Yamuna: Isvarasiddhi

Input by Sadanori ISHITOBI


ANALYTIC TEXT VERSION (BHELA conventions)






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -



tatra kasyacid ekasya vaśe viśvaṃ pravartate |
iti sādhayituṃ pūrvaṃ pūrva-pakṣaṃ pracakṣmahe || YIs_1 ||

tatra mīmāṃsakāḥ prāhuḥ --- nā7yaṃ sarvā1rtha-darśana-śakti-sampannaḥ puruṣo 'bhyupagamam arhati, atipatita-sakala-sādhaka-pramāṇa-sambhāvanā-bhūmitvāt sphuṭa-vividha-bādhakatvāc ca / tathā hi --- asya pratyakṣam anyad vā sādhakaṃ bhavet ? pratyakṣam api laukikaṃ yaugikaṃ vā ?

vyavasthita-mita-svā1rthaṃ na tāvad iha laukikam |
sādhanaṃ tena sarvā1rtha-taj-jñānā3der asiddhitaḥ || YIs_2 ||

sarvā1rtha-darśana-śakti-śālinam avagamayatā hi deśa-kāla-svabhāva-viprakarṣa-vyavadhāna-juṣaḥ sarva evā7rthās darśanaṃ śaktiś ca gocarayitavyāni / na ca vidyamāne1ndriya-sannikarṣa-yogya-katipaya-viṣaya-niyata-vṛtter laukika-pratyakṣasya niravadhir ayaṃ mahimā saṃbhāvanā-bhūmir iti katham iva tad iha sādhanam iti manyemahi /

nā7pi yogi-pratyakṣam asya sādhakam; yataḥ ---

pratyakṣatve tad apy evaṃ vidyamānai1ka-gocaram |
bhūtā3di-gocaraṃ nai7va pratyakṣaṃ pratibhā4divat || YIs_3 ||

tat khalu yogi-vijñānam aindriyakaṃ na vā ? aindriyakam api bahir-indriya-sambhavam āntara-karaṇa-janitaṃ vā ? bahir-indriyāṇi tāvat samadhigata-nija-viṣaya-sannikarṣa-sahakārīṇi tad-gocara-jñāna-jananānī7ti jagati viditam / ato na rasanā3dibhir ajātā1tivṛtta-vyavahitā3di-sakala-viṣaya-vedana-prasaṅgaḥ / na cā7vidyamānair ajātā3dibhiḥ saṃbhavati sannikarṣaḥ; tasya hy āśrayatvād āśrayā1bhāve tad-asambhavāt / ato 'pekṣito 'rtha-sannikarṣaḥ / sahakāri-virahe katham indriyāṇy atītā3di-viṣaya-sākṣātkārāya kalperan ? / bhavati ca --- yad yat-sahakāri yat-kārya-jananam, tat tad-abhāve na taj janayati ; yathā kṣiti-salila-sahakāri aṅkura-kārya-janana-bījaṃ kṣity-ādy-abhāve 'ṅkuram / artha-sannikarṣa-sahakārīṇi bahir-indriyāṇi jñāna-jananānī7ti tāny api nā7tīte 'nāgate vā9rthe jñānaṃ janayantī7ti na tad upajanitaṃ pratyakṣaṃ yatho2kta-viṣaya-niyamam atikrāmati /

