Vijnanabhiksu: Samkhyasara
[source unknown]


Input by Dhaval Patel





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sāṅkhyasāraḥ /
pūrvabhāgaḥ /
prathamaḥ paricchedaḥ /
     
mahadākhyaḥ svayambhūryo jagadaṅkura īśvaraḥ /
sarvātmane namastasmai viṣṇave sarvajiṣṇave // ViSs_1,1.1 //
sāṅkhyakārikayā leśādātmatattvaṃ vivecitam /
sāṅkhyasāraviveko 'to vijñānena prapañcyate // ViSs_1,1.2 //
prāyaḥ saṅkalitā sāṅkhyaprakriyā kārikāgaṇe /
sā 'to 'tra varṇyate leśāt tadanuktāṃśamātrataḥ // ViSs_1,1.3 //
sāṅkhyabhāṣye prakṛtyādeḥ svarūpaṃ vistarān mayā /
proktaṃ tasmāt tadapyatra saṅkṣepādeva vakṣyate // ViSs_1,1.4 //
     ātmānātmavivekasākṣātkārāt kartṛtvādyakhilābhimānanivṛttyā tatkāryarāgadveṣadharmādharmādyanutpādāt pūrvotpannakarmaṇāṃ cāvidyārāgādisahakāryucchedarūpadānena vipākānārambhakatvāt prārabdhasamāptyanantaraṃ punarjanmābhāvena trividhaduḥkhātyantanivṛttirūpo mokṣo bhavatīti śrutismṛtiḍiṇḍimaḥ / tatra śrutayaḥ / athākāmayamāno yo 'kāmo niṣkāmo na tasya prāṇā utkrāmantīhaiva samavalīyante /
ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchan kasya kāmāya śarīramanusañcaret //
yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavatyatra brahma samaśnute //
kāmān yaḥ kāmayate manyamānaḥ
sa karmabhirjāyate tatra tatra /
paryāptakāmasya kṛtātmanastu
ihaiva sarve pravilīyanti kāmāḥ //
ityādyāḥ / smṛtayaśca kaurmādyāḥ / yathā kaurme /
rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ /
kāryo hyasya bhaveddoṣaḥ puṇyāpuṇyamiti śrutiḥ //
tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ /
iti / mokṣadharme ca /
indriyāṇīndriyārthāśca nopasarpantyatarṣulam /
hīnaśca karaṇairdehī na dehaṃ punararhati //
tasmāt tarṣātmakād rāgād bījājjāyanti jantavaḥ /
iti / nanu rāgābhāve 'pi kevalakarmavaśānnarakādiprāpteḥ kathaṃ rāgasya karmasahakāritvaṃ vipākārambha upapannam / narakādau viśeṣato rāgābhāve 'pi sāmānyato rāgasattvāt / niṣiddhastryādigāmināṃ stryādirāgādeva taptalohamayanārīsamāliṅganādirūpanarakotpatteḥ / yadyapyavidyāsmitārāgadveṣabhayākhyaṃ kleśapañcakameva janmādivipākārambhe karmaṇāṃ sahakāri bhavati /
tadeva saktaḥ saha karmaṇaiti
liṅgaṃ mano yatra niṣiktamasya /
iti śrutāvabhimānarāgadveṣādijanyasya viṣayavāsanākhyasaṅgasāmānyasyaiva janmādivipākārambhe karmasahakāritvasiddheḥ /
yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
snehāddveṣādbhayādvā 'pi yāti tattatsarūpatām //
ityādismṛteśca / tathā ca kleśamūlaḥ karmāśayaḥ / sati mūle tadvipāko jātyāyurbhogā iti yogasūtrābhyāmapyadṛṣṭe tadvipākārambhe ca kleśānāṃ hetutvavacanācca / tathā 'pyavidyāsmitāsattve rāgasyāvaśyakatvāddveṣabhayayośca rāgamūlakatvādrāga eva mukhyato janmādihetutayā yathoktavākyairnirdiśyata iti / nanu /
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare /
ityādiśruterjñānasya prācīnakarmanāśakatvamevocitaṃ dāhakatvaṃ kathamiṣyata iti cenna /
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ /
ityādivākyairdāhasyāpi śravaṇena lāghavāddāhaparatvasyaiva nāśādivākyeṣvapi kalpanaucityāt / karmaṇāṃ dāhaśca kleśākhyasahakāryucchedena naiṣphalyam / karmaṇāṃ nāśastu prārabdhabhogānte cittanāśādeva bhaviṣyati / ato lokasiddhenāvidyānāśenaiva dvāreṇa karmaphalānutpattisambhavānna jñānasya karmanāśakatvaṃ gauravādityādikaṃ yogavārttike praprañcitamasmābhiriti dik / tasmādvivekasākṣātkārādavidyāsmitārāgādikleśanivṛttau trividhaduḥkhātyantanivṛttirūpaparamapuruṣārthaḥ siddhyatītyupapannam / tathā ca yogasūtradvayam / heyaṃ duḥkhamanāgatam / vivekkhyātiraviplavā hānopāya iti /

iti śrīvijñānabhikṣuviracite sāṅkhyasāre 'bhyarhitattvādādau vivekakhyātiphalasya paramapuruṣārthasya paricchedaḥ // * //

---------------------------------------------------------------------

atha dvitīyaḥ paricchedaḥ

athātmānātmavivekajñānasya kiṃ svarūpaṃ taducyate / ātmā tāvat sukhaduḥkhādyanubhaviteti sāmānyato lokaprasiddhiḥ anātmā ca prakṛtyādirjaḍavargaḥ tayoranyonyavaidharmyeṇa pariṇāmitvāpariṇāmitvādirūpeṇa doṣaguṇātmakena heyopādeyatayā pṛthaktvena jñānaṃ vivekajñānam / tathā ca śrutiḥ / sa eṣa neti netyātmā 'gṛhyo na hi gṛhyate 'śīryo na hi śīryate 'saṅgo na hi sajyate 'sito na vyathate na riṣyatītyādi / smṛtiśca /
so 'tha pratinivṛttākṣo gurudarpaṇabodhitaḥ /
svato 'nyāṃ vikriyāṃ mauḍhyādāsthitāmañjasaikṣata //
athāsau prakṛtirnāhamiyaṃ hi kaluṣātmikā /
śuddhabuddhasvabhāvo 'hamiti tyajati tāṃ vidan //
evaṃ dehendriyādibhyaḥ śuddhatvenātmani smṛte /
nikhilā savikāreyaṃ tyaktaprāyā 'hicarmavat //
iti / sūtraṃ ca / evaṃ tattvābhyāsānneti netīti tyāgādvivekasiddhiriti / tattvajñānasya lakṣaṇaṃ ca mātsye kṛtam /
avyaktādye viśeṣānte vikāre 'smiṃśca varṇite /
cetanācetanānyatvajñānena jñānamucyate //
iti / yadyapyanyonyabhedajñānameva vivekajñānaṃ tathāpyātmaviśeṣyakameva tanmokṣakāraṇaṃ bhavati / ātmā vā 're draṣṭavya ityādi śrutismṛtibhyaḥ / nanvanātmanyātmabuddhirūpā yā 'vidyā pātañjalādiṣūktā tasyāḥ kathamātmaviśeṣyakavivekajñānanāśyatvaṃ prakārādibhedāditi cenna / tādṛśāvidyāyā anātmaviśeṣyakavivekajñānadvāreṇātmaviśeṣyakavivekajñānanāśyatvāditi / yacca yogena nirvikalpakamātmajñānaṃ jāyate tadvivekajñānadvāraiva mokṣakāraṇaṃ bhavati na tu sākṣādavidyānivartakatvābhāvāt / ahaṃ gauraḥ kartā sukhī duḥkhītyādi jñānameva hyavidyā saṃsārānarthahetutayā śrutismṛtinyāyasiddhā tasyāśca nivartikā nāhaṃ gaura ityādirūpā vivekakhyātireva bhavati / samāne viṣaye grāhyābhāvatvaprakārakagrāhyābhāvajñānatvenaiva virodhāt / anyathā śuktanirvikalpakasyāpi idaṃ rajatamiti jñānavirodhitvāpatteḥ / kiñca yatoktābhāvajñāne grāhyajñānavirodhitvasyāvaśyakatayā nirvikalpakajñānasya bhramanivartakatvaṃ na pṛthak kalpyate gauravāt / api cāthā 'ta ādeśo neti neti na hyetasmāditi netyanyat paramastītyādiśrutyā vivekopadeśāpekṣayottamopadeśo nāstītyucyate /
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
iti gītādivākyaiśca vivekajñānasyaiva mokṣahetutvamucyate / ato vivekajñānameva sākṣādavidyānivṛttyā mokṣahetuḥ / yogena kevalātmasākṣātkārastu yogyānupalabdhividhayopādhyādigatadharmābhāvamupādhyādibhedaṃ ca grāhayati tato 'vidyānivṛttiriti / etena sarvabhūteṣu samatājñānamātmanaḥ sarvātmakatvādijñānaṃ ca śrutismṛtyorgīyamānaṃ vivekajñānasyaiva śeṣabhūtaṃ sarvadarśaneṣu mantavyam / jñānāntarāṇāṃ sākṣādabhimānānivartakatvāt / brahmamīmāṃsāyāṃ tvayaṃ viśeṣo yat paramātmavivekaśeṣatvam / sāṅkhyaśāstre tu sāmānyātmavivekaśeṣatvamiti dik / nanu yathoktavivekakhyātito 'pyatyantamavidyocchedo na ghaṭate / vivekakhyāteravidyāpratibandhakatvamātratvena vivekakhyātināśottaraṃ punarabhimānasambhavāt / śuktirajatavivekadarśino 'pi kālāntare śuktau rajatabhramavaditi / maivam / dṛṣṭāntavaiṣamyāt / śuktyādiṣu jāte 'pi sākṣātkāre dūratvādirūpaviṣayadoṣāṇāṃ paṭalādirūpakaraṇadoṣāṇāṃ cotpattisambhavena punarbhramo yuktaḥ / anātmanyātmābhimāne tvanādivāsanaiva doṣaḥ sarvāstikasammataḥ jātamātrasyābhimāne doṣāntarānupalabdheḥ / sā mithyājñānavāsanā yadā vivekakhyātiparamparājanyadṛḍhavāsanonmūlitā tadaiva vivekasākṣātkāraniṣṭhocyate / tatpūrvamavaśyaṃ vāsanāleśato mithyāṃśasya kasyāpyātmani bhāvāt tasyāṃ ca vivekakhyātiniṣṭhāyāṃ jātāyāṃ na punarabhimānaḥ sambhavati vāsanākhyadoṣābhāvāditi tu mahadvaiṣamyam / yadi tu buddhipuruṣayoranyonyapratibimbanādikamavivekakāraṇaṃ doṣa iṣyate tadā tu taddoṣaṃ bādhitvaiva vivekasākṣātkāra udita iti na tasya punarbhramahetutvaṃ phalabalena yogajadharmāsahakṛtasyaiva tasya doṣatvakalpanāsambhavāditi / vivekakhyātiniṣṭhā ca gītādiṣu lakṣitā /
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava /
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //
udāsīnavadāsīno guṇairyo na vicālyate /
sarvārambhaparityāgī guṇātītaḥ sa ucyate //
iti / guṇātīto nivṛttaguṇābhimānaḥ / adhikaṃ tu jñānilakṣaṇamagre vakṣyāmaḥ / nanvevamapi vivekapratiyogipadārthānāmānantyena prātisvikarūpaiḥ sarvapadārthebhyo vivekagrahāsambhavāt kathaṃ vivekakhyātermokṣahetutvamiti cenna / dṛśyatvapariṇāmitvādisāmānyarūpairvivekagrahasambhavāt / tathā hi / draṣṭā svasākṣātprakāśebhyo bhinnaḥ prakāśakatvādyo yasya prakāśakaḥ sa tasmādbhinnaḥ yathā ghaṭādāloko vṛttiprakāśyācca vṛttirityanumānenādāvantardṛśyebhyo buddhivṛttitadārūḍhārthebhyo vivekato buddhīsākṣī sidhyati / karmakartṛvirodhaścānukūlastarkaḥ / atra ātmani vyabhicāravāraṇāya sākṣātpadam / vṛttidvāraivātmanaḥ svaviṣayatvāt / nanvatrānumāne buddhivṛttimātrādvivekaḥ sidhyatu / tasyā eva sākṣadātmadṛśyatvāt na prakṛtyādibhya iti cenna / vṛttīnāmajñātasattvābhāvena hyatrānumāne lāghavādvakṣyamāṇatarkagaṇāccākhilavṛttīnāṃ draṣṭā vibhukūṭasthanityaikajñānasvarūpatayaiva sidhyati / yathā naiyāyikānāṃ kṣitiḥ sakartṛkā kāryatvādityanumāne lāghavāt karturekatvanityatvādikaṃ tadvat / tatra vibhutvaṃ paricchinnabhinnatvaṃ kūṭasthatvādikatvaṃ ca pariṇāmibhinnatvādikamato buddhyātmanordṛgdṛśyarūpato vivekagrahe sati taduttarānumānena pariṇāmitvāpariṇāmitvādirūpaiḥ sāmānyato 'pyātmānātmavivekagraho ghaṭata iti / ataeva pātañjale sattvapuruṣānyatākhyātireva mokṣahetutayā sthale sthale vyāsabhāṣye proktā / sattvapuruṣānyatākhyātirūpadṛgdṛśyavivekagrahottaraṃ yathoktarītyā prakṛtyādivivekagrahāt / tatra ca sattvaśabde buddhisthatvena buddhisattvamuktamiti / evaṃ ca prakṛtyādipadārthānāṃ viśiṣyajñānābhāve 'pi tadvivekajñānaṃ ghaṭate / etena dṛgdṛśyavivekādavidyānivṛttiriti prācāṃ pravādo 'pyupapāditaḥ / kiñcātmā prakṛtitatkāryebhyo bhinno 'pariṇāmitvādityādyanumānairapi sāmānyato dṛśyaviveko draṣṭari sambhavatīti / yattvādhunikā vedāntibruvā dṛśyatvenaiva prakṛtyādīnāṃ draṣṭṛtvena ca prakṛtyādyakhilajaḍebhya ātmavivekaṃ manyante /
ghaṭadraṣṭā ghaṭādbhinnaḥ sarvathā na ghaṭo yathā /
dehadraṣṭā tathā deho nāhamityādirūpataḥ //
tanna / ātmā vā 're draṣṭavya ityādiśrutibhirātmano 'pi dṛśyatvāt sākṣāddṛśyatvavivakṣayā ca prakṛtyāderasaṅgrahāt karaṇadvāraiva taddarśanāt / athaivaṃ kalpanīyaṃ ātmano vṛttivyāpyatvameva dṛśyatvaṃ śrutyādibhirvidhīyate na tu prakāśyatvarūpaphalavyāpyatvam / svayamprakāśasvarūpasya prakāśāpekṣāvirahāt / ato 'tra dṛśyatvaṃ prakāśyatvaṃ taccātmani nāstīti tadapi tuccham / yathā hyahamityanubhūyamāno 'pyātmā caitanyākhyaphalavyāpyo na bhavatīti bhavadbhirucyate tathaiva bauddhairapīṣyate sukhaduḥkhādimattvenāpi buddhiḥ svaprakāśatayā caitanyavyāpyā na bhavatīti / tathā cātmanīva buddhāvapi dṛśyatvāsiddhyā dṛśyatvena rūpeṇa buddhiviveko 'tyantāpekṣito 'pi na sidhyatīti bhāṣyādiṣu cānyānyatra dūṣaṇānyuktānīti dik / nanu sambhavatyevaṃ sāmānyarūpeṇa vivekagrahaḥ / tathāpi sāmānyānyeva bahūni santi pariṇāmitvasaṃhatyakāritvasukhaduḥkhamohātmakatvacaturviṃśatitattvatvādīnyatastaistai rūpairvivekagrahāṇāṃ mokṣahetutve 'nanugamadoṣa iti cenna / abhimānapratibandhakajñānatvenaivānugamāditi / athaivaṃ sāmānyarūpeṇa vivekasyaiva sarvābhimānanivartakatayā nāhaṃ deho nendriyāṇityādipratyekarūpairvivekagrahāṇāṃ mokṣahetutvaṃ śrutismṛtyorucyamānaṃ kathaṃ ghaṭeteti cenna / avāntaravivekānāṃ sāmānyavivekaprapañcamātratvāditi //

