṃprakāśo viduṣā yathā tathā // 219 //

dehaṃ dhiyaṃ citpratibimbam evaṃ
visṛjya buddhau nihitaṃ guhāyām &
draṣṭāramātmānamakhaṇḍabodhaṃ
sarvaprakāśaṃ sadasadvilakṣaṇam // 220 //

nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ
antarbahiḥśūnyamananyam ātmanaḥ &
vijñāya samyaṅnijarūpametat
pumān vipāpmā virajo vimṛtyuḥ // 221 //

viśoka ānandaghano vipaścit
svayaṃ kutaścin na bibheti kaścit &
nānyo 'sti panthā bhavabandhamukteḥ
vinā svatattvāvagamaṃ mumukṣoḥ // 222 //

brahmābhinnatvavijñānaṃ bhavamokṣasya kāraṇam &
yenādvitīyamānandaṃ brahma sampadyate budhaiḥ // 223 //

brahmabhūtastu saṃsṛtyai vidvānnāvartate punaḥ &
vijñātavyamataḥ samyagbrahmābhinnatvam ātmanaḥ // 224 //

satyaṃ jñānamanantaṃ brahma viśuddhaṃ paraṃ svataḥsiddham &
nityānandaikarasaṃ pratyagabhinnaṃ nirantaraṃ jayati // 225 //

sadidaṃ paramādvaitaṃ svasmādanyasya vastuno 'bhāvāt &
na hyanyadasti kiṃcit samyak paramārthatattvabodhadaśāyām // 226 //

yadidaṃ sakalaṃ viśvaṃ nānārūpaṃ pratītamajñānāt &
tatsarvaṃ brahmaiva pratyastāśeṣabhāvanādoṣam // 227 //

mṛtkāryabhūto 'pi mṛdo na bhinnaḥ
kumbho 'sti sarvatra tu mṛtsvarūpāt &
na kumbharūpaṃ pṛthagasti kumbhaḥ
kuto mṛṣā kalpitanāmamātraḥ // 228 //

kenāpi mṛdbhinnatayā svarūpaṃ
ghaṭasya saṃdarśayituṃ na śakyate &
ato ghaṭaḥ kalpita eva mohān
mṛd eva satyaṃ paramārthabhūtam // 229 //

sadbrahmakāryaṃ sakalaṃ sadevaṃ
tanmātrametan na tato 'nyadasti &
astīti yo vakti na tasya moho
vinirgato nidritavatprajalpaḥ // 230 //

brahmaivedaṃ viśvam ity eva vāṇī
śrautī brūte 'tharvaniṣṭhā variṣṭhā &
tasmādetadbrahmamātraṃ hi viśvaṃ
nādhiṣṭhānādbhinnatāropitasya // 231 //

satyaṃ yadi syājjagadetad ātmano
'nantattvahānirnigamāpramāṇatā &
asatyavāditvamapīśituḥ syān
naitattrayaṃ sādhu hitaṃ mahātmanām // 232 //

īśvaro vastutattvajño na cāhaṃ teṣvavasthitaḥ &
na ca matsthāni bhūtānīty evam eva vyacīkḷpat // 233 //

yadi satyaṃ bhavedviśvaṃ suṣuptāmupalabhyatām &
yannopalabhyate kiṃcid ato 'satsvapnavanmṛṣā // 234 //

ataḥ pṛthaṅnāsti jagatparātmanaḥ
pṛthakpratītistu mṛṣā guṇādivat &
āropitasyāsti kimarthavattād
dhiṣṭhānamābhāti tathā bhrameṇa // 235 //

bhrāntasya yady adbhramataḥ pratītaṃ
bhrāmaiva tattadrajataṃ hi śuktiḥ &
idaṃtayā brahma sadaiva rūpyate
tvāropitaṃ brahmaṇi nāmamātram // 236 //

ataḥ paraṃ brahma sadadvitīyaṃ
viśuddhavijñānaghanaṃ nirañjanam &
prāśāntamādyantavihīnamakriyaṃ
nirantarānandarasasvarūpam // 237 //

nirastamāyākṛtasarvabhedaṃ
nityaṃ sukhaṃ niṣkalamaprameyam &
arūpamavyaktamanākhyamavyayaṃ
jyotiḥ svayaṃ kiṃcid idaṃ cakāsti // 238 //

jñātṛjñeyajñānaśūnyamanantaṃ nirvikalpakam &
kevalākhaṇḍacinmātraṃ paraṃ tattvaṃ vidurbudhāḥ // 239 //

aheyamanupādeyaṃ manovācāmagocaram &
aprameyamanādyantaṃ brahma pūrṇamahaṃ mahaḥ // 240 //

tattvaṃpadābhyāmabhidhīyamānayoḥ
brahmātmanoḥ śodhitayoryadīttham &
śrutyā tayostattvamasīti samyag
ekatvam eva pratipādyate muhuḥ // 241.

aikyaṃ tayor lakṣitayor na vācyayoḥ
nigadyate 'nyonyaviruddhadharmiṇoḥ &
khadyotabhānvor iva rājabhṛtyayoḥ
kūpāmburāśyoḥ paramāṇumervoḥ // 242 //

tayor virodho 'yamupādhikalpito
na vāstavaḥ kaścidupādhireṣaḥ &
īśasya māyā mahadādikāraṇaṃ
jīvasya kāryaṃ śṛṇu pañcakośam // 243 //

etāvupādhī parajīvayostayoḥ
samyaṅnirāse na paro na jīvaḥ &
rājyaṃ narendrasya bhaṭasya kheṭak
tayor apohe na bhaṭo na rājā // 244 //

athāta ādeśa iti śrutiḥ svayaṃ
niṣedhati brahmaṇi kalpitaṃ dvayam &
śrutipramāṇānugṛhītabodhāt
tayor nirāsaḥ karaṇīya eva // 245 //

nedaṃ nedaṃ kalpitatvān na satyaṃ
rajjudṛṣṭavyālavatsvapnavacca &
itthaṃ dṛśyaṃ sādhuyuktyā vyapohya
jñeyaḥ paścādekabhāvastayor yaḥ // 246 //

tatastu tau lakṣaṇayā sulakṣyau
tayor akhaṇḍaikarasatvasiddhaye &
nālaṃ jahatyā na tathājahatyā
kintūbhayārthātmikayaiva bhāvyam // 247 //

sa devadatto 'yamitīha caikatā
viruddhadharmāṃśamapāsya kathyate &
yathā tathā tattvamasītivākye
viruddhadharmānubhayatra hitvā // 248 //

saṃlakṣya cinmātratayā sadātmanoḥ
akhaṇḍabhāvaḥ paricīyate budhaiḥ &
evaṃ mahāvākyaśatena kathyate
brahmātmanor aikyamakhaṇḍabhāvaḥ // 249 //

asthūlamityetadasannirasya
siddhaṃ svato vyomavadapratarkyam &
ato mṛṣāmātramidaṃ pratītaṃ
jahīhi yatsvātmatayā gṛhītam \
brahmāham ity eva viśuddhabuddhyā
viddhi svamātmānamakhaṇḍabodham // 250 //

mṛtkāryaṃ sakalaṃ ghaṭādi satataṃ mṛnmātramevāhitaṃ
tadvatsajjanitaṃ sadātmakamidaṃ sanmātramevākhilam &
yasmānnāsti sataḥ paraṃ kim api tatsatyaṃ sa ātmā svayaṃ
tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 251 //

nidrākalpitadeśakālaviṣayajñātrādi sarvaṃ yathā
mithyā tadvadihāpi jāgrati jagatsvājñānakāryatvataḥ &
yasmād evamidaṃ śarīrakaraṇaprāṇāhamādyapyasat
tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 252 //

yatra bhrāntyā kalpita tadviveke
tattanmātraṃ naiva tasmādvibhinnam &
svapne naṣṭaṃ svapnaviśvaṃ vicitraṃ
svasmādbhinnaṃ kinnu dṛṣṭaṃ prabodhe // 253 //

jātinītikulagotradūragaṃ
nāmarūpaguṇadoṣavarjitam &
deśakālaviṣayātivarti yad
brahma tattvamasi bhāvayātmani // 254 //

yatparaṃ sakalavāgagocaraṃ
gocaraṃ vimalabodhacakṣuṣaḥ &
śuddhacidghanamanādi vastu yad
brahma tattvamasi bhāvayātmani // 255 //

ṣaḍbhirūrmibhirayogi yogihṛd-
bhāvitaṃ na karaṇair vibhāvitam &
buddhyavedyamanavadyamasti yad
brahma tattvamasi bhāvayātmani // 256 //

bhrāntikalpitajagatkalāśrayaṃ
svāśrayaṃ ca sadasadvilakṣaṇam &
niṣkalaṃ nirupamānavaddhi yad
brahma tattvamasi bhāvayātmani // 257 //

janmavṛddhipariṇatyapakṣaya-
vyādhināśanavihīnamavyayam &
viśvasṛṣṭyavavighātakāraṇaṃ
brahma tattvamasi bhāvayātmani // 258 //

astabhedamanapāstalakṣaṇaṃ
nistaraṅgajalarāśiniścalam &
nityamuktamavibhaktamūrti yad
brahma tattvamasi bhāvayātmani // 259 //

ekam eva sadanekakāraṇaṃ
kāraṇāntaranirāsyakāraṇam &
kāryakāraṇavilakṣaṇaṃ svayaṃ
brahma tattvamasi bhāvayātmani // 260 //

nirvikalpakamanalpamakṣaraṃ
yatkṣarākṣaravilakṣaṇaṃ param &
nityamavyayasukhaṃ nirañjanaṃ
brahma tattvamasi bhāvayātmani // 261 //

yadvibhāti sadanekadhā bhramān
nāmarūpaguṇavikriyātmanā &
hemavatsvayamavikriyaṃ sadā
brahma tattvamasi bhāvayātmani // 262 //

yaccakāstyanaparaṃ parātparaṃ
pratyagekarasam ātmalakṣaṇam &
satyacitsukhamanantamavyayaṃ
brahma tattvamasi bhāvayātmani // 263 //

uktamarthamimam ātmani svayaṃ
bhāvayetprathitayuktibhirdhiyā &
saṃśayādirahitaṃ karāmbuvat
tena tattvanigamo bhaviṣyati // 264 //

saṃbodhamātraṃ pariśuddhatattvaṃ
vijñāya saṅghe nṛpavacca sainye &
tadāśrayaḥ svātmani sarvadā sthito
vilāpaya brahmaṇi viśvajātam // 265 //

buddhau guhāyāṃ sadasadvilakṣaṇaṃ
brahmāsti satyaṃ paramadvitīyam &
tad ātmanā yo 'tra vasedguhāyāṃ
punarna tasyāṅgaguhāpraveśaḥ // 266 //

jñāte vastuny api balavatī vāsanānādireṣā
kartā bhoktāpyahamiti dṛḍhā yāsya saṃsārahetuḥ &
pratyagdṛṣṭyātmani nivasatā sāpaneyā prayatnān
muktiṃ prāhustadiha munayo vāsanātānavaṃ yat // 267 //

ahaṃ mameti yo bhāvo dehākṣādāvanātmani &
adhyāso 'yaṃ nirastavyo viduṣā svātmaniṣṭhayā // 268 //

jñātvā svaṃ pratyagātmānaṃ buddhitadvṛttisākṣiṇam &
so 'ham ity eva sadvṛttyānātmanyātmamatiṃ jahi // 269 //

lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam &
śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru // 270 //

lokavāsanayā jantoḥ śāstravāsanayāpi ca &
dehavāsanayā jñānaṃ yathāvannaiva jāyate // 271 //

saṃsārakārāgṛhamokṣamicchor
ayomayaṃ pādanibandhaśṛṅkhalam &
vadanti tajjñāḥ paṭu vāsanātrayaṃ
yo 'smādvimuktaḥ samupaiti muktim // 272 //

jalādisaṃsargavaśātprabhūta-
durgandhadhūtāgarudivyavāsanā &
saṃgharṣaṇenaiva vibhāti samyag-
vidhūyamāne sati bāhyagandhe // 273 //

antaḥśritānantadūrantavāsanā-
dhūlīviliptā param ātmavāsanā &
prajñātisaṃgharṣaṇato viśuddhā
pratīyate candanagandhavat sphuṭam // 274 //

anātmavāsanājālaistirobhūtātmavāsanā &
nityātmaniṣṭhayā teṣāṃ nāśe bhāti svayaṃ sphuṭam // 275 //

yathā yathā pratyagavasthitaṃ manaḥ
tathā tathā muñcati bāhyavāsanām &
niḥśeṣamokṣe sati vāsanānāṃ
ātmānubhūtiḥ pratibandhaśūnyā // 276 //

svātmany eva sadā sthitvā mano naśyati yoginaḥ &
vāsanānāṃ kṣayaścātaḥ svādhyāsāpanayaṃ kuru // 277 //

tamo dvābhyāṃ rajaḥ sattvātsattvaṃ śuddhena naśyati &
tasmātsattvamavaṣṭabhya svādhyāsāpanayaṃ kuru // 278 //

prārabdhaṃ puṣyati vapuriti niścitya niścalaḥ &
dhairyamālambya yatnena svādhyāsāpanayaṃ kuru // 279 //

nāhaṃ jīvaḥ paraṃ brahmetyatadvyāvṛttipūrvakam &
vāsanāvegataḥ prāptasvādhyāsāpanayaṃ kuru // 280 //

śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ &
kvacidābhāsataḥ prāptasvādhyāsāpanayaṃ kuru // 281 //

anādānavisargābhyāmīṣannāsti kriyā muneḥ &
tadekaniṣṭhayā nityaṃ svādhyāsāpanayaṃ kuru // 282 //

tattvamasyādivākyotthabrahmātmaikatvabodhataḥ &
brahmaṇy ātmatvadārḍhyāya svādhyāsāpanayaṃ kuru // 283 //

ahaṃbhāvasya dehe 'sminniḥśeṣavilayāvadhi &
sāvadhānena yuktātmā svādhyāsāpanayaṃ kuru // 284 //

pratītirjīvajagatoḥ svapnavadbhāti yāvatā &
tāvannirantaraṃ vidvansvādhyāsāpanayaṃ kuru // 285 //

nidrāyā lokavārtāyāḥ śabdāder api vismṛteḥ &
kvacinnāvasaraṃ dattvā cintayātmānam ātmani // 286 //

mātāpitror malodbhūtaṃ malamāṃsamayaṃ vapuḥ &
tyaktvā cāṇḍālavaddūraṃ brahmībhūya kṛtī bhava // 287 //

ghaṭākāśaṃ mahākāśa ivātmānaṃ parātmani &
vilāpyākhaṇḍabhāvena tūṣṇī bhava sadā mune // 288 //

svaprakāśamadhiṣṭhānaṃ svayaṃbhūya sadātmanā &
brahmāṇḍam api piṇḍāṇḍaṃ tyajyatāṃ malabhāṇḍavat // 289 //

cidātmani sadānande dehārūḍhāmahaṃdhiyam &
niveśya liṅgamutsṛjya kevalo bhava sarvadā // 290 //

yatraiṣa jagadābhāso darpaṇāntaḥ puraṃ yathā &
tadbrahmāhamiti jñātvā kṛtakṛtyo bhaviṣyasi // 291 //

yatsatyabhūtaṃ nijarūpamādyaṃ
cidadvayānandamarūpamakriyam &
tadetya mithyāvapurutsṛjeta
śailūṣavadveṣamupāttamātmanaḥ // 292 //

sarvātmanā dṛśyamidaṃ mṛṣaiva
naivāhamarthaḥ kṣaṇikatvadarśanāt &
jānāmyahaṃ sarvamiti pratītiḥ
kuto 'ham ādeḥ kṣaṇikasya sidhyet // 293 //

ahaṃpadārthastvahamādisākṣī
nityaṃ suṣuptāv api bhāvadarśanāt &
brūte hyajo nitya iti śrutiḥ svayaṃ
tatpratyagātmā sadasadvilakṣaṇaḥ // 294 //

vikāriṇāṃ sarvavikāravettā
nityāvikāro bhavituṃ samarhati &
manorathasvapnasuṣuptiṣu sphuṭaṃ
punaḥ punardṛṣṭamasattvametayoḥ // 295 //

ato 'bhimānaṃ tyaja māṃsapiṇḍe
piṇḍābhimāniny api buddhikalpite &
kālatrayābādhyamakhaṇḍabodhaṃ
jñātvā svamātmānamupaihi śāntim // 296 //

tyajābhimānaṃ kulagotranāma-
rūpāśrameṣvārdraśavāśriteṣu &
liṅgasya dharmān api kartṛtādiṃs
tyaktā bhavākhaṇḍasukhasvarūpaḥ // 297 //

santyanye pratibandhāḥ puṃsaḥ saṃsārahetavo dṛṣṭāḥ &
teṣām evaṃ mūlaṃ prathamavikāro bhavatyahaṃkāraḥ // 298 //

yāvatsyātsvasya saṃbandho 'haṃkāreṇa durātmanā &
tāvan na leśamātrāpi muktivārtā vilakṣaṇā // 299 //

ahaṃkāragrahānmuktaḥ svarūpamupapadyate &
candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ // 300 //

yo vā pure so 'ham iti pratīto
buddhyā prakḷptastamasātimūḍhayā &
tasyaiva niḥśeṣatayā vināśe
brahmātmabhāvaḥ pratibandhaśūnyaḥ // 301 //

brahmānandanidhirmahābalavatāhaṃkāraghorāhinā
saṃveṣṭy ātmani rakṣyate guṇamayaiścaṇḍestribhirmastakaiḥ &
vijñānākhyamahāsinā śrutimatā vicchidya śīrṣatrayaṃ
nirmūlyāhimimaṃ nidhiṃ sukhakaraṃ dhīro 'nubhoktuṃkṣamaḥ // 302 //

yāvadvā yat kiṃcid viṣadoṣasphūrtirasti ceddehe &
katham ārogyāya bhavettadvadahantāpi yogino muktyai // 303 //

ahamo 'tyantanivṛttyā tatkṛtanānāvikalpasaṃhṛtyā &
pratyaktattvavivekādidamahamasmīti vindate tattvam // 304 //

ahaṃkāre kartaryahamiti matiṃ muñca sahasā
vikārātmany ātmapratiphalajuṣi svasthitimuṣi &
yadadhyāsātprāptā janimṛtijarāduḥkhabahulā
pratīcaścinmūrtestava sukhatanoḥ saṃsṛtiriyam // 305 //

sadaikarūpasya cidātmano vibhor
ānandamūrteranavadyakīrteḥ &
naivānyathā kvāpyavikāriṇaste
vināhamadhyāsamamuṣya saṃsṛtiḥ // 306 //

