Śaṃkara (attrib.): Saundaryalaharī

Header

This file is an html transformation of sa_zaMkara-saundaryalaharI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Schreiner

Contribution: Peter Schreiner

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from saulahau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Samkara (attrib.):
Saundaryalahari
Based on the ed. by W. Norman Brown, Cambridge MA 1958
(Harvard Oriental Series, 43)

Input by Peter Schreiner
Version of 14.07.1992

ANALYTIC TEXT (BHELA conventions)

Revisions:


Text

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na ced evaṃ devo na khalu kuśalaḥ spanditum api
atas tvām ārādhyāṃ hariharavirañcyādibhir api praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati // Saul_1

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na ced evaṃ devo na khalu kuśalaḥ spanditum api atas tvām ārādhyāṃ hariharavirañcyādibhir api praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati //

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ virañciḥ saṃcinvan viracayati lokān avikalam
vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim // Saul_2

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ virañciḥ saṃcinvan viracayati lokān avikalam vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim //

avidyānām antastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī // Saul_3

avidyānām antastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī //

tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas tvam ekā naivāsi prakaṭitavarābhītyabhinayā
bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau // Saul_4

tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas tvam ekā naivāsi prakaṭitavarābhītyabhinayā bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau //

haris tvām ārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripum api kṣobham anayat
smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā munīnām apy antaḥ prabhavati hi mohāya mahatām // Saul_5

haris tvām ārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripum api kṣobham anayat smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā munīnām apy antaḥ prabhavati hi mohāya mahatām //

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ
tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ apāṅgāt te labdhvā jagad idam anaṅgo vijayate // Saul_6

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ apāṅgāt te labdhvā jagad idam anaṅgo vijayate //

kvaṇatkāñcīdāmā karikalabhakumbhastanabharā parikṣīṇā madhye pariṇataśaraccandravadanā
dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ purastād āstāṃ naḥ puramathitur āhopuruṣikā // Saul_7

kvaṇatkāñcīdāmā karikalabhakumbhastanabharā parikṣīṇā madhye pariṇataśaraccandravadanā dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ purastād āstāṃ naḥ puramathitur āhopuruṣikā //

sudhāsindhor madhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe
śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm // Saul_8

sudhāsindhor madhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm //

mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari
mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharasi // Saul_9

mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharasi //

sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punar api rasaāmnāyamahasā
avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi // Saul_10

sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punar api rasaāmnāyamahasā avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi //

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ
trayaś catvāriṃśad vasudalakalāśratrivalayatrirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ // Saul_11

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ trayaś catvāriṃśad vasudalakalāśratrivalayatrirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ //

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ kavīndrāḥ kalpante katham api viriñciprabhṛtayaḥ
yad ālokyautsukyād amaralalanā yānti manasā tapobhir duṣprāpām api giriśasāyujyapadavīm // Saul_12

tvadīyaṃ saundaryaṃ tuhina-giri-kanye tulayituṃ kavi-indrāḥ kalpante katham api viriñci-prabhṛtayaḥ yad ālokyautsukyād amaralalanā yānti manasā tapobhir duṣ-prāpām api giriśasāyujyapadavīm //

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgāloke patitam anudhāvanti śataśaḥ
galadveṇībandhāḥ kucakalaśavisrastasicayā haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ // Saul_13

naraṃ varṣīyāṃsaṃ nayana-vi-rasaṃ narmasu jaḍaṃ tavāpāṅga-āloke patitam anudhāvanti śataśaḥ galad-veṇī-bandhāḥ kuca-kalaśa-visrasta-sicayā haṭhāt truṭyat-kāñcyo vigalita-dukūlā yuvatayaḥ //

kṣitau ṣatpañcāśad dvisamadhikapañcāśad udake hutāśe dvāṣaṣṭiś caturadhikapañcāśad anile
divi dviḥṣattriṃśan manasi ca catuḥṣaṣṭir iti ye mayūkhās teṣām apy upari tava pādāmbujayugam // Saul_14

kṣitau ṣat-pañcāśad dvi-sam-adhika-pañcāśad udake huta-āśe dvā-ṣaṣṭiś catur-adhika-pañcāśad anile divi dviḥ-ṣat-triṃśan manasi ca catuḥ-ṣaṣṭir iti ye mayūkhās teṣām apy upari tava pādāmbu-ja-yugam //

śarajjyotsnāśubhrāṃ śaśiyutajaṭājūṭamukuṭāṃ varatrāsatrāṇasphaṭikaguṭikāpustakakarām
sakṛn na tvā natvā katham iva stāṃ saṃnidadhate madhukṣīradrākṣāmadhurimadhurīṇā bhaṇitayaḥ // Saul_15

śaraj-jyotsnā-śubhrāṃ śaśi-yuta-jaṭā-jūṭa-mukuṭāṃ vara-trāsa-trāṇa-sphaṭika-guṭikā-pustaka-karām sakṛn na tvā natvā katham iva stāṃ saṃnidadhate madhu-kṣīra-drākṣā-madhurima-dhurīṇā bhaṇitayaḥ //

kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ bhajante ye santaḥ kati cid aruṇām eva bhavatīm
virañcipreyasyās taruṇataraśṛṅgāralaharīgabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī // Saul_16

kavi-indrāṇāṃ cetaḥ-kamala-vana-bāla-ātapa-ruciṃ bhajante ye santaḥ kati cid aruṇām eva bhavatīm virañci-preyasyās taruṇatara-śṛṅgāra-laharī-gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī //

savitrībhir vācāṃ śaśimaṇiśilābhaṅgarucibhir vaśinyādyābhis tvāṃ saha janani saṃcintayati yaḥ
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgisubhagair vacobhir vāgdevīvadanakamalāmodamadhuraiḥ // Saul_17

savitrībhir vācāṃ śaśi-maṇi-śilā-bhaṅga-rucibhir vaśiny-ādyābhis tvāṃ saha janani saṃcintayati yaḥ sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgi-su-bhagair vacobhir vāg-devī-vadana-kamala-āmoda-madhuraiḥ //

tanucchāyābhis te taruṇataraṇiśrīsaraṇibhir divaṃ sarvām urvīm aruṇimanigmagnāṃ smarati yaḥ
bhavanty asya trasyadvanahariṇaśālīnanayanāḥ sahorvaśyā vaśyāḥ katikati na gīrvāṇagaṇikā // Saul_18

tanu-cchāyābhis te taruṇa-taraṇi-śrī-saraṇibhir divaṃ sarvām urvīm aruṇima-nigmagnāṃ smarati yaḥ bhavanty asya trasyad-vana-hariṇa-śālīna-nayanāḥ saha urvaśyā vaśyāḥ kati-kati na gīrvāṇa-gaṇikā //