     iti śrīvijñānabhikṣuviracite sāṅkhyasāre mokṣahetuvivekajñānasya svarūpasya paricchedaḥ // * //


-----------------------------------------------------------------------


atha tṛtīyaḥ paricchedaḥ /

atha ke te prakṛtyādayo yebhyaḥ puruṣo vivecanīya ityucyate /
prakṛtirbuddhyahaṅkārau tanmātraikādaśendriyam /
bhūtāni ceti sāmānyāccaturviṃśatireva te //
eteṣveva dharmadharmyabhedena guṇakarmasāmānyānāmantarbhāvaḥ / tatra prakṛtitvaṃ sākṣāt paramparayā 'khilavikāropādānatvaṃ prakṛṣṭākṛtiḥ pariṇāmarūpā 'syā iti vyutpatteḥ / prakṛtiḥ śaktirajā pradhānamavyaktaṃ tamo māyā 'vidyetyādayaḥ prakṛteḥ paryāyāḥ /
brāhmīti vidyā 'vidyeti māyeti ca tathā pare /
prakṛtiśca parā ceti vadanti paramarṣayaḥ //
iti smṛteḥ / sā ca sāmyāvasthayopalakṣitaṃ sattvādidravyatrayam / kāryasattvādivāraṇāyopalakṣitāntam / sāmyāvasthā ca nyūnādhikabhāvenāsaṃhananāvasthā akāryāvastheti yāvat / mahadādikaṃ tu kāryasattvādikaṃ na kadā 'pyakāryāvasthaṃ bhavatīti tadvyāvṛttiḥ / vaiṣamyāvasthāyāmapi prakṛtitvasiddhaya upalakṣitamityuktam / akāryamiti tūpalakṣitāntasya niṣkṛṣṭārthaḥ / sattvādiguṇavatī sattvādyatiriktā prakṛtiriti na śaṅkanīyam / sattvādīnāmataddharmatvaṃ tadrūpatvāditi sāṅkhyasūtreṇa sattvādīnāṃ prakṛtisvarūpahetunā prakṛtidharmatvapratiṣedhāt / yogasūtratadbhāṣyābhyāmapi guṇānāmeva prakṛtitvavacanācca / guṇebhya eva kāryotpattau tadanyaprakṛtikalpanāvaiyarthyācca / prakṛterguṇā ityādivākyaṃ tu vanasya vṛkṣā itivad bodhyam /
sattvaṃ rajastama iti prakṛterabhavan guṇāḥ /
iti sattvādīnāṃ prakṛtikāryatvavacanaṃ tu guṇanityatāvākyavirodhena mahattattvakāraṇībhūtakāryasattvādiparameva / mahadādisṛṣṭirhi guṇavaiṣamyāt śrūyate / tacca vaiṣamyaṃ sajātīyasavalanena guṇāntaravyāvṛttaprakāśādiphalopahitaḥ sattvādivyavahārayogyaḥ pariṇāma iti / etenāṣṭāviṃśatitattvapakṣo 'pyupapādito mantavyaḥ / vaiṣamya eva sattvādivyavahāraśca śrutau dṛśyate / yathā tama evedamagra āsa tatpareṇeritaṃ viṣamatvaṃ prayātyetad vai rajaso rūpaṃ khalvīritaṃ viṣamatvaṃ prayātyetad vai sattvasya rūpamiti / sattvāditrayaṃ ca sukhaprakāśalāghavaprasādādiguṇavattayā / saṃyogavibhāgādimattayā 'nāśritatvopādānatvādinā ca draṣṭavye 'pi puruṣopakaraṇatvāt puruṣabandhakatvācca guṇaśabdenocyate / indriyādivat / guṇānāṃ sukhaduḥkhamohātmakatvapravādastu dharmadharmyabhedāt / manasaḥ saṅkalpātmakatvavat / tatra sattvaṃ sukhaprasādaprakāśādyanekadharmakaṃ prādhānyatastu sukhātmakamucyate / evaṃ rajo 'pi duḥkhakāluṣyapravṛttyādyanekadharmakaṃ prādhānyatastu duḥkhātmakamucyate / tathā tamo 'pi mohāvaraṇastambhanādyanekadharmakaṃ prādhānyatastu mohātmakamucyate / ta eva dharmāsteṣāṃ lakṣaṇāni bhavanti / sattvādisañjñā cānvarthā / sato bhāvaḥ sattvamuttamatvamiti vyutpattyā hi dharmaprādhānyenottamaṃ puruṣopakaraṇaṃ sattvaśabdārthaḥ / madhyamaṃ ca rajaḥśabdārtho rāgayogāt / adhamaṃ ca tamaḥśabdārthaḥ / adharmāvaraṇayogāt / tāni ca sattvādīni pratyekamasaṅkhyavyaktayaḥ / laghutvādidharmairanyonyasādharmyaṃ vaidharmyaṃ ca guṇānāmiti sāṅkhyasūtrāt / atra hi sūtre laghutvādinā bahūnāṃ sattvānāṃ sādharmyaṃ tenaiva rajastamobhyāṃ vaidharmyam / evaṃ calatvādinā gurutvādinā ca bahūnāṃ rajasāṃ bahūnāṃ ca tamasāṃ tadubhayamuktamiti / kiñca yadi sattvāditrayamekaikavyaktireva syāt tat trayaṃ vibhveva vaktavyam / ekadā 'nekabrahmāṇḍādisṛṣṭiśravaṇāt / tathā ca kāryāṇāmanantavaicitryaṃ na ghaṭate / na ca saṃyogavaicitryādvaicitryaṃ syāditi vācyam / vibhūnāṃ trayāṇāṃ guṇānāṃ svataḥ saṃyogavaicitryāsambhavāt / dravyāntarasya cāvacchedakībhūtasyābhāvāditi / tasmāt sattvādīnyasaṅkhyavyaktikānyeva dravyāṇi / teṣu tritvavacanaṃ tu sattvatvādivibhājakopādhitrayeṇa vaiśeṣikāṇāṃ navadravyavacanavaditi siddham / tāni ca sattvādīni yathāyogyamaṇuvibhuparimāṇakāni / anyathā rajasaścalasvabhāvatvavacanavirodhāt / ākāśakāraṇatvasya ca vibhutvaucityāt / sarveṣāṃ kāraṇadravyāṇāṃ vibhutve kāryāṇāṃ paricchinnatvānupapatteśca / nanvevaṃ vaiśeṣikoktānyeva pārthivāṇvādīni prakṛtirityāyāyamiti cenna / gandhādiguṇaśūnyatvena kāraṇadravyeṣu pṛthivītvādyabhāvato 'smākaṃ viśeṣāt / taduktaṃ viṣṇupurāṇādiṣu //
avyaktaṃ kāraṇaṃ yat tat pradhānamṛṣisattamaiḥ /
procyate prakṛtiḥ sūkṣmā nityaṃ sadasadātmakam //
śabdasparśavihīnaṃ tadrūpādibhirasaṃyutam /
triguṇaṃ tajjagadyoniranādiprabhavāpyayam //
ityādinā /
vaiśeṣikāṇāṃ kāraṇadravyeṣu gandhādyanumānaṃ tu bhāṣye 'smābhirnirākṛtam / athaivamapi prakṛteraṇuvibhusādhāraṇasattvādyanekavyaktirupatve 'paricchinnatvaikatvākriyatvasiddhāntakṣatiriti maivam / kāraṇadravyatvarūpaprakṛtitvenaivāparicchinnatvavacanāt / gandhatvena gandhānāṃ pṛthivīvyāpakatāvat / ākāśādiprakṛtīnāṃ vibhutvenaiva prakṛtivibhutvasiddhāntopapatteśca / tathā puruṣabhedena sargabhedena ca bhedābhāvasyaivaikaśabdārthatvāt / ajāmekāmiti śrutitastathā 'vagamāt / athādhyavasāyābhimānādikriyārāhityasyaivākriyaśabdārthatvāt / anyathā śrutismṛtiṣūktasya prakṛtikṣobhasyānupapatteriti / prakṛtigatāścāpare viśeṣā bhāṣye draṣṭavyāḥ / prakṛtyanumānaṃ cedam / sukhaduḥkhamohātmakaṃ mahadādikāryaṃ sukhaduḥkhamohātmakadravyakāryaṃ sukhaduḥkhamohātmakatvāt vastrādikāryaśayyādivaditi / śrutismṛtī cātrānugrāhakastarkaḥ / evaṃ sāmānyato 'numitāyāḥ prakṛterviśeṣāḥ śāstrādyogāccāvagantavyāḥ / anumānasya sāmānyamātraviṣayakatvāt / nanvantareva sukhādikamupalabhyate bāhyavastuṣu sukhādau kiṃ pramāṇaṃ yena dṛṣṭāntatā syāditi / ucyate / antaḥkaraṇasya sukhādihetutayā viṣayeṣu sukhādikaṃ sidhyati / na ca rūpādigatottamatvādikameva sukhādyutpādane niyāmakam / uttamatvāderjātirūpatve nīlatvapītatvādinā jātisāṅkaryāpatteḥ / kālādibhedairekasyā eva rūpavyakteḥ sukhaduḥkhotpādakatvācca / ataḥ sukhādimattvamevottamatvādikam / kiñca ghaṭarūpamiti pratyayavat strīsukhaṃ candanasukhamityādipratyayādapi viṣaye sukhādyucitam / adhikaṃ tu bhāṣye draṣṭavyam / tadevaṃ prakṛtirnirūpitā / mahattattvaṃ nirūpyate / prakṛteḥ sakāśādbuddhyākhyaṃ mahattattvaṃ jāyate / tasya dharmādirūpaprakṛṣṭaguṇayogān mahatsañjñā tadeva ca lakṣaṇam / mahān buddhiḥ prajñetyādayaśca tasya paryāyāḥ / tathā coktamanugītāyām /
mahānātmā matirviṣṇurjiṣṇuḥ śambhuśca vīryavān /
buddhiḥ prajñopalabdhiśca tathā brahmā dhṛtiḥ smṛtiḥ //
paryāyavācakairetairmahānātmā nigadyate /
sarvataḥ pāṇipādaśca sarvato 'kṣiśiromukhaḥ //
sarvataḥ śrutimāṃlloke sarvaṃ vyāpya sa tiṣṭhati /
aṇimā laghimā prāptirīśāno jyotiravyayaḥ //
jñānavantaśca ye kecidalubdhā jitamanyavaḥ /
vimuktāḥ sarva evaite mahattvamupayāntyuta /
viṣṇurevādisargeṣu svayambhūrbhavati prabhuḥ //
iti / atra sattvādyaṃśatrayeṇa mahato devatātrayopādhitvāt tadavivekena brahmaviṣṇuśivatvavacanam / taduktaṃ viṣṇau /
sāttviko rājasaścaiva tāmasaśca tridhā mahān /
iti / mātsye ca /
savikārāt pradhānāt tu mahattattvamajāyata /
mahāniti yataḥ khyātirlokānāṃ jāyate sadā //
guṇebhyaḥ kṣobhyamāṇebhyastrayo devā vijajñire /
ekā mūrtistrayo devā brahmaviṣṇumaheśvarāḥ //
