Yāmuna: Saṃvitsiddhi

Header

This file is an html transformation of sa_yAmuna-saMvitsiddhi-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamss_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamuna: Samvitsiddhi

Input by Sadanori ISHITOBI

ANALYTIC TEXT (BHELA conventions)
(Revised GRETIL version)

Revisions:


Text

ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ
brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // YSsi_1

ekam eva advitīyaṃ tad brahma ity upaniṣad-vacaḥ brahmaṇo 'nyasya sad-bhāvaṃ nanu tat pratiṣedhati //

atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ
kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // YSsi_2

atra brūmo 'dvitīya-uktau samāsaḥ ko vivakṣitaḥ kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir atha ucyatām //

pūrvasminn uttaras tāvat pradhānyena vivakṣyate
padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā // YSsi_3

pūrvasminn uttaras tāvat pradhānyena vivakṣyate padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā //

tadviruddham atho vā syāt triṣv apy anyan na bādhate
anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // YSsi_4

tad-viruddham atho vā syāt triṣv apy anyan na bādhate anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //

viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā
brahma prāpnoti yasmāt tad dvitīyena virudhyate // YSsi_5

viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā brahma prāpnoti yasmāt tad dvitīyena virudhyate //

ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ
dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ // YSsi_6

ataḥ saprathamāḥ sarve tṛtīya-ādy-arthara-āśayaḥ dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ //

nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam
dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // YSsi_7

nanu nañ brahmaṇo 'nyasya sarvasya eva niṣedhakam dvitīya-grahaṇaṃ yasmāt sarvasya eva upalakṣaṇam //

naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate
tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // YSsi_8

na evaṃ niṣedho na hy asmād dvitīyasya avagamyate tato 'nyat tad-viruddhaṃ vā sadṛśaṃ va ātra vakti saḥ //

dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite
satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // YSsi_9

dvitīyaṃ yasya na eva asti tad brahma iti vivakṣite satya-ādi-lakṣaṇa-uktīnām apalakṣaṇatā bhavet //

advitīye dvitīyārthanāstitāmātragocare
svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // YSsi_10

advitīye dvitīya-arthana-astitā-mātra-gocare sva-niṣṭhatvān nañ-arthasya na syād brahma-pada-anvayaḥ //

dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam
viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā // YSsi_11

dvitīya-śūnyatā tatra brahmaṇo na viśeṣaṇam viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā //

prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati
brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // YSsi_12

prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati brahmaṇaḥ prathamā ye ca tṛtīya ādyā jagat-traye //

brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ
kiñ ca tatra bahuvrīhau samāse saṃśrite sati // YSsi_13

brahma praty advitīyatvāt sva-sthās tiṣṭhanty abādhitāḥ kiñ ca tatra bahuvrīhau samāse saṃśrite sati //

vṛttyarthasya nañarthasya na padārthāntarānvayaḥ
saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // YSsi_14

vṛtty-arthasya nañ-arthasya na pada-artha-antara-anvayaḥ saty artha-antara-sambandhe ṣaṣṭhī yasya iti yujyate //

dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam
asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // YSsi_15

dvitīya-vastu-na-astitvaṃ na brahma na viśeṣaṇam asattvān na hy asad brahma bhaven na api viśeṣaṇam //

tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ
svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // YSsi_16

tasmāt prapañca-sad-bhāvo na advaita-śruti-bādhitaḥ sva-pramāṇa-balāt siddhaḥ śrutyā ca apy anumoditaḥ //

tenādvitīyaṃ brahmeti śruter artho 'yam ucyate
dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // YSsi_17

tena advitīyaṃ brahma iti śruter artho 'yam ucyate dvitīya-gaṇana-ayogyo nā asīd asti bhaviṣyati //

samo vābhyadhiko vāsya yo dvitīyas tu guṇyate
yato 'sya vibhavavyūhakalāmātram idaṃ jagat // YSsi_18

samo va ābhyadhiko va āsya yo dvitīyas tu guṇyate yato 'sya vibhava-vyūhakalā-mātram idaṃ jagat //

dvitīyavāgāspadatāṃ pratipadyeta tatkatham
yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale // YSsi_19

dvitīya-vāg-āspadatāṃ pratipadyeta tat-katham yathā cola-nṛpaḥ samrāḍadvitīyo 'dya bhūtale //

iti tattulyanṛpatinivāraṇaparaṃ vacaḥ
na tu tadbhṛtyatatputrakalatrādiniṣedhakam // YSsi_20

iti tat-tulya-nṛpatinivāraṇa-paraṃ vacaḥ na tu tad-bhṛtya-tat-putrakalatra-ādi-niṣedhakam //

tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ
kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // YSsi_21

tathā sura-asura-narabrahma-brahma-aṇḍa-koṭayaḥ kleśa-karma-vipāka-ādyair aspṛṣṭasya akhila-īśituḥ //

jñānādiṣāṇguṇyanidher acintyavibhavasya tāḥ
viṣṇor vibhūtimahimasamudradrapsavipraṣaḥ // YSsi_22

jñāna-ādi-ṣāṇguṇya-nidher acintya-vibhavasya tāḥ viṣṇor vibhūti-mahimasamudra-drapsa-vipraṣaḥ //

kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā
gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ // YSsi_23

kaḥ khalv aṅguli-bhaṅgena samudrān sapta-saṅkhyayā gaṇayan gaṇayed ūrmiphena-budbuda-vipruṣaḥ //

yathaika eva savitā na dvitīyo nabhaḥsthale
ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // YSsi_24

yatha aika eva savitā na dvitīyo nabhaḥ-sthale ity-uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //

yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate
saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthavat // YSsi_25

yathā pradhāna-saṅkhyeyasaṅkhyāyāṃ na eva gaṇyate saṅkhyā pṛthak-satī tatra saṅkhyeya anya-padārthavat //

tathā (YSsi_p15789)

tathā

pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi
iti bruvan jagat sarvam itthambhāve nyaveśayat // YSsi_26

pādo 'sya viśvā bhūtāni tri-pādasya amṛtaṃ divi iti bruvan jagat sarvam ittham-bhāve nyaveśayat //

tathā (YSsi_p16082)

tathā

etāvān asya mahimā tato jyāyastaro hi saḥ
yatrānyan na vijānāti sa bhūmod aram antaram
kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // YSsi_27

etāvān asya mahimā tato jyāyastaro hi saḥ yatra anyan na vijānāti sa bhūma ud aram antaram kurute 'sya bhayaṃ vyaktam ity-ādi-śrutayaḥ parāḥ //

meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat
ityādikāḥ samastasya taditthambhāvatāparāḥ // YSsi_28

meror iva aṇur yasya idaṃ brahma-aṇḍam akhilaṃ jagat ity-ādikāḥ samastasya tad-ittham-bhāvatā-parāḥ //

vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam
vikārajātaṃ, kūṭasthaṃ mūlakāraṇam eva sat // YSsi_29

vāc-ārambhaṇa-mātraṃ tu jagat sthāvara-jaṅgamam vikāra-jātaṃ, kūṭa-sthaṃ mūla-kāraṇam eva sat //

ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat
mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // YSsi_30

ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat mṛttikā-loha-bīja-ādinānā-dṛṣṭānta-vistaraiḥ //

nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam
na vāyuś calituṃ śaktaḥ tacchaktyāpy āyanād ṛte // YSsi_31

nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam na vāyuś calituṃ śaktaḥ tac-chaktya āpy āyanād ṛte //

ekapradhānavijñānād vijñātam akhilaṃ bhavet
ityādivedavacanatanmūlāptāgamair api // YSsi_32

eka-pradhāna-vijñānād vijñātam akhilaṃ bhavet ity-ādi-veda-vacanatan-mūla-āpta-āgamair api //

brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ
iti pramīyate brāmhī vibhūtir na niṣidhyate // YSsi_33

brahma-ātmanā ātma-lābho 'yaṃ prapañcaś cid-acin-mayaḥ iti pramīyate brāmhī vibhūtir na niṣidhyate //

tanniṣedhe samasta tasya mithyātvāl lokavedayoḥ
vyavahārās tu lupyeran tathā syād brahmadhīr api // YSsi_34

tan-niṣedhe samasta tasya mithyātvāl loka-vedayoḥ vyavahārās tu lupyeran tathā syād brahma-dhīr api //

vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā
pratyakṣāder iti mataṃ prāg eva samadūduṣam // YSsi_35

vyāvahārika-satyatvān mṛṣātve 'py aviruddhatā pratyakṣa-āder iti mataṃ prāg eva samadūduṣam //

ataś copaniṣañjātabrahmādvaitadhiyā jagat
na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam // YSsi_36

ataś ca upaniṣañ-jātabrahma-advaita-dhiyā jagat na bādhyate vibhūtitvād brahmaṇaś ca ity-avasthitam //

nanu sattve prapañcasya nāstīti pratyayaḥ katham
asattve vā kathaṃ tasminn astīti pratyayo bhavet // YSsi_37

nanu sattve prapañcasya na asti iti pratyayaḥ katham asattve vā kathaṃ tasminn astīti pratyayo bhavet //

sadasattvaṃ tathaikasya viruddhatvād asambhavi
sadasatpratyayaprāptaviruddhadvandvasaṅgame // YSsi_38

sad-asattvaṃ tatha aikasya viruddhatvād asambhavi sad-asat-pratyaya-prāptaviruddha-dvandva-saṅgame //

tayor anyatarārthasya niścayābhāvahetutaḥ
sadasattvaṃ prapañcasya jainās tu pratipedire // YSsi_39

tayor anyatara-arthasya niścaya-abhāva-hetutaḥ sad-asattvaṃ prapañcasya jainās tu pratipedire //

sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt
sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire // YSsi_40

sattva-prāptiṃ puraskṛtya na asti iti pratyaya-udayāt sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire //

sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe
virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ
sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // YSsi_41

sad-asat-pratyaya-prāptaviruddha-dvandva-saṅkaṭe virodha-parihāra-arthaṃ sattva-asattva-aṃśa-bhaṅgataḥ sad-asadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //

sattvāsattve vibhāgena deśakālādibhetataḥ
ghaṭāder iti manvānā vyavasthām apare jaguḥ // YSsi_42

sattva-asattve vibhāgena deśa-kāla-ādi-bhetataḥ ghaṭa-āder iti manvānā vyavasthām apare jaguḥ //

tad evaṃ vādisammardāt saṃśaye samupasthite
nirṇayaḥ kriyate tatra mīmaṃsakamatena tu // YSsi_43

tad evaṃ vādi-sammardāt saṃśaye samupasthite nirṇayaḥ kriyate tatra mīmaṃsaka-matena tu //

ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat
syād eva yugapatsattvam asattvaṃ ca ghatādiṣu // YSsi_44

ghaṭa-svarūpe na-astitvam astitvaṃ yady abūbudhat syād eva yugapat-sattvam asattvaṃ ca ghata-ādiṣu //

idānīm idam atrāsti nāstītyevaṃvidhā yataḥ
deśakāladaśābhedād asti nāstīti no dhiyaḥ // YSsi_45

idānīm idam atra asti na asti ity-evaṃ-vidhā yataḥ deśa-kāla-daśa-abhedād asti nāsti iti no dhiyaḥ //

ato deśādibhedena sadasattvaṃ ghaṭādiṣu
vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // YSsi_46

ato deśa-ādi-bhedena sad-asattvaṃ ghaṭa-ādiṣu vyavasthitaṃ nirastatvād vādasya iha na sambhavaḥ //

nanu deśādisambandhaḥ sata evopapadyate
na deśakālasambandhād asataḥ sattvam iṣyate // YSsi_47

nanu deśa-ādi-sambandhaḥ sata eva upapadyate na deśa-kāla-sambandhād asataḥ sattvam iṣyate //

sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet
asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam // YSsi_48

sambandho dvy-āśrayas tasmāt sataḥ sattvaṃ sadā bhavet asataḥ kārakaiḥ sattvaṃ janmana īty-atidurghaṭam //

ādyantavān prapañco 'taḥ satkakṣāntarniveśyate YSsi_49ab

ādy-antavān prapañco 'taḥ sat-kakṣa-antarniveśyate

uktaṃ ca (YSsi_p22187)

uktaṃ ca

"ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā"
ato niścitasadbhāvaḥ sadā sann abhyupeyatām // YSsi_49cf

"ādāv ante ca yan na asti na asti madhye 'pi tat tathā" ato niścita-sad-bhāvaḥ sadā sann abhyupeyatām //

iti (YSsi_p22491)

iti

asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat
asattve na viśeṣo 'sti prāgatyantāsator iha // YSsi_50

asataḥ sarvada āsattvaṃ janya-yogāt kha-puṣpavat asattve na viśeṣo 'sti prāg-atyanta-asator iha //

śvetaketum upādāya tat tvam ity api yac chrutam
ṣaṣṭhaprapāṭake tasya kuto mukhyārthasambhavaḥ // YSsi_51

śvetaketum upādāya tat tvam ity api yac chrutam ṣaṣṭha-prapāṭake tasya kuto mukhya-artha-sambhavaḥ //

kārpaṇyaśokaduḥkhārtaś cetanas tvaṃpadoditaḥ
sarvajñas satyasaṅkalpo nissīmasukhasāgaraḥ
tatpadārthas tayor aikyaṃ tejas timiravat katham // YSsi_52

kārpaṇya-śoka-duḥkha-ārtaś cetanas tvaṃ-pada-uditaḥ sarva-jñas satya-saṅkalpo nissīma-sukha-sāgaraḥ tat-pada-arthas tayor aikyaṃ tejas timiravat katham //

tvamarthasthe taṭasthe vā (tadarthasthe vibhedake)
guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam // YSsi_53

tvam-artha-sthe taṭa-sthe vā (tad-artha-sthe vibhedake) guṇe tat-tvaṃ-pada-śrutyor aikārthyaṃ dūra-vāritam //

ajñatvasarvaveditvaduḥkhitvasukhitādike
viśeṣaṇe vā ciddhātor atha vāpy upalakṣaṇe
viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // YSsi_54

ajñatva-sarva-veditvaduḥkhitva-sukhitā-ādike viśeṣaṇe vā cid-dhātor atha va āpy upalakṣaṇe viruddha-guṇa-saṅkrānter bhedaḥ syāt tvaṃ-tad-arthayoḥ //

vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā
so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam // YSsi_55

vācya-eka-deśa-bhaṅgena cid-eka-vyakti-niṣṭhatā so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam //

deśakāladaśābhedād ekasminn api dharmiṇi
viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // YSsi_56

deśa-kāla-daśā-bhedād ekasminn api dharmiṇi viruddha-dvandva-saṅkrānteḥ so 'yaṃ gaur iti yujyate //

svaprakāśasya ciddhātor viruddhadvandvasaṅgatau
na vyavasthāpakaṃ kiñcid deśakāladaśādike // YSsi_57

sva-prakāśasya cid-dhātor viruddha-dvandva-saṅgatau na vyavasthāpakaṃ kiñcid deśa-kāla-daśā-ādike //

nirdhūtanikhiladvandvasvaprakāśe cidātmani
dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // YSsi_58

nirdhūta-nikhila-dvandvasva-prakāśe cid-ātmani dvaita-anartha-bhrama-abhāvāc chāstraṃ nirviṣayaṃ bhavet //

etena satyakāmatvajagatkāraṇatādayaḥ
mā(yopādhau pare) 'dhyastāḥ śokamohādayaḥ punaḥ // YSsi_59

etena satya-kāmatvajagat-kāraṇatā-ādayaḥ mā(yā-upādhau pare) 'dhyastāḥ śoka-moha-ādayaḥ punaḥ //

avidyopādhike jīve vināśe neti yan matam
kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // YSsi_60

avidya-upādhike jīve vināśe na iti yan matam kṣudra-brahma-vidām etan mataṃ prāg eva dūṣitam //

cidsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ
pūrvasmin sarvasāaṅkaryaṃ parajīvāvibhāgataḥ // YSsi_61

cid-svarūpe viśiṣṭe vā māyā-avidyā-ādy-upādhayaḥ pūrvasmin sarva-sāaṅkaryaṃ para-jīva-avibhāgataḥ //

uttarasminn api tathā viśiṣṭam api cid yadi
citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ
vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) // YSsi_62

uttarasminn api tathā viśiṣṭam api cid yadi cit-svarūpaṃ hi nirbhedaṃ māyā-avidyā-ādy-upādhibhiḥ vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) //

taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim
na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ // YSsi_63

taṭa-stha-avasthitā dharmāḥ svarūpaṃ na spṛśanti kim na hi daṇḍi-śiraś-chedād devadatto na hiṃsitaḥ //

acidaṃśavyapohena cidekapariśeṣatā
atas tat tvam asīty āder arthe ity apy asundaram // YSsi_64

acid-aṃśa-vyapohena cid-eka-pariśeṣatā atas tat tvam asi ity āder arthe ity apy asundaram //

abrahmānātmatābhāve pratyak cit pariśiṣyate
tattvaṃpadadvayaṃ jīvaparatādātmyagocaram
tanmukhyavṛtti tādātmyam api vastudvayāśrayam // YSsi_65

abrahma-anātmatā-abhāve pratyak cit pariśiṣyate tat-tvaṃ-pada-dvayaṃ jīvapara-tādātmya-gocaram tan-mukhya-vṛtti tādātmyam api vastu-dvaya-āśrayam //

bhedābhedavikalpas tu yat tvayā paricoditaḥ
abhedābhedino 'satye bandhe sati nirarthakaḥ // YSsi_66

bheda-abheda-vikalpas tu yat tvayā paricoditaḥ abheda-abhedino 'satye bandhe sati nirarthakaḥ //

abhedo bhedamardī tu svāśrayībhūtavastunoḥ
bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // YSsi_67

abhedo bheda-mardī tu sva-āśrayī-bhūta-vastunoḥ bhedaḥ paraspara-anātmyaṃ bhāvānām evam etayoḥ //

svarūpam abhyupetyaiva bhedābhedavikalpayoḥ
(bādhanaṃ) tena vāgabādhā virodhena nigṛhyase // YSsi_68

svarūpam abhyupetya eva bheda-abheda-vikalpayoḥ (bādhanaṃ) tena vāg-abādhā virodhena nigṛhyase //

bhinnābhinnatvasambandhasadasattvavikalpanam
pratyakṣānubhavāpārataṃ kevalaṃ kaṇṭhaśoṣaṇam // YSsi_69

bhinna-abhinnatva-sambandhasad-asattva-vikalpanam pratyakṣa-anubhava-apārataṃ kevalaṃ kaṇṭha-śoṣaṇam //

nīle nīlamatir yādṛgutpale nīladhīr hi sā
nīlam utpalam evedam iti sākṣāccakāsti naḥ // YSsi_70

nīle nīla-matir yādṛgutpale nīla-dhīr hi sā nīlam utpalam eva idam iti sākṣāc-cakāsti naḥ //

yathā viditasaṃyogasambandhe 'py akṣagocare
bhedābhedādidustarkavikalpādhānavibhramaḥ // YSsi_71

yathā vidita-saṃyogasambandhe 'py akṣa-gocare bheda-abheda-ādi-dustarkavikalpa-ādhāna-vibhramaḥ //

tadvat tādātmyasambandhe śrutipratyakṣamūlake
śrutidaṇḍena dustarkavikalpabhramavāraṇam // YSsi_72

tadvat tādātmya-sambandhe śruti-pratyakṣa-mūlake śruti-daṇḍena dustarkavikalpa-bhrama-vāraṇam //

nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt
asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ // YSsi_73

nirdoṣa āpauruṣeyī ca śrutir atyartham ādarāt asakṛt-tat-tvam ity āha tādātmyaṃ brahma-jīvayoḥ //

brahmānandahradāntaḥsthoḥ muktātmā sukham edhate
phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā
ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // YSsi_74

brahma-ānanda-hrada-antaḥsthoḥ mukta-ātmā sukham edhate phale ca phalino 'bhāvān mokṣasya apuruṣa-arthatā eka-śeṣe hi cid-dhātoḥ kasya mokṣaḥ phalaṃ bhavet //

kiñ ca prapañcarūpeṇa kā nu saṃvid vivartate
na tāvad ghaṭadhīs tasyām asatyām api darśanāt // YSsi_75

kiñ ca prapañca-rūpeṇa kā nu saṃvid vivartate na tāvad ghaṭa-dhīs tasyām asatyām api darśanāt //

na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat
nāstīti śakyate vaktum uktau pratyakṣabadhanāt
nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // YSsi_76

na hi tasyām ajātāyāṃ naṣṭāyāṃ va ākhilaṃ jagat na asti iti śakyate vaktum uktau pratyakṣa-badhanāt na apy anya-saṃvit tan-nāśe 'py anyeṣām upalambhanāt //

nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ
ghaṭādayo hi bhidyante na tu sā cit prakāśanāt // YSsi_77

nanu saṃvid-abhinna aikā na tasyām asti bheda-dhīḥ ghaṭa-ādayo hi bhidyante na tu sā cit prakāśanāt //

ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet
naivaṃ, ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // YSsi_78

ghaṭa-dhīḥ paṭa-saṃvittisamaye na avabhāti cet na evaṃ, ghaṭo hi nā abhāti sā sphuraty eva tu sphuṭam //

ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet
tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat
saiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam // YSsi_79

ghaṭa-vyāvṛtta-saṃvittir atha na sphurati iti cet tad-vyāvṛtti-padena api kiṃ sa aiva ukta ātha va ītarat sa aiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam //

kiñ cāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ
ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // YSsi_80

kiñ ca asyāḥ sva-prakāśāyā nīrūpāyā na hi svataḥ ṛte viṣaya-nānātvān nānātva-avagraha-bhramaḥ //

na vastu vastudharmo vā na pratyakṣo na laukikaḥ
ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // YSsi_81

na vastu vastu-dharmo vā na pratyakṣo na laukikaḥ ghaṭa-ādi-vedya-bhedo 'pi kevalaṃ bhrama-lakṣaṇaḥ //

yadā, tadā tadāyato dhībhedāvagrahodayaḥ
kutaḥ, kutastarāṃ tasya paramārthatvasambandhaḥ // YSsi_82

yadā, tadā tad-āyato dhī-bheda-avagraha-udayaḥ kutaḥ, kutastarāṃ tasya parama-arthatva-sambandhaḥ //

kiñ ca svayaṃprakāśasya svato vā parato 'pi vā
prāgabhāvādisiddhiḥ syāt, svatas tāvan na yujyate // YSsi_83

kiñ ca svayaṃ-prakāśasya svato vā parato 'pi vā prāg-abhāva-ādi-siddhiḥ syāt, svatas tāvan na yujyate //

svasmin sati viruddhatvād abhāvasyānavasthiteḥ
svanimittaprakāśasya svasyābhāve 'py asambhavāt
ananyagocaratvena cito na parato 'pi ca // YSsi_84

svasmin sati viruddhatvād abhāvasya anavasthiteḥ sva-nimitta-prakāśasya svasya abhāve 'py asambhavāt ananya-gocaratvena cito na parato 'pi ca //

kiñ ca vedyasya bhedāder na ciddharmatvasambhavaḥ
rūpādivat, ataḥ saṃvidadvitīyā svayaṃprabhā // YSsi_85

kiñ ca vedyasya bheda-āder na cid-dharmatva-sambhavaḥ rūpa-ādivat, ataḥ saṃvidadvitīyā svayaṃ-prabhā //

atas tadbhedam āśritya yadvilakṣaṇādijalpitam
tadavidyā+vilāso 'yam iti brahmavido viduḥ // YSsi_86

atas tad-bhedam āśritya yad-vilakṣaṇa-ādi-jalpitam tad-avidyā+vilāso 'yam iti brahma-vido viduḥ //

hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate
vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe // YSsi_87

hanta brahma-upadeśo 'yaṃ śraddadhāneṣu śobhate vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe //

pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ
aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // YSsi_88

pratipramātṛ-viṣayaṃ paraspara-vilakṣaṇāḥ aparokṣaṃ prakāśante sukha-duḥkha-ādivad dhiyaḥ //

sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ
na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃataḥ // YSsi_89

sambandhi-vyaṅgya-bhedasya saṃyoga-icchā-ādikasya naḥ na hi bhedaḥ svato na asti na apratyakṣaś ca saṃataḥ //

yadi sarvagatā nityā saṃvid evābhyupeyate
tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana // YSsi_90

yadi sarva-gatā nityā saṃvid eva ābhyupeyate tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana //

tadānīṃ na hi vedyasya sannnidhītarakāritā
vyavasthā ghaṭate, vitter vyomavad vaibhavāśrayāt // YSsi_91

tadānīṃ na hi vedyasya sannnidhi-itara-kāritā vyavasthā ghaṭate, vitter vyomavad vaibhava-āśrayāt //

nāpi kāraṇabhedena. nityāyās tadabhāvataḥ
na ca svarūpanānātvāt, tad ekatvaparigrahāt // YSsi_92

na api kāraṇa-bhedena. nityāyās tad-abhāvataḥ na ca svarūpa-nānātvāt, tad ekatva-parigrahāt //

tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet
guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // YSsi_93

tataś ca badhira-andha-ādeḥ śabda-ādi-grahaṇaṃ bhavet guru-śiṣya-ādi-bhedaś ca nirnimittaḥ prasajyate //

nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana
ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate // YSsi_94

nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana ataḥ sarvaṃ sadā bhāyād ity-akaṇḍe 'nuyujyate //

idam ākhyāhi bho kiṃ nu nīlādir na prakāśate
prakāśamāno nīlādiḥ saṃvido vā na bhidyate // YSsi_95

idam ākhyāhi bho kiṃ nu nīla-ādir na prakāśate prakāśamāno nīla-adiḥ saṃvido vā na bhidyate //

ādau pratītisubhago nivāho lokavedayoḥ
yataḥ padapadārthādi na kiñcid avabhāsate // YSsi_96

ādau pratīti-subhago nivāho loka-vedayoḥ yataḥ pada-padārtha-ādi na kiñcid avabhāsate //

dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam
yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ
sāpi saṃvit tad ātmeti yato nānā prasajyate // YSsi_97

dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam yady ayaṃ vividha-ākāraprapañcaḥ saṃvid-ātmakaḥ sa āpi saṃvit tad ātma īti yato nānā prasajyate //

na cāvidyāvilāsatvād bhedābhedānirūpaṇā
sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate // YSsi_98

na ca avidyā-vilāsatvād bheda-abheda-anirūpaṇā sā hi nyāya-anala-spṛṣṭā jātuṣa ābharaṇāyate //

tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate
nirupākhyasvabhāvatvāt sā na kiñcin niyacchati // YSsi_99

tathā hi yady avidya īyaṃ vidyā-abhāva-ātmika īṣyate nirupākhya-svabhāvatvāt sā na kiñcin niyacchati //

arthāntaram avidyā cet sādhvī bhedāirūpaṇā
arthānarthāntaratvādivikalpo 'syā na yujyate
vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // YSsi_100

artha-antaram avidyā cet sādhvī bheda-airūpaṇā artha-anartha-antaratva-ādivikalpo 'syā na yujyate vidyāto 'rtha-antaraṃ ca asāv iti suvyāhṛtaṃ vacaḥ //

athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ
hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // YSsi_101

atha artha-antara-bhāvo 'pi tasyās te bhrānti-kalpitaḥ hanta evaṃ saty avidya aiva vidyā syāt parama-arthataḥ //

kiñ ca śuddhājaḍā saṃvit, avidyeyaṃ tu nesṛśī
tat kena hetunā seyam anyaiva na nirūpyate // YSsi_102

kiñ ca śuddha-ajaḍā saṃvit, avidya īyaṃ tu nā isṛśī tat kena hetunā sa īyam anya aiva na nirūpyate //

api ceyam avidyā te yadabhāvādirūpiṇī
sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā // YSsi_103

api ca iyam avidyā te yad-abhāva-ādi-rūpiṇī sā vidyā kiṃ nu saṃvittir vedyaṃ vā vedita ātha vā //

vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam
na hi jñānād ṛte 'jñānam anyatas te nivartate
saṃvid eveti cet tasyā nanu bhavād asambhavaḥ // YSsi_104

vedyatve veditṛtve ca na asyās tābhyāṃ nivartanam na hi jñānād ṛte 'jñānam anyatas te nivartate saṃvid eva iti cet tasyā nanu bhavād asambhavaḥ //

kiñceyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ
yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā // YSsi_105

kiñca iyaṃ tad-viruddhā vā, na tasyāḥ kva api sambhavaḥ yato 'khilaṃ jagad-vyāptaṃ vidyaya aiva advitīyayā //

abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate
tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja // YSsi_106

abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //

kiñ cāsau kasya? jīvasya, ko jīvo yasya seti cet
nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // YSsi_107

kiñ ca asau kasya? jīvasya, ko jīvo yasya sa īti cet nanv evam asamādhānam anyonya-āśrayaṇaṃ bhavet //

na tu jīvād avidyā syāt, na ca jīvas tayā vinā
na vījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // YSsi_108

na tu jīvād avidyā syāt, na ca jīvas tayā vinā na vīja-aṅkura-tulyatvaṃ jīva-utpatter ayogataḥ //

brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti te(bhoḥ)
avidyākṛtadehātmapratyayādhīnatā na te
brahmasarvajñabhāvasya, tatsvābhāvikatāśruteḥ // YSsi_109

brahmaṇaś cen na sarva-jñaṃ kathaṃ tad baṃbhrami iti te(bhoḥ) avidyā-kṛta-deha-ātmapratyaya-adhīnatā na te brahma-sarva-jña-bhāvasya, tat-svābhāvikatā-śruteḥ //

bhedāvabhāsagabhatvād atha sarvajñatā mṛṣā
tata evāmṛṣā kasmān na svāc chabdāntarādivat // YSsi_110

bheda-avabhāsa-gabhatvād atha sarva-jñatā mṛṣā tata eva amṛṣā kasmān na svāc chabda-antara-ādivat //

yathā śabdāntarābhyāsasañkhyādyāḥ śāstrabhedakāḥ
bhedāvabhāsagarbhāś ca yathārthāḥ, tādṛśī na kim // YSsi_111

yathā śabda-antara-abhyāsasañkhyā-ādyāḥ śāstra-bhedakāḥ bheda-avabhāsa-garbhāś ca yathā-arthāḥ, tādṛśī na kim //

sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ
tejasīva tamas tasmān na nivarteta kenacit // YSsi_112

sarva-jñe nitya-mukte 'pi yady ajñānasya sambhavaḥ tejasi īva tamas tasmān na nivarteta kenacit //

sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam
tāttvikaṃ tu pramāṇatvam advaitavacasām iti
niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // YSsi_113

sarva-jñatva-ādi-vacanaprāmāṇyaṃ vyāvahārikam tāttvikaṃ tu pramāṇatvam advaita-vacasām iti niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //

āśrayapratiyogitve parasparavirodhinī
kathaṃ vaikarasaṃ brahma sad iti pratipadyate // YSsi_114

āśraya-pratiyogitve paraspara-virodhinī kathaṃ va aika-rasaṃ brahma sad iti pratipadyate //

pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet
rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ
nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // YSsi_115

pratyaktvenā aśrayo brahmarūpeṇa pratiyogi cet rūpa-bhedaḥ kṛtasya 'yaṃ yady avidyā-prasāda-jaḥ nanu sa āpi tad-āyatta īty anyonya-āśrayaṇaṃ punaḥ //

avastutvād avidyāyāḥ ...(nedaṃ tadrūpaṇaṃ yadi)
vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // YSsi_116

avastutvād avidyāyāḥ ...(na idaṃ tad-rūpaṇaṃ yadi) vastuno dūṣaṇatvena tvayā kva idaṃ nirīkṣitam //

(svasādhyasya puraskārād) doṣo 'nyonyasamāśrayaḥ
na vastutvād avastutvād ity ato nedam uttaram // YSsi_117

(sva-sādhyasya puraskārād) doṣo 'nyonya-samāśrayaḥ na vastutvād avastutvād ity ato na idam uttaram //

kiñcāvidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet)
(na cāsadvyoma)puṣpādivyavahāravad iṣyate // YSsi_118

kiñca avidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet) (na ca asad-vyoma)puṣpa-ādivyavahāravad iṣyate //

nāpy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam)
(niṣidhyate) samastena nañā vastv iti cen (matam) // YSsi_119

na apy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam) (niṣidhyate) samastena nañā vastv iti cen (matam) //

samastena nañā vastu prathamaṃ yanniṣidhyate
pratiprasūtaṃ vyastena punas tad iti vastutā // YSsi_120

samastena nañā vastu prathamaṃ yan-niṣidhyate pratiprasūtaṃ vyastena punas tad iti vastutā //

ato na vastu nā(vastu na sadvacyaṃ na cāpy asat)
(bhedo) na kaś cakāstīti (vivakṣīr mā) sma jātucit // YSsi_121

ato na vastu nā(vastu na sad-vacyaṃ na ca apy asat) (bhedo) na kaś cakāsti iti (vivakṣīr mā) sma jātu-cit //

kiñca prapañcanirvāhajananī yeyam āśritā
avidyā sā kim ekaiva naikā vā tad idaṃ vada
tadāśrayaś ca saṃsārī tathaiko naika eva vā // YSsi_122

kiñca prapañca-nirvāhajananī ya īyam āśritā avidyā sā kim eka eva na ekā vā tad idaṃ vada tad-āśrayaś ca saṃsārī tatha aiko na eka eva vā //

sā ced ekā, tatas saikā śukasya brahmavidyayā
pūrvam eva nirasteti vyarthas te muktaye śramaḥ // YSsi_123

sā ced ekā, tatas sa aikā śukasya brahma-vidyayā pūrvam eva nirasta īti vyarthas te muktaye śramaḥ //

syān mataṃ naiva te santi vāmadevaśukādayaḥ
yadvidyayā nirastatvān nādyāvidyeti codyate // YSsi_124

syān mataṃ na eva te santi vāmadeva-śuka-ādayaḥ yad-vidyayā nirastatvān na adya avidya īti codyate //

muktāmuktādibhedo hi kalpito madavidyayā
dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat // YSsi_125

mukta-amukta-ādi-bhedo hi kalpito mad-avidyayā dṛśyatvān māmaka-svapnadṛśya-bheda-prapañcavat //

yat punar brahmavidyātas teṣāṃ muktir abhūd iti
vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti // YSsi_126

yat punar brahma-vidyātas teṣāṃ muktir abhūd iti vākyaṃ tat-svāpna-mukty-uktiyuktyā pratyūhyatām iti //

nanv īdṛśānumānena svāvidyāparikalpitam
prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā // YSsi_127

nanv īdṛśa-anumānena sva-avidyā-parikalpitam prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā //

tvad avidyānimittatve yo hetus te vivakṣitaḥ
sa eva hetus tasyāpi bhavet sarajñasiddhivat // YSsi_128

tvad avidyā-nimittatve yo hetus te vivakṣitaḥ sa eva hetus tasya api bhavet sara-jña-siddhivat //

ity anyonyaviruddhoktivyāhate bhavatāṃ mate
mukham astīti yat kiñcit pralapann iva lakṣyase // YSsi_129

ity anyonya-viruddha-uktivyāhate bhavatāṃ mate mukham asti iti yat kiñcit pralapann iva lakṣyase //

yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ
tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // YSsi_130

yathā ca svāpna-mukty-uktisadṛśī tad-vimukti-bhīḥ tatha aiva bhavato 'pi iti vyartho mokṣāya te śramaḥ //

yathā teṣām abhūtaiva purastād ātmavudyayā
muktir bhūtocyate tadvat parastād ātmavidyayā // YSsi_131

yathā teṣām abhūta eva purastād ātma-vudyayā muktir bhūta ūcyate tadvat parastād ātma-vidyayā //

abhāviny eva sā mithyā bhāvinīty apadiśyatām
santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // YSsi_132

abhāviny eva sā mithyā bhāvini ity apadiśyatām santi ca svapna-dṛṣṭāni dṛṣṭānta-vacanāni te //

nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati
ātmano nityamuktatvān nityasiddhaiva sā yataḥ // YSsi_133

nanu na idam aniṣṭaṃ me yan muktir na bhaviṣyati ātmano nitya-muktatvān nitya-siddha aiva sā yataḥ //

tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet
yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // YSsi_134

tad idaṃ śānti-karma-ādau vetāla-vāhanaṃ bhavet yena evaṃ sutarāṃ vyartho brahma-vidyā-arjana-śramaḥ //

avidyāpratibaddhatvād atha sā nityasaty api
asatīveti tadvyaktir vidyāphalam upeyate // YSsi_135

avidyā-pratibaddhatvād atha sā nitya-saty api asati iva iti tad-vyaktir vidyā-phalam upeyate //

hastastham eva hemādi vismṛtaṃ mṛgyate yathā
yathā tad eva hastastham avagamyopaśāmyati // YSsi_136

hasta-stham eva hema-ādi vismṛtaṃ mṛgyate yathā yathā tad eva hasta-stham avagamya upaśāmyati //

tathaiva nityasiddhātmasvarūpānavabodhataḥ
saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // YSsi_137

tatha aiva nitya-siddha-ātmasvarūpa-anavabodhataḥ saṃsāriṇas tathā-bhāvo vyajyate brahma-vidyayā //

hanta keyam abhivyaktir yā vidyāphalam iṣyate
svaprakāśasya cidchātor yā svarūpapade sthitā // YSsi_138

hanta ka īyam abhivyaktir yā vidyā-phalam iṣyate sva-prakāśasya cid-chātor yā svarūpa-pade sthitā //

saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī
yadi svarūpasaṃvit sā, nityaiveti na tatpjhalam // YSsi_139

saṃvit kiṃ sa aiva kiṃ va āhaṃ brahma asti iti iti kīdṛśī yadi svarūpa-saṃvit sā, nitya aiva iti na tat-pjhalam //

atha brahmāham asmīti saṃvittir vyaktir iṣyate
nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham // YSsi_140

atha brahma aham asmi iti saṃvittir vyaktir iṣyate nanu te brahma-vidyā sā sa aiva tasyāḥ phalaṃ katham //

kiñ ca sā tat tvam asy ādivākyajanyā bhavan mate
utpattimaty anityeti muktasyāpi bhayaṃ bhavet // YSsi_141

kiñ ca sā tat tvam asy ādivākya-janyā bhavan mate utpattimaty anitya īti muktasya api bhayaṃ bhavet //

api ca vyavahārajñāḥ sati puṣkalakāreṇa
kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // YSsi_142

api ca vyavahāra-jñāḥ sati puṣkala-kāreṇa kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //

iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ
avidyāpratibaddhatvād utpattiṃ na prapadyate // YSsi_143

iha kiṃ tad yad utpattum upakrāntaṃ sva-hetutaḥ avidyā-pratibaddhatvād utpattiṃ na prapadyate //

na muktir nityasiddhatvāt, na brahmāsmīti dhīr api
na hi brahmāham asmīti saṃvitpuṣkalakāraṇam
saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // YSsi_144

na muktir nitya-siddhatvāt, na brahma asmi iti dhīr api na hi brahma āham asmi iti saṃvit-puṣkala-kāraṇam saṃsāriṇas tada āsti iti kathaṃ sā pratibadhyate //

yataḥ sā kāraṇābhāvād idānīṃ nopajāyate
na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // YSsi_145

yataḥ sā kāraṇa-abhāvād idānīṃ na upajāyate na punaḥ pratibaddhatvād asthāne tena tad-vacaḥ //

kiñ caiko jīva ity etad vastusthityā na yujyate
avidyātatsamāśleṣajīvatvādi mṛṣā hi te // YSsi_146

kiñ ca eko jīva ity etad vastu-sthityā na yujyate avidyā-tat-samāśleṣajīvatva-ādi mṛṣā hi te //

prātibhāsikam ekatvaṃ pratibhāsaparāhatam
yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // YSsi_147

prātibhāsikam ekatvaṃ pratibhāsa-parāhatam yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //

āsaṃsarasamucchedaṃ vyavahārāś ca tatkṛtāḥ
abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ // YSsi_148

ā-saṃsara-samucchedaṃ vyavahārāś ca tatkṛtāḥ abādhitāḥ pratīyante svapna-vṛtti-vilakṣaṇāḥ //

tena yauktikam ekatvam api yuktiparāhatam
pravṛttibhedānumitā viruddhamitivṛttayaḥ
tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // YSsi_149

tena yauktikam ekatvam api yukti-parāhatam pravṛtti-bheda-anumitā viruddha-miti-vṛttayaḥ tat-tat-sva-ātmavad anye 'pi dehino 'śakya-nihnavāḥ //

yathānumeyād vahnyāder a(ā)numānā vilakṣaṇāḥ
pratyakṣaṃ te (kṣyante) tathānyebhyo jīvebhyo na pṛthak katham // YSsi_150

yatha ānumeyād vahny-āder a(ā)numānā -vilakṣaṇāḥ pratyakṣaṃ te (kṣyante) tatha ānyebhyo jīvebhyo na pṛthak katham //

na cec ceṣṭāviśeṣeṇa paro boddhānumīyate
vyavahāro 'valupyeta sarvo laukikavaidikaḥ // YSsi_151

na cec ceṣṭā-viśeṣeṇa paro boddha ānumīyate vyavahāro 'valupyeta sarvo laukika-vaidikaḥ //

na caupādhikabhedena meyamātṛvibhāgadhīḥ
svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // YSsi_152

na cā opādhika-bhedena meya-mātṛ-vibhāga-dhīḥ sva-śarīre 'pi tat-prāpteḥ śiraḥ-pāṇy-ādi-bhedataḥ //

yathā tatra śiraḥpāṇipādādau vedanodaye
anusandhānamekatve, tathā sarvatra te bhavet // YSsi_153

yathā tatra śiraḥ-pāṇipāda-ādau vedanā-udaye anusandhānamekatve, tathā sarvatra te bhavet //

prāyaṇām narakakleśāt prasūtivyasanād api
cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // YSsi_154

prāyaṇām naraka-kleśāt prasūti-vyasanād api cira-ativṛttāḥ prāg-janmabhogā na smṛti-gocarāḥ //

yugapajjāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ)
āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // YSsi_155

yugapaj-jāyamāneṣu (sukha-duḥkha-ādiṣu sphuṭaḥ) āśraya-asaṅkaras tatra katham aikārthya-vibhramaḥ //