mukhaṃ binduṃ kṛtvā kucayugam adhas tasya tadadho harārdhaṃ dhyāyed yo haramahiṣi te manmathakalām
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity atilaghu trilokīm apy āśu bhramayati ravīndustanayugām // Saul_19

mukhaṃ binduṃ kṛtvā kuca-yugam adhas tasya tad-adho ha-rārdhaṃ dhyāyed yo hara-mahiṣi te manmatha-kalām sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity ati-laghu tri-lokīm apy āśu bhramayati ravi-indu-stana-yugām //

kirantīm aṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ hṛdi tvām ādhatte himakaraśilāmūrtim iva yaḥ
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā // Saul_20

kirantīm aṅgebhyaḥ kiraṇa-nikurambā-mṛta-rasaṃ hṛdi tvām ādhatte hima-kara-śilā-mūrtim iva yaḥ sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvara-pluṣṭān dṛṣṭyā sukhayati sudhā-dhāra-sirayā //

taḍillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām
mahāpadmāṭavyāṃ mṛditamalamāyena manasā mahāntaḥ paśyanto dadhati paramāhlādalaharīm // Saul_21

taḍil-lekhā-tanvīṃ tapana-śaśi-vaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām mahā-padmāṭavyāṃ mṛdita-mala-māyena manasā mahāntaḥ paśyanto dadhati parama-āhlāda-laharīm //

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmendrasphuṭamukuṭanīrājitapadām // Saul_22

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sa-karuṇāṃ iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ tada aiva tvaṃ tasmai diśasi nija-sāyujya-padavīṃ mukunda-brahma-indra-sphuṭa-mukuṭa-nīrājita-padām //

tvayā hṛtvā vāmaṃ vapur aparitṛptena manasā śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt
tathā hi tvadrūpaṃ sakalam aruṇābhaṃ trinayanaṃ kucābhyām ānamraṃ kuṭilaśaśicūḍālamukuṭam // Saul_23

tvayā hṛtvā vāmaṃ vapur a-paritṛptena manasā śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt tathā hi tvad-rūpaṃ sa-kalam aruṇa-ābhaṃ tri-nayanaṃ kucābhyām ānamraṃ kuṭila-śaśi-cūḍāla-mukuṭam //

jagat sūte dhātā harir avati rudraḥ kṣapayate tiras kurvann etat svam api vapur īśas tirayati
sadāpūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas tavājñām ālambya kṣanacalitayor bhrūlatikayoḥ // Saul_24

jagat sūte dhātā harir avati rudraḥ kṣapayate tiras kurvann etat svam api vapur īśas tirayati sadā-pūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas tavā ajñām ālambya kṣana-calitayor bhrū-latikayoḥ //

trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive bhavet pūjā pūjā tava caraṇayor yā viracitā
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe sthitā hy ete śaśvan mukulitakarottaṃsamukuṭāḥ // Saul_25

trayāṇāṃ devānāṃ tri-guṇa-janitānāṃ tava śive bhavet pūjā pūjā tava caraṇayor yā viracitā tathā hi tvat-pādodvahana-maṇi-pīṭhasya nikaṭe sthitā hy ete śaśvan mukulita-karottaṃsa-mukuṭāḥ //

virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam
vitandrī māhendrī vitatir api saṃmīlitadṛśā mahāsaṃhāre +asmin viharati sati tvatpatir asau // Saul_26

virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ vināśaṃ kīnāśo bhajati dhana-do yāti nidhanam vi-tandrī māhendrī vitatir api saṃmīlita-dṛśā mahā-saṃhāre +asmin viharati sati tvat-patir asau //

japo jalpaḥ śilpaṃ sakalam api mudrāviracanā gatiḥ prādakṣiṇyakramaṇam aśanādy āhutividhiḥ
praṇāmaḥ saṃveśaḥ sukham akhilam ātmārpaṇadṛśā saparyāparyāyas tava bhavatu yan me vilasitam // Saul_27

japo jalpaḥ śilpaṃ sa-kalam api mudrā-viracanā gatiḥ prādakṣiṇya-kramaṇam aśana-ādy āhuti-vidhiḥ praṇāmaḥ saṃveśaḥ sukham a-khilam ātmārpaṇa-dṛśā saparyā-paryāyas tava bhavatu yan me vilasitam //

dadāne dīnebhyaḥ śriyam aniśam āśānusadṛśīṃ amandaṃ saundaryaprakaramakarandaṃ vikirati
tavāsmin mandārastabakasubhage yātu caraṇe nimajjan majjīvaḥ karaṇacaraṇaiḥ ṣa.ccaraṇatām // Saul_28

dadāne dīnebhyaḥ śriyam aniśam āśā-anu-sa-dṛśīṃ a-mandaṃ saundarya-prakara-makarandaṃ vikirati tava asmin mandāra-stabaka-su-bhage yātu caraṇe nimajjan maj-jīvaḥ karaṇa-caraṇaiḥ ṣa.c-caraṇatām //

sudhām apy āsvādya pratibhayajarāmṛtyuhariṇīṃ vipadyante viśve vidhiśatamakhādyā diviṣadaḥ
karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā na śaṃbhos tanmūlaṃ tava janani tāṭaṅkamahimā // Saul_29

sudhām apy āsvādya pratibhaya-jarā-mṛtyu-hariṇīṃ vipadyante viśve vidhi-śata-makha-ādyā divi-ṣadaḥ karālaṃ yat kṣveḍaṃ kavalitavataḥ kāla-kalanā na śaṃbhos tan-mūlaṃ tava janani tāṭaṅka-mahimā //

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭīre skhalasi jahi jambhārimukuṭam
praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ bhavasyābhyutthāne tava parijanoktir vijayate // Saul_30

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabha-bhidaḥ kaṭhore koṭīre skhalasi jahi jambhāri-mukuṭam praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ bhavasya abhyutthāne tava pari-janoktir vijayate //

catuḥṣaṣṭyā tantraiḥ sakalam abhisaṃdhāya bhuvanaṃ sthitas tattatsiddhiprasavaparatantraiḥ paśupatiḥ
punas tvannirbandhād akhilapuruṣārthaikaghaṭanāsvatantraṃ te tantraṃ kṣititalam avātītarad idam // Saul_31

catuḥ-ṣaṣṭyā tantraiḥ sa-kalam abhisaṃdhāya bhuvanaṃ sthitas tat-tat-siddhi-prasava-para-tantraiḥ paśu-patiḥ punas tvan-nirbandhād a-khila-puruṣārtha-eka-ghaṭanāsva-tantraṃ te tantraṃ kṣiti-talam avātītarad idam //

śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śītakiraṇaḥ smaro haṃsaḥ śakras tad anu ca parāmāraharayaḥ
amī hṛllekhābhis tisṛbhir avasāneṣu ghaṭitā bhajante varṇās te tava janani nāmāvayavatām // Saul_32

śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śīta-kiraṇaḥ smaro haṃsaḥ śakras tad anu ca parā-māra-harayaḥ amī hṛl-lekhābhis tisṛbhir avasāneṣu ghaṭitā bhajante varṇās te tava janani nāmāvayavatām //

smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor nidhāyaike nitye niravadhimahābhogarasikāḥ
japanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ // Saul_33

smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor nidhāyaike nitye nir-avadhi-mahā-bhoga-rasikāḥ japanti tvāṃ cintā-maṇi-guna-nibaddhākṣa-valayāḥ śivāgnau juhvantaḥ surabhi-ghṛta-dhāra-āhuti-śataiḥ //

śarīraṃ tvaṃ śaṃbhoḥ śaśimihiravakṣoruhayugaṃ tavātmānaṃ manye bhagavati bhavātmānam anagham
ataḥ śeṣaḥ śeṣīty ayam ubhayasādhāraṇatayā sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ // Saul_34

śarīraṃ tvaṃ śaṃbhoḥ śaśi-mihira-vakṣo-ruha-yugaṃ tavā atmānaṃ manye bhagavati bhava-ātmānam an-agham ataḥ śeṣaḥ śeṣi īty ayam ubhaya-sādhāraṇatayā sthitaḥ saṃbandho vāṃ sama-rasa-para-ānanda-parayoḥ //

manas tvaṃ vyoma tvaṃ marud asi marutsārathir asi tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param
tvam eva svātmānaṃ pariṇamayituṃ viśvavapuṣā cidānandākāraṃ śivayuvati bhāvena bibhṛṣe // Saul_35

manas tvaṃ vyoma tvaṃ marud asi marut-sārathir asi tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param tvam eva sva-ātmānaṃ pariṇamayituṃ viśva-vapuṣā cid-ānanda-ākāraṃ śiva-yuvati bhāvena bibhṛṣe //

tavājñācakrasthaṃ tapanaśaśikoṭidyutidharam paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā
yam ārādhyan bhaktyā raviśaśiśucīnām aviṣaye nirāloke loko nivasati hi bhālokabhavane // Saul_36

tavā ajñā-cakra-sthaṃ tapana-śaśi-koṭi-dyuti-dharam paraṃ śaṃbhuṃ vande parimilita-pārśvaṃ para-citā yam ārādhyan bhaktyā ravi-śaśi-śucīnām a-viṣaye nir-āloke loko nivasati hi bhā-loka-bhavane //

viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ śivaṃ seve devīm api śivasamānavyasaninīm
yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ vidhūtāntardhvāntā vilasati cakorīva jagatī // Saul_37

viśuddhau te śuddha-sphaṭika-viśadaṃ vyoma-janakaṃ śivaṃ seve devīm api śiva-samāna-vyasaninīm yayoḥ kāntyā yāntyā śaśi-kiraṇa-sārūpya-saraṇiṃ vidhūtāntar-dhvāntā vilasati cakori īva jagatī //

samunmīlatsaṃvitkamalamakarandaikarasikaṃ bhaje haṃsadvaṃdvaṃ kim api mahatāṃ mānasacaram
yadālāpād aṣṭādaśaguṇitavidyāpariṇatir yad ādatte doṣād guṇam akhilam adbhyaḥ paya iva // Saul_38

samunmīlat-saṃvit-kamala-makaranda-eka-rasikaṃ bhaje haṃsa-dvaṃdvaṃ kim api mahatāṃ mānasa-caram yad-ālāpād aṣṭā-daśa-guṇita-vidyā-pariṇatir yad ādatte doṣād guṇam a-khilam adbhyaḥ paya iva //

tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām
yadāloke lokān dahati mahati krodhakalile dayārdrā dṛṣṭis te śiśiram upacāraṃ racayati // Saul_39

tava svādhiṣṭhāne huta-vaham adhiṣṭhāya nirataṃ tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām yad-āloke lokān dahati mahati krodha-kalile dayā-ārdrā dṛṣṭis te śiśiram upacāraṃ racayati //

taḍitvantaṃ śaktyā timiraparipanthisphuraṇayā sphurannānāratnābharaṇapariṇaddhendradhanuṣam
tava śyāmaṃ meghaṃ kam api maṇipūraikaśaraṇaṃ niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam // Saul_40

taḍitvantaṃ śaktyā timira-paripanthi-sphuraṇayā sphuran-nānā-ratna-ābharaṇa-pariṇaddha-indra-dhanuṣam tava śyāmaṃ meghaṃ kam api maṇi-pūra-eka-śaraṇaṃ niṣeve varṣantaṃ hara-mihira-taptaṃ tri-bhuvanam //

tavādhāre mūle saha samayayā lāsyaparayā navātmānaṃ vande navarasamahātāṇḍavanaṭam
ubhābhyām etābhyām ubhayavidhim uddiśya dayayā sanāthābhyāṃ jajñe janakajananīmad jagad idam // Saul_41

tavā adhāre mūle saha samayayā lāsya-parayā nava-ātmānaṃ vande nava-rasa-mahā-tāṇḍava-naṭam ubhābhyām etābhyām ubhaya-vidhim uddiśya dayayā sa-nāthābhyāṃ jajñe janaka-jananīmad jagad idam //

gatair māṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām // Saul_42

gatair māṇikyatvaṃ gagana-maṇibhiḥ sāndra-ghaṭitaṃ kirīṭaṃ te haimaṃ hima-giri-sute kīrtayati yaḥ sa nīḍeyac-chāyā-cchuraṇa-śabalaṃ candra-śakalaṃ dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām //

dhunotu dhvāntaṃ nas tulitadalitendīvaravanaṃ ghanasnigdhaṃ ślakṣṇaṃ cikuranikurambaṃ tava śive
yadīyaṃ saurabhyaṃ sahajam upalabdhuṃ sumanaso vasanty asmin manye balamathanavāṭīviṭapinām // Saul_43

dhunotu dhvāntaṃ nas tulita-dalita-indīvara-vanaṃ ghana-snigdhaṃ ślakṣṇaṃ cikura-nikurambaṃ tava śive yadīyaṃ saurabhyaṃ saha-jam upalabdhuṃ su-manaso vasanty asmin manye bala-mathana-vāṭī-viṭapinām //