nā7py antarakaraṇa-sambhavam, āntaragocara eva sukhā3dau svā1nta-svātantryāt / bāhya-viṣaya-mitiṣu ca manaso niraṅkuśa-karaṇatā2ṅgīkāre hi kṛtaṃ cakṣur-ādibhiḥ / ataś ca kaścid andho badhiro vā bhavet / bhavati cā7tra vimati-padaṃ mano bahir-indriya-nirapekṣaṃ na bāhya-pratyakṣa-gocare pravartate, tatra tat-tantra-vṛttitvāt / yady atra yat-tantra-vṛtti na tat tan-nirapekṣaṃ tatra pravartate, yathā0lokā1pekṣa-pravṛtti cakṣuḥ sva-gocare 'ndha-tamasa iti / na ca siddhā1uṣadha-mantra-tapaḥ-samādhi-mahima-samāsāditā1tiśayānī7ndriyāṇi kadācid apajahati samadhigata-viṣaya-niyamam iti sambhavati; sāṃsiddhika-sāmārthā3virbhāvai1ka-phalatvāt teṣām, sāmarthyasya ca pratiniyamāt / na khalu suprayukta-bheṣa-ja-śata-vihita-saṃskāram api śrotraṃ rūpa-rasa-vibhāvā1vagamāya kalpate / bhavati ca --- vivādā1dhyāsita-bāhyā1bhyantara-karaṇa-pāṭavā1tiśayo 'nullaṅghita-sīmā, aindriyaka-prakarṣatvāt, dṛśyamāna-tat-prakarṣavad ity aindriyakaṃ jñānaṃ nā7tītā3di gocarayati /

bhāvanā-prakarṣa-paryanta-janmanas tu saty api viśada-nirbhāsatve prācyā1nubhava-gocarād anadhikam adhikaṃ vā9dhyavasyataḥ smṛti-vibhrama-srotasor anyatarā3varta-parivartinaḥ kutaḥ prāmāṇya-kūla-pratilabhaḥ ? kutastarāṃ ca pratyakṣatayo9ttambhanam ? / pratyakṣasya vā sataḥ katham iva vidita-viṣaya-niyama-vyatikramaḥ ? atikrāmato vā kutaḥ pratyakṣatvam iti na viśvā1nubhavā1iśvarya-śālini pratyakṣaṃ pramāṇam /

nā7pi pramāṇā1ntaram / tat khalv anumānam āgamo vā ? anumānam api viśeṣato dṛṣṭaṃ sāmānyato dṛṣṭaṃ vā ? tatra sakala-padavī-davīyasi bhavati na tāvat sva-lakṣaṇa-sākṣātkāra-pūrvakā1vinābhāvā1vadhāraṇā1dhīno1dayatvād idam anumānam udetum alam / na hy anavagata-cara-huta-bhujas tad-avinābhāvitayā dhūmam anusandhātum īśate / na ca sarvā1rtha-nirmāṇa-sākṣātkāra-paṭīyasi liṅgaṃ sāmānyato dṛṣṭam api kiñcana labhate /

nanv eka-cetanā1dhīnaṃ vivādā1dhyāsitaṃ jagat |
acetanenā7nārabdhatvād aroga-sva-śarīravat || YIs_4 ||
tathā sarvā1rtha-nirmāṇa-sākṣātkaraṇa-kauśalam |
kāryatvād eva jagatas tat-kartur anumīyatām || YIs_5 ||

sarvaṃ hi kāryam upādāno1pakaraṇa-sampradāna-prayojana-saṃvedi-cetana-racitam avagataṃ ghaṭa-maṇika-gṛhā3di / kāryaṃ ca vimati-padam avani-giri-mahā2rṇavā3dī7ti tad api tathā-vidha-buddhimad-dhetukam adhyavasīyate / na ca kāryatvam asiddham iti vācyam, avayava-sanniveśā3dibhir hetubhis tat-siddheḥ / iha cā7nyā1vayavibhyaḥ prabhṛti ā-dvyaṇukam akhilam avayavi krama-nihīyamāna-nānā2vayava-vyatiṣaṅga-viśeṣa-janitam avagatam ity antata upādānaṃ catur-vidhāḥ paramā1ṇavaḥ prapañcasya / teṣām ādi-parispandasya tad-anuguṇā1dṛṣṭa-viśiṣṭa-tat-tat-kṣetra-jña-saṃyogā1samavāyikāraṇaka iti upakaraṇam api samasta-kṣetra-jña-vartini dharmā1dharma-lakṣaṇāny adṛṣṭāni / prayojanaṃ punas-tad-abhinirvartita-vicitrā1rtha-kriyā-kāraś cetano1pakāra-pakāra-bhedo 'payantaḥ / tad-upabhujasta eva kṣetra-jñāḥ sampradānam / na cā7mī sva-samavāyināv api dharmā1dharmā1valam avalokayitum iti tad-atirekī nikhila-bhuvana-nirmāṇa-nipuṇo 'dhikaraṇa-siddhānta-samadhigata-niratiśaya-sahaja-sakala-viṣaya-saṃvid-aiśvarya-śakty-atiśayaḥ puruṣa-dhaureyakaḥ kim iti na sāmānyato-dṛṣṭa-liṅgād anumīyate ?

tad idam aviditā1numāna-vṛttasya sva-mati-racita-tarala-tarko1llasitam iti parihasanti mīmāṃsakāḥ / tathā hi --- kim idam eka-cetanā1dhīnatvaṃ nāmā7bhipretaṃ tanu-bhuvanā3deḥ ? / tad-āyattatvam iti cet;

kim asya tasminn āyattaṃ kiṃ nu janmā7tha vā sthitiḥ |
pravṛttir vā0dyayos tāvat sādhya-hīnaṃ nidarśanam || YIs_6 ||

na khalu śarīram eka-cetanā1dhīno1tpatti-sthiti / ye hi yad-dehā1dhīna-sukha-duḥkho1pabhoga-bhāginaḥ, bhavati hi tad-ucitā1dṛṣṭa-śālināṃ sarveṣām eva teṣāṃ tad-dehina iva tad-utpatti-sthiti-nimittatvam / api ca śarīrā1vayavinaḥ svā1vayava-samavāya-lakṣaṇā sthitir avayavy-atiṣaṅga-viśeṣād ṛte na cetayitāraṃ param apekṣate / yā punas tad-apekṣiṇī prāṇana-lakṣaṇā sthitiḥ, na sā pakṣīkṛte kṣity-ādau sambhavatī7ti sthitim api nai7ka-rūpāṃ pakṣa-sapakṣā1nuyāyinīm udīkṣāmahe / eka-cetanā1dhīna-pravṛttitve tu prabala-bahu-jana-sarabhasa-prayatna-pracālyair upala-taru-rathā3dibhir vyabhicāraḥ / ārabdhatvād eva cai7tat-sādhya-siddhā1badhikam idam upādāna-viśeṣa-vacanam /

cetanā1dhīnatā-mātra-sāhdane siddha-sādhyatā |
cetanair bhoktṛbhir bhogyaḥ karmabhir janyate hi naḥ || YIs_7 ||

yuktaṃ cai7tat --- yad-ubhaya-vādi-siddhānām eva cetanānāṃ kartṛtvā1bhyupagamaḥ; lāghavāt / na co7pādānā3dy-anabhijñatayā tat-pratikṣepaḥ /

upādānaṃ pṛthivy-ādi yāga-dānā3di sādhanam |
sākṣātkartuṃ kṣamante yat sarva eva ca cetanāḥ || YIs_8 ||

adyavad eva viśvambharā3dayaḥ krama-prāptā3gantuko1pacayā1pacayai1ka-deśa-śālino na yugapad eva niravaśeṣa-vilaya-janana-bhāgina ity-antima-paramā1ṇu-sākṣātkāro na kartṛ-bhāvo1payogī /

karmaṇaḥ śakti-rūpaṃ yad-pūrvā3di-padā3spadam |
mā bhūt pratyakṣatā tasya śaktimad dhy akṣa-gocaraḥ || YIs_9 ||

na khalu kulālā3dayaḥ kumbhā3di-kāryam ārabhamāṇās tad-upādāno1pakaraṇa-bhūta-mṛd-daṇḍa-cakrā3di-kāryo1tpādana-śaktiṃ sākṣātkṛtya tat tad ārabhante / yadi paraṃ śaktim aviduṣām abhilaṣita-sādhane tad-upādānā3di-vyavahāro 'nupapannaḥ, iha tu ---

āgamād avagamyante vicitrāḥ karma-śaktayaḥ |
tena karmabhir ātmānaḥ sarvaṃ nirmimatāṃ pṛthak || YIs_10 ||

api ca tad eva cetana-karṭrkaṃ jagati paridṛśyate, yad eva śakya-kriyaṃ śakya-jñāno1pādānā3di ca / na ca tathā mahī-mahīśvara-mahārṇavā3dī7ti katham iva tat-tat-kāryatvam ? kathantarāṃ ca tad-upādāno1pakaraṇā3deḥ sākṣātkāra-gocaratā ? yādṛśaṃ hi kāryam upādānā3dy-abhijña-pūrvakam avagataṃ ghaṭa-maṇikā3di, tādṛśam eva hi tathā-vidha-buddhimad-dhetukatvā1numānāya prabhavati /

api cā7nīśvareṇa parimita-śakti-jñānena vigrahavatā9navāpta-kāmena kṛtam avagataṃ ghaṭā3di-kāryam iti tathā-vidhaṃ boddhāram upasthāpayan hetur abhimata-puruṣa-sārvajñya-sarvā1iśvaryā3di-viparyaya-sādhanā3di-viruddhaḥ syāt / na cai7vaṃ sati sarvā1numāna-vyavahāro1ccheda-prasaṅgaḥ śaṅkitavyaḥ / pramāṇā1ntara-gocare hi liṅgini liṅga-balād āpatato viparīta-viśeṣāṃs tat-pramāṇam eva pratiruṇaddhi / iha punar atipatita-sakala-mānā1ntara-karma-bhāve sarva-nirmāṇa-nipuṇe siṣādhayiṣite yāvanto 'nvaya-vyatirekā1vadhāritā2vinā-bhāva-bhājo dharmās tān apy aviśeṣeṇo7pasthāpayati /

api ca ---

svārtha-kāruṇya-bhāvena vyāptāḥ prekṣāvataḥ kriyāḥ |
īśvarasyo7bhayā1bhāvāj jagat-sargo na yujyate || YIs_11 ||

avāpta-kāmatvān na tāvad ātmā1rthe sṛjati; pralaya-samaye pralīna-sakala-karaṇa-kalevarā3di-bhogo1pakaraṇatayā ca cetanānāṃ duḥkhā1bhāvād duḥkhi-darśana-janita-kṛpā-prayuktir api nā7stī7ti vyāpaka-bhūta-svā1rtha-kāruṇya-nivṛtter vyāpya-bhūtayā prekṣāvat-pravṛttyā9pi nivartitavyam /

sukhai1katānaṃ janayej jagat-karuṇayā sṛjan |
tat-karmā1nuvidhāyitve hīyetā7sya sva-tantratā || YIs_12 ||

na co7pādānā3di-sākṣātkāriṇi eva kartṛtvam ity api niyamaḥ; upādānam upakaraṇaṃ cā7viduṣa evā8tmano jñānā3diṣu kartṛtvāt /

ataḥ ---

asiddhatvād viruddhatvād anaikāntyāc ca varṇitāt |
kāryatva-hetor jagato na yatho2dita-kartṛtā || YIs_13 ||

prayogaś ca bhavati --- mahī-mahīdharā3di kāryaṃ na bhavati, prasiddha-kārya-vilakṣaṇatvāt, gaganavat; aśakya-darśano1pādāno1pakaraṇatvād vā, vyatirekeṇa ghaṭā3divat / paramā1ṇavo na pratyakṣāḥ niratiśaya-sūkṣma-dravyatvāt, tathai9va ghaṭā3divat / vimati-viṣayaḥ kāle na loka-śūnyaḥ, kālatvād idānīntana-kālavat / tanu-bhuvanā3dī3śvara-kartṛkaṃ na bhavati kāryatvāt tadvad eva / īśvaraḥ kartā na bhavati prayojana-rahitatvād aśarīratvād vā muktā3tmavad iti /

atra brūmo na kāryatvaṃ kṣity-ādau śakya-nihnavam |
sabhāgatvāt kriyāvattvān mahattvena viśeṣitāt || YIs_14 ||
tādṛśād eva mūrtatvād bāhya-pratyakṣatā2nvitāt |
sa-sāmānya-viśeṣatvād ity-ādibhyo ghaṭā3divat || YIs_15 ||

na ce8dṛśa eva sanniveśaḥ kāryaḥ, ne7tara ity avayava-sanniveśa-viśeṣa-pratiniyataṃ rūpa-bhedam udīkṣāmahe / yat tu śakya-kriyaṃ śakya-jñāno1pādāno1pakaraṇaṃ ca kriyata iti, tad astu nāma / kin tu te kriyā-jñāna-śaktī kriyā-jñānābhyām eva samadhigamanīye / te ca kṣity-ādiṣu yatho2kta-sādhana-bala-samupasthāpite iti na viśeṣaḥ prasiddha-prākāra-gopurā3di-kāryebhyas tanu-bhuvanā3deḥ / na cai7tāvān eva kriyā-gocara iti viṣaya-niyamaḥ kaścit kriyāyā dṛṣṭaḥ; yene7dam aśakya-kriyam adhyavasyema / siddhe ca kāryatve tad-upādānā3di-sakṣātkaraṇa-tad-adhiṣṭhāna-tat-preraṇa-nipuṇaḥ puruṣa-viśeṣaḥ sidhyaty eva /

adhiṣṭhānaṃ ca tat-pravṛtty-anuguṇa-saṅkalpavad-īśvara-sannikarṣaḥ, kṣetra-jñene7va sva-śarīrā3dau / sa ca dravyaiḥ saṃyoga-lakṣaṇaḥ, tad-guṇais tu saṃyukta-samavāya-rūpaḥ / pravṛttiś ca paramā1ṇūnāṃ parispanda-lakṣaṇā; dharmā1dharmayos tu phalo1dayā1nukūla-tādṛśa-deśa-kālā3di-sahakāri-sahitatā / tābhyāṃ dharmā1dharmābhyām eva phalam, cetanā1nadhiṣṭhitānāṃ sarveṣām eteṣām acaitanyenā7kiñcitkaratvāt / na hi cetanena vardhakinā9nadhiṣṭhitā vāsī deśa-kālā3di-sahakāri-śata-samadhigame 'pi yūpā3dīny upādayitum alam / bījā1ṅkurā3dayas tu pakṣā1ntarbhūtā iti tair vyabhicāra-vacanam anabhijñatayai9va śrotriyāṇām / etena sukhā3dibhir vyabhicāro 'pi pratyuktaḥ / na co7bhaya-vādi-siddhatā-mātreṇa kṣetra-jñānām eve8dṛśā1dhiṣṭhātṛtva-kalpanam ucitam; teṣāṃ sūkṣma-vyavahitā3di-darśanā1śakter niścitatvāt / dṛṣṭā1nusāriṇī hi sarvatra kalpanā; na dṛṣṭa-virodhinī / na cai7vam īśvarasyā7śaktir niścitā; pramāṇā1ntaratas tat-siddheḥ / yatho2dita-pramāṇa-balena sidhyan sāṃsiddhika-sarvā1rtha-darśana-tat-preraṇa-śakti-sampanna eva sidhyati; kāryatvasya samartha-kartṛ-pūrvakatvena pratibandhāt /

yat tu parimita-śakti-jñānā1naiśvaryā3dy-āpādanād dharma-viśeṣa-viparīta-sādhanatvam udbhāvitam, tad atisthavīyaḥ, aprayojakatvāt teṣām / na hi kiñcit kriyamāṇaṃ kartur arthā1ntara-viṣayam asāmarthyam ajñānaṃ vā svo1tpattaye 'pekṣate; sva-sampādana-samartha-kartṛ-mātrā3kṣepāt kevala-vyatirekā1siddheḥ / tāvatai9vo7papadyamāne kāryo1daye sambandhino 'kiñcitkarasyā7rthā1ntara-viṣayasyā7bhāvasya hetutva-kalpanā2nupapatteḥ / api ca kiṃ tad-itara-samasta-vastu-viṣayam ajñānā3di vyāpakam, uta katipaya-gocaram iti vivecanīyam / na tāvad aśeṣa-viṣayam, anupalabdheḥ / na khalu kumbha-kāraḥ kumbhā1tireki kim api na vijānāti / atha katipaya-viṣayam ? tad api na, aniyata-viṣayatayā tasya tasya vyabhicāra-darśanāt / na cā7sti kiñcid-vyavasthitam, yad avidyā4dimān eva kartṛtām anubhavati /

na ca śarīriṇai9va kartrā bhāvyam, śarīra-grahaṇenai7vā7naikāntyāt / na khalu śarīra-viśiṣṭas sann evā7yam ātmā śarīram upādatte, ayogino yugapad-aneka-śarīra-grahaṇā1yogāt / pūrva-deha-parityāgena dehā1ntara-prāpaka-karma-prerita-prāṇa-sahāya eva dehā1ntaraṃ praviśatī7ty upapāditam ātma-cintāyām /

kiñcid ātmā śarīram adhitiṣṭhato 'dhiṣṭhāna-kriyā-karma-bhūtasya dehasyā7dhiṣṭhātṛ-daśa(deha?)-anupraveśo 'nupapannaḥ, yugapad eka-kriyāyām ekasya karma-kartṛtva-virodhāt / adhitiṣṭhāsita-deha-saṃyogavata eva tat-pravṛtty-anuguṇa-prayatna-yoga-lakṣaṇam adhiṣṭhānaṃ dṛṣṭam iti cet; astv eka-tattva(stva)-sambaddhasyā7dhiṣṭhānā1nupapatteḥ prerya-vastu-sambandhinā prerakeṇa bhavitavyam iti; na yato 'nyad apy adhiṣṭhīyamānaṃ māna-daṇḍā3di sva-sambandhinai9vā7dhiṣṭhīyate / tenā7dhiṣṭhāna-kriyā2pekṣitā1dhiṣṭheya-padā1rtha-sambandha-mātrā1tirekeṇa deha-sambandho nāmā7paro nā8dartavyaḥ / asti ce8śvarasyā7pi jagad-upādāno1pakaraṇais sambandha ity uktam eva /

atha sva-deha-vyatirikte vastuni pravṛtti-viśeṣa-karatvaṃ deha-dvāreṇai7va / dṛṣṭaṃ hi daṇḍa-cakrā3diṣu kara-saṃyogā3dinā kulālā3deḥ pravartayitṛtvam ity ucyeta; tad api na; abhidhyāna-mātreṇai7va para-śarīra-gata-gara-nirasana-c(v?)isāraṇa-darśanāt / katham asati śarīre para-preraṇā3tmakaḥ saṅkalpa iti cet; kiṃ śarīraṃ saṅkalpayati, yena tad-abhāve na bhavet ? / karaṇam iti cen na; manasaḥ karaṇatvāt / kim asatī8śvarasya manaḥ ? bāḍham / nanv evaṃ vigraha-dharmā1dharmā1nāśvaryā3dayaḥ sādhāraṇa-dharmāḥ prāduḥṣyuḥ / mai9vam; kāryatvā3kṣipta-samartha-kartṛmattvād(-ttvā1rtha?) draḍhimnai9vā7pāsatvāt / manaso nitye1ndriyatayā dehā1pagame 'pi sambandhā1bhyupagamād anaikāntikaś ca / yāvad dhi dṛṣṭā1nuguṇaṃ vyāptay-upayogi, tāvad anujñāyate / na cā7smad-āder manasā9py acintya-racanasyā7paryanta-vistārasya mahābhūta-bhautika-prapañcasya prādeśika-śarīrakaḥ kiñcij-jñaḥ puṇya-pāpa-paravaśa-gatir alaṃ nirmāṇāye7ty aparimita-jñānā1iśvarya-śaktiḥ śarīrā3dy-anapekṣaḥ saṅkalpād eva sakala-bhuvana-nirmāṇa-kṣamaḥ kartā siddhaḥ /

