Yāmuna: Īśvarasiddhi

Header

This file is an html transformation of sa_yAmuna-Izvarasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamis_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamuna: Isvarasiddhi

Input by Sadanori ISHITOBI

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

tatra kasyacid ekasya vaśe viśvaṃ pravartate |
iti sādhayituṃ pūrvaṃ pūrvapakṣaṃ pracakṣmahe || YIs_1

tatra kasyacid ekasya vaśe viśvaṃ pravartate | iti sādhayituṃ pūrvaṃ pūrva-pakṣaṃ pracakṣmahe ||

tatra mīmāṃsakāḥ prāhuḥ -- nāyaṃ sarvārthadarśanaśaktisampannaḥ puruṣo 'bhyupagamam arhati, atipatitasakalasādhakapramāṇasambhāvanābhūmitvāt sphuṭavividhabādhakatvāc ca / tathā hi -- asya pratyakṣam anyad vā sādhakaṃ bhavet ? pratyakṣam api laukikaṃ yaugikaṃ vā ? (YIs_p9388)

tatra mīmāṃsakāḥ prāhuḥ --- na ayaṃ sarva-artha-darśana-śakti-sampannaḥ puruṣo 'bhyupagamam arhati, atipatita-sakala-sādhaka-pramāṇa-sambhāvanā-bhūmitvāt sphuṭa-vividha-bādhakatvāc ca / tathā hi --- asya pratyakṣam anyad vā sādhakaṃ bhavet ? pratyakṣam api laukikaṃ yaugikaṃ vā ?

vyavasthitamitasvārthaṃ na tāvad iha laukikam |
sādhanaṃ tena sarvārthatajjñānāder asiddhitaḥ || YIs_2

vyavasthita-mita-sva-arthaṃ na tāvad iha laukikam | sādhanaṃ tena sarva-artha-taj-jñāna-āder asiddhitaḥ ||

sarvārthadarśanaśaktiśālinam avagamayatā hi deśakālasvabhāvaviprakarṣavyavadhānajuṣaḥ sarva evārthās darśanaṃ śaktiś ca gocarayitavyāni / na ca vidyamānendriyasannikarṣayogyakatipayaviṣayaniyatavṛtter laukikapratyakṣasya niravadhir ayaṃ mahimā saṃbhāvanābhūmir iti katham iva tad iha sādhanam iti manyemahi / (YIs_p9839)

sarva-artha-darśana-śakti-śālinam avagamayatā hi deśa-kāla-svabhāva-viprakarṣa-vyavadhāna-juṣaḥ sarva eva arthās darśanaṃ śaktiś ca gocarayitavyāni / na ca vidyamāna-indriya-sannikarṣa-yogya-katipaya-viṣaya-niyata-vṛtter laukika-pratyakṣasya niravadhir ayaṃ mahimā saṃbhāvanā-bhūmir iti katham iva tad iha sādhanam iti manyemahi /

nāpi yogipratyakṣam asya sādhakam; yataḥ -- (YIs_p10194)

na api yogi-pratyakṣam asya sādhakam; yataḥ ---

pratyakṣatve tad apy evaṃ vidyamānaikagocaram |
bhūtādigocaraṃ naiva pratyakṣaṃ pratibhādivat || YIs_3

pratyakṣatve tad apy evaṃ vidyamāna-eka-gocaram | bhūta-ādi-gocaraṃ na eva pratyakṣaṃ pratibhā-ādivat ||

tat khalu yogivijñānam aindriyakaṃ na vā ? aindriyakam api bahirindriyasambhavam āntarakaraṇajanitaṃ vā ? bahirindriyāṇi tāvat samadhigatanijaviṣayasannikarṣasahakārīṇi tadgocarajñānajananānīti jagati viditam / ato na rasanādibhir ajātātivṛttavyavahitādisakalaviṣayavedanaprasaṅgaḥ / na cāvidyamānair ajātādibhiḥ saṃbhavati sannikarṣaḥ; tasya hy āśrayatvād āśrayābhāve tadasambhavāt / ato 'pekṣito 'rthasannikarṣaḥ / sahakārivirahe katham indriyāṇy atītādiviṣayasākṣātkārāya kalperan ? / bhavati ca -- yad yatsahakāri yatkāryajananam, tat tadabhāve na taj janayati ; yathā kṣitisalilasahakāri aṅkurakāryajananabījaṃ kṣityādyabhāve 'ṅkuram / arthasannikarṣasahakārīṇi bahirindriyāṇi jñānajananānīti tāny api nātīte 'nāgate vārthe jñānaṃ janayantīti na tad upajanitaṃ pratyakṣaṃ yathoktaviṣayaniyamam atikrāmati / (YIs_p10414)

tat khalu yogi-vijñānam aindriyakaṃ na vā ? aindriyakam api bahir-indriya-sambhavam āntara-karaṇa-janitaṃ vā ? bahir-indriyāṇi tāvat samadhigata-nija-viṣaya-sannikarṣa-sahakārīṇi tad-gocara-jñāna-jananāni iti jagati viditam / ato na rasana-ādibhir ajāta-ativṛtta-vyavahita-ādi-sakala-viṣaya-vedana-prasaṅgaḥ / na ca avidyamānair ajāta-ādibhiḥ saṃbhavati sannikarṣaḥ; tasya hy āśrayatvād āśraya-abhāve tad-asambhavāt / ato 'pekṣito 'rtha-sannikarṣaḥ / sahakāri-virahe katham indriyāṇy atīta-ādi-viṣaya-sākṣātkārāya kalperan ? / bhavati ca --- yad yat-sahakāri yat-kārya-jananam, tat tad-abhāve na taj janayati ; yathā kṣiti-salila-sahakāri aṅkura-kārya-janana-bījaṃ kṣity-ādy-abhāve 'ṅkuram / artha-sannikarṣa-sahakārīṇi bahir-indriyāṇi jñāna-jananāni iti tāny api na atīte 'nāgate va ārthe jñānaṃ janayanti iti na tad upajanitaṃ pratyakṣaṃ yathā-ukta-viṣaya-niyamam atikrāmati /