tasmādahaṃkāramimaṃ svaśatruṃ
bhokturgale kaṇṭakavatpratītam &
vicchidya vijñānamahāsinā sphuṭaṃ
bhuṅkṣvātmasāmrājyasukhaṃ yatheṣṭam // 307 //

tato 'ham ādervinivartya vṛttiṃ
saṃtyaktarāgaḥ paramārthalābhāt &
tūṣṇīṃ samāssvātmasukhānubhūtyā
pūrṇātmanā brahmaṇi nirvikalpaḥ // 308 //

samūlakṛtto 'pi mahānahaṃ punaḥ
vyullekhitaḥ syādyadi cetasā kṣaṇam &
saṃjīvya vikṣepaśataṃ karoti
nabhasvatā prāvṛṣi vārido yathā // 309 //

nigṛhya śatrorahamo 'vakāśaḥ
kvacin na deyo viṣayānucintayā &
sa eva saṃjīvanaheturasya
prakṣīṇajambīrataror ivāmbu // 310 //

dehātmanā saṃsthita eva kāmī
vilakṣaṇaḥ kāmayitā kathaṃ syāt &
ato 'rthasandhānaparatvam eva
bhedaprasaktyā bhavabandhahetuḥ // 311 //

kāryapravardhanādbījapravṛddhiḥ paridṛśyate &
kāryanāśādbījanāśastasmātkāryaṃ nirodhayet // 312 //

vāsanāvṛddhitaḥ kāryaṃ kāryavṛddhyā ca vāsanā &
vardhate sarvathā puṃsaḥ saṃsāro na nivartate // 313 //

saṃsārabandhavicchittyai tad dvayaṃ pradahedyatiḥ &
vāsanāvṛddhiretābhyāṃ cintayā kriyayā bahiḥ // 314 //

tābhyāṃ pravardhamānā sā sūte saṃsṛtim ātmanaḥ &
trayāṇāṃ ca kṣayopāyaḥ sarvāvasthāsu sarvadā // 315 //

sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ &
sadbhāvavāsanādārḍhyāttattrayaṃ layamaśnute // 316 //

kriyānāśe bhaveccintānāśo 'smādvāsanākṣayaḥ &
vāsanāprakṣayo mokṣaḥ sā jīvanmuktiriṣyate // 317 //

sadvāsanāsphūrtivijṛmbhaṇe sati
hyasau vilīnāpyahamādivāsanā &
atiprakṛṣṭāpyaruṇaprabhāyāṃ
vilīyate sādhu yathā tamisrā // 318 //

tamastamaḥkāryamanarthajālaṃ
na dṛśyate satyudite dineśe &
tathādvayānandarasānubhūtau
na vāsti bandho na ca duḥkhagandhaḥ // 319 //

dṛśyaṃ pratītaṃ pravilāpayansan
sanmātramānandaghanaṃ vibhāvayan &
samāhitaḥ sanbahirantaraṃ vā
kālaṃ nayethāḥ sati karmabandhe // 320 //

pramādo brahmaniṣṭhāyāṃ na kartavyaḥ kadācana &
pramādo mṛtyurityāha bhagavānbrahmaṇaḥ sutaḥ // 321 //

na pramādādanartho 'nyo jñāninaḥ svasvarūpataḥ &
tato mohastato 'haṃdhīstato bandhastato vyathā // 322 //

viṣayābhimukhaṃ dṛṣṭvā vidvāṃsam api vismṛtiḥ &
vikṣepayati dhīdoṣair yoṣā jāram iva priyam // 323 //

yathāpakṛṣṭaṃ śaivālaṃ kṣaṇamātraṃ na tiṣṭhati &
āvṛṇoti tathā māyā prājñaṃ vāpi parāṅmukham // 324 //

lakṣyacyutaṃ cedyadi cittamīṣad
bahirmukhaṃ sannipatettatastataḥ &
pramādataḥ pracyutakelikandukaḥ
sopānapaṅktau patito yathā tathā // 325 //

viṣayeṣvāviśaccetaḥ saṃkalpayati tadguṇān &
samyaksaṃkalpanātkāmaḥ kāmātpuṃsaḥ pravartanam // 326 //

ataḥ pramādān na paro 'sti mṛtyuḥ
vivekino brahmavidaḥ samādhau &
samāhitaḥ siddhimupaiti samyak
samāhitātmā bhava sāvadhānaḥ // 327 //

tataḥ svarūpavibhraṃśo vibhraṣṭastu patatyadhaḥ &
patitasya vinā nāśaṃ punarnāroha īkṣyate // 328 //

saṃkalpaṃ varjayettasmātsarvānarthasya kāraṇam &
jīvato yasya kaivalyaṃ videhe sa ca kevalaḥ \
yat kiṃcit paśyato bhedaṃ bhayaṃ brūte yajuḥśrutiḥ // 329 //

yadā kadā vāpi vipaścideṣa
brahmaṇy anante 'py aṇumātrabhedam &
paśyatyathāmuṣya bhayaṃ tadaiva
yadvīkṣitaṃ bhinnatayā pramādāt // 330 //

śrutismṛtinyāyaśatair niṣiddhe
dṛśye 'tra yaḥ svātmamatiṃ karoti &
upaiti duḥkhopari duḥkhajātaṃ
niṣiddhakartā sa malimluco yathā // 331 //

satyābhisaṃdhānarato vimukto
mahattvamātmīyamupaiti nityam &
mithyābhisandhānaratastu naśyed
dṛṣṭaṃ tadetadyadacauracaurayoḥ // 332 //

yatirasadanusandhiṃ bandhahetuṃ vihāya
svayamayamahamasmīty ātmadṛṣṭyaiva tiṣṭhet &
sukhayati nanu niṣṭhā brahmaṇi svānubhūtyā
harati paramavidyākāryaduḥkhaṃ pratītam // 333 //

bāhyānusandhiḥ parivardhayetphalaṃ
durvāsanām eva tatastato 'dhikām &
jñātvā vivekaiḥ parihṛtya bāhyaṃ
svātmānusandhiṃ vidadhīta nityam // 334 //

bāhye niruddhe manasaḥ prasannatā
manaḥprasāde paramātmadarśanam &
tasminsudṛṣṭe bhavabandhanāśo
bahirnirodhaḥ padavī vimukteḥ // 335 //

kaḥ paṇḍitaḥ sansadasadvivekī
śrutipramāṇaḥ paramārthadarśī &
jānanhi kuryādasato 'valambaṃ
svapātahetoḥ śiśuvanmumukṣuḥ // 336 //

dehādisaṃsaktimato na muktiḥ
muktasya dehādyabhimatyabhāvaḥ &
suptasya no jāgaraṇaṃ na jāgrataḥ
svapnastayor bhinnaguṇāśrayatvāt // 337 //

antarbahiḥ svaṃ sthirajaṅgameṣu
jñātvātmanādhāratayā vilokya &
tyaktākhilopādhirakhaṇḍarūpaḥ
pūrṇātmanā yaḥ sthita eṣa muktaḥ // 338 //

sarvātmanā bandhavimuktihetuḥ
sarvātmabhāvān na paro 'sti kaścit &
dṛśyāgrahe satyupapadyate 'sau
sarvātmabhāvo 'sya sadātmaniṣṭhayā // 339 //

dṛśyasyāgrahaṇaṃ kathaṃ nu ghaṭate dehātmanā tiṣṭhato
bāhyārthānubhavaprasaktamanasastattatkriyāṃ kurvataḥ &
saṃnyastākhila-dharma-karma-viṣayair nityātmaniṣṭhāparaiḥ
tattvajñaiḥ karaṇīyam ātmani sadānandecchubhiryatnataḥ // 340 //

sarvātmasiddhaye bhikṣoḥ kṛtaśravaṇakarmaṇaḥ &
samādhiṃ vidadhātyeṣā śānto dānta iti śrutiḥ // 341 //

ārūḍhaśakterahamo vināśaḥ
kartun na śakya sahasāpi paṇḍitaiḥ &
ye nirvikalpākhyasamādhiniścalāḥ
tānantarānantabhavā hi vāsanāḥ // 342 //

ahaṃbuddhyaiva mohinyā yojayitvāvṛterbalāt &
vikṣepaśaktiḥ puruṣaṃ vikṣepayati tadguṇaiḥ // 343 //

vikṣepaśaktivijayo viṣamo vidhātuṃ
niḥśeṣamāvaraṇaśaktinivṛttyabhāve &
dṛgdṛśyayoḥ sphuṭapayojalavadvibhāge
naśyettadāvaraṇam ātmani ca svabhāvāt \
niḥsaṃśayena bhavati pratibandhaśūnyo
vikṣepaṇaṃ nahiṃ tadā yadi cenmṛṣārthe // 344 //

samyagvivekaḥ sphuṭabodhajanyo
vibhajya dṛgdṛśyapadārthatattvam &
chinatti māyākṛtamohabandhaṃ
yasmādvimuktastu punarna saṃsṛtiḥ // 345 //

parāvaraikatvavivekavanhiḥ
dahatyavidyāgahanaṃ hyaśeṣam &
kiṃ syātpunaḥ saṃsaraṇasya bījaṃ
advaitabhāvaṃ samupeyuṣo 'sya // 346 //