na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ
jīvair anekair apy eṣā lokayātropapadyate // YSsi_156

na ca prātisvika-avidyākalpita-sva-sva-dṛśyakaiḥ jīvair anekair apy eṣā loka-yātra ūpapadyate //

paravartānabhijñās te svasvasvapnaikadarśinaḥ
kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // YSsi_157

para-varta ānabhijñās te sva-sva-svapna-eka-darśinaḥ kathaṃ pravartayeyus tāṃ saṅga-ādy-eka-nibandhanām //

kiṅ ca svayaṃprakāśatvavibhutvaikatvanityatāḥ
tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // YSsi_158

kiṅ ca svayaṃ-prakāśatvavibhutva-ekatva-nityatāḥ tvad-abhyupetā bādheran saṃvidas te 'dvitīyatām //

saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi
vivādadarśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ // YSsi_159

saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi vivāda-darśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ //

na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ
tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // YSsi_160

na ca te bhrānti-siddhās te yena advaita-avirodhinaḥ tattva-āvedaka-vedāntavākya-siddhā hi te guṇāḥ //

ānandasvaprakāśatvanityatvamahimādy atha
brahmasvarūpam eveṣṭaṃ, tatrāpīdaṃ vivicyatām // YSsi_161

ānanda-sva-prakāśatvanityatva-mahima-ādy atha brahma-svarūpam eva iṣṭaṃ, tatra api idaṃ vivicyatām //

brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ
atha vā tasya te, yad vā ta eva brahmasaṃjñinaḥ // YSsi_162

brahma iti yāvan nirdiṣṭaṃ tan-mātraṃ kiṃ sukha-ādayaḥ atha vā tasya te, yad vā ta eva brahma-saṃjñinaḥ //

ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ
pūrvoktanītyā bhedaś ca, jagajjanmādikāraṇam // YSsi_163

ādye tat-tat-pada-āmnānavaiyarthyaṃ veda-lokayoḥ pūrva-ukta-nītyā bhedaś ca, jagaj-janma-ādi-kāraṇam //

abhyupetyaiva hi brahma vivādās teṣu vadinām
dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // YSsi_164

abhyupetya eva hi brahma vivādās teṣu vadinām dvitīye sa aiva tair eva brahmaṇaḥ sa-dvitīyatā //

tṛtīye brahma bhidyeta tanmātratvāt pade pade
tatsamūho 'tha vā brahma taruvṛndavanādivat // YSsi_165

tṛtīye brahma bhidyeta tan-mātratvāt pade pade tat-samūho 'tha vā brahma taru-vṛnda-vana-ādivat //

prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau
tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam // YSsi_166

prakarṣaś ca prakāśaś ca bhinnāv eva arka-vartinau tena na kva api vākya-artho vibhāgo 'sti nidarśanam //

jāḍyaduḥkhādyapohena yady ekatraiva vartitā
jñanānandādiśabdānāṃ na satas sadvitīyatā // YSsi_167

jāḍya-duḥkha-ādy-apohena yady ekatra eva vartitā jñana-ānanda-ādi-śabdānāṃ na satas sa-dvitīyatā //

apohāḥ kiṃ na santy eva, santo vā, nobhaye 'pi vā
sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare (tā pare) // YSsi_168

apohāḥ kiṃ na santy eva, santo vā, na ubhaye 'pi vā sattve sat sa-dvitīyaṃ syāj jaḍa-ādy-ātmakata ītare (tā pare) //

sadasadvyatirekoktiḥ pūrvam eva parākṛtā
tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // YSsi_169

sad-asad-vyatireka-uktiḥ pūrvam eva parākṛtā tathātve ca ghaṭa-ādibhyo brahma api na viśiṣyate //

kiñ cāpohyajaḍatvādiviruddhārthāsāmarpaṇe
naiva tattadapohyate tadekārthaiḥ padair iva // YSsi_170

kiñ ca apohya-jaḍatva-ādiviruddha-artha-asāmarpaṇe na eva tat-tad-apohyate tad-eka-arthaiḥ padair iva //

pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ
saivābhāva itīhāpi sadbhis te sadvitīyatā // YSsi_171

pratiyogini dṛśye tu yā bhāva-antara-mātra-dhīḥ sa aiva abhāva iti iha api sadbhis te sa-dvitīyatā //

bhūtabhautikabhedānāṃ sadasadvyatirrekitā
kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // YSsi_172

bhūta-bhautika-bhedānāṃ sad-asad-vyatirrekitā kuto 'vasīyate kiṃ nu pratyakṣa-ader utā agamāt //

pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham
vyavacchindanti jāyanta iti yāvat svasākṣikam // YSsi_173

pratyakṣa-ādīni mānāni svaṃ svam arthaṃ yathā-yatham vyavacchindanti jāyanta iti yāvat sva-sākṣikam //

yathāgrataḥ sthite nīle nīlimānyakathā na, dhīḥ
ekākārā, na hi tayā sphaṭike dhavale matiḥ // YSsi_174

yatha āgrataḥ sthite nīle nīlimānya-kathā na, dhīḥ eka-ākārā, na hi tayā sphaṭike dhavale matiḥ //

kṣīre madhuradhīr yadṛk, naiva nimbakaṣāyadhīḥ
vyavahārāś ca niyataḥ sarve laukikavaidikāḥ // YSsi_175

kṣīre madhura-dhīr yadṛk, na eva nimba-kaṣāya-dhīḥ vyavahārāś ca niyataḥ sarve laukika-vaidikāḥ //

satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat
sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā // YSsi_176

satyaṃ pratītir asaty asyā mūlaṃ na asti iti cen na tat sā ced asti tasyā mūlaṃ kalpyatāṃ kārya-bhūtayā //

kḷpaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ
yaugapadyakramāyogādyavacchedavidhānayoḥ // YSsi_177

kḷpaṃ ca indriya-liṅga-ādi tad-bhāva-anuvidhānataḥ yaugapadya-krama-ayoga-ādyavaccheda-vidhānayoḥ //

aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ
bhedetaretarābhāvavivekāgrahaṇena saḥ // YSsi_178

aikya-ayogāc ca bhedo na pratyakṣa iti yo bhramaḥ bheda-itaretara-abhāvaviveka-agrahaṇena saḥ //

svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat
bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // YSsi_179

svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat bheda-vyāhāra-hetuḥ syāt pratiyogi-vyapekṣayā //

yathā tanmātradhīr nānānāstivyāhārasādhanī
hlasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // YSsi_180

yathā tan-mātra-dhīr nānānāsti-vyāhāra-sādhanī hlasva-dīrghatva-bhedā vā yatha aikatra ṣaḍ-aṅgule //

evaṃ vyavasthitānekaprakārākāravattayā
pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // YSsi_181

evaṃ vyavasthita-anekaprakāra-ākāravattayā pratyakṣasya prapañcasya tad-bhāvo 'śakya-nihnavaḥ //

āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā
prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ // YSsi_182