nāpy antarakaraṇasambhavam, āntaragocara eva sukhādau svāntasvātantryāt / bāhyaviṣayamitiṣu ca manaso niraṅkuśakaraṇatāṅgīkāre hi kṛtaṃ cakṣurādibhiḥ / ataś ca kaścid andho badhiro vā bhavet / bhavati cātra vimatipadaṃ mano bahirindriyanirapekṣaṃ na bāhyapratyakṣagocare pravartate, tatra tattantravṛttitvāt / yady atra yattantravṛtti na tat tannirapekṣaṃ tatra pravartate, yathālokāpekṣapravṛtti cakṣuḥ svagocare 'ndhatamasa iti / na ca siddhāuṣadhamantratapaḥsamādhimahimasamāsāditātiśayānīndriyāṇi kadācid apajahati samadhigataviṣayaniyamam iti sambhavati; sāṃsiddhikasāmārthāvirbhāvaikaphalatvāt teṣām, sāmarthyasya ca pratiniyamāt / na khalu suprayuktabheṣajaśatavihitasaṃskāram api śrotraṃ rūparasavibhāvāvagamāya kalpate / bhavati ca -- vivādādhyāsitabāhyābhyantarakaraṇapāṭavātiśayo 'nullaṅghitasīmā, aindriyakaprakarṣatvāt, dṛśyamānatatprakarṣavad ity aindriyakaṃ jñānaṃ nātītādi gocarayati / (YIs_p11308)

na apy antarakaraṇa-sambhavam, āntaragocara eva sukha-ādau sva-anta-svātantryāt / bāhya-viṣaya-mitiṣu ca manaso niraṅkuśa-karaṇatā-aṅgīkāre hi kṛtaṃ cakṣur-ādibhiḥ / ataś ca kaścid andho badhiro vā bhavet / bhavati ca atra vimati-padaṃ mano bahir-indriya-nirapekṣaṃ na bāhya-pratyakṣa-gocare pravartate, tatra tat-tantra-vṛttitvāt / yady atra yat-tantra-vṛtti na tat tan-nirapekṣaṃ tatra pravartate, yathā āloka-apekṣa-pravṛtti cakṣuḥ sva-gocare 'ndha-tamasa iti / na ca siddha-auṣadha-mantra-tapaḥ-samādhi-mahima-samāsādita-atiśayāni indriyāṇi kadācid apajahati samadhigata-viṣaya-niyamam iti sambhavati; sāṃsiddhika-sāmārtha-āvirbhāva-eka-phalatvāt teṣām, sāmarthyasya ca pratiniyamāt / na khalu suprayukta-bheṣa-ja-śata-vihita-saṃskāram api śrotraṃ rūpa-rasa-vibhāva-avagamāya kalpate / bhavati ca --- vivāda-adhyāsita-bāhya-abhyantara-karaṇa-pāṭava-atiśayo 'nullaṅghita-sīmā, aindriyaka-prakarṣatvāt, dṛśyamāna-tat-prakarṣavad ity aindriyakaṃ jñānaṃ na atīta-ādi gocarayati /

bhāvanāprakarṣaparyantajanmanas tu saty api viśadanirbhāsatve prācyānubhavagocarād anadhikam adhikaṃ vādhyavasyataḥ smṛtivibhramasrotasor anyatarāvartaparivartinaḥ kutaḥ prāmāṇyakūlapratilabhaḥ ? kutastarāṃ ca pratyakṣatayottambhanam ? / pratyakṣasya vā sataḥ katham iva viditaviṣayaniyamavyatikramaḥ ? atikrāmato vā kutaḥ pratyakṣatvam iti na viśvānubhavāiśvaryaśālini pratyakṣaṃ pramāṇam / (YIs_p12299)

bhāvanā-prakarṣa-paryanta-janmanas tu saty api viśada-nirbhāsatve prācya-anubhava-gocarād anadhikam adhikaṃ va ādhyavasyataḥ smṛti-vibhrama-srotasor anyatara-āvarta-parivartinaḥ kutaḥ prāmāṇya-kūla-pratilabhaḥ ? kutastarāṃ ca pratyakṣataya ūttambhanam ? / pratyakṣasya vā sataḥ katham iva vidita-viṣaya-niyama-vyatikramaḥ ? atikrāmato vā kutaḥ pratyakṣatvam iti na viśva-anubhava-aiśvarya-śālini pratyakṣaṃ pramāṇam /

nāpi pramāṇāntaram / tat khalv anumānam āgamo vā ? anumānam api viśeṣato dṛṣṭaṃ sāmānyato dṛṣṭaṃ vā ? tatra sakalapadavīdavīyasi bhavati na tāvat svalakṣaṇasākṣātkārapūrvakāvinābhāvāvadhāraṇādhīnodayatvād idam anumānam udetum alam / na hy anavagatacarahutabhujas tadavinābhāvitayā dhūmam anusandhātum īśate / na ca sarvārthanirmāṇasākṣātkārapaṭīyasi liṅgaṃ sāmānyato dṛṣṭam api kiñcana labhate / (YIs_p12739)

na api pramāṇa-antaram / tat khalv anumānam āgamo vā ? anumānam api viśeṣato dṛṣṭaṃ sāmānyato dṛṣṭaṃ vā ? tatra sakala-padavī-davīyasi bhavati na tāvat sva-lakṣaṇa-sākṣātkāra-pūrvaka-avinābhāva-avadhāraṇa-adhīna-udayatvād idam anumānam udetum alam / na hy anavagata-cara-huta-bhujas tad-avinābhāvitayā dhūmam anusandhātum īśate / na ca sarva-artha-nirmāṇa-sākṣātkāra-paṭīyasi liṅgaṃ sāmānyato dṛṣṭam api kiñcana labhate /

nanv ekacetanādhīnaṃ vivādādhyāsitaṃ jagat |
acetanenānārabdhatvād arogasvaśarīravat || YIs_4

nanv eka-cetana-adhīnaṃ vivāda-adhyāsitaṃ jagat | acetanena anārabdhatvād aroga-sva-śarīravat ||

tathā sarvārthanirmāṇasākṣātkaraṇakauśalam |
kāryatvād eva jagatas tatkartur anumīyatām || YIs_5

tathā sarva-artha-nirmāṇa-sākṣātkaraṇa-kauśalam | kāryatvād eva jagatas tat-kartur anumīyatām ||

sarvaṃ hi kāryam upādānopakaraṇasampradānaprayojanasaṃvedicetanaracitam avagataṃ ghaṭamaṇikagṛhādi / kāryaṃ ca vimatipadam avanigirimahārṇavādīti tad api tathāvidhabuddhimaddhetukam adhyavasīyate / na ca kāryatvam asiddham iti vācyam, avayavasanniveśādibhir hetubhis tatsiddheḥ / iha cānyāvayavibhyaḥ prabhṛti ādvyaṇukam akhilam avayavi kramanihīyamānanānāvayavavyatiṣaṅgaviśeṣajanitam avagatam ity antata upādānaṃ caturvidhāḥ paramāṇavaḥ prapañcasya / teṣām ādiparispandasya tadanuguṇādṛṣṭaviśiṣṭatattatkṣetrajñasaṃyogāsamavāyikāraṇaka iti upakaraṇam api samastakṣetrajñavartini dharmādharmalakṣaṇāny adṛṣṭāni / prayojanaṃ punastadabhinirvartitavicitrārthakriyākāraś cetanopakārapakārabhedo 'payantaḥ / tadupabhujasta eva kṣetrajñāḥ sampradānam / na cāmī svasamavāyināv api dharmādharmāvalam avalokayitum iti tadatirekī nikhilabhuvananirmāṇanipuṇo 'dhikaraṇasiddhāntasamadhigataniratiśayasahajasakalaviṣayasaṃvidaiśvaryaśaktyatiśayaḥ puruṣadhaureyakaḥ kim iti na sāmānyatodṛṣṭaliṅgād anumīyate ? (YIs_p13456)

sarvaṃ hi kāryam upādāna-upakaraṇa-sampradāna-prayojana-saṃvedi-cetana-racitam avagataṃ ghaṭa-maṇika-gṛha-ādi / kāryaṃ ca vimati-padam avani-giri-mahā-arṇava-ādi iti tad api tathā-vidha-buddhimad-dhetukam adhyavasīyate / na ca kāryatvam asiddham iti vācyam, avayava-sanniveśa-ādibhir hetubhis tat-siddheḥ / iha ca anya-avayavibhyaḥ prabhṛti ā-dvyaṇukam akhilam avayavi krama-nihīyamāna-nānā-avayava-vyatiṣaṅga-viśeṣa-janitam avagatam ity antata upādānaṃ catur-vidhāḥ parama-aṇavaḥ prapañcasya / teṣām ādi-parispandasya tad-anuguṇa-adṛṣṭa-viśiṣṭa-tat-tat-kṣetra-jña-saṃyoga-asamavāyikāraṇaka iti upakaraṇam api samasta-kṣetra-jña-vartini dharma-adharma-lakṣaṇāny adṛṣṭāni / prayojanaṃ punas-tad-abhinirvartita-vicitra-artha-kriyā-kāraś cetana-upakāra-pakāra-bhedo 'payantaḥ / tad-upabhujasta eva kṣetra-jñāḥ sampradānam / na ca amī sva-samavāyināv api dharma-adharma-avalam avalokayitum iti tad-atirekī nikhila-bhuvana-nirmāṇa-nipuṇo 'dhikaraṇa-siddhānta-samadhigata-niratiśaya-sahaja-sakala-viṣaya-saṃvid-aiśvarya-śakty-atiśayaḥ puruṣa-dhaureyakaḥ kim iti na sāmānyato-dṛṣṭa-liṅgād anumīyate ?

tad idam aviditānumānavṛttasya svamatiracitataralatarkollasitam iti parihasanti mīmāṃsakāḥ / tathā hi -- kim idam ekacetanādhīnatvaṃ nāmābhipretaṃ tanubhuvanādeḥ ? / tadāyattatvam iti cet; (YIs_p14560)

tad idam avidita-anumāna-vṛttasya sva-mati-racita-tarala-tarka-ullasitam iti parihasanti mīmāṃsakāḥ / tathā hi --- kim idam eka-cetana-adhīnatvaṃ nāma abhipretaṃ tanu-bhuvana-ādeḥ ? / tad-āyattatvam iti cet;

kim asya tasminn āyattaṃ kiṃ nu janmātha vā sthitiḥ |
pravṛttir vādyayos tāvat sādhyahīnaṃ nidarśanam || YIs_6

kim asya tasminn āyattaṃ kiṃ nu janma atha vā sthitiḥ | pravṛttir vā ādyayos tāvat sādhya-hīnaṃ nidarśanam ||

na khalu śarīram ekacetanādhīnotpattisthiti / ye hi yaddehādhīnasukhaduḥkhopabhogabhāginaḥ, bhavati hi taducitādṛṣṭaśālināṃ sarveṣām eva teṣāṃ taddehina iva tadutpattisthitinimittatvam / api ca śarīrāvayavinaḥ svāvayavasamavāyalakṣaṇā sthitir avayavyatiṣaṅgaviśeṣād ṛte na cetayitāraṃ param apekṣate / yā punas tadapekṣiṇī prāṇanalakṣaṇā sthitiḥ, na sā pakṣīkṛte kṣityādau sambhavatīti sthitim api naikarūpāṃ pakṣasapakṣānuyāyinīm udīkṣāmahe / ekacetanādhīnapravṛttitve tu prabalabahujanasarabhasaprayatnapracālyair upalatarurathādibhir vyabhicāraḥ / ārabdhatvād eva caitatsādhyasiddhābadhikam idam upādānaviśeṣavacanam / (YIs_p14941)

na khalu śarīram eka-cetana-adhīna-utpatti-sthiti / ye hi yad-deha-adhīna-sukha-duḥkha-upabhoga-bhāginaḥ, bhavati hi tad-ucita-adṛṣṭa-śālināṃ sarveṣām eva teṣāṃ tad-dehina iva tad-utpatti-sthiti-nimittatvam / api ca śarīra-avayavinaḥ sva-avayava-samavāya-lakṣaṇā sthitir avayavy-atiṣaṅga-viśeṣād ṛte na cetayitāraṃ param apekṣate / yā punas tad-apekṣiṇī prāṇana-lakṣaṇā sthitiḥ, na sā pakṣīkṛte kṣity-ādau sambhavati iti sthitim api na eka-rūpāṃ pakṣa-sapakṣa-anuyāyinīm udīkṣāmahe / eka-cetana-adhīna-pravṛttitve tu prabala-bahu-jana-sarabhasa-prayatna-pracālyair upala-taru-ratha-ādibhir vyabhicāraḥ / ārabdhatvād eva ca etat-sādhya-siddha-abadhikam idam upādāna-viśeṣa-vacanam /

cetanādhīnatāmātrasāhdane siddhasādhyatā |
cetanair bhoktṛbhir bhogyaḥ karmabhir janyate hi naḥ || YIs_7

cetana-adhīnatā-mātra-sāhdane siddha-sādhyatā | cetanair bhoktṛbhir bhogyaḥ karmabhir janyate hi naḥ ||

yuktaṃ caitat -- yadubhayavādisiddhānām eva cetanānāṃ kartṛtvābhyupagamaḥ; lāghavāt / na copādānādyanabhijñatayā tatpratikṣepaḥ / (YIs_p15784)

yuktaṃ ca etat --- yad-ubhaya-vādi-siddhānām eva cetanānāṃ kartṛtva-abhyupagamaḥ; lāghavāt / na ca upādāna-ādy-anabhijñatayā tat-pratikṣepaḥ /

upādānaṃ pṛthivyādi yāgadānādi sādhanam |
sākṣātkartuṃ kṣamante yat sarva eva ca cetanāḥ || YIs_8

upādānaṃ pṛthivy-ādi yāga-dāna-ādi sādhanam | sākṣātkartuṃ kṣamante yat sarva eva ca cetanāḥ ||

adyavad eva viśvambharādayaḥ kramaprāptāgantukopacayāpacayaikadeśaśālino na yugapad eva niravaśeṣavilayajananabhāgina ityantimaparamāṇusākṣātkāro na kartṛbhāvopayogī / (YIs_p16089)

adyavad eva viśvambhara-ādayaḥ krama-prāpta-āgantuka-upacaya-apacaya-eka-deśa-śālino na yugapad eva niravaśeṣa-vilaya-janana-bhāgina ity-antima-parama-aṇu-sākṣātkāro na kartṛ-bhāva-upayogī /

karmaṇaḥ śaktirūpaṃ yadpūrvādipadāspadam |
mā bhūt pratyakṣatā tasya śaktimad dhy akṣagocaraḥ || YIs_9

karmaṇaḥ śakti-rūpaṃ yad-pūrva-ādi-pada-āspadam | mā bhūt pratyakṣatā tasya śaktimad dhy akṣa-gocaraḥ ||

na khalu kulālādayaḥ kumbhādikāryam ārabhamāṇās tadupādānopakaraṇabhūtamṛddaṇḍacakrādikāryotpādanaśaktiṃ sākṣātkṛtya tat tad ārabhante / yadi paraṃ śaktim aviduṣām abhilaṣitasādhane tadupādānādivyavahāro 'nupapannaḥ, iha tu -- (YIs_p16447)

na khalu kulāla-ādayaḥ kumbha-ādi-kāryam ārabhamāṇās tad-upādāna-upakaraṇa-bhūta-mṛd-daṇḍa-cakra-ādi-kārya-utpādana-śaktiṃ sākṣātkṛtya tat tad ārabhante / yadi paraṃ śaktim aviduṣām abhilaṣita-sādhane tad-upādāna-ādi-vyavahāro 'nupapannaḥ, iha tu ---

āgamād avagamyante vicitrāḥ karmaśaktayaḥ |
tena karmabhir ātmānaḥ sarvaṃ nirmimatāṃ pṛthak || YIs_10

āgamād avagamyante vicitrāḥ karma-śaktayaḥ | tena karmabhir ātmānaḥ sarvaṃ nirmimatāṃ pṛthak ||

api ca tad eva cetanakarṭrkaṃ jagati paridṛśyate, yad eva śakyakriyaṃ śakyajñānopādānādi ca / na ca tathā mahīmahīśvaramahārṇavādīti katham iva tattatkāryatvam ? kathantarāṃ ca tadupādānopakaraṇādeḥ sākṣātkāragocaratā ? yādṛśaṃ hi kāryam upādānādyabhijñapūrvakam avagataṃ ghaṭamaṇikādi, tādṛśam eva hi tathāvidhabuddhimaddhetukatvānumānāya prabhavati / (YIs_p16859)

api ca tad eva cetana-karṭrkaṃ jagati paridṛśyate, yad eva śakya-kriyaṃ śakya-jñāna-upādāna-ādi ca / na ca tathā mahī-mahīśvara-mahārṇava-ādi iti katham iva tat-tat-kāryatvam ? kathantarāṃ ca tad-upādāna-upakaraṇa-ādeḥ sākṣātkāra-gocaratā ? yādṛśaṃ hi kāryam upādāna-ādy-abhijña-pūrvakam avagataṃ ghaṭa-maṇika-ādi, tādṛśam eva hi tathā-vidha-buddhimad-dhetukatva-anumānāya prabhavati /

api cānīśvareṇa parimitaśaktijñānena vigrahavatānavāptakāmena kṛtam avagataṃ ghaṭādikāryam iti tathāvidhaṃ boddhāram upasthāpayan hetur abhimatapuruṣasārvajñyasarvāiśvaryādiviparyayasādhanādiviruddhaḥ syāt / na caivaṃ sati sarvānumānavyavahārocchedaprasaṅgaḥ śaṅkitavyaḥ / pramāṇāntaragocare hi liṅgini liṅgabalād āpatato viparītaviśeṣāṃs tatpramāṇam eva pratiruṇaddhi / iha punar atipatitasakalamānāntarakarmabhāve sarvanirmāṇanipuṇe siṣādhayiṣite yāvanto 'nvayavyatirekāvadhāritāvinābhāvabhājo dharmās tān apy aviśeṣeṇopasthāpayati / (YIs_p17264)

api ca anīśvareṇa parimita-śakti-jñānena vigrahavata ānavāpta-kāmena kṛtam avagataṃ ghaṭa-ādi-kāryam iti tathā-vidhaṃ boddhāram upasthāpayan hetur abhimata-puruṣa-sārvajñya-sarva-aiśvarya-ādi-viparyaya-sādhana-ādi-viruddhaḥ syāt / na ca evaṃ sati sarva-anumāna-vyavahāra-uccheda-prasaṅgaḥ śaṅkitavyaḥ / pramāṇa-antara-gocare hi liṅgini liṅga-balād āpatato viparīta-viśeṣāṃs tat-pramāṇam eva pratiruṇaddhi / iha punar atipatita-sakala-māna-antara-karma-bhāve sarva-nirmāṇa-nipuṇe siṣādhayiṣite yāvanto 'nvaya-vyatireka-avadhāritā-avinā-bhāva-bhājo dharmās tān apy aviśeṣeṇa upasthāpayati /

api ca -- (YIs_p17868)

api ca ---

svārthakāruṇyabhāvena vyāptāḥ prekṣāvataḥ kriyāḥ |
īśvarasyobhayābhāvāj jagatsargo na yujyate || YIs_11

svārtha-kāruṇya-bhāvena vyāptāḥ prekṣāvataḥ kriyāḥ | īśvarasya ubhaya-abhāvāj jagat-sargo na yujyate ||

avāptakāmatvān na tāvad ātmārthe sṛjati; pralayasamaye pralīnasakalakaraṇakalevarādibhogopakaraṇatayā ca cetanānāṃ duḥkhābhāvād duḥkhidarśanajanitakṛpāprayuktir api nāstīti vyāpakabhūtasvārthakāruṇyanivṛtter vyāpyabhūtayā prekṣāvatpravṛttyāpi nivartitavyam / (YIs_p18052)

avāpta-kāmatvān na tāvad ātma-arthe sṛjati; pralaya-samaye pralīna-sakala-karaṇa-kalevara-ādi-bhoga-upakaraṇatayā ca cetanānāṃ duḥkha-abhāvād duḥkhi-darśana-janita-kṛpā-prayuktir api na asti iti vyāpaka-bhūta-sva-artha-kāruṇya-nivṛtter vyāpya-bhūtayā prekṣāvat-pravṛttya āpi nivartitavyam /

sukhaikatānaṃ janayej jagatkaruṇayā sṛjan |
tatkarmānuvidhāyitve hīyetāsya svatantratā || YIs_12

sukha-ekatānaṃ janayej jagat-karuṇayā sṛjan | tat-karma-anuvidhāyitve hīyeta asya sva-tantratā ||

na copādānādisākṣātkāriṇi eva kartṛtvam ity api niyamaḥ; upādānam upakaraṇaṃ cāviduṣa evātmano jñānādiṣu kartṛtvāt / (YIs_p18502)

na ca upādāna-ādi-sākṣātkāriṇi eva kartṛtvam ity api niyamaḥ; upādānam upakaraṇaṃ ca aviduṣa evā atmano jñāna-ādiṣu kartṛtvāt /

ataḥ -- (YIs_p18653)

ataḥ ---

asiddhatvād viruddhatvād anaikāntyāc ca varṇitāt |
kāryatvahetor jagato na yathoditakartṛtā || YIs_13

asiddhatvād viruddhatvād anaikāntyāc ca varṇitāt | kāryatva-hetor jagato na yathā-udita-kartṛtā ||

prayogaś ca bhavati -- mahīmahīdharādi kāryaṃ na bhavati, prasiddhakāryavilakṣaṇatvāt, gaganavat; aśakyadarśanopādānopakaraṇatvād vā, vyatirekeṇa ghaṭādivat / paramāṇavo na pratyakṣāḥ niratiśayasūkṣmadravyatvāt, tathaiva ghaṭādivat / vimativiṣayaḥ kāle na lokaśūnyaḥ, kālatvād idānīntanakālavat / tanubhuvanādīśvarakartṛkaṃ na bhavati kāryatvāt tadvad eva / īśvaraḥ kartā na bhavati prayojanarahitatvād aśarīratvād vā muktātmavad iti / (YIs_p18831)

prayogaś ca bhavati --- mahī-mahīdhara-ādi kāryaṃ na bhavati, prasiddha-kārya-vilakṣaṇatvāt, gaganavat; aśakya-darśana-upādāna-upakaraṇatvād vā, vyatirekeṇa ghaṭa-ādivat / parama-aṇavo na pratyakṣāḥ niratiśaya-sūkṣma-dravyatvāt, tatha aiva ghaṭa-ādivat / vimati-viṣayaḥ kāle na loka-śūnyaḥ, kālatvād idānīntana-kālavat / tanu-bhuvana-ādi-īśvara-kartṛkaṃ na bhavati kāryatvāt tadvad eva / īśvaraḥ kartā na bhavati prayojana-rahitatvād aśarīratvād vā mukta-ātmavad iti /

atra brūmo na kāryatvaṃ kṣityādau śakyanihnavam |
sabhāgatvāt kriyāvattvān mahattvena viśeṣitāt || YIs_14

atra brūmo na kāryatvaṃ kṣity-ādau śakya-nihnavam | sabhāgatvāt kriyāvattvān mahattvena viśeṣitāt ||

tādṛśād eva mūrtatvād bāhyapratyakṣatānvitāt |
sasāmānyaviśeṣatvād ityādibhyo ghaṭādivat || YIs_15

tādṛśād eva mūrtatvād bāhya-pratyakṣatā-anvitāt | sa-sāmānya-viśeṣatvād ity-ādibhyo ghaṭa-ādivat ||

na cedṛśa eva sanniveśaḥ kāryaḥ, netara ity avayavasanniveśaviśeṣapratiniyataṃ rūpabhedam udīkṣāmahe / yat tu śakyakriyaṃ śakyajñānopādānopakaraṇaṃ ca kriyata iti, tad astu nāma / kin tu te kriyājñānaśaktī kriyājñānābhyām eva samadhigamanīye / te ca kṣityādiṣu yathoktasādhanabalasamupasthāpite iti na viśeṣaḥ prasiddhaprākāragopurādikāryebhyas tanubhuvanādeḥ / na caitāvān eva kriyāgocara iti viṣayaniyamaḥ kaścit kriyāyā dṛṣṭaḥ; yenedam aśakyakriyam adhyavasyema / siddhe ca kāryatve tadupādānādisakṣātkaraṇatadadhiṣṭhānatatpreraṇanipuṇaḥ puruṣaviśeṣaḥ sidhyaty eva / (YIs_p19603)

na cā idṛśa eva sanniveśaḥ kāryaḥ, na itara ity avayava-sanniveśa-viśeṣa-pratiniyataṃ rūpa-bhedam udīkṣāmahe / yat tu śakya-kriyaṃ śakya-jñāna-upādāna-upakaraṇaṃ ca kriyata iti, tad astu nāma / kin tu te kriyā-jñāna-śaktī kriyā-jñānābhyām eva samadhigamanīye / te ca kṣity-ādiṣu yathā-ukta-sādhana-bala-samupasthāpite iti na viśeṣaḥ prasiddha-prākāra-gopura-ādi-kāryebhyas tanu-bhuvana-ādeḥ / na ca etāvān eva kriyā-gocara iti viṣaya-niyamaḥ kaścit kriyāyā dṛṣṭaḥ; yena idam aśakya-kriyam adhyavasyema / siddhe ca kāryatve tad-upādāna-ādi-sakṣātkaraṇa-tad-adhiṣṭhāna-tat-preraṇa-nipuṇaḥ puruṣa-viśeṣaḥ sidhyaty eva /

adhiṣṭhānaṃ ca tatpravṛttyanuguṇasaṅkalpavadīśvarasannikarṣaḥ, kṣetrajñeneva svaśarīrādau / sa ca dravyaiḥ saṃyogalakṣaṇaḥ, tadguṇais tu saṃyuktasamavāyarūpaḥ / pravṛttiś ca paramāṇūnāṃ parispandalakṣaṇā; dharmādharmayos tu phalodayānukūlatādṛśadeśakālādisahakārisahitatā / tābhyāṃ dharmādharmābhyām eva phalam, cetanānadhiṣṭhitānāṃ sarveṣām eteṣām acaitanyenākiñcitkaratvāt / na hi cetanena vardhakinānadhiṣṭhitā vāsī deśakālādisahakāriśatasamadhigame 'pi yūpādīny upādayitum alam / bījāṅkurādayas tu pakṣāntarbhūtā iti tair vyabhicāravacanam anabhijñatayaiva śrotriyāṇām / etena sukhādibhir vyabhicāro 'pi pratyuktaḥ / na cobhayavādisiddhatāmātreṇa kṣetrajñānām evedṛśādhiṣṭhātṛtvakalpanam ucitam; teṣāṃ sūkṣmavyavahitādidarśanāśakter niścitatvāt / dṛṣṭānusāriṇī hi sarvatra kalpanā; na dṛṣṭavirodhinī / na caivam īśvarasyāśaktir niścitā; pramāṇāntaratas tatsiddheḥ / yathoditapramāṇabalena sidhyan sāṃsiddhikasarvārthadarśanatatpreraṇaśaktisampanna eva sidhyati; kāryatvasya samarthakartṛpūrvakatvena pratibandhāt / (YIs_p20239)

