Yamuna: Samvitsiddhi

Input by Sadanori ISHITOBI


ANALYTIC TEXT (BHELA conventions)
(Revised GRETIL version)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


ekam evā7dvitīyaṃ tad $ brahme7ty upaniṣad-vacaḥ &
brahmaṇo 'nyasya sad-bhāvaṃ % nanu tat pratiṣedhati // YSsi_1 //
atra brūmo 'dvitīyo1ktau $ samāsaḥ ko vivakṣitaḥ &
kiṃsvit tatpuruṣaḥ kiṃ vā % bahuvrīhir atho7cyatām // YSsi_2 //
pūrvasminn uttaras tāvat $ pradhānyena vivakṣyate &
padārthas tatra tad brahma % tato'nyat sadṛśaṃ tu vā // YSsi_3 //
tad-viruddham atho vā syāt $ triṣv apy anyan na bādhate &
anyatve sadṛśatve vā % dvitīyaṃ sidhyati dhruvam // YSsi_4 //
viruddhatve dvitīyena $ tṛtīyaṃ prathamaṃ tu vā &
brahma prāpnoti yasmāt tad % dvitīyena virudhyate // YSsi_5 //
ataḥ saprathamāḥ sarve $ tṛtīyā3dy-artharā3śayaḥ &
dvitīyena tathā spṛṣṭvā % svārthās tiṣṭhanty abādhitāḥ // YSsi_6 //
nanu nañ brahmaṇo 'nyasya $ sarvasyai7va niṣedhakam &
dvitīya-grahaṇaṃ yasmāt % sarvasyai7vo7palakṣaṇam // YSsi_7 //
nai7vaṃ niṣedho na hy asmād $ dvitīyasyā7vagamyate &
tato 'nyat tad-viruddhaṃ vā % sadṛśaṃ vā9tra vakti saḥ // YSsi_8 //
dvitīyaṃ yasya nai7vā7sti $ tad brahme7ti vivakṣite &
satyā3di-lakṣaṇo1ktīnām % apalakṣaṇatā bhavet // YSsi_9 //
advitīye dvitīyā1rtha- $ nā1stitā-mātra-gocare &
sva-niṣṭhatvān nañ-arthasya % na syād brahma-padā1nvayaḥ // YSsi_10 //
dvitīya-śūnyatā tatra $ brahmaṇo na viśeṣaṇam &
viśeṣaṇe vā tad brahama % tṛtīyaṃ prathamaṃ tu vā // YSsi_11 //
prasaktaṃ pūrvavat sarvaṃ $ bahuvrīhau samasyati &
brahmaṇaḥ prathamā ye ca % tṛtīyā9dyā jagat-traye // YSsi_12 //
brahma praty advitīyatvāt $ sva-sthās tiṣṭhanty abādhitāḥ &
kiñ ca tatra bahuvrīhau % samāse saṃśrite sati // YSsi_13 //
vṛtty-arthasya nañ-arthasya $ na padā1rthā1ntarā1nvayaḥ &
saty arthā1ntara-sambandhe % ṣaṣṭhī yasye7ti yujyate // YSsi_14 //
dvitīya-vastu-nā1stitvaṃ $ na brahma na viśeṣaṇam &
asattvān na hy asad brahma % bhaven nā7pi viśeṣaṇam // YSsi_15 //
tasmāt prapañca-sad-bhāvo $ nā7dvaita-śruti-bādhitaḥ &
sva-pramāṇa-balāt siddhaḥ % śrutyā cā7py anumoditaḥ // YSsi_16 //
tenā7dvitīyaṃ brahme7ti $ śruter artho 'yam ucyate &
dvitīya-gaṇanā1yogyo % nā8sīd asti bhaviṣyati // YSsi_17 //
samo vā9bhyadhiko vā9sya $ yo dvitīyas tu guṇyate &
yato 'sya vibhava-vyūha- % kalā-mātram idaṃ jagat // YSsi_18 //
dvitīya-vāg-āspadatāṃ $ pratipadyeta tat-katham &
yathā cola-nṛpaḥ samrāḍ- % advitīyo 'dya bhūtale // YSsi_19 //
iti tat-tulya-nṛpati- $ nivāraṇa-paraṃ vacaḥ &
na tu tad-bhṛtya-tat-putra- % kalatrā3di-niṣedhakam // YSsi_20 //
tathā surā1sura-nara- $ brahma-brahmā1ṇḍa-koṭayaḥ &
kleśa-karma-vipākā3dyair % aspṛṣṭasyā7khile3śituḥ // YSsi_21 //
jñānā3di-ṣāṇguṇya-nidher $ acintya-vibhavasya tāḥ &
viṣṇor vibhūti-mahima- % samudra-drapsa-vipraṣaḥ // YSsi_22 //
kaḥ khalv aṅguli-bhaṅgena $ samudrān sapta-saṅkhyayā &
gaṇayan gaṇayed ūrmi- % phena-budbuda-vipruṣaḥ // YSsi_23 //
yathai9ka eva savitā $ na dvitīyo nabhaḥ-sthale &
ity-uktyā na hi sāvitrā % niṣidhyante 'tra raśmayaḥ // YSsi_24 //
yathā pradhāna-saṅkhyeya- $ saṅkhyāyāṃ nai7va gaṇyate &
saṅkhyā pṛthak-satī tatra % saṅkhyeyā7nya-padārthavat // YSsi_25 //
tathā
pādo 'sya viśvā bhūtāni $ tri-pādasyā7mṛtaṃ divi &
iti bruvan jagat sarvam % ittham-bhāve nyaveśayat // YSsi_26 //
tathā
