Yāmuna: Gītārthasaṃgraha

Header

This file is an html transformation of sa_yAmuna-gItArthasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamgasau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamuna: Gitarthasangraha

Input by Sadanori ISHITOBI

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

svadharmajñānavairāgyasādhyabhaktyekagocaraḥ |
nārāyaṇaḥ paraṃ brahma gītāśāstre samīritaḥ || YGas_1

sva-dharma-jñāna-vairāgya-sādhya-bhakty-eka-gocaraḥ | nārāyaṇaḥ paraṃ brahma gītā-śāstre samīritaḥ ||

jñānakarmātmike niṣṭhe yogalakṣe susaṃskṛte |
ātmānubhūtisiddhyārthe pūrvaṣaṭkena coditaḥ || YGas_2

jñāna-karma-ātmike niṣṭhe yoga-lakṣe su-saṃskṛte | ātma-anubhūti-siddhya-arthe pūrva-ṣaṭkena coditaḥ ||

madhyame bhagavattattvayāthātmyāvāptisiddhaye |
jñānakarmābhinirvartyo bhaktiyogaḥ prakīrtitaḥ || YGas_3

madhyame bhagavat-tattva-yāthātmya-avāpti-siddhaye | jñāna-karma-abhinirvartyo bhakti-yogaḥ prakīrtitaḥ ||

pradhānapuruṣavyaktasarveśvaravivecanam |
karma dhīr bhaktir ityādipūrvaśeṣo 'ntimoditaḥ || YGas_4

pradhāna-puruṣa-vyakta-sarva-īśvara-vivecanam | karma dhīr bhaktir ity-ādi-pūrva-śeṣo 'ntima-uditaḥ ||

asthānasnehakāruṇyadharmādharmadhiyākulam |
pārthaṃ prapannam uddiśya śāstrāvatraṇaṃ kṛtam || YGas_5

asthāna-sneha-kāruṇya-dharma-adharma-dhiyā-kulam | pārthaṃ prapannam uddiśya śāstra-avatraṇaṃ kṛtam ||

nityātmāsaṅgakarmehagocarā sāṃkhyayogadhīḥ |
dvitīye sthitadhīlakṣyā proktā tanmohaśāntaye || YGas_6

nitya-ātma-asaṅga-karma-iha-gocarā sāṃkhya-yoga-dhīḥ | dvitīye sthita-dhī-lakṣyā proktā tan-moha-śāntaye ||

asaktyā lokarakṣāyai guṇeṣv āropya kartrktām |
sarveśvare vā nyasyoktā tṛtīye karmakāryatā || YGas_7

asaktyā loka-rakṣāyai guṇeṣv āropya kartrktām | sarva-īśvare vā nyasya uktā tṛtīye karma-kāryatā ||

prasaṅgāt svasvabhāvoktiḥ karmaṇo 'karmatāsya ca |
bhedā jñānasya māhātmyam caturthādhyāya ucyate || YGas_8

prasaṅgāt sva-svabhāva-uktiḥ karmaṇo 'karmata āsya ca | bhedā jñānasya māhātmyam caturtha-adhyāya ucyate ||

karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ |
brahmajñānprakāraś ca pañcamādhyāya ucyate || YGas_9

karma-yogasya saukaryaṃ śaighryaṃ kāścana tad-vidhāḥ | brahma-jñān-prakāraś ca pañcama-adhyāya ucyate ||

yogābhyāsavidhir yogī caturdhā yogasādhanam |
yogasiddhaḥ svayogasya pāramyaṃ ṣaṣṭha ucyate || YGas_10

yoga-abhyāsa-vidhir yogī caturdhā yoga-sādhanam | yoga-siddhaḥ sva-yogasya pāramyaṃ ṣaṣṭha ucyate ||

svayāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgatiḥ |
bhaktabhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || YGas_11

sva-yāthātmyaṃ prakṛtya āsya tirodhiḥ śaraṇā-gatiḥ | bhakta-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate ||

aiśvaryākṣarayāthātmyaṃ bhagavaccaraṇārthiṇām |
vedyopādeyabhāvānām aṣṭame bhede ucyate || YGas_12

aiśvarya-akṣara-yāthātmyaṃ bhagavac-caraṇa-arthiṇām | vedya-upādeya-bhāvānām aṣṭame bhede ucyate ||

svamāhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām |
viśeṣo navame yogo bhaktirūpaḥ prakīrtitaḥ || YGas_13

sva-māhātmyaṃ manuṣyatve paratvaṃ ca mahā-ātmanām | viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ ||

svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ |
bhaktyutpattivivṛdhyarthā vistīrṇā daśamoditā || YGas_14

sva-kalyāṇa-guṇa-ānantya-kṛtsna-sva-adhīnatā-matiḥ | bhakty-utpatti-vivṛdhy-arthā vistīrṇā daśama-uditā ||

ekādaśe 'sya yāthātmyasākṣātkārāvalokanam |
dattam uktā vidiprāptyor bhaktyekopāyatā tathā || YGas_15

ekādaśe 'sya yāthātmya-sākṣātkāra-avalokanam | dattam uktā vidi-prāptyor bhakty-eka-upāyatā tathā ||

bhaktiśraiṣṭhyam upāyoktir aśaktasyātmaniṣṭhatā |
tatprakārās tv atiprītir bhakte dvādaśa ucyate || YGas_16

