Samkara (attrib.):
Saundaryalahari
Based on the ed. by W. Norman Brown, Cambridge MA 1958
(Harvard Oriental Series, 43)

Input by Peter Schreiner
Version of 14.07.1992


ANALYTIC TEXT (BHELA conventions)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ $ na ced evaṃ devo na khalu kuśalaḥ spanditum api &
atas tvām ārādhyāṃ hariharavirañcyādibhir api % praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati // Saul_1 //

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ $ virañciḥ saṃcinvan viracayati lokān avikalam &
vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ % haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim // Saul_2 //

avidyānām antastimiramihiradvīpanagarī $ jaḍānāṃ caitanyastabakamakarandasrutijharī &
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau % nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī // Saul_3 //

tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas $ tvam ekā naivāsi prakaṭitavarābhītyabhinayā &
bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ % śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau // Saul_4 //

haris tvām ārādhya praṇatajanasaubhāgyajananīṃ $ purā nārī bhūtvā puraripum api kṣobham anayat &
smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā % munīnām apy antaḥ prabhavati hi mohāya mahatām // Saul_5 //

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā $ vasantaḥ sāmanto malayamarudāyodhanarathaḥ &
tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ % apāṅgāt te labdhvā jagad idam anaṅgo vijayate // Saul_6 //

kvaṇatkāñcīdāmā karikalabhakumbhastanabharā $ parikṣīṇā madhye pariṇataśaraccandravadanā &
dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ % purastād āstāṃ naḥ puramathitur āhopuruṣikā // Saul_7 //

sudhāsindhor madhye suraviṭapivāṭīparivṛte $ maṇidvīpe nīpopavanavati cintāmaṇigṛhe &
śivākāre mañce paramaśivaparyaṅkanilayāṃ % bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm // Saul_8 //

mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ $ sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari &
mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ % sahasrāre padme saha rahasi patyā viharasi // Saul_9 //

sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ $ prapañcaṃ siñcantī punar api rasaāmnāyamahasā &
avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ % svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi // Saul_10 //

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api $ prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ &
trayaś catvāriṃśad vasudalakalāśratrivalaya- % trirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ // Saul_11 //

tvadīyaṃ saundaryaṃ tuhina-giri-kanye tulayituṃ $ kavī1ndrāḥ kalpante katham api viriñci-prabhṛtayaḥ &
yad ālokyautsukyād amaralalanā yānti manasā % tapobhir duṣ-prāpām api giriśasāyujyapadavīm // Saul_12 //

naraṃ varṣīyāṃsaṃ nayana-vi-rasaṃ narmasu jaḍaṃ $ tavāpāṅgā3loke patitam anudhāvanti śataśaḥ &
galad-veṇī-bandhāḥ kuca-kalaśa-visrasta-sicayā % haṭhāt truṭyat-kāñcyo vigalita-dukūlā yuvatayaḥ // Saul_13 //

kṣitau ṣat-pañcāśad dvi-sam-adhika-pañcāśad udake $ hutā3śe dvā-ṣaṣṭiś catur-adhika-pañcāśad anile &
divi dviḥ-ṣat-triṃśan manasi ca catuḥ-ṣaṣṭir iti ye % mayūkhās teṣām apy upari tava pādāmbu-ja-yugam // Saul_14 //

śaraj-jyotsnā-śubhrāṃ śaśi-yuta-jaṭā-jūṭa-mukuṭāṃ $ vara-trāsa-trāṇa-sphaṭika-guṭikā-pustaka-karām &
sakṛn na tvā natvā katham iva stāṃ saṃnidadhate % madhu-kṣīra-drākṣā-madhurima-dhurīṇā bhaṇitayaḥ // Saul_15 //

kavī1ndrāṇāṃ cetaḥ-kamala-vana-bālā3tapa-ruciṃ $ bhajante ye santaḥ kati cid aruṇām eva bhavatīm &
virañci-preyasyās taruṇatara-śṛṅgāra-laharī- % -gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī // Saul_16 //

savitrībhir vācāṃ śaśi-maṇi-śilā-bhaṅga-rucibhir $ vaśiny-ādyābhis tvāṃ saha janani saṃcintayati yaḥ &
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgi-su-bhagair % vacobhir vāg-devī-vadana-kamalā3moda-madhuraiḥ // Saul_17 //