etāvān asya mahimā $ tato jyāyastaro hi saḥ &
yatrā7nyan na vijānāti % sa bhūmo7d aram antaram \
kurute 'sya bhayaṃ vyaktam # ity-ādi-śrutayaḥ parāḥ // YSsi_27 //
meror ivā7ṇur yasye7daṃ $ brahmā1ṇḍam akhilaṃ jagat &
ity-ādikāḥ samastasya % tad-ittham-bhāvatā-parāḥ // YSsi_28 //
vāc-ārambhaṇa-mātraṃ tu $ jagat sthāvara-jaṅgamam &
vikāra-jātaṃ, kūṭa-sthaṃ % mūla-kāraṇam eva sat // YSsi_29 //
ananyat kāraṇāt kāryaṃ $ pāvakād visphuliṅgavat &
mṛttikā-loha-bījā3di- % nānā-dṛṣṭānta-vistaraiḥ // YSsi_30 //
nāśakad dagdham analas $ tṛṇaṃ majjayituṃ jalam &
na vāyuś calituṃ śaktaḥ % tac-chaktyā9py āyanād ṛte // YSsi_31 //
eka-pradhāna-vijñānād $ vijñātam akhilaṃ bhavet &
ity-ādi-veda-vacana- % tan-mūlā3ptā3gamair api // YSsi_32 //
brahmā3tmanā0tma-lābho 'yaṃ $ prapañcaś cid-acin-mayaḥ &
iti pramīyate brāmhī % vibhūtir na niṣidhyate // YSsi_33 //
tan-niṣedhe samasta tasya $ mithyātvāl loka-vedayoḥ &
vyavahārās tu lupyeran % tathā syād brahma-dhīr api // YSsi_34 //
vyāvahārika-satyatvān $ mṛṣātve 'py aviruddhatā &
pratyakṣā3der iti mataṃ % prāg eva samadūduṣam // YSsi_35 //
ataś co7paniṣañ-jāta- $ brahmā1dvaita-dhiyā jagat &
na bādhyate vibhūtitvād % brahmaṇaś ce7ty-avasthitam // YSsi_36 //
nanu sattve prapañcasya $ nā7stī7ti pratyayaḥ katham &
asattve vā kathaṃ tasminn % astīti pratyayo bhavet // YSsi_37 //
sad-asattvaṃ tathai9kasya $ viruddhatvād asambhavi &
sad-asat-pratyaya-prāpta- % viruddha-dvandva-saṅgame // YSsi_38 //
tayor anyatarā1rthasya $ niścayā1bhāva-hetutaḥ &
sad-asattvaṃ prapañcasya % jainās tu pratipedire // YSsi_39 //
sattva-prāptiṃ puraskṛtya $ nā7stī7ti pratyayo1dayāt &
sadā sattvaṃ prapañcasya % sāṅkhyās tu pratipādire // YSsi_40 //
sad-asat-pratyaya-prāpta- $ viruddha-dvandva-saṅkaṭe &
virodha-parihārā1rthaṃ % sattvā1sattvā1ṃśa-bhaṅgataḥ \
sad-asadbhyām anirvācyaṃ # prapañcaṃ kecid ūcire // YSsi_41 //
sattvā1sattve vibhāgena $ deśa-kālā3di-bhetataḥ &
ghaṭā3der iti manvānā % vyavasthām apare jaguḥ // YSsi_42 //
tad evaṃ vādi-sammardāt $ saṃśaye samupasthite &
nirṇayaḥ kriyate tatra % mīmaṃsaka-matena tu // YSsi_43 //
ghaṭa-svarūpe nā1stitvam $ astitvaṃ yady abūbudhat &
syād eva yugapat-sattvam % asattvaṃ ca ghatā3diṣu // YSsi_44 //
idānīm idam atrā7sti $ nā7stī7ty-evaṃ-vidhā yataḥ &
deśa-kāla-daśā1bhedād % asti nāstī7ti no dhiyaḥ // YSsi_45 //
ato deśā3di-bhedena $ sad-asattvaṃ ghaṭā3diṣu &
vyavasthitaṃ nirastatvād % vādasye7ha na sambhavaḥ // YSsi_46 //
nanu deśā3di-sambandhaḥ $ sata evo7papadyate &
na deśa-kāla-sambandhād % asataḥ sattvam iṣyate // YSsi_47 //
sambandho dvy-āśrayas tasmāt $ sataḥ sattvaṃ sadā bhavet &
asataḥ kārakaiḥ sattvaṃ % janmane9ty-atidurghaṭam // YSsi_48 //
ādy-antavān prapañco 'taḥ $ sat-kakṣā1ntarniveśyate &
uktaṃ ca
"ādāv ante ca yan nā7sti % nā7sti madhye 'pi tat tathā" \
ato niścita-sad-bhāvaḥ # sadā sann abhyupeyatām // YSsi_49 //
iti
asataḥ sarvadā9sattvaṃ $ janya-yogāt kha-puṣpavat &
asattve na viśeṣo 'sti % prāg-atyantā1sator iha // YSsi_50 //
śvetaketum upādāya $ tat tvam ity api yac chrutam &
ṣaṣṭha-prapāṭake tasya % kuto mukhyā1rtha-sambhavaḥ // YSsi_51 //
kārpaṇya-śoka-duḥkhā3rtaś $ cetanas tvaṃ-pado1ditaḥ &
sarva-jñas satya-saṅkalpo % nissīma-sukha-sāgaraḥ \
tat-padā1rthas tayor aikyaṃ # tejas timiravat katham // YSsi_52 //