iti / aṇimetyādibhāvanirdeśo dharmadharmyabhedāt / brahmaśaṅkarāpekṣayā 'pyādau viṣṇurūpeṇaiva mahānāvirbhavatīti viṣṇurevetyardhenoktam / ekameva mahattattvamaṃśato rajastamaḥsambhedena pariṇataṃ sad vyaṣṭijīvānāmupādhiradharmādiyuktaṃ kṣudramapi bhavati / mahaduparāgādviparītamiti sāṅkhyasūtrāt / mahattattvasya prādhānyenāsādhāraṇyena cādhyavasāyo vṛttiḥ / mahadahaṅkāramanastritayātmakasyāntaḥkaraṇasya mahattattvaṃ bījāvastheti / atra prakṛtermahān mahato 'haṅkāra ityādisṛṣṭikrame śāstrameva pramāṇam / anumānena sāmānyataḥ kāryāṇāṃ sakāraṇakatvamātrasiddheḥ na tu sṛṣṭau bhūtādikramo vā 'ntaḥkaraṇādikramo vetyekataravadhārakamanumānaṃ sambhavati / spaṣṭaliṅgābhāvāt / śrutismṛtyanugṛhītaṃ yathākathañcilliṅgaṃ tu mahadādikrame 'stīti bhāṣye 'smābhiḥ pradarśitam / mahattattvaṃ nirūpitam / ahaṅkāro nirūpyate / mahattattvādahaṅkāra utpadyate / aṅkurāt śākhāvat / tasya cābhimānavṛttikatvādahaṅkārasañjñā / kumbhakārasañjñāvat / tadeva lakṣaṇam / tasya ca paryāyāḥ kaurme proktāḥ /
ahaṅkāro 'bhimānañca kartā mantā ca saṃsmṛtaḥ /
ātmā ca prakulo jīvo yataḥ sarvāḥ pravṛttayaḥ //
iti / sa cāhaṅkārastrividhatayā trividhakāryahetuḥ / taduktaṃ kaurme /
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
trividho 'yamahaṅkāro mahataḥ sambabhūva ha //
taijasādindriyāṇi syurdevā vaikārikāddaśa /
ekādaśaṃ manaścātra svaguṇenobhayātmakam //
bhūtatanmātrasargastu bhūtāderabhavan prajāḥ /
iti / vaikārikaḥ sāttvikaḥ / taijaso rājasaḥ / svaguṇenindriyavṛttiṣu sāhāyyarūpeṇotkarṣeṇa / ubhayātmakaṃ jñānakarmobhayendriyātmakam / anyatramanā abhūvaṃ nā 'śrauṣamityādiśrutyā manaso jñānakarmobhayendriyasahakāritvasiddheriti / ekādaśendriyadevāśca /
digvātārkapracetośvivahnīndropendramitrakāḥ /
candraśca
iti / ahaṅkāro nirūpitaḥ / indriyādīni nirūpyante / ahaṅkārādādau mana utpadyate /
śabdarāgācchrotramasya jāyate bhāvitātmanaḥ /
rūparāgāt tathā cakṣurghrāṇaṃ gandhajighṛkṣayā //
ityādinā mokṣadharmādāvindriyādīnāṃ manovṛttirāgādikāryatvaśravaṇāt / tataścāhaṅkārāt saṅkalpapūrvakaṃ daśendriyāṇi pañcatanmātrāni cotpadyante / indriyatanmātrayośca kāryakāraṇabhāvasyābhāvāt kramaniyamo nāsti / tatrendriyeṣu nāstyavāntarakāryakāraṇabhāvaḥ pramāṇābhāvāt / tanmātreṣu tvasti / sa yathā / śabdatanmātrādvakṣyamāṇakrameṇa sparśatanmātraṃ śabdasparśobhayaguṇakamevaṃ krameṇaikaikaguṇavṛddhyā paratanmātratrayaṃ pūrvapūrvatanmātrebhya utpadyate pātañjalabhāṣye tanmātreṣu krameṇaikaikaguṇavṛddhivacanāt / tataśca pañcatanmātrebhyaḥ pañcabhūtāni jāyante / tatrāhaṅkārāt pañcatanmātrāṇāṃ taddvārā bhūtānāṃ cotpattau kramaḥ kūrmaviṣṇvādipurāṇeṣūktaḥ / yathā kūrme /
bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //
ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //
ityādikrameṇeti / nanvevamākāśādibhūtacatuṣṭayasyāpi tattvāntarārambhakatvena prakṛtitvāpattyā kevalavikṛtitvasiddhāntakṣatiriti cenna / ākāśādīnāṃ sparśāditanmātreṣvahaṅkāropaṣṭambhamātreṇa kāraṇatvasya purāṇeṣūktatvāditi / tadevaṃ trayoviṃśatitattvānāmutpattiruktā / tatra pañcabhūtāni varjayitvā 'haṅkāraṃ ca buddhau praveśya saptadaśakaṃ liṅgaśarīrasañjñaṃ bhavati vahnerindhanavadātmano 'bhivyaktisthānatvāt / tacca sarvapuruṣāṇāṃ sargādāvutpadya prākṛtapralayaparyantaṃ tiṣṭhati / tenaiva cehalokaparalokayoḥ saṃsaraṇaṃ jīvānāṃ bhavati / prāṇaśca buddhereva vṛttibheda ityato na liṅgaśarīrāt pṛthaṅ nirdiśyate / tasya liṅgaśarīrasya sūkṣmāṇi pañcabhūtānyāśrayaścitrādivadāśrayaṃ vinā paramasūkṣmasya lokāntaragamanāsambhavāt / idaṃ ca liṅgaśarīramādau svayambhuva upādhibhūtamekameva jāyate / tasyaiva virāḍākhyavakṣyamāṇasthūlaśarīravat / tataśca vyaṣṭijīvānāmupādhibhūtāni vyaṣṭiliṅgaśarīrāṇi tadaṃśabhūtāni tato vibhajyante / piturliṅgaśarīrāt putraliṅgaśarīravat / taduktaṃ sūtrakāreṇa / vyaktibhedaḥ karmaviśeṣāditi / manunā 'pyuktam /
teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām /
sanniveśyātmamātrāsu sarvabhūtāni nirmame //
iti / ṣaṇṇāmiti ṣaḍindriyaṃ samastaliṅgaśarīropalakṣakam / tathā ca svayambhūḥ svaliṅgaśarīrāvayavān sūkṣmān alpān ātmamātrāsu svāṃśacetaneṣu saṃyojya sarvaprāṇinaḥ sasarjetyarthaḥ / liṅgaśarīraṃ nirūpitam / sthūlaśarīrotpattirucyate / daśaguṇitamahattattvamadhye 'haṅkāro 'haṅkārasyāpi daśaguṇitasya madhye vyoma vyomno 'pi daśaguṇitasya madhye vāyurvāyorapi daśaguṇitasya madhye tejaḥ tejaso 'pi daśaguṇitasya madhye jalaṃ jalasyāpi daśaguṇitasya madhye pṛthivī samutpadyate / saiva sthūlaśarīrasya bījam / tadeva ca pṛthivīrūpaṃ bījamaṇḍarūpeṇa pariṇamate / tasyāpi daśaguṇitasyāṇḍarūpasya pṛthivyāvaraṇasya madhye caturdaśabhuvanātmakaṃ svayambhuvaṃ sthūlaśarīraṃ tatsaṅkalpādevotpadyate / tenaiva śarīreṇa svayambhūrnārāyaṇa ityucyate / taduktaṃ manunā svayambhuvaṃ prakṛtya /
so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ /
apa eva sasarjādau tāsu bījamavāsṛjat //
tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham /
tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata //
āpe nārā iti proktā āpo vai narasūnavaḥ /
tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ityādineti / tata eva cādipuruṣāt vyaṣṭipuruṣāṇāṃ vibhāgādante ca tatraiva layāt sa eva caika ātmeti śrutismṛtyorvyavahriyate / ato na vyavahāraparatayā nārāyaṇa eva sarvabhūtānāmātmeti śrutismṛtivirodha iti / tataśca sa nārāyaṇo virāṭ śarīrī svanābhikamalakarṇikāsthānīyasya sumerorupari caturmukhākhyasvayambhuvaṃ sṛṣṭvā taddvārā 'nyānapi vyaṣṭiśarīriṇaḥ sthāvarāntān sasarja / tathā ca smaryate /
taccharīrasamutpannaiḥ kāryaistaiḥ karaṇaiḥ saha /
kṣetrajñāḥ samajāyanta gātrebhyastasya dhīmataḥ //
iti / yattu śeṣaśāyino nārāyaṇasya nābhikamalaśrotracakṣurādibhyaścaturmukhasyāvirbhāvaḥ śrūyate taddainandinasargeṣveva kalpabhedena mantavyam / dainandinapralayeṣveva hi nārāyaṇaśarīre praviśyaikībhūya suptānāṃ devānāṃ caturmukhādikrameṇāvirbhāvaḥ śeṣaśāyinaḥ sakāśādghaṭate na tvādisargeṣu / dainandinapralaya eva līlāvigraheṇa śayanāditi / tadevaṃ saṅkṣepataścaturviṃśatitattvāni teṣāṃ sṛṣṭirūpaṃ prayojanaṃ coktam / tatra yadyasmājjāyate tasya tadāpūraṇenaiva sthitiḥ tatastasya saṃhāro 'pi tatraiva bhavati /
yadyasmājjāyate tattvaṃ tattatra pravilīyate /
līyante pratilomāni jāyante cottarottaram //
iti bhāratādibhya iti / ete ca sṛṣṭisthitisaṃhārarūpāḥ sthūlā eva pariṇāmāścaturviṃśatitattvānāṃ kūṭasthapuruṣavivekāya pradarśitāḥ / sūkṣmā apyanye pratikṣaṇapariṇāmā eteṣāṃ smaryante / tathā /
nityadā hyaṅgabhūtāni bhavanti na bhavanti ca /
kālenālakṣyavegena sūkṣmatvāttanna dṛśyate //
iti / ataśca sarvaṃ jaḍavastu paramārthataḥ sarvadaivāsaducyate / tataśca tasmādvirajyātmaiva paramārthasatyo duḥkhabhīrubhirdraṣṭavyaḥ / taduktamanugītāyām /
avyaktabījaprabhavo budhiskandhamayo mahān /
mahāhaṅkāraviṭapa indriyāṅkurakoṭaraḥ //
mahābhūtapraśākhaśca viśeṣapratiśākhavān /
sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ //
ājīvaḥ sarvabhūtānāṃ brahmavṛttaḥ sanātanaḥ /
etajjñātvā ca tattvena jñānena paramāsinā //
chittvā cākṣaratāṃ prāpya jahāti mṛtyujanmanī /

iti śrīvijñānabhikṣuviracite sāṅkhyasāre vivekapratiyogināṃ prakṛtyādīnāṃ svarūpaparicchedaḥ // * //
iti sāṅkhyasārasya pūrvabhāgaḥ //


-----------------------------------------------------------------------


athottarabhāgaḥ //


prathamaḥ paricchedaḥ //

atha śiṣyaiḥ sukhenaiva grahītuṃ padyamālayā /
vivekasyānuyogyātmā puruṣākhyo nirūpyate // ViSs_2,1.1 //
tatra sāmānyataḥ siddho jāne 'hamiti dhībalāt /
draṣṭā 'to nityavibhvādidharmaireva sa sādhyate // ViSs_2,1.2 //
bhoktā nityastadarthatvāt tatkarmotpāditatvataḥ /
mahadādivikārāṇāṃ sarveṣāmaviśeṣataḥ // ViSs_2,1.3 //
api cādṛṣṭasaṃskārādhāratvādbījarūpataḥ /
dhīranādirato 'syāśca siddhā bhokturanāditā // ViSs_2,1.4 //
svasvāmibhāvānāditvamṛte bhoktṛvyavasthiteḥ /
svabhaktavṛttisaṃskāravattvaṃ svatvaṃ tu buddhiṣu // ViSs_2,1.5 //
svāmyaṃ svaniṣṭhasaṃskārahetuvṛtteśca bhoktari /
ataśca ghaṭate svatvanāśe kaivalyamātmanaḥ // ViSs_2,1.6 //
bhoktuścānādibhāvasya vināśe hetvasambhavāt /
na nāśo bhokturastīti bhoktā nityo hi sidhyati // ViSs_2,1.7 //
janyo jñānaprakāśo 'sya nityatve tu na yujyate /
na hyaprakāśe kutrāpi prakāśotpattirīkṣyate // ViSs_2,1.8 //
kārye prakāśākhyaguṇe 'vayavānāṃ hi tadguṇaḥ /
kāraṇaṃ tena nānityaḥ prakāśo nityavastuni // ViSs_2,1.9 //
prakāśāśrayasaṃyogāt prakāśabhūma indhane /
ādarśe cāvṛterbhaṅgāt prakāśotpattivibhramaḥ // ViSs_2,1.10 //
tasmānnityātmano jñānaṃ nityaṃ vācyaṃ tathā sati /
lāghavājjñānamevātmā nirādhāraḥ prakalpyate // ViSs_2,1.11 //
anāśritatayā dravyaṃ saṃyogādeśca tanmatam /
ato jñāne 'hamityādibuddhirapyupapadyate // ViSs_2,1.12 //
piṇḍe 'handhīrhi mūḍhānāṃ dhruvaivānādidoṣataḥ /
saṃyogāttatra piṇḍe tu jñānavattvamatiḥ pramā // ViSs_2,1.13 //
santu vā '; 'dheyatā 'lpatvajanmanāśādibuddhayaḥ /
śrotrasya nabhasīvārthajñānasya jñānamātrake // ViSs_2,1.14 //
tasmāllāghavatarkeṇa bādhakābhāvatastathā /
śrutyādibhiśca nityātmā cidrūpeṇaiva sidhyati // ViSs_2,1.15 //
tajjñānaṃ vibhu nityatvāddehavyāpitayā 'pi ca /
madhyatve nāśitā hi syādaṇutve vā 'lpadeśatā // ViSs_2,1.16 //
vibhutve 'pi svadhīvṛttereva sākṣānnirīkṣaṇāt /
na sarvatra sadā sarvabhānaṃ jñāne prasajyate // ViSs_2,1.17 //
arthabhānaṃ citāvarthapratibimbo mato budhaiḥ /
vṛttereva cittau sākṣātpratibimbanayogyatā // ViSs_2,1.18 //
ato 'saṅge 'pi kūṭasthacaitanye vibhuni dhruve /
vṛttidvārakamevānyabhānaṃ phalabalān matam // ViSs_2,1.19 //
anvayavyatirekābhyāṃ vṛttijanyatayā 'khilaḥ /
vṛtyaikādhikaraṇyena kāmādirdhīṣu nātmasu // ViSs_2,1.20 //
ato 'ntaḥsvavikārāṇāṃ svasvabuddhiṣvavasthiteḥ /
kūṭāstha eva sarvo 'pi cidākāśagaṇaḥ samaḥ // ViSs_2,1.21 //
nityaśuddho nityabuddho nityamukto nirañjanaḥ /
svaprakāśo nirādhāraḥ pradīpaḥ sarvavastuṣu // ViSs_2,1.22 //
nanvevamekataivāstu lāghavādātmanāṃ svavat /
dhīṣveva sukhaduḥkhādivaidharmyāditi cenna tat // ViSs_2,1.23 //
bhogābhogādivaidharmyeṇaikarūpe 'pi cidgaṇe /
śrutismṛtibhyāmuktena bhedasiddheḥ parasparam // ViSs_2,1.24 //
sukhādipratibimbhātmā bhogo 'pyasya na vastutaḥ /
tathā 'pyasya citau bhāvābhāvau syātāṃ hi bhedakau // ViSs_2,1.25 //
aupādhikau yathā śyāmarāgau sphaṭikabhedakau /
svadṛṣṭāntaśca viṣamo vaidharmyāsiddhito 'mbare // ViSs_2,1.26 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre puruṣasvarūpaparicchedaḥ // * //

----------------------------------------------------------------------
atha dvitīyaḥ paricchedaḥ //

athātmānātmavaidharmye guṇadoṣātmake tayoḥ /
vakṣye vistārato yena viveko 'tisphuṭo bhavet // ViSs_2,2.1 //
sāmānyātmaghanākāśe sānnidhyeritaśaktibhiḥ /
jāyate līyate bhūtvā bhūyo 'yaṃ jagadambudaḥ // ViSs_2,2.2 //
triguṇātmakaśaktīnāṃ pariṇāmairataścitiḥ /
ādhāravidhayā viśvopādānamavikārataḥ // ViSs_2,2.3 //
yathā '; 'dharatayā toyaṃ dharopādānamiṣyate /
svasthapārthivatanmātradvāreṇaivaṃ citirmatā // ViSs_2,2.4 //
ato jagadupādānamapi brahmāvikārataḥ /
kūṭasthanityaparyāyaparamārthasaducyate // ViSs_2,2.5 //
svārthatvāt svānubhūtyā ca siddhatvāt paramārthasat /
svataḥ sthityā svataḥ siddhyā lokaiḥ sanniti hīryate // ViSs_2,2.6 //
pratikṣaṇavikāreṇa taistai rūpairapāyataḥ /
prakṛtyādirasat sarvo jaḍārtho 'bdhau taraṅgavat // ViSs_2,2.7 //
yattu kālāntareṇāpi nānyasañjñāmupaiti vai /
pariṇāmādisambhūtāṃ tadvastvityādikasmṛteḥ // ViSs_2,2.8 //
parārthādhīnasattvācca paradṛṣṭyā ca siddhitaḥ /
parataḥ sannasanneva tatparāpekṣayā mataḥ // ViSs_2,2.9 //
sato 'stitvaṃ tu nāsattā nāstitve satyatā kutaḥ /
iti gāruḍataścaivaṃ sadasattvavyavasthiteḥ // ViSs_2,2.10 //
ato na sannāsadidaṃ jagat sadasadātmakam /
asadviṣayakatvācca tasya dhīstāttviko bhramaḥ // ViSs_2,2.11 //
jagadvṛkṣasya caitanyaṃ sāro 'sārastathetarat /
prapañcasya sthirāṃśo hi citirevāvikārataḥ // ViSs_2,2.12 //
tadanyadakhilaṃ tucchamasāratvādudīryate /
tathā 'nṛtamasaccāpi tadapekṣāsthiratvataḥ // ViSs_2,2.13 //
evaṃvidhaivātmasattā anyāsattā ca darśitā /
vāsiṣṭhādau vistarato yathā leśāttaducyate // ViSs_2,2.14 //
svapno jāgratyasadrūpaḥ svapne jāgradasadvapuḥ /
mṛtirjanmanyasadrūpā mṛtau janmāpyasanmayam // ViSs_2,2.15 //
jaganmayī bhrāntiriti na kadāpi na vidyate /
vidyate na kadācicca jalabudbudavat sthitam // ViSs_2,2.16 //
ātmaivāsti paraṃ satyaṃ nānyāḥ saṃsāradṛṣṭayaḥ /
śuktikārajataṃ yadvadyathā marumarīcikā // ViSs_2,2.17 //
asti sarvagataṃ śāntaṃ paramātmaghanaṃ śuci /
acintyacinmātravapuḥ paramākāśamātatam // ViSs_2,2.18 //
tatsarvagaṃ sarvaśakti sarvaṃ sarvātmakaṃ svayam /
yatra yatra yathodeti yathā '; 'ste tatra tatra vai // ViSs_2,2.19 //
āvirbhāvatirobhāvamayāstribhuvanormayaḥ /
sphurantyatitate yasmin marāviva marīcayaḥ // ViSs_2,2.20 //
asateva satī toyanadyeva laharī calā /
manasevendrajālaśrīrjāgatī pravitanyate // ViSs_2,2.21 //
brahmaṇā tanyate viśvaṃ manasaiva svayambhuvā /
manomayamato viśvaṃ yannāma paridṛśyate // ViSs_2,2.22 //
yo hyaśuddhamatirmūḍho rūḍho na vitate pade /
vajrasāramidaṃ tasya jagadastyasadeva sat // ViSs_2,2.23 //
avyutpannasya kanake kānake kaṭake yathā /
kaṭakajñaptirevāsti na manāgapi hemadhīḥ // ViSs_2,2.24 //
tathā 'jñasya purāgāranaganāgendrabhāsurā /
iyaṃ dṛśyadṛgevāsti na tvanyā paramārthadṛk // ViSs_2,2.25 //
ityādivākyairvāsiṣṭhe nātyantāsatyatoditā /
jagato 'paravākyairhi satkāryaṃ prākṛtaṃ matam // ViSs_2,2.26 //
nāmarūpavinirmuktaṃ yasmin santiṣṭhate jagat /
tamāhuṃ prakṛtiṃ kecin māyāmeke 'pare tvaṇūn // ViSs_2,2.27 //
suṣuptāvasthayā cakrapadmarekhāśilodare /
yathā sthitā citerantastatheyaṃ jagadāvalī // ViSs_2,2.28 //
prakṛtivratatirvyomni jātā brahmāṇḍasatphalā /
ityādivākyaiḥ sāṅkhyīyasatkāryādyupavarṇanāt // ViSs_2,2.29 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmānātmanoḥ satyatvāsatyatvavaidharmyaparicchedaḥ // * //

----------------------------------------------------------------------

atha tṛtīyaḥ paricchedaḥ //

tadevātmanaḥ sattā darśitā 'nyavilakṣaṇā /
atha cidrūpatāṃ vakṣye buddhivṛttivilakṣaṇām // ViSs_2,3.1 //
anubhūtiścitirbodho vedanaṃ cocyate pumān /
vedyaṃ jaḍaṃ tamo 'jñānaṃ pradhānādikamucyate // ViSs_2,3.2 //
vedanaṃ vedyasambandhādeva vettrabhidhīyate /
yathā prakāśyasambandhāt prakāśo 'pi prakāśakaḥ // ViSs_2,3.3 //
yathā vā 'rthoparāgeṇa bhānamarthasya bhāsakam /
evaṃ vedyoparaktasyāsvāṃśasyādhāratāṃ 'śini // ViSs_2,3.4 //
asaṅgāyāṃ citau vedyoparāgo 'yaṃ na dhīṣviva /
kintu sākṣāddvārato vā citi tatpratibimbanam // ViSs_2,3.5 //
bāhyaṃ vṛttyākhyakaraṇābhāvādanuparāgataḥ /
citirnaivekṣate cetyaṃ vibhutve 'pi ca sarvataḥ // ViSs_2,3.6 //
tathā cidapi vṛttyākhyakaraṇābhāvato 'rthavat /
svagocarāṃ vṛttimṛte tiṣṭhatyajñātasattayā // ViSs_2,3.7 //
tadevaṃ cinnirākārā prakāśākāśarūpiṇī /
tiṣṭhatyavyaktarūpā ca mokṣādau vṛttyabhāvataḥ // ViSs_2,3.8 //
buddhivṛttistu sākārā paricchinnā ca dīpavat /
vyaktā ca sarvadā tadvadasaṅkhyā kṣaṇabhaṅgurā // ViSs_2,3.9 //
jaḍā ca paradṛśyatvādghaṭadīpādivan matā /
vṛtteḥ prakāśatā tvarthākāratvādakṣataiva hi // ViSs_2,3.10 //
yathā 'syākāratārhatvādādarśastatprakāśakaḥ /
sarvākāratvayogyatvāt saivaṃ sarvaprakāśikā // ViSs_2,3.11 //
na punarvṛttidraṣṭṛtvaṃ citastadbhinnadraṣṭṛtā /
vṛtteryato gauravaṃ syāddvayorjñātṛtvakalpane // ViSs_2,3.12 //
buddhyārūḍhaṃ tvanyavastu taddvārā pratibimbitam /
paśyatyanubhavo nānyo draṣṭā buddhyādiko 'khilaḥ // ViSs_2,3.13 //
ityevaṃ buddhivṛttibhyo vailakṣaṇyaṃ citīritam /
cidacittvākhyavaidharmyaṃ dehādibhyaḥ sphuṭantvidam // ViSs_2,3.14 //
anyonyapratibimbena sārūpyādvṛtibodhayoḥ /
bodhavyavahṛtirvṛttau lohe 'gnivyavahāravat // ViSs_2,3.15 //
naivālpabuddhyāśakyo 'yaṃ viveko vṛttibodhayoḥ /
tārkikā yatra sammūḍhāḥ sāṅkhyānāṃ śreṣṭhatā yataḥ // ViSs_2,3.16 //
vijñānavādino bauddhā vṛttibodhāvivekataḥ /
jñātātmatvaśrutau mūḍhā menire kṣaṇikāṃ citim // ViSs_2,3.17 //
sattvapuṃso viveko 'yaṃ vṛttitadbodharūpayoḥ /
nāśakyaḥ sudhiyāṃ yadvaddhaṃsānāṃ kṣīranīrayoḥ // ViSs_2,3.18 //
etadantaśca saṃsāro mokṣāstatraiva saṃsthitaḥ /
yadvṛttibhyo vivekena tadbodhasyāvadhāraṇam // ViSs_2,3.19 //
sarvo 'pyanubhavaṃ veda na kaścidapi vedatām /
vivekamātramasmin hi bhāsamāne 'pyapekṣate // ViSs_2,3.20 //
ātmā vivektuṃ bāhyārthe na śakyo vṛtimiśraṇāt /
ato vṛttau vivektavyo vṛttibodhatayaiva saḥ // ViSs_2,3.21 //
yathā buddhyā vivekārho nāgniraṅgāramiśraṇāt /
so 'ṅgāre tu vivekārho kāṣṭhadagdhṛtayā sphuṭam // ViSs_2,3.22 //
ataeva śrutau svapne dṛśyavṛttivivekataḥ /
svayaṃjyotiḥsvarūpeṇa tasyā draṣṭā pradarśitaḥ // ViSs_2,3.23 //
sākṣāt prakāśo yo yasya sa tadbhinno mato budhaiḥ /
ghaṭādibhyo yathā '; 'loka ālokāccāpi vṛttayaḥ // ViSs_2,3.24 //
vṛtteḥ sākṣāt prakāśatvādato 'nubhavarūpakaḥ /
vṛttibhyo bhinna ātmeti śīghro mārgaḥ svadarśane // ViSs_2,3.25 //
evamādiprakāreṇa buddhisattvaprakāśataḥ /
vilakṣaṇatayā siddhaścitprakāśo 'sya bhāsakaḥ // ViSs_2,3.26 //
svapnadehādidṛṣṭāntaistasmācchrutyādidarśitaiḥ /
jāgraddehendriyārthebhyaścitirbhinnatayā matā // ViSs_2,3.27 //
svapne dehādikaṃ sarvaṃ cidbhinnaṃ citi bhāsate /
jāgratyevaṃ viśeṣastu yadbāhyamapi bhāsate // ViSs_2,3.28 //
svapne manomayatvācca sākṣāccidviṣayo 'khilam /
karaṇadvārato bāhyaṃ cito jāgrati gocaraḥ // ViSs_2,3.29 //
sarvaṃ dehādikaṃ svapnajāgratorekarūpataḥ /
bhāti cidvyomni nātrārthabāhyāntarbhedato bhidā // ViSs_2,3.30 //
cidvyomni vāsanāto dhīḥ pramāṇādvā 'rtharūpiṇī /
tataścito 'rthabhānaṃ yat tat samaṃ svapnajāgratoḥ // ViSs_2,3.31 //
tadidaṃ svānubhūtyaiva procyate na parokṣataḥ /
svapnadṛṣṭāntasadṛśo nopāyo 'styātmadarśane // ViSs_2,3.32 //
suṣuptau hi yathā svapne svātmanyevekṣate 'khilam /
ātmānaṃ caikadeśasthaṃ manyate jāgare tathā // ViSs_2,3.33 //
suṣuptirātmanastattvaṃ svarūpāvasthitestadā /
jāgratsvapnau māyikau tu mṛṣāsārūpyato dhiyā // ViSs_2,3.34 //
buddheḥ suṣuptistamasā '; 'varaṇaṃ tadvilakṣaṇā /
citeḥ suṣuptirvṛttyākhyadṛśyāvaraṇaśūnyatā // ViSs_2,3.35 //
pūrṇaḥ kūṭasthanityaśca svasvadhīmātravṛttidṛk /
vṛttyākhyadṛśyavirahāt sarvadā nekṣate pumān // ViSs_2,3.36 //
vṛttideśe yathā bodhastathā sarvatra sarvadā /
vṛthaiva tapyate mūḍhairvyayanāśādinā '; 'tmanaḥ // ViSs_2,3.37 //
duḥkhabhogamahāroganidānaṃ dehagehinī /
buddhirna tyajyate mūḍhairmahānidrāsukhaṃ yataḥ // ViSs_2,3.38 //
anādibuddhigārhasthyaṃ vivekastyajyate na cet /
na mokṣo bāhyasannyāsādihāmutrāsukhaṃ param // ViSs_2,3.39 //
samacinmātrarūpeṣu svaparātmasu sarvadā /
buddhimātravivekena svaparādibhidā mṛṣā // ViSs_2,3.40 //
cinmātre nirguṇe svāminyāropyaivātmakartṛtām /
svāmyavajñāparādhena vadhyate dhīḥ svakarmabhiḥ // ViSs_2,3.41 //
sādhvī tu dhīḥ patiṃ dṛṣṭvā yāthātathyena tatparā /
ihānandamayī cānte patidehe layaṃ vrajet // ViSs_2,3.42 //
nāhaṃ kartā sukhī duḥkhī cinmātrākāśarūpakaḥ /
evaṃ nāthaṃ cintayantī na patyurduḥkhabhogadā // ViSs_2,3.43 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmānātmanościdacittvavaidharmyaparicchedaḥ // * //