tanu-cchāyābhis te taruṇa-taraṇi-śrī-saraṇibhir $ divaṃ sarvām urvīm aruṇima-nigmagnāṃ smarati yaḥ &
bhavanty asya trasyad-vana-hariṇa-śālīna-nayanāḥ % saho7rvaśyā vaśyāḥ kati-kati na gīrvāṇa-gaṇikā // Saul_18 //

mukhaṃ binduṃ kṛtvā kuca-yugam adhas tasya tad-adho $ ha-rārdhaṃ dhyāyed yo hara-mahiṣi te manmatha-kalām &
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity ati-laghu % tri-lokīm apy āśu bhramayati ravī1ndu-stana-yugām // Saul_19 //

kirantīm aṅgebhyaḥ kiraṇa-nikurambā-mṛta-rasaṃ $ hṛdi tvām ādhatte hima-kara-śilā-mūrtim iva yaḥ &
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva % jvara-pluṣṭān dṛṣṭyā sukhayati sudhā-dhāra-sirayā // Saul_20 //

taḍil-lekhā-tanvīṃ tapana-śaśi-vaiśvānaramayīṃ $ niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām &
mahā-padmāṭavyāṃ mṛdita-mala-māyena manasā % mahāntaḥ paśyanto dadhati paramā3hlāda-laharīm // Saul_21 //

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sa-karuṇāṃ $ iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ &
tadai9va tvaṃ tasmai diśasi nija-sāyujya-padavīṃ % mukunda-brahme1ndra-sphuṭa-mukuṭa-nīrājita-padām // Saul_22 //

tvayā hṛtvā vāmaṃ vapur a-paritṛptena manasā $ śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt &
tathā hi tvad-rūpaṃ sa-kalam aruṇā3bhaṃ tri-nayanaṃ % kucābhyām ānamraṃ kuṭila-śaśi-cūḍāla-mukuṭam // Saul_23 //

jagat sūte dhātā harir avati rudraḥ kṣapayate $ tiras kurvann etat svam api vapur īśas tirayati &
sadā-pūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas % tavā8jñām ālambya kṣana-calitayor bhrū-latikayoḥ // Saul_24 //

trayāṇāṃ devānāṃ tri-guṇa-janitānāṃ tava śive $ bhavet pūjā pūjā tava caraṇayor yā viracitā &
tathā hi tvat-pādodvahana-maṇi-pīṭhasya nikaṭe % sthitā hy ete śaśvan mukulita-karottaṃsa-mukuṭāḥ // Saul_25 //

virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ $ vināśaṃ kīnāśo bhajati dhana-do yāti nidhanam &
vi-tandrī māhendrī vitatir api saṃmīlita-dṛśā % mahā-saṃhāre +asmin viharati sati tvat-patir asau // Saul_26 //

japo jalpaḥ śilpaṃ sa-kalam api mudrā-viracanā $ gatiḥ prādakṣiṇya-kramaṇam aśanā3dy āhuti-vidhiḥ &
praṇāmaḥ saṃveśaḥ sukham a-khilam ātmārpaṇa-dṛśā % saparyā-paryāyas tava bhavatu yan me vilasitam // Saul_27 //

dadāne dīnebhyaḥ śriyam aniśam āśā2nu-sa-dṛśīṃ $ a-mandaṃ saundarya-prakara-makarandaṃ vikirati &
tavā7smin mandāra-stabaka-su-bhage yātu caraṇe % nimajjan maj-jīvaḥ karaṇa-caraṇaiḥ ṣa.c-caraṇatām // Saul_28 //

sudhām apy āsvādya pratibhaya-jarā-mṛtyu-hariṇīṃ $ vipadyante viśve vidhi-śata-makhā3dyā divi-ṣadaḥ &
karālaṃ yat kṣveḍaṃ kavalitavataḥ kāla-kalanā % na śaṃbhos tan-mūlaṃ tava janani tāṭaṅka-mahimā // Saul_29 //

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabha-bhidaḥ $ kaṭhore koṭīre skhalasi jahi jambhāri-mukuṭam &
praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ % bhavasyā7bhyutthāne tava pari-janoktir vijayate // Saul_30 //

catuḥ-ṣaṣṭyā tantraiḥ sa-kalam abhisaṃdhāya bhuvanaṃ $ sthitas tat-tat-siddhi-prasava-para-tantraiḥ paśu-patiḥ &
punas tvan-nirbandhād a-khila-puruṣārthai1ka-ghaṭanā- % sva-tantraṃ te tantraṃ kṣiti-talam avātītarad idam // Saul_31 //

śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śīta-kiraṇaḥ $ smaro haṃsaḥ śakras tad anu ca parā-māra-harayaḥ &
amī hṛl-lekhābhis tisṛbhir avasāneṣu ghaṭitā % bhajante varṇās te tava janani nāmāvayavatām // Saul_32 //

smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor $ nidhāyaike nitye nir-avadhi-mahā-bhoga-rasikāḥ &
japanti tvāṃ cintā-maṇi-guna-nibaddhākṣa-valayāḥ % śivāgnau juhvantaḥ surabhi-ghṛta-dhārā3huti-śataiḥ // Saul_33 //

śarīraṃ tvaṃ śaṃbhoḥ śaśi-mihira-vakṣo-ruha-yugaṃ $ tavā8tmānaṃ manye bhagavati bhavā3tmānam an-agham &
ataḥ śeṣaḥ śeṣī9ty ayam ubhaya-sādhāraṇatayā % sthitaḥ saṃbandho vāṃ sama-rasa-parā3nanda-parayoḥ // Saul_34 //

manas tvaṃ vyoma tvaṃ marud asi marut-sārathir asi $ tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param &
tvam eva svā3tmānaṃ pariṇamayituṃ viśva-vapuṣā % cid-ānandā3kāraṃ śiva-yuvati bhāvena bibhṛṣe // Saul_35 //

tavā8jñā-cakra-sthaṃ tapana-śaśi-koṭi-dyuti-dharam $ paraṃ śaṃbhuṃ vande parimilita-pārśvaṃ para-citā &
yam ārādhyan bhaktyā ravi-śaśi-śucīnām a-viṣaye % nir-āloke loko nivasati hi bhā-loka-bhavane // Saul_36 //

viśuddhau te śuddha-sphaṭika-viśadaṃ vyoma-janakaṃ $ śivaṃ seve devīm api śiva-samāna-vyasaninīm &
yayoḥ kāntyā yāntyā śaśi-kiraṇa-sārūpya-saraṇiṃ % vidhūtāntar-dhvāntā vilasati cakorī9va jagatī // Saul_37 //

samunmīlat-saṃvit-kamala-makarandai1ka-rasikaṃ $ bhaje haṃsa-dvaṃdvaṃ kim api mahatāṃ mānasa-caram &
yad-ālāpād aṣṭā-daśa-guṇita-vidyā-pariṇatir % yad ādatte doṣād guṇam a-khilam adbhyaḥ paya iva // Saul_38 //

tava svādhiṣṭhāne huta-vaham adhiṣṭhāya nirataṃ $ tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām &
yad-āloke lokān dahati mahati krodha-kalile % dayā4rdrā dṛṣṭis te śiśiram upacāraṃ racayati // Saul_39 //

taḍitvantaṃ śaktyā timira-paripanthi-sphuraṇayā $ sphuran-nānā-ratnā3bharaṇa-pariṇaddhe1ndra-dhanuṣam &
tava śyāmaṃ meghaṃ kam api maṇi-pūrai1ka-śaraṇaṃ % niṣeve varṣantaṃ hara-mihira-taptaṃ tri-bhuvanam // Saul_40 //

tavā8dhāre mūle saha samayayā lāsya-parayā $ navā3tmānaṃ vande nava-rasa-mahā-tāṇḍava-naṭam &
ubhābhyām etābhyām ubhaya-vidhim uddiśya dayayā % sa-nāthābhyāṃ jajñe janaka-jananīmad jagad idam // Saul_41 //

gatair māṇikyatvaṃ gagana-maṇibhiḥ sāndra-ghaṭitaṃ $ kirīṭaṃ te haimaṃ hima-giri-sute kīrtayati yaḥ &
sa nīḍeyac-chāyā-cchuraṇa-śabalaṃ candra-śakalaṃ % dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām // Saul_42 //