bhakti-śraiṣṭhyam upāya-uktir aśaktasyā atma-niṣṭhatā | tat-prakārās tv atiprītir bhakte dvādaśa ucyate ||

dehasvarūpam ātmāptihetur ātmaviśodhanam |
bandhahetur vivekaś ca trayodaśa udīryate || YGas_17

deha-svarūpam ātma-āpti-hetur ātma-viśodhanam | bandha-hetur vivekaś ca trayo-daśa udīryate ||

guṇabandhavidhau teṣāṃ kartṛtvam tannivartanam |
gatitrayasvamūlatvaṃ caturdaśa udīryate || YGas_18

guṇa-bandha-vidhau teṣāṃ kartṛtvam tan-nivartanam | gati-traya-sva-mūlatvaṃ catur-daśa udīryate ||

acinmiśrād viśuddhāc ca cetanāt puruṣottamaḥ |
vyāpānād bharaṇāt svāmyād anyaḥ pañcadaśoditaḥ || YGas_19

acin-miśrād viśuddhāc ca cetanāt puruṣa-uttamaḥ | vyāpānād bharaṇāt svāmyād anyaḥ pañca-daśa-uditaḥ ||

devāsuravibhāgoktipūrvikā śāstravaśyatā |
tattvānuṣṭhānavijñānasthemne ṣoḍaśa ucyate || YGas_20

deva-asura-vibhāga-ukti-pūrvikā śāstra-vaśyatā | tattva-anuṣṭhāna-vijñāna-sthemne ṣoḍaśa ucyate ||

aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak |
lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśoditam || YGas_21

aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak | lakṣaṇaṃ śāstra-siddhasya tridhā sapta-daśa-uditam ||

īśvare kartṛtābuddhiḥ sattvopādeyatāntime |
svakarmapariṇāmaś ca śāstrasārārtha ucyate || YGas_22

īśvare kartṛtā-buddhiḥ sattva-upādeyatā-antime | sva-karma-pariṇāmaś ca śāstra-sāra-artha ucyate ||

karmayogas tapastīrthadānayajñādisevanam |
jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ || YGas_23

karma-yogas tapas-tīrtha-dāna-yajña-ādi-sevanam | jñāna-yogo jita-sva-antaiḥ pariśuddha-ātmani sthitiḥ ||

bhaktiyogaḥ parāikāntyaprītyā dhyānādiṣu sthitiḥ |
trayānām api yogānāṃ tribhir anyonyasaṃgamaḥ || YGas_24

bhakti-yogaḥ para-aikāntya-prītyā dhyāna-ādiṣu sthitiḥ | trayānām api yogānāṃ tribhir anyonya-saṃgamaḥ ||

nityanaimittikānāṃ ca parārādhanarūpiṇam |
ātmaṛṣṭes trayo 'py ete yogadvāreṇa sādhakāḥ || YGas_25

nitya-naimittikānāṃ ca para-ārādhana-rūpiṇam | ātma-ṛṣṭes trayo 'py ete yoga-dvāreṇa sādhakāḥ ||

nirastanikhilājñāno dṛṣṭvātmānaṃ parānugam |
pratilabhya parāṃ bhaktiṃ tayaivāvāpnoti tatpadam || YGas_26

nirasta-nikhila-ajñāno dṛṣṭvā ātmānaṃ para-anugam | pratilabhya parāṃ bhaktiṃ taya aiva avāpnoti tat-padam ||

bhaktiyogas tadarthī cet samagrāiśvaryasādhanam |
ātmārthī cet trayo 'py ete tatkaivalyasya sādhakāḥ || YGas_27

bhakti-yogas tad-arthī cet samagra-aiśvarya-sādhanam | ātma-arthī cet trayo 'py ete tat-kaivalyasya sādhakāḥ ||

aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām |
yāvatprāpti parārthī cet tad evātyantam aśunute || YGas_28

aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām | yāvat-prāpti para-arthī cet tad eva atyantam aśunute ||

jñānī tu paramaikāntī tadāyattātmajīvanaḥ |
tatsaṃśleṣaviyogaikasukhaduḥkhas tadekadhīḥ || YGas_29

jñānī tu parama-ekāntī tad-āyatta-ātma-jīvanaḥ | tat-saṃśleṣa-viyoga-eka-sukha-duḥkhas tad-eka-dhīḥ ||

bhagavaddhyānayogoktivandanastutikīrtanaiḥ |
labdhātmā tadgataprāṇamanobuddhīndriyakriyaḥ || YGas_30

bhagavad-dhyāna-yoga-ukti-vandana-stuti-kīrtanaiḥ | labdha-ātmā tad-gata-prāṇa-mano-buddhi-indriya-kriyaḥ ||

nijakarmādibhaktyantaṃ kuryāt prītyaiva kāritaḥ |
upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || YGas_31

nija-karma-ādi-bhakty-antaṃ kuryāt prītya aiva kāritaḥ | upāyatāṃ parityajya nyasyed deve tu tām abhīḥ ||

aikāntyātyantadāsyaikaratis tatpadam āpnuyāt |
tatpradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ || YGas_32

aikāntya-atyanta-dāsya-eka-ratis tat-padam āpnuyāt | tat-pradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ ||