Vijñānabhikṣu: Sāṃkhyasāra

Header

This file is an html transformation of sa_vijJAnabhikSu-sAMkhyasAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dhaval Patel

Contribution: Dhaval Patel

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vijsamsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vijnanabhiksu: Samkhyasara
[source unknown]

Input by Dhaval Patel

Revisions:


Text

sāṅkhyasāraḥ / pūrvabhāgaḥ / prathamaḥ paricchedaḥ /

mahadākhyaḥ svayambhūryo jagadaṅkura īśvaraḥ /
sarvātmane namastasmai viṣṇave sarvajiṣṇave // ViSs_1,1.1 //

sāṅkhyakārikayā leśādātmatattvaṃ vivecitam /
sāṅkhyasāraviveko 'to vijñānena prapañcyate // ViSs_1,1.2 //

prāyaḥ saṅkalitā sāṅkhyaprakriyā kārikāgaṇe /
sā 'to 'tra varṇyate leśāt tadanuktāṃśamātrataḥ // ViSs_1,1.3 //

sāṅkhyabhāṣye prakṛtyādeḥ svarūpaṃ vistarān mayā /
proktaṃ tasmāt tadapyatra saṅkṣepādeva vakṣyate // ViSs_1,1.4 //

ātmānātmavivekasākṣātkārāt kartṛtvādyakhilābhimānanivṛttyā tatkāryarāgadveṣadharmādharmādyanutpādāt pūrvotpannakarmaṇāṃ cāvidyārāgādisahakāryucchedarūpadānena vipākānārambhakatvāt prārabdhasamāptyanantaraṃ punarjanmābhāvena trividhaduḥkhātyantanivṛttirūpo mokṣo bhavatīti śrutismṛtiḍiṇḍimaḥ / tatra śrutayaḥ / athākāmayamāno yo 'kāmo niṣkāmo na tasya prāṇā utkrāmantīhaiva samavalīyante /

ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchan kasya kāmāya śarīramanusañcaret //

yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavatyatra brahma samaśnute //

kāmān yaḥ kāmayate manyamānaḥ
sa karmabhirjāyate tatra tatra /
paryāptakāmasya kṛtātmanastu
ihaiva sarve pravilīyanti kāmāḥ //

ityādyāḥ / smṛtayaśca kaurmādyāḥ / yathā kaurme /

rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ /
kāryo hyasya bhaveddoṣaḥ puṇyāpuṇyamiti śrutiḥ //

tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ / iti / mokṣadharme ca /

indriyāṇīndriyārthāśca nopasarpantyatarṣulam /
hīnaśca karaṇairdehī na dehaṃ punararhati //

tasmāt tarṣātmakād rāgād bījājjāyanti jantavaḥ / iti / nanu rāgābhāve 'pi kevalakarmavaśānnarakādiprāpteḥ kathaṃ rāgasya karmasahakāritvaṃ vipākārambha upapannam / narakādau viśeṣato rāgābhāve 'pi sāmānyato rāgasattvāt / niṣiddhastryādigāmināṃ stryādirāgādeva taptalohamayanārīsamāliṅganādirūpanarakotpatteḥ / yadyapyavidyāsmitārāgadveṣabhayākhyaṃ kleśapañcakameva janmādivipākārambhe karmaṇāṃ sahakāri bhavati / tadeva saktaḥ saha karmaṇaiti

liṅgaṃ mano yatra niṣiktamasya /
iti śrutāvabhimānarāgadveṣādijanyasya viṣayavāsanākhyasaṅgasāmānyasyaiva janmādivipākārambhe karmasahakāritvasiddheḥ /
yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
snehāddveṣādbhayādvā 'pi yāti tattatsarūpatām //

ityādismṛteśca / tathā ca kleśamūlaḥ karmāśayaḥ / sati mūle tadvipāko jātyāyurbhogā iti yogasūtrābhyāmapyadṛṣṭe tadvipākārambhe ca kleśānāṃ hetutvavacanācca / tathā 'pyavidyāsmitāsattve rāgasyāvaśyakatvāddveṣabhayayośca rāgamūlakatvādrāga eva mukhyato janmādihetutayā yathoktavākyairnirdiśyata iti / nanu / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare / ityādiśruterjñānasya prācīnakarmanāśakatvamevocitaṃ dāhakatvaṃ kathamiṣyata iti cenna / jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ / ityādivākyairdāhasyāpi śravaṇena lāghavāddāhaparatvasyaiva nāśādivākyeṣvapi kalpanaucityāt / karmaṇāṃ dāhaśca kleśākhyasahakāryucchedena naiṣphalyam / karmaṇāṃ nāśastu prārabdhabhogānte cittanāśādeva bhaviṣyati / ato lokasiddhenāvidyānāśenaiva dvāreṇa karmaphalānutpattisambhavānna jñānasya karmanāśakatvaṃ gauravādityādikaṃ yogavārttike praprañcitamasmābhiriti dik / tasmādvivekasākṣātkārādavidyāsmitārāgādikleśanivṛttau trividhaduḥkhātyantanivṛttirūpaparamapuruṣārthaḥ siddhyatītyupapannam / tathā ca yogasūtradvayam / heyaṃ duḥkhamanāgatam / vivekkhyātiraviplavā hānopāya iti /

iti śrīvijñānabhikṣuviracite sāṅkhyasāre 'bhyarhitattvādādau vivekakhyātiphalasya paramapuruṣārthasya paricchedaḥ // * //

atha dvitīyaḥ paricchedaḥ

athātmānātmavivekajñānasya kiṃ svarūpaṃ taducyate / ātmā tāvat sukhaduḥkhādyanubhaviteti sāmānyato lokaprasiddhiḥ anātmā ca prakṛtyādirjaḍavargaḥ tayoranyonyavaidharmyeṇa pariṇāmitvāpariṇāmitvādirūpeṇa doṣaguṇātmakena heyopādeyatayā pṛthaktvena jñānaṃ vivekajñānam / tathā ca śrutiḥ / sa eṣa neti netyātmā 'gṛhyo na hi gṛhyate 'śīryo na hi śīryate 'saṅgo na hi sajyate 'sito na vyathate na riṣyatītyādi / smṛtiśca /

so 'tha pratinivṛttākṣo gurudarpaṇabodhitaḥ /
svato 'nyāṃ vikriyāṃ mauḍhyādāsthitāmañjasaikṣata //

athāsau prakṛtirnāhamiyaṃ hi kaluṣātmikā /
śuddhabuddhasvabhāvo 'hamiti tyajati tāṃ vidan //

evaṃ dehendriyādibhyaḥ śuddhatvenātmani smṛte /
nikhilā savikāreyaṃ tyaktaprāyā 'hicarmavat //

iti / sūtraṃ ca / evaṃ tattvābhyāsānneti netīti tyāgādvivekasiddhiriti / tattvajñānasya lakṣaṇaṃ ca mātsye kṛtam /

avyaktādye viśeṣānte vikāre 'smiṃśca varṇite /
cetanācetanānyatvajñānena jñānamucyate //

iti / yadyapyanyonyabhedajñānameva vivekajñānaṃ tathāpyātmaviśeṣyakameva tanmokṣakāraṇaṃ bhavati / ātmā vā 're draṣṭavya ityādi śrutismṛtibhyaḥ / nanvanātmanyātmabuddhirūpā yā 'vidyā pātañjalādiṣūktā tasyāḥ kathamātmaviśeṣyakavivekajñānanāśyatvaṃ prakārādibhedāditi cenna / tādṛśāvidyāyā anātmaviśeṣyakavivekajñānadvāreṇātmaviśeṣyakavivekajñānanāśyatvāditi / yacca yogena nirvikalpakamātmajñānaṃ jāyate tadvivekajñānadvāraiva mokṣakāraṇaṃ bhavati na tu sākṣādavidyānivartakatvābhāvāt / ahaṃ gauraḥ kartā sukhī duḥkhītyādi jñānameva hyavidyā saṃsārānarthahetutayā śrutismṛtinyāyasiddhā tasyāśca nivartikā nāhaṃ gaura ityādirūpā vivekakhyātireva bhavati / samāne viṣaye grāhyābhāvatvaprakārakagrāhyābhāvajñānatvenaiva virodhāt / anyathā śuktanirvikalpakasyāpi idaṃ rajatamiti jñānavirodhitvāpatteḥ / kiñca yatoktābhāvajñāne grāhyajñānavirodhitvasyāvaśyakatayā nirvikalpakajñānasya bhramanivartakatvaṃ na pṛthak kalpyate gauravāt / api cāthā 'ta ādeśo neti neti na hyetasmāditi netyanyat paramastītyādiśrutyā vivekopadeśāpekṣayottamopadeśo nāstītyucyate /

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //

iti gītādivākyaiśca vivekajñānasyaiva mokṣahetutvamucyate / ato vivekajñānameva sākṣādavidyānivṛttyā mokṣahetuḥ / yogena kevalātmasākṣātkārastu yogyānupalabdhividhayopādhyādigatadharmābhāvamupādhyādibhedaṃ ca grāhayati tato 'vidyānivṛttiriti / etena sarvabhūteṣu samatājñānamātmanaḥ sarvātmakatvādijñānaṃ ca śrutismṛtyorgīyamānaṃ vivekajñānasyaiva śeṣabhūtaṃ sarvadarśaneṣu mantavyam / jñānāntarāṇāṃ sākṣādabhimānānivartakatvāt / brahmamīmāṃsāyāṃ tvayaṃ viśeṣo yat paramātmavivekaśeṣatvam / sāṅkhyaśāstre tu sāmānyātmavivekaśeṣatvamiti dik / nanu yathoktavivekakhyātito 'pyatyantamavidyocchedo na ghaṭate / vivekakhyāteravidyāpratibandhakatvamātratvena vivekakhyātināśottaraṃ punarabhimānasambhavāt / śuktirajatavivekadarśino 'pi kālāntare śuktau rajatabhramavaditi / maivam / dṛṣṭāntavaiṣamyāt / śuktyādiṣu jāte 'pi sākṣātkāre dūratvādirūpaviṣayadoṣāṇāṃ paṭalādirūpakaraṇadoṣāṇāṃ cotpattisambhavena punarbhramo yuktaḥ / anātmanyātmābhimāne tvanādivāsanaiva doṣaḥ sarvāstikasammataḥ jātamātrasyābhimāne doṣāntarānupalabdheḥ / sā mithyājñānavāsanā yadā vivekakhyātiparamparājanyadṛḍhavāsanonmūlitā tadaiva vivekasākṣātkāraniṣṭhocyate / tatpūrvamavaśyaṃ vāsanāleśato mithyāṃśasya kasyāpyātmani bhāvāt tasyāṃ ca vivekakhyātiniṣṭhāyāṃ jātāyāṃ na punarabhimānaḥ sambhavati vāsanākhyadoṣābhāvāditi tu mahadvaiṣamyam / yadi tu buddhipuruṣayoranyonyapratibimbanādikamavivekakāraṇaṃ doṣa iṣyate tadā tu taddoṣaṃ bādhitvaiva vivekasākṣātkāra udita iti na tasya punarbhramahetutvaṃ phalabalena yogajadharmāsahakṛtasyaiva tasya doṣatvakalpanāsambhavāditi / vivekakhyātiniṣṭhā ca gītādiṣu lakṣitā /

prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava /
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //

udāsīnavadāsīno guṇairyo na vicālyate /
sarvārambhaparityāgī guṇātītaḥ sa ucyate //