tvam-artha-sthe taṭa-sthe vā $ (tad-artha-sthe vibhedake) &
guṇe tat-tvaṃ-pada-śrutyor % aikārthyaṃ dūra-vāritam // YSsi_53 //
ajñatva-sarva-veditva- $ duḥkhitva-sukhitā4dike &
viśeṣaṇe vā cid-dhātor % atha vā9py upalakṣaṇe \
viruddha-guṇa-saṅkrānter # bhedaḥ syāt tvaṃ-tad-arthayoḥ // YSsi_54 //
vācyai1ka-deśa-bhaṅgena $ cid-eka-vyakti-niṣṭhatā &
so 'yaṃ gaur itivat tattvaṃ % padayor ity apeśalam // YSsi_55 //
deśa-kāla-daśā-bhedād $ ekasminn api dharmiṇi &
viruddha-dvandva-saṅkrānteḥ % so 'yaṃ gaur iti yujyate // YSsi_56 //
sva-prakāśasya cid-dhātor $ viruddha-dvandva-saṅgatau &
na vyavasthāpakaṃ kiñcid % deśa-kāla-daśā4dike // YSsi_57 //
nirdhūta-nikhila-dvandva- $ sva-prakāśe cid-ātmani &
dvaitā1nartha-bhramā1bhāvāc % chāstraṃ nirviṣayaṃ bhavet // YSsi_58 //
etena satya-kāmatva- $ jagat-kāraṇatā4dayaḥ &
mā(yo2pādhau pare) 'dhyastāḥ % śoka-mohā3dayaḥ punaḥ // YSsi_59 //
avidyo1pādhike jīve $ vināśe ne7ti yan matam &
kṣudra-brahma-vidām etan % mataṃ prāg eva dūṣitam // YSsi_60 //
cid-svarūpe viśiṣṭe vā $ māyā2vidyā4dy-upādhayaḥ &
pūrvasmin sarva-sāaṅkaryaṃ % para-jīvā1vibhāgataḥ // YSsi_61 //
uttarasminn api tathā $ viśiṣṭam api cid yadi &
cit-svarūpaṃ hi nirbhedaṃ % māyā2vidyā4dy-upādhibhiḥ \
vibhinnam iva vibhrāntaṃ # viśiṣṭaṃ ca ... (mataṃ tava) // YSsi_62 //
taṭa-sthā1vasthitā dharmāḥ $ svarūpaṃ na spṛśanti kim &
na hi daṇḍi-śiraś-chedād % devadatto na hiṃsitaḥ // YSsi_63 //
acid-aṃśa-vyapohena $ cid-eka-pariśeṣatā &
atas tat tvam asī7ty āder % arthe ity apy asundaram // YSsi_64 //
abrahmā1nātmatā2bhāve $ pratyak cit pariśiṣyate &
tat-tvaṃ-pada-dvayaṃ jīva- % para-tādātmya-gocaram \
tan-mukhya-vṛtti tādātmyam # api vastu-dvayā3śrayam // YSsi_65 //
bhedā1bheda-vikalpas tu $ yat tvayā paricoditaḥ &
abhedā1bhedino 'satye % bandhe sati nirarthakaḥ // YSsi_66 //
abhedo bheda-mardī tu $ svā3śrayī-bhūta-vastunoḥ &
bhedaḥ parasparā1nātmyaṃ % bhāvānām evam etayoḥ // YSsi_67 //
svarūpam abhyupetyai7va $ bhedā1bheda-vikalpayoḥ &
(bādhanaṃ) tena vāg-abādhā % virodhena nigṛhyase // YSsi_68 //
bhinnā1bhinnatva-sambandha- $ sad-asattva-vikalpanam &
pratyakṣā1nubhavā1pārataṃ % kevalaṃ kaṇṭha-śoṣaṇam // YSsi_69 //
nīle nīla-matir yādṛg- $ utpale nīla-dhīr hi sā &
nīlam utpalam eve7dam % iti sākṣāc-cakāsti naḥ // YSsi_70 //
yathā vidita-saṃyoga- $ sambandhe 'py akṣa-gocare &
bhedā1bhedā3di-dustarka- % vikalpā3dhāna-vibhramaḥ // YSsi_71 //
tadvat tādātmya-sambandhe $ śruti-pratyakṣa-mūlake &
śruti-daṇḍena dustarka- % vikalpa-bhrama-vāraṇam // YSsi_72 //
nirdoṣā9pauruṣeyī ca $ śrutir atyartham ādarāt &
asakṛt-tat-tvam ity āha % tādātmyaṃ brahma-jīvayoḥ // YSsi_73 //
brahmā3nanda-hradā1ntaḥsthoḥ $ muktā3tmā sukham edhate &
phale ca phalino 'bhāvān % mokṣasyā7puruṣā1rthatā \
eka-śeṣe hi cid-dhātoḥ # kasya mokṣaḥ phalaṃ bhavet // YSsi_74 //
kiñ ca prapañca-rūpeṇa $ kā nu saṃvid vivartate &
na tāvad ghaṭa-dhīs tasyām % asatyām api darśanāt // YSsi_75 //
na hi tasyām ajātāyāṃ $ naṣṭāyāṃ vā9khilaṃ jagat &
nā7stī7ti śakyate vaktum % uktau pratyakṣa-badhanāt \
nā7py anya-saṃvit tan-nāśe # 'py anyeṣām upalambhanāt // YSsi_76 //
nanu saṃvid-abhinnai9kā $ na tasyām asti bheda-dhīḥ &
ghaṭā3dayo hi bhidyante % na tu sā cit prakāśanāt // YSsi_77 //