dhunotu dhvāntaṃ nas tulita-dalite1ndīvara-vanaṃ $ ghana-snigdhaṃ ślakṣṇaṃ cikura-nikurambaṃ tava śive &
yadīyaṃ saurabhyaṃ saha-jam upalabdhuṃ su-manaso % vasanty asmin manye bala-mathana-vāṭī-viṭapinām // Saul_43 //

vahantī sundūraṃ pra-bala-kabarī-bhāra-timira- $ -tviṣāṃ bṛndair bandī-kṛtam iva navīnārka-kiraṇam &
tanotu kṣemaṃ nas tava vadana-saundarya-laharī- % -parīvāha-srotaḥ-saraṇir iva sīmanta-saraṇiḥ // Saul_44 //

arālaiḥ svābhāvyād ali-kalabha-sa-śrībhir alakaiḥ $ parītaṃ te vaktraṃ parihasati paṅke-ruha-rucim &
dara-smere yasmin daśana-ruci-kiñjalka-rucire % su-gandhau mādyanti smara-mathana-cakṣur-madhu-lihaḥ // Saul_45 //

lalāṭaṃ lāvaṇya-dyuti-vi-malam ābhāti tava yad $ dvitīyaṃ tan manye mukuṭa-śaśi-khaṇḍasya śakalam &
viparyāsa-nyāsād ubhayam api saṃbhūya ca mithaḥ % sudhā-lepa-syūtiḥ pariṇamati rākā-hima-karaḥ // Saul_46 //

bhruvau bhugne kiṃ-cid bhuvana-bhaya-bhaṅga-vyasanini $ tvadīye netrābhyāṃ madhu-kara-rucibhyāṃ dhṛta-guṇe &
dhanur manye savye1tara-kara-gṛhītaṃ rati-pateḥ % prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume // Saul_47 //

ahaḥ sūte savyaṃ tava nayanam arkā3tmakatayā $ tri-yāmāṃ vāmaṃ te sṛjati rajanī-nāyakamayam &
tṛtīyā te dṛṣtir dara-dalita-hemāmbu-ja-ruciḥ % samādhatte saṃdhyāṃ divasa-niśayor antara-carīm // Saul_48 //

viśālā kalyāṇī sphuṭa-rucir a-yodhyā kuvalayaiḥ $ kṛpā-dhārā-dhārā kim api madhurā bhogavatikā &
avantī dṛṣṭis te bahu-nagara-vistāra-vijayā % dhruvaṃ tat-tan-nāma-vyavaharaṇa-yogyā vijayate // Saul_49 //

kavīnāṃ saṃdarbha-stabaka-makarandai1ka-rasikaṃ $ kaṭākṣa-vyākṣepa-bhramara-kalabhau karṇa-yugalam &
a-muñcantau dṛṣṭvā tava nva-rasā3svāda-taralāv % asūyā-saṃsargād alika-nayanaṃ kiṃ-cid aruṇam // Saul_50 //

śive śṛṅgārā3rdrā tad-itara-mukhe kutsana-parā $ sa-roṣā gaṅgāyāṃ giri-śa-carite vismayavatī &
harāhibhyo bhītā sarasi-ruha-saubhāgya-jayinī % sakhīṣu smerā te mayi janani dṛṣṭiḥ sa-karuṇā // Saul_51 //

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī $ purāṃ bhettuś citta-praśama-rasa-vidrāvaṇa-phale &
ime netre gotrā-dhara-pati-kulottaṃsa-kalike % tavā8-karṇā3kṛṣṭa-smara-śara-vilāsaṃ kalayataḥ // Saul_52 //

vibhakta-traivarṇyaṃ vyatikarita-nīlāñjanatayā $ vibhāti tvan-netra-tritayam idam īśāna-dayite &
punaḥ sraṣṭuṃ devān druhiṇa-hari-rudrān uparatān % rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva // Saul_53 //

pavitrī-kartuṃ naḥ paśu-pati-parādhīna-hṛdaye $ dayā-mitrair netrair aruṇa-dhavala-śyāma-rucibhiḥ &
nadaḥ śoṇo gaṅgā tapana-tanaye9ti dhruvam amuṃ % trayāṇāṃ tīrthānām upanayasi saṃbhedam an-aghe // Saul_54 //

