Yamuna: Gitarthasangraha

Input by Sadanori ISHITOBI


ANALYTIC TEXT VERSION (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -



sva-dharma-jñāna-vairāgya-sādhya-bhakty-eka-gocaraḥ |
nārāyaṇaḥ paraṃ brahma gītā-śāstre samīritaḥ || YGas_1 ||

jñāna-karmā3tmike niṣṭhe yoga-lakṣe su-saṃskṛte |
ātmā1nubhūti-siddhyā1rthe pūrva-ṣaṭkena coditaḥ || YGas_2 ||

madhyame bhagavat-tattva-yāthātmyā1vāpti-siddhaye |
jñāna-karmā1bhinirvartyo bhakti-yogaḥ prakīrtitaḥ || YGas_3 ||

pradhāna-puruṣa-vyakta-sarve3śvara-vivecanam |
karma dhīr bhaktir ity-ādi-pūrva-śeṣo 'ntimo1ditaḥ || YGas_4 ||

asthāna-sneha-kāruṇya-dharmā1dharma-dhiyā-kulam |
pārthaṃ prapannam uddiśya śāstrā1vatraṇaṃ kṛtam || YGas_5 ||

nityā3tmā1saṅga-karme1ha-gocarā sāṃkhya-yoga-dhīḥ |
dvitīye sthita-dhī-lakṣyā proktā tan-moha-śāntaye || YGas_6 ||

asaktyā loka-rakṣāyai guṇeṣv āropya kartrktām |
sarve3śvare vā nyasyo7ktā tṛtīye karma-kāryatā || YGas_7 ||

prasaṅgāt sva-svabhāvo1ktiḥ karmaṇo 'karmatā9sya ca |
bhedā jñānasya māhātmyam caturthā1dhyāya ucyate || YGas_8 ||

karma-yogasya saukaryaṃ śaighryaṃ kāścana tad-vidhāḥ |
brahma-jñān-prakāraś ca pañcamā1dhyāya ucyate || YGas_9 ||

yogā1bhyāsa-vidhir yogī caturdhā yoga-sādhanam |
yoga-siddhaḥ sva-yogasya pāramyaṃ ṣaṣṭha ucyate || YGas_10 ||

sva-yāthātmyaṃ prakṛtyā9sya tirodhiḥ śaraṇā-gatiḥ |
bhakta-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || YGas_11 ||

aiśvaryā1kṣara-yāthātmyaṃ bhagavac-caraṇā1rthiṇām |
vedyo1pādeya-bhāvānām aṣṭame bhede ucyate || YGas_12 ||

sva-māhātmyaṃ manuṣyatve paratvaṃ ca mahā4tmanām |
viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ || YGas_13 ||

sva-kalyāṇa-guṇā3nantya-kṛtsna-svā1dhīnatā-matiḥ |
bhakty-utpatti-vivṛdhy-arthā vistīrṇā daśamo1ditā || YGas_14 ||

ekādaśe 'sya yāthātmya-sākṣātkārā1valokanam |
dattam uktā vidi-prāptyor bhakty-eko1pāyatā tathā || YGas_15 ||

bhakti-śraiṣṭhyam upāyo1ktir aśaktasyā8tma-niṣṭhatā |
tat-prakārās tv atiprītir bhakte dvādaśa ucyate || YGas_16 ||

deha-svarūpam ātmā3pti-hetur ātma-viśodhanam |
bandha-hetur vivekaś ca trayo-daśa udīryate || YGas_17 ||

guṇa-bandha-vidhau teṣāṃ kartṛtvam tan-nivartanam |
gati-traya-sva-mūlatvaṃ catur-daśa udīryate || YGas_18 ||

acin-miśrād viśuddhāc ca cetanāt puruṣo1ttamaḥ |
vyāpānād bharaṇāt svāmyād anyaḥ pañca-daśo1ditaḥ || YGas_19 ||

devā1sura-vibhāgo1kti-pūrvikā śāstra-vaśyatā |
tattvā1nuṣṭhāna-vijñāna-sthemne ṣoḍaśa ucyate || YGas_20 ||

aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak |
lakṣaṇaṃ śāstra-siddhasya tridhā sapta-daśo1ditam || YGas_21 ||

īśvare kartṛtā-buddhiḥ sattvo1pādeyatā2ntime |
sva-karma-pariṇāmaś ca śāstra-sārā1rtha ucyate || YGas_22 ||

karma-yogas tapas-tīrtha-dāna-yajñā3di-sevanam |
jñāna-yogo jita-svā1ntaiḥ pariśuddhā3tmani sthitiḥ || YGas_23 ||

bhakti-yogaḥ parā1ikāntya-prītyā dhyānā3diṣu sthitiḥ |
trayānām api yogānāṃ tribhir anyonya-saṃgamaḥ || YGas_24 ||

nitya-naimittikānāṃ ca parā3rādhana-rūpiṇam |
ātma-ṛṣṭes trayo 'py ete yoga-dvāreṇa sādhakāḥ || YGas_25 ||

nirasta-nikhilā1jñāno dṛṣṭvā0tmānaṃ parā1nugam |
pratilabhya parāṃ bhaktiṃ tayai9vā7vāpnoti tat-padam || YGas_26 ||

bhakti-yogas tad-arthī cet samagrā1iśvarya-sādhanam |
ātmā1rthī cet trayo 'py ete tat-kaivalyasya sādhakāḥ || YGas_27 ||

aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām |
yāvat-prāpti parā1rthī cet tad evā7tyantam aśunute || YGas_28 ||

jñānī tu paramai1kāntī tad-āyattā3tma-jīvanaḥ |
tat-saṃśleṣa-viyogai1ka-sukha-duḥkhas tad-eka-dhīḥ || YGas_29 ||

bhagavad-dhyāna-yogo1kti-vandana-stuti-kīrtanaiḥ |
labdhā3tmā tad-gata-prāṇa-mano-buddhī1ndriya-kriyaḥ || YGas_30 ||

nija-karmā3di-bhakty-antaṃ kuryāt prītyai9va kāritaḥ |
upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || YGas_31 ||

aikāntyā1tyanta-dāsyai1ka-ratis tat-padam āpnuyāt |
tat-pradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ || YGas_32 ||