āvaraṇasya nivṛttirbhavati hi samyakpadārthadarśanataḥ &
mithyājñānavināśastadvikṣepajanitaduḥkhanivṛttiḥ // 347 //

etattritayaṃ dṛṣṭaṃ samyagrajjusvarūpavijñānāt &
tasmādvastusatattvaṃ jñātavyaṃ bandhamuktaye viduṣā // 348 //

ayo 'gniyogād iva satsamanvayān
mātrādirūpeṇa vijṛmbhate dhīḥ &
tatkāryametaddvitayaṃ yato mṛṣā
dṛṣṭaṃ bhramasvapnamanoratheṣu // 349 //
tato vikārāḥ prakṛterahaṃmukhā
dehāvasānā viṣayāśca sarve &
kṣaṇe 'nyathābhāvitayā hyamīṣām
asattvamātmā tu kadāpi nānyathā // 350 //

nityādvayākhaṇḍacidekarūpo
buddhyādisākṣī sadasadvilakṣaṇaḥ &
ahaṃpadapratyayalakṣitārthaḥ
pratyak sadānandaghanaḥ parātmā // 351 //

itthaṃ vipaścitsadasadvibhajya
niścitya tattvaṃ nijabodhadṛṣṭyā &
jñātvā svamātmānamakhaṇḍabodhaṃ
tebhyo vimuktaḥ svayam eva śāmyati // 352 //

ajñānahṛdayagrantherniḥśeṣavilayastadā &
samādhināvikalpena yadādvaitātmadarśanam // 353 //

tvamahamidamitīyaṃ kalpanā buddhidoṣāt
prabhavati paramātmanyadvaye nirviśeṣe &
pravilasati samādhāvasya sarvo vikalpo
vilayanamupagacchedvastutattvāvadhṛtyā // 354 //

śānto dāntaḥ paramuparataḥ kṣāntiyuktaḥ samādhiṃ
kurvannityaṃ kalayati yatiḥ svasya sarvātmabhāvam &
tenāvidyātimirajanitānsādhu dagdhvā vikalpān
brahmākṛtyā nivasati sukhaṃ niṣkriyo nirvikalpaḥ // 355 //

samāhitā ye pravilāpya bāhyaṃ
śrotrādi cetaḥ svamahaṃ cidātmani &
ta eva muktā bhavapāśabandhaiḥ
nānye tu pārokṣyakathābhidhāyinaḥ // 356 //

upādhibhedātsvayam eva bhidyate
copādhyapohe svayam eva kevalaḥ &
tasmādupādhervilayāya vidvān
vasetsadākalpasamādhiniṣṭhayā // 357 //

sati sakto naro yāti sadbhāvaṃ hyekaniṣṭhayā &
kīṭako bhramaraṃ dhyāyan bhramaratvāya kalpate // 358 //

kriyāntarāsaktimapāsya kīṭako
dhyāyannalitvaṃ hyalibhāvamṛcchati &
tathaiva yogī paramātmatattvaṃ
dhyātvā samāyāti tadekaniṣṭhayā // 359 //

atīva sūkṣmaṃ paramātmatattvaṃ
na sthūladṛṣṭyā pratipattumarhati &
samādhinātyantasusūkṣmavṛtyā
jñātavyamāryair atiśuddhabuddhibhiḥ // 360 //

yathā suvarṇaṃ puṭapākaśodhitaṃ
tyaktvā malaṃ svātmaguṇaṃ samṛcchati &
tathā manaḥ sattvarajastamomalaṃ
dhyānena santyajya sameti tattvam // 361 //

nirantarābhyāsavaśāttaditthaṃ
pakvaṃ mano brahmaṇi līyate yadā &
tadā samādhiḥ savikalpavarjitaḥ
svato 'dvayānandarasānubhāvakaḥ // 362 //

samādhinānena samastavāsanā-
granthervināśo 'khilakarmanāśaḥ &
antarbahiḥ sarvata eva sarvadā
svarūpavisphūrtirayatnataḥ syāt // 363 //

śruteḥ śataguṇaṃ vidyānmananaṃ mananād api &
nidiṃdhyāsaṃ lakṣaguṇamanantaṃ nirvikalpakam // 364 //

nirvikalpakasamādhinā sphuṭaṃ
brahmatattvamavagamyate dhruvam &
nānyathā calatayā manogateḥ
pratyayāntaravimiśritaṃ bhavet // 365 //

ataḥ samādhatsva yatendriyaḥ san
nirantaraṃ śāntamanāḥ pratīci &
vidhvaṃsaya dhvāntamanādyavidyayā
kṛtaṃ sadekatvavilokanena // 366 //

yogasya prathamadvāraṃ vāṅnirodho 'parigrahaḥ &
nirāśā ca nirīhā ca nityamekāntaśīlatā // 367 //

ekāntasthitirindriyoparamaṇe henurdamaścetasaḥ
saṃrodhe karaṇaṃ śamena vilayaṃ yāyādahaṃvāsanā &
tenānandarasānubhūtiracalā brāhmī sadā yoginaḥ
tasmāccittanirodha eva satataṃ kāryaḥ prayatno muneḥ // 368 //

vācaṃ niyacchātmani taṃ niyaccha
buddhau dhiyaṃ yaccha ca buddhisākṣiṇi &
taṃ cāpi pūrṇātmani nirvikalpe
vilāpya śāntiṃ paramāṃ bhajasva // 369 //

dehaprāṇendriyamanobuddhyādibhirupādhibhiḥ &
yair yair vṛtteḥsamāyogastatadbhāvo 'sya yoginaḥ // 370 //

tannivṛttyā muneḥ samyak sarvoparamaṇaṃ sukham &
saṃdṛśyate sadānandarasānubhavaviplavaḥ // 371 //

antastyāgo bahistyāgo viraktasyaiva yujyate &
tyajatyantarbahiḥsaṅgaṃ viraktastu mumukṣayā // 372 //

bahistu viṣayaiḥ saṅgaṃ tathāntarahamādibhiḥ &
virakta eva śaknoti tyaktuṃ brahmaṇi niṣṭhitaḥ // 373 //

vairāgyabodhau puruṣasya pakṣivat
pakṣau vijānīhi vicakṣaṇa tvam &
vimuktisaudhāgralatādhirohaṇaṃ
tābhyāṃ vinā nānyatareṇa sidhyati // 374 //

atyantavairāgyavataḥ samādhiḥ
samāhitasyaiva dṛḍhaprabodhaḥ &
prabuddhatattvasya hi bandhamuktiḥ
muktātmano nityasukhānubhūtiḥ // 375 //

vairāgyān na paraṃ sukhasya janakaṃ paśyāmi vaśyātmanaḥ
taccecchuddhatarātmabodhasahitaṃ svārājyasāmrājyadhuk &
etaddvāramajasramuktiyuvateryasmāttvamasmātparaṃ
sarvatrāspṛhayā sadātmani sadā prajñāṃ kuru śreyase // 376 //

āśāṃ chinddhi viṣopameṣu viṣayeṣveṣaiva mṛtyoḥ kṛtis
tyaktvā jātikulāśrameṣvabhimatiṃ muñcātidūrātkriyāḥ &
dehādāvasati tyajātmadhiṣaṇāṃ prajñāṃ kuruṣvātmani
tvaṃ draṣṭāsyamano 'si nirdvayaparaṃ brahmāsi yadvastutaḥ // 377 //

lakṣye brahmaṇi mānasaṃ dṛḍhataraṃ saṃsthāpya bāhyendriyaṃ
svasthāne viniveśya niścalatanuścopekṣya dehasthitim &
brahmātmaikyamupetya tanmayatayā cākhaṇḍavṛttyāniśaṃ
brahmānandarasaṃ pibātmani mudā śūnyaiḥ kimanyair bhṛśam // 378 //

anātmacintanaṃ tyaktvā kaśmalaṃ duḥkhakāraṇam &
cintayātmānamānandarūpaṃ yanmuktikāraṇam // 379 //

eṣa svayaṃjyotiraśeṣasākṣī
vijñānakośo vilasatyajasram &
lakṣyaṃ vidhāyainamasadvilakṣaṇam
akhaṇḍavṛttyātmatayānubhāvaya // 380 //

etamacchīnnayā vṛttyā pratyayāntaraśūnyayā &
ullekhayanvijānīyātsvasvarūpatayā sphuṭam // 381 //

atrātmatvaṃ dṛḍhīkurvannahamādiṣu saṃtyajan &
udāsīnatayā teṣu tiṣṭhetsphuṭaghaṭādivat // 382 //

viśuddhamantaḥkaraṇaṃ svarūpe
niveśya sākṣiṇy avabodhamātre &
śanaiḥ śanair niścalatāmupānayan
pūrṇaṃ svamevānuvilokayettataḥ // 383 //

dehendriyaprāṇamano 'ham ādibhiḥ
svājñānakḷptair akhilair upādhibhiḥ &
vimuktamātmānamakhaṇḍarūpaṃ
pūrṇaṃ mahākāśamivāvalokayet // 384 //

ghaṭakalaśakusūlasūcimukhyaiḥ
gaganamupādhiśatair vimuktamekam &
bhavati na vividhaṃ tathaiva śuddhaṃ
paramahamādivimuktamekam eva // 385 //

brahmādistambaparyantā mṛṣāmātrā upādhayaḥ &
tataḥ pūrṇaṃ svamātmānaṃ paśyedekātmanā sthitam // 386 //

yatra bhrāntyā kalpitaṃ tadviveke
tattanmātraṃ naiva tasmādvibhinnam &
bhrānternāśe bhāti dṛṣṭāhitattvaṃ
rajjustadvadviśvam ātmasvarūpam // 387 //

svayaṃ brahmā svayaṃ viṣṇuḥ svayamindraḥ svayaṃ śivaḥ &
svayaṃ viśvamidaṃ sarvaṃ svasmādanyan na kiṃcana // 388 //

antaḥ svayaṃ cāpi bahiḥ svayaṃ ca
svayaṃ purastāt svayam eva paścāt &
svayaṃ hyāvācyāṃ svayamapyudīcyāṃ
tathopariṣṭātsvayamapyadhastāt // 389 //

taraṅgaphenabhramabudbudādi
sarvaṃ svarūpeṇa jalaṃ yathā tathā &
cid eva dehādyahamantametat
sarvaṃ cid evaikarasaṃ viśuddham // 390 //

sadevedaṃ sarvaṃ jagadavagataṃ vāṅmanasayoḥ
sato 'nyannāsty eva prakṛtiparasīmni sthitavataḥ &
pṛthak kiṃ mṛtsnāyāḥ kalaśaghaṭakumbhādyavagataṃ
vadatyeṣa bhrāntastvamahamiti māyāmadirayā // 391 //
kriyāsamabhihāreṇa yatra nānyaditi śrutiḥ &
bravīti dvaitarāhityaṃ mithyādhyāsanivṛttaye // 392 //

ākāśavannirmalanirvikalpaṃ
niḥsīmaniḥspandananirvikāram &
antarbahiḥśūnyamananyamadvayaṃ
svayaṃ paraṃ brahma kimasti bodhyam // 393 //

vaktavyaṃ kimu vidyate 'tra bahudhā brahmaiva jīvaḥ svayaṃ
brahmaitajjagadātataṃ nu sakalaṃ brahmādvitīyaṃ śrutiḥ &
brahmaivāhamiti prabuddhamatayaḥ saṃtyaktabāhyāḥ sphuṭaṃ
brahmībhūya vasanti santatacidānandātmanaitaddhruvam // 394 //

jahi malamayakośe 'haṃdhiyotthāpitāśāṃ
prasabhamanilakalpe liṅgadehe 'pi paścāt &
nigamagaditakīrtiṃ nityamānandamūrtiṃ
svayamiti paricīya brahmarūpeṇa tiṣṭha // 395 //

śavākāraṃ yāvadbhajati manujastāvadaśuciḥ
parebhyaḥ syātkleśo jananamaraṇavyādhinilayaḥ &
yadātmānaṃ śuddhaṃ kalayati śivākāramacalam
tadā tebhyo mukto bhavati hi tadāha śrutir api // 396 //

svātmanyāropitāśeṣābhāsarvastunirāsataḥ &
svayam eva paraṃ brahma pūrṇamadvayamakriyam // 397 //

samāhitāyāṃ sati cittavṛttau
parātmani brahmaṇi nirvikalpe &
na dṛśyate kaścidayaṃ vikalpaḥ
prajalpamātraḥ pariśiṣyate yataḥ // 398 //

asatkalpo vikalpo 'yaṃ viśvamityekavastuni &
nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 399 //

draṣṭudarśanadṛśyādibhāvaśūnyaikavastuni &
nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 400 //

kalpārṇava ivātyantaparipūrṇaikavastuni &
nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 401 //

tejasīva tamo yatra pralīnaṃ bhrāntikāraṇam &
advitīye pare tattve nirviśeṣe bhidā kutaḥ // 402 //

ekātmake pare tattve bhedavārtā kathaṃ vaset &
suṣuptau sukhamātrāyāṃ bhedaḥ kenāvalokitaḥ // 403 //

na hyasti viśvaṃ paratattvabodhāt
sadātmani brahmaṇi nirvikalpe &
kālatraye nāpyahirīkṣito guṇe
na hyambubindurmṛgatṛṣṇikāyām // 404 //

māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ &
iti brūte śrutiḥ sākṣātsuṣuptāvanubhūyate // 405 //

ananyatvamadhiṣṭhānādāropyasya nirīkṣitam &
paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ // 406 //

cittamūlo vikalpo 'yaṃ cittābhāve na kaścana &
ataścittaṃ samādhehi pratyagrūpe parātmani // 407 //

kim api satatabodhaṃ kevalānandarūpaṃ
nirupamamativelaṃ nityamuktaṃ nirīham &
niravadhigaganābhaṃ niṣkalaṃ nirvikalpaṃ
hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 408 //

prakṛtivikṛtiśūnyaṃ bhāvanātītabhāvaṃ
samarasamasamānaṃ mānasaṃ bandhadūram &
nigamavacanasiddhaṃ nityamasmatprasiddhaṃ
hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 409 //

ajaramamaramastābhāvavastusvarūpaṃ
stimitasalilarāśiprakhyamākhyāvihīnam &
śamitaguṇavikāraṃ śāśvataṃ śāntamekaṃ
hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 410 //

samāhitāntaḥkaraṇaḥ svarūpe
vilokayātmānamakhaṇḍavaibhavam &
vicchinddhi bandhaṃ bhavagandhagandhitaṃ
yatnena puṃstvaṃ saphalīkuruṣva // 411.

sarvopādhivinirmuktaṃ saccidānandamadvayam|
bhāvayātmānam ātmasthaṃ na bhūyaḥ kalpase 'dhvane // 412 //

chāyeva puṃsaḥ paridṛśyamān
mābhāsarūpeṇa phalānubhūtyā &
śarīramārācchavavannirastaṃ
punarna saṃdhatta idaṃ mahātmā // 413 //

satatavimalabodhānandarūpaṃ sametya
tyaja jaḍamalarūpopādhimetaṃ sudūre &
atha punar api naiṣa smaryatāṃ vāntavastu
smaraṇaviṣayabhūtaṃ palpate kutsanāya // 414 //

samūlametatparidāhya vanhau
sadātmani brahmaṇi nirvikalpe &
tataḥ svayaṃ nityaviśuddhabodhā
nandātmanā tiṣṭhati vidvariṣṭhaḥ // 415 //

prārabdhasūtragrathitaṃ śarīraṃ
prayātu vā tiṣṭhatu gor iva srak &
na tatpunaḥ paśyati tattvavettā-
(ā)nandātmani brahmaṇi līnavṛttiḥ // 416 //

akhaṇḍānandamātmānaṃ vijñāya svasvarūpataḥ &
kimicchan kasya vā hetor dehaṃ puṣṇāti tattvavit // 417 //

saṃsiddhasya phalaṃ tvetajjīvanmuktasya yoginaḥ &
bahirantaḥ sadānandarasāsvādanam ātmani // 418 //

vairāgyasya phalaṃ bodho bodhasyoparatiḥ phalam &
svānandānubhavācchāntireṣaivoparateḥ phalam // 419 //

yady uttarottarābhāvaḥ pūrvapūrvantu niṣphalam &
nivṛttiḥ paramā tṛptirānando 'nupamaḥ svataḥ // 420 //

dṛṣṭaduḥkheṣvanudvego vidyāyāḥ prastutaṃ phalam &
yatkṛtaṃ bhrāntivelāyāṃ nānā karma jugupsitam \
paścānnaro vivekena tat kathaṃ kartum arhati // 421 //

vidyāphalaṃ syādasato nivṛttiḥ
pravṛttirajñānaphalaṃ tadīkṣitam &
tajjñājñayor yanmṛgatṛṣṇikādau
nocedvidāṃ dṛṣṭaphalaṃ kimasmāt // 422 //

ajñānahṛdayagranthervināśo yady aśeṣataḥ &
anicchorviṣayaḥ kiṃ nu pravṛtteḥ kāraṇaṃ svataḥ // 423 //

vāsanānudayo bhogye vairāgasya tadāvadhiḥ &
ahaṃbhāvodayābhāvo bodhasya paramāvadhiḥ \
līnavṛttair anutpattirmaryādoparatestu sā // 424 //

brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
anyāveditabhogyabhogakalano nidrāluvadbālavat &
svapnālokitalokavajjagadidaṃ paśyan kvacil labdhadhīr
āste kaścidanantapuṇyaphalabhugdhanyaḥ sa mānyo bhuvi // 425 //

sthitaprajño yatirayaṃ yaḥ sadānandamaśnute &
brahmaṇy eva vilīnātmā nirvikāro viniṣkriyaḥ // 426 //

brahmātmanoḥ śodhitayor ekabhāvāvagāhinī &
nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate \
susthitāsau bhavedyasya sthitaprajñaḥ sa ucyate // 427 //

yasya sthitā bhavetprajñā yasyānando nirantaraḥ &
prapañco vismṛtaprāyaḥ sa jīvanmukta iṣyate // 428 //

līnadhīr api jāgarti jāgraddharmavivarjitaḥ &
bodho nirvāsano yasya sa jīvanmukta iṣyate // 429 //

śāntasaṃsārakalanaḥ kalāvān api niṣkalaḥ &
yasya cittaṃ viniścintaṃ sa jīvanmukta iṣyate // 430 //

vartamāne 'pi dehe 'smiñchāyāvadanuvartini &
ahantāmamatābhāvo jīvanmuktasya lakṣaṇam // 431 //

atītānanusandhānaṃ bhaviṣyadavicāraṇam &
audāsīnyam api prāptaṃ jīvanmuktasya lakṣaṇam // 432 //

guṇadoṣaviśiṣṭe 'sminsvabhāvena vilakṣaṇe &
sarvatra samadarśitvaṃ jīvanmuktasya lakṣaṇam // 433 //

iṣṭāniṣṭārthasamprāptau samadarśitayātmani &
ubhayatrāvikāritvaṃ jīvanmuktasya lakṣaṇam // 434 //

brahmānandarasāsvādāsaktacittatayā yateḥ &
antarbahiravijñānaṃ jīvanmuktasya lakṣaṇam // 435 //

dehendriyādau kartavye mamāhaṃbhāvavarjitaḥ &
audāsīnyena yas tiṣṭhetsa jīvanmuktalakṣaṇaḥ // 436 //

vijñāta ātmano yasya brahmabhāvaḥ śruterbalāt &
bhavabandhavinirmuktaḥ sa jīvanmuktalakṣaṇaḥ // 437 //

dehendriyeṣvahaṃbhāva idaṃbhāvastadanyake &
yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate // 438 //

na pratyagbrahmaṇor bhedaṃ kadāpi brahmasargayoḥ &
prajñayā yo vijāniti sa jīvanmuktalakṣaṇaḥ // 439 //

sādhubhiḥ pūjyamāne 'smin pīḍyamāne 'pi durjanaiḥ &
samabhāvo bhavedyasya sa jīvanmuktalakṣaṇaḥ // 440 //

yatra praviṣṭā viṣayāḥ pareritā
nadīpravāhā iva vārirāśau &
linanti sanmātratayā na vikriyāṃ
utpādayantyeṣa yatirvimuktaḥ // 441 //

vijñātabrahmatattvasya yathāpūrvaṃ na saṃsṛtiḥ &
asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ // 442 //

prācīnavāsanāvegādasau saṃsaratīti cet &
na sadekatvavijñānānmandī bhavati vāsanā // 443 //

atyantakāmukasyāpi vṛttiḥ kuṇṭhati mātari &
tathaiva brahmaṇi jñāte pūrṇānande manīṣiṇaḥ // 444 //

nididhyāsanaśīlasya bāhyapratyaya īkṣyate &
bravīti śrutiretasya prārabdhaṃ phaladarśanāt // 445 //

sukhādyanubhavo yāvattāvatprārabdhamiṣyate &
phalodayaḥ kriyāpūrvo niṣkriyo na hi kutracit // 446 //

ahaṃ brahmeti vijñānāt kalpakoṭiśatārjitam &
sañcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat // 447 //

yatkṛtaṃ svapnavelāyāṃ puṇyaṃ vā pāpam ulbaṇam &
suptotthitasya kiṃ tat syāt svargāya narakāya vā // 448 //

svam asaṅgam udāsīnaṃ parijñāya nabho yathā &
na śliṣyati ca yat kiṃcit kadācid bhāvikarmabhiḥ // 449 //

na nabho ghaṭayogena surāgandhena lipyate &
tathātmopādhiyogena taddharmair naiva lipyate // 450 //

jñānodayātpurārabdhaṃ karmajñānān na naśyati &
adatvā svaphalaṃ lakṣyamuddiśyotsṛṣṭabāṇavat // 451 //

vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau &
na tiṣṭhati chinaty eva lakṣyaṃ vegena nirbharam // 452 //

prābdhaṃ balavattaraṃ khalu vidāṃ bhogena tasya kṣayaḥ
samyagjñānahutāśanena vilayaḥ prākṣaṃcitāgāminām &
brahmātmaikyamavekṣya tanmayatayā ye sarvadā saṃsthitāḥ
teṣāṃ tattritayaṃ nahi kvacid api brahmaiva te nirguṇam // 453 //

upādhitādātmyavihīnakevala-
brahmātmanaivātmani tiṣṭhato muneḥ &
prārabdhasadbhāvakathā na yuktā
svapnārthasaṃbandhakatheva jāgrataḥ // 454 //

na hi prabuddhaḥ pratibhāsadehe
dehopayoginy api ca prapañce &
karotyahantāṃ mamatānidantāṃ
kintu svayaṃ tiṣṭhati jāgareṇa // 455 //

na tasya mithyārthasamarthanecchā
na saṃgrahastajjagato 'pi dṛṣṭaḥ &
tatrānuvṛttiryadi cenmṛṣārthe
na nidrayā mukta itīṣyate dhruvam // 456 //

tadvatpare brahmaṇi vartamānaḥ
sadātmanā tiṣṭhati nānyadīkṣate &
smṛtiryathā svapnavilokitārthe
tathā vidaḥ prāśanamocanādau // 457 //

karmaṇā nirmito dehaḥ prārabdhaṃ tasya kalpyatām &
nānāder ātmano yuktaṃ naivātmā karmanirmitaḥ // 458 //

ajo nityaḥ śāśvata iti brūte śrutiramoghavāk &
tad ātmanā tiṣṭhato 'sya kutaḥ prārabdhakalpanā // 459 //

prārabdhaṃ sidhyati tadā yadā dehātmanā sthitiḥ &
dehātmabhāvo naiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ // 460 //

śarīrasyāpi prārabdhakalpanā bhrāntir eva hi &
adhyastasya kutaḥ sattvamasatyasya kuto janiḥ \
ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ // 461 //

jñānenājñānakāryasya samūlasya layo yadi &
tiṣṭhatyayaṃ kathaṃ deha iti śaṅkāvato jaḍān // 462 //

samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ &
na tu dehādisatyatvabodhanāya vipaścitām // 463 //

paripūrṇamanādyantamaprameyamavikriyam &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 464 //

sadganaṃ cidghanaṃ nityamānandaghanamakriyam &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 465 //

pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 466 //

aheyamanupādeyamanādeyamanāśrayam &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 467 //

nirguṇaṃ niṣkalaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 468 //

anirūpya svarūpaṃ yanmanovācāmagocaram &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 469 //

satsamṛddhaṃ svataḥsiddhaṃ śuddhaṃ buddhamanīdṛśam &
ekamevādvayaṃ brahma neha nānāsti kiṃcana // 470 //

nirastarāgā vinirastabhogāḥ
śāntāḥ sudāntā yatayo mahāntaḥ &
vijñāya tattvaṃ parametadante
prāptāḥ parāṃ nirvṛtim ātmayogāt // 471 //

bhavānapīdaṃ paratattvam ātmanaḥ
svarūpamānandaghanaṃ vicārya &
vidhūya mohaṃ svamanaḥprakalpitaṃ
muktaḥ kṛtārtho bhavatu prabuddhaḥ // 472 //

samādhinā sādhuviniścalātmanā
paśyātmatattvaṃ sphuṭabodhacakṣuṣā &
niḥsaṃśayaṃ samyagavekṣitaścec
chrutaḥ padārtho na punarvikalpyate // 473 //

svasyāvidyābandhasaṃbandhamokṣāt
satyajñānānandarūpātmalabdhau &
śāstraṃ yuktirdeśikoktiḥ pramāṇaṃ
cāntaḥsiddhā svānubhūtiḥ pramāṇam // 474 //

bandho mokṣaśca tṛptiśca cintārogyakṣudādayaḥ &
svenaiva vedyā yajjñānaṃ pareṣāmānumānikam // 475 //

taṭasthitā bodhayanti guravaḥ śrutayo yathā &
prajñayaiva taredvidvānīśvarānugṛhītayā // 476 //

svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam &
saṃsiddhaḥ saṃmukhaṃ tiṣṭhennirvikalpātmanātmani // 477 //

vedāntasiddhāntaniruktireṣā
brahmaiva jīvaḥ sakalaṃ jagacca &
akhaṇḍarūpasthitir eva mokṣo
brahmādvitīye śrutayaḥ pramāṇam // 478 //

iti guruvacanācchrutipramāṇāt
paramavagamya satattvam ātmayuktyā &
praśamitakaraṇaḥ samāhitātmā
kvacidacalākṛtir ātmaniṣṭhato 'bhūt // 479 //

kiṃcit kālaṃ samādhāya pare brahmaṇi mānasam &
utthāya paramānandādidaṃ vacanamabravīt // 480 //

buddhirvinaṣṭā galitā pravṛttiḥ
brahmātmanor ekatayādhigatyā &
idaṃ na jāne 'py anidaṃ na jāne
kiṃ vā kiyadvā sukhamasty apāram // 481 //

vācā vaktumaśakyam eva manasā mantuṃ na vā śakyate
svānandāmṛtapūrapūritaparabrahmāmbudhervaibhavam &
ambhorāśiviśīrṇavārṣikaśilābhāvaṃ bhajanme mano
yasyāṃśāṃśalave vilīnamadhunānandātmanā nirvṛtam // 482 //

kva gataṃ kena vā nītaṃ kutra līnamidaṃ jagat &
adhunaiva mayā dṛṣṭaṃ nāsti kiṃ mahadadbhutam // 483 //

kiṃ heyaṃ kimupādeyaṃ kimanyatkiṃ vilakṣaṇam &
akhaṇḍānandapīyūṣapūrṇe brahmamahārṇave // 484 //

na kiṃcid atra paśyāmi na śṛṇomi na vedmy aham &
svātmanaiva sadānandarūpeṇāsmi vilakṣaṇaḥ // 485 //

namo namaste gurave mahātmane
vimuktasaṅgāya saduttamāya &
nityādvayānandarasasvarūpiṇe
bhūmne sadāpāradayāmbudhāmne // 486 //

yatkaṭākṣaśaśisāndracandrikā-
pātadhūtabhavatāpajaśramaḥ &
prāptavānahamakhaṇḍavaibhavā-
nandam ātmapadamakṣayaṃ kṣaṇāt // 487 //

dhanyo 'haṃ kṛtakṛtyo 'haṃ vimukto 'haṃ bhavagrahāt &
nityānandasvarūpo 'haṃ pūrṇo 'haṃ tvadanugrahāt // 488 //

asaṅgo 'ham anaṅgo 'ham aliṅgo 'ham abhaṅguraḥ &
praśānto 'ham ananto 'ham amalo 'haṃ cirantanaḥ // 489 //

akartāhamabhoktāhamavikāro 'ham akriyaḥ &
śuddhabodhasvarūpo 'haṃ kevalo 'haṃ sadāśivaḥ // 490 //

draṣṭuḥ śroturvaktuḥ karturbhokturvibhinna evāham &
nityanirantaraniṣkriyaniḥsīmāsaṅgapūrṇabodhātmā // 491 //

nāhamidaṃ nāhamado 'py ubhayor avabhāsakaṃ paraṃ śuddham &
bāhyābhyantaraśūnyaṃ pūrṇaṃ brahmādvitīyamevāham // 492 //

nirupamamanāditattvaṃ tvamahamidamada iti kalpanādūram &
nityānandaikarasaṃ satyaṃ brahmādvitīyamevāham // 493 //

nārāyaṇo 'haṃ narakāntako 'haṃ
purāntako 'haṃ puruṣo 'ham īśaḥ &
akhaṇḍabodho 'ham aśeṣasākṣī
nirīśvaro 'haṃ nirahaṃ ca nirmamaḥ // 494 //

sarveṣu bhūteṣv aham eva saṃsthito
jñānātmanāntarbahirāśrayaḥ san &
bhoktā ca bhogyaṃ svayam eva sarvaṃ
yadyatpṛthagdṛṣṭamidantayā purā // 495 //

mayyakhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ &
utpadyante vilīyante māyāmārutavibhramāt // 496 //

sthulādibhāvā mayi kalpitā bhramād
āropitānusphuraṇena lokaiḥ &
kāle yathā kalpakavatsarāya-
ṇartvādayo niṣkalanirvikalpe // 497 //

āropitaṃ nāśrayadūṣakaṃ bhavet
kadāpi mūḍhair atidoṣadūṣitaiḥ &
nārdrikarotyūṣarabhūmibhāgaṃ
marīcikāvāri mahāpravāhaḥ // 498 //

ākāśavallepavidūrago 'haṃ
ādityavadbhāsyavilakṣaṇo 'ham &
ahāryavannityaviniścalo 'haṃ
ambhodhivatpāravivarjito 'ham // 499 //

na me dehena saṃbandho megheneva vihāyasaḥ &
ataḥ kuto me taddharmā jākratsvapnasuṣuptayaḥ // 500 //

upādhirāyāti sa eva gacchati
sa eva karmāṇi karoti bhuṅkte &
sa eva jīryan mriyate sadāhaṃ
kulādrivanniścala eva saṃsthitaḥ // 501 //

na me pravṛttirna ca me nivṛttiḥ
sadaikarūpasya niraṃśakasya &
ekātmako yo niviḍo nirantaro
vyomeva pūrṇaḥ sa kathaṃ nu ceṣṭate // 502 //

puṇyāni pāpāni nirindriyasya
niścetaso nirvikṛternirākṛteḥ &
kuto mamākhaṇḍasukhānubhūteḥ
brūte hyananvāgatamity api śrutiḥ // 503 //

chāyayā spṛṣṭamuṣṇaṃ vā śītaṃ vā suṣṭhu duḥṣṭhu vā &
na spṛśaty eva yat kiṃcit puruṣaṃ tadvilakṣaṇam // 504 //

na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam &
avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat // 505 //

raveryathā karmaṇi sākṣibhāvo
vanheryathā dāhaniyāmakatvam &
rajjoryathāropitavastusaṅgaḥ
tathaiva kūṭasthacidātmano me // 506 //

kartāpi vā kārayitāpi nāhaṃ
bhoktāpi vā bhojayitāpi nāham &
draṣṭāpi vā darśayitāpi nāhaṃ
so 'haṃ svayaṃjyotiranīdṛgātmā // 507 //

calatyupādhau pratibimbalaulyam
aupādhikaṃ mūḍhadhiyo nayanti &
svabimbabhūtaṃ ravivadviniṣkriyaṃ
kartāsmi bhoktāsmi hato 'smi heti // 508 //

jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ &
nāhaṃ vilipye taddharmair ghaṭadharmair nabho yathā // 509 //

kartṛtvabhoktṛtvakhalatvamattatā-
jaḍatvabaddhatvavimuktatādayaḥ &
buddhervikalpā na tu santi vastutaḥ
svasmin pare brahmaṇi kevale 'dvaye // 510 //

santu vikārāḥ prakṛterdaśadhā śatadhā sahasradhā vāpi &
kiṃ me 'saṅgacitastair na ghanaḥ kvacidambaraṃ spṛśati // 511 //

avyaktādisthūlaparyantametat
viśva yatrābhāsamātraṃ pratītam &
vyomaprakhyaṃ sūkṣmamādyantahīnaṃ
brahmādvaitaṃ yattadevāhamasmi // 512 //

sarvādhāraṃ sarvavastuprakāśaṃ
sarvākāraṃ sarvagaṃ sarvaśūnyam &
nityaṃ śuddhaṃ niścalaṃ nirvikalpaṃ
brahmādvaitaṃ yattadevāhamasmi // 513 //

yatpratyastāśeṣamāyāviśeṣaṃ
pratyagrūpaṃ pratyayāgamyamānam &
satyajñānānantamānandarūpaṃ
brahmādvaitaṃ yattadevāhamasmi // 514 //

niṣkriyo 'smy avikāro 'smi
niṣkalo 'smi nirākṛtiḥ &
nirvikalpo 'smi nityo 'smi
nirālambo 'smi nirdvayaḥ // 515 //

sarvātmako 'haṃ sarvo 'haṃ sarvātīto 'ham advayaḥ &
kevalākṣaṇḍabodho 'ham ānando 'haṃ nirantaraḥ // 516 //

svārājyasāmrājyavibhūtireṣā
bhavatkṛpāśrīmahimaprasādāt &
prāptā mayā śrīgurave mahātmane
namo namaste 'stu punarnamo 'stu // 517 //

mahāsvapne māyākṛtajanijarāmṛtyugahane
bhramantaṃ kliśyantaṃ bahulataratāpair anudinam &
ahaṃkāravyāghravyathitamimamatyantakṛpayā
prabodhya prasvāpātparamavitavānmāmasi guro // 518 //

namastasmai sadaikasmai kasmaicinmahase namaḥ &
yadetadviśvarūpeṇa rājate gururāja te // 519 //

iti natamavalokya śiṣyavaryaṃ
samadhigatātmasukhaṃ prabuddhatattvam &
pramuditahṛdayaṃ sa deśikendraḥ
punaridamāha vacaḥ paraṃ mahātmā // 520 //

brahmapratyayasantatirjagadato brahmaiva tatsarvataḥ
paśyādhyātmadṛśā praśāntamanasā sarvāsvavasthāsv api &
rūpādanyadavekṣitaṃ kimabhitaścakṣuṣmatāṃ dṛśyate
tadvadbrahmavidaḥ sataḥ kimaparaṃ buddhervihārāspadam // 521 //

kastāṃ parānandarasānubhūti-
mṛtsṛjya śūnyeṣu rameta vidvān &
candre mahālhādini dīpyamāne
citrendumālokayituṃ ka icchet // 522 //

asatpadārthānubhavena kiṃcin
na hyasti tṛptirna ca duḥkhahāniḥ &
tadadvayānandarasānubhūtyā
tṛptaḥ sukhaṃ tiṣṭha sadātmaniṣṭhayā // 523 //

svam eva sarvathā paśyanmanyamānaḥ svamadvayam &
svānandamanubhuñjānaḥ kālaṃ naya mahāmate // 524 //

akhaṇḍabodhātmani nirvikalpe
vikalpanaṃ vyomni puraprakalpanam &
tadadvayānandamayātmanā sadā
śāntiṃ parāmetya bhajasva maunam // 525 //

tūṣṇīmavasthā paramopaśāntiḥ
buddherasatkalpavikalpahetoḥ &
brahmātmana brahmavido mahātmano
yatrādvayānandasukhaṃ nirantaram // 526 //

nāsti nirvāsanānmaunātparaṃ sukhakṛduttamam &
vijñātātmasvarūpasya svānandarasapāyinaḥ // 527 //

gacchaṃstiṣṭhannupaviśañchayāno vānyathāpi vā &
yathecchayā vesedvidvānātnārāmaḥ sadā muniḥ // 528 //

na deśakālāsanadigyamādi-
lakṣyādyapekṣāpratibaddhavṛtteḥ &
saṃsiddhatattvasya mahātmano 'sti
svavedane kā niyamādyavasthā // 529 //

ghaṭo 'yamiti vijñātuṃ niyamaḥ ko 'nvavekṣate &
vinā pramāṇasuṣṭhutvaṃ yasmin sati padārthadhīḥ // 530 //

ayamātmā nityasiddhaḥ pramāṇe sati bhāsate &
na deśaṃ nāpi kālaṃ na śuddhiṃ vāpyapekṣate // 531 //

devadatto 'ham ity etad vijñānaṃ nirapekṣakam &
tadvad brahmavido 'py asya brahmāhamiti vedanam // 532 //

bhānuneva jagatsarvaṃ bhāsate yasya tejasā &
anātmakamasattucchaṃ kiṃ nu tasyāvabhāsakam // 533 //

vedaśāstrapurāṇāni bhūtāni sakalāny api &
yenārthavanti taṃ kinnu vijñātāraṃ prakāśayet // 534 //

eṣa svayaṃjyotiranantaśaktiḥ
ātmāprameyaḥ sakalānubhūtiḥ &
yam eva vijñāya vimuktabandho
jayatyayaṃ brahmaviduttamottamaḥ // 535 //

na khidyate no viṣayaiḥ pramodate
na sajjate nāpi virajyate ca &
svasminsadā krīḍati nandati svayaṃ
nirantarānandarasena tṛptaḥ // 536 //

kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuniḥ &
tathaiva vidvān ramate nirmamo nirahaṃ sukhī // 537 //

cintāśūnyamadainyabhaikṣamaśanaṃ pānaṃ saridvāriṣu
svātantryeṇa niraṅkuśā sthitirabhīrnidrā śmaśāne vane &
vastraṃ kṣālanaśoṣaṇādirahitaṃ digvāstu śayyā mahī
saṃcāro nigamāntavīthiṣu vidāṃ krīḍā pare brahmaṇi // 538 //

vimānamālambya śarīrametad
bhunaktyaśeṣānviṣayānupasthitān &
parecchayā bālavad ātmavettā
yo 'vyaktaliṅgo 'nanuṣaktabāhyaḥ // 539 //

digambaro vāpi ca sāmbaro vā
tvagambaro vāpi cidambarasthaḥ &
unmattavadvāpi ca bālavadvā
piśācavadvāpi caratyavanyām // 540 //

kāmānniṣkāmarūpī saṃścaratyekacāro muniḥ &
svātmanaiva sadā tuṣṭaḥ svayaṃ sarvātmanā sthitaḥ // 541 //

kvacinmūḍho vidvān kvacid api mahārājavibhavaḥ
kvacidbhrāntaḥ saumyaḥ kvacidajagarācārakalitaḥ &
kvacitpātrībhūtaḥ kvacidavamataḥ kvāpyaviditaḥ
caraty evaṃ prājñaḥ satataparamānandasukhitaḥ // 542 //

nirdhano 'pi sadā tuṣṭo 'py asahāyo mahābalaḥ &
nityatṛpto 'py abhuñjāno 'py asamaḥ samadarśanaḥ // 543 //

api kurvannakurvāṇaścābhoktā phalabhogy api &
śarīryapyaśarīryeṣa paricchinno 'pi sarvagaḥ // 544 //

aśarīraṃ sadā santamimaṃ brahmavidaṃ kvacit &
priyāpriye na spṛśatastathaiva ca śubhāśubhe // 545 //

sthūlādisaṃbandhavato 'bhimāninaḥ
sukhaṃ ca duḥkhaṃ ca śubhāśubhe ca &
vidhvastabandhasya sadātmano muneḥ
kutaḥ śubhaṃ vāpyaśubhaṃ phalaṃ vā // 546 //

tamasā grastavadbhānādagrasto 'pi ravirjanaiḥ &
grasta ityucyate bhrāntyāṃ hyajñātvā vastulakṣaṇam // 547 //

tadvaddehādibandhebhyo vimuktaṃ brahmavittamam &
paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt // 548 //

ahirnirlvayanīṃ vāyaṃ muktvā dehaṃ tu tiṣṭhati &
itastataścālyamāno yat kiṃcit prāṇavāyunā // 549 //

strotasā nīyate dāru yathā nimnonnatasthalam &
daivena nīyate deho yathākālopabhuktiṣu // 550 //

prārabdhakarmaparikalpitavāsanābhiḥ
saṃsārivaccarati bhuktiṣu muktadehaḥ &
siddhaḥ svayaṃ vasati sākṣivadatra tūṣṇīṃ
cakrasya mūlam iva kalpavikalpaśūnyaḥ // 551 //

naivendriyāṇi viṣayeṣu niyuṅkta eṣa
naivāpayuṅkta updarśanalakṣaṇasthaḥ &
naiva kriyāphalamapīṣadavekṣate sa
svānandasāndrarasapānasumattacittaḥ // 552 //

lakṣyālakṣyagatiṃ tyaktvā yas tiṣṭhet kevalātmanā &
śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ // 553 //

jīvann eva sadā muktaḥ kṛtārtho brahmavittamaḥ &
upādhināśādbrahmaiva san brahmāpyeti nirdvayam // 554 //

śailūṣo veṣasadbhāvā- bhāvayoś ca yathā pumān &
tathaiva brahmavic chreṣṭhaḥ sadā brahmaiva nāparaḥ // 555 //

yatra kvāpi viśīrṇaṃ satparṇam iva taror vapuḥ patatāt &
brahmībhūtasya yateḥ prāg eva taccidagninā dagdham // 556 //

sadātmani brahmaṇi tiṣṭhato muneḥ
pūrṇādvayānandamayātmanā sadā &
na deśakālādyucitapratīkṣā
tvaṅmāṃsaviṭpiṇḍavisarjanāya // 557 //

dehasya mokṣo no mokṣo na daṇḍasya kamaṇḍaloḥ &
avidyāhṛdayagranthimokṣo mokṣo yatastataḥ // 558 //

kulyāyāmatha nadyāṃ vā śivakṣetre 'pi catvare &
parṇaṃ patati cettena taroḥ kiṃ nu śubhāśubham // 559 //

patrasya puṣpasya phalasya nāśavad-
dehendriyaprāṇadhiyāṃ vināśaḥ &
naivātmanaḥ svasya sadātmakasyā-
nandākṛter vṛkṣavad asti caiṣaḥ // 560 //

prajñānaghana ity ātmalakṣaṇaṃ satyasūcakam &
anūdyaupādhikasyaiva kathayanti vināśanam // 561 //

avināśī vā are 'yamātmeti śrutir ātmanaḥ &
prabravītyavināśitvaṃ vinaśyatsu vikāriṣu // 562 //

pāṣāṇavṛkṣatṛṇadhānyakaḍaṅkarādyā
dagdhā bhavanti hi mṛd eva yathā tathaiva &
dehendriyāsumana ādi samastadṛśyaṃ
jñānāgnidagdhamupayāti parātmabhāvam // 563 //

vilakṣaṇaṃ yathā dhvāntaṃ līyate bhānutejasi &
tathaiva sakalaṃ dṛśyaṃ brahmaṇi pravilīyate // 564 //

ghaṭe naṣṭe yathā vyoma vyomaiva bhavati sphuṭam &
tathaivopādhivilaye brahmaiva brahmavitsvayam // 565 //

kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale &
saṃyuktamekatāṃ yāti tathātmany ātmavinmuniḥ // 566 //

evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam &
brahmabhāvaṃ prapadyaiṣa yatirnāvartate punaḥ // 567 //

sadātmaikatvavijñānadagdhāvidyādivarṣmaṇaḥ &
amuṣya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ // 568 //

māyākḷptau bandhamokṣau na staḥ svātmani vastutaḥ &
yathā rajjau niṣkriyāyāṃ sarpābhāsavinirgamau // 569 //

āvṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe &
nāvṛtirbrahmaṇaḥ kācidanyābhāvādanāvṛtam \
yady asty advaitahāniḥ syād dvaitaṃ no sahate śrutiḥ // 570 //

bandhañca mokṣañca mṛṣaiva mūḍhā
buddherguṇaṃ vastuni kalpayanti &
dṛgāvṛtiṃ meghakṛtāṃ yathā ravau
yato 'dvayāsaṅgacidetadakṣaram // 571 //

astīti pratyayo yaśca yaśca nāstīti vastuni &
buddher eva guṇāvetau na tu nityasya vastunaḥ // 572 //

atastau māyayā kḷptau bandhamokṣau na cātmani &
niṣkale niṣkriye śānte niravadye nirañjane \
advitīye pare tattve vyomavatkalpanā kutaḥ // 573 //

na nirodho na cotpattirna baddho na ca sādhakaḥ &
na mumukṣurna vai mukta ityeṣā paramārthatā // 574 //

sakalanigamacūḍāsvāntasiddhāntarūpaṃ
paramidamatiguhyaṃ darśitaṃ te mayādya &
apagatakalidoṣaṃ kāmanirmuktabuddhiṃ
svasutavadasakṛttvāṃ bhāvyitvā mumukṣum // 575 //

iti śrutvā guror vākyaṃ praśrayeṇa kṛtānatiḥ &
sa tena samanujñāto yayau nirmuktabandhanaḥ // 576 //

gurur eva sadānandasindhau nirmagnamānasaḥ &
pāvayanvasudhāṃ sarvāṇ vicacāra nirantaraḥ // 577 //

ityācāryasya śiṣyasya saṃvādenātmalakṣaṇam &
nirūpitaṃ mumukṣūṇāṃ sukhabodhopapattaye // 578 //

hitamidamupadeśamādriyantāṃ
vihitanirastasamastacittadoṣāḥ &
bhavasukhaviratāḥ praśāntacittāḥ
śrutirasikā yatayo mumukṣavo ye // 579 //

saṃsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā-
khinnānāṃ jalakāṅkṣayā marubhuvi bhrāntyā paribhrāmyatām &
atyāsannasudhāmbudhiṃ sukhakaraṃ brahmādvayaṃ darśayaty
eṣā śaṃkarabhāratī vijayate nirvāṇasaṃdāyinī // 580 //

||iti śaṃkarācāryaviracitaṃ vivekacuḍāmaṇi||

||auṃ tatsat||