tavā7-parṇe karṇe-japa-nayana-paiśunya-cakitā $ nilīyante toye niyatam a-nimeṣāḥ śapharikāḥ &
iyaṃ ca śrīr baddha-cchada-puṭa-kapāṭaṃ kuvalayam % jahāti pratyūṣe niśi ca vighaṭayya praviśati // Saul_55 //

nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī $ tave7ty āhuḥ santo dharaṇi-dhara-rājanya-tanaye &
tvad-unmeṣāj jātaṃ jagad idam a-śeṣaṃ pralayataḥ % paritrātuṃ śaṅke parihṛta-nimeṣās tava dṛśaḥ // Saul_56 //

dṛśā drāghīyasyā dara-dalita-nīlotpala-rucā $ davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive &
anenā7yaṃ dhanyo bhavati na ca te hānir iyatā % vane vā harmye vā sama-kara-nipāto hima-karaḥ // Saul_57 //

arālaṃ te pālī-yugalam a-ga-rājanya-tanaye $ na keṣām ādhatte kusuma-śara-ko-daṇḍa-kutukam &
tiraś-cīno yatra śravaṇa-patham ullaṅghya vilasan % apāṅga-vyāsaṅgo diśati śara-saṃdhāna-dhiṣaṇām // Saul_58 //

sphurad-gaṇḍā3bhoga-pratiphalita-tāṭaṅka-yugalaṃ $ catuś-cakraṃ manye tava mukham idaṃ manmatha-ratham &
yam āruhya druhyaty avani-ratham arke1ndu-caraṇaṃ % mahā-vīro māraḥ pramatha-pataye svaṃ jitavate // Saul_59 //

sarasvatyāḥ sū1ktīr a-mṛta-laharī-kauśala-harīḥ $ pibantyāḥ śarvāṇi śravaṇa-culukābhyām a-viratam &
camat-kāra-ślāghā-calita-śirasaḥ kuṇḍala-gaṇo % jhaṇat-kārais tāraiḥ prativacanam ācaṣṭae iva te // Saul_60 //

asau nāsā-vaṃśas tuhina-giri-vaṃśa-dhvaja-paṭi $ tvadīyo nedīyaḥ phalatu phalam asmākam ucitam &
vahann antar muktāḥ śiśiratara-niśvāsa-ghaṭitāḥ % samṛddhyā yas tāsāṃ bahir api ca muktā-maṇi-dharaḥ // Saul_61 //

prakṛtyā raktāyās tava su-dati danta-cchada-ruceḥ $ pravakṣye sādṛśyaṃ janayatu phalaṃ vi-druma-latā &
na bimbaṃ tad-bimba-pratiphalana-lābhād aruṇitaṃ % tulām adhyāroḍhuṃ katham iva vilajjeta kalayā // Saul_62 //

smita-jyotsnā-jālaṃ tava vadana-candrasya pibatāṃ $ cakorāṇām āsīd ati-rasatayā cañcu-jaḍimā &
atas te śītāṃśor a-mṛta-laharīm amla-rucayaḥ % pibanti sva-cchandaṃ niśi-niśi bhṛśaṃ kāñcika-dhiyā // Saul_63 //

a-viśrāntaṃ patyur guṇa-gaṇa-kathā4mreḍana-japā $ japā-puṣpa-cchāyā tava janani jihvā jayati sā &
yad-agrā3sīnāyāḥ sphaṭika-dṛṣad-accha-cchavimayī % sarasvatyā mūrtiḥ pariṇamati māṇikya-vapuṣā // Saul_64 //

raṇe jitvā daityān apahṛta-śiras-traiḥ kavacibhir $ nivṛttaiś caṇḍāṃśu-tri-pura-hara-nirmālya-vi-mukhaiḥ &
viśākhe1ndrope1ndraiḥ śaśi-viśada-karpūra-śakalā % vilīyante mātas tava vadana-tāmbūla-kabalāḥ // Saul_65 //

vipañcyā gāyantī vividham avadānaṃ paśu-pates $ tvayā0rabdhe vaktuṃ calita-śirasā sādhu-vacane &
tvadīyair mādhuryair apalapita-tantrī-kala-ravāṃ % nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam // Saul_66 //

