Varadarāja: Laghusiddhāntakaumudī (= Laghukaumudi)

Header

This file is an html transformation of sa_varadarAja-laghusiddhAntakaumudI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from varlghku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi)

Input by members of the Sansknet project

STRUCTURE OF REFERENCES
VLk_nnn = running number of Varadaraja's Laghukaumudi ("374" skipped; "748" twice)
P_n,n.n = Pāṇini_adhyāya,pāda.sūtra

NOTE:
References to Pāṇini in this GRETIL version were adopted (with occasional corrections)
from the 1906 edition of the Laghukaumudi available from the GRETIL e-library:
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-87

Revisions:


Text

laghusiddhāntakaumudī

atha saṃjñāprakaraṇam

halantyam // VLk_1 = P_1,3.3 //

upadeśe 'ntyaṃ halitsyāt / upadeśa ādyoccāraṇam / sūtreṣvadṛṣṭaṃ padaṃ sūtrāntarādanuvartanīyaṃ sarvatra //

adarśanaṃ lopaḥ // VLk_2 = P_1,1.60 //

prasaktasyādarśanaṃ lopasaṃjñaṃ syāt /

tasya lopaḥ // VLk_3 = P_1,3.9 //

tasyeto lopaḥ syāt / ṇādayo 'ṇādyarthāḥ /

ādirantyena sahetā // VLk_4 = P_1,1.71 //

antyenetā sahati ādirmadhyagānāṃ svasya ca saṃjñā syāt yathāṇiti a i u varṇānāṃ saṃjñā / evamac hal alityādayaḥ //

ūkālo 'jjhrasvadīrghaplutaḥ // VLk_5 = P_1,2.27 //

uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so 'c kramād hrasvadīrghaplutasaṃjñaḥ syāt / sa pratyekamudāttādi bhedena tridhā /

uccairudāttaḥ // VLk_6 = P_1,2.29 //

nīcairanudāttaḥ // VLk_7 = P_1,2.30 //

samāhāraḥ svaratiḥ // VLk_8 = P_1,2.31 //

sa navavidho 'pi pratyekamanunāsikatvānanunāsikatvābhyāṃ dvidhā //

mukhanāsikāvacano 'nunāsikaḥ // VLk_9 = P_1,2.8 //

mukhasahatināsikayoccāryamāṇo varṇo 'nunāsikasaṃjñaḥ syāt / tadittham - a i u ṛ eṣāṃ varṇānāṃ pratyekamaṣṭādaśa bhedāḥ / ḷvarṇasya dvādaśa, tasya dīrghābhāvāt / ecāmapi dvādaśa, teṣāṃ hrasvābhāvāt //

tulyāsyaprayatnaṃ savarṇam // VLk_10 = P_1,1.8 //

tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ savarṇasaṃjñaṃ syāt / (ṛḷvarṇayormithaḥ sāvarṇyaṃ vācyam) / akuhavisarjanīyānāṃ kaṇṭhaḥ / icuyaśānāṃ tālu / ṛṭuraṣāṇāṃ mūrdhā / ḷtulasānāṃ dantāḥ / upūpadhmānīyānāmoṣṭhau / ñamaṅaṇanānāṃ nāsikā ca / edaitoḥ kaṇṭha tālu / odautoḥ kaṇṭhoṣṭam / vakārasya dantoṣṭham / jihvāmūlīyasya jihvāmūlam / nāsikānusvārasya / yatno dvidhā - ābhyantaro bāhyaśca / ādyaḥ pañcadhā - spṛṣṭeṣatspṛṣṭeṣadvivṛtavivṛtasaṃvṛta bhedāt / tatra spṛṣṭaṃ prayatanaṃ sparśānām / īṣatspṛṣṭamantaḥsthānām / īṣadvivṛtamūṣmaṇām / vivṛtaṃ svarāṇām / hrasvasyāvarṇasya prayoge saṃvṛtam / prakriyādaśāyāṃ tu vivṛtameva / bāhyaprayatnastvekādaśadhā - vivāraḥ saṃvāraḥ śvāso nādo ghoṣo 'ghoṣo 'lpaprāṇomahāprāṇa udātto 'nudāttaḥ svaratiśceti / kharo vivārāḥ śvāsā aghoṣāśca / haśaḥ saṃvārā nādā ghoṣāśca / vargāṇāṃ prathamatṛtīyapañcamā yaṇaścālpaprāṇāḥ / vargāṇāṃ dvitīyacaturthau śalaśca mahāprāṇāḥ / kādayo māvasānāḥ sparśāḥ / yaṇo 'ntaḥsthāḥ / śala ūṣmāṇaḥ / acaḥ svarāḥ / -ka-kha iti kakhābhyāṃ pragardhavisargasadṛśo jihvāmūlīyaḥ / -pa-pha iti paphābhyāṃ prāgardhavisargasadṛśa upadhmānīyaḥ / aṃ aḥ ityacaḥ parāvanusvāravisargau //

aṇuditsavarṇasya cāpratyayaḥ // VLk_11 = P_1,1.69 //

pratīyate vidhīyata iti pratyayaḥ / avidhīyamāno 'ṇudicca savarṇasya saṃjñā syāt / atraivāṇ pareṇa ṇakāreṇa / ku cu ṭu tu pu ete uditaḥ / tadevam - a ityaṣṭādaśānāṃ saṃjñā / tathekārokārau / ṛkārastriṃśataḥ / evaṃ ḷkāro 'pi / eco dvādaśānām / anunāsikānanunāsikabhedena yavalā dvidhā; tenānanunāsikāste dvayordvayossaṃjñā /

paraḥ saṃnikarṣaḥ saṃhatā // VLk_12 = P_1,1.109 //

virṇānāmatiśayitaḥ saṃnidhiḥ saṃhatāsiṃjñaḥ syāt //

halo 'nantarāḥ saṃyogaḥ // VLk_13 = P_1,1.7 //

ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ //

suptiṅantaṃ padam // VLk_14 = P_1,4.14 //

subantaṃ tiṅantaṃ ca padasaṃjñaṃ syāt //

iti saṃjñāprakaraṇam

athācsandhiḥ

iko yaṇaci // VLk_15 = P_6,1.77 //

ikaḥ sthāne yaṇ syādaci saṃhitāyāṃ viṣaye / sudhī upāsya iti sthite //

tasminniti nirdiṣṭe pūrvasya // VLk_16 = P_1,1.66 //

saptamīnirdeśena vidhīyamānaṃ kāryaṃ varṇāntareṇāvyavahatisya pūrvasya bodhyam //

sthāne 'ntaratamaḥ // VLk_17 = P_1,1.50 //

prasaṅge sati sadṛśatama ādeśaḥ syāt / sudhy upāsya iti jāte //

anaci ca // VLk_18 = P_8,4.47 //

acaḥ parasya yaro dve vā sto na tvaci / iti dhakārasya dvitvena sudhdhy upāsya iti jāte //

jhalāṃ jaś jhaśi // VLk_19 = P_8,4.53 //

spaṣṭam / iti pūrvadhakārasya dakāraḥ //

saṃyogāntasya lopaḥ // VLk_20 = P_8,2.23 //

saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt //

alo 'ntyasya // VLk_21 = P_1,1.52 //

ṣaṣṭhīnirdiṣṭā'ntyasyāla ādeśaḥ syāt / iti yalope prāpte - (yaṇaḥ pratiṣedho vācyaḥ) / suddhyupāsyaḥ / maddhariḥ / dhātraśaḥ / lākṛtiḥ //

eco 'yavāyāvaḥ // VLk_22 = P_6,1.78 //

ecaḥ kramāday av āy āv ete syuraci //

yathāsaṃkhyamanudeśaḥ samānām // VLk_23 = P_1,3.10 //

samasaṃbandhī vidhiryathāsaṃkhyaṃ syāt / haraye / viṣṇave / nāyakaḥ / pāvakaḥ //

vānto yi pratyaye // VLk_24 = P_6,1.79 //

yakārādau pratyaye pare odautorav āv etau staḥ / gavyam / nāvyam / (adhvaparamāṇe ci) / gavyūtiḥ //

adeṅ guṇaḥ // VLk_25 = P_1,1.2 //

at eṅ ca guṇasaṃjñaḥ syāt //

taparastatkālasya // VLk_26 = P_1,1.70 //

taḥ paro yasmātsa ca tātparaścoccāryamāṇasamakālasyaiva saṃjñā syāt //

ādguṇaḥ // VLk_27 = P_6,1.87 //

avarṇādaci pare pūrvaparayoreko guṇa ādeśaḥ syāt / upendraḥ / gaṅgodakam //

upadeśe 'janunāsika it // VLk_28 = P_1,3.2 //

upadeśe 'nunāsiko 'jitsaṃjñaḥ syāt / pratijñānunāsikyāḥ pāṇinīyāḥ / laṇsūtrasthāvarṇena sahoccāryamāṇo repho ralayoḥ saṃjñā //

uraṇ raparaḥ // VLk_29 = P_1,1.51 //

ṛ iti triṃśataḥ saṃjñetyuktam / tatsthāne yo 'ṇ sa raparaḥ sanneva pravartate / kṛṣṇarddhiḥ / tavalkāraḥ //

lopaḥ śākalyasya // VLk_30 = P_8,3.19 //

avarṇapūrvayoḥ padāntayoryavayorlopo vāśi pare //

pūrvatrāsiddham // VLk_31 = P_8,2.1 //

sapādasaptādhyāyīṃ prati tripādyasiddhā, tripādyāmapi pūrvaṃ prati paraṃ śāstramasiddham / hara iha, harayiha / viṣṇa iha, viṣṇaviha //

vṛddhirādaic // VLk_32 = P_1,1.1 //

ādaicca vṛddhisaṃjñaḥ syāt //

vṛddhireci // VLk_33 = P_6,1.88 //

ādeci pare vṛddhirekādeśaḥ syāt / guṇāpavādaḥ / kṛṣṇaikatvam / gaṅgaughaḥ / devaiśvaryam / kṛṣṇautkaṇṭhyam //