iti / guṇātīto nivṛttaguṇābhimānaḥ / adhikaṃ tu jñānilakṣaṇamagre vakṣyāmaḥ / nanvevamapi vivekapratiyogipadārthānāmānantyena prātisvikarūpaiḥ sarvapadārthebhyo vivekagrahāsambhavāt kathaṃ vivekakhyātermokṣahetutvamiti cenna / dṛśyatvapariṇāmitvādisāmānyarūpairvivekagrahasambhavāt / tathā hi / draṣṭā svasākṣātprakāśebhyo bhinnaḥ prakāśakatvādyo yasya prakāśakaḥ sa tasmādbhinnaḥ yathā ghaṭādāloko vṛttiprakāśyācca vṛttirityanumānenādāvantardṛśyebhyo buddhivṛttitadārūḍhārthebhyo vivekato buddhīsākṣī sidhyati / karmakartṛvirodhaścānukūlastarkaḥ / atra ātmani vyabhicāravāraṇāya sākṣātpadam / vṛttidvāraivātmanaḥ svaviṣayatvāt / nanvatrānumāne buddhivṛttimātrādvivekaḥ sidhyatu / tasyā eva sākṣadātmadṛśyatvāt na prakṛtyādibhya iti cenna / vṛttīnāmajñātasattvābhāvena hyatrānumāne lāghavādvakṣyamāṇatarkagaṇāccākhilavṛttīnāṃ draṣṭā vibhukūṭasthanityaikajñānasvarūpatayaiva sidhyati / yathā naiyāyikānāṃ kṣitiḥ sakartṛkā kāryatvādityanumāne lāghavāt karturekatvanityatvādikaṃ tadvat / tatra vibhutvaṃ paricchinnabhinnatvaṃ kūṭasthatvādikatvaṃ ca pariṇāmibhinnatvādikamato buddhyātmanordṛgdṛśyarūpato vivekagrahe sati taduttarānumānena pariṇāmitvāpariṇāmitvādirūpaiḥ sāmānyato 'pyātmānātmavivekagraho ghaṭata iti / ataeva pātañjale sattvapuruṣānyatākhyātireva mokṣahetutayā sthale sthale vyāsabhāṣye proktā / sattvapuruṣānyatākhyātirūpadṛgdṛśyavivekagrahottaraṃ yathoktarītyā prakṛtyādivivekagrahāt / tatra ca sattvaśabde buddhisthatvena buddhisattvamuktamiti / evaṃ ca prakṛtyādipadārthānāṃ viśiṣyajñānābhāve 'pi tadvivekajñānaṃ ghaṭate / etena dṛgdṛśyavivekādavidyānivṛttiriti prācāṃ pravādo 'pyupapāditaḥ / kiñcātmā prakṛtitatkāryebhyo bhinno 'pariṇāmitvādityādyanumānairapi sāmānyato dṛśyaviveko draṣṭari sambhavatīti / yattvādhunikā vedāntibruvā dṛśyatvenaiva prakṛtyādīnāṃ draṣṭṛtvena ca prakṛtyādyakhilajaḍebhya ātmavivekaṃ manyante /

ghaṭadraṣṭā ghaṭādbhinnaḥ sarvathā na ghaṭo yathā /
dehadraṣṭā tathā deho nāhamityādirūpataḥ //

tanna / ātmā vā 're draṣṭavya ityādiśrutibhirātmano 'pi dṛśyatvāt sākṣāddṛśyatvavivakṣayā ca prakṛtyāderasaṅgrahāt karaṇadvāraiva taddarśanāt / athaivaṃ kalpanīyaṃ ātmano vṛttivyāpyatvameva dṛśyatvaṃ śrutyādibhirvidhīyate na tu prakāśyatvarūpaphalavyāpyatvam / svayamprakāśasvarūpasya prakāśāpekṣāvirahāt / ato 'tra dṛśyatvaṃ prakāśyatvaṃ taccātmani nāstīti tadapi tuccham / yathā hyahamityanubhūyamāno 'pyātmā caitanyākhyaphalavyāpyo na bhavatīti bhavadbhirucyate tathaiva bauddhairapīṣyate sukhaduḥkhādimattvenāpi buddhiḥ svaprakāśatayā caitanyavyāpyā na bhavatīti / tathā cātmanīva buddhāvapi dṛśyatvāsiddhyā dṛśyatvena rūpeṇa buddhiviveko 'tyantāpekṣito 'pi na sidhyatīti bhāṣyādiṣu cānyānyatra dūṣaṇānyuktānīti dik / nanu sambhavatyevaṃ sāmānyarūpeṇa vivekagrahaḥ / tathāpi sāmānyānyeva bahūni santi pariṇāmitvasaṃhatyakāritvasukhaduḥkhamohātmakatvacaturviṃśatitattvatvādīnyatastaistai rūpairvivekagrahāṇāṃ mokṣahetutve 'nanugamadoṣa iti cenna / abhimānapratibandhakajñānatvenaivānugamāditi / athaivaṃ sāmānyarūpeṇa vivekasyaiva sarvābhimānanivartakatayā nāhaṃ deho nendriyāṇityādipratyekarūpairvivekagrahāṇāṃ mokṣahetutvaṃ śrutismṛtyorucyamānaṃ kathaṃ ghaṭeteti cenna / avāntaravivekānāṃ sāmānyavivekaprapañcamātratvāditi //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre mokṣahetuvivekajñānasya svarūpasya paricchedaḥ // * //

atha tṛtīyaḥ paricchedaḥ /

atha ke te prakṛtyādayo yebhyaḥ puruṣo vivecanīya ityucyate /
prakṛtirbuddhyahaṅkārau tanmātraikādaśendriyam /
bhūtāni ceti sāmānyāccaturviṃśatireva te //

eteṣveva dharmadharmyabhedena guṇakarmasāmānyānāmantarbhāvaḥ / tatra prakṛtitvaṃ sākṣāt paramparayā 'khilavikāropādānatvaṃ prakṛṣṭākṛtiḥ pariṇāmarūpā 'syā iti vyutpatteḥ / prakṛtiḥ śaktirajā pradhānamavyaktaṃ tamo māyā 'vidyetyādayaḥ prakṛteḥ paryāyāḥ /

brāhmīti vidyā 'vidyeti māyeti ca tathā pare /
prakṛtiśca parā ceti vadanti paramarṣayaḥ //

iti smṛteḥ / sā ca sāmyāvasthayopalakṣitaṃ sattvādidravyatrayam / kāryasattvādivāraṇāyopalakṣitāntam / sāmyāvasthā ca nyūnādhikabhāvenāsaṃhananāvasthā akāryāvastheti yāvat / mahadādikaṃ tu kāryasattvādikaṃ na kadā 'pyakāryāvasthaṃ bhavatīti tadvyāvṛttiḥ / vaiṣamyāvasthāyāmapi prakṛtitvasiddhaya upalakṣitamityuktam / akāryamiti tūpalakṣitāntasya niṣkṛṣṭārthaḥ / sattvādiguṇavatī sattvādyatiriktā prakṛtiriti na śaṅkanīyam / sattvādīnāmataddharmatvaṃ tadrūpatvāditi sāṅkhyasūtreṇa sattvādīnāṃ prakṛtisvarūpahetunā prakṛtidharmatvapratiṣedhāt / yogasūtratadbhāṣyābhyāmapi guṇānāmeva prakṛtitvavacanācca / guṇebhya eva kāryotpattau tadanyaprakṛtikalpanāvaiyarthyācca / prakṛterguṇā ityādivākyaṃ tu vanasya vṛkṣā itivad bodhyam / sattvaṃ rajastama iti prakṛterabhavan guṇāḥ / iti sattvādīnāṃ prakṛtikāryatvavacanaṃ tu guṇanityatāvākyavirodhena mahattattvakāraṇībhūtakāryasattvādiparameva / mahadādisṛṣṭirhi guṇavaiṣamyāt śrūyate / tacca vaiṣamyaṃ sajātīyasavalanena guṇāntaravyāvṛttaprakāśādiphalopahitaḥ sattvādivyavahārayogyaḥ pariṇāma iti / etenāṣṭāviṃśatitattvapakṣo 'pyupapādito mantavyaḥ / vaiṣamya eva sattvādivyavahāraśca śrutau dṛśyate / yathā tama evedamagra āsa tatpareṇeritaṃ viṣamatvaṃ prayātyetad vai rajaso rūpaṃ khalvīritaṃ viṣamatvaṃ prayātyetad vai sattvasya rūpamiti / sattvāditrayaṃ ca sukhaprakāśalāghavaprasādādiguṇavattayā / saṃyogavibhāgādimattayā 'nāśritatvopādānatvādinā ca draṣṭavye 'pi puruṣopakaraṇatvāt puruṣabandhakatvācca guṇaśabdenocyate / indriyādivat / guṇānāṃ sukhaduḥkhamohātmakatvapravādastu dharmadharmyabhedāt / manasaḥ saṅkalpātmakatvavat / tatra sattvaṃ sukhaprasādaprakāśādyanekadharmakaṃ prādhānyatastu sukhātmakamucyate / evaṃ rajo 'pi duḥkhakāluṣyapravṛttyādyanekadharmakaṃ prādhānyatastu duḥkhātmakamucyate / tathā tamo 'pi mohāvaraṇastambhanādyanekadharmakaṃ prādhānyatastu mohātmakamucyate / ta eva dharmāsteṣāṃ lakṣaṇāni bhavanti / sattvādisañjñā cānvarthā / sato bhāvaḥ sattvamuttamatvamiti vyutpattyā hi dharmaprādhānyenottamaṃ puruṣopakaraṇaṃ sattvaśabdārthaḥ / madhyamaṃ ca rajaḥśabdārtho rāgayogāt / adhamaṃ ca tamaḥśabdārthaḥ / adharmāvaraṇayogāt / tāni ca sattvādīni pratyekamasaṅkhyavyaktayaḥ / laghutvādidharmairanyonyasādharmyaṃ vaidharmyaṃ ca guṇānāmiti sāṅkhyasūtrāt / atra hi sūtre laghutvādinā bahūnāṃ sattvānāṃ sādharmyaṃ tenaiva rajastamobhyāṃ vaidharmyam / evaṃ calatvādinā gurutvādinā ca bahūnāṃ rajasāṃ bahūnāṃ ca tamasāṃ tadubhayamuktamiti / kiñca yadi sattvāditrayamekaikavyaktireva syāt tat trayaṃ vibhveva vaktavyam / ekadā 'nekabrahmāṇḍādisṛṣṭiśravaṇāt / tathā ca kāryāṇāmanantavaicitryaṃ na ghaṭate / na ca saṃyogavaicitryādvaicitryaṃ syāditi vācyam / vibhūnāṃ trayāṇāṃ guṇānāṃ svataḥ saṃyogavaicitryāsambhavāt / dravyāntarasya cāvacchedakībhūtasyābhāvāditi / tasmāt sattvādīnyasaṅkhyavyaktikānyeva dravyāṇi / teṣu tritvavacanaṃ tu sattvatvādivibhājakopādhitrayeṇa vaiśeṣikāṇāṃ navadravyavacanavaditi siddham / tāni ca sattvādīni yathāyogyamaṇuvibhuparimāṇakāni / anyathā rajasaścalasvabhāvatvavacanavirodhāt / ākāśakāraṇatvasya ca vibhutvaucityāt / sarveṣāṃ kāraṇadravyāṇāṃ vibhutve kāryāṇāṃ paricchinnatvānupapatteśca / nanvevaṃ vaiśeṣikoktānyeva pārthivāṇvādīni prakṛtirityāyāyamiti cenna / gandhādiguṇaśūnyatvena kāraṇadravyeṣu pṛthivītvādyabhāvato 'smākaṃ viśeṣāt / taduktaṃ viṣṇupurāṇādiṣu //

avyaktaṃ kāraṇaṃ yat tat pradhānamṛṣisattamaiḥ /
procyate prakṛtiḥ sūkṣmā nityaṃ sadasadātmakam //