karāgreṇa spaṣṭaṃ tuhina-giriṇā vatsalatayā $ girī3śeno7dastaṃ muhur adhara-pānā3kulatayā &
kara-grāhyaṃ śaṃbhor mukha-mukura-vṛntaṃ giri-sute % kathaṃ-kāraṃ brūmas tava cibukam aupamya-rahitam // Saul_67 //

bhujā3śleṣān nityaṃ pura-damayituḥ kaṇṭakavatī $ tava grīvā dhatte mukha-kamala-nāla-śriyam iyam &
svataḥ śvetā kālā9garu-bahala-jambāla-malinā % mṛṇālī-lālityam vahati yad-adho hāra-latikā // Saul_68 //

gale rekhās tisro gati-gamaka-gītai1ka-nipuṇe $ vivāha-vyānaddha-tri-guṇa-guṇa-saṃkhyā-pratibhuvaḥ &
virājante nānā-vidha-madhura-rāgā3kara-bhuvāṃ % trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te // Saul_69 //

mṛṇālī-mṛdvīnāṃ tava bhuja-latānāṃ catasṛṇāṃ $ caturbhiḥ saundaryaṃ sarasi-ja-bhavaḥ stauti vadanaiḥ &
nakhebhyaḥ saṃtrasyan prathama-mathanād andhaka-ripoś % caturṇāṃ śīrṣāṇāṃ samam a-bhaya-hastārpaṇa-dhiyā // Saul_70 //

nakhānām uddyotair nava-nalina-rāgaṃ vihasatāṃ $ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume &
kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ % yadi krīḍal-lakṣmī-caraṇa-tala-lākṣā2ruṇa-dalam // Saul_71 //

samaṃ devi skanda-dvi-pa-vadana-pītaṃ stana-yugaṃ $ tave7daṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham &
yad ālokyā8śaṅkā3kulita-hṛdayo hāsa-janakaḥ % sva-kumbhau herambaḥ parimṛśati hastena jhaṭiti // Saul_72 //

amū te vakṣo-jāv a-mṛta-rasa-māṇikya-kutupau $ na saṃdeha-spando naga-pati-patāke manasi naḥ &
pibantau tau yasmād a-vidita-vadhū-saṃgama-rasau % kumārāv adyā7pi dvir-ada-vadana-krauñca-dalanau // Saul_73 //

vahaty amba stambe-rama-danu-ja-kumbha-prakṛtibhiḥ $ samārabdhāṃ muktā-maṇibhir a-malāṃ hāra-latikām &
kucā3bhogo bimbādhara-rucibhir antaḥ śabalitāṃ % pratāpa-vyāmiśrāṃ pura-vijayinaḥ kīrtim iva te // Saul_74 //

tava stanyaṃ manye dharaṇi-dhara-kanye hṛdayataḥ $ payaḥ-pārāvāraḥ parivahati sārasvata iva &
dayāvatyā dattaṃ draviḍa-śiśur āsvādya tava yat % kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā // Saul_75 //

hara-krodha-jvālāvalibhir avalīḍhena vapuṣā $ gabhīre te nābhī-sarasi kṛta-saṅgo manasi-jaḥ &
samuttasthau tasmād a-cala-tanaye dhūma-latikā % janas tāṃ jānīte janani tava romāvalir iti // Saul_76 //

yad etat kālindī-tanutara-taraṅgā3kṛti śive $ kṛśe madhye kiṃ cij janani tava tad bhāti su-dhiyām &
vimardād anyo-anyaṃ kuca-kalaśayor antara-gataṃ % tanū-bhūtaṃ vyoma praviśad iva nābhī-kuhariṇīm // Saul_77 //

sthiro gaṅgā4vartaḥ stana-mukula-romā3vali-latā- $ kalā4vālaṃ kuṇḍaṃ kusuma-śara-tejo-huta-bhujaḥ &
rater līlā2gāraṃ kim api tava nābhī9ti giri-je % bila-dvāraṃ siddher giri-śa-nayanānāṃ vijayate // Saul_78 //