etyedhatyūṭhsu // VLk_34 = P_6,1.89 //

avarṇādejādyoretyedhatyorūṭhi ca pare vṛddhirekādeśaḥ syāt / upaiti / upaidhate / praṣṭhauhaḥ / ejādyoḥ kim ? upetaḥ / mā bhavānpredidhat / (akṣādūhanyāmupisaṃkhyānam) / akṣauhaṇī senā / (prādūhoḍhoḍhyeṣaiṣyeṣu) / prauhaḥ / prauḍhaḥ / prauḍhiḥ / praiṣaḥ / praiṣyaḥ / (ṛte ca tṛtīyāsamāse) / sukhena ṛtaḥ sukhārtaḥ / tṛtīyeti kim ? paramartaḥ / (pravatsatarakambalavasanārṇadaśānāmṛṇe) / prārṇam, vatsatarrāṇam, ityādi //

upasargāḥ kriyāyoge // VLk_35 = P_1,4.59 //

prādayaḥ kriyāyoge upasargasaṃjñāḥ syuḥ / pra parā apa sam anu ava nis nira dus dura vi āṅ ni adhi api ati su ut abhi prati para upi - ete prādayaḥ //

bhūvādayo dhātavaḥ // VLk_36 = P_1,3.1 //

kriyāvācino bhvādayo dhātusaṃjñāḥ syuḥ //

upasargādṛti dhātau // VLk_37 = P_6,1.91 //

avarṇāntādupasargāddakārādau dhātau pare vṛddhirekādeśaḥ syāt / prārcchati //

eṅi pararūpam // VLk_38 = P_6,1.94 //

ādupasargādeṅādau dhātau pararūpamekādeśaḥ syāt / prejate / upoṣati //

aco 'ntyādi ṭi // VLk_39 = P_1,1.64 //

acāṃ madhye yo 'ntyaḥ sa ādiryasya taṭ ṭisaṃjñaṃ syāt / (śakandhvādiṣu pararūpaṃ vācyam) / tacca ṭeḥ / śakandhuḥ / karkandhuḥ manīṣā / ākṛtigaṇo 'yam / mārttaṇḍaḥ //

omāṅośca // VLk_40 = P_6,1.95 //

omi āṅi cātpare pararūpamekādeśaḥ syāt / śivāyoṃṃ namaḥ / śiva ehi //

antādivacca // VLk_41 = P_6,1.85 //

yo 'yamekādeśaḥ sa pūrvasyāntavatparasyādivat / śivehi //

akaḥ savarṇe dīrghaḥ // VLk_42 = P_6,1.101 //

akaḥ savarṇe 'ci pare pūrvaparayordīrgha ekādeśaḥ syāt / daityāraḥ / śrīśiḥ / viṣṇūdayaḥ / hotṝkāraḥ //

eṅaḥ padāntādati // VLk_43 = P_6,1.109 //

padāntādeṅo'ti pare pūrvarūpamekādeśaḥ syāt / hare'va / viṣṇo 'va //

sarvatra vibhāṣāḥ goḥ // VLk_44 = P_6,1.122 //

loke vede caiṅantasya gorati vā prakṛtibhāvaḥ padānte / goagram, go 'gram / eṅantasya kim ? citragvagram / padānte kim? goḥ //

anekāl śitsarvasya // VLk_45 = P_1,1.55 //

iti prāpte //

ṅicca // VLk_46 = P_1,1.53 //

ṅidanekālapyantyasyayaiva syāt //

avaṅ sphoṭāyanasya // VLk_47 = P_6,1.133 //

padānte eṅantasya goravaṅ vāci / gavāgram, go 'gram / padānte kim ? gavi //

indre ca // VLk_48 = P_6,1.124 //

goravaṅ syādindre / gavendraḥ //

dūrāddhūte ca // VLk_49 = P_8,2.84 //

dūrātsambodhane vākyasya ṭeḥ pluto vā //

plutapragṛhyā aci nityam // VLk_50 = P_6,1.125 //

ete 'ci prakṛtyā syuḥ / āgaccha kṛṣṇa 3 atra gauścarati //

īdūded dvivacanaṃ pragṛhyam // VLk_51 = P_1,1.11 //

īdūdedantaṃ dvivacanaṃ pragṛhyaṃ syāt / harī etau / viṣṇū imau / gaṅge amū //

adaso māt // VLk_52 = P_1,1.12 //

asmātparāvīdūtau pragṛhyau staḥ / amī īśāḥ / rāmakṛṣṇāvamū āsāte / mātkim ? amuke 'tra //

cādayo 'satve // VLk_53 = P_1,4.57 //

adravyārthāścādayo nipātāḥ syuḥ //

prādayaḥ // VLk_54 = P_1,4.58 //

ete 'pi tathā //

nipāta ekājanāṅ // VLk_55 = P_1,1.14 //

eko 'j nipāta āṅvarjaḥ pragṛhyaḥ syāt / i indraḥ / u umeśaḥ / 'vākyasmaraṇayoraṅit; ā evaṃ nu manyase / ā evaṃ kila tat / anyatra ṅit ; ā īṣaduṣṇam oṣṇam //

ot // VLk_56 = P_1,1.15 //

odanto nipātaḥ pragṛhyaḥ syāt / aho īśāḥ //

sambuddhau śākalyasyetāvanārṣe // VLk_57 = P_1,1.16 //

sambuddhinimittaka okāro vā pragṛhyo 'vaidike itau pare / viṣṇo iti, viṣṇa iti, viṣṇaviti //

maya uño vo vā // VLk_58 = P_8,3.33 //

mayaḥ parasya uño vo vāci / kimvuktam, kimu uktam //

iko 'savarṇe śākalyasya hrasvaśca // VLk_59 = P_6,1.127 //

padāntā iko hrasvā vā syurasavarṇe 'ci / hrasvavidhisāmarthyānna svarasandhiḥ / cakri atra, cakraytra / padāntā iti kim ? gauryau -.

aco rahābhyāṃ dve // VLk_60 = P_8,4.46 //

acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ / gauryyau / (na samāse) / vāpyaśvaḥ //

ṛtyakaḥ // VLk_61 = P_6,1.128 //

ṛti pare padāntā akaḥ prāgvadvā / brahma ṛṣiḥ, brahmarṣiḥ / padāntāḥ kim ? ārchat //

ityacsandhiḥ

atha hal sandhiḥ

stoḥ ścunā ścuḥ // VLk_62 = P_8,4.40 //

sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ / rāmaśśete / rāmaścinoti / saccit / śārṅgiñjaya //

śāt // VLk_63 = P_8,4.44 //

śātparasya tavargasya cutvaṃ na syāt / viśnaḥ / praśnaḥ //

ṣṭunā ṣṭuḥ // VLk_64 = P_8,4.41 //

stoḥ ṣṭunā yoge ṣṭuḥ syāt / rāmaṣṣaṣṭhaḥ / rāmaṣṭīkate / peṣṭā / taṭṭīkā / cakriṇḍhaukase //

na padāntāṭṭoranām // VLk_65 = P_8,4.42 //

padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt / ṣaṭ santaḥ / ṣaṭ te / padāntātkim ? īṭṭe / ṭoḥ kim ? sarpiṣṭamam / (anāmnavatinagarīṇāmiti vācyam) / ṣaṇṇavatiḥ / ṣaṇṇagaryyaḥ //

toḥ ṣi // VLk_66 = P_8,4.43 //

na ṣṭutvam / sanṣaṣṭhaḥ //

jhalāṃ jaśo 'nte // VLk_67 = P_8,2.39 //

padānte jhalāṃ jaśaḥ syuḥ / vāgīśaḥ //

yaro 'nunāsike 'nunāsiko vā // VLk_68 = P_8,4.45 //

yaraḥ padāntasyānunāsike pare 'nunāsiko vā syāt / etanmurāriḥ, etad murāriḥ / (pratyaye bhāṣāyāṃ nityam) / tanmātram / cinmayam //

torli // VLk_69 = P_8,4.60 //

tavargasya lakāre pare parasavarṇaḥ / tavargasya lakāre pare parasavarṇaḥ / tallayaḥ / vidvāṃllikhati / nasyānunāsiko laḥ /

udaḥ sthāstambhoḥ pūrvasya // VLk_70 = P_8,4.41 //

udaḥ parayoḥ sthāstambhoḥ pūrvasavarṇaḥ //

tasmādityuttarasya // VLk_71 = P_1,1.67 //

pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvyavahitasya parasya jñeyam //

ādeḥ parasya // VLk_72 = P_1,1.54 //

parasya yadvihitaṃ tattasyāderbodhyam / iti sasya thaḥ //

jharo jhari savarṇe // VLk_73 = P_8,4.65 //

halaḥ parasya jharo vā lopaḥ savarṇe jhari //

khari ca // VLk_74 = P_8,4.55 //

khari jhalāṃ caraḥ / ityudo dasya taḥ / utthānam / uttambhanam //

jhayo ho 'nyatarasyām // VLk_75 = P_8,4.62 //

jhayaḥ parasya hasya vā pūrvasavarṇaḥ / nādasya ghoṣasya saṃvārasya mahāprāṇasya tādṛśo vargacaturthaḥ / vāgghariḥ, vāghariḥ //

śaścho 'ṭi // VLk_76 = P_8,4.63 //

jhayaḥ parasya śasya cho vāṭi / tad śiva ityatra dasya ścutvena jakāre kṛte khari ceti jakārasya cakāraḥ / tacchivaḥ, tacśivaḥ / (chatvamamīti vācyam) tacchlokena //

mo 'nusvāraḥ // VLk_77 = P_8,3.23 //

māntasya padasyānusvāro hali / hariṃ vande //

naścāpadāntasya jhali // VLk_78 = P_8,3.24 //

nasya masya cāpadāntasya jhalyanusvāraḥ / yaśāṃsi / ākraṃsyate / jhali kim ? manyate //

anusvārasya yayi parasavarṇaḥ // VLk_79 = P_8,4.58 //

spaṣṭam / śāntaḥ //

vā padāntasya // VLk_80 = P_8,4.59 //

tvaṅkaroṣi, tvaṃ karoṣi //

mo rāji samaḥ kvau // VLk_81 = P_8,3.25 //

kvibante rājatau pare samo masya ma eva syāt / samrāṭ //

he mapare vā // VLk_82 = P_8,3.26 //

mapare hakāre pare masya mo vā / kim hmalayati, kiṃ hmalayati / (yavalapare yavalā vā)/ kiṃyhyaḥ, kiṃ hyaḥ / kiṃvhvalayati, kiṃ hvalayati / kiṃl hlādayati, kiṃ hlādayati //

napare naḥ // VLk_83 = P_8,3.27 //

napare hakāre masya no vā / kin hnute, kiṃ hnute //

ādyantau ṭakitau // VLk_84 = P_1,1.46 //

ṭitkitau yasyoktau tasya kramādādyantāvayavau staḥ //

ṅṇoḥ kukṭuk śari // VLk_85 = P_8,3.28 //

vā staḥ / (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam) / prāṅkh ṣaṣṭhaḥ, prāṅkṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ / sugaṇṭh ṣaṣṭhaḥ sugaṇṭ ṣaṣṭhaḥ, sugaṇ ṣaṣṭhaḥ //