----------------------------------------------------------------------

atha caturthaḥ paricchedaḥ //

ityevamātmanaḥ prokto buddhyādibhyo vilakṣaṇaḥ /

citprakāśo 'dhunā '; 'nandarūpatā vakṣyate tathā // ViSs_2,4.1 //
duḥkhaṃ kāmasukhāpekṣā sukhaṃ duḥkhasukhātyayaḥ /
iti smṛteḥ sukhātmatvaṃ nityanirduḥkhatā '; 'tmanaḥ // ViSs_2,4.2 //
paribhāṣābalādrūḍhibādhaḥ sarvatra sammataḥ /
anyathā paribhāṣeyaṃ mokṣaśāstre bhavedvṛthā // ViSs_2,4.3 //
yadvā parokṣavādena paramapriyatāptaye /
rūpikā sukhagīḥ puṃsi vibhutvāptyai svaśabdavat // ViSs_2,4.4 //
nānandaṃ na nirānandamityādiśrutibhiḥ sphuṭam /
ātmanyānandarūpatvaniṣedhādyuktisaṃyutāt // ViSs_2,4.5 //
upāsādyarthaśūnyatvānneti neti śrutestathā /
niṣedhavākyaṃ balavadvidhivākyāditi sthitiḥ // ViSs_2,4.6 //
nirnirānandamiti ca svopādhyānandabhoktṛtām /
svāmitvarūpiṇīṃ vakti na nirdhana itīva hi // ViSs_2,4.7 //
preyo 'nyasmācca sarvasmāditi śrutyā sukhādapi /
ukta ātmā priyastasya sukhatvoktiśca nocitā // ViSs_2,4.8 //
ānandādyāḥ pradhānasya iti vedāntasūtrataḥ /
vedānte 'pi na siddhānta ātmanaḥ sukharūpatā // ViSs_2,4.9 //
vistārādbrahmamīmāṃsābhāṣye 'smābhiḥ parīkṣitam /
citerasukharūpatvaṃ premā vyākhyāyate 'dhunā // ViSs_2,4.10 //

mā na bhūvamahaṃ śaśvadbhūyāsamiti rūpakaḥ /
nirnimitto 'nurāgo yaḥ sa premā paramaściti // ViSs_2,4.11 //
anyāśeṣatayā buddheḥ sneho 'yaṃ na sukheṣvapi /
ataḥ priyatamaḥ svātmā nānyo 'to hyadhikaḥ priyaḥ // ViSs_2,4.12 //
ātmatvenātmani premā na sukhatvādyapekṣate /
ahaṃ syāmiti cedyasmāt sukhaṃ syāmiti neṣyate // ViSs_2,4.13 //
tathā ca sukhatāduḥkhābhāvate vā '; 'tmatā 'pi ca /
premṇi prayojikā siddhā svataḥpremātmataiva tu // ViSs_2,4.14 //
tasmādvastuta ātmaiva priyo naipādhikatvataḥ /
aupādhikītaraprītirasthiratvānna tāttvikī // ViSs_2,4.15 //
prītiranyatra cānityāvivekādyaiḥ sukhādiṣu /
ātmaprītistu nityā 'to nityānandaḥ pumān mataḥ // ViSs_2,4.16 //
ātmanaḥ priyatāṃ buddhiryadi paśyet samāhitā /
sarvātiśāyinīṃ tarhi sukhābdhau kiṃ na majjati // ViSs_2,4.17 //
priyadarśanato buddheḥ sukhaṃ lokeṣu dṛśyate /
ato 'numeyaṃ paramapriyadṛṣṭyā paraṃ sukham // ViSs_2,4.18 //
ātmārthatvena sarvatra prītirātmā svataḥ priyaḥ /
iti śaśvacchrutiḥ prāha ātmadṛṣṭividhitsayā // ViSs_2,4.19 //
tato 'pyanupamaṃ jñeyaṃ priyātmekṣaṇataḥ sukham /
bhuñjate tat sukhaṃ dhīrā jīvanmuktā mahādhiyaḥ // ViSs_2,4.20 //
antarātmasukhaṃ satyamavisaṃvādi yoginam /
apaśyan kṛpaṇo bāhyasukhārthī vañcito janaḥ // ViSs_2,4.21 //
sukhāśayā bahiḥ paśyan dehī hīndriyarandhrakaiḥ /
vātāyanairgṛhītvā 'ntaḥ sukhaṃ vetti na bāhyadṛk // ViSs_2,4.22 //
dukhalabhyān duḥkhamayān pariṇāme 'tiduḥkhadān /
viṣayotthān sukhābhāsān dhik svātmasukharodhakān // ViSs_2,4.23 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmānātmanoḥ priyāpriyatvavaidharmyaparicchedaḥ // * //

----------------------------------------------------------------------

atha pañcamaḥ paricchedaḥ /

paricchedatrayeṇoktaṃ saccidānandarūpakam /
gīyamānaṃ śrutismṛtyorātmano lakṣaṇatrayam // ViSs_2,5.1 //
tadvaiparītyamanyeṣāṃ lakṣaṇaṃ ceritaṃ sphuṭam /
ābhyāṃ tu guṇadoṣābhyāṃ viveko doṣahṛt paraḥ // ViSs_2,5.2 //
nairguṇyasaguṇatvādivaidharmyāṇyaparāṇyapi /
bahūni vakṣye saṅkṣepāt pumprakṛtyorataḥ param // ViSs_2,5.3 //
dhiyo 'rthākārayā vṛttyā janitatvāt sukhādayaḥ /
sāmānādhikaraṇyena kalpyante lāghavād dhiyām // ViSs_2,5.4 //
mahadāderjaḍatvena taddhetuśca jaḍo mataḥ /
kāryakāraṇasājātyaṃ dṛṣṭaṃ loke hi sarvataḥ // ViSs_2,5.5 //
ata ātmā bodhamātratayā sidhyati lāghavāt /
guṇāḥ sarve prakṛtyādervikārāścetare 'khilāḥ // ViSs_2,5.6 //
ātmā tu nirguṇastadvat kūṭasthaśca mato budhaiḥ /
citeḥ kūṭasthasañjñā tu sthiratvād girikūṭavat // ViSs_2,5.7 //
lepaścetarasambandhe tadrūpairuparaktatā /
yathā viṣayasambandhādbuddhau bhavati vāsanā // ViSs_2,5.8 //
bhāṇḍādau dravyayogācca tattaddravyasya vāsanā /
lepahetuśca sambandhaḥ saṅgaḥ sambandhi cāñjanam // ViSs_2,5.9 //
ato nirañjano 'saṅgo nirlepaścocyate pumān /
nabhaḥpuṣkarapatrādidṛṣṭāntaiḥ paramarṣibhiḥ // ViSs_2,5.10 //
cinmātrānantaśaktyabdhau pumarthapavaneritāḥ /
sattvādiśaktayo yānti viśvabudbudarūpatām // ViSs_2,5.11 //
ata īśaścidātmaiva jagataḥ sannidhānataḥ /
maṇivat prerakatvena jaḍānāmayasāmiva // ViSs_2,5.12 //
pumāneva jagatkartā jagadbhartā 'khileśvaraḥ /
svāmyarthe mṛtyavadyasmājjaḍavargaḥ pravartate // ViSs_2,5.13 //
karaṇāni ca deheṣu rājārthamadhikārivat /
bhogyajātaṃ manomantriṇyarpayanti svabhāvataḥ // ViSs_2,5.14 //
tairbhogyairyuktamātmānamāvedayati dhīściti /
īkṣāmātreṇa tadbhuṅkte rājevātmā 'khileśvaraḥ // ViSs_2,5.15 //
dhanāderīśvaro deho dehasyendriyamīśvaram /
indriyasyeśvarī buddhirbuddherātmeśvaraḥ paraḥ // ViSs_2,5.16 //
kūṭasthasyeśvarasyānyo nāsti preraka ityataḥ /
īśvarasyāvadhitvena draṣṭā vai parameśvaraḥ // ViSs_2,5.17 //
anyasyāgantukaiśvaryaṃ bahuvyāpārasaṅkulam /
nirvyāpārasya nirdoṣamanādyaiśvaryamātmanaḥ // ViSs_2,5.18 //
sarvaśaktimayo hyātmā śaktimaṇḍalatāṇḍavaḥ /
saṃsāraṃ tannivṛttiṃ ca māyayā '; 'pnoti helayā // ViSs_2,5.19 //
sarvātiśāyi nirdoṣamaiśvaryamidamātmanaḥ /
paśyato yogino brāhmamapyaiśvaryaṃ tṛṇāyate // ViSs_2,5.20 //
bāhyasyātmocyate deho dehasyātmendriyāṇi ca /
buddhirātmendriyāntasya buddherātmā tu cinnabhaḥ // ViSs_2,5.21 //
ata ātmāvadhitvena paramātmocyate citiḥ /
tathā 'ntaḥkaraṇairyogājjīva ityucyate citiḥ // ViSs_2,5.22 //
avidyākāryarahitaḥ paramātmani ca smṛtiḥ /
yasya yadvyāpakaṃ tasya tadbrahmā 'to dharādikam // ViSs_2,5.23 //
prakṛtyantaṃ bhavedbrahma svasvakāryādyapekṣayā /
seśvare sāṅkhyavāde 'pi citerevānumanyate // ViSs_2,5.24 //
pare vā paramātmatvādikaṃ tu na jaḍe kvacit /
adhyakṣavyāpakatvābhyāṃ paraṃ brahma tu cetanaḥ // ViSs_2,5.25 //
tasyādhyakṣaṃ vyāpakaṃ ca na hetuvidhayā 'sti hi /
asaṅkhyātmā nabhorāśiravibhaktaikarūpakaḥ // ViSs_2,5.26 //
so 'taścidghanavijñānaghanātmaghanasaṃjñakaḥ /
prakāśasyānapekṣatvāt svasya draṣṭṛtayā 'pi ca // ViSs_2,5.27 //
svaprakāśaḥ pumānukta itare tadvilakṣaṇāḥ /
bhogo 'bhyavahṛtiḥ sā ca kūṭasthe nāsti dhīṣviva // ViSs_2,5.28 //
dhīvṛttipratibimbākhyagauṇabhogā tu bhoktṛtā /
sākṣāddhīvṛtidraṣṭṛtvād buddhisākṣyucyate pumān // ViSs_2,5.29 //
vinā vikāraṃ draṣṭṛtvāt sākṣī tūkto 'khilasya saḥ /
caityoparāgarūpatvāt sākṣitā 'pyadhruvā citaḥ // ViSs_2,5.30 //
upalakṣaṇamevedamapi vyāvṛttaye jaḍāt /
ataḥ pumānanirdeśyo 'ṇuśca sūkṣmaśca kathyate // ViSs_2,5.31 //
vinā dṛśyamadṛśyatvādavyaktaścocyate sataḥ /
adṛśyo dṛśyate rāhurgṛhītena yathendunā // ViSs_2,5.32 //
adṛśyaṃ cāsyamādarśe cit tathā svasvabuddhiṣu /
citi viśvasya saṅgaśced viśvaṃ bhāseta sarvadā // ViSs_2,5.33 //
viśvādhāro 'pyataḥ śūnyamiti cidgīyate khavat /
dṛśyadoṣān mṛṣābuddhirdṛṣṭyāropya nirmale // ViSs_2,5.34 //
ādarśe malavadvyomni doṣadṛṣṭyā tu tapyate /
vastutaściti nāstyeva malo dṛśyāśritaḥ sadā // ViSs_2,5.35 //
ataśca nirmalaḥ svastho nirdoṣaścocyate pumān /
sajātīyeṣu vaidharmyalakṣaṇā nāsti yadbhidā // ViSs_2,5.36 //
ata ātmā samaḥ prokta aikarūpyācca sarvadā /
dehādhyakṣatayā dehī puryabhivyaktitaḥ pumān // ViSs_2,5.37 //
ekākievādadvitīyaḥ kevalaścocyate tu saḥ /
cicchaktyapratibandhena procyate 'nāvṛtaḥ pumān // ViSs_2,5.38 //
sarvasvāmitayā cātmā kṣetrajñaḥ kṣetravedanāt /
hṛtsarovaradhīpadmadalavṛttiṣu līlayā // ViSs_2,5.39 //
carannivānandamīnān bhuñjāno haṃsa ucyate /
hakāreṇa bahiryāti sakāreṇa viśan punaḥ // ViSs_2,5.40 //
prānavṛttyā 'naya cāpi prāṇyātmā haṃsa ucyate /
śarīrāgarihṛddyāmaguhāyāṃ buddhibhāryayā // ViSs_2,5.41 //
vyajyamānastayā sārdhaṃ svapanniva guhāśayaḥ /
triguṇātmakamāyāṃ svāṃ sānnidhyāt pariṇāmayan // ViSs_2,5.42 //
māyīti kathyate cātmā tatkṛtānṛtaveṣadhṛk /
svānyekādaśa bhūtāni pañcaitāni tu ṣoḍaśa // ViSs_2,5.43 //
puṃsaḥ kalāstattvatastu niraṃśatvāt sa niṣkalaḥ /
ahaṃśabdaḥ svāmivācī svāmī sākṣī tu cetasaḥ // ViSs_2,5.44 //
ato 'hamiti śabdena cinmātraṃ procyate budhaiḥ /
sarveśvaraḥ sarvavettā sarvakartā 'dvayaḥ pumān // ViSs_2,5.45 //
sāmānyāducyate yadvad rājā sarvanarādhipaḥ /
ātmādvaitasya sūtreṇa jātimātreṇa varṇanāt // ViSs_2,5.46 //
pralaye hi vijātīyadvaitaśūnyatvamātmanām /
asaṅgatvānnityaśuddho nityabuddhaśca cittvataḥ // ViSs_2,5.47 //
nityamuktastathā nityanirduḥkhatvāt pumān mataḥ /
ityāduguruśāstroktadiśā svānubhavena ca // ViSs_2,5.48 //
vaidharmyādātmano 'nātmavivekaḥ kriyatāṃ budhaiḥ /
paricchedacatuṣkeṇa pumprakṛtyoḥ suvistarāt /
vaidharmyagaṇa ukto 'yaṃ dhyāyināmāśu muktidaḥ // ViSs_2,5.49 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre ātmavaidharmyagaṇaparicchedaḥ // * //