adhiṣṭhānaṃ ca tat-pravṛtty-anuguṇa-saṅkalpavad-īśvara-sannikarṣaḥ, kṣetra-jñena iva sva-śarīra-ādau / sa ca dravyaiḥ saṃyoga-lakṣaṇaḥ, tad-guṇais tu saṃyukta-samavāya-rūpaḥ / pravṛttiś ca parama-aṇūnāṃ parispanda-lakṣaṇā; dharma-adharmayos tu phala-udaya-anukūla-tādṛśa-deśa-kāla-ādi-sahakāri-sahitatā / tābhyāṃ dharma-adharmābhyām eva phalam, cetana-anadhiṣṭhitānāṃ sarveṣām eteṣām acaitanyena akiñcitkaratvāt / na hi cetanena vardhakina ānadhiṣṭhitā vāsī deśa-kāla-ādi-sahakāri-śata-samadhigame 'pi yūpa-ādīny upādayitum alam / bīja-aṅkura-ādayas tu pakṣa-antarbhūtā iti tair vyabhicāra-vacanam anabhijñataya aiva śrotriyāṇām / etena sukha-ādibhir vyabhicāro 'pi pratyuktaḥ / na ca ubhaya-vādi-siddhatā-mātreṇa kṣetra-jñānām evā idṛśa-adhiṣṭhātṛtva-kalpanam ucitam; teṣāṃ sūkṣma-vyavahita-ādi-darśana-aśakter niścitatvāt / dṛṣṭa-anusāriṇī hi sarvatra kalpanā; na dṛṣṭa-virodhinī / na ca evam īśvarasya aśaktir niścitā; pramāṇa-antaratas tat-siddheḥ / yathā-udita-pramāṇa-balena sidhyan sāṃsiddhika-sarva-artha-darśana-tat-preraṇa-śakti-sampanna eva sidhyati; kāryatvasya samartha-kartṛ-pūrvakatvena pratibandhāt /

yat tu parimitaśaktijñānānaiśvaryādyāpādanād dharmaviśeṣaviparītasādhanatvam udbhāvitam, tad atisthavīyaḥ, aprayojakatvāt teṣām / na hi kiñcit kriyamāṇaṃ kartur arthāntaraviṣayam asāmarthyam ajñānaṃ vā svotpattaye 'pekṣate; svasampādanasamarthakartṛmātrākṣepāt kevalavyatirekāsiddheḥ / tāvataivopapadyamāne kāryodaye sambandhino 'kiñcitkarasyārthāntaraviṣayasyābhāvasya hetutvakalpanānupapatteḥ / api ca kiṃ taditarasamastavastuviṣayam ajñānādi vyāpakam, uta katipayagocaram iti vivecanīyam / na tāvad aśeṣaviṣayam, anupalabdheḥ / na khalu kumbhakāraḥ kumbhātireki kim api na vijānāti / atha katipayaviṣayam ? tad api na, aniyataviṣayatayā tasya tasya vyabhicāradarśanāt / na cāsti kiñcidvyavasthitam, yad avidyādimān eva kartṛtām anubhavati / (YIs_p21356)

yat tu parimita-śakti-jñāna-anaiśvarya-ādy-āpādanād dharma-viśeṣa-viparīta-sādhanatvam udbhāvitam, tad atisthavīyaḥ, aprayojakatvāt teṣām / na hi kiñcit kriyamāṇaṃ kartur artha-antara-viṣayam asāmarthyam ajñānaṃ vā sva-utpattaye 'pekṣate; sva-sampādana-samartha-kartṛ-mātra-ākṣepāt kevala-vyatireka-asiddheḥ / tāvata aiva upapadyamāne kārya-udaye sambandhino 'kiñcitkarasya artha-antara-viṣayasya abhāvasya hetutva-kalpanā-anupapatteḥ / api ca kiṃ tad-itara-samasta-vastu-viṣayam ajñāna-ādi vyāpakam, uta katipaya-gocaram iti vivecanīyam / na tāvad aśeṣa-viṣayam, anupalabdheḥ / na khalu kumbha-kāraḥ kumbha-atireki kim api na vijānāti / atha katipaya-viṣayam ? tad api na, aniyata-viṣayatayā tasya tasya vyabhicāra-darśanāt / na ca asti kiñcid-vyavasthitam, yad avidyā-ādimān eva kartṛtām anubhavati /

na ca śarīriṇaiva kartrā bhāvyam, śarīragrahaṇenaivānaikāntyāt / na khalu śarīraviśiṣṭas sann evāyam ātmā śarīram upādatte, ayogino yugapadanekaśarīragrahaṇāyogāt / pūrvadehaparityāgena dehāntaraprāpakakarmapreritaprāṇasahāya eva dehāntaraṃ praviśatīty upapāditam ātmacintāyām / (YIs_p22170)

na ca śarīriṇa aiva kartrā bhāvyam, śarīra-grahaṇena eva anaikāntyāt / na khalu śarīra-viśiṣṭas sann eva ayam ātmā śarīram upādatte, ayogino yugapad-aneka-śarīra-grahaṇa-ayogāt / pūrva-deha-parityāgena deha-antara-prāpaka-karma-prerita-prāṇa-sahāya eva deha-antaraṃ praviśati ity upapāditam ātma-cintāyām /