ḍaḥ si dhuṭ // VLk_86 = P_8,3.29 //

ḍātparasya sasya dhuḍvā / ṣaṭtsantaḥ, ṣaṭ santaḥ //

nasca // VLk_87 = P_8,3.30 //

nāntātparasya sasya dhuḍvā / santsaḥ, sansaḥ //

śi tuk // VLk_88 = P_8,3.31 //

padāntasya nasya śe pare tugvā / sañchambhuḥ, sañcchambhuḥ, sañcśambhuḥ, sañśambhuḥ //

ṅamo hrasvādaci ṅamuṇ nityam // VLk_89 = P_8,3.32 //

hrasvātpare yo ṅam tadantaṃ yatpadaṃ tasmātparasyāco ṅamuṭ / pratyaṅṅātmā / sugaṇṇīśaḥ / sannacyutaḥ //

samaḥ suṭi // VLk_90 = P_8,3.5 //

samo ruḥ suṭi //

atrānunāsikaḥ pūrvasya tuvā // VLk_91 = P_8,3.2 //

atra ruprakaraṇe roḥ pūrvasyānunāsiko vā //

anunāsikātparo 'nusvāraḥ // VLk_92 = P_8,3.4 //

anunāsikaṃ vihāya roḥ pūrvasmātparo 'nusvārāgamaḥ //

kharavasānayorvisarjanīyaḥ // VLk_93 = P_8,3.15 //

khari avasāne ca padāntasāya rephasya visargaḥ / (saṃpuṃkānāṃ so vaktavyaḥ) / saṃsskartā, saṃsskartā //

pumaḥ khayyampare // VLk_94 = P_8,3.6 //

ampare khayi pumo ruḥ / puṃskokilaḥ, puṃskokilaḥ //

naśchavyapraśān // VLk_95 = P_8,3.7 //

ampare chavi nāntasya padasyaruḥ; na tu praśānśabdasya //

visarjanīyasya saḥ // VLk_96 = P_8,3.34 //

khari / cakriṃstrāyasva, cakriṃstrāyasva / apraśān kim ? praśāntanoti / padasyeti kim ? hanti //

nṝn pe // VLk_97 = P_8,3.10 //

nṝnityasya rurvā pe //

kupvoḥ eka epau ca // VLk_98 = P_8,3.37 //

kavarge pavarge ca visargasya eka epau staḥ, cādvisargaḥ / nṝṃ pāhi, nṝṃḥ pāhi, nṝṃḥ pāhi / nṝn pāhi //

tasya paramāmreḍitam // VLk_99 = P_8,1.2 //

dviruktasya paramāmreḍitam syāt //

kānāmreḍite // VLk_100 = P_8,3.12 //

kānnakārasya ruḥ syādāmreḍite / kāṃskān, kāṃskān //

che ca // VLk_101 = P_6,1.73 //

hrasvasya che tuk / śivacchāyā //

padāntādvā // VLk_102 = P_6,1.79 //

dīrghāt padāntāt che tugvā / lakṣmīcchāyā, lakṣmī chāyā //

iti halsandhiḥ /

atha visargasandhiḥ

visarjanīyasya saḥ // VLk_103 = P_8,3.34 //

khari / viṣṇustrātā //

vā śari // VLk_104 = P_8,3.36 //

śari visargasya visargo vā / hariḥ śete, hariśśete //

samajuṣo ruḥ // VLk_105 = P_8,2.66 //

padāntasya sasya sajuṣaśca ruḥ syāt //

ato roraplutādaplutādaplute // VLk_106 = P_6,1.113 //

aplutādataḥ parasya roruḥ syādaplute 'ti / śivor'cyaḥ //

haśi ca // VLk_107 = P_6,1.114 //

tathā / śivo vandyaḥ //

bho bhago agho apūrvasya yo 'śi // VLk_108 = P_8,3.17 //

etatpūrvasya roryādeśo 'śi / devā iha, devāyiha / bhos bhagos aghos iti sāntā nipātāḥ / teṣāṃ roryatve kṛte //

hali sarveṣām // VLk_109 = P_8,3.22 //

bhobhagoaghoapūrvasya yasya lopaḥ syāddhali / bho devāḥ / bhago namaste / agho yāhi //

ro 'supi // VLk_110 = P_8,2.69 //

ahno rephādeśo na tu supi / aharahaḥ / ahargaṇaḥ //

ro ri // VLk_111 = P_8,3.14 //

rephasya rephe pare lopaḥ //

ḍhralope pūrvasya dīrgho 'ṇaḥ // VLk_112 = P_6,3.111 //

ḍharephayorlopanimittayoḥ pūrvasyāṇo dīrghaḥ / punā ramate / harī ramyaḥ / śambhū rājate / aṇaḥ kim ? tṛḍhaḥ / vṛḍhaḥ / manas ratha ityatra rutve kṛte haśi cetyutve rorīti lope ca prāpte //

vipratiṣedhe paraṃ kāryam // VLk_113 = P_1,4.2 //

tulyabalavirodhe paraṃ kāryaṃ syāt / iti lope prāpte / pūrvatrāsiddhamiti rorītyasyāsiddhatvādutvameva / manorathaḥ //

etattadoḥ sulopo 'koranañsamāse hali // VLk_114 = P_6,1.132 //

akakārayoretattadoryaḥ sustasya lopo hali na tu nañsamāse / eṣa viṣṇuḥ / sa śambhuḥ / akoḥ kim ? eṣako rudraḥ / anañsamāse kim ? asaḥ śivaḥ / hali kim ? eṣo 'tra //

so 'ci lope cetpādapūraṇam // VLk_115 = P_6,1.134 //

sa ityasya sorlopaḥ syādaci pādaścellope satyeva pūryyeta / semāmaviḍḍhi prabhṛtim / saiṣa dāśarathī rāmaḥ //

iti visargasandhiḥ //

iti pañcasandhiprakaraṇam /

atha ṣaḍliṅgeṣu ajantapuṃlliṅgāḥ

arthavadadhāturapratyayaḥ prātipadikam // VLk_116 = P_1,2.45 //

dhātuṃ pratyayaṃ pratyayāntaṃ ca varjayitvā arthavacchabdasvarūpaṃ prātipadikasaṃjñaṃ syāt //

kṛttaddhitasamāsāśca // VLk_117 = P_1,2.46 //

kṛttaddhitāntau samāsāśca tathā syuḥ //

svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup VLk_118 = P_4,1.2 //

su au jas iti prathamā / am auṭ śas iti dvitīyā / ṭā bhyām bhis iti tṛtīyā / ṅe bhyām bhyas iti caturthī / ṅasi bhyām bhyas iti pañcamī / ṅas os ām iti ṣaṣṭhī / ṅi os sup iti saptamī //

ṅyāpprātipadikāt // VLk_119 = P_4,1.1 //

pratyayaḥ // VLk_120 = P_3,1.1 //

paraśca // VLk_121 = P_3,1.2 //

ityadhikṛtya / ṅyantādābantātprātipadikācca pare svādayaḥ pratyayāḥ syuḥ //

supaḥ // VLk_122 = P_1,4.103 //

supastrīṇi trīṇi vacanānyekaśa ekavacanadvivacanabahuvacanasaṃjñāni syuḥ //

dvyekayordvivacanaikavacane // VLk_123 = P_1,4.22 //

dvitvaikatvayorete staḥ //

virāmo 'vasānam // VLk_124 = P_1,4.110 //

varṇānāmabhāvo 'vasānasaṃjñaḥ syāt / rutvavisargau / rāmaḥ //

sarūpāṇāmekaśeṣa ekavibhaktau // VLk_125 = P_1,2.64 //

ekavibhaktau yāni sarūpāṇyeva dṛṣṭāni teṣāmeka eva śiṣyate //

prathamayoḥ pūrvasavarṇaḥ // VLk_126 = P_6,1.102 //

akaḥ prathamādvitīyayoraci pūrvasavarṇadīrgha ekādeśaḥ syāt / iti prāpte //

nādici // VLk_127 = P_6,1.104 //

ādici na pūrvasavarṇadīrghaḥ / vṛddhireci / rāmau //

bahuṣu bahuvacanam // VLk_128 = P_1,4.21 //

bahutvavivakṣāyāṃ bahuvacanaṃ syāt //

cuṭū // VLk_129 = P_1,3.7 //

pratyayādyau cuṭū itau staḥ //

vibhaktiśca // VLk_130 = P_1,4.104 //

suptiṅau vibhaktisaṃjñau staḥ //

na vibhaktau tusmāḥ // VLk_131 = P_1,3.4 //

vibhaktisthāstavargasamā netaḥ / iti sasya nettvam / rāmāḥ //

ekavacanaṃ sambuddhiḥ // VLk_132 = P_2,3.49 //

sambodhane prathamāyā ekavacanaṃ sambuddhisaṃjñaṃ syāt //

yasmātpratyayavidhistadādi pratyaye 'ṅgam // VLk_133 = P_1,4.13 //

yaḥ pratyayo yasmāt kriyate tadādiśabdasvarūpaṃ tasminnaṅgaṃ syāt //

eṅhrasvātsambuddheḥ // VLk_134 = P_6,1.69 //

eṅantāddhrasvāntāccāṅgāddhallupyate sambuddheścet / he rāma / he rāmau / he rāmāḥ //

ami pūrvaḥ // VLk_135 = P_6,1.107 //

ako 'myaci pūrvarūpamekādeśaḥ / rāmam / rāmau //

laśakvataddhite // VLk_136 = P_1,3.8 //

taddhitavarjapratyayādyā laśakavargā itaḥ syuḥ //

tasmācchaso naḥ puṃsi // VLk_137 = P_6,1.103 //

pūrvasavarṇadīrghātparo yaḥ śasaḥ sastasya naḥ syātpuṃsi //

aṭkupvāṅnumvyavāye 'pi // VLk_138 = P_8,4.2 //

aṭ kavargaḥ pavargaḥ āṅ num etairvyastairyathāsaṃbhavaṃ militaiśca vyavadhāne 'pi raṣābhyāṃ parasya nasya ṇaḥ samānapade / iti prāpte //

padāntasya // VLk_139 = P_8,4.37 //

nasya ṇo na / rāmān //

ṭāṅasiṅasāminātsyāḥ // VLk_140 = P_7,1.12 //

adantāṭṭādīnāminādayaḥ syuḥ / ṇatvam / rāmeṇa //

supi ca // VLk_141 = P_7,3.102 //

yañādau supi ato 'ṅgasya dīrghaḥ / rāmābhyām //

ato bhisa ais // VLk_142 = P_7,1.9 //

anekālśitsarvasya / rāmairḥ //

ṅeyaḥ // VLk_143 = P_7,1.13 //

ato 'ṅgātparasya ṅeyadiśaḥ //

sthānivadādeśo 'nalvidhau // VLk_144 = P_1,1.56 //

ādeśaḥ sthānivatsyānna tu sthānyalāśrayavidhau / iti sthānivattvāt supi ceti dīrghaḥ / rāmāya / rāmābhyām //

bahuvacane jhalyet // VLk_145 = P_7,3.103 //

jhalādau bahuvacane supyato 'ṅgasyaikāraḥ / rāmebhyaḥ / supi kim ? pacadhvam //

vāvasāne // VLk_146 = P_8,4.56 //

avasāne jhalāṃ caro vā / rāmāt, rāmād / rāmābhyām / rāmebhyaḥ / rāmasya //

osi ca // VLk_147 = P_7,3.104 //

ato 'ṅgasyaikāraḥ / rāmayoḥ //

hrasvanadyāpo nuṭ // VLk_148 = P_7,1.54 //

hrasvāntānnadyantādābantāccāṅgātparasyāmo nuḍāgamaḥ //

nāmi // VLk_149 = P_6,4.3 //

ajantāṅgasya dīrghaḥ / rāmāṇām / rāme / rāmayoḥ / supi - ettve kṛte //

ādeśapratyayayoḥ // VLk_150 = P_8,3.59 //

iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdhanyādeśaḥ / īṣadvivṛtasya sasya tādṛśa eva ṣaḥ / rāmeṣu / evaṃ kṛṣṇādayo 'pyadantāḥ //

sarvādīni sarvanāmāni // VLk_151 = P_1,1.27 //

sarva viśva ubha ubhaya ḍatara ḍatama anya anyatara itara tvat tva nema sama sima / pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām / svamajñātidhanākhyāyām / antaraṃ bahiryogopasaṃvyānayoḥ / tyad tad yad etad idam adas eka dvi yuṣmad asmad bhavatu kim //

jasaḥ śī // VLk_152 = P_7,1.17 //

adantātsarvanāmno jasaḥ śī syāt / anekāltvātsarvādeśaḥ / sarve //

sarvanāmnaḥ smai // VLk_153 = P_7,1.14 //

ataḥ sarvanāmno ḍeḥ smai / sarvasmai //

ṅasiṅyoḥ smātsminau // VLk_154 = P_7,1.15 //

ataḥ sarvanāmna etayoretau staḥ / sarvasmāt //

āmi sarvanāmnaḥ suṭ // VLk_155 = P_7,1.52 //

avarṇāntātparasya sarvanāmno vihitasyāmaḥ suḍāgamaḥ / etvaṣatve / sarveṣām / sarvasmin / śeṣaṃ rāmavat / evaṃ viśvādayo 'pyadantāḥ // ubhaśabdo nityaṃ dvivacanāntaḥ / ubhau 2 / ubhābhyām 3 / ubhayoḥ 2 / tasyeha pāṭho 'kajarthaḥ / ubhayaśabdasya dvivacanaṃ nāsti / ubhayaḥ / ubhaye / ubhayam / ubhayān / ubhayena / ubhayaiḥ / ubhayasmai / ubhayebhyaḥ / ubhayasmāt / ubhayebhyaḥ / ubhayasya / ubhayeṣām / ubhayasmin / ubhayeṣu // ḍataraḍatamau pratyayau, pratyayagrahaṇe tadantagrahaṇamiti tadantā grāhyāḥ // nema ityardhe // samaḥ sarvaparyāya stulyaparyāyastu na, yathāsaṃkhyamanudeśaḥ samānāmiti jñāpakāt //

pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām // VLk_156 = P_1,1.34 //

eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā prāptā sā jasi vā syāt / pūrve, pūrvāḥ / asaṃjñāyāṃ kim ? uttarāḥ kuravaḥ / svābhidheyāpekṣāvadhiniyamo vyavasthā / vyavasthāyāṃ kim ? dakṣiṇā gāthakāḥ, kuśalā ityarthaḥ //

svamajñātidhanākhyāyām // VLk_157 = P_1,1.35 //

jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā / sve, svāḥ; ātmīyāḥ, ātmāna iti vā / jñātidhanavācinastu, svāḥ; jñātayor'thā vā //

antaraṃ bahiryogopasaṃvyānayoḥ // VLk_158 = P_1,4.36 //

bāhye paridhānīye cārthe 'ntaraśabdasya prāptā saṃjñā jasi vā / antare, antarā vā gṛhāḥ; bāhyā ityarthaḥ / antare, antarā vā śāṭakāḥ; paridhānīyā ityarthaḥ //

pūrvādibhyo navabhyo vā // VLk_159 = P_7,1.16 //

ebhyo ṅasiṅyoḥ smātsminau vā staḥ / pūrvasmāt, pūrvāt / pūrvasmin, pūrve / evaṃ parādīnām / śeṣaṃ sarvavat //

prathamacaramatayālpārddhakatipayanemāśca // VLk_160 = P_1,1.33 //

ete jasi uktasaṃjñā vā syuḥ / prathame, prathamāḥ // tayaḥ pratyayaḥ / dvitaye, dvitayāḥ / śeṣaṃ rāmavat // neme, nemāḥ / śeṣaṃ sarvavat // (tīyasya ṅitsu vā) / dvitīyasmai, dvitīyāyetyādi / evaṃ tṛtīyaḥ // nirjaraḥ //

jarāyā jarasanyatarasyām // VLk_161 = P_7,2.101 //

ajādau vibhaktau / (pa.) padāṅgādhikāre tasya ca tadantasya ca / (pa.) nirdiśyamānasyādeśā bhavanti / (pa.) ekadeśavikṛtamananyavat, iti jaraśabdasya jaras / nirjarasau / nirjarasa ityādi / pakṣe halādau ca rāmavat // viśvapāḥ //

dīrghājjasi ca // VLk_162 = P_6,1.105 //

dīrghājjasi ici ca pare pūrvasavarṇadīrgho na syāt / viśvapau / viśvapāḥ / he viśvapāḥ / viśvapām / viśvapau //

suḍanapuṃsakasya // VLk_163 = P_1,1.43 //

svādipañcavacanāni sarvanāmasthānasaṃjñāni syuraklībasya //

svādiṣvasarvanāmasthāne // VLk_164 = P_1,4.17 //

kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ padaṃ syāt //

yaci bham // VLk_165 = P_1,4.18 //

yādiṣvajādiṣu ca kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ bhasaṃjñaṃ syāt //

ākaḍārādekā saṃjñā // VLk_166 = P_1,4.1 //

ita ūrdhvaṃ kaḍārāḥ karmadhāraya ityataḥ prāgekasyaikaiva saṃjñā jñeyā / yā parānavakāśā ca //

āto dhātoḥ // VLk_167 = P_6,4.140 //

ākārānto yo dhātustadantasya bhasyāṅgasya lopaḥ / alo 'ntyasya / viśvapaḥ / viśvapā / viśvapābhyāmityādi / evaṃ śaṅkhadhmādayaḥ / dhātoḥ kim ? hāhān // hariḥ / harī //

jasi ca // VLk_168 = P_7,3.109 //

hrasvāntasyāṅgasya guṇaḥ / harayaḥ //

hrasvasya guṇaḥ // VLk_169 = P_7,3.108 //

sambuddhau / he hare / harim / harī / harīn //

śeṣo ghyasakhi // VLk_170 = P_1,4.7 //

śeṣa iti spaṣṭārtham / hrasvau yāvidutau tadantaṃ sakhivarjaṃ ghisaṃjñam //

āṅo nāstriyām // VLk_171 = P_7,3.120 //

gheḥ parasyāṅo nā syādastriyām / āṅiti ṭāsaṃjñā / hariṇā / haribhyām / haribhiḥ //

gherṅiti // VLk_172 = P_7,3.111 //

ghisaṃjñasya ṅiti supi guṇaḥ / haraye / haribhyām / haribhyaḥ //

ṅasiṅasośca // VLk_173 = P_6,1.110 //

eṅo ṅasiṅasorati pūrvarūpamekādeśaḥ / hareḥ 2 / haryoḥ 2 / harīṇām //

acca gheḥ // VLk_174 = P_7,3.119 //

idudbhyāmuttarasya ṅeraut, gheracca / harau / hariṣu / evaṃ kavyādayaḥ //

anaṅ sau // VLk_175 = P_7,1.93 //

sakhyuraṅgasyānaṅādeśo 'sambuddhau sau //

alo 'ntyātpūrva upadhā // VLk_176 = P_1,1.65 //

antyādalaḥ pūrvo varṇa upadhāsaṃjñaḥ //

sarvanāmasthāne cāsambuddhau // VLk_177 = P_6,4.8 //

nāntasyopadhāyā dīrgho 'sambuddhau sarvanāmasthāne //

apṛkta ekāl pratyayaḥ // VLk_178 = P_1,2.41 //

ekāl pratyayo yaḥ so 'pṛktasaṃjñaḥ syāt //

halṅyābbhyo dīrghātsutisyapṛktaṃ hal // VLk_179 = P_6,1.68 //

halantātparaṃ dīrghau yau ṅyāpau tadantācca paraṃ sutisītyetadapṛktaṃ hal lupyate //

nalopaḥ prātipadikāntasya // VLk_180 = P_8,2.7 //

prātipadikasaṃjñakaṃ yatpadaṃ tadantasya nasya lopaḥ / sakhā //

sakhyurasaṃbuddhau // VLk_181 = P_7,1.92 //

sakhyuraṅgātparaṃ saṃbuddhivarjaṃ sarvanāmasthānaṃ ṇidvatsyāt //

aco ñṇiti // VLk_182 = P_7,2.115 //

ajantāṅgasya vṛddhirñiti ṇiti ca pare / sakhāyau / sakhāyaḥ / he sakhe / sakhāyam / sakhāyau / sakhīn / sakhyā / sakhye //