----------------------------------------------------------------------

atha ṣaṣṭhaḥ paricchedaḥ /

vivekameva sadyuktyā matvā tadanubhūyate /
rājayogaṃ yathā kuryāt samāsena taducyate // ViSs_2,6.1 //
aśakto rājayogasya haṭhayoge 'dhikāravān /
vāsiṣṭhe ca vasiṣṭhāya bhusuṇḍenaivamīritam // ViSs_2,6.2 //
jñānāvṛttī rājayoge prāṇāyamāsane haṭhe /
mukhye te 'ṅgatayā 'nyonyaṃ sevye śaktyanusārataḥ // ViSs_2,6.3 //
viṣaye 'nantadoṣā ye śrutismṛtisamīritāḥ /
ta ādau paridraṣṭavyāścittasthairyāya yogibhiḥ // ViSs_2,6.4 //
kāmabījānyanantāni samprarohanti yaddhṛdi /
tatrāṭavīnibhe jñānapuṇyasasyaṃ na vardhate // ViSs_2,6.5 //
doṣadṛṣṭyagnisandagdhe kāmabīje tu cetasi /
guruśāstrahalaiḥ kṛṣṭe sukṣetre tadvivardhate // ViSs_2,6.6 //
satyeṣvasattāṃ pracurāṃ tathā ramyeṣvaramyatām /
sukheṣu pracuraṃ duḥkhaṃ paśyan dhīro virajyate // ViSs_2,6.7 //
brahmaloko 'pi narako vināśāmedhyapūritaḥ /
yuktaśca svādhikairanyaistraiguṇyādapi duḥkhayuk // ViSs_2,6.8 //
tatratyairapi muktyarthaṃ yatyate janmabhīrubhiḥ /
ato jñeyaḥ samāsena lokaḥ sarvo 'pi duḥkhayukt // ViSs_2,6.9 //
idaṃ me syādidaṃ mā syāditīcchāvyathitaṃ manaḥ /
svabhāvāt tena vijñeyaṃ duḥkhaṃ cittena saṅgatiḥ // ViSs_2,6.10 //
sukhaṃ suṣuptiḥ paramā duḥkhaṃ viṣayavedanam /
sukhaduḥkhasamāso 'yaṃ kimanyairbahubhāṣitaiḥ // ViSs_2,6.11 //
tasmādanarthānarthābhān parīkṣya viṣayān sudhīḥ /
utsṛjet paramārthārthī bālaramyānahīniva // ViSs_2,6.12 //
ityādikānantadoṣadṛṣṭyā rāgasya tānave /
māyāvivekataḥ śuddhamātmānaṃ cintayet sadā // ViSs_2,6.13 //
idaṃ taditi nirdeṣṭuṃ guruṇā 'pi na śakyate /
udāsīnasyātmatattvaṃ svayameva prakāśate // ViSs_2,6.14 //
buddhibodhātmako buddhisākṣī buddheḥ paro vibhuḥ /
kūṭastho 'haṃ cidāditya ityekāgro 'nucintayet // ViSs_2,6.15 //
vṛttibodho ghaṭacchidramiva nāśyalpa īkṣyate /
vastuto vṛttibodho 'haṃ pūrṇo vyomavadakṣayaḥ // ViSs_2,6.16 //
antaryad dṛśyate sarvaṃ tadbuddhervṛttirucyate /
tebhyo duḥkhātmakebhyo 'haṃ sākṣāt tadvīkṣitā pṛthak // ViSs_2,6.17 //
karmakartṛvirodho hi vṛttyā vṛttiprakāśane /
vṛttidhārākalpane ca gauravāditi niścitam // ViSs_2,6.18 //
harṣaśokabhayakrodhalobhamohamadaistathā /
dveṣābhimānakārpaṇyanidrālasyasmarādibhiḥ // ViSs_2,6.19 //
dharmādharmaiśca sampūrṇā buddhirduḥkhamayī tu me /
ātmānaṃ darśayatyeva bhāskarāyeva rogiṇaḥ // ViSs_2,6.20 //
ahaṃ sarvagataṃ śāntaṃ paramātmaghanaṃ śuci /
acintyacinmātranabho viśvadarpaṇamakṣayam // ViSs_2,6.21 //
nirañjanaṃ nirādhāraṃ nirguṇaṃ nirupadravam /
nirviśeṣaṃ sajātīyāt samastārthāvabhāsakam // ViSs_2,6.22 //
brahmaviṣṇumaheśādyāḥ sthāvarāntāśca cetanāḥ /
avaidharmyātmakābhedādahamityanucintayet // ViSs_2,6.23 //
ahamanye ca puruṣāḥ samacidvyomarūpiṇaḥ /
ata ātmaika evā 'hamiti śrutiṣu gīyate // ViSs_2,6.24 //
iti paśyan svabhogaiśca yogī viśvaṃ prapūjayet /
ātmayogo 'pyayaṃ proktaḥ śrutyuktaḥ sāṅkhyayoginām // ViSs_2,6.25 //
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani /
samaṃ paśyannātmayājī svārājyamadhigacchati // ViSs_2,6.26 //
ityevaṃ manunā 'pyātmayāgo jñānāṅgamīritaḥ /
tasmādabhayadānena svabhogādyarcanena ca // ViSs_2,6.27 //
sammānayan bhūtajātamātmānamanucintayet /
brahmaviṣṇuśivādīnāṃ bhoge rāgaśca hīyate // ViSs_2,6.28 //
teṣāṃ svasāmyadṛṣṭyā 'taḥ sāmyaṃ yogī vicintayet /
utpattau pralaye caiva sarvāvasthāsu sarvadā // ViSs_2,6.29 //
sarveṣāmekarūpatvaṃ draṣṭū rāgādikaṃ kutaḥ /
viṣṇvādayo mahaiśvaryaṃ bhuñja nā api nādhikā // ViSs_2,6.30 //
matto 'to 'laṃ tadaiśvaryairavivekijanapriyaiḥ /
guṇakarmādibhiḥ kiñcinnirīkṣyādhikamātmanaḥ // ViSs_2,6.31 //
tadarthaṃ yatate loko nāhaṃ paśyāmi me 'dhikam /
tathā nyūnaṃ na paśyāmi yadatikramaśaṅkayā // ViSs_2,6.32 //
devā daityajayāyeva yatiṣye tajjayāśayā /
ahaṃ yathā tathaivānye ābrahmā nārakā janāḥ // ViSs_2,6.33 //
dṛśyante svātmavat premṇā pitṛbhrātṛsutādivat /
ka īśa īśitavyo vā kaḥ śreṣṭhaḥ ko 'dhamo 'pi vā // ViSs_2,6.34 //
abhinne bhedadṛṣṭyā syānmṛtyorbhayamiti śrutiḥ /
cidvyomasvekarūpeṣu īśānīśādirūpakaḥ // ViSs_2,6.35 //
rūpabhedo hyasan sarvaḥ sphaṭike rūpabhedavat /
dhiyāṃ rūpaiḥ pumāneko bahurūpa iveyate // ViSs_2,6.36 //
vṛkacarmādirūpādyairmāyīva bahurūpadhṛk /
māmāliṅgya nirākāraṃ vividhākāradhāriṇī // ViSs_2,6.37 //
māyaivaikā hi nṛtyantī mohayatyakhilā dhiyaḥ /
puṃsāṃ bhedo buddhibhedādambubhedādyathā raveḥ // ViSs_2,6.38 //
vyomnaśca chidrarūpeṇa bhedaḥ kumbhādibhedataḥ /
ataḥ śuddho buddhamuktaḥ sarvadā sarvago 'vyayaḥ // ViSs_2,6.39 //
ahamanye ca tatrā 'ho śatrumitrādidhīrmṛṣā /
brahmaṇīśe harāvindre sarvabhūtagaṇe tathā // ViSs_2,6.40 //
uttamādhamamadhyatvavibhāgo māyayā mṛṣā /
triguṇātmakamāyāyāstraividhyādātmano 'pi hi // ViSs_2,6.41 //
uttamādhamamadhyatvatraividhyaṃ naiva hi svataḥ /
yathā dehe tathā 'nyatra citprakāśo 'yamavyayaḥ // ViSs_2,6.42 //
vyaktatāvyaktatāmātrabhedo hyantarabāhyayoḥ /
evamanye 'pi puruṣā baddhamuktāviśeṣataḥ // ViSs_2,6.43 //
īśānīśāviśeṣācca puruṣārtho na me 'styataḥ /
mahānidraiva me sādhvī duḥkhabhogaharā priyā // ViSs_2,6.44 //
apriyā mūḍhacittānāmasādhvī dhīhatātmanām /
cidādarśe mayi dhiyo yadyapi pratibimbanam // ViSs_2,6.45 //
tattvato naiva doṣāya tathā 'pi tyājyameva tat /
svabhāvādasya heyatvaṃ svānubhūtyā hi sidhyati // ViSs_2,6.46 //
yathā ko 'pi parasyāpi vairūpyaṃ na didṛkṣati /
svāminyāropyātmadoṣān sādhvīyamanutapyate // ViSs_2,6.47 //
nirdoṣaṃ svāminaṃ dṛṣṭvā nirdoṣā syāt pativratā /
evamasyā rūpabhede 'pyekarūpo 'smi sarvadā // ViSs_2,6.48 //
bhuñjāno vā 'pyabhuñjānastāṃ madarthāmananyagām /
yathaikarūpatopādhiyogāyogadaśāsvaho // ViSs_2,6.49 //
ādarśasyāmalasyaiva cinnabhodarpaṇasya me /
dṛśyabuddhigatā doṣāḥ sākṣāttaddraṣṭari prabhau // ViSs_2,6.50 //
na santi mayi mohādyā bhāskare bhāsyadoṣavat /
duḥkhairbaddhā svamātmānaṃ tyaktvā madbhāvamāgatā // ViSs_2,6.51 //
mucyate duḥkhabandhāddhīrna me mokṣo na bandhanam /
kūṭasthāsaṅgacidvyomni dhīduḥkhapratibimbanam // ViSs_2,6.52 //
yo 'nyo bandho bhogarūpaḥ so 'pi ciddarpaṇe mṛṣā /
jāgradāditrayāvasthāsākṣī tābhirvivarjitaḥ // ViSs_2,6.53 //
ahaṃ pūrṇaścidāditya udayāstavivarjitaḥ /
darpaṇe mukhavadviśvaṃ mayi bodhe na tāttvikam // ViSs_2,6.54 //
vibhutve ca bāhyāntaḥ suṣuptyādāvadarśanāt /
mayi vā 'nyatra vā puṃsi kevalānubhave vibhau // ViSs_2,6.55 //
bhāti yattadvivartto dhīpratibimbātmakatvataḥ /
śuktau rajatavad viśvamato mayi na doṣakṛt // ViSs_2,6.56 //
marīcau toyavat tadvadvyomādau nagarādivat /
kālatraye 'pi nāstyeva mayi viśvaṃ sanātane // ViSs_2,6.57 //
anyatrāstvathavā mā 'stu buddhyādau mama tena kim /
mayi sarvaṃ yathā vyomni sarvatrāhaṃ yathā nabhaḥ // ViSs_2,6.58 //
na sarvaṃ mayi sarvatra nāhaṃ cālepataḥ khavat /
ata evāvibhāgākhyābhedena kṣīranīravat // ViSs_2,6.59 //
jñānātmakamidaṃ viśvaṃ gāyanti paramarṣayaḥ /
jaganmama madarthatvānmaccharīrasukhādivat // ViSs_2,6.60 //
yatha mama tathā 'nyeṣāṃ mamaiveti dhiyo bhramaḥ /
vastutastu na kasyāpi kimapi vyabhicārataḥ // ViSs_2,6.61 //
svāmitvasyādhruvatvena pānthasyāvāsagehavat /
ekaṃ cinmātramastīha śuddhaṃ śūnyaṃ nirañjanam // ViSs_2,6.62 //
sūkṣmāt sūkṣmataraṃ tatra na jaganna jagatkriyā /
dṛśyate sarvadṛśyāḍhyā svasvabuddhiparamparā // ViSs_2,6.63 //
cinmaṇḍalamahādarśe pratibimbamupāgatā /
kvacidvyaktaṃ kvacit sūkṣmaṃ nabhaḥ sarvatra tiṣṭhati // ViSs_2,6.64 //
yathā tathā cidākāśaṃ dhīdeśe 'nyatra ca sthitam /
cidākāśamayaṃ viśvaṃ yato 'to dhīritastataḥ // ViSs_2,6.65 //
bhramantī tatra tatraiva bhāsate 'rke ghaṭādivat /
dharmādharmau janmamṛtyū sukhaduḥkhādi cākhilam // ViSs_2,6.66 //
jāgratyapi mṛṣā svapna iva janmādikaṃ mama /
dṛśyayogaviyogābhyāṃ cito janmavināśadhīḥ // ViSs_2,6.67 //
abhivyaktyanabhivyaktidoṣābhyāṃ śaśino yathā /
mahāsuṣuptau bhavajanmamṛtyu-
duḥsvapnadhārāḥ kṣaṇabhaṅgurā dhiyaḥ /
paśyāmyahaṃ tābhiraliptarūpo
ghanairūrtairvigatai raveḥ kim // ViSs_2,6.68 //
ityevaṃ satataṃ dhyāyannekāgramanasā sudhīḥ /
sākṣātkarotyātmatattvaṃ vāgagocararūpataḥ // ViSs_2,6.69 //
svarūpaṃ nirmalaṃ śāntaṃ manastyajati cet kṣaṇam /
tadaiva dṛśyasaṃskāraśeṣāt saṅkṣubhyatīndriyam // ViSs_2,6.70 //
utthitanutthitāṃstatra indriyārīn punaḥ punaḥ /
vivekenaiva vajreṇa hanyādindro girīniva // ViSs_2,6.71 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre rājayogaprakāraparicchedaḥ // * //