vahantī sundūraṃ prabalakabarībhāratimiratviṣāṃ bṛndair bandīkṛtam iva navīnārkakiraṇam
tanotu kṣemaṃ nas tava vadanasaundaryalaharīparīvāhasrotaḥsaraṇir iva sīmantasaraṇiḥ // Saul_44

vahantī sundūraṃ pra-bala-kabarī-bhāra-timira-tviṣāṃ bṛndair bandī-kṛtam iva navīnārka-kiraṇam tanotu kṣemaṃ nas tava vadana-saundarya-laharī-parīvāha-srotaḥ-saraṇir iva sīmanta-saraṇiḥ //

arālaiḥ svābhāvyād alikalabhasaśrībhir alakaiḥ parītaṃ te vaktraṃ parihasati paṅkeruharucim
darasmere yasmin daśanarucikiñjalkarucire sugandhau mādyanti smaramathanacakṣurmadhulihaḥ // Saul_45

arālaiḥ svābhāvyād ali-kalabha-sa-śrībhir alakaiḥ parītaṃ te vaktraṃ parihasati paṅke-ruha-rucim dara-smere yasmin daśana-ruci-kiñjalka-rucire su-gandhau mādyanti smara-mathana-cakṣur-madhu-lihaḥ //

lalāṭaṃ lāvaṇyadyutivimalam ābhāti tava yad dvitīyaṃ tan manye mukuṭaśaśikhaṇḍasya śakalam
viparyāsanyāsād ubhayam api saṃbhūya ca mithaḥ sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ // Saul_46

lalāṭaṃ lāvaṇya-dyuti-vi-malam ābhāti tava yad dvitīyaṃ tan manye mukuṭa-śaśi-khaṇḍasya śakalam viparyāsa-nyāsād ubhayam api saṃbhūya ca mithaḥ sudhā-lepa-syūtiḥ pariṇamati rākā-hima-karaḥ //

bhruvau bhugne kiṃcid bhuvanabhayabhaṅgavyasanini tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇe
dhanur manye savyetarakaragṛhītaṃ ratipateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume // Saul_47

bhruvau bhugne kiṃ-cid bhuvana-bhaya-bhaṅga-vyasanini tvadīye netrābhyāṃ madhu-kara-rucibhyāṃ dhṛta-guṇe dhanur manye savya-itara-kara-gṛhītaṃ rati-pateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume //

ahaḥ sūte savyaṃ tava nayanam arkātmakatayā triyāmāṃ vāmaṃ te sṛjati rajanīnāyakamayam
tṛtīyā te dṛṣtir daradalitahemāmbujaruciḥ samādhatte saṃdhyāṃ divasaniśayor antaracarīm // Saul_48

ahaḥ sūte savyaṃ tava nayanam arka-ātmakatayā tri-yāmāṃ vāmaṃ te sṛjati rajanī-nāyakamayam tṛtīyā te dṛṣtir dara-dalita-hemāmbu-ja-ruciḥ samādhatte saṃdhyāṃ divasa-niśayor antara-carīm //

viśālā kalyāṇī sphuṭarucir ayodhyā kuvalayaiḥ kṛpādhārādhārā kim api madhurā bhogavatikā
avantī dṛṣṭis te bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayogyā vijayate // Saul_49

viśālā kalyāṇī sphuṭa-rucir a-yodhyā kuvalayaiḥ kṛpā-dhārā-dhārā kim api madhurā bhogavatikā avantī dṛṣṭis te bahu-nagara-vistāra-vijayā dhruvaṃ tat-tan-nāma-vyavaharaṇa-yogyā vijayate //

kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ kaṭākṣavyākṣepabhramarakalabhau karṇayugalam
amuñcantau dṛṣṭvā tava nvarasāsvādataralāv asūyāsaṃsargād alikanayanaṃ kiṃcid aruṇam // Saul_50

kavīnāṃ saṃdarbha-stabaka-makaranda-eka-rasikaṃ kaṭākṣa-vyākṣepa-bhramara-kalabhau karṇa-yugalam a-muñcantau dṛṣṭvā tava nva-rasa-āsvāda-taralāv asūyā-saṃsargād alika-nayanaṃ kiṃ-cid aruṇam //

śive śṛṅgārārdrā taditaramukhe kutsanaparā saroṣā gaṅgāyāṃ giriśacarite vismayavatī
harāhibhyo bhītā sarasiruhasaubhāgyajayinī sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā // Saul_51

śive śṛṅgāra-ārdrā tad-itara-mukhe kutsana-parā sa-roṣā gaṅgāyāṃ giri-śa-carite vismayavatī harāhibhyo bhītā sarasi-ruha-saubhāgya-jayinī sakhīṣu smerā te mayi janani dṛṣṭiḥ sa-karuṇā //

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuś cittapraśamarasavidrāvaṇaphale
ime netre gotrādharapatikulottaṃsakalike tavā-karṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ // Saul_52

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuś citta-praśama-rasa-vidrāvaṇa-phale ime netre gotrā-dhara-pati-kulottaṃsa-kalike tavā a-karṇa-ākṛṣṭa-smara-śara-vilāsaṃ kalayataḥ //

vibhaktatraivarṇyaṃ vyatikaritanīlāñjanatayā vibhāti tvannetratritayam idam īśānadayite
punaḥ sraṣṭuṃ devān druhiṇaharirudrān uparatān rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva // Saul_53

vibhakta-traivarṇyaṃ vyatikarita-nīlāñjanatayā vibhāti tvan-netra-tritayam idam īśāna-dayite punaḥ sraṣṭuṃ devān druhiṇa-hari-rudrān uparatān rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva //

pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye dayāmitrair netrair aruṇadhavalaśyāmarucibhiḥ
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvam amuṃ trayāṇāṃ tīrthānām upanayasi saṃbhedam anaghe // Saul_54

pavitrī-kartuṃ naḥ paśu-pati-parādhīna-hṛdaye dayā-mitrair netrair aruṇa-dhavala-śyāma-rucibhiḥ nadaḥ śoṇo gaṅgā tapana-tanaya īti dhruvam amuṃ trayāṇāṃ tīrthānām upanayasi saṃbhedam an-aghe //

tavā-parṇe karṇejapanayanapaiśunyacakitā nilīyante toye niyatam animeṣāḥ śapharikāḥ
iyaṃ ca śrīr baddhacchadapuṭakapāṭaṃ kuvalayam jahāti pratyūṣe niśi ca vighaṭayya praviśati // Saul_55

