Yamuna: Catuhsloki

Input by Sadanori ISHITOBI

ANALYTIC TEXT VERSION (BHELA conventions)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







kāntas te puruṣottamaḥ phaṇi-patiḥ śayyā4sanaṃ vāhanaṃ vedā3tmā vihage3śvaro yavanikā māyā jagan-mohinī |
brahmā3di-sura-vrajaḥ sadayitas tvad-dāsa-dāsī-gaṇaḥ śrīr ity eva ca nāma te bhagavati ! brūmaḥ kathaṃ tvāṃ vayam || YCs_1 ||


yasyās te mahimānam ātmana iva tvad-vallabho 'pi prabhur nālaṃ mātum iyattayā niravadhiṃ nityā1nukūlaṃ svataḥ |
tām tvāṃ dāsa iti, prapanna iti ca stoṣyāmy ahaṃ nirbhayo lokai1ke3śvari loka-nātha-dayite dānte dayāṃ te vidan || YCs_2 ||


śreyo tvat-karuṇā-nirīkṣaṇa-sudhā-sandhukṣaṇād rakṣyate naṣṭaṃ prāk tad-alābhas tri-bhuvanaṃ saṃpraty ananto1dayam |
śreyo na hy aravinda-locana-manaḥ-kāntā-prasādād ṛte saṃsṛtya-kṣara-vaiṣṇavā1dhvasu nṛṇāṃ saṃbhāvyate karhicit || YCs_3 ||


śāntā1nanta-mahā-vibhūti paraṃ yad brahma rūpaṃ harer mūrtaṃ brahma tato 'pi tat priyataraṃ rūpaṃ yad atyadbhutam |
yāny anyāni yathā-sukhaṃ viharato rūpāṇi sarvāṇi tāny āhuḥ svair anurūpa-rūpa-vibhavair gāḍho1pagūḍhāni te || YCs_4 ||