āgamaḥ kārya-niṣṭhatvād īdṛśe 'rthe na tu pramā prāmāṇye 'py anvaya-ayogyapada-arthatvān na bodhakaḥ //

nāsat pratīteḥ, bādhāc ca na sad ity api yan na tat
pratīter eva sat kiṃ na bādhān nāsat kuto jagat ?
tasmād avidyayaiveyam avidyā bhavatāśritā // YSsi_183

na asat pratīteḥ, bādhāc ca na sad ity api yan na tat pratīter eva sat kiṃ na bādhān na asat kuto jagat ? tasmād avidyaya aiva iyam avidyā bhavatā āśritā //

sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathā-uditam asato 'rtha-antarebhyaś ca vyavacchindanti bhānti naḥ //

kiñ ca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ
mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // YSsi_184

kiñ ca bheda-prapañcasya dharmo mithyātva-lakṣaṇaḥ mithyā vā parama-artho vā na adyaḥ kalpo 'yam añjasā //

tanmithyātve prapañcasya satyatvaṃ durapahnavam
pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // YSsi_185

tan-mithyātve prapañcasya satyatvaṃ durapahnavam pāramārthye 'pi tena eva tava advaitaṃ vihanyate //

sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam
asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // YSsi_183

na asat pratīteḥ, bādhāc ca na sad ity api yan na tat pratīter eva sat kiṃ na bādhān na asat kuto jagat ? tasmād avidyaya aiva iyam avidyā bhavatā āśritā //

sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathā-uditam asato 'rtha-antarebhyaś ca vyavacchindanti bhānti naḥ //

tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate
sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // YSsi_187

tathā hi iha ghaṭo 'sti iti ya īyaṃ dhīr upajāyate sā tadā tasya na abhāvaṃ paṭatvaṃ va ānumanyate //

nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api
arthāntaraṃ vā, tanmātre sadadvaitaṃ prasajyate
arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // YSsi_188

nanv asti iti yad uktaṃ kiṃ tan-mātraṃ ghaṭa ity api artha-antaraṃ vā, tan-mātre sad-advaitaṃ prasajyate artha-antaratve siddhaṃ tat sad-asadbhyāṃ vilakṣaṇam //

yady evam asti brahmeti brahmaupaniṣadaṃ matam
ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet // YSsi_189

yady evam asti brahmeti brahmaupaniṣadaṃ matam ghaṭavat sad-asattvābhyām anirvācyaṃ tavā apatet //

ānandasatyajñānādinirdeśair eva vaidikaiḥ
brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // YSsi_190

ānanda-satya-jñāna-ādinirdeśair eva vaidikaiḥ brahmaṇo 'py atathā-bhāvas tvaya aiva evaṃ samarthitaḥ //

sadasadvyatirekoktiḥ prapañcasya ca hīyate
yad yathā kiñcid ucyeta tatsarvasya tathā bhavet // YSsi_191

sad-asad-vyatireka-uktiḥ prapañcasya ca hīyate yad yathā kiñcid ucyeta tat-sarvasya tathā bhavet //

tasmād astīti saṃvittir jāyamānā ghaṭādiṣu
tattatpadārthasaṃsthānapāramārthyāvabodhinī // YSsi_192

tasmād asti iti saṃvittir jāyamānā ghaṭa-ādiṣu tat-tat-pada-artha-saṃsthānapāramārthya-avabodhinī //

sajātīyavijātīyavyavacchedanibandhanaiḥ
svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ
sā sattā na svatantrānyā tatrādvaitakathā katham // YSsi_193

sajātīya-vijātīyavyavaccheda-nibandhanaiḥ svaiḥ svair vyavasthitai rūpaiḥ pada-arthānāṃ tu yā sthitiḥ sā sattā na sva-tantra ānyā tatra advaita-kathā katham //

na ca nānāvidhākārapratītiḥ śakyanihnavā
na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam // YSsi_194

na ca nānā-vidha-ākārapratītiḥ śakya-nihnavā na vedyaṃ vitti-dharmaḥ syād iti yat-prāg-udīritam //

tenāpi sādhitaṃ kiñcit saṃvido 'sti na vā tvayā
asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ // YSsi_195

tena api sādhitaṃ kiñcit saṃvido 'sti na vā tvayā asti cet pakṣa-pātaḥ syān na cet te viphalaḥ śramaḥ //

ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ
(yathāvasthāyibhir bāhyai)r naikyaṃ yānti ghaṭādibhiḥ // YSsi_196

ataḥ sva-rasa-vispaṣṭadṛṣṭabhedās tu saṃvidaḥ (yathā-avasthāyibhir bāhyai)r na ekyaṃ yānti ghaṭa-ādibhiḥ //

sahopalambhaniyamo na khalv ekaikasaṃvidā
na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // YSsi_197

saha-upalambha-niyamo na khalv eka-eka-saṃvidā na ced asti sa-sāmānyaṃ sarvaṃ saṃvedana-āspadam //

sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet
yad etad aparādhīnasvaprakāśaṃ tad eva hi
svayamprakāśatāśabdam iti bṛddhāḥ pracakṣate // YSsi_198

saha-upalambha-niyamān na anyo 'rthaḥ saṃvido bhavet yad etad apara-adhīnasva-prakāśaṃ tad eva hi svayam-prakāśatā-śabdam iti bṛddhāḥ pracakṣate //

yasminn abhāsamāne 'pi yo nāmārtho na bhāsate
nāsāv arthāntaras tasmān mithyendur iva candrataḥ // YSsi_199

yasminn abhāsamāne 'pi yo nāma artho na bhāsate na asāv artha-antaras tasmān mithya īndur iva candrataḥ //

abhāsamāne vijñāne na cātmārthāvabhāsanam
iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // YSsi_200

abhāsamāne vijñāne na cā atma-artha-avabhāsanam iti saṃvid-vivartatvaṃ prapañcaḥ sphuṭam añcati //

(maivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā
saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ // YSsi_201

(ma aivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā saṃrakṣyamāṇa-bhedās te na anumāna-anuvartinaḥ //

tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam
trayaṃ sākṣāc cakāstīti sarveṣām atmasākṣikam // YSsi_202

tathā hi idam ahaṃ vedmi ity anyonya-anātmanā sphuṭam trayaṃ sākṣāc cakāsti iti sarveṣām atma-sākṣikam //

pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate
na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // YSsi_203

pratyakṣa-pratipakṣaṃ ca na anumānaṃ pravartate na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //

kiñ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ
tavāpi na hi saṃvitiḥ svātmanā saha bhāsate // YSsi_204

kiñ ca hetur viruddho 'yaṃ saha-bhāvo dvayor yataḥ tava api na hi saṃvitiḥ sva-ātmanā saha bhāsate //

nīlādyupaplavāpetasvacchacinmātrasantatiḥ
svāpādau bhāsate, naivam arthaḥ saṃvedanāt pṛthak
tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti // YSsi_205

nīla-ādy-upaplava-apetasvaccha-cin-mātra-santatiḥ svāpa-ādau bhāsate, na evam arthaḥ saṃvedanāt pṛthak tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti //

tad etad aparāmṛṣṭasvavāgbādhasya jalpitam
ahopalambhaniyamo yenaivaṃ sati hīyate // YSsi_206

tad etad aparāmṛṣṭasva-vāg-bādhasya jalpitam aha-upalambha-niyamo yena evaṃ sati hīyate //

yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat
ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // YSsi_207

yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //