THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






prathamo niḥṣyandaḥ



yasyonmeṣanimeṣābhyāṃ jagataḥ pralayodayau |
taṃ śakticakravibhavaprabhavaṃ śaṅkaraṃ stumaḥ || 1 ||

yatra sthitam idaṃ sarvaṃ kāryaṃ yasmāc ca nirgataṃ |
tasyānāvṛtarūpatvān na nirodho 'sti kutracit || 2 ||

jāgradādi vibhede 'pi tadabhinne prasarpati |
nivartate nijānnaiva svabhāvād upalabdhṛtaḥ || 3 ||

ahaṃ sukhī ca duḥkhī ca raktaś ca ityadisamvidaḥ |
sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam || 4 ||

na duḥkhaṃ na sukhaṃ yatra na grāhyam grāhakaṃ na ca |
na cāsti mūḍhabhāvo 'pi tad asti paramārthataḥ || 5 ||

yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam |
sahāntareṇa cakreṇa pravṛttisthitisaṃhṛtiḥ || 6 ||

labhate tatprayatnena parīkṣyaṃ tattvam ādarāt |
yataḥ svatantratā tasya sarvatreyam akṛtrimā || 7 ||

na hīcchānodanasyāyam prerakatvena vartate |
api tv ātmabalasparśāt puruṣas tatsamo bhavet || 8 ||

nijāśuddhyāsamarthasya kartavyeṣv abhilāṣiṇaḥ |
yadā kṣobhaḥ pralīyeta tadā syāt paramam padam || 9 ||

tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇah |
yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca || 10 ||

tam adhiṣṭhātṛbhāvena svabhāvam avalokayan |
smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ || 11 ||

nābhāvo bhāvyatām eti na ca tatrāsty amūḍhatā |
yato 'bhiyogasaṃsparśāt tadāsid iti niścayah || 12 ||

atas tatkṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā |
na tv evaṃ smaryamāṇatvaṃ tat tattvam pratipadyate || 13 ||

avasthāyugalaṃ cātra kāryakartṛtvaśabditam |
kāryatā kṣayiṇī tatra kartṛtvam punar akṣayam || 14 ||

kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate |
tasmin lupte vilupto 'smīty abudhaḥ pratipadyate || 15 ||

na tu yo 'ntarmukho bhāvah sarvajñātvaguṇāspadam |
tasya lopaḥ kadācit syād anyasyānupalambhanāt || 16 ||

tasyopalabdhiḥ satataṃ tripadāvyabhicāriṇī |
nityaṃ syāt suprabuddhasya tadādyante parasya tu || 17 ||

jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ |
padadvaye vibhur bhāti tadanyatra tu cinmayaḥ || 18 ||

guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt |
labdhātmalābhaḥ satataṃ syur jñasyāparipanthinaḥ || 19 ||

aprabudhadhiyas tv ete svasthitisthaganodyatāḥ |
pātayanti duruttāre ghore saṃsāravartmani || 20 ||

ataḥ satatam udyuktaḥ spandatattvaviviktaye |
jāgrad eva nijam bhāvam acireṇādhigacchati || 21 ||

atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan |
dhāvan va yat padaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ || 22 ||

yām avasthāṃ samālambya yad ayam mama vakṣyati |
tadavaśyaṃ kariṣye 'ham iti saṃkalpya tiṣṭhati || 23 ||

tām aśrityordhvamārgeṇa candrasūryāv ubhāv api |
sauṣumne 'dhvanyastamito hitvā brahmā.ṅdagocaram || 24 ||

tadā tasmin mahāvyomni pralīnaśaśibhāskare |
sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ || 25 ||



dvitīyo niḥṣyandaḥ



tadākramya balam mantrāḥ sarvajñābalaśālinaḥ |
pravartante 'dhikārāya karaṇānīva dehinām || 1 ||

tatraiva sampralīyante śāntarūpā nirañjanāḥ |
sahārādhakacittena tenaite śivadharmiṇaḥ || 2 ||

yasmāt sarvamayo jīvaḥ sarvabhāvasamudbhavāt |
tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ || 3 ||

tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ |
bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ || 4 ||

iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat |
sa paśyan satataṃ yukto jīvanmukto na saṃśayaḥ || 5 ||

ayam evodayas tasya dhyeyasya dhyāyicetasi |
tadātmatāsamāpattir icchataḥ sādhakasya yā || 6 ||

iyam evāmṛtaprāptir ayam evātmano grahaḥ |
iyaṃ nirvāṇa-dīkṣā ca śivasadbhāvadāyini || 7 ||



tṛtīyo niḥṣyandaḥ



yathecchābhyarthito dhātā jāgrato 'rthān hṛdi sthitān
somasūryodayaṃ kṛtvā sampādayati dehinaḥ || 1 |

tathā svapne 'py abhīṣṭārthān praṇayasyānatikramāt |
nityaṃ sphuṭataraṃ madhye sthito 'vaśyaṃ prakāśayet || 2 ||

anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ |
satataṃ laukikasyeva jāgratsvapnapadadvaye || 3 ||

yathā hi artho 'sphuṭo dṛṣṭaḥ sāvadhāne 'pi cetasi |
bhūyaḥ sphuṭataro bhāti svabalodyogabhāvitaḥ || 4 ||

tathā yat paramārthena yena yatra yathā sthitam |
tat tathā balam ākramya na cirāt sampravartate || 5 ||

durbalo 'pi tadākramya yataḥ kārye pravartate |
ācchādayed bubhukṣāṃ ca tathā yo 'ti bubhukṣitaḥ || 6 ||

anenādhiṣṭhite dehe yathā sarvajñatādayaḥ |
tathā svātmany adhiṣṭhānāt sarvatraivam bhaviṣyati || 7 ||

glānir vilu.ṅthikā dehe tasyāścājñānataḥ sṛtiḥ |
tad unmeṣaviluptaṃ cet kutaḥ sā syād ahetukā || 8 ||

ekacintāprasaktasya yataḥ syād aparodayaḥ |
unmeṣaḥ sa tu vijñeyaḥ svayaṃ tam upalakṣayet || 9 ||

ato bindur ato nādo rūpam asmād ato rasaḥ |
pravartante 'cireṇaiva kṣobhakatvena dehinaḥ || 10 ||

didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate |
tadā kiṃ bahunoktena svayam eva avabhotsyate || 11 ||

prabuddhaḥ sarvadā tiṣṭhej jñānenālokya gocaram |
ekatrāropayet sarvaṃ tato 'nyena na pīḍyate || 12 ||

śabdarāśisamutthasya śaktivargasya bhogyatām |
kalāviluptavibhavo gataḥ san sa paśuḥ smṛtaḥ || 13 ||

parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ |
tenāsvatantratām eti sa ca tanmātragocaraḥ || 14 ||

svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ |
yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ || 15 ||

seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī |
bandhayitrī svamārgasthā jñāta siddhyupapādikā || 16 ||

tanmātrodayarūpena mano 'haṃbuddhivartinā |
puryaṣṭakena saṃruddhas taduttham pratyayodbhavam || 17 ||

bhuṅkte paravaśo bhogaṃ tadbhāvāt saṃsared ataḥ |
saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe || 18 ||

yadā tv ekatra saṃrūḍhas tadā tasya layodayau |
niyacchan bhoktṛtām eti tataś cakreśvaro bhavet || 19 ||



caturtho niḥṣyandaḥ



agādhasaṃśayāmbhodhisamuttaraṇatārinīm |
vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm || 1 ||

labdhvāpy alabhyam etaj jñānadhanaṃ hṛdguhāntakṛtanihiteḥ |
vasuguptavac chivāya hi bhavati sadā sarvalokasya || 2 ||
------------------------------------------------------------------------




Gandharva-nagaram / DSO Sanskrit Archive