śabdasparśavihīnaṃ tadrūpādibhirasaṃyutam /
triguṇaṃ tajjagadyoniranādiprabhavāpyayam //

ityādinā / vaiśeṣikāṇāṃ kāraṇadravyeṣu gandhādyanumānaṃ tu bhāṣye 'smābhirnirākṛtam / athaivamapi prakṛteraṇuvibhusādhāraṇasattvādyanekavyaktirupatve 'paricchinnatvaikatvākriyatvasiddhāntakṣatiriti maivam / kāraṇadravyatvarūpaprakṛtitvenaivāparicchinnatvavacanāt / gandhatvena gandhānāṃ pṛthivīvyāpakatāvat / ākāśādiprakṛtīnāṃ vibhutvenaiva prakṛtivibhutvasiddhāntopapatteśca / tathā puruṣabhedena sargabhedena ca bhedābhāvasyaivaikaśabdārthatvāt / ajāmekāmiti śrutitastathā 'vagamāt / athādhyavasāyābhimānādikriyārāhityasyaivākriyaśabdārthatvāt / anyathā śrutismṛtiṣūktasya prakṛtikṣobhasyānupapatteriti / prakṛtigatāścāpare viśeṣā bhāṣye draṣṭavyāḥ / prakṛtyanumānaṃ cedam / sukhaduḥkhamohātmakaṃ mahadādikāryaṃ sukhaduḥkhamohātmakadravyakāryaṃ sukhaduḥkhamohātmakatvāt vastrādikāryaśayyādivaditi / śrutismṛtī cātrānugrāhakastarkaḥ / evaṃ sāmānyato 'numitāyāḥ prakṛterviśeṣāḥ śāstrādyogāccāvagantavyāḥ / anumānasya sāmānyamātraviṣayakatvāt / nanvantareva sukhādikamupalabhyate bāhyavastuṣu sukhādau kiṃ pramāṇaṃ yena dṛṣṭāntatā syāditi / ucyate / antaḥkaraṇasya sukhādihetutayā viṣayeṣu sukhādikaṃ sidhyati / na ca rūpādigatottamatvādikameva sukhādyutpādane niyāmakam / uttamatvāderjātirūpatve nīlatvapītatvādinā jātisāṅkaryāpatteḥ / kālādibhedairekasyā eva rūpavyakteḥ sukhaduḥkhotpādakatvācca / ataḥ sukhādimattvamevottamatvādikam / kiñca ghaṭarūpamiti pratyayavat strīsukhaṃ candanasukhamityādipratyayādapi viṣaye sukhādyucitam / adhikaṃ tu bhāṣye draṣṭavyam / tadevaṃ prakṛtirnirūpitā / mahattattvaṃ nirūpyate / prakṛteḥ sakāśādbuddhyākhyaṃ mahattattvaṃ jāyate / tasya dharmādirūpaprakṛṣṭaguṇayogān mahatsañjñā tadeva ca lakṣaṇam / mahān buddhiḥ prajñetyādayaśca tasya paryāyāḥ / tathā coktamanugītāyām /

mahānātmā matirviṣṇurjiṣṇuḥ śambhuśca vīryavān /
buddhiḥ prajñopalabdhiśca tathā brahmā dhṛtiḥ smṛtiḥ //

paryāyavācakairetairmahānātmā nigadyate /
sarvataḥ pāṇipādaśca sarvato 'kṣiśiromukhaḥ //

sarvataḥ śrutimāṃlloke sarvaṃ vyāpya sa tiṣṭhati /
aṇimā laghimā prāptirīśāno jyotiravyayaḥ //

jñānavantaśca ye kecidalubdhā jitamanyavaḥ /
vimuktāḥ sarva evaite mahattvamupayāntyuta /
viṣṇurevādisargeṣu svayambhūrbhavati prabhuḥ //

iti / atra sattvādyaṃśatrayeṇa mahato devatātrayopādhitvāt tadavivekena brahmaviṣṇuśivatvavacanam / taduktaṃ viṣṇau / sāttviko rājasaścaiva tāmasaśca tridhā mahān / iti / mātsye ca /

savikārāt pradhānāt tu mahattattvamajāyata /
mahāniti yataḥ khyātirlokānāṃ jāyate sadā //

guṇebhyaḥ kṣobhyamāṇebhyastrayo devā vijajñire /
ekā mūrtistrayo devā brahmaviṣṇumaheśvarāḥ //

iti / aṇimetyādibhāvanirdeśo dharmadharmyabhedāt / brahmaśaṅkarāpekṣayā 'pyādau viṣṇurūpeṇaiva mahānāvirbhavatīti viṣṇurevetyardhenoktam / ekameva mahattattvamaṃśato rajastamaḥsambhedena pariṇataṃ sad vyaṣṭijīvānāmupādhiradharmādiyuktaṃ kṣudramapi bhavati / mahaduparāgādviparītamiti sāṅkhyasūtrāt / mahattattvasya prādhānyenāsādhāraṇyena cādhyavasāyo vṛttiḥ / mahadahaṅkāramanastritayātmakasyāntaḥkaraṇasya mahattattvaṃ bījāvastheti / atra prakṛtermahān mahato 'haṅkāra ityādisṛṣṭikrame śāstrameva pramāṇam / anumānena sāmānyataḥ kāryāṇāṃ sakāraṇakatvamātrasiddheḥ na tu sṛṣṭau bhūtādikramo vā 'ntaḥkaraṇādikramo vetyekataravadhārakamanumānaṃ sambhavati / spaṣṭaliṅgābhāvāt / śrutismṛtyanugṛhītaṃ yathākathañcilliṅgaṃ tu mahadādikrame 'stīti bhāṣye 'smābhiḥ pradarśitam / mahattattvaṃ nirūpitam / ahaṅkāro nirūpyate / mahattattvādahaṅkāra utpadyate / aṅkurāt śākhāvat / tasya cābhimānavṛttikatvādahaṅkārasañjñā / kumbhakārasañjñāvat / tadeva lakṣaṇam / tasya ca paryāyāḥ kaurme proktāḥ /

ahaṅkāro 'bhimānañca kartā mantā ca saṃsmṛtaḥ /
ātmā ca prakulo jīvo yataḥ sarvāḥ pravṛttayaḥ //

iti / sa cāhaṅkārastrividhatayā trividhakāryahetuḥ / taduktaṃ kaurme /

vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
trividho 'yamahaṅkāro mahataḥ sambabhūva ha //

taijasādindriyāṇi syurdevā vaikārikāddaśa /
ekādaśaṃ manaścātra svaguṇenobhayātmakam //

bhūtatanmātrasargastu bhūtāderabhavan prajāḥ / iti / vaikārikaḥ sāttvikaḥ / taijaso rājasaḥ / svaguṇenindriyavṛttiṣu sāhāyyarūpeṇotkarṣeṇa / ubhayātmakaṃ jñānakarmobhayendriyātmakam / anyatramanā abhūvaṃ nā 'śrauṣamityādiśrutyā manaso jñānakarmobhayendriyasahakāritvasiddheriti / ekādaśendriyadevāśca / digvātārkapracetośvivahnīndropendramitrakāḥ / candraśca iti / ahaṅkāro nirūpitaḥ / indriyādīni nirūpyante / ahaṅkārādādau mana utpadyate /

śabdarāgācchrotramasya jāyate bhāvitātmanaḥ /
rūparāgāt tathā cakṣurghrāṇaṃ gandhajighṛkṣayā //

ityādinā mokṣadharmādāvindriyādīnāṃ manovṛttirāgādikāryatvaśravaṇāt / tataścāhaṅkārāt saṅkalpapūrvakaṃ daśendriyāṇi pañcatanmātrāni cotpadyante / indriyatanmātrayośca kāryakāraṇabhāvasyābhāvāt kramaniyamo nāsti / tatrendriyeṣu nāstyavāntarakāryakāraṇabhāvaḥ pramāṇābhāvāt / tanmātreṣu tvasti / sa yathā / śabdatanmātrādvakṣyamāṇakrameṇa sparśatanmātraṃ śabdasparśobhayaguṇakamevaṃ krameṇaikaikaguṇavṛddhyā paratanmātratrayaṃ pūrvapūrvatanmātrebhya utpadyate pātañjalabhāṣye tanmātreṣu krameṇaikaikaguṇavṛddhivacanāt / tataśca pañcatanmātrebhyaḥ pañcabhūtāni jāyante / tatrāhaṅkārāt pañcatanmātrāṇāṃ taddvārā bhūtānāṃ cotpattau kramaḥ kūrmaviṣṇvādipurāṇeṣūktaḥ / yathā kūrme /

bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //

ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //

ityādikrameṇeti / nanvevamākāśādibhūtacatuṣṭayasyāpi tattvāntarārambhakatvena prakṛtitvāpattyā kevalavikṛtitvasiddhāntakṣatiriti cenna / ākāśādīnāṃ sparśāditanmātreṣvahaṅkāropaṣṭambhamātreṇa kāraṇatvasya purāṇeṣūktatvāditi / tadevaṃ trayoviṃśatitattvānāmutpattiruktā / tatra pañcabhūtāni varjayitvā 'haṅkāraṃ ca buddhau praveśya saptadaśakaṃ liṅgaśarīrasañjñaṃ bhavati vahnerindhanavadātmano 'bhivyaktisthānatvāt / tacca sarvapuruṣāṇāṃ sargādāvutpadya prākṛtapralayaparyantaṃ tiṣṭhati / tenaiva cehalokaparalokayoḥ saṃsaraṇaṃ jīvānāṃ bhavati / prāṇaśca buddhereva vṛttibheda ityato na liṅgaśarīrāt pṛthaṅ nirdiśyate / tasya liṅgaśarīrasya sūkṣmāṇi pañcabhūtānyāśrayaścitrādivadāśrayaṃ vinā paramasūkṣmasya lokāntaragamanāsambhavāt / idaṃ ca liṅgaśarīramādau svayambhuva upādhibhūtamekameva jāyate / tasyaiva virāḍākhyavakṣyamāṇasthūlaśarīravat / tataśca vyaṣṭijīvānāmupādhibhūtāni vyaṣṭiliṅgaśarīrāṇi tadaṃśabhūtāni tato vibhajyante / piturliṅgaśarīrāt putraliṅgaśarīravat / taduktaṃ sūtrakāreṇa / vyaktibhedaḥ karmaviśeṣāditi / manunā 'pyuktam /

teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām /
sanniveśyātmamātrāsu sarvabhūtāni nirmame //

iti / ṣaṇṇāmiti ṣaḍindriyaṃ samastaliṅgaśarīropalakṣakam / tathā ca svayambhūḥ svaliṅgaśarīrāvayavān sūkṣmān alpān ātmamātrāsu svāṃśacetaneṣu saṃyojya sarvaprāṇinaḥ sasarjetyarthaḥ / liṅgaśarīraṃ nirūpitam / sthūlaśarīrotpattirucyate / daśaguṇitamahattattvamadhye 'haṅkāro 'haṅkārasyāpi daśaguṇitasya madhye vyoma vyomno 'pi daśaguṇitasya madhye vāyurvāyorapi daśaguṇitasya madhye tejaḥ tejaso 'pi daśaguṇitasya madhye jalaṃ jalasyāpi daśaguṇitasya madhye pṛthivī samutpadyate / saiva sthūlaśarīrasya bījam / tadeva ca pṛthivīrūpaṃ bījamaṇḍarūpeṇa pariṇamate / tasyāpi daśaguṇitasyāṇḍarūpasya pṛthivyāvaraṇasya madhye caturdaśabhuvanātmakaṃ svayambhuvaṃ sthūlaśarīraṃ tatsaṅkalpādevotpadyate / tenaiva śarīreṇa svayambhūrnārāyaṇa ityucyate / taduktaṃ manunā svayambhuvaṃ prakṛtya /

so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ /
apa eva sasarjādau tāsu bījamavāsṛjat //

tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham /
tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ //

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata //

āpe nārā iti proktā āpo vai narasūnavaḥ /
tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //

ityādineti / tata eva cādipuruṣāt vyaṣṭipuruṣāṇāṃ vibhāgādante ca tatraiva layāt sa eva caika ātmeti śrutismṛtyorvyavahriyate / ato na vyavahāraparatayā nārāyaṇa eva sarvabhūtānāmātmeti śrutismṛtivirodha iti / tataśca sa nārāyaṇo virāṭ śarīrī svanābhikamalakarṇikāsthānīyasya sumerorupari caturmukhākhyasvayambhuvaṃ sṛṣṭvā taddvārā 'nyānapi vyaṣṭiśarīriṇaḥ sthāvarāntān sasarja / tathā ca smaryate /

taccharīrasamutpannaiḥ kāryaistaiḥ karaṇaiḥ saha /
kṣetrajñāḥ samajāyanta gātrebhyastasya dhīmataḥ //

iti / yattu śeṣaśāyino nārāyaṇasya nābhikamalaśrotracakṣurādibhyaścaturmukhasyāvirbhāvaḥ śrūyate taddainandinasargeṣveva kalpabhedena mantavyam / dainandinapralayeṣveva hi nārāyaṇaśarīre praviśyaikībhūya suptānāṃ devānāṃ caturmukhādikrameṇāvirbhāvaḥ śeṣaśāyinaḥ sakāśādghaṭate na tvādisargeṣu / dainandinapralaya eva līlāvigraheṇa śayanāditi / tadevaṃ saṅkṣepataścaturviṃśatitattvāni teṣāṃ sṛṣṭirūpaṃ prayojanaṃ coktam / tatra yadyasmājjāyate tasya tadāpūraṇenaiva sthitiḥ tatastasya saṃhāro 'pi tatraiva bhavati /

yadyasmājjāyate tattvaṃ tattatra pravilīyate /
līyante pratilomāni jāyante cottarottaram //

iti bhāratādibhya iti / ete ca sṛṣṭisthitisaṃhārarūpāḥ sthūlā eva pariṇāmāścaturviṃśatitattvānāṃ kūṭasthapuruṣavivekāya pradarśitāḥ / sūkṣmā apyanye pratikṣaṇapariṇāmā eteṣāṃ smaryante / tathā /

nityadā hyaṅgabhūtāni bhavanti na bhavanti ca /
kālenālakṣyavegena sūkṣmatvāttanna dṛśyate //

iti / ataśca sarvaṃ jaḍavastu paramārthataḥ sarvadaivāsaducyate / tataśca tasmādvirajyātmaiva paramārthasatyo duḥkhabhīrubhirdraṣṭavyaḥ / taduktamanugītāyām /

avyaktabījaprabhavo budhiskandhamayo mahān /
mahāhaṅkāraviṭapa indriyāṅkurakoṭaraḥ //

mahābhūtapraśākhaśca viśeṣapratiśākhavān /
sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ //

ājīvaḥ sarvabhūtānāṃ brahmavṛttaḥ sanātanaḥ /
etajjñātvā ca tattvena jñānena paramāsinā //

chittvā cākṣaratāṃ prāpya jahāti mṛtyujanmanī /

iti śrīvijñānabhikṣuviracite sāṅkhyasāre vivekapratiyogināṃ prakṛtyādīnāṃ svarūpaparicchedaḥ // * //

iti sāṅkhyasārasya pūrvabhāgaḥ //

athottarabhāgaḥ //

prathamaḥ paricchedaḥ //

atha śiṣyaiḥ sukhenaiva grahītuṃ padyamālayā /
vivekasyānuyogyātmā puruṣākhyo nirūpyate // ViSs_2,1.1 //

tatra sāmānyataḥ siddho jāne 'hamiti dhībalāt /
draṣṭā 'to nityavibhvādidharmaireva sa sādhyate // ViSs_2,1.2 //

bhoktā nityastadarthatvāt tatkarmotpāditatvataḥ /
mahadādivikārāṇāṃ sarveṣāmaviśeṣataḥ // ViSs_2,1.3 //

api cādṛṣṭasaṃskārādhāratvādbījarūpataḥ /
dhīranādirato 'syāśca siddhā bhokturanāditā // ViSs_2,1.4 //

svasvāmibhāvānāditvamṛte bhoktṛvyavasthiteḥ /
svabhaktavṛttisaṃskāravattvaṃ svatvaṃ tu buddhiṣu // ViSs_2,1.5 //

svāmyaṃ svaniṣṭhasaṃskārahetuvṛtteśca bhoktari /
ataśca ghaṭate svatvanāśe kaivalyamātmanaḥ // ViSs_2,1.6 //

bhoktuścānādibhāvasya vināśe hetvasambhavāt /
na nāśo bhokturastīti bhoktā nityo hi sidhyati // ViSs_2,1.7 //

janyo jñānaprakāśo 'sya nityatve tu na yujyate /
na hyaprakāśe kutrāpi prakāśotpattirīkṣyate // ViSs_2,1.8 //

kārye prakāśākhyaguṇe 'vayavānāṃ hi tadguṇaḥ /
kāraṇaṃ tena nānityaḥ prakāśo nityavastuni // ViSs_2,1.9 //

prakāśāśrayasaṃyogāt prakāśabhūma indhane /
ādarśe cāvṛterbhaṅgāt prakāśotpattivibhramaḥ // ViSs_2,1.10 //

tasmānnityātmano jñānaṃ nityaṃ vācyaṃ tathā sati /
lāghavājjñānamevātmā nirādhāraḥ prakalpyate // ViSs_2,1.11 //

anāśritatayā dravyaṃ saṃyogādeśca tanmatam /
ato jñāne 'hamityādibuddhirapyupapadyate // ViSs_2,1.12 //

piṇḍe 'handhīrhi mūḍhānāṃ dhruvaivānādidoṣataḥ /
saṃyogāttatra piṇḍe tu jñānavattvamatiḥ pramā // ViSs_2,1.13 //

santu vā '; 'dheyatā 'lpatvajanmanāśādibuddhayaḥ /
śrotrasya nabhasīvārthajñānasya jñānamātrake // ViSs_2,1.14 //

tasmāllāghavatarkeṇa bādhakābhāvatastathā /
śrutyādibhiśca nityātmā cidrūpeṇaiva sidhyati // ViSs_2,1.15 //

tajjñānaṃ vibhu nityatvāddehavyāpitayā 'pi ca /
madhyatve nāśitā hi syādaṇutve vā 'lpadeśatā // ViSs_2,1.16 //

vibhutve 'pi svadhīvṛttereva sākṣānnirīkṣaṇāt /
na sarvatra sadā sarvabhānaṃ jñāne prasajyate // ViSs_2,1.17 //

arthabhānaṃ citāvarthapratibimbo mato budhaiḥ /
vṛttereva cittau sākṣātpratibimbanayogyatā // ViSs_2,1.18 //

ato 'saṅge 'pi kūṭasthacaitanye vibhuni dhruve /
vṛttidvārakamevānyabhānaṃ phalabalān matam // ViSs_2,1.19 //

anvayavyatirekābhyāṃ vṛttijanyatayā 'khilaḥ /
vṛtyaikādhikaraṇyena kāmādirdhīṣu nātmasu // ViSs_2,1.20 //

ato 'ntaḥsvavikārāṇāṃ svasvabuddhiṣvavasthiteḥ /
kūṭāstha eva sarvo 'pi cidākāśagaṇaḥ samaḥ // ViSs_2,1.21 //

nityaśuddho nityabuddho nityamukto nirañjanaḥ /
svaprakāśo nirādhāraḥ pradīpaḥ sarvavastuṣu // ViSs_2,1.22 //

nanvevamekataivāstu lāghavādātmanāṃ svavat /
dhīṣveva sukhaduḥkhādivaidharmyāditi cenna tat // ViSs_2,1.23 //

bhogābhogādivaidharmyeṇaikarūpe 'pi cidgaṇe /
śrutismṛtibhyāmuktena bhedasiddheḥ parasparam // ViSs_2,1.24 //

sukhādipratibimbhātmā bhogo 'pyasya na vastutaḥ /
tathā 'pyasya citau bhāvābhāvau syātāṃ hi bhedakau // ViSs_2,1.25 //

aupādhikau yathā śyāmarāgau sphaṭikabhedakau /
svadṛṣṭāntaśca viṣamo vaidharmyāsiddhito 'mbare // ViSs_2,1.26 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre puruṣasvarūpaparicchedaḥ // * //

atha dvitīyaḥ paricchedaḥ //

athātmānātmavaidharmye guṇadoṣātmake tayoḥ /
vakṣye vistārato yena viveko 'tisphuṭo bhavet // ViSs_2,2.1 //

sāmānyātmaghanākāśe sānnidhyeritaśaktibhiḥ /
jāyate līyate bhūtvā bhūyo 'yaṃ jagadambudaḥ // ViSs_2,2.2 //

triguṇātmakaśaktīnāṃ pariṇāmairataścitiḥ /
ādhāravidhayā viśvopādānamavikārataḥ // ViSs_2,2.3 //

yathā '; 'dharatayā toyaṃ dharopādānamiṣyate /
svasthapārthivatanmātradvāreṇaivaṃ citirmatā // ViSs_2,2.4 //

ato jagadupādānamapi brahmāvikārataḥ /
kūṭasthanityaparyāyaparamārthasaducyate // ViSs_2,2.5 //

svārthatvāt svānubhūtyā ca siddhatvāt paramārthasat /
svataḥ sthityā svataḥ siddhyā lokaiḥ sanniti hīryate // ViSs_2,2.6 //

pratikṣaṇavikāreṇa taistai rūpairapāyataḥ /
prakṛtyādirasat sarvo jaḍārtho 'bdhau taraṅgavat // ViSs_2,2.7 //

yattu kālāntareṇāpi nānyasañjñāmupaiti vai /
pariṇāmādisambhūtāṃ tadvastvityādikasmṛteḥ // ViSs_2,2.8 //

parārthādhīnasattvācca paradṛṣṭyā ca siddhitaḥ /
parataḥ sannasanneva tatparāpekṣayā mataḥ // ViSs_2,2.9 //

sato 'stitvaṃ tu nāsattā nāstitve satyatā kutaḥ /
iti gāruḍataścaivaṃ sadasattvavyavasthiteḥ // ViSs_2,2.10 //

ato na sannāsadidaṃ jagat sadasadātmakam /
asadviṣayakatvācca tasya dhīstāttviko bhramaḥ // ViSs_2,2.11 //

jagadvṛkṣasya caitanyaṃ sāro 'sārastathetarat /
prapañcasya sthirāṃśo hi citirevāvikārataḥ // ViSs_2,2.12 //

tadanyadakhilaṃ tucchamasāratvādudīryate /
tathā 'nṛtamasaccāpi tadapekṣāsthiratvataḥ // ViSs_2,2.13 //

evaṃvidhaivātmasattā anyāsattā ca darśitā /
vāsiṣṭhādau vistarato yathā leśāttaducyate // ViSs_2,2.14 //

svapno jāgratyasadrūpaḥ svapne jāgradasadvapuḥ /
mṛtirjanmanyasadrūpā mṛtau janmāpyasanmayam // ViSs_2,2.15 //

jaganmayī bhrāntiriti na kadāpi na vidyate /
vidyate na kadācicca jalabudbudavat sthitam // ViSs_2,2.16 //

ātmaivāsti paraṃ satyaṃ nānyāḥ saṃsāradṛṣṭayaḥ /
śuktikārajataṃ yadvadyathā marumarīcikā // ViSs_2,2.17 //

asti sarvagataṃ śāntaṃ paramātmaghanaṃ śuci /
acintyacinmātravapuḥ paramākāśamātatam // ViSs_2,2.18 //

tatsarvagaṃ sarvaśakti sarvaṃ sarvātmakaṃ svayam /
yatra yatra yathodeti yathā '; 'ste tatra tatra vai // ViSs_2,2.19 //

āvirbhāvatirobhāvamayāstribhuvanormayaḥ /
sphurantyatitate yasmin marāviva marīcayaḥ // ViSs_2,2.20 //

asateva satī toyanadyeva laharī calā /
manasevendrajālaśrīrjāgatī pravitanyate // ViSs_2,2.21 //

brahmaṇā tanyate viśvaṃ manasaiva svayambhuvā /
manomayamato viśvaṃ yannāma paridṛśyate // ViSs_2,2.22 //

yo hyaśuddhamatirmūḍho rūḍho na vitate pade /
vajrasāramidaṃ tasya jagadastyasadeva sat // ViSs_2,2.23 //

avyutpannasya kanake kānake kaṭake yathā /
kaṭakajñaptirevāsti na manāgapi hemadhīḥ // ViSs_2,2.24 //

tathā 'jñasya purāgāranaganāgendrabhāsurā /
iyaṃ dṛśyadṛgevāsti na tvanyā paramārthadṛk // ViSs_2,2.25 //

ityādivākyairvāsiṣṭhe nātyantāsatyatoditā /
jagato 'paravākyairhi satkāryaṃ prākṛtaṃ matam // ViSs_2,2.26 //

nāmarūpavinirmuktaṃ yasmin santiṣṭhate jagat /
tamāhuṃ prakṛtiṃ kecin māyāmeke 'pare tvaṇūn // ViSs_2,2.27 //

suṣuptāvasthayā cakrapadmarekhāśilodare /
yathā sthitā citerantastatheyaṃ jagadāvalī // ViSs_2,2.28 //

prakṛtivratatirvyomni jātā brahmāṇḍasatphalā /
ityādivākyaiḥ sāṅkhyīyasatkāryādyupavarṇanāt // ViSs_2,2.29 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmānātmanoḥ satyatvāsatyatvavaidharmyaparicchedaḥ // * //

atha tṛtīyaḥ paricchedaḥ //

tadevātmanaḥ sattā darśitā 'nyavilakṣaṇā /
atha cidrūpatāṃ vakṣye buddhivṛttivilakṣaṇām // ViSs_2,3.1 //

anubhūtiścitirbodho vedanaṃ cocyate pumān /
vedyaṃ jaḍaṃ tamo 'jñānaṃ pradhānādikamucyate // ViSs_2,3.2 //

vedanaṃ vedyasambandhādeva vettrabhidhīyate /
yathā prakāśyasambandhāt prakāśo 'pi prakāśakaḥ // ViSs_2,3.3 //

yathā vā 'rthoparāgeṇa bhānamarthasya bhāsakam /
evaṃ vedyoparaktasyāsvāṃśasyādhāratāṃ 'śini // ViSs_2,3.4 //

asaṅgāyāṃ citau vedyoparāgo 'yaṃ na dhīṣviva /
kintu sākṣāddvārato vā citi tatpratibimbanam // ViSs_2,3.5 //

bāhyaṃ vṛttyākhyakaraṇābhāvādanuparāgataḥ /
citirnaivekṣate cetyaṃ vibhutve 'pi ca sarvataḥ // ViSs_2,3.6 //

tathā cidapi vṛttyākhyakaraṇābhāvato 'rthavat /
svagocarāṃ vṛttimṛte tiṣṭhatyajñātasattayā // ViSs_2,3.7 //

tadevaṃ cinnirākārā prakāśākāśarūpiṇī /
tiṣṭhatyavyaktarūpā ca mokṣādau vṛttyabhāvataḥ // ViSs_2,3.8 //

buddhivṛttistu sākārā paricchinnā ca dīpavat /
vyaktā ca sarvadā tadvadasaṅkhyā kṣaṇabhaṅgurā // ViSs_2,3.9 //

jaḍā ca paradṛśyatvādghaṭadīpādivan matā /
vṛtteḥ prakāśatā tvarthākāratvādakṣataiva hi // ViSs_2,3.10 //

yathā 'syākāratārhatvādādarśastatprakāśakaḥ /
sarvākāratvayogyatvāt saivaṃ sarvaprakāśikā // ViSs_2,3.11 //

na punarvṛttidraṣṭṛtvaṃ citastadbhinnadraṣṭṛtā /
vṛtteryato gauravaṃ syāddvayorjñātṛtvakalpane // ViSs_2,3.12 //

buddhyārūḍhaṃ tvanyavastu taddvārā pratibimbitam /
paśyatyanubhavo nānyo draṣṭā buddhyādiko 'khilaḥ // ViSs_2,3.13 //

ityevaṃ buddhivṛttibhyo vailakṣaṇyaṃ citīritam /
cidacittvākhyavaidharmyaṃ dehādibhyaḥ sphuṭantvidam // ViSs_2,3.14 //

anyonyapratibimbena sārūpyādvṛtibodhayoḥ /
bodhavyavahṛtirvṛttau lohe 'gnivyavahāravat // ViSs_2,3.15 //

naivālpabuddhyāśakyo 'yaṃ viveko vṛttibodhayoḥ /
tārkikā yatra sammūḍhāḥ sāṅkhyānāṃ śreṣṭhatā yataḥ // ViSs_2,3.16 //

vijñānavādino bauddhā vṛttibodhāvivekataḥ /
jñātātmatvaśrutau mūḍhā menire kṣaṇikāṃ citim // ViSs_2,3.17 //

sattvapuṃso viveko 'yaṃ vṛttitadbodharūpayoḥ /
nāśakyaḥ sudhiyāṃ yadvaddhaṃsānāṃ kṣīranīrayoḥ // ViSs_2,3.18 //

etadantaśca saṃsāro mokṣāstatraiva saṃsthitaḥ /
yadvṛttibhyo vivekena tadbodhasyāvadhāraṇam // ViSs_2,3.19 //

sarvo 'pyanubhavaṃ veda na kaścidapi vedatām /
vivekamātramasmin hi bhāsamāne 'pyapekṣate // ViSs_2,3.20 //

ātmā vivektuṃ bāhyārthe na śakyo vṛtimiśraṇāt /
ato vṛttau vivektavyo vṛttibodhatayaiva saḥ // ViSs_2,3.21 //

yathā buddhyā vivekārho nāgniraṅgāramiśraṇāt /
so 'ṅgāre tu vivekārho kāṣṭhadagdhṛtayā sphuṭam // ViSs_2,3.22 //

ataeva śrutau svapne dṛśyavṛttivivekataḥ /
svayaṃjyotiḥsvarūpeṇa tasyā draṣṭā pradarśitaḥ // ViSs_2,3.23 //

sākṣāt prakāśo yo yasya sa tadbhinno mato budhaiḥ /
ghaṭādibhyo yathā '; 'loka ālokāccāpi vṛttayaḥ // ViSs_2,3.24 //

vṛtteḥ sākṣāt prakāśatvādato 'nubhavarūpakaḥ /
vṛttibhyo bhinna ātmeti śīghro mārgaḥ svadarśane // ViSs_2,3.25 //

evamādiprakāreṇa buddhisattvaprakāśataḥ /
vilakṣaṇatayā siddhaścitprakāśo 'sya bhāsakaḥ // ViSs_2,3.26 //

svapnadehādidṛṣṭāntaistasmācchrutyādidarśitaiḥ /
jāgraddehendriyārthebhyaścitirbhinnatayā matā // ViSs_2,3.27 //

svapne dehādikaṃ sarvaṃ cidbhinnaṃ citi bhāsate /
jāgratyevaṃ viśeṣastu yadbāhyamapi bhāsate // ViSs_2,3.28 //

svapne manomayatvācca sākṣāccidviṣayo 'khilam /
karaṇadvārato bāhyaṃ cito jāgrati gocaraḥ // ViSs_2,3.29 //

sarvaṃ dehādikaṃ svapnajāgratorekarūpataḥ /
bhāti cidvyomni nātrārthabāhyāntarbhedato bhidā // ViSs_2,3.30 //

cidvyomni vāsanāto dhīḥ pramāṇādvā 'rtharūpiṇī /
tataścito 'rthabhānaṃ yat tat samaṃ svapnajāgratoḥ // ViSs_2,3.31 //

tadidaṃ svānubhūtyaiva procyate na parokṣataḥ /
svapnadṛṣṭāntasadṛśo nopāyo 'styātmadarśane // ViSs_2,3.32 //

suṣuptau hi yathā svapne svātmanyevekṣate 'khilam /
ātmānaṃ caikadeśasthaṃ manyate jāgare tathā // ViSs_2,3.33 //

suṣuptirātmanastattvaṃ svarūpāvasthitestadā /
jāgratsvapnau māyikau tu mṛṣāsārūpyato dhiyā // ViSs_2,3.34 //

buddheḥ suṣuptistamasā '; 'varaṇaṃ tadvilakṣaṇā /
citeḥ suṣuptirvṛttyākhyadṛśyāvaraṇaśūnyatā // ViSs_2,3.35 //

pūrṇaḥ kūṭasthanityaśca svasvadhīmātravṛttidṛk /
vṛttyākhyadṛśyavirahāt sarvadā nekṣate pumān // ViSs_2,3.36 //

vṛttideśe yathā bodhastathā sarvatra sarvadā /
vṛthaiva tapyate mūḍhairvyayanāśādinā '; 'tmanaḥ // ViSs_2,3.37 //

duḥkhabhogamahāroganidānaṃ dehagehinī /
buddhirna tyajyate mūḍhairmahānidrāsukhaṃ yataḥ // ViSs_2,3.38 //

anādibuddhigārhasthyaṃ vivekastyajyate na cet /
na mokṣo bāhyasannyāsādihāmutrāsukhaṃ param // ViSs_2,3.39 //

samacinmātrarūpeṣu svaparātmasu sarvadā /
buddhimātravivekena svaparādibhidā mṛṣā // ViSs_2,3.40 //

cinmātre nirguṇe svāminyāropyaivātmakartṛtām /
svāmyavajñāparādhena vadhyate dhīḥ svakarmabhiḥ // ViSs_2,3.41 //

