Yāmuna: Catuḥślokī

Header

This file is an html transformation of sa_yAmuna-catuHzlokI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamcatau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamuna: Catuhsloki

Input by Sadanori ISHITOBI

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

kāntas te puruṣottamaḥ phaṇipatiḥ śayyāsanaṃ vāhanaṃ vedātmā vihageśvaro yavanikā māyā jaganmohinī |
brahmādisuravrajaḥ sadayitas tvaddāsadāsīgaṇaḥ śrīr ity eva ca nāma te bhagavati ! brūmaḥ kathaṃ tvāṃ vayam || YCs_1

kāntas te puruṣottamaḥ phaṇi-patiḥ śayyā-āsanaṃ vāhanaṃ veda-ātmā vihaga-īśvaro yavanikā māyā jagan-mohinī | brahma-ādi-sura-vrajaḥ sadayitas tvad-dāsa-dāsī-gaṇaḥ śrīr ity eva ca nāma te bhagavati ! brūmaḥ kathaṃ tvāṃ vayam ||

yasyās te mahimānam ātmana iva tvadvallabho 'pi prabhur nālaṃ mātum iyattayā niravadhiṃ nityānukūlaṃ svataḥ |
tām tvāṃ dāsa iti, prapanna iti ca stoṣyāmy ahaṃ nirbhayo lokaikeśvari lokanāthadayite dānte dayāṃ te vidan || YCs_2

yasyās te mahimānam ātmana iva tvad-vallabho 'pi prabhur nālaṃ mātum iyattayā niravadhiṃ nitya-anukūlaṃ svataḥ | tām tvāṃ dāsa iti, prapanna iti ca stoṣyāmy ahaṃ nirbhayo loka-eka-īśvari loka-nātha-dayite dānte dayāṃ te vidan ||

śreyo tvatkaruṇānirīkṣaṇasudhāsandhukṣaṇād rakṣyate naṣṭaṃ prāk tadalābhas tribhuvanaṃ saṃpraty anantodayam |
śreyo na hy aravindalocanamanaḥkāntāprasādād ṛte saṃsṛtyakṣaravaiṣṇavādhvasu nṛṇāṃ saṃbhāvyate karhicit || YCs_3

śreyo tvat-karuṇā-nirīkṣaṇa-sudhā-sandhukṣaṇād rakṣyate naṣṭaṃ prāk tad-alābhas tri-bhuvanaṃ saṃpraty ananta-udayam | śreyo na hy aravinda-locana-manaḥ-kāntā-prasādād ṛte saṃsṛtya-kṣara-vaiṣṇava-adhvasu nṛṇāṃ saṃbhāvyate karhicit ||

śāntānantamahāvibhūti paraṃ yad brahma rūpaṃ harer mūrtaṃ brahma tato 'pi tat priyataraṃ rūpaṃ yad atyadbhutam |
yāny anyāni yathāsukhaṃ viharato rūpāṇi sarvāṇi tāny āhuḥ svair anurūparūpavibhavair gāḍhopagūḍhāni te || YCs_4

śānta-ananta-mahā-vibhūti paraṃ yad brahma rūpaṃ harer mūrtaṃ brahma tato 'pi tat priyataraṃ rūpaṃ yad atyadbhutam | yāny anyāni yathā-sukhaṃ viharato rūpāṇi sarvāṇi tāny āhuḥ svair anurūpa-rūpa-vibhavair gāḍha-upagūḍhāni te ||