tava a-parṇe karṇe-japa-nayana-paiśunya-cakitā nilīyante toye niyatam a-nimeṣāḥ śapharikāḥ iyaṃ ca śrīr baddha-cchada-puṭa-kapāṭaṃ kuvalayam jahāti pratyūṣe niśi ca vighaṭayya praviśati //

nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī tavety āhuḥ santo dharaṇidhararājanyatanaye
tvadunmeṣāj jātaṃ jagad idam aśeṣaṃ pralayataḥ paritrātuṃ śaṅke parihṛtanimeṣās tava dṛśaḥ // Saul_56

nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī tava ity āhuḥ santo dharaṇi-dhara-rājanya-tanaye tvad-unmeṣāj jātaṃ jagad idam a-śeṣaṃ pralayataḥ paritrātuṃ śaṅke parihṛta-nimeṣās tava dṛśaḥ //

dṛśā drāghīyasyā daradalitanīlotpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive
anenāyaṃ dhanyo bhavati na ca te hānir iyatā vane vā harmye vā samakaranipāto himakaraḥ // Saul_57

dṛśā drāghīyasyā dara-dalita-nīlotpala-rucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive anena ayaṃ dhanyo bhavati na ca te hānir iyatā vane vā harmye vā sama-kara-nipāto hima-karaḥ //

arālaṃ te pālīyugalam agarājanyatanaye na keṣām ādhatte kusumaśarakodaṇḍakutukam
tiraścīno yatra śravaṇapatham ullaṅghya vilasan apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām // Saul_58

arālaṃ te pālī-yugalam a-ga-rājanya-tanaye na keṣām ādhatte kusuma-śara-ko-daṇḍa-kutukam tiraś-cīno yatra śravaṇa-patham ullaṅghya vilasan apāṅga-vyāsaṅgo diśati śara-saṃdhāna-dhiṣaṇām //

sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ catuścakraṃ manye tava mukham idaṃ manmatharatham
yam āruhya druhyaty avaniratham arkenducaraṇaṃ mahāvīro māraḥ pramathapataye svaṃ jitavate // Saul_59

sphurad-gaṇḍa-ābhoga-pratiphalita-tāṭaṅka-yugalaṃ catuś-cakraṃ manye tava mukham idaṃ manmatha-ratham yam āruhya druhyaty avani-ratham arka-indu-caraṇaṃ mahā-vīro māraḥ pramatha-pataye svaṃ jitavate //

sarasvatyāḥ sūktīr amṛtalaharīkauśalaharīḥ pibantyāḥ śarvāṇi śravaṇaculukābhyām aviratam
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo jhaṇatkārais tāraiḥ prativacanam ācaṣṭae iva te // Saul_60

sarasvatyāḥ su-uktīr a-mṛta-laharī-kauśala-harīḥ pibantyāḥ śarvāṇi śravaṇa-culukābhyām a-viratam camat-kāra-ślāghā-calita-śirasaḥ kuṇḍala-gaṇo jhaṇat-kārais tāraiḥ prativacanam ācaṣṭae iva te //

asau nāsāvaṃśas tuhinagirivaṃśadhvajapaṭi tvadīyo nedīyaḥ phalatu phalam asmākam ucitam
vahann antar muktāḥ śiśirataraniśvāsaghaṭitāḥ samṛddhyā yas tāsāṃ bahir api ca muktāmaṇidharaḥ // Saul_61

asau nāsā-vaṃśas tuhina-giri-vaṃśa-dhvaja-paṭi tvadīyo nedīyaḥ phalatu phalam asmākam ucitam vahann antar muktāḥ śiśiratara-niśvāsa-ghaṭitāḥ samṛddhyā yas tāsāṃ bahir api ca muktā-maṇi-dharaḥ //

prakṛtyā raktāyās tava sudati dantacchadaruceḥ pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā
na bimbaṃ tadbimbapratiphalanalābhād aruṇitaṃ tulām adhyāroḍhuṃ katham iva vilajjeta kalayā // Saul_62

prakṛtyā raktāyās tava su-dati danta-cchada-ruceḥ pravakṣye sādṛśyaṃ janayatu phalaṃ vi-druma-latā na bimbaṃ tad-bimba-pratiphalana-lābhād aruṇitaṃ tulām adhyāroḍhuṃ katham iva vilajjeta kalayā //

smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ cakorāṇām āsīd atirasatayā cañcujaḍimā
atas te śītāṃśor amṛtalaharīm amlarucayaḥ pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñcikadhiyā // Saul_63

smita-jyotsnā-jālaṃ tava vadana-candrasya pibatāṃ cakorāṇām āsīd ati-rasatayā cañcu-jaḍimā atas te śītāṃśor a-mṛta-laharīm amla-rucayaḥ pibanti sva-cchandaṃ niśi-niśi bhṛśaṃ kāñcika-dhiyā //

aviśrāntaṃ patyur guṇagaṇakathāmreḍanajapā japāpuṣpacchāyā tava janani jihvā jayati sā
yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā // Saul_64

a-viśrāntaṃ patyur guṇa-gaṇa-kathā-āmreḍana-japā japā-puṣpa-cchāyā tava janani jihvā jayati sā yad-agra-āsīnāyāḥ sphaṭika-dṛṣad-accha-cchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikya-vapuṣā //

raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhir nivṛttaiś caṇḍāṃśutripuraharanirmālyavimukhaiḥ
viśākhendropendraiḥ śaśiviśadakarpūraśakalā vilīyante mātas tava vadanatāmbūlakabalāḥ // Saul_65

raṇe jitvā daityān apahṛta-śiras-traiḥ kavacibhir nivṛttaiś caṇḍāṃśu-tri-pura-hara-nirmālya-vi-mukhaiḥ viśākha-indropa-indraiḥ śaśi-viśada-karpūra-śakalā vilīyante mātas tava vadana-tāmbūla-kabalāḥ //

vipañcyā gāyantī vividham avadānaṃ paśupates tvayārabdhe vaktuṃ calitaśirasā sādhuvacane
tvadīyair mādhuryair apalapitatantrīkalaravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam // Saul_66

vipañcyā gāyantī vividham avadānaṃ paśu-pates tvayā ārabdhe vaktuṃ calita-śirasā sādhu-vacane tvadīyair mādhuryair apalapita-tantrī-kala-ravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam //

karāgreṇa spaṣṭaṃ tuhinagiriṇā vatsalatayā girīśenodastaṃ muhur adharapānākulatayā
karagrāhyaṃ śaṃbhor mukhamukuravṛntaṃ girisute kathaṃkāraṃ brūmas tava cibukam aupamyarahitam // Saul_67