nisarga-kṣīṇasya stana-taṭa-bhareṇa klama-juṣo $ naman-mūrter nābhau baliṣu śanakais truṭyatae iva &
ciraṃ te madhyasya truṭita-taṭinī-tīra-taruṇā % samāvasthā-sthemno bhavatu kuśalaṃ śaila-tanaye // Saul_79 //

kucau sadyaḥ svidyat-taṭa-ghaṭita-kūrpāsa-bhidurau $ kaṣantau dor-mūle kanaka-kalaśā3bhau kalayatā &
tava trātuṃ bhaṅgād alam iti vilagnaṃ tanu-bhuvā % tridhā naddhaṃ devi tri-vali lavalī-vallibhir iva // Saul_80 //

gurutvaṃ vistāraṃ kṣiti-dhara-patiḥ pārvati nijān $ nitambād ācchidya tvayi haraṇa-rūpeṇa nidadhe &
atas te vistīrṇo gurur ayam a-śeṣāṃ vasumatīṃ % nitamba-prāg-bhāraḥ sthagayati laghutvaṃ nayati ca // Saul_81 //

karī1ndrāṇāṃ śuṇḍāḥ kanaka-kadalī-kāṇḍa-paṭalīm $ ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī &
su-vṛttābhyāṃ patyuḥ praṇati-kaṭhinābhyāṃ giri-sute % vijigye jānubhyāṃ vibudha-kari-kumbha-dvayam api // Saul_82 //

parājetuṃ rudraṃ- dvi-guṇa-śara-garbhau giri-sute $ niṣaṅgau jaṅghe te vi-ṣama-viśikho bāḍham akṛta &
yad-agre dṛśyante daśa-śara-phalāḥ pāda-yugalī- % -nakhāgra-cchadmānaḥ sura-mukuṭa-śāṇai1ka-niśitāḥ // Saul_83 //

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā $ mamā7py etau mātaḥ śirasi dayayā dhehi caraṇau &
yayoḥ pādyaṃ pāthaḥ paśu-pati-jaṭā-jūṭa-taṭinī % yayor lākṣā-lakṣmīr aruṇa-hari-cūḍā-maṇi-ruciḥ // Saul_84 //

namo-vākaṃ brūmo nayana-ramaṇīyāya padayos $ tavā7smai dvandvāya sphuṭa-ruci-rasā3laktakavate &
asūyaty aty-antaṃ yad abhihananāya spṛhayate % paśūnām īśānaḥ pramada-vana-kaṅkeli-tarave // Saul_85 //

mṛṣā kṛtvā gotra-skhalanam atha vailakṣya-namitaṃ $ lalāṭe bhartāraṃ caraṇa-kamale tāḍayati te &
cirād antaḥ-śalyaṃ- dahana-kṛtam unmūlitavatā % tulā-koṭi-kvāṇaiḥ kilikilitam īśāna-ripuṇā // Saul_86 //

himānī-hantavyaṃ hima-giri-taṭā3krānti-caturau $ niśāyāṃ nidrāṇāṃ niśi ca para-bhāge ca viśadau &
paraṃ lakṣmī-pātraṃ śriyam atisṛjantau samayināṃ % saro-jaṃ tvat-pādau janani jayataś citram iha kim // Saul_87 //

padaṃ te kāntīnāṃ pra-padam a-padaṃ devi vipadāṃ $ kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām &
kathaṃ vā bāhubhyām upayamana-kāle pura-bhidā % yad ādāya nyastaṃ dṛṣadi dayamānena manasā // Saul_88 //

nakhair nāka-strīṇāṃ kara-kamala-saṃkoca-śaśibhis $ tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau &
phalāni sva-sthebhyaḥ kisalaya-karāgreṇa dadatāṃ % daridrebhyo bhadrāṃ śriyam a-niśam ahnāya dadatau // Saul_89 //

kadā kāle mātaḥ kathaya kalitālaktaka-rasaṃ $ pibeyaṃ vidyā2rthī tava caraṇa-nirṇejana-jalam &
prakṛtyā mūkānām api ca kavitā-kāraṇatayā % yad ādhatte vāṇī-mukha-kamala-tāmbūla-rasatām // Saul_90 //