ghaṭa-dhīḥ paṭa-saṃvitti- $ samaye nā7vabhāti cet &
nai7vaṃ, ghaṭo hi nā8bhāti % sā sphuraty eva tu sphuṭam // YSsi_78 //
ghaṭa-vyāvṛtta-saṃvittir $ atha na sphuratī7ti cet &
tad-vyāvṛtti-padenā7pi % kiṃ sai9vo7ktā9tha ve9tarat \
sai9va ced bhāsate 'nyac cen # na brūhas tasya bhāsanam // YSsi_79 //
kiñ cā7syāḥ sva-prakāśāyā $ nīrūpāyā na hi svataḥ &
ṛte viṣaya-nānātvān % nānātvā1vagraha-bhramaḥ // YSsi_80 //
na vastu vastu-dharmo vā $ na pratyakṣo na laukikaḥ &
ghaṭā3di-vedya-bhedo 'pi % kevalaṃ bhrama-lakṣaṇaḥ // YSsi_81 //
yadā, tadā tad-āyato $ dhī-bhedā1vagraho1dayaḥ &
kutaḥ, kutastarāṃ tasya % paramā1rthatva-sambandhaḥ // YSsi_82 //
kiñ ca svayaṃ-prakāśasya $ svato vā parato 'pi vā &
prāg-abhāvā3di-siddhiḥ syāt, % svatas tāvan na yujyate // YSsi_83 //
svasmin sati viruddhatvād $ abhāvasyā7navasthiteḥ &
sva-nimitta-prakāśasya % svasyā7bhāve 'py asambhavāt \
ananya-gocaratvena # cito na parato 'pi ca // YSsi_84 //
kiñ ca vedyasya bhedā3der $ na cid-dharmatva-sambhavaḥ &
rūpā3divat, ataḥ saṃvid- % advitīyā svayaṃ-prabhā // YSsi_85 //
atas tad-bhedam āśritya $ yad-vilakṣaṇā3di-jalpitam &
tad-avidyā+vilāso 'yam % iti brahma-vido viduḥ // YSsi_86 //
hanta brahmo1padeśo 'yaṃ $ śraddadhāneṣu śobhate &
vayam aśraddadhānāḥ so % ye yuktiṃ prārthayāmahe // YSsi_87 //
pratipramātṛ-viṣayaṃ $ paraspara-vilakṣaṇāḥ &
aparokṣaṃ prakāśante % sukha-duḥkhā3divad dhiyaḥ // YSsi_88 //
sambandhi-vyaṅgya-bhedasya $ saṃyoge1cchā4dikasya naḥ &
na hi bhedaḥ svato nā7sti % nā7pratyakṣaś ca saṃataḥ // YSsi_89 //
yadi sarva-gatā nityā $ saṃvid evā9bhyupeyate &
tataḥ sarvaṃ sadā bhāyāt, % na vā kiñcit kadācana // YSsi_90 //
tadānīṃ na hi vedyasya $ sannnidhī1tara-kāritā &
vyavasthā ghaṭate, vitter % vyomavad vaibhavā3śrayāt // YSsi_91 //
nā7pi kāraṇa-bhedena. $ nityāyās tad-abhāvataḥ &
na ca svarūpa-nānātvāt, % tad ekatva-parigrahāt // YSsi_92 //
tataś ca badhirā1ndhā3deḥ $ śabdā3di-grahaṇaṃ bhavet &
guru-śiṣyā3di-bhedaś ca % nirnimittaḥ prasajyate // YSsi_93 //
nanu naḥ saṃvido bhinnaṃ $ sarvaṃ nāma na kiñcana &
ataḥ sarvaṃ sadā bhāyād % ity-akaṇḍe 'nuyujyate // YSsi_94 //
idam ākhyāhi bho kiṃ nu $ nīlā3dir na prakāśate &
prakāśamāno nīlā1diḥ % saṃvido vā na bhidyate // YSsi_95 //
ādau pratīti-subhago $ nivāho loka-vedayoḥ &
yataḥ pada-padārthā3di % na kiñcid avabhāsate // YSsi_96 //
dvitīye saṃvido 'dvaitaṃ $ vyāhanyeta samīhitam &
yady ayaṃ vividhā3kāra- % prapañcaḥ saṃvid-ātmakaḥ \
sā9pi saṃvit tad ātme9ti # yato nānā prasajyate // YSsi_97 //
na cā7vidyā-vilāsatvād $ bhedā1bhedā1nirūpaṇā &
sā hi nyāyā1nala-spṛṣṭā % jātuṣā9bharaṇāyate // YSsi_98 //
tathā hi yady avidye9yaṃ $ vidyā2bhāvā3tmike9ṣyate &
nirupākhya-svabhāvatvāt % sā na kiñcin niyacchati // YSsi_99 //
arthā1ntaram avidyā cet $ sādhvī bhedā1irūpaṇā &
arthā1narthā1ntaratvā3di- % vikalpo 'syā na yujyate \
vidyāto 'rthā1ntaraṃ cā7sāv # iti suvyāhṛtaṃ vacaḥ // YSsi_100 //
athā7rthā1ntara-bhāvo 'pi $ tasyās te bhrānti-kalpitaḥ &
hantai7vaṃ saty avidyai9va % vidyā syāt paramā1rthataḥ // YSsi_101 //
kiñ ca śuddhā1jaḍā saṃvit, $ avidye9yaṃ tu ne8sṛśī &
tat kena hetunā se9yam % anyai9va na nirūpyate // YSsi_102 //
api ce7yam avidyā te $ yad-abhāvā3di-rūpiṇī &
sā vidyā kiṃ nu saṃvittir % vedyaṃ vā veditā9tha vā // YSsi_103 //
vedyatve veditṛtve ca $ nā7syās tābhyāṃ nivartanam &