karāgreṇa spaṣṭaṃ tuhina-giriṇā vatsalatayā giri-īśena udastaṃ muhur adhara-pāna-ākulatayā kara-grāhyaṃ śaṃbhor mukha-mukura-vṛntaṃ giri-sute kathaṃ-kāraṃ brūmas tava cibukam aupamya-rahitam //

bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhatte mukhakamalanālaśriyam iyam
svataḥ śvetā kālāgarubahalajambālamalinā mṛṇālīlālityam vahati yadadho hāralatikā // Saul_68

bhuja-āśleṣān nityaṃ pura-damayituḥ kaṇṭakavatī tava grīvā dhatte mukha-kamala-nāla-śriyam iyam svataḥ śvetā kāla āgaru-bahala-jambāla-malinā mṛṇālī-lālityam vahati yad-adho hāra-latikā //

gale rekhās tisro gatigamakagītaikanipuṇe vivāhavyānaddhatriguṇaguṇasaṃkhyāpratibhuvaḥ
virājante nānāvidhamadhurarāgākarabhuvāṃ trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te // Saul_69

gale rekhās tisro gati-gamaka-gīta-eka-nipuṇe vivāha-vyānaddha-tri-guṇa-guṇa-saṃkhyā-pratibhuvaḥ virājante nānā-vidha-madhura-rāga-ākara-bhuvāṃ trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te //

mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ
nakhebhyaḥ saṃtrasyan prathamamathanād andhakaripoś caturṇāṃ śīrṣāṇāṃ samam abhayahastārpaṇadhiyā // Saul_70

mṛṇālī-mṛdvīnāṃ tava bhuja-latānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasi-ja-bhavaḥ stauti vadanaiḥ nakhebhyaḥ saṃtrasyan prathama-mathanād andhaka-ripoś caturṇāṃ śīrṣāṇāṃ samam a-bhaya-hastārpaṇa-dhiyā //

nakhānām uddyotair navanalinarāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume
kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakṣmīcaraṇatalalākṣāruṇadalam // Saul_71

nakhānām uddyotair nava-nalina-rāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍal-lakṣmī-caraṇa-tala-lākṣā-aruṇa-dalam //

samaṃ devi skandadvipavadanapītaṃ stanayugaṃ tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham
yad ālokyāśaṅkākulitahṛdayo hāsajanakaḥ svakumbhau herambaḥ parimṛśati hastena jhaṭiti // Saul_72

samaṃ devi skanda-dvi-pa-vadana-pītaṃ stana-yugaṃ tava idaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham yad ālokyā aśaṅka-ākulita-hṛdayo hāsa-janakaḥ sva-kumbhau herambaḥ parimṛśati hastena jhaṭiti //

amū te vakṣojāv amṛtarasamāṇikyakutupau na saṃdehaspando nagapatipatāke manasi naḥ
pibantau tau yasmād aviditavadhūsaṃgamarasau kumārāv adyāpi dviradavadanakrauñcadalanau // Saul_73

amū te vakṣo-jāv a-mṛta-rasa-māṇikya-kutupau na saṃdeha-spando naga-pati-patāke manasi naḥ pibantau tau yasmād a-vidita-vadhū-saṃgama-rasau kumārāv adya api dvir-ada-vadana-krauñca-dalanau //

vahaty amba stamberamadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhir amalāṃ hāralatikām
kucābhogo bimbādhararucibhir antaḥ śabalitāṃ pratāpavyāmiśrāṃ puravijayinaḥ kīrtim iva te // Saul_74

vahaty amba stambe-rama-danu-ja-kumbha-prakṛtibhiḥ samārabdhāṃ muktā-maṇibhir a-malāṃ hāra-latikām kuca-ābhogo bimbādhara-rucibhir antaḥ śabalitāṃ pratāpa-vyāmiśrāṃ pura-vijayinaḥ kīrtim iva te //

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ payaḥpārāvāraḥ parivahati sārasvata iva
dayāvatyā dattaṃ draviḍaśiśur āsvādya tava yat kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā // Saul_75

tava stanyaṃ manye dharaṇi-dhara-kanye hṛdayataḥ payaḥ-pārāvāraḥ parivahati sārasvata iva dayāvatyā dattaṃ draviḍa-śiśur āsvādya tava yat kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā //

harakrodhajvālāvalibhir avalīḍhena vapuṣā gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ
samuttasthau tasmād acalatanaye dhūmalatikā janas tāṃ jānīte janani tava romāvalir iti // Saul_76

hara-krodha-jvālāvalibhir avalīḍhena vapuṣā gabhīre te nābhī-sarasi kṛta-saṅgo manasi-jaḥ samuttasthau tasmād a-cala-tanaye dhūma-latikā janas tāṃ jānīte janani tava romāvalir iti //

yad etat kālindītanutarataraṅgākṛti śive kṛśe madhye kiṃ cij janani tava tad bhāti sudhiyām
vimardād anyoanyaṃ kucakalaśayor antaragataṃ tanūbhūtaṃ vyoma praviśad iva nābhīkuhariṇīm // Saul_77

yad etat kālindī-tanutara-taraṅga-ākṛti śive kṛśe madhye kiṃ cij janani tava tad bhāti su-dhiyām vimardād anyo-anyaṃ kuca-kalaśayor antara-gataṃ tanū-bhūtaṃ vyoma praviśad iva nābhī-kuhariṇīm //

sthiro gaṅgāvartaḥ stanamukularomāvalilatākalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ
rater līlāgāraṃ kim api tava nābhīti girije biladvāraṃ siddher giriśanayanānāṃ vijayate // Saul_78

sthiro gaṅgā-āvartaḥ stana-mukula-roma-āvali-latākalā-āvālaṃ kuṇḍaṃ kusuma-śara-tejo-huta-bhujaḥ rater līlā-agāraṃ kim api tava nābhi īti giri-je bila-dvāraṃ siddher giri-śa-nayanānāṃ vijayate //

nisargakṣīṇasya stanataṭabhareṇa klamajuṣo namanmūrter nābhau baliṣu śanakais truṭyatae iva
ciraṃ te madhyasya truṭitataṭinītīrataruṇā samāvasthāsthemno bhavatu kuśalaṃ śailatanaye // Saul_79

nisarga-kṣīṇasya stana-taṭa-bhareṇa klama-juṣo naman-mūrter nābhau baliṣu śanakais truṭyatae iva ciraṃ te madhyasya truṭita-taṭinī-tīra-taruṇā samāvasthā-sthemno bhavatu kuśalaṃ śaila-tanaye //

kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dormūle kanakakalaśābhau kalayatā
tava trātuṃ bhaṅgād alam iti vilagnaṃ tanubhuvā tridhā naddhaṃ devi trivali lavalīvallibhir iva // Saul_80

kucau sadyaḥ svidyat-taṭa-ghaṭita-kūrpāsa-bhidurau kaṣantau dor-mūle kanaka-kalaśa-ābhau kalayatā tava trātuṃ bhaṅgād alam iti vilagnaṃ tanu-bhuvā tridhā naddhaṃ devi tri-vali lavalī-vallibhir iva //