----------------------------------------------------------------------

atha saptamaḥ paricchedaḥ /

evamātmānubhavino jīvanmuktasya lakṣaṇam /
spaṣṭaṃ vakṣye bhavedyena jñānājñānaparīkṣaṇam // ViSs_2,7.1 //
śravaṇān mananādvā 'pi anyathā '; 'tmajñatābhramāt /
kuryādgurumavidvāṃsaṃ syāccājño jñābhimānyapi // ViSs_2,7.2 //
naiśvaryānāgatajñatvādikaṃ jñānasya lakṣaṇam /
tadṛte 'pi hi kaivalyaṃ yogabhāṣyakṛteritam // ViSs_2,7.3 //
śrautasmārtāni vākyāni jñānino mokṣabhāginaḥ /
lakṣakāṇyeva likhyante viśvāsātiśayāya vai // ViSs_2,7.4 //
yatra sarvāṇi bhūtāni ātmaivābhūd vijānataḥ /
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ // ViSs_2,7.5 //
yaḥ sarvatrānabhisnehastat tat prāpya śubhāśubham /
nābhinandanti na dveṣṭi tasya prajñā pratiṣṭhitā // ViSs_2,7.6 //
na vismarati sarvatra yathā satatago gatim /
na vismarati niścetyaṃ cinmātraṃ prājñadhīstathā // ViSs_2,7.7 //
nodeti nāstamāyāti sukhe duḥkhe mukhaprabhā /
yathāpūrvasthitiryasya sa jīvanmukta ucyate // ViSs_2,7.8 //
yo jāgartti suṣuptastho yasya jāgranna vidyate /
yasya nirvāsano bodhaḥ sa jīvanmukta ucyate // ViSs_2,7.9 //
rāgadveṣabhayādīnāmanurūpaṃ carannapi /
yo 'ntarvyomavadatyacchaḥ sa jīvanmukta ucyate // ViSs_2,7.10 //
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate /
kurvato 'kurvato vā 'pi sa jīvanmukta ucyate // ViSs_2,7.11 //
api śītarucāvarke atyuṣṇe 'pīndumaṇḍale /
apyadhaḥprasavatyagnau jīvanmuto na cānyadhīḥ // ViSs_2,7.12 //
cidātmana imā nityamprasphurantīha śaktayaḥ /
ityasyāścaryajāleṣu nābhyudeti kutūhalam // ViSs_2,7.13 //
paravyasaninī nārī vyagrā 'pi gṛhakarmaṇi /
tadevāsvādayatyantarnarasaṅgarasāyanam // ViSs_2,7.14 //
evaṃ tattve pare śuddhe dhīro viśrāntimāgataḥ /
tadevāsvādayatyantarbahirvyavaharannapi // ViSs_2,7.15 //
yo nityamadhyātmamayo nityamantarmukhaḥ sukhī /
gambhīraśca prasannaśca girāviva mahāhṛdaḥ // ViSs_2,7.16 //
parānandarasākṣubdho ramate svātmanā '; 'tmani /
sarvakarmaparityāgī nityahṛṣṭo nirāmayaḥ // ViSs_2,7.17 //
na puṇyena na pāpena netareṇāpi lipyate /
yena kena cidācchanno yena kena cidāśitaḥ // ViSs_2,7.18 //
yatra kvacana śāyī ca sa samrāḍiva rājate /
varṇadharmāśramācāraśāstramantranayepsitaḥ // ViSs_2,7.19 //
nirgacchati jagajjālāt pañjarādiva kesarī /
vācāmatītaviṣamo viṣayāśādṛśekṣitaḥ // ViSs_2,7.20 //
kāmapyupagataḥ śobhāṃ śaradīva nabhastalam /
niḥstotro nirnamaskāraḥ pūjyapūjāvivarjitaḥ // ViSs_2,7.21 //
saṃyukto vā viyukto vā sadācāranayakramaiḥ /
etāvadeva khalu liṅgamaliṅgamūrtteḥ
saṃśāntasaṃsṛticirabhramanirvṛttasya /
tadyasya yanmadanakopaviṣādalobha-
mohāpadāmanudinaṃ nipuṇaṃ tanutvam // ViSs_2,7.22 //
turyaviśrāntiyuktasya pratitīpasya bhavārṇavāt /
na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ // ViSs_2,7.23 //
tanuṃ tayajatu vā tīrthe śvapacasya gṛhe 'thavā /
jñānasamprāptisamaye mukta evāmalāśayaḥ // ViSs_2,7.24 //
na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
sarvāśāsaṅkṣaye cetaḥkṣayo mokṣa iti śruteḥ // ViSs_2,7.25 //
jīvanmuktapadaṃ tyaktā svadehe kālasātkṛte /
viśatyadehamuktatvaṃ pavano 'spandatāmiva // ViSs_2,7.26 //
anāptākhilaśailādipratibimbe hi yādṛśī /
syāddarpaṇe darpaṇatā kevalātmasvarūpiṇī // ViSs_2,7.27 //
ahaṃ tvaṃ jagadityādau praśānte dṛśyasambhrame /
syāt tādṛśī kevalatā sthite draṣṭaryavīkṣaṇe // ViSs_2,7.28 //
cinmātraṃ cetyarahitamanantamajaraṃ śivam /
anādimadhyanilayaṃ yadanādhi nirāmayam // ViSs_2,7.29 //
na śūnyaṃ nāpi cākāraṃ na dṛśyaṃ na ca darśanam /
anākhyamanabhivyaktaṃ tat kiñcidavaśiṣyate // ViSs_2,7.30 //

iti śrīvijñānabhikṣuviracite sāṅkhyasāre jīvanmuktiparamamuktyoḥ paricchedaḥ // * //

iti sāṅkhyasārasyottarabhāgaḥ /

sāṅkhyasārākhyaṃ prakaraṇaṃ samāptam /