pada-nyāsa-krīḍā-paricayam ivā8rabdhu-manasaś $ carantas te khelaṃ bhavana-kala-haṃsā na jahati &
su-vikṣepe śikṣāṃ su-bhaga-maṇi-mañjīra-raṇita- % -cchalād ācakṣāṇaṃ caraṇa-kamalaṃ cāru-carite // Saul_91 //

arālā keśeṣu prakṛti-saralā manda-hasite $ śirīṣā3bhā citte dṛṣad iva kaṭhorā kuca-taṭe &
bhṛśaṃ tanvī madhye pṛthur urasi-jā3roha-viṣaye % jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā // Saul_92 //

purārāter antaḥ-puram asi tatas tvac-caraṇayoḥ $ saparyā-maryādā tarala-karaṇānām a-su-labhā &
tathā hy ete nītāḥ śata-makha-mukhāḥ siddhim a-tulāṃ % tava dvāropānta-sthitibhir aṇimā4dyābhir a-marāḥ // Saul_93 //

gatās te mañcatvaṃ druhiṇa-hari-rudre3śvara-bhṛtaḥ $ śivaḥ svaccha-cchāyā-ghaṭita-kapaṭa-pracchada-paṭaḥ &
tvadīyānāṃ bhāsāṃ pratiphalana-lābhāruṇatayā % śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam // Saul_94 //

kalaṅkaḥ kastūrī rajani-kara-bimbaṃ jalamayaṃ $ kalābhiḥ karpūrair marakata-karaṇḍaṃ nibiḍitam &
atas tvad-bhogena prati-dinam idaṃ rikta-kuharaṃ % vidhir bhūyo-bhūyo nibiḍayati nūnaṃ tava kṛte // Saul_95 //

sva-dehodbhūtābhir ghṛṇibhir aṇimā4dyābhir abhito $ niṣevye nitye tvām aham iti sadā bhāvayati yaḥ &
kim āścaryaṃ tasya tri-nayan-samṛddhiṃ tṛṇayato % mahā-saṃvartāgnir viracayati nīrājana-vidhim // Saul_96 //

kalatraṃ vaidhātraṃ kati-kati bhajante na kavayaḥ $ śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ &
mahā-devaṃ hitvā tava sati satīnām a-carame % kucābhyām āsaṅgaḥ kuravaka-taror apy a-su-labhaḥ // Saul_97 //

girām āhur devīṃ druhiṇa-gṛhiṇīm āgama-vido $ hareḥ patnīṃ padmāṃ hara-saha-cārīm adri-tanayām &
turīyā kā9pi tvaṃ dur-adhigama-niḥ-sīma-mahimā % mahā-māye viśvaṃ bhramayasi para-brahma-mahiṣi // Saul_98 //

sarasvatyā lakṣmyā vidhi-hari-sa-patno viharate $ rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā &
ciraṃ jīvann eṣa kṣapita-paśu-pāśa-vyatikaraḥ % para-brahmābhikhyaṃ rasayati rasaṃ tvad-bhajanavān // Saul_99 //

pradīpa-jvālābhir divasa-kara-nīrājana-vidhiḥ $ sudhā-sūteś candropala-jala-lavair arghya-ghaṭanā &
svakīyair ambhobhiḥ salila-nidhi-sauhitya-karaṇaṃ % tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam // Saul_100 //

samānītaḥ padbhyāṃ maṇi-mukuratām ambara-maṇir $ bhayād antar-baddha-stimita-kiraṇa-śreṇi-masṛṇaḥ &
dadhāti tvad-vaktraṃ pratiphalitam a-śrānti-vikacaṃ % nir-ātaṅkaṃ candrān nija-hṛdaya-paṅke-ruham iva // Saul_101 //

samudbhūta-sthūla-stana-bharam uraś cāru hasitaṃ $ kaṭākṣe kandarpaḥ kusumita-kadamba-dyuti-vapuḥ &
harasya tvad-bhrāntiṃ manasi janayām āsa madano % bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume // Saul_102 //

nidhe nitya-smere nir-avadhi-guṇe nīti-nipuṇe $ nirāghāta-jñāne niyama-paracittai1ka-nilaye &
niyatyā nirmukte nikhila-nigamānta-stuti-pade % nir-ātaṅke nitye nigamaya mamā7pi stutim imām // Saul_103 //