kiñcid ātmā śarīram adhitiṣṭhato 'dhiṣṭhānakriyākarmabhūtasya dehasyādhiṣṭhātṛdaśa(deha?)anupraveśo 'nupapannaḥ, yugapad ekakriyāyām ekasya karmakartṛtvavirodhāt / adhitiṣṭhāsitadehasaṃyogavata eva tatpravṛttyanuguṇaprayatnayogalakṣaṇam adhiṣṭhānaṃ dṛṣṭam iti cet; astv ekatattva(stva)sambaddhasyādhiṣṭhānānupapatteḥ preryavastusambandhinā prerakeṇa bhavitavyam iti; na yato 'nyad apy adhiṣṭhīyamānaṃ mānadaṇḍādi svasambandhinaivādhiṣṭhīyate / tenādhiṣṭhānakriyāpekṣitādhiṣṭheyapadārthasambandhamātrātirekeṇa dehasambandho nāmāparo nādartavyaḥ / asti ceśvarasyāpi jagadupādānopakaraṇais sambandha ity uktam eva / (YIs_p22498)

kiñcid ātmā śarīram adhitiṣṭhato 'dhiṣṭhāna-kriyā-karma-bhūtasya dehasya adhiṣṭhātṛ-daśa(deha?)-anupraveśo 'nupapannaḥ, yugapad eka-kriyāyām ekasya karma-kartṛtva-virodhāt / adhitiṣṭhāsita-deha-saṃyogavata eva tat-pravṛtty-anuguṇa-prayatna-yoga-lakṣaṇam adhiṣṭhānaṃ dṛṣṭam iti cet; astv eka-tattva(stva)-sambaddhasya adhiṣṭhāna-anupapatteḥ prerya-vastu-sambandhinā prerakeṇa bhavitavyam iti; na yato 'nyad apy adhiṣṭhīyamānaṃ māna-daṇḍa-ādi sva-sambandhina aiva adhiṣṭhīyate / tena adhiṣṭhāna-kriyā-apekṣita-adhiṣṭheya-pada-artha-sambandha-mātra-atirekeṇa deha-sambandho nāma aparo nā adartavyaḥ / asti cā iśvarasya api jagad-upādāna-upakaraṇais sambandha ity uktam eva /

atha svadehavyatirikte vastuni pravṛttiviśeṣakaratvaṃ dehadvāreṇaiva / dṛṣṭaṃ hi daṇḍacakrādiṣu karasaṃyogādinā kulālādeḥ pravartayitṛtvam ity ucyeta; tad api na; abhidhyānamātreṇaiva paraśarīragatagaranirasanac(v?)isāraṇadarśanāt / katham asati śarīre parapreraṇātmakaḥ saṅkalpa iti cet; kiṃ śarīraṃ saṅkalpayati, yena tadabhāve na bhavet ? / karaṇam iti cen na; manasaḥ karaṇatvāt / kim asatīśvarasya manaḥ ? bāḍham / nanv evaṃ vigrahadharmādharmānāśvaryādayaḥ sādhāraṇadharmāḥ prāduḥṣyuḥ / maivam; kāryatvākṣiptasamarthakartṛmattvād(ttvārtha?) draḍhimnaivāpāsatvāt / manaso nityendriyatayā dehāpagame 'pi sambandhābhyupagamād anaikāntikaś ca / yāvad dhi dṛṣṭānuguṇaṃ vyāptayupayogi, tāvad anujñāyate / na cāsmadāder manasāpy acintyaracanasyāparyantavistārasya mahābhūtabhautikaprapañcasya prādeśikaśarīrakaḥ kiñcijjñaḥ puṇyapāpaparavaśagatir alaṃ nirmāṇāyety aparimitajñānāiśvaryaśaktiḥ śarīrādyanapekṣaḥ saṅkalpād eva sakalabhuvananirmāṇakṣamaḥ kartā siddhaḥ / (YIs_p23182)

atha sva-deha-vyatirikte vastuni pravṛtti-viśeṣa-karatvaṃ deha-dvāreṇa eva / dṛṣṭaṃ hi daṇḍa-cakra-ādiṣu kara-saṃyoga-ādinā kulāla-ādeḥ pravartayitṛtvam ity ucyeta; tad api na; abhidhyāna-mātreṇa eva para-śarīra-gata-gara-nirasana-c(v?)isāraṇa-darśanāt / katham asati śarīre para-preraṇa-ātmakaḥ saṅkalpa iti cet; kiṃ śarīraṃ saṅkalpayati, yena tad-abhāve na bhavet ? / karaṇam iti cen na; manasaḥ karaṇatvāt / kim asatī iśvarasya manaḥ ? bāḍham / nanv evaṃ vigraha-dharma-adharma-anāśvarya-ādayaḥ sādhāraṇa-dharmāḥ prāduḥṣyuḥ / ma aivam; kāryatva-ākṣipta-samartha-kartṛmattvād(-ttva-artha?) draḍhimna aiva apāsatvāt / manaso nitya-indriyatayā deha-apagame 'pi sambandha-abhyupagamād anaikāntikaś ca / yāvad dhi dṛṣṭa-anuguṇaṃ vyāptay-upayogi, tāvad anujñāyate / na ca asmad-āder manasa āpy acintya-racanasya aparyanta-vistārasya mahābhūta-bhautika-prapañcasya prādeśika-śarīrakaḥ kiñcij-jñaḥ puṇya-pāpa-paravaśa-gatir alaṃ nirmāṇāya ity aparimita-jñāna-aiśvarya-śaktiḥ śarīra-ādy-anapekṣaḥ saṅkalpād eva sakala-bhuvana-nirmāṇa-kṣamaḥ kartā siddhaḥ /

īdṛśena kartrā ghaṭādiṣu kāryatvasya sambandho na dṛṣṭa iti cet; atigahanagiritaṭādhiṣṭhānenātiprakṛṣṭādṛṣṭacarendhananivahasambandhinā hutavahaviśeṣeṇa mahānasādau dhūmasya vā kiṃ sambandho dṛṣṭaḥ ? yena dhūmaviśeṣadarśanād giriśikhare tathāvidhāgnir anumīyate / yādṛśo dhūmo yatrāvagataḥ tatraiva tādṛśas tatsampādanasamartho dṛṣtāntabhūmāv aparidṛṣṭo 'pi sāmānyavyāptibalena pakṣadharmatāvaśāt sidhyatīti cet; tad idam asmābhir abhidhīyamānaṃ kim iti na hṛdayam adhirohati bhavatām / ihāpi kāryatvaṃ samarthakartṛpūrvakatvena ghaṭādiṣu viditasambandhaniyamaṃ kṣtityādiṣu dṛśyamānaṃ svasampādanasamartham adṛṣṭapūrvam eva buddhimatkartāram upasthāpayati / yathaiva hi deśakālendhanaparimāṇādiviśeṣānādareṇa dhūmasya svodayānuguṇahutavahamātreṇa sambandhaniyamaḥ, tathaivānīśvaratvākiñcijjñatvaśarīritvapuṇyapāpaparavaśatvam anuṣyatvādiviśeṣaprahāṇena kāryasya svanirmāṇasamarthabuddhimatkartṛmātreṇa sambandhaniyamaniścaya iti na kaścidviśeṣaḥ / (YIs_p24238)

īdṛśena kartrā ghaṭa-ādiṣu kāryatvasya sambandho na dṛṣṭa iti cet; atigahana-giri-taṭa-adhiṣṭhānena atiprakṛṣṭa-adṛṣṭa-cara-indhana-nivaha-sambandhinā hutavaha-viśeṣeṇa mahānasa-ādau dhūmasya vā kiṃ sambandho dṛṣṭaḥ ? yena dhūma-viśeṣa-darśanād giri-śikhare tathā-vidha-agnir anumīyate / yādṛśo dhūmo yatra avagataḥ tatra eva tādṛśas tat-sampādana-samartho dṛṣtānta-bhūmāv aparidṛṣṭo 'pi sāmānya-vyāpti-balena pakṣa-dharmatā-vaśāt sidhyati iti cet; tad idam asmābhir abhidhīyamānaṃ kim iti na hṛdayam adhirohati bhavatām / iha api kāryatvaṃ samartha-kartṛ-pūrvakatvena ghaṭa-ādiṣu vidita-sambandha-niyamaṃ kṣtity-ādiṣu dṛśyamānaṃ sva-sampādana-samartham adṛṣṭa-pūrvam eva buddhimat-kartāram upasthāpayati / yatha aiva hi deśa-kāla-indhana-parimāṇa-ādi-viśeṣa-anādareṇa dhūmasya sva-udaya-anuguṇa-hutavaha-mātreṇa sambandha-niyamaḥ, tatha aiva anīśvaratva-akiñcij-jñatva-śarīritva-puṇya-pāpa-para-vaśatvam anuṣyatva-ādi-viśeṣa-prahāṇena kāryasya sva-nirmāṇa-samartha-buddhimat-kartṛ-mātreṇa sambandha-niyama-niścaya iti na kaścid-viśeṣaḥ /

api ca vibhudravyasaṃyoginaḥ parispandavataś ca sarvatra sparśavattvāvyabhicāre 'pi jñānasukhādinityadravyaviśeṣaguṇānumitātmasaṃyogino manasaḥ katham iva sparśarahitatatvam ? kathaṃ ca vāyavīyadravyasya mahimaguṇaśālino niyatādhiṣṭhānasparśanatvaniyamadarśane 'pi tvagindriye tadviparyayaḥ ? taijasasya vā rūpasparśayor anyattarasya vā prākaṭyaniyame 'pi rūpopalambhasādhanatānumitataijasabhāvasya cakṣuṣo niyamena tadubhayānudbhavābhyupagamaḥ ? / atha kāryadarśanānumitasadbhāvānāṃ taijasādibhāve 'pi tattadviśeṣaṇāṃ yogyānupalabdhibādhitatvāt tadabhyupagame 'nekaniyamabhaṅgaprasaṅgāc ca tathābhyupagamaḥ, hanta tarhi prakṛtaviṣaye 'pi prasañjitadharmaviśeṣāṇām anupalambhabādhāviśeṣād anekaniyamadarśanavighātaprasaṅgāc ca tathābhyupagama iti sarvaṃ samānam anyatrābhiniveśāt / (YIs_p25284)

api ca vibhu-dravya-saṃyoginaḥ parispandavataś ca sarvatra sparśavattva-avyabhicāre 'pi jñāna-sukha-ādi-nitya-dravya-viśeṣa-guṇa-anumita-ātma-saṃyogino manasaḥ katham iva sparśa-rahitatatvam ? kathaṃ ca vāyavīya-dravyasya mahima-guṇa-śālino niyata-adhiṣṭhāna-sparśanatva-niyama-darśane 'pi tvag-indriye tad-viparyayaḥ ? taijasasya vā rūpa-sparśayor anyattarasya vā prākaṭya-niyame 'pi rūpa-upalambha-sādhanata ānumita-taijasa-bhāvasya cakṣuṣo niyamena tad-ubhaya-anudbhava-abhyupagamaḥ ? / atha kārya-darśana-anumita-sad-bhāvānāṃ taijasa-ādi-bhāve 'pi tat-tad-viśeṣaṇāṃ yogya-anupalabdhi-bādhitatvāt tad-abhyupagame 'neka-niyama-bhaṅga-prasaṅgāc ca tatha ābhyupagamaḥ, hanta tarhi prakṛta-viṣaye 'pi prasañjita-dharma-viśeṣāṇām anupalambha-bādhā-viśeṣād aneka-niyama-darśana-vighāta-prasaṅgāc ca tatha ābhyupagama iti sarvaṃ samānam anyatra abhiniveśāt /

dṛśyante hi nītayaḥ / yathā vivādāspadaṃ paramāṇvādi prekṣāvatpreritaṃ ceṣṭate, acetanatvāt; yad acetanaṃ tat tathā, yathā tathāvidhaṃ kandukādi / tathā vivādādhyāsitā bāhyābhyantarapravṛttayaḥ prakṛtyupakaraṇapratyakṣapūrvikāḥ kāryatvāt tadvad eva | (YIs_p26152)

dṛśyante hi nītayaḥ / yathā vivāda-āspadaṃ parama-aṇv-ādi prekṣāvat-preritaṃ ca iṣṭate, acetanatvāt; yad acetanaṃ tat tathā, yathā tathā-vidhaṃ kanduka-ādi / tathā vivāda-adhyāsitā bāhya-abhyantara-pravṛttayaḥ prakṛty-upa-karaṇa-pratyakṣa-pūrvikāḥ kāryatvāt tadvad eva |

pratyakṣaṃ tat prameyatvāt padārthatvād ghaṭādivat/
ekecchānuvidhāyīdam acaitanyāt svadehavat || YIs_16

pratyakṣaṃ tat prameyatvāt padārthatvād ghaṭa-ādivat/ eka-icchā-anuvidhāyi idam acaitanyāt sva-dehavat ||

ekenābhiṣṭhitāḥ kāryaṃ kurvate sarvacetanāḥ |
dehasambandhasāpekṣakāryakṛttvāt tvagādivat || YIs_17

ekena abhiṣṭhitāḥ kāryaṃ kurvate sarva-cetanāḥ | deha-sambandha-sāpekṣa-kārya-kṛttvāt tvag-ādivat ||

ekapradhānapuruṣaṃ vivādādhyāsitaṃ jagat |
cetanācetanātmatvād ekarājakadeśavat || YIs_18

eka-pradhāna-puruṣaṃ vivāda-adhyāsitaṃ jagat | cetana-acetana-ātmatvād eka-rājaka-deśavat ||