īdṛśena kartrā ghaṭā3diṣu kāryatvasya sambandho na dṛṣṭa iti cet; atigahana-giri-taṭā1dhiṣṭhānenā7tiprakṛṣṭā1dṛṣṭa-care1ndhana-nivaha-sambandhinā hutavaha-viśeṣeṇa mahānasā3dau dhūmasya vā kiṃ sambandho dṛṣṭaḥ ? yena dhūma-viśeṣa-darśanād giri-śikhare tathā-vidhā1gnir anumīyate / yādṛśo dhūmo yatrā7vagataḥ tatrai7va tādṛśas tat-sampādana-samartho dṛṣtānta-bhūmāv aparidṛṣṭo 'pi sāmānya-vyāpti-balena pakṣa-dharmatā-vaśāt sidhyatī7ti cet; tad idam asmābhir abhidhīyamānaṃ kim iti na hṛdayam adhirohati bhavatām / ihā7pi kāryatvaṃ samartha-kartṛ-pūrvakatvena ghaṭā3diṣu vidita-sambandha-niyamaṃ kṣtity-ādiṣu dṛśyamānaṃ sva-sampādana-samartham adṛṣṭa-pūrvam eva buddhimat-kartāram upasthāpayati / yathai9va hi deśa-kāle1ndhana-parimāṇā3di-viśeṣā1nādareṇa dhūmasya svo1dayā1nuguṇa-hutavaha-mātreṇa sambandha-niyamaḥ, tathai9vā7nīśvaratvā1kiñcij-jñatva-śarīritva-puṇya-pāpa-para-vaśatvam anuṣyatvā3di-viśeṣa-prahāṇena kāryasya sva-nirmāṇa-samartha-buddhimat-kartṛ-mātreṇa sambandha-niyama-niścaya iti na kaścid-viśeṣaḥ /

api ca vibhu-dravya-saṃyoginaḥ parispandavataś ca sarvatra sparśavattvā1vyabhicāre 'pi jñāna-sukhā3di-nitya-dravya-viśeṣa-guṇā1numitā3tma-saṃyogino manasaḥ katham iva sparśa-rahitatatvam ? kathaṃ ca vāyavīya-dravyasya mahima-guṇa-śālino niyatā1dhiṣṭhāna-sparśanatva-niyama-darśane 'pi tvag-indriye tad-viparyayaḥ ? taijasasya vā rūpa-sparśayor anyattarasya vā prākaṭya-niyame 'pi rūpo1palambha-sādhanatā9numita-taijasa-bhāvasya cakṣuṣo niyamena tad-ubhayā1nudbhavā1bhyupagamaḥ ? / atha kārya-darśanā1numita-sad-bhāvānāṃ taijasā3di-bhāve 'pi tat-tad-viśeṣaṇāṃ yogyā1nupalabdhi-bādhitatvāt tad-abhyupagame 'neka-niyama-bhaṅga-prasaṅgāc ca tathā9bhyupagamaḥ, hanta tarhi prakṛta-viṣaye 'pi prasañjita-dharma-viśeṣāṇām anupalambha-bādhā-viśeṣād aneka-niyama-darśana-vighāta-prasaṅgāc ca tathā9bhyupagama iti sarvaṃ samānam anyatrā7bhiniveśāt /

dṛśyante hi nītayaḥ / yathā vivādā3spadaṃ paramā1ṇv-ādi prekṣāvat-preritaṃ ce7ṣṭate, acetanatvāt; yad acetanaṃ tat tathā, yathā tathā-vidhaṃ kandukā3di / tathā vivādā1dhyāsitā bāhyā1bhyantara-pravṛttayaḥ prakṛty-upa-karaṇa-pratyakṣa-pūrvikāḥ kāryatvāt tadvad eva |

pratyakṣaṃ tat prameyatvāt padārthatvād ghaṭā3divat/
eke1cchā2nuvidhāyī7dam acaitanyāt sva-dehavat || YIs_16 ||
ekenā7bhiṣṭhitāḥ kāryaṃ kurvate sarva-cetanāḥ |
deha-sambandha-sāpekṣa-kārya-kṛttvāt tvag-ādivat || YIs_17 ||
eka-pradhāna-puruṣaṃ vivādā1dhyāsitaṃ jagat |
cetanā1cetanā3tmatvād eka-rājaka-deśavat || YIs_18 ||