na hi jñānād ṛte 'jñānam % anyatas te nivartate \
saṃvid eve7ti cet tasyā # nanu bhavād asambhavaḥ // YSsi_104 //
kiñce7yaṃ tad-viruddhā vā, $ na tasyāḥ kvā7pi sambhavaḥ &
yato 'khilaṃ jagad-vyāptaṃ % vidyayai9vā7dvitīyayā // YSsi_105 //
abhāvo 'nyo viruddho vā $ saṃvido 'pi yad īṣyate &
tadānīṃ saṃvid advaita- % pratijñāṃ dūratas tyaja // YSsi_106 //
kiñ cā7sau kasya? jīvasya, $ ko jīvo yasya se9ti cet &
nanv evam asamādhānam % anyonyā3śrayaṇaṃ bhavet // YSsi_107 //
na tu jīvād avidyā syāt, $ na ca jīvas tayā vinā &
na vījā1ṅkura-tulyatvaṃ % jīvo1tpatter ayogataḥ // YSsi_108 //
brahmaṇaś cen na sarva-jñaṃ $ kathaṃ tad baṃbhramī7ti te(bhoḥ) &
avidyā-kṛta-dehā3tma- % pratyayā1dhīnatā na te \
brahma-sarva-jña-bhāvasya, # tat-svābhāvikatā-śruteḥ // YSsi_109 //
bhedā1vabhāsa-gabhatvād $ atha sarva-jñatā mṛṣā &
tata evā7mṛṣā kasmān % na svāc chabdā1ntarā3divat // YSsi_110 //
yathā śabdā1ntarā1bhyāsa- $ sañkhyā4dyāḥ śāstra-bhedakāḥ &
bhedā1vabhāsa-garbhāś ca % yathā2rthāḥ, tādṛśī na kim // YSsi_111 //
sarva-jñe nitya-mukte 'pi $ yady ajñānasya sambhavaḥ &
tejasī9va tamas tasmān % na nivarteta kenacit // YSsi_112 //
sarva-jñatvā3di-vacana- $ prāmāṇyaṃ vyāvahārikam &
tāttvikaṃ tu pramāṇatvam % advaita-vacasām iti \
niyāmakaṃ na paśyāmo # nirbandhāt tāvakād ṛte // YSsi_113 //
āśraya-pratiyogitve $ paraspara-virodhinī &
kathaṃ vai9ka-rasaṃ brahma % sad iti pratipadyate // YSsi_114 //
pratyaktvenā8śrayo brahma- $ rūpeṇa pratiyogi cet &
rūpa-bhedaḥ kṛtasya 'yaṃ % yady avidyā-prasāda-jaḥ \
nanu sā9pi tad-āyatte9ty # anyonyā3śrayaṇaṃ punaḥ // YSsi_115 //
avastutvād avidyāyāḥ $ ...(ne7daṃ tad-rūpaṇaṃ yadi) &
vastuno dūṣaṇatvena % tvayā kve7daṃ nirīkṣitam // YSsi_116 //
(sva-sādhyasya puraskārād) $ doṣo 'nyonya-samāśrayaḥ &
na vastutvād avastutvād % ity ato ne7dam uttaram // YSsi_117 //
kiñcā7vidyā na cet ... (vastu $ vyavaharyaṃ kathaṃ bhavet) &
(na cā7sad-vyoma)puṣpā3di- % vyavahāravad iṣyate // YSsi_118 //
nā7py avastv iti co(ktau tu $ vastutvaṃ sidhyati dhruvam) &
(niṣidhyate) samastena % nañā vastv iti cen (matam) // YSsi_119 //
samastena nañā vastu $ prathamaṃ yan-niṣidhyate &
pratiprasūtaṃ vyastena % punas tad iti vastutā // YSsi_120 //
ato na vastu nā(vastu $ na sad-vacyaṃ na cā7py asat) &
(bhedo) na kaś cakāstī7ti % (vivakṣīr mā) sma jātu-cit // YSsi_121 //
kiñca prapañca-nirvāha- $ jananī ye9yam āśritā &
avidyā sā kim ekai7va % nai7kā vā tad idaṃ vada \
tad-āśrayaś ca saṃsārī # tathai9ko nai7ka eva vā // YSsi_122 //
sā ced ekā, tatas sai9kā $ śukasya brahma-vidyayā &
pūrvam eva niraste9ti % vyarthas te muktaye śramaḥ // YSsi_123 //
syān mataṃ nai7va te santi $ vāmadeva-śukā3dayaḥ &
yad-vidyayā nirastatvān % nā7dyā7vidye9ti codyate // YSsi_124 //
muktā1muktā3di-bhedo hi $ kalpito mad-avidyayā &
dṛśyatvān māmaka-svapna- % dṛśya-bheda-prapañcavat // YSsi_125 //
yat punar brahma-vidyātas $ teṣāṃ muktir abhūd iti &
vākyaṃ tat-svāpna-mukty-ukti- % yuktyā pratyūhyatām iti // YSsi_126 //
nanv īdṛśā1numānena $ svā1vidyā-parikalpitam &
prapañcaṃ sādhayaty anyaḥ % kathaṃ praty ucyate tvayā // YSsi_127 //
tvad avidyā-nimittatve $ yo hetus te vivakṣitaḥ &
sa eva hetus tasyā7pi % bhavet sara-jña-siddhivat // YSsi_128 //
ity anyonya-viruddho1kti- $ vyāhate bhavatāṃ mate &