khyatyātparasya // VLk_183 = P_6,1.112 //

khitiśabdābhyāṃ khītīśabdābhyāṃ kṛtayaṇādeśābhyāṃ parasya ṅasiṅasorata uḥ / sakhyuḥ //

aut // VLk_184 = P_7,3.118 //

itaḥ parasya ṅeraut / sakhyau / śeṣaṃ harivat //

patiḥ samāsa eva // VLk_185 = P_1,4.8 //

ghisaṃjñaḥ / patyuḥ 2 / patyau / śeṣaṃ harivat / samāse tu bhūpataye / katiśabdo nityaṃ bahuvacanāntaḥ //

bahugaṇavatuḍati saṃkhyā // VLk_186 = P_1,1.23 //

ḍati ca // VLk_187 = P_1,1.25 //

ḍatyantā saṃkhyā ṣaṭsaṃjñā syāt //

ṣaḍbhyo luk // VLk_188 = P_7,1.22 //

jaśśasoḥ //

pratyayasya lukślulupaḥ // VLk_189 = P_1,1.61 //

lukślulupśabdaiḥ kṛtaṃ pratyayādarśanaṃ kramāttattatsaṃjñaṃ syāt //

pratyayalope pratyayalakṣaṇam // VLk_190 = P_1,1.62 //

pratyaye lupte tadāśritaṃ kāryaṃ syāt / iti jasi ceti guṇe prāpte //

na lumatāṅgasya // VLk_191 = P_1,1.63 //

lumatā śabdena lupte tannimittamaṅgakāryaṃ na syāt / kati 2 / katibhiḥ / katibhyaḥ 2 / katīnām / katiṣu / yuṣmadasmatṣaṭsaṃjñakāstriṣu sarūpāḥ // triśabdo nityaṃ bahuvacanāntaḥ / trayaḥ / trīn / tribhiḥ / tribhyaḥ 2 //

trestrayaḥ // VLk_192 = P_7,1.53 //

triśabdasya trayādeśaḥ syādāmi / trayāṇām / triṣu / gauṇatve 'pi priyatrayāṇām //

tyadādīnāmaḥ // VLk_193 = P_7,2.102 //

eṣāmakāro vibhaktau / (dviparyyantānāmeveṣṭiḥ) / dvau 2 / dvābhyām 3 / dvayoḥ 2 // pāti lokamiti papīḥ sūryaḥ //

dīrghājjasi ca // VLk_194 = P_6,1.105 //

papyau 2 / papyaḥ / he papīḥ / papīm / papīn / papyā / papībhyām 3 / papībhiḥ / papye / papībhyaḥ 2 / papyaḥ 2 / papyoḥ / dīrghatvānna nuṭ, papyām / ṅau tu savarṇadīrghaḥ, papī / papyoḥ / papīṣu / evaṃ vātapramyādayaḥ // bahvyaḥ śreyasyo yasya sa bahuśreyasī //

yū stryākhyau nadī // VLk_195 = P_1,4.3 //

īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ / (prathamaliṅgagrahaṇaṃ ca) / pūrvaṃ stryākhyasyopasarjanatve 'pi nadītvaṃ vaktavyamityarthaḥ //

ambārthanadyorhrasvaḥ // VLk_196 = P_7,3.107 //

sambuddhau / he bahuśreyasi //

āṇnadyāḥ // VLk_197 = P_7,3.112 //

nadyantātpareṣāṃ ṅitāmāḍāgamaḥ //

āṭaśca // VLk_198 = P_6,1.90 //

āṭo 'ci pare vṛddhirekādeśaḥ / bahuśreyasyai / bahuśreyasyāḥ / bahuśreyasīnām //

ṅerāmnadyāmnībhyaḥ // VLk_199 = P_7,3.117 //

nadyantādābantānnīśabdācca parasya ṅerām / bahuśreyasyām / śeṣaṃ papīvat // aṅyantatvānna sulopaḥ / atilakṣmīḥ / śeṣaṃ bahuśreyasīvat // pradhīḥ //

aci śnudhātubhruvāṃ yvoriyaṅuvaṅau // VLk_200 = P_6,4.77 //

śnu pratyayāntasyevarṇovarṇāntasya dhātorbhrū ityasya cāṅgasya ceyaṅuvaṅau sto 'jādau pratyaye pare / iti prāpte //

eranekāco 'saṃyogapūrvasya // VLk_201 = P_6,4.82 //

dhātvavayavasaṃyogapūrvo na bhavati ya ivarṇastadanto yo dhātustadantasyānekāco 'ṅgasya yaṇajādau pratyaye / pradhyau / pradhyaḥ / pradhyam / pradhyau / pradhyaḥ / pradhyi / śeṣaṃ papīvat / evaṃ grāmaṇīḥ / ṅau tu grāmaṇyām // anekācaḥ kim ? nīḥ / niyau / niyaḥ / ami śasi ca paratvādiyaṅ, niyam / ṅerām; niyām // asaṃyogapūrvasya kim ? suśriyau / yavakriyau //

gatiśca // VLk_202 = P_1,4.60 //

prādayaḥ kriyāyoge gatisaṃjñāḥ syuḥ / (gatikāraketarapūrvapadasya yaṇ neṣyate) / śuddhadhiyau //

na bhūsudhiyoḥ // VLk_203 = P_6,4.85 //

etayoraci supi yaṇna / sudhiyau / sudhiya ityādi // sukhamicchatīti sukhīḥ / sutīḥ / sukhyau / sutyau / sukhyuḥ / sutyuḥ / śeṣaṃ pradhīvat / śambhurharivat / evaṃ bhānvādayaḥ //

tṛjvatkroṣṭuḥ // VLk_204 = P_6,1.95 //

asambuddhau sarvanāmasthāne pare / kroṣṭuśabdasya sthāne kroṣṭṛśabdaḥ prayoktavya ityarthaḥ //

ṛto ṅisarvanāmasthānayoḥ // VLk_205 = P_7,1.110 //

ṛto 'ṅgasya guṇo ṅau sarvanāmasthāne ca / iti prāpte -- .

ṛduśanaspurudaṃso 'nehasāṃ ca // VLk_206 = P_7,1.94 //

ṛdantānām uśanasādīnām ca anaṅ syāt asaṃbuddhau sau //

aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām // VLk_207 = P_6,4.11 //

abādīnām upadhāyā dīrghaḥ asaṃbuddhau sarvanāmasthāne / kroṣṭā / kroṣṭārau / kroṣṭāraḥ / kroṣṭūn //

vibhāṣā tṛtīyādiṣvaci // VLk_208 = P_7,1.97 //

ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat / kroṣṭrā / kroṣṭre //

ṛta ut // VLk_209 = P_6,1.111 //

ṛto ṅasiṅasorati udekādeśaḥ / raparaḥ //

rātsasya // VLk_210 = P_8,2.24 //

rephātsaṃyogāntasya sasyaiva lopo nānyasya / rasya visargaḥ / kroṣṭuḥ 2 / kroṣṭroḥ 2 / (numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena) / kroṣṭūnām / kroṣṭari / pakṣe halādau ca śambhuvat // hūhūḥ / hūhvau / hūhvaḥ / hūhūm ityādi // aticamūśabde tu nadīkāryyaṃ viśeṣaḥ / he aticamu / aticamvai / aticamvāḥ / aticamūnām // khalapūḥ //

oḥ supi // VLk_211 = P_6,4.83 //

dhātvavayavasaṃyogapūrvo na bhavati ya uvarṇastadanto yo dhātustadantasyānekāco 'ṅgasya yaṇ syādaci supi / khalapvau / khalapvaḥ / evaṃ sulvādayaḥ // svabhūḥ / svabhuvau / svabhuvaḥ // varṣābhūḥ //

varṣābhvaśca // VLk_212 = P_6,4.84 //

asya yaṇ syādaci supi / varṣābhvāvityādi // dṛnbhūḥ / (dṛnkarapunaḥ pūrvasya bhuvo yaṇ vaktavyaḥ) / dṛnbhvau / evaṃ karabhūḥ // dhātā / he dhātaḥ / dhātārau / dhātāraḥ / (ṛvarṇānnasya ṇatvaṃ vācyam) / dhātṝṇām / evaṃ naptrādayaḥ // naptrādigrahaṇaṃ vyutpattipakṣe niyamārtham / teneha na / pitā / pitarau / pitaraḥ / pitaram / śeṣaṃ dhātṛvat / evaṃ jāmātrādayaḥ // / narau //

nṛ ca // VLk_213 = P_6,4.6 //

asya nāmi vā dhīrghaḥ / nṛṇām / nṝṇām //

goto ṇit // VLk_214 = P_7,1.90 //

okārādvihitaṃ sarvanāmasthānaṃ ṇidvat / gauḥ / gāvau / gāvaḥ //

auto 'mśasoḥ // VLk_215 = P_6,1.93 //

oto 'mśasoraci ākāra ekādeśaḥ / gām / gāvau / gāḥ / gavā / gave / goḥ / ityādi //

rāyo hali // VLk_216 = P_7,2.85 //

asyākārādeśo hali vibhaktau / rāḥ / rāyau / rāyaḥ / rāmyāmityādi // glauḥ / glāvau / glāvaḥ / glaubhyāmityādi //

ityajantapuṃlliṅgāḥ /

athājantastrīliṅgāḥ

ramā /

auṅa āpaḥ // VLk_217 = P_7,1.18 //

ābantādaṅgātparasyayauṅaḥ śī syāt / auṅityaukāravibhakteḥ saṃjñā / rame / ramāḥ //

sambuddhau ca // VLk_218 = P_7,3.106 //

āpa ekāraḥ syātsambuddhau / eṅhrasvāditi saṃbuddhilopaḥ / he rame / he rame / he ramāḥ / ramām / rame / ramāḥ //

āṅi cāpaḥ // VLk_219 = P_7,3.105 //

āṅi osi cāpa ekāraḥ / ramayā / ramābhyām / ramābhiḥ //

yāḍāpaḥ // VLk_220 = P_7,3.113 //

āpo ṅito yāṭ / vṛddhiḥ / ramāyai / ramābhyām / ramābhyaḥ / ramāyāḥ / ramayoḥ / ramāṇām / ramāyām / ramāsu / evaṃ durgāmbikādayaḥ //

sarvanāmnaḥ syāḍḍhrasvaśca // VLk_221 = P_7,3.114 //

ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ / sarvasyai / sarvasyāḥ / sarvāsām / sarvasyām / śeṣaṃ ramāvat // evaṃ viśvādaya ābantāḥ //

vibhāṣā diksamāse bahuvrīhau // VLk_222 = P_1,1.28 //

sarvanāmatā vā / uttarapūrvasyai, uttarapūrvāyai / tīyasyeti vā sarvanāmasaṃjñā / dvitīyasyai, dvitīyāyai // evaṃ tṛtīyā // ambārtheti hrasvaḥ / he amba / he akka / he alla // jarā / jarasau ityādi / pakṣe ramāvat // gopāḥ, viśvapāvat // matīḥ / matyā //

ṅiti hrasvaśca // VLk_223 = P_1,4.6 //

iyaṅuvaṅsthānau strīśabdabhinnau nityastrīliṅgāvīdūtau, hrasvau cevarṇovarṇau, striyāṃ vā nadīsaṃjñau sto ṅiti / matyai, mataye / matyāḥ 2 / mateḥ 2 //

idudbhyām // VLk_224 = P_7,3.117 //

idudbhyāṃ nadīsaṃjñakābhyāṃ parasya ṅerām / matyām, matau / śeṣaṃ harivat // evaṃ buddhyādayaḥ //

tricaturoḥ striyāṃ tisṛcatasṛ // VLk_225 = P_7,2.99 //

strīliṅgayoretau sto vibhaktau //

aci ra ṛtaḥ // VLk_226 = P_7,2.100 //

tisṛ catasṛ etayorṛkārasya rephādeśaḥ syādaci / guṇadīrghotvānāmapavādaḥ / tisraḥ / tisṛbhyaḥ / tisṛbhyaḥ / āmi nuṭ //

na tisṛcatasṛ // VLk_227 = P_6,4.4 //

etayornāmi dīrgho na / tisṛṇām / tisṛṣu // dve / dve / dvābhyām / dvābhyām / dvābhyām / dvayoḥ / dvayoḥ // gaurī / gauryyau / gauryyaḥ / he gauri / gauryyai ityādi / evaṃ nadyādayaḥ // lakṣmīḥ / śeṣaṃ gaurīvat // evaṃ tarītantryādayaḥ // strī / he stri //

striyāḥ // VLk_228 = P_6,4.79 //

asyeyaṅ syādajādau pratyaye pare / striyau / striyaḥ //

vāmśasoḥ // VLk_229 = P_6,4.80 //

ami śasi ca striyā iyaṅ vā syāt / striyam, strīm / striyaḥ, strīḥ / striyā / striyai / striyāḥ / paratvānnuṭ / strīṇām / strīṣu // śrīḥ / śriyau / śriyāḥ //

neyaṅuvaṅsthānāvastrī // VLk_230 = P_1,4.4 //

iyaṅuvaṅoḥ sthitiryayostāvīdūtau nadīsaṃjñau na sto na tu strī / he śrīḥ / śriyai, śriye / śriyāḥ, śriyaḥ //

vāmi // VLk_231 = P_1,4.5 //

iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī / śrīṇām, śriyām / śriyi, śriyām // dhenurmativat //

striyāṃ ca // VLk_232 = P_7,1.96 //

strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate //

ṛnnebhyo ṅīp // VLk_233 = P_4,1.5 //

ṛdantebhyo nāntebhyaśca striyāṃ ṅīp / kroṣṭrī gaurīvat // bhrūḥ śrīvat // svayambhūḥ puṃvat //

na ṣaṭsvasrādibhyaḥ // VLk_234 = P_4,1.10 //

ṅīpṭāpau na staḥ //

svasā tisraścatasraśca nanāndā duhitā tathā /
yātā māteti saptaite svasrādaya udāhṛtāḥ //

svasā / svasārau // mātā pitṛvat / śasi mātṝḥ // dyaurgovat // rāḥ puṃvat // naurglauvat //

ityajantastrīliṅgāḥ

athājantanapuṃsakaliṅgāḥ

ato 'm // VLk_235 = P_7,1.24 //

ato 'ṅgāt klībātsvamoram / ami pūrvaḥ / jñānam / eṅhrasvāditi hallopaḥ / he jñāna//

napuṃsakācca // VLk_236 = P_7,1.19 //

klībādauṅaḥ śī syāt / bhasaṃjñāyām //

yasyeti ca // VLk_237 = P_6,4.148 //

kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ / ityallope prāpte (auṅaḥ śyāṃ pratiṣedho vācyaḥ) / jñāne //

jaśśasoḥ śiḥ // VLk_238 = P_7,1.20 //

klībādanayoḥ śiḥ syāt //

śi sarvanāmasthānam // VLk_239 = P_1,1.42 //

śi ityetaduktasaṃjñaṃ syāt //

napuṃsakasya jhalacaḥ // VLk_240 = P_7,1.72 //

jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne //

midaco 'ntyātparaḥ // VLk_241 = P_1,1.47 //

acāṃ madhye yo 'ntyastasmātparastasyaivāntāvayavo mitsyāt / upadhādīrghaḥ / jñānāni / punastadvat / śeṣaṃ puṃvat // evaṃ dhana vana phalādayaḥ //

adḍḍatarādibhyaḥ pañcabhyaḥ // VLk_242 = P_7,1.25 //

ebhyaḥ klībebhyaḥ svamoḥ adḍādeśaḥ syāt //

ṭeḥ // VLk_243 = P_6,4.143 //

ḍiti bhasya ṭerlopaḥ / katarat, katarad / katare / katarāṇi / he katarat / śeṣaṃ puṃvat // evaṃ katamat / itarat / anyat / anyatarat / anyatamasya tvanyatamamityeva / (ekatarātpratiṣedho vaktavyaḥ)/ ekataram //

hrasvo napuṃsake prātipadikasya // VLk_244 = P_1,3.47 //

ajantasyetyeva / śrīpaṃ jñānavat //

svamornapuṃsakāt // VLk_245 = P_7,1.23 //

luk syāt / vāri //

iko 'ci vibhaktau // VLk_246 = P_7,1.73 //

igantasya klībasya numaci vibhaktau / vāriṇī / vārīṇi / na lumatetyasyānityatvātpakṣe saṃbuddhinimitto guṇaḥ / he vāre, he vāri / gherṅitīti guṇe prāpte (vṛddhyauttvatṛjvadbhāvaguṇebhyo num pūrvavipratiṣedhena) / vāriṇe / vāriṇaḥ / vāriṇoḥ / numacireti nuṭ / vārīṇām / vāriṇi / halādau harivat //

asthidadhisakthyakṣṇāmanaṅudāttaḥ // VLk_247 = P_7,1.75 //

eṣāmanaṅ syāṭṭādāvaci //

allopo 'naḥ // VLk_248 = P_6,4.134 //

aṅgāvayavo 'sarvanāmasthānayajādisvādiparo yo 'n tasyākārasya lopaḥ / dadhnā / dadhne / dadhnaḥ / dadhnaḥ / dadhnoḥ / dadhnoḥ //

vibhāṣā ṅiśyoḥ // VLk_249 = P_6,4.136 //

aṅgāvayavo 'sarvanāmasthānayajādisvādiparo yo 'n tasyākārasya lopo vā syāṅat ṅiśyoḥ parayoḥ / dadhni, dadhani / śeṣaṃ vārivat // evamasthisakthyakṣi // sudhi / sudhinī / sudhīni / he sudhe, he sudhi //

tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya // VLk_250 = P_7,1.74 //

pravṛttinimittaikye bhāṣitapuṃskamigantaṃ klībaṃ puṃvadvā ṭādāvaci / sudhiyā, sudhinetyādi // madhu / madhunī / madhūni / he madho, he madhu // sulu / sulunī / sulūni / sulunetyādi // dhātṛ / dhātṛṇī / dhātṝṇi / he dhātaḥ, he dhātṛ / dhātṝṇām // evaṃ jñātrādayaḥ //

eca igghrasvādeśe // VLk_251 = P_1,1.48 //

ādiśyamāneṣu hrasveṣu eca igeva syāt / pradyu / pradyunī / pradyūni / pradyunetyādi // prari / prariṇī / prarīṇi / prariṇā / ekadeśavikṛtamananyavat / prarābhyām / prarīṇām // sunu / sununī / sunūni / sununetyādi //

ityajantanapuṃsakaliṅgāḥ /

atha halanta puṃlliṅgāḥ

ho ḍhaḥ // VLk_252 = P_8,2.31 //

hasya ḍhaḥ syājjhali padānte ca / liṭ, liḍ / lihau / lihaḥ / liḍbhyām / liṭtsu, liṭsu //

dāderdhātorghaḥ // VLk_253 = P_8,2.32 //

jhali padānte copadeśe dāderdhāterhasya ghaḥ //

ekāco baśo bhaṣ jhaṣantasya sdhvoḥ // VLk_254 = P_8,2.37 //

dhātvavayavasyaikāco jhaṣantasya baśo bhaṣ se dhve padānte ca / dhuk, dhug / duhau / duhaḥ / dhugbhyām / dhukṣu //

vā druhamuhaṣṇuhaṣṇihām // VLk_255 = P_8,2.33 //

eṣāṃ hasya vā gho jhali padānte ca / dhruk, dhrug, dhruṭ, dhruḍ / druhau / druhaḥ / dhrugbhyām, dhruḍbhyām / dhrukṣu, dhruṭtsu, dhruṭsu // evaṃ muk, mug ityādi //

dhātvādeḥ ṣaḥ saḥ // VLk_256 = P_6,1.64 //

snuk, snug, snuṭ, snuḍ / evaṃ snik, snig, sniṭ, sniḍ // viśvavāṭ, viśvavāḍ / viśvavāhau / viśvavāhaḥ / viśvavāham / viśvavāhau //

igyaṇaḥ saṃprasāraṇam // VLk_257 = P_1,1.45 //

yaṇaḥ sthāne prayujyamāno ya ik sa saṃprasāraṇasaṃjñaḥ syāt //

vāha ūṭh // VLk_258 = P_6,4.132 //

bhasya vāhaḥ saṃprasāraṇamūṭh //

saṃprasāraṇācca // VLk_259 = P_6,1.108 //

saṃprasāraṇādaci pūrvarūpamekādeśaḥ / etyedhatyūṭhsviti vṛddhiḥ / viśvauhaḥ, ityādi //

caturanaḍuhorāmudāttaḥ // VLk_260 = P_7,1.98 //

anayorām syātsarvanāmasthāne pare //

sāvanaḍuhaḥ // VLk_261 = P_7,1.82 //

asya num syāt sau pare / anaḍvān //

am saṃbuddhau // VLk_262 = P_7,1.99 //

he anaḍvan / he anaḍvāhau / he anaḍvāhaḥ / anaḍuhaḥ / anaḍuhā //

vasusraṃsudhvaṃsvanaḍuhāṃ daḥ // VLk_263 = P_8,2.72 //

sāntavasvantasya sraṃsādeśca daḥ syātpadānte / anaḍudbhyāmityādi // sānteti kim ? vidvān / padānte kim ? srastam / dhvastam //

saheḥ sāḍaḥ saḥ // VLk_264 = P_8,3.56 //

sāḍarūpasya saheḥ sasya mūrdhanyādeśaḥ / turāṣāṭ, turāṣāḍ / turāsāhau / turāsāhaḥ / turāṣāḍbhyāmityādi //

diva aut // VLk_265 = P_7,1.84 //

diviti prātipadikasyautsyātsau / sudyauḥ / sudivau //

diva ut // VLk_266 = P_6,1.131 //

divo 'ntādeśa ukāraḥ syāt padānte / sudyubhyāmityādi // catvāraḥ / caturaḥ / caturbhiḥ / caturbhyaḥ //