sādhvī tu dhīḥ patiṃ dṛṣṭvā yāthātathyena tatparā /
ihānandamayī cānte patidehe layaṃ vrajet // ViSs_2,3.42 //

nāhaṃ kartā sukhī duḥkhī cinmātrākāśarūpakaḥ /
evaṃ nāthaṃ cintayantī na patyurduḥkhabhogadā // ViSs_2,3.43 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmānātmanościdacittvavaidharmyaparicchedaḥ // * //

atha caturthaḥ paricchedaḥ //

ityevamātmanaḥ prokto buddhyādibhyo vilakṣaṇaḥ /

citprakāśo 'dhunā '; 'nandarūpatā vakṣyate tathā // ViSs_2,4.1 //

duḥkhaṃ kāmasukhāpekṣā sukhaṃ duḥkhasukhātyayaḥ /
iti smṛteḥ sukhātmatvaṃ nityanirduḥkhatā '; 'tmanaḥ // ViSs_2,4.2 //

paribhāṣābalādrūḍhibādhaḥ sarvatra sammataḥ /
anyathā paribhāṣeyaṃ mokṣaśāstre bhavedvṛthā // ViSs_2,4.3 //

yadvā parokṣavādena paramapriyatāptaye /
rūpikā sukhagīḥ puṃsi vibhutvāptyai svaśabdavat // ViSs_2,4.4 //

nānandaṃ na nirānandamityādiśrutibhiḥ sphuṭam /
ātmanyānandarūpatvaniṣedhādyuktisaṃyutāt // ViSs_2,4.5 //

upāsādyarthaśūnyatvānneti neti śrutestathā /
niṣedhavākyaṃ balavadvidhivākyāditi sthitiḥ // ViSs_2,4.6 //

nirnirānandamiti ca svopādhyānandabhoktṛtām /
svāmitvarūpiṇīṃ vakti na nirdhana itīva hi // ViSs_2,4.7 //

preyo 'nyasmācca sarvasmāditi śrutyā sukhādapi /
ukta ātmā priyastasya sukhatvoktiśca nocitā // ViSs_2,4.8 //

ānandādyāḥ pradhānasya iti vedāntasūtrataḥ /
vedānte 'pi na siddhānta ātmanaḥ sukharūpatā // ViSs_2,4.9 //

vistārādbrahmamīmāṃsābhāṣye 'smābhiḥ parīkṣitam /
citerasukharūpatvaṃ premā vyākhyāyate 'dhunā // ViSs_2,4.10 //

mā na bhūvamahaṃ śaśvadbhūyāsamiti rūpakaḥ /
nirnimitto 'nurāgo yaḥ sa premā paramaściti // ViSs_2,4.11 //

anyāśeṣatayā buddheḥ sneho 'yaṃ na sukheṣvapi /
ataḥ priyatamaḥ svātmā nānyo 'to hyadhikaḥ priyaḥ // ViSs_2,4.12 //

ātmatvenātmani premā na sukhatvādyapekṣate /
ahaṃ syāmiti cedyasmāt sukhaṃ syāmiti neṣyate // ViSs_2,4.13 //

tathā ca sukhatāduḥkhābhāvate vā '; 'tmatā 'pi ca /
premṇi prayojikā siddhā svataḥpremātmataiva tu // ViSs_2,4.14 //

tasmādvastuta ātmaiva priyo naipādhikatvataḥ /
aupādhikītaraprītirasthiratvānna tāttvikī // ViSs_2,4.15 //

prītiranyatra cānityāvivekādyaiḥ sukhādiṣu /
ātmaprītistu nityā 'to nityānandaḥ pumān mataḥ // ViSs_2,4.16 //

ātmanaḥ priyatāṃ buddhiryadi paśyet samāhitā /
sarvātiśāyinīṃ tarhi sukhābdhau kiṃ na majjati // ViSs_2,4.17 //

priyadarśanato buddheḥ sukhaṃ lokeṣu dṛśyate /
ato 'numeyaṃ paramapriyadṛṣṭyā paraṃ sukham // ViSs_2,4.18 //

ātmārthatvena sarvatra prītirātmā svataḥ priyaḥ /
iti śaśvacchrutiḥ prāha ātmadṛṣṭividhitsayā // ViSs_2,4.19 //

tato 'pyanupamaṃ jñeyaṃ priyātmekṣaṇataḥ sukham /
bhuñjate tat sukhaṃ dhīrā jīvanmuktā mahādhiyaḥ // ViSs_2,4.20 //

antarātmasukhaṃ satyamavisaṃvādi yoginam /
apaśyan kṛpaṇo bāhyasukhārthī vañcito janaḥ // ViSs_2,4.21 //

sukhāśayā bahiḥ paśyan dehī hīndriyarandhrakaiḥ /
vātāyanairgṛhītvā 'ntaḥ sukhaṃ vetti na bāhyadṛk // ViSs_2,4.22 //

dukhalabhyān duḥkhamayān pariṇāme 'tiduḥkhadān /
viṣayotthān sukhābhāsān dhik svātmasukharodhakān // ViSs_2,4.23 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmānātmanoḥ priyāpriyatvavaidharmyaparicchedaḥ // * //

atha pañcamaḥ paricchedaḥ /

paricchedatrayeṇoktaṃ saccidānandarūpakam /
gīyamānaṃ śrutismṛtyorātmano lakṣaṇatrayam // ViSs_2,5.1 //

tadvaiparītyamanyeṣāṃ lakṣaṇaṃ ceritaṃ sphuṭam /
ābhyāṃ tu guṇadoṣābhyāṃ viveko doṣahṛt paraḥ // ViSs_2,5.2 //

nairguṇyasaguṇatvādivaidharmyāṇyaparāṇyapi /
bahūni vakṣye saṅkṣepāt pumprakṛtyorataḥ param // ViSs_2,5.3 //

dhiyo 'rthākārayā vṛttyā janitatvāt sukhādayaḥ /
sāmānādhikaraṇyena kalpyante lāghavād dhiyām // ViSs_2,5.4 //

mahadāderjaḍatvena taddhetuśca jaḍo mataḥ /
kāryakāraṇasājātyaṃ dṛṣṭaṃ loke hi sarvataḥ // ViSs_2,5.5 //

ata ātmā bodhamātratayā sidhyati lāghavāt /
guṇāḥ sarve prakṛtyādervikārāścetare 'khilāḥ // ViSs_2,5.6 //

ātmā tu nirguṇastadvat kūṭasthaśca mato budhaiḥ /
citeḥ kūṭasthasañjñā tu sthiratvād girikūṭavat // ViSs_2,5.7 //

lepaścetarasambandhe tadrūpairuparaktatā /
yathā viṣayasambandhādbuddhau bhavati vāsanā // ViSs_2,5.8 //

bhāṇḍādau dravyayogācca tattaddravyasya vāsanā /
lepahetuśca sambandhaḥ saṅgaḥ sambandhi cāñjanam // ViSs_2,5.9 //

ato nirañjano 'saṅgo nirlepaścocyate pumān /
nabhaḥpuṣkarapatrādidṛṣṭāntaiḥ paramarṣibhiḥ // ViSs_2,5.10 //

cinmātrānantaśaktyabdhau pumarthapavaneritāḥ /
sattvādiśaktayo yānti viśvabudbudarūpatām // ViSs_2,5.11 //

ata īśaścidātmaiva jagataḥ sannidhānataḥ /
maṇivat prerakatvena jaḍānāmayasāmiva // ViSs_2,5.12 //

pumāneva jagatkartā jagadbhartā 'khileśvaraḥ /
svāmyarthe mṛtyavadyasmājjaḍavargaḥ pravartate // ViSs_2,5.13 //

karaṇāni ca deheṣu rājārthamadhikārivat /
bhogyajātaṃ manomantriṇyarpayanti svabhāvataḥ // ViSs_2,5.14 //

tairbhogyairyuktamātmānamāvedayati dhīściti /
īkṣāmātreṇa tadbhuṅkte rājevātmā 'khileśvaraḥ // ViSs_2,5.15 //

dhanāderīśvaro deho dehasyendriyamīśvaram /
indriyasyeśvarī buddhirbuddherātmeśvaraḥ paraḥ // ViSs_2,5.16 //

kūṭasthasyeśvarasyānyo nāsti preraka ityataḥ /
īśvarasyāvadhitvena draṣṭā vai parameśvaraḥ // ViSs_2,5.17 //

anyasyāgantukaiśvaryaṃ bahuvyāpārasaṅkulam /
nirvyāpārasya nirdoṣamanādyaiśvaryamātmanaḥ // ViSs_2,5.18 //

sarvaśaktimayo hyātmā śaktimaṇḍalatāṇḍavaḥ /
saṃsāraṃ tannivṛttiṃ ca māyayā '; 'pnoti helayā // ViSs_2,5.19 //

sarvātiśāyi nirdoṣamaiśvaryamidamātmanaḥ /
paśyato yogino brāhmamapyaiśvaryaṃ tṛṇāyate // ViSs_2,5.20 //

bāhyasyātmocyate deho dehasyātmendriyāṇi ca /
buddhirātmendriyāntasya buddherātmā tu cinnabhaḥ // ViSs_2,5.21 //

ata ātmāvadhitvena paramātmocyate citiḥ /
tathā 'ntaḥkaraṇairyogājjīva ityucyate citiḥ // ViSs_2,5.22 //

avidyākāryarahitaḥ paramātmani ca smṛtiḥ /
yasya yadvyāpakaṃ tasya tadbrahmā 'to dharādikam // ViSs_2,5.23 //

prakṛtyantaṃ bhavedbrahma svasvakāryādyapekṣayā /
seśvare sāṅkhyavāde 'pi citerevānumanyate // ViSs_2,5.24 //

pare vā paramātmatvādikaṃ tu na jaḍe kvacit /
adhyakṣavyāpakatvābhyāṃ paraṃ brahma tu cetanaḥ // ViSs_2,5.25 //

tasyādhyakṣaṃ vyāpakaṃ ca na hetuvidhayā 'sti hi /
asaṅkhyātmā nabhorāśiravibhaktaikarūpakaḥ // ViSs_2,5.26 //

so 'taścidghanavijñānaghanātmaghanasaṃjñakaḥ /
prakāśasyānapekṣatvāt svasya draṣṭṛtayā 'pi ca // ViSs_2,5.27 //

svaprakāśaḥ pumānukta itare tadvilakṣaṇāḥ /
bhogo 'bhyavahṛtiḥ sā ca kūṭasthe nāsti dhīṣviva // ViSs_2,5.28 //

dhīvṛttipratibimbākhyagauṇabhogā tu bhoktṛtā /
sākṣāddhīvṛtidraṣṭṛtvād buddhisākṣyucyate pumān // ViSs_2,5.29 //

vinā vikāraṃ draṣṭṛtvāt sākṣī tūkto 'khilasya saḥ /
caityoparāgarūpatvāt sākṣitā 'pyadhruvā citaḥ // ViSs_2,5.30 //

upalakṣaṇamevedamapi vyāvṛttaye jaḍāt /
ataḥ pumānanirdeśyo 'ṇuśca sūkṣmaśca kathyate // ViSs_2,5.31 //

vinā dṛśyamadṛśyatvādavyaktaścocyate sataḥ /
adṛśyo dṛśyate rāhurgṛhītena yathendunā // ViSs_2,5.32 //

adṛśyaṃ cāsyamādarśe cit tathā svasvabuddhiṣu /
citi viśvasya saṅgaśced viśvaṃ bhāseta sarvadā // ViSs_2,5.33 //

viśvādhāro 'pyataḥ śūnyamiti cidgīyate khavat /
dṛśyadoṣān mṛṣābuddhirdṛṣṭyāropya nirmale // ViSs_2,5.34 //