mukham astī7ti yat kiñcit % pralapann iva lakṣyase // YSsi_129 //
yathā ca svāpna-mukty-ukti- $ sadṛśī tad-vimukti-bhīḥ &
tathai9va bhavato 'pī7ti % vyartho mokṣāya te śramaḥ // YSsi_130 //
yathā teṣām abhūtai7va $ purastād ātma-vudyayā &
muktir bhūto9cyate tadvat % parastād ātma-vidyayā // YSsi_131 //
abhāviny eva sā mithyā $ bhāvinī7ty apadiśyatām &
santi ca svapna-dṛṣṭāni % dṛṣṭānta-vacanāni te // YSsi_132 //
nanu ne7dam aniṣṭaṃ me $ yan muktir na bhaviṣyati &
ātmano nitya-muktatvān % nitya-siddhai9va sā yataḥ // YSsi_133 //
tad idaṃ śānti-karmā3dau $ vetāla-vāhanaṃ bhavet &
yenai7vaṃ sutarāṃ vyartho % brahma-vidyā2rjana-śramaḥ // YSsi_134 //
avidyā-pratibaddhatvād $ atha sā nitya-saty api &
asatī7ve7ti tad-vyaktir % vidyā-phalam upeyate // YSsi_135 //
hasta-stham eva hemā3di $ vismṛtaṃ mṛgyate yathā &
yathā tad eva hasta-stham % avagamyo7paśāmyati // YSsi_136 //
tathai9va nitya-siddhā3tma- $ svarūpā1navabodhataḥ &
saṃsāriṇas tathā-bhāvo % vyajyate brahma-vidyayā // YSsi_137 //
hanta ke9yam abhivyaktir $ yā vidyā-phalam iṣyate &
sva-prakāśasya cid-chātor % yā svarūpa-pade sthitā // YSsi_138 //
saṃvit kiṃ sai9va kiṃ vā9haṃ $ brahmā7stī7tī7ti kīdṛśī &
yadi svarūpa-saṃvit sā, % nityai9ve7ti na tat-pjhalam // YSsi_139 //
atha brahmā7ham asmī7ti $ saṃvittir vyaktir iṣyate &
nanu te brahma-vidyā sā % sai9va tasyāḥ phalaṃ katham // YSsi_140 //
kiñ ca sā tat tvam asy ādi- $ vākya-janyā bhavan mate &
utpattimaty anitye9ti % muktasyā7pi bhayaṃ bhavet // YSsi_141 //
api ca vyavahāra-jñāḥ $ sati puṣkala-kāreṇa &
kāryaṃ na jāyate yena % tam āhuḥ pratibandhakam // YSsi_142 //
iha kiṃ tad yad utpattum $ upakrāntaṃ sva-hetutaḥ &
avidyā-pratibaddhatvād % utpattiṃ na prapadyate // YSsi_143 //
na muktir nitya-siddhatvāt, $ na brahmā7smī7ti dhīr api &
na hi brahmā9ham asmī7ti % saṃvit-puṣkala-kāraṇam \
saṃsāriṇas tadā9stī7ti # kathaṃ sā pratibadhyate // YSsi_144 //
yataḥ sā kāraṇā1bhāvād $ idānīṃ no7pajāyate &
na punaḥ pratibaddhatvād % asthāne tena tad-vacaḥ // YSsi_145 //
kiñ cai7ko jīva ity etad $ vastu-sthityā na yujyate &
avidyā-tat-samāśleṣa- % jīvatvā3di mṛṣā hi te // YSsi_146 //
prātibhāsikam ekatvaṃ $ pratibhāsa-parāhatam &
yato naḥ pratibhāsante % saṃsarantaḥ sahasraśaḥ // YSsi_147 //
ā-saṃsara-samucchedaṃ $ vyavahārāś ca tatkṛtāḥ &
abādhitāḥ pratīyante % svapna-vṛtti-vilakṣaṇāḥ // YSsi_148 //
tena yauktikam ekatvam $ api yukti-parāhatam &
pravṛtti-bhedā1numitā % viruddha-miti-vṛttayaḥ \
tat-tat-svā3tmavad anye 'pi # dehino 'śakya-nihnavāḥ // YSsi_149 //
yathā9numeyād vahny-āder $ a(ā)numānā -vilakṣaṇāḥ &
pratyakṣaṃ te (kṣyante) tathā9nyebhyo % jīvebhyo na pṛthak katham // YSsi_150 //
na cec ceṣṭā-viśeṣeṇa $ paro boddhā9numīyate &
vyavahāro 'valupyeta % sarvo laukika-vaidikaḥ // YSsi_151 //
na cau8pādhika-bhedena $ meya-mātṛ-vibhāga-dhīḥ &
sva-śarīre 'pi tat-prāpteḥ % śiraḥ-pāṇy-ādi-bhedataḥ // YSsi_152 //
yathā tatra śiraḥ-pāṇi- $ pādā3dau vedano2daye &
anusandhānamekatve, % tathā sarvatra te bhavet // YSsi_153 //
prāyaṇām naraka-kleśāt $ prasūti-vyasanād api &
cirā1tivṛttāḥ prāg-janma- % bhogā na smṛti-gocarāḥ // YSsi_154 //
yugapaj-jāyamāneṣu $ (sukha-duḥkhā3diṣu sphuṭaḥ) &
āśrayā1saṅkaras tatra % katham aikārthya-vibhramaḥ // YSsi_155 //