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijān nitambād ācchidya tvayi haraṇarūpeṇa nidadhe
atas te vistīrṇo gurur ayam aśeṣāṃ vasumatīṃ nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca // Saul_81

gurutvaṃ vistāraṃ kṣiti-dhara-patiḥ pārvati nijān nitambād ācchidya tvayi haraṇa-rūpeṇa nidadhe atas te vistīrṇo gurur ayam a-śeṣāṃ vasumatīṃ nitamba-prāg-bhāraḥ sthagayati laghutvaṃ nayati ca //

karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute vijigye jānubhyāṃ vibudhakarikumbhadvayam api // Saul_82

kari-indrāṇāṃ śuṇḍāḥ kanaka-kadalī-kāṇḍa-paṭalīm ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī su-vṛttābhyāṃ patyuḥ praṇati-kaṭhinābhyāṃ giri-sute vijigye jānubhyāṃ vibudha-kari-kumbha-dvayam api //

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute niṣaṅgau jaṅghe te viṣamaviśikho bāḍham akṛta
yadagre dṛśyante daśaśaraphalāḥ pādayugalīnakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ // Saul_83

parājetuṃ rudraṃ- dvi-guṇa-śara-garbhau giri-sute niṣaṅgau jaṅghe te vi-ṣama-viśikho bāḍham akṛta yad-agre dṛśyante daśa-śara-phalāḥ pāda-yugalī-nakhāgra-cchadmānaḥ sura-mukuṭa-śāṇa-eka-niśitāḥ //

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mamāpy etau mātaḥ śirasi dayayā dhehi caraṇau
yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayor lākṣālakṣmīr aruṇaharicūḍāmaṇiruciḥ // Saul_84

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mama apy etau mātaḥ śirasi dayayā dhehi caraṇau yayoḥ pādyaṃ pāthaḥ paśu-pati-jaṭā-jūṭa-taṭinī yayor lākṣā-lakṣmīr aruṇa-hari-cūḍā-maṇi-ruciḥ //

namovākaṃ brūmo nayanaramaṇīyāya padayos tavāsmai dvandvāya sphuṭarucirasālaktakavate
asūyaty atyantaṃ yad abhihananāya spṛhayate paśūnām īśānaḥ pramadavanakaṅkelitarave // Saul_85

namo-vākaṃ brūmo nayana-ramaṇīyāya padayos tava asmai dvandvāya sphuṭa-ruci-rasa-ālaktakavate asūyaty aty-antaṃ yad abhihananāya spṛhayate paśūnām īśānaḥ pramada-vana-kaṅkeli-tarave //

mṛṣā kṛtvā gotraskhalanam atha vailakṣyanamitaṃ lalāṭe bhartāraṃ caraṇakamale tāḍayati te
cirād antaḥśalyaṃ dahanakṛtam unmūlitavatā tulākoṭikvāṇaiḥ kilikilitam īśānaripuṇā // Saul_86

mṛṣā kṛtvā gotra-skhalanam atha vailakṣya-namitaṃ lalāṭe bhartāraṃ caraṇa-kamale tāḍayati te cirād antaḥ-śalyaṃ- dahana-kṛtam unmūlitavatā tulā-koṭi-kvāṇaiḥ kilikilitam īśāna-ripuṇā //

himānīhantavyaṃ himagiritaṭākrānticaturau niśāyāṃ nidrāṇāṃ niśi ca parabhāge ca viśadau
paraṃ lakṣmīpātraṃ śriyam atisṛjantau samayināṃ sarojaṃ tvatpādau janani jayataś citram iha kim // Saul_87

himānī-hantavyaṃ hima-giri-taṭa-ākrānti-caturau niśāyāṃ nidrāṇāṃ niśi ca para-bhāge ca viśadau paraṃ lakṣmī-pātraṃ śriyam atisṛjantau samayināṃ saro-jaṃ tvat-pādau janani jayataś citram iha kim //

padaṃ te kāntīnāṃ prapadam apadaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām
kathaṃ vā bāhubhyām upayamanakāle purabhidā yad ādāya nyastaṃ dṛṣadi dayamānena manasā // Saul_88

padaṃ te kāntīnāṃ pra-padam a-padaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām kathaṃ vā bāhubhyām upayamana-kāle pura-bhidā yad ādāya nyastaṃ dṛṣadi dayamānena manasā //

nakhair nākastrīṇāṃ karakamalasaṃkocaśaśibhis tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau
phalāni svasthebhyaḥ kisalayakarāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyam aniśam ahnāya dadatau // Saul_89

nakhair nāka-strīṇāṃ kara-kamala-saṃkoca-śaśibhis tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau phalāni sva-sthebhyaḥ kisalaya-karāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyam a-niśam ahnāya dadatau //

kadā kāle mātaḥ kathaya kalitālaktakarasaṃ pibeyaṃ vidyārthī tava caraṇanirṇejanajalam
prakṛtyā mūkānām api ca kavitākāraṇatayā yad ādhatte vāṇīmukhakamalatāmbūlarasatām // Saul_90

kadā kāle mātaḥ kathaya kalitālaktaka-rasaṃ pibeyaṃ vidyā-arthī tava caraṇa-nirṇejana-jalam prakṛtyā mūkānām api ca kavitā-kāraṇatayā yad ādhatte vāṇī-mukha-kamala-tāmbūla-rasatām //

padanyāsakrīḍāparicayam ivārabdhumanasaś carantas te khelaṃ bhavanakalahaṃsā na jahati
suvikṣepe śikṣāṃ subhagamaṇimañjīraraṇitacchalād ācakṣāṇaṃ caraṇakamalaṃ cārucarite // Saul_91

pada-nyāsa-krīḍā-paricayam ivā arabdhu-manasaś carantas te khelaṃ bhavana-kala-haṃsā na jahati su-vikṣepe śikṣāṃ su-bhaga-maṇi-mañjīra-raṇita-cchalād ācakṣāṇaṃ caraṇa-kamalaṃ cāru-carite //