ādarśe malavadvyomni doṣadṛṣṭyā tu tapyate /
vastutaściti nāstyeva malo dṛśyāśritaḥ sadā // ViSs_2,5.35 //

ataśca nirmalaḥ svastho nirdoṣaścocyate pumān /
sajātīyeṣu vaidharmyalakṣaṇā nāsti yadbhidā // ViSs_2,5.36 //

ata ātmā samaḥ prokta aikarūpyācca sarvadā /
dehādhyakṣatayā dehī puryabhivyaktitaḥ pumān // ViSs_2,5.37 //

ekākievādadvitīyaḥ kevalaścocyate tu saḥ /
cicchaktyapratibandhena procyate 'nāvṛtaḥ pumān // ViSs_2,5.38 //

sarvasvāmitayā cātmā kṣetrajñaḥ kṣetravedanāt /
hṛtsarovaradhīpadmadalavṛttiṣu līlayā // ViSs_2,5.39 //

carannivānandamīnān bhuñjāno haṃsa ucyate /
hakāreṇa bahiryāti sakāreṇa viśan punaḥ // ViSs_2,5.40 //

prānavṛttyā 'naya cāpi prāṇyātmā haṃsa ucyate /
śarīrāgarihṛddyāmaguhāyāṃ buddhibhāryayā // ViSs_2,5.41 //

vyajyamānastayā sārdhaṃ svapanniva guhāśayaḥ /
triguṇātmakamāyāṃ svāṃ sānnidhyāt pariṇāmayan // ViSs_2,5.42 //

māyīti kathyate cātmā tatkṛtānṛtaveṣadhṛk /
svānyekādaśa bhūtāni pañcaitāni tu ṣoḍaśa // ViSs_2,5.43 //

puṃsaḥ kalāstattvatastu niraṃśatvāt sa niṣkalaḥ /
ahaṃśabdaḥ svāmivācī svāmī sākṣī tu cetasaḥ // ViSs_2,5.44 //

ato 'hamiti śabdena cinmātraṃ procyate budhaiḥ /
sarveśvaraḥ sarvavettā sarvakartā 'dvayaḥ pumān // ViSs_2,5.45 //

sāmānyāducyate yadvad rājā sarvanarādhipaḥ /
ātmādvaitasya sūtreṇa jātimātreṇa varṇanāt // ViSs_2,5.46 //

pralaye hi vijātīyadvaitaśūnyatvamātmanām /
asaṅgatvānnityaśuddho nityabuddhaśca cittvataḥ // ViSs_2,5.47 //

nityamuktastathā nityanirduḥkhatvāt pumān mataḥ /
ityāduguruśāstroktadiśā svānubhavena ca // ViSs_2,5.48 //

vaidharmyādātmano 'nātmavivekaḥ kriyatāṃ budhaiḥ /
paricchedacatuṣkeṇa pumprakṛtyoḥ suvistarāt /
vaidharmyagaṇa ukto 'yaṃ dhyāyināmāśu muktidaḥ // ViSs_2,5.49 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmavaidharmyagaṇaparicchedaḥ // * //

atha ṣaṣṭhaḥ paricchedaḥ /

vivekameva sadyuktyā matvā tadanubhūyate /
rājayogaṃ yathā kuryāt samāsena taducyate // ViSs_2,6.1 //

aśakto rājayogasya haṭhayoge 'dhikāravān /
vāsiṣṭhe ca vasiṣṭhāya bhusuṇḍenaivamīritam // ViSs_2,6.2 //

jñānāvṛttī rājayoge prāṇāyamāsane haṭhe /
mukhye te 'ṅgatayā 'nyonyaṃ sevye śaktyanusārataḥ // ViSs_2,6.3 //

viṣaye 'nantadoṣā ye śrutismṛtisamīritāḥ /
ta ādau paridraṣṭavyāścittasthairyāya yogibhiḥ // ViSs_2,6.4 //

kāmabījānyanantāni samprarohanti yaddhṛdi /
tatrāṭavīnibhe jñānapuṇyasasyaṃ na vardhate // ViSs_2,6.5 //

doṣadṛṣṭyagnisandagdhe kāmabīje tu cetasi /
guruśāstrahalaiḥ kṛṣṭe sukṣetre tadvivardhate // ViSs_2,6.6 //

satyeṣvasattāṃ pracurāṃ tathā ramyeṣvaramyatām /
sukheṣu pracuraṃ duḥkhaṃ paśyan dhīro virajyate // ViSs_2,6.7 //

brahmaloko 'pi narako vināśāmedhyapūritaḥ /
yuktaśca svādhikairanyaistraiguṇyādapi duḥkhayuk // ViSs_2,6.8 //

tatratyairapi muktyarthaṃ yatyate janmabhīrubhiḥ /
ato jñeyaḥ samāsena lokaḥ sarvo 'pi duḥkhayukt // ViSs_2,6.9 //

idaṃ me syādidaṃ mā syāditīcchāvyathitaṃ manaḥ /
svabhāvāt tena vijñeyaṃ duḥkhaṃ cittena saṅgatiḥ // ViSs_2,6.10 //

sukhaṃ suṣuptiḥ paramā duḥkhaṃ viṣayavedanam /
sukhaduḥkhasamāso 'yaṃ kimanyairbahubhāṣitaiḥ // ViSs_2,6.11 //

tasmādanarthānarthābhān parīkṣya viṣayān sudhīḥ /
utsṛjet paramārthārthī bālaramyānahīniva // ViSs_2,6.12 //

ityādikānantadoṣadṛṣṭyā rāgasya tānave /
māyāvivekataḥ śuddhamātmānaṃ cintayet sadā // ViSs_2,6.13 //

idaṃ taditi nirdeṣṭuṃ guruṇā 'pi na śakyate /
udāsīnasyātmatattvaṃ svayameva prakāśate // ViSs_2,6.14 //

buddhibodhātmako buddhisākṣī buddheḥ paro vibhuḥ /
kūṭastho 'haṃ cidāditya ityekāgro 'nucintayet // ViSs_2,6.15 //

vṛttibodho ghaṭacchidramiva nāśyalpa īkṣyate /
vastuto vṛttibodho 'haṃ pūrṇo vyomavadakṣayaḥ // ViSs_2,6.16 //

antaryad dṛśyate sarvaṃ tadbuddhervṛttirucyate /
tebhyo duḥkhātmakebhyo 'haṃ sākṣāt tadvīkṣitā pṛthak // ViSs_2,6.17 //

karmakartṛvirodho hi vṛttyā vṛttiprakāśane /
vṛttidhārākalpane ca gauravāditi niścitam // ViSs_2,6.18 //

harṣaśokabhayakrodhalobhamohamadaistathā /
dveṣābhimānakārpaṇyanidrālasyasmarādibhiḥ // ViSs_2,6.19 //

dharmādharmaiśca sampūrṇā buddhirduḥkhamayī tu me /
ātmānaṃ darśayatyeva bhāskarāyeva rogiṇaḥ // ViSs_2,6.20 //

ahaṃ sarvagataṃ śāntaṃ paramātmaghanaṃ śuci /
acintyacinmātranabho viśvadarpaṇamakṣayam // ViSs_2,6.21 //

nirañjanaṃ nirādhāraṃ nirguṇaṃ nirupadravam /
nirviśeṣaṃ sajātīyāt samastārthāvabhāsakam // ViSs_2,6.22 //

brahmaviṣṇumaheśādyāḥ sthāvarāntāśca cetanāḥ /
avaidharmyātmakābhedādahamityanucintayet // ViSs_2,6.23 //

ahamanye ca puruṣāḥ samacidvyomarūpiṇaḥ /
ata ātmaika evā 'hamiti śrutiṣu gīyate // ViSs_2,6.24 //

iti paśyan svabhogaiśca yogī viśvaṃ prapūjayet /
ātmayogo 'pyayaṃ proktaḥ śrutyuktaḥ sāṅkhyayoginām // ViSs_2,6.25 //

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani /
samaṃ paśyannātmayājī svārājyamadhigacchati // ViSs_2,6.26 //

ityevaṃ manunā 'pyātmayāgo jñānāṅgamīritaḥ /
tasmādabhayadānena svabhogādyarcanena ca // ViSs_2,6.27 //

sammānayan bhūtajātamātmānamanucintayet /
brahmaviṣṇuśivādīnāṃ bhoge rāgaśca hīyate // ViSs_2,6.28 //

teṣāṃ svasāmyadṛṣṭyā 'taḥ sāmyaṃ yogī vicintayet /
utpattau pralaye caiva sarvāvasthāsu sarvadā // ViSs_2,6.29 //

sarveṣāmekarūpatvaṃ draṣṭū rāgādikaṃ kutaḥ /
viṣṇvādayo mahaiśvaryaṃ bhuñja nā api nādhikā // ViSs_2,6.30 //

matto 'to 'laṃ tadaiśvaryairavivekijanapriyaiḥ /
guṇakarmādibhiḥ kiñcinnirīkṣyādhikamātmanaḥ // ViSs_2,6.31 //

tadarthaṃ yatate loko nāhaṃ paśyāmi me 'dhikam /
tathā nyūnaṃ na paśyāmi yadatikramaśaṅkayā // ViSs_2,6.32 //

devā daityajayāyeva yatiṣye tajjayāśayā /
ahaṃ yathā tathaivānye ābrahmā nārakā janāḥ // ViSs_2,6.33 //

dṛśyante svātmavat premṇā pitṛbhrātṛsutādivat /
ka īśa īśitavyo vā kaḥ śreṣṭhaḥ ko 'dhamo 'pi vā // ViSs_2,6.34 //

abhinne bhedadṛṣṭyā syānmṛtyorbhayamiti śrutiḥ /
cidvyomasvekarūpeṣu īśānīśādirūpakaḥ // ViSs_2,6.35 //

rūpabhedo hyasan sarvaḥ sphaṭike rūpabhedavat /
dhiyāṃ rūpaiḥ pumāneko bahurūpa iveyate // ViSs_2,6.36 //

vṛkacarmādirūpādyairmāyīva bahurūpadhṛk /
māmāliṅgya nirākāraṃ vividhākāradhāriṇī // ViSs_2,6.37 //

māyaivaikā hi nṛtyantī mohayatyakhilā dhiyaḥ /
puṃsāṃ bhedo buddhibhedādambubhedādyathā raveḥ // ViSs_2,6.38 //

vyomnaśca chidrarūpeṇa bhedaḥ kumbhādibhedataḥ /
ataḥ śuddho buddhamuktaḥ sarvadā sarvago 'vyayaḥ // ViSs_2,6.39 //

ahamanye ca tatrā 'ho śatrumitrādidhīrmṛṣā /
brahmaṇīśe harāvindre sarvabhūtagaṇe tathā // ViSs_2,6.40 //

uttamādhamamadhyatvavibhāgo māyayā mṛṣā /
triguṇātmakamāyāyāstraividhyādātmano 'pi hi // ViSs_2,6.41 //

uttamādhamamadhyatvatraividhyaṃ naiva hi svataḥ /
yathā dehe tathā 'nyatra citprakāśo 'yamavyayaḥ // ViSs_2,6.42 //

vyaktatāvyaktatāmātrabhedo hyantarabāhyayoḥ /
evamanye 'pi puruṣā baddhamuktāviśeṣataḥ // ViSs_2,6.43 //

īśānīśāviśeṣācca puruṣārtho na me 'styataḥ /
mahānidraiva me sādhvī duḥkhabhogaharā priyā // ViSs_2,6.44 //

apriyā mūḍhacittānāmasādhvī dhīhatātmanām /
cidādarśe mayi dhiyo yadyapi pratibimbanam // ViSs_2,6.45 //

tattvato naiva doṣāya tathā 'pi tyājyameva tat /
svabhāvādasya heyatvaṃ svānubhūtyā hi sidhyati // ViSs_2,6.46 //

yathā ko 'pi parasyāpi vairūpyaṃ na didṛkṣati /
svāminyāropyātmadoṣān sādhvīyamanutapyate // ViSs_2,6.47 //

nirdoṣaṃ svāminaṃ dṛṣṭvā nirdoṣā syāt pativratā /
evamasyā rūpabhede 'pyekarūpo 'smi sarvadā // ViSs_2,6.48 //

bhuñjāno vā 'pyabhuñjānastāṃ madarthāmananyagām /
yathaikarūpatopādhiyogāyogadaśāsvaho // ViSs_2,6.49 //

ādarśasyāmalasyaiva cinnabhodarpaṇasya me /
dṛśyabuddhigatā doṣāḥ sākṣāttaddraṣṭari prabhau // ViSs_2,6.50 //

na santi mayi mohādyā bhāskare bhāsyadoṣavat /
duḥkhairbaddhā svamātmānaṃ tyaktvā madbhāvamāgatā // ViSs_2,6.51 //

mucyate duḥkhabandhāddhīrna me mokṣo na bandhanam /
kūṭasthāsaṅgacidvyomni dhīduḥkhapratibimbanam // ViSs_2,6.52 //

yo 'nyo bandho bhogarūpaḥ so 'pi ciddarpaṇe mṛṣā /
jāgradāditrayāvasthāsākṣī tābhirvivarjitaḥ // ViSs_2,6.53 //

ahaṃ pūrṇaścidāditya udayāstavivarjitaḥ /
darpaṇe mukhavadviśvaṃ mayi bodhe na tāttvikam // ViSs_2,6.54 //

vibhutve ca bāhyāntaḥ suṣuptyādāvadarśanāt /
mayi vā 'nyatra vā puṃsi kevalānubhave vibhau // ViSs_2,6.55 //

bhāti yattadvivartto dhīpratibimbātmakatvataḥ /
śuktau rajatavad viśvamato mayi na doṣakṛt // ViSs_2,6.56 //

marīcau toyavat tadvadvyomādau nagarādivat /
kālatraye 'pi nāstyeva mayi viśvaṃ sanātane // ViSs_2,6.57 //

anyatrāstvathavā mā 'stu buddhyādau mama tena kim /
mayi sarvaṃ yathā vyomni sarvatrāhaṃ yathā nabhaḥ // ViSs_2,6.58 //

na sarvaṃ mayi sarvatra nāhaṃ cālepataḥ khavat /
ata evāvibhāgākhyābhedena kṣīranīravat // ViSs_2,6.59 //

jñānātmakamidaṃ viśvaṃ gāyanti paramarṣayaḥ /
jaganmama madarthatvānmaccharīrasukhādivat // ViSs_2,6.60 //

yatha mama tathā 'nyeṣāṃ mamaiveti dhiyo bhramaḥ /
vastutastu na kasyāpi kimapi vyabhicārataḥ // ViSs_2,6.61 //

svāmitvasyādhruvatvena pānthasyāvāsagehavat /
ekaṃ cinmātramastīha śuddhaṃ śūnyaṃ nirañjanam // ViSs_2,6.62 //

sūkṣmāt sūkṣmataraṃ tatra na jaganna jagatkriyā /
dṛśyate sarvadṛśyāḍhyā svasvabuddhiparamparā // ViSs_2,6.63 //

cinmaṇḍalamahādarśe pratibimbamupāgatā /
kvacidvyaktaṃ kvacit sūkṣmaṃ nabhaḥ sarvatra tiṣṭhati // ViSs_2,6.64 //

yathā tathā cidākāśaṃ dhīdeśe 'nyatra ca sthitam /
cidākāśamayaṃ viśvaṃ yato 'to dhīritastataḥ // ViSs_2,6.65 //

bhramantī tatra tatraiva bhāsate 'rke ghaṭādivat /
dharmādharmau janmamṛtyū sukhaduḥkhādi cākhilam // ViSs_2,6.66 //

jāgratyapi mṛṣā svapna iva janmādikaṃ mama /
dṛśyayogaviyogābhyāṃ cito janmavināśadhīḥ // ViSs_2,6.67 //

abhivyaktyanabhivyaktidoṣābhyāṃ śaśino yathā /

mahāsuṣuptau bhavajanmamṛtyu-
duḥsvapnadhārāḥ kṣaṇabhaṅgurā dhiyaḥ /
paśyāmyahaṃ tābhiraliptarūpo
ghanairūrtairvigatai raveḥ kim // ViSs_2,6.68 //

ityevaṃ satataṃ dhyāyannekāgramanasā sudhīḥ /
sākṣātkarotyātmatattvaṃ vāgagocararūpataḥ // ViSs_2,6.69 //

svarūpaṃ nirmalaṃ śāntaṃ manastyajati cet kṣaṇam /
tadaiva dṛśyasaṃskāraśeṣāt saṅkṣubhyatīndriyam // ViSs_2,6.70 //

utthitanutthitāṃstatra indriyārīn punaḥ punaḥ /
vivekenaiva vajreṇa hanyādindro girīniva // ViSs_2,6.71 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre rājayogaprakāraparicchedaḥ // * //

atha saptamaḥ paricchedaḥ /

evamātmānubhavino jīvanmuktasya lakṣaṇam /
spaṣṭaṃ vakṣye bhavedyena jñānājñānaparīkṣaṇam // ViSs_2,7.1 //

śravaṇān mananādvā 'pi anyathā '; 'tmajñatābhramāt /
kuryādgurumavidvāṃsaṃ syāccājño jñābhimānyapi // ViSs_2,7.2 //

naiśvaryānāgatajñatvādikaṃ jñānasya lakṣaṇam /
tadṛte 'pi hi kaivalyaṃ yogabhāṣyakṛteritam // ViSs_2,7.3 //

śrautasmārtāni vākyāni jñānino mokṣabhāginaḥ /
lakṣakāṇyeva likhyante viśvāsātiśayāya vai // ViSs_2,7.4 //

yatra sarvāṇi bhūtāni ātmaivābhūd vijānataḥ /
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ // ViSs_2,7.5 //

yaḥ sarvatrānabhisnehastat tat prāpya śubhāśubham /
nābhinandanti na dveṣṭi tasya prajñā pratiṣṭhitā // ViSs_2,7.6 //

na vismarati sarvatra yathā satatago gatim /
na vismarati niścetyaṃ cinmātraṃ prājñadhīstathā // ViSs_2,7.7 //

nodeti nāstamāyāti sukhe duḥkhe mukhaprabhā /
yathāpūrvasthitiryasya sa jīvanmukta ucyate // ViSs_2,7.8 //

yo jāgartti suṣuptastho yasya jāgranna vidyate /
yasya nirvāsano bodhaḥ sa jīvanmukta ucyate // ViSs_2,7.9 //

rāgadveṣabhayādīnāmanurūpaṃ carannapi /
yo 'ntarvyomavadatyacchaḥ sa jīvanmukta ucyate // ViSs_2,7.10 //

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate /
kurvato 'kurvato vā 'pi sa jīvanmukta ucyate // ViSs_2,7.11 //

api śītarucāvarke atyuṣṇe 'pīndumaṇḍale /
apyadhaḥprasavatyagnau jīvanmuto na cānyadhīḥ // ViSs_2,7.12 //

cidātmana imā nityamprasphurantīha śaktayaḥ /
ityasyāścaryajāleṣu nābhyudeti kutūhalam // ViSs_2,7.13 //

paravyasaninī nārī vyagrā 'pi gṛhakarmaṇi /
tadevāsvādayatyantarnarasaṅgarasāyanam // ViSs_2,7.14 //

evaṃ tattve pare śuddhe dhīro viśrāntimāgataḥ /
tadevāsvādayatyantarbahirvyavaharannapi // ViSs_2,7.15 //

yo nityamadhyātmamayo nityamantarmukhaḥ sukhī /
gambhīraśca prasannaśca girāviva mahāhṛdaḥ // ViSs_2,7.16 //

parānandarasākṣubdho ramate svātmanā '; 'tmani /
sarvakarmaparityāgī nityahṛṣṭo nirāmayaḥ // ViSs_2,7.17 //

na puṇyena na pāpena netareṇāpi lipyate /
yena kena cidācchanno yena kena cidāśitaḥ // ViSs_2,7.18 //

yatra kvacana śāyī ca sa samrāḍiva rājate /
varṇadharmāśramācāraśāstramantranayepsitaḥ // ViSs_2,7.19 //

nirgacchati jagajjālāt pañjarādiva kesarī /
vācāmatītaviṣamo viṣayāśādṛśekṣitaḥ // ViSs_2,7.20 //

kāmapyupagataḥ śobhāṃ śaradīva nabhastalam /
niḥstotro nirnamaskāraḥ pūjyapūjāvivarjitaḥ // ViSs_2,7.21 //

saṃyukto vā viyukto vā sadācāranayakramaiḥ /

etāvadeva khalu liṅgamaliṅgamūrtteḥ
saṃśāntasaṃsṛticirabhramanirvṛttasya /
tadyasya yanmadanakopaviṣādalobha-
mohāpadāmanudinaṃ nipuṇaṃ tanutvam // ViSs_2,7.22 //

turyaviśrāntiyuktasya pratitīpasya bhavārṇavāt /
na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ // ViSs_2,7.23 //

tanuṃ tayajatu vā tīrthe śvapacasya gṛhe 'thavā /
jñānasamprāptisamaye mukta evāmalāśayaḥ // ViSs_2,7.24 //

na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
sarvāśāsaṅkṣaye cetaḥkṣayo mokṣa iti śruteḥ // ViSs_2,7.25 //

jīvanmuktapadaṃ tyaktā svadehe kālasātkṛte /
viśatyadehamuktatvaṃ pavano 'spandatāmiva // ViSs_2,7.26 //

anāptākhilaśailādipratibimbe hi yādṛśī /
syāddarpaṇe darpaṇatā kevalātmasvarūpiṇī // ViSs_2,7.27 //

ahaṃ tvaṃ jagadityādau praśānte dṛśyasambhrame /
syāt tādṛśī kevalatā sthite draṣṭaryavīkṣaṇe // ViSs_2,7.28 //

cinmātraṃ cetyarahitamanantamajaraṃ śivam /
anādimadhyanilayaṃ yadanādhi nirāmayam // ViSs_2,7.29 //

na śūnyaṃ nāpi cākāraṃ na dṛśyaṃ na ca darśanam /
anākhyamanabhivyaktaṃ tat kiñcidavaśiṣyate // ViSs_2,7.30 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre jīvanmuktiparamamuktyoḥ paricchedaḥ // * //

iti sāṅkhyasārasyottarabhāgaḥ /

sāṅkhyasārākhyaṃ prakaraṇaṃ samāptam /