ṣaṭcaturbhyaśca // VLk_267 = P_7,1.55 //

ebhya āmo nuḍāgamaḥ //

raṣābhyāṃ no ṇaḥ samānapade // VLk_268 = P_8,4.1 //

aco rahābhyāṃ dve // VLk_269 = P_8,4.46 //

acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ / caturṇṇām, caturṇām //

roḥ supi // VLk_270 = P_8,3.16 //

roreva visargaḥ supi / ṣatvam / ṣasya dvitve prāpte //

śaro 'ci // VLk_271 = P_8,4.49 //

aci pare śaro na dve staḥ / caturṣu //

mo no dhātoḥ // VLk_272 = P_8,2.64 //

dhātormasya naḥ padānte / praśān //

kimaḥ kaḥ // VLk_273 = P_7,2.103 //

kimaḥ kaḥ syādvibhaktau / kaḥ / kau / ke ityādi / śeṣaṃ sarvavat //

idamo maḥ // VLk_274 = P_7,2.108 //

sau / tyadādyatvāpavādaḥ //

ido 'y puṃsi // VLk_275 = P_7,2.111 //

idama ido 'y sau puṃsi / ayam / tyadādyatve //

ato guṇe // VLk_276 = P_6,1.97 //

apadāntādato guṇe pararūpamekādeśaḥ //

daśca // VLk_277 = P_7,2.109 //

idamo dasya maḥ syādvibhaktau / imau / ime / tyadādeḥ sambodhanaṃ nāstītyutsargaḥ //

anāpyakaḥ // VLk_278 = P_7,2.112 //

akakārasyedama ido 'nāpi vibhaktau / ābiti pratyāhāraḥ / anena //

hali lopaḥ // VLk_279 = P_7,2.113 //

akakārasyedama ido lopa āpi halādau / nānarthake 'lo 'ntyavidhiranabhyāsavikāre //

ādyantavadekasmin // VLk_280 = P_1,1.21 //

ekasminkriyamāṇaṃ kāryamādāvivānta iva syāt / supi ceti dīrghaḥ / ābhyām //

nedamadasorakoḥ // VLk_281 = P_7,1.11 //

akakārayoridamadasorbhisa ais na / ebhiḥ / asmai / ebhyaḥ / asmāt / asya / anayoḥ / eṣām / asmin / anayoḥ / eṣu //

dvitīyāṭaussvenaḥ // VLk_282 = P_2,4.34 //

idametadoranvādeśe / kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ punarupādānamanvādeśaḥ / yathā - anena vyākaraṇamadhīta menaṃ chando 'dhyāpayeti / anayoḥ pavitraṃ kulamenayoḥ prabhūtaṃ svāmiti // enam / enau / enān / enena / enayoḥ / enayoḥ // rājā //

na ṅisambuddhyoḥ // VLk_283 = P_8,2.8 //

nasya lopo na ṅau sambuddhau ca / he rājan / (ṅāvuttarapade pratiṣedho vaktavyaḥ) / brahmaniṣṭhaḥ / rājānau / rājānaḥ / rājñaḥ //

nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti // VLk_284 = P_8,2.2 //

subvidhau svaravidhau saṃjñāvidhau kṛti tugvidhau ca nalopo 'siddho nānyatra - rājāśva ityādau / ityasiddhatvādātvamettvamaistvaṃ ca na / rājabhyām / rājabhiḥ / rājñi, rājani / rājasu // yajvā / yajvānau / yajvānaḥ //

na saṃyogādvamantāt // VLk_285 = P_6,4.137 //

vamantasaṃyogādano 'kārasya lopo na / yajvanaḥ / yajvā / yajvabhyām // brahmaṇaḥ / brahmaṇā //

inhanpūṣāryamṇāṃ śau // VLk_286 = P_6,4.12 //

eṣāṃ śāvevopadhāyā dīrgho nānyatra / iti niṣedhe prāpte - .

sau ca // VLk_287 = P_6,4.13 //

innādīnāmupadhāyā dīrgho 'saṃbuddhau sau / vṛtrahā / he vṛtrahan //

ekājuttarapade ṇaḥ // VLk_288 = P_8,4.12 //

ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya pratipadikāntanumvibhaktisthasya nasya ṇaḥ / vṛtrahaṇau //

ho hanterñṇinneṣu // VLk_289 = P_7,3.54 //

ñiti ṇiti pratyaye nakāre ca pare hanterhakārasya kutvam / vṛtraghnaḥ ityādi / evaṃ śārṅgin, yaśasvin, aryaman, pūṣan //

maghavā bahulam // VLk_290 = P_6,4.128 //

maghavanśabdasya vā tṛ ityantādeśaḥ / ṛ it //

ugidacāṃ sarvanāmasthāne 'dhātoḥ // VLk_291 = P_7,1.70 //

adhātorugito nalopino 'ñcateśca num syātsarvanāmasthāne pare / maghavān / maghavantau / maghavantaḥ / he maghavan / maghavadbhyām / tṛtvābhāve maghavā / suṭi rājavat //

śvayuvamaghonāmataddhite // VLk_292 = P_6,4.133 //

annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam / maghonaḥ / maghavabhyām / evaṃ śvan, yuvan //

na saṃprasāraṇe saṃprasāraṇam // VLk_293 = P_6,1.37 //

saṃprasāraṇe parataḥ pūrvasya yaṇaḥ saṃprasāraṇaṃ na syāt / iti yakārasya netvam / ata eva jñāpakādantyasya yaṇaḥ pūrvaṃ saṃprasāraṇam / yūnaḥ / yūnā / yuvabhyām ityādi // arvā / he arvan //

arvaṇastrasāvanañaḥ // VLk_294 = P_6,4.127 //

nañā rahitasyārvannityasyāṅgasya tṛ ityantādeśo na tu sau / arvantau / arvantaḥ / arvadbhyāmityādi //

pathimathyṛbhukṣāmāt // VLk_295 = P_7,1.85 //

eṣāmākāro 'ntādeśaḥ syāt sau pare //

ito 'tsarvanāmasthāne // VLk_296 = P_7,1.86 //

pathyāderikārasyākāraḥ syātsarvanāmasthāne pare //

tho nthaḥ // VLk_297 = P_7,1.87 //

pathimathosthasya nthādeśaḥ sarvanāmasthāne / panthāḥ / panthānau / panthānaḥ //

bhasya ṭerlopaḥ // VLk_298 = P_7,1.88 //

bhasya pathyādeṣṭerlopaḥ / pathaḥ / pathā / pathibhyām // evaṃ mathin, ṛbhukṣin //

ṣṇāntā ṣaṭ // VLk_299 = P_1,1.24 //

ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt / pañcanśabdo nityaṃ bahuvacanāntaḥ / pañca / pañca / pañcabhiḥ / pañcabhyaḥ / pañcabhyaḥ / nuṭ //

nopadhāyāḥ // VLk_300 = P_6,4.7 //

nāntasyopadhāyā dīrgho nāmi / pañcānām / pañcasu //

aṣṭana ā vibhaktau // VLk_301 = P_7,2.84 //

halādau vā syāt //

aṣṭābhya auś // VLk_302 = P_7,1.21 //

kṛtākārādaṣṭano jaśśasorauś / aṣṭabhya iti vaktavye kṛtātvanirdeśo jaśśasorviṣaye ātvaṃ jñāpayati / aṣṭau / aṣṭau / aṣṭābhiḥ / aṣṭābhyaḥ / aṣṭābhyaḥ / aṣṭānām / aṣṭāsu / ātvābhāve aṣṭa, pañcavat //

ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca // VLk_303 = P_3,2.59 //

ebhyaḥ kvin, añceḥ supyupapade, yujikruñcoḥ, kevalayoḥ, kruñcernalopābhāvaśca nipātyate / kanāvitau //

kṛdatiṅ // VLk_304 = P_3,1.93 //

atra dhātvadhikāre tiṅbhinnaḥ pratyayaḥ kṛtsaṃjñaḥ syāt //

verapṛktasya // VLk_305 = P_6,1.67 //

apṛktasya vasya lopaḥ //

kvinpratyayasya kuḥ // VLk_306 = P_8,2.62 //

kvinpratyayo yasmāttasya kavargo 'ntādeśaḥ padānte / asyāsiddhatvāccoḥ kuriti kutvam / ṛtvik, ṛtvig / ṛtvijau / ṛtvigbhyām //

yujerasamāse // VLk_307 = P_7,3.71 //

yujeḥ sarvanāmasthāne num syādasamāse / sulopaḥ / saṃyogāntalopaḥ / kutvena nasya ṅaḥ / yuṅ / anusvāraparasavarṇau / yuñjau / yuñjaḥ / yugbhyām //

coḥ kuḥ // VLk_308 = P_8,2.30 //

cavargasya kavargaḥ syājjhali padānte ca / suyuk, suyug / suyujau / suyugbhyām // khan / khañjau / khanbhyām //

vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ // VLk_309 = P_8,2.36 //

jhali padānte ca / jaśtvacartve / rāṭ, rāḍ / rājau / rājaḥ / rāḍbhyām // evaṃ vibhrāṭ, deveṭ, viśvasṛṭ // (parau vrajeḥ ṣaḥ padānte) / parāvupapade vrajeḥ kvip syāddīrghaśca padānte ṣatvamapi / parivrāṭ / parivrājau //

viśvasya vasurāṭoḥ // VLk_310 = P_6,3.128 //

viśvaśabdasya dīrgho 'ntādeśaḥ syādsau rāṭśabde ca pare / viśvarāṭ, viśvarāḍ / viśvarājau / viśvarāḍbhyām //

skoḥ saṃyogādyorante ca // VLk_311 = P_8,2.29 //

padānte jhali ca yaḥ saṃyogastadādyoḥ skorlopaḥ / bhṛṭ / sasya ścutvena saḥ / jhalāṃ jaś jhaśi iti śasya jaḥ / bhṛjjau / bhṛḍbhyām // tyadādyatvaṃ pararūpatvaṃ ca //

tadoḥ saḥ sāvanantyayoḥ // VLk_312 = P_7,2.106 //

tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau / syaḥ / tyau / tye // saḥ / tau / te // yaḥ / yau / ye // eṣaḥ / etau / ete //