na ca prātisvikā1vidyā- $ kalpita-sva-sva-dṛśyakaiḥ &
jīvair anekair apy eṣā % loka-yātro9papadyate // YSsi_156 //
para-vartā9nabhijñās te $ sva-sva-svapnai1ka-darśinaḥ &
kathaṃ pravartayeyus tāṃ % saṅgā3dy-eka-nibandhanām // YSsi_157 //
kiṅ ca svayaṃ-prakāśatva- $ vibhutvai1katva-nityatāḥ &
tvad-abhyupetā bādheran % saṃvidas te 'dvitīyatām // YSsi_158 //
saṃvid eva na te dharmāḥ, $ siddhāyām api saṃvidi &
vivāda-darśanāt teṣu; % tardrūpāṇāṃ ca bhedataḥ // YSsi_159 //
na ca te bhrānti-siddhās te $ yenā7dvaitā1virodhinaḥ &
tattvā3vedaka-vedānta- % vākya-siddhā hi te guṇāḥ // YSsi_160 //
ānanda-sva-prakāśatva- $ nityatva-mahimā3dy atha &
brahma-svarūpam eve7ṣṭaṃ, % tatrā7pī7daṃ vivicyatām // YSsi_161 //
brahme7ti yāvan nirdiṣṭaṃ $ tan-mātraṃ kiṃ sukhā3dayaḥ &
atha vā tasya te, yad vā % ta eva brahma-saṃjñinaḥ // YSsi_162 //
ādye tat-tat-padā3mnāna- $ vaiyarthyaṃ veda-lokayoḥ &
pūrvo1kta-nītyā bhedaś ca, % jagaj-janmā3di-kāraṇam // YSsi_163 //
abhyupetyai7va hi brahma $ vivādās teṣu vadinām &
dvitīye sai9va tair eva % brahmaṇaḥ sa-dvitīyatā // YSsi_164 //
tṛtīye brahma bhidyeta $ tan-mātratvāt pade pade &
tat-samūho 'tha vā brahma % taru-vṛnda-vanā3divat // YSsi_165 //
prakarṣaś ca prakāśaś ca $ bhinnāv evā7rka-vartinau &
tena na kvā7pi vākyā1rtho % vibhāgo 'sti nidarśanam // YSsi_166 //
jāḍya-duḥkhā3dy-apohena $ yady ekatrai7va vartitā &
jñanā3nandā3di-śabdānāṃ % na satas sa-dvitīyatā // YSsi_167 //
apohāḥ kiṃ na santy eva, $ santo vā, no7bhaye 'pi vā &
sattve sat sa-dvitīyaṃ syāj % jaḍā3dy-ātmakate9tare (tā pare) // YSsi_168 //
sad-asad-vyatireko1ktiḥ $ pūrvam eva parākṛtā &
tathātve ca ghaṭā3dibhyo % brahmā7pi na viśiṣyate // YSsi_169 //
kiñ cā7pohya-jaḍatvā3di- $ viruddhā1rthā1sāmarpaṇe &
nai7va tat-tad-apohyate % tad-ekā1rthaiḥ padair iva // YSsi_170 //
pratiyogini dṛśye tu $ yā bhāvā1ntara-mātra-dhīḥ &
sai9vā7bhāva itī7hā7pi % sadbhis te sa-dvitīyatā // YSsi_171 //
bhūta-bhautika-bhedānāṃ $ sad-asad-vyatirrekitā &
kuto 'vasīyate kiṃ nu % pratyakṣā1der utā8gamāt // YSsi_172 //
pratyakṣā3dīni mānāni $ svaṃ svam arthaṃ yathā-yatham &
vyavacchindanti jāyanta % iti yāvat sva-sākṣikam // YSsi_173 //
yathā9grataḥ sthite nīle $ nīlimānya-kathā na, dhīḥ &
ekā3kārā, na hi tayā % sphaṭike dhavale matiḥ // YSsi_174 //
kṣīre madhura-dhīr yadṛk, $ nai7va nimba-kaṣāya-dhīḥ &
vyavahārāś ca niyataḥ % sarve laukika-vaidikāḥ // YSsi_175 //
satyaṃ pratītir asaty asyā $ mūlaṃ nā7stī7ti cen na tat &
sā ced asti tasyā mūlaṃ % kalpyatāṃ kārya-bhūtayā // YSsi_176 //
kḷpaṃ ce7ndriya-liṅgā3di $ tad-bhāvā1nuvidhānataḥ &
yaugapadya-kramā1yogā3dy- % avaccheda-vidhānayoḥ // YSsi_177 //
aikyā1yogāc ca bhedo na $ pratyakṣa iti yo bhramaḥ &
bhede1taretarā1bhāva- % vivekā1grahaṇena saḥ // YSsi_178 //
svarūpam eva bhāvābāṃ $ pratyakṣeṇa pariśurat &
bheda-vyāhāra-hetuḥ syāt % pratiyogi-vyapekṣayā // YSsi_179 //
yathā tan-mātra-dhīr nānā- $ nāsti-vyāhāra-sādhanī &
hlasva-dīrghatva-bhedā vā % yathai9katra ṣaḍ-aṅgule // YSsi_180 //
evaṃ vyavasthitā1neka- $ prakārā3kāravattayā &
pratyakṣasya prapañcasya % tad-bhāvo 'śakya-nihnavaḥ // YSsi_181 //
āgamaḥ kārya-niṣṭhatvād $ īdṛśe 'rthe na tu pramā &
prāmāṇye 'py anvayā1yogya- % padā1rthatvān na bodhakaḥ // YSsi_182 //
nā7sat pratīteḥ, bādhāc ca $ na sad ity api yan na tat &
pratīter eva sat kiṃ na % bādhān nā7sat kuto jagat ? \
tasmād avidyayai9ve7yam # avidyā bhavatā0śritā // YSsi_183 //
kiñ ca bheda-prapañcasya $ dharmo mithyātva-lakṣaṇaḥ &
mithyā vā paramā1rtho vā % nā7dyaḥ kalpo 'yam añjasā // YSsi_184 //
tan-mithyātve prapañcasya $ satyatvaṃ durapahnavam &
pāramārthye 'pi tenai7va % tavā7dvaitaṃ vihanyate // YSsi_185 //
sarvāṇy eva pramāṇāni $ svaṃ svam arthaṃ yatho2ditam &
asato 'rthā1ntarebhyaś ca % vyavacchindanti bhānti naḥ // YSsi_183 //
tathā hī7ha ghaṭo 'stī7ti $ ye9yaṃ dhīr upajāyate &
sā tadā tasya nā7bhāvaṃ % paṭatvaṃ vā9numanyate // YSsi_187 //
nanv astī7ti yad uktaṃ kiṃ $ tan-mātraṃ ghaṭa ity api &
arthā1ntaraṃ vā, tan-mātre % sad-advaitaṃ prasajyate \
arthā1ntaratve siddhaṃ tat # sad-asadbhyāṃ vilakṣaṇam // YSsi_188 //
yady evam asti brahmeti $ brahmaupaniṣadaṃ matam &
ghaṭavat sad-asattvābhyām % anirvācyaṃ tavā8patet // YSsi_189 //
ānanda-satya-jñānā3di- $ nirdeśair eva vaidikaiḥ &
brahmaṇo 'py atathā-bhāvas % tvayai9vai7vaṃ samarthitaḥ // YSsi_190 //
sad-asad-vyatireko1ktiḥ $ prapañcasya ca hīyate &
yad yathā kiñcid ucyeta % tat-sarvasya tathā bhavet // YSsi_191 //
tasmād astī7ti saṃvittir $ jāyamānā ghaṭā3diṣu &
tat-tat-padā1rtha-saṃsthāna- % pāramārthyā1vabodhinī // YSsi_192 //
sajātīya-vijātīya- $ vyavaccheda-nibandhanaiḥ &
svaiḥ svair vyavasthitai rūpaiḥ % padā1rthānāṃ tu yā sthitiḥ \
sā sattā na sva-tantrā9nyā # tatrā7dvaita-kathā katham // YSsi_193 //
na ca nānā-vidhā3kāra- $ pratītiḥ śakya-nihnavā &
na vedyaṃ vitti-dharmaḥ syād % iti yat-prāg-udīritam // YSsi_194 //
tenā7pi sādhitaṃ kiñcit $ saṃvido 'sti na vā tvayā &
asti cet pakṣa-pātaḥ syān % na cet te viphalaḥ śramaḥ // YSsi_195 //
ataḥ sva-rasa-vispaṣṭa- $ dṛṣṭabhedās tu saṃvidaḥ &
(yathā2vasthāyibhir bāhyai)r % nai7kyaṃ yānti ghaṭā3dibhiḥ // YSsi_196 //
saho1palambha-niyamo $ na khalv ekai1ka-saṃvidā &
na ced asti sa-sāmānyaṃ % sarvaṃ saṃvedanā3spadam // YSsi_197 //
saho1palambha-niyamān $ nā7nyo 'rthaḥ saṃvido bhavet &
yad etad aparā1dhīna- % sva-prakāśaṃ tad eva hi \
svayam-prakāśatā-śabdam # iti bṛddhāḥ pracakṣate // YSsi_198 //
yasminn abhāsamāne 'pi $ yo nāmā7rtho na bhāsate &
nā7sāv arthā1ntaras tasmān % mithye9ndur iva candrataḥ // YSsi_199 //
abhāsamāne vijñāne $ na cā8tmā1rthā1vabhāsanam &
iti saṃvid-vivartatvaṃ % prapañcaḥ sphuṭam añcati // YSsi_200 //
*****
(mai9vaṃ smārthān paribhavaḥ) $ pratyakṣeṇa balīyasā &
saṃrakṣyamāṇa-bhedās te % nā7numānā1nuvartinaḥ // YSsi_201 //
tathā hī7dam ahaṃ vedmī7ty $ anyonyā1nātmanā sphuṭam &
trayaṃ sākṣāc cakāstī7ti % sarveṣām atma-sākṣikam // YSsi_202 //
pratyakṣa-pratipakṣaṃ ca $ nā7numānaṃ pravartate &
na hi vahner anuṣṇatvaṃ % dravyatvād anumīyate // YSsi_203 //
kiñ ca hetur viruddho 'yaṃ $ saha-bhāvo dvayor yataḥ &
tavā7pi na hi saṃvitiḥ % svā3tmanā saha bhāsate // YSsi_204 //
nīlā3dy-upaplavā1peta- $ svaccha-cin-mātra-santatiḥ &
svāpā3dau bhāsate, nai7vam % arthaḥ saṃvedanāt pṛthak \
tena saṃvedanaṃ satyaṃ # aṃvedyo 'rthas tv asann iti // YSsi_205 //
tad etad aparāmṛṣṭa- $ sva-vāg-bādhasya jalpitam &
aho1palambha-niyamo % yenai7vaṃ sati hīyate // YSsi_206 //
yasmād ṛte yad ābhāti $ bhāti (ta)smād ṛte 'pi tat &
ghaṭād ṛte 'pi nirbhātaḥ % paṭād iva ghaṭaḥ svayam // YSsi_207 //