Vasugupta: Spandakārikā

Header

This file is an html transformation of sa_vasugupta-spandakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Marino Faliero

Contribution: Marino Faliero

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from spandkau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vasugupta (?): Spanda-Karika

Input by Marino Faliero

Date: July 1998

Revisions:


Text

prathamo niḥṣyandaḥ

yasyonmeṣanimeṣābhyāṃ jagataḥ pralayodayau |
taṃ śakticakravibhavaprabhavaṃ śaṅkaraṃ stumaḥ || 1 ||

yatra sthitam idaṃ sarvaṃ kāryaṃ yasmāc ca nirgataṃ |
tasyānāvṛtarūpatvān na nirodho 'sti kutracit || 2 ||

jāgradādi vibhede 'pi tadabhinne prasarpati |
nivartate nijānnaiva svabhāvād upalabdhṛtaḥ || 3 ||

ahaṃ sukhī ca duḥkhī ca raktaś ca ityadisamvidaḥ |
sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam || 4 ||

na duḥkhaṃ na sukhaṃ yatra na grāhyam grāhakaṃ na ca |
na cāsti mūḍhabhāvo 'pi tad asti paramārthataḥ || 5 ||

yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam |
sahāntareṇa cakreṇa pravṛttisthitisaṃhṛtiḥ || 6 ||

labhate tatprayatnena parīkṣyaṃ tattvam ādarāt |
yataḥ svatantratā tasya sarvatreyam akṛtrimā || 7 ||

na hīcchānodanasyāyam prerakatvena vartate |
api tv ātmabalasparśāt puruṣas tatsamo bhavet || 8 ||

nijāśuddhyāsamarthasya kartavyeṣv abhilāṣiṇaḥ |
yadā kṣobhaḥ pralīyeta tadā syāt paramam padam || 9 ||

tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇah |
yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca || 10 ||

tam adhiṣṭhātṛbhāvena svabhāvam avalokayan |
smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ || 11 ||

nābhāvo bhāvyatām eti na ca tatrāsty amūḍhatā |
yato 'bhiyogasaṃsparśāt tadāsid iti niścayah || 12 ||

atas tatkṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā |
na tv evaṃ smaryamāṇatvaṃ tat tattvam pratipadyate || 13 ||

avasthāyugalaṃ cātra kāryakartṛtvaśabditam |
kāryatā kṣayiṇī tatra kartṛtvam punar akṣayam || 14 ||

kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate |
tasmin lupte vilupto 'smīty abudhaḥ pratipadyate || 15 ||

na tu yo 'ntarmukho bhāvah sarvajñātvaguṇāspadam |
tasya lopaḥ kadācit syād anyasyānupalambhanāt || 16 ||

tasyopalabdhiḥ satataṃ tripadāvyabhicāriṇī |
nityaṃ syāt suprabuddhasya tadādyante parasya tu || 17 ||

jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ |
padadvaye vibhur bhāti tadanyatra tu cinmayaḥ || 18 ||

guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt |
labdhātmalābhaḥ satataṃ syur jñasyāparipanthinaḥ || 19 ||

aprabudhadhiyas tv ete svasthitisthaganodyatāḥ |
pātayanti duruttāre ghore saṃsāravartmani || 20 ||

ataḥ satatam udyuktaḥ spandatattvaviviktaye |
jāgrad eva nijam bhāvam acireṇādhigacchati || 21 ||

atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan |
dhāvan va yat padaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ || 22 ||

yām avasthāṃ samālambya yad ayam mama vakṣyati |
tadavaśyaṃ kariṣye 'ham iti saṃkalpya tiṣṭhati || 23 ||

tām aśrityordhvamārgeṇa candrasūryāv ubhāv api |
sauṣumne 'dhvanyastamito hitvā brahmā.ṅdagocaram || 24 ||

tadā tasmin mahāvyomni pralīnaśaśibhāskare |
sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ || 25 ||

dvitīyo niḥṣyandaḥ

tadākramya balam mantrāḥ sarvajñābalaśālinaḥ |
pravartante 'dhikārāya karaṇānīva dehinām || 1 ||

tatraiva sampralīyante śāntarūpā nirañjanāḥ |
sahārādhakacittena tenaite śivadharmiṇaḥ || 2 ||

yasmāt sarvamayo jīvaḥ sarvabhāvasamudbhavāt |
tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ || 3 ||

tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ |
bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ || 4 ||

iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat |
sa paśyan satataṃ yukto jīvanmukto na saṃśayaḥ || 5 ||

ayam evodayas tasya dhyeyasya dhyāyicetasi |
tadātmatāsamāpattir icchataḥ sādhakasya yā || 6 ||

iyam evāmṛtaprāptir ayam evātmano grahaḥ |
iyaṃ nirvāṇa-dīkṣā ca śivasadbhāvadāyini || 7 ||

tṛtīyo niḥṣyandaḥ

yathecchābhyarthito dhātā jāgrato 'rthān hṛdi sthitān somasūryodayaṃ kṛtvā sampādayati dehinaḥ || 1 |

tathā svapne 'py abhīṣṭārthān praṇayasyānatikramāt |
nityaṃ sphuṭataraṃ madhye sthito 'vaśyaṃ prakāśayet || 2 ||

anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ |
satataṃ laukikasyeva jāgratsvapnapadadvaye || 3 ||

yathā hi artho 'sphuṭo dṛṣṭaḥ sāvadhāne 'pi cetasi |
bhūyaḥ sphuṭataro bhāti svabalodyogabhāvitaḥ || 4 ||

tathā yat paramārthena yena yatra yathā sthitam |
tat tathā balam ākramya na cirāt sampravartate || 5 ||

durbalo 'pi tadākramya yataḥ kārye pravartate |
ācchādayed bubhukṣāṃ ca tathā yo 'ti bubhukṣitaḥ || 6 ||

anenādhiṣṭhite dehe yathā sarvajñatādayaḥ |
tathā svātmany adhiṣṭhānāt sarvatraivam bhaviṣyati || 7 ||

glānir vilu.ṅthikā dehe tasyāścājñānataḥ sṛtiḥ |
tad unmeṣaviluptaṃ cet kutaḥ sā syād ahetukā || 8 ||

ekacintāprasaktasya yataḥ syād aparodayaḥ |
unmeṣaḥ sa tu vijñeyaḥ svayaṃ tam upalakṣayet || 9 ||

ato bindur ato nādo rūpam asmād ato rasaḥ |
pravartante 'cireṇaiva kṣobhakatvena dehinaḥ || 10 ||

didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate |
tadā kiṃ bahunoktena svayam eva avabhotsyate || 11 ||

prabuddhaḥ sarvadā tiṣṭhej jñānenālokya gocaram |
ekatrāropayet sarvaṃ tato 'nyena na pīḍyate || 12 ||

śabdarāśisamutthasya śaktivargasya bhogyatām |
kalāviluptavibhavo gataḥ san sa paśuḥ smṛtaḥ || 13 ||

parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ |
tenāsvatantratām eti sa ca tanmātragocaraḥ || 14 ||

svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ |
yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ || 15 ||

seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī |
bandhayitrī svamārgasthā jñāta siddhyupapādikā || 16 ||

tanmātrodayarūpena mano 'haṃbuddhivartinā |
puryaṣṭakena saṃruddhas taduttham pratyayodbhavam || 17 ||

bhuṅkte paravaśo bhogaṃ tadbhāvāt saṃsared ataḥ |
saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe || 18 ||

yadā tv ekatra saṃrūḍhas tadā tasya layodayau |
niyacchan bhoktṛtām eti tataś cakreśvaro bhavet || 19 ||

caturtho niḥṣyandaḥ

agādhasaṃśayāmbhodhisamuttaraṇatārinīm |
vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm || 1 ||

labdhvāpy alabhyam etaj jñānadhanaṃ hṛdguhāntakṛtanihiteḥ |
vasuguptavac chivāya hi bhavati sadā sarvalokasya || 2 ||

Gandharva-nagaram / DSO Sanskrit Archive