arālā keśeṣu prakṛtisaralā mandahasite śirīṣābhā citte dṛṣad iva kaṭhorā kucataṭe
bhṛśaṃ tanvī madhye pṛthur urasijārohaviṣaye jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā // Saul_92

arālā keśeṣu prakṛti-saralā manda-hasite śirīṣa-ābhā citte dṛṣad iva kaṭhorā kuca-taṭe bhṛśaṃ tanvī madhye pṛthur urasi-ja-āroha-viṣaye jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā //

purārāter antaḥpuram asi tatas tvaccaraṇayoḥ saparyāmaryādā taralakaraṇānām asulabhā
tathā hy ete nītāḥ śatamakhamukhāḥ siddhim atulāṃ tava dvāropāntasthitibhir aṇimādyābhir amarāḥ // Saul_93

purārāter antaḥ-puram asi tatas tvac-caraṇayoḥ saparyā-maryādā tarala-karaṇānām a-su-labhā tathā hy ete nītāḥ śata-makha-mukhāḥ siddhim a-tulāṃ tava dvāropānta-sthitibhir aṇimā-ādyābhir a-marāḥ //

gatās te mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ
tvadīyānāṃ bhāsāṃ pratiphalanalābhāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam // Saul_94

gatās te mañcatvaṃ druhiṇa-hari-rudra-īśvara-bhṛtaḥ śivaḥ svaccha-cchāyā-ghaṭita-kapaṭa-pracchada-paṭaḥ tvadīyānāṃ bhāsāṃ pratiphalana-lābhāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam //

kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ kalābhiḥ karpūrair marakatakaraṇḍaṃ nibiḍitam
atas tvadbhogena pratidinam idaṃ riktakuharaṃ vidhir bhūyobhūyo nibiḍayati nūnaṃ tava kṛte // Saul_95

kalaṅkaḥ kastūrī rajani-kara-bimbaṃ jalamayaṃ kalābhiḥ karpūrair marakata-karaṇḍaṃ nibiḍitam atas tvad-bhogena prati-dinam idaṃ rikta-kuharaṃ vidhir bhūyo-bhūyo nibiḍayati nūnaṃ tava kṛte //

svadehodbhūtābhir ghṛṇibhir aṇimādyābhir abhito niṣevye nitye tvām aham iti sadā bhāvayati yaḥ
kim āścaryaṃ tasya trinayansamṛddhiṃ tṛṇayato mahāsaṃvartāgnir viracayati nīrājanavidhim // Saul_96

sva-dehodbhūtābhir ghṛṇibhir aṇimā-ādyābhir abhito niṣevye nitye tvām aham iti sadā bhāvayati yaḥ kim āścaryaṃ tasya tri-nayan-samṛddhiṃ tṛṇayato mahā-saṃvartāgnir viracayati nīrājana-vidhim //

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ
mahādevaṃ hitvā tava sati satīnām acarame kucābhyām āsaṅgaḥ kuravakataror apy asulabhaḥ // Saul_97

kalatraṃ vaidhātraṃ kati-kati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ mahā-devaṃ hitvā tava sati satīnām a-carame kucābhyām āsaṅgaḥ kuravaka-taror apy a-su-labhaḥ //

girām āhur devīṃ druhiṇagṛhiṇīm āgamavido hareḥ patnīṃ padmāṃ harasahacārīm adritanayām
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā mahāmāye viśvaṃ bhramayasi parabrahmamahiṣi // Saul_98

girām āhur devīṃ druhiṇa-gṛhiṇīm āgama-vido hareḥ patnīṃ padmāṃ hara-saha-cārīm adri-tanayām turīyā ka āpi tvaṃ dur-adhigama-niḥ-sīma-mahimā mahā-māye viśvaṃ bhramayasi para-brahma-mahiṣi //

sarasvatyā lakṣmyā vidhiharisapatno viharate rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā
ciraṃ jīvann eṣa kṣapitapaśupāśavyatikaraḥ parabrahmābhikhyaṃ rasayati rasaṃ tvadbhajanavān // Saul_99

sarasvatyā lakṣmyā vidhi-hari-sa-patno viharate rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ciraṃ jīvann eṣa kṣapita-paśu-pāśa-vyatikaraḥ para-brahmābhikhyaṃ rasayati rasaṃ tvad-bhajanavān //

pradīpajvālābhir divasakaranīrājanavidhiḥ sudhāsūteś candropalajalalavair arghyaghaṭanā
svakīyair ambhobhiḥ salilanidhisauhityakaraṇaṃ tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam // Saul_100

pradīpa-jvālābhir divasa-kara-nīrājana-vidhiḥ sudhā-sūteś candropala-jala-lavair arghya-ghaṭanā svakīyair ambhobhiḥ salila-nidhi-sauhitya-karaṇaṃ tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam //

samānītaḥ padbhyāṃ maṇimukuratām ambaramaṇir bhayād antarbaddhastimitakiraṇaśreṇimasṛṇaḥ
dadhāti tvadvaktraṃ pratiphalitam aśrāntivikacaṃ nirātaṅkaṃ candrān nijahṛdayapaṅkeruham iva // Saul_101

samānītaḥ padbhyāṃ maṇi-mukuratām ambara-maṇir bhayād antar-baddha-stimita-kiraṇa-śreṇi-masṛṇaḥ dadhāti tvad-vaktraṃ pratiphalitam a-śrānti-vikacaṃ nir-ātaṅkaṃ candrān nija-hṛdaya-paṅke-ruham iva //

samudbhūtasthūlastanabharam uraś cāru hasitaṃ kaṭākṣe kandarpaḥ kusumitakadambadyutivapuḥ
harasya tvadbhrāntiṃ manasi janayām āsa madano bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume // Saul_102

samudbhūta-sthūla-stana-bharam uraś cāru hasitaṃ kaṭākṣe kandarpaḥ kusumita-kadamba-dyuti-vapuḥ harasya tvad-bhrāntiṃ manasi janayām āsa madano bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume //

nidhe nityasmere niravadhiguṇe nītinipuṇe nirāghātajñāne niyamaparacittaikanilaye
niyatyā nirmukte nikhilanigamāntastutipade nirātaṅke nitye nigamaya mamāpi stutim imām // Saul_103

nidhe nitya-smere nir-avadhi-guṇe nīti-nipuṇe nirāghāta-jñāne niyama-paracitta-eka-nilaye niyatyā nirmukte nikhila-nigamānta-stuti-pade nir-ātaṅke nitye nigamaya mama api stutim imām //