ṅeprathamayoram // VLk_313 = P_7,1.28 //

yuṣmadasmadbhyāṃ parasya ṅe ityetasya prathamādvitīyayoścāmādeśaḥ //

tvāhau sau // VLk_314 = P_7,2.94 //

anayormaparyantasya tvāhau ādeśau staḥ //

śeṣe lopaḥ // VLk_315 = P_7,2.90 //

etayoṣṭilopaḥ / tvam / aham //

yuvāvau dvivacane // VLk_316 = P_7,2.82 //

dvayoruktāvanayormaparyantasya yuvāvau sto vibhaktau //

prathamāyāśca dvivacane bhāṣāyām // VLk_317 = P_7,2.88 //

auṅyetayorātvaṃ loke / yuvām / āvām //

yūyavayau jasi // VLk_318 = P_7,2.93 //

anayormaparyantasya / yūyam / vayam //

tvamāvekavacane // VLk_319 = P_7,2.97 //

ekasyoktāvanayormaparyantasya tvamau sto vibhaktau //

dvitīyāyāñca // VLk_320 = P_7,2.87 //

anayorātsyāt / tvām / mām //

śaso na // VLk_321 = P_7,1.29 //

ābhyāṃ śaso naḥ syāt / amo 'pavādaḥ / ādeḥ parasya / saṃyogāntalopaḥ / yuṣmān / asmān //

yo 'ci // VLk_322 = P_7,2.89 //

anayoryakārādeśaḥ syādanādeśe 'jādau parataḥ / tvayā / mayā //

yuṣmadasmadoranādeśe // VLk_323 = P_7,2.86 //

anayorātsyādanādeśe halādau vibhaktau / yuvābhyām / āvābhyām / yuṣmābhiḥ / asmābhiḥ //

tubhyamahyau ṅayi // VLk_324 = P_7,2.95 //

anayormaparyantasya / ṭilopaḥ / tubhyam / mahyam //

bhyaso 'bhyam // VLk_325 = P_7,1.30 //

ābhyāṃ parasya / yuṣmabhyam / asmabhyam //

ekavacanasya ca // VLk_326 = P_7,1.32 //

ābhyāṃ ṅaserat / tvat / mat //

pañcamyā at // VLk_327 = P_7,1.31 //

ābhyāṃ pañcamyāṃ bhyaso 'tsyāt / yuṣmat / asmat //

tavamamau ṅasi // VLk_328 = P_7,2.96 //

anayormaparyantasya tavamamau sto ṅasi //

yuṣmadasmadbhyāṃ ṅaso 'ś // VLk_329 = P_7,1.27 //

tava / mama / yuvayoḥ / āvayoḥ //

sāma ākam // VLk_330 = P_7,1.33 //

ābhyāṃ parasya sāma ākaṃ syāt / yuṣmākam / asmākam / tvayi / mayi / yuvayoḥ / āvayoḥ / yuṣmāsu / asmāsu //

yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvāṃnāvau // VLk_331 = P_8,1.20 //

padātparayorapādādau sthitayoḥ ṣaṣṭhyādiviśiṣṭayorvāṃ nau ityādeśau staḥ //

bahuvacanasya vasnasau // VLk_332 = P_8,1.21 //

uktavidhayoranayoḥ ṣaṣṭhyādibahuvacanāntayorvasnasau staḥ //

temayāvekavacanasya // VLk_333 = P_8,1.22 //

uktavidhayoranayoṣṣaṣṭhīcaturthyekavacanāntayoste me etau staḥ //

tvāmau dvitīyāyāḥ // VLk_334 = P_8,1.23 //

dvitīyaikavacanāntayostvā mā ityādeśau staḥ //

śrīśastavāvatu māpīha dattātte me 'pi śarma saḥ / svāmī te me 'pi sa hariḥ pātu vāmapi nau vibhuḥ //

sukhaṃ vāṃ nau dadātvīśaḥ patirvāmapi nau hariḥ / so 'vyādvo naḥ śivaṃ vo no dadyāt sevyo 'tra vaḥ sa naḥ //

(ekavākye yuṣmadasmadādeśā vaktavyāḥ) / ekatiṅ vākyam / odanaṃ paca tava bhaviṣyati / (ete vānnāvādayo 'nanvādeśe vā vaktavyāḥ) / anvādeśe tu nityaṃ syuḥ / dhātā te bhakto 'sti, dhātā tava bhakto 'sti vā / tasmai te nama ityeva // supāt, supād // supadau //

pādaḥ pat // VLk_335 = P_6,4.130 //

pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ // supadaḥ / supadā / supādbhyām // agnimat, agnimad / agnimathau / agnimathaḥ //

aniditāṃ hala upadhāyāḥ kṅiti // VLk_336 = P_6,4.24 //

halantānāmaniditāmaṅgānāmupadhāyā nasya lopaḥ kiti ṅiti / num / saṃyogāntasya lopaḥ / nasya kutvena ṅaḥ / prāṅ / prāñcau / prāñcaḥ //

acaḥ // VLk_337 = P_6,4.138 //

luptanakārasyāñcaterbhasyākārasya lopaḥ //

cau // VLk_338 = P_6,3.138 //

luptākāranakāre 'ñcatau pare pūrvasyāṇo dīrgaḥ / prācaḥ / prācā / prāgbhyām // pratyaṅ / pratyañcau / pratīcaḥ / pratyagbhyām // udaṅ / udañcau //

uda īt // VLk_339 = P_6,4.139 //

ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt / udīcaḥ / udīcā / udagbhyām / ,

samaḥ sami // VLk_340 = P_6,3.93 //

vapratyayānte 'ñcatau / samyaṅ / samyañcau / samīcaḥ / samyagbhyām // ,

sahasya sadhriḥ // VLk_341 = P_6,3.95 //

tathā / sadhryaṅ // ,

tirasastiryalope // VLk_342 = P_6,3.94 //

aluptākāre 'ñcatau vapratyayānte tirasastiryādeśaḥ / tiryaṅ / tiryañcau / tiraścaḥ / tiryagbhyām // ,

nāñceḥ pūjāyām // VLk_343 = P_6,4.30 //

pūjārthasyāñcaterupadhāyā nasya lopo na / prāṅ / prāñcau / nalopābhāvādalopo na / prāñcaḥ / prāṅbhyām / prāṅkṣu // evaṃ pūjārthe pratyaṅṅādayaḥ // kruṅ / kruñcau / kruṅbhyām // payomuk, payomug / payomucau / payomugbhyām // ugittvānnumi - ,

sāntamahataḥ saṃyogasya // VLk_344 = P_6,4.10 //

sāntasaṃyogasya mahataśca yo nakārastasyopadhāyā dīrgho 'sambuddhau sarvanāmasthāne / mahān / mahāntau / mahāntaḥ / he mahan / mahadbhyām // ,

atvasantasya cādhātoḥ // VLk_345 = P_6,4.14 //

atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare / ugittavānnum / dhīmān / dhīmantau / dhīmantaḥ / he dhīman śasādau mahadvat // bhāterḍavatuḥ / ḍittvasāmarthyādabhasyāpi ṭerlopaḥ / bhavān / bhavāntau / bhavantaḥ / śatrantasya bhavan // ,

ubhe abhyastam // VLk_346 = P_6,1.5 //

ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṃjñe staḥ // ,

nābhyastācchatuḥ // VLk_347 = P_7,1.78 //

abhyastātparasya śaturnum na / dadat, dadad / dadatau / dadataḥ // ,

jakṣityādayaḥ ṣaṭ // VLk_348 = P_6,1.6 //

ṣaḍdhātavo 'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ / jakṣat, jakṣad / jakṣatau / jakṣataḥ // evaṃ jāgrat / daridrat / śāsat / cakāsat // gup, gub / gupau / gupaḥ / gubbhyām // ,

tyadādiṣu dṛśo 'nālocane kañca // VLk_349 = P_3,2.60 //

tyadādiṣūpapadeṣvajñānārthāddṛśeḥ kañ syāt / cāt kvin // ,

ā sarvanāmnaḥ // VLk_350 = P_6,3.91 //

sarvanāmna ākāro 'ntādeśaḥ syāddṛgdṛśavatuṣu / tādṛk, tādṛg / tādṛśau / tādṛśaḥ / tādṛgbhyām // vraśceti ṣaḥ / jaśtvacartve / viṭ, viḍ / viśau / viśaḥ / viḍbhyām // ,

naśervā // VLk_351 = P_8,2.63 //

naśeḥ kavargo 'ntādeśo vā padānte / nak, nag; naṭ, naḍ / naśau / naśaḥ / nagbhyām, naḍbhyām // ,

spṛśo 'nudake kvin // VLk_352 = P_3,2.58 //

anudake supyupapade spṛśeḥ kvin / ghṛtaspṛk, ghṛtaspṛg / ghṛtaspṛśau / ghṛtaspṛśaḥ // dadhṛk, dadhṛg / dadhṛṣau / dadhṛgbhyām // ratnamuṣau / ratnamuḍbhyām // ṣaṭ, ṣaḍ / ṣaḍbhiḥ / ṣaṅbhyaḥ / ṣaṇṇām / ṣaṭsu // rutvaṃ prati ṣatvasyāsiddhatvasasajuṣo ruriti rutvarm // ,

vorupadhāyā dīrgha ikaḥ // VLk_353 = P_8,2.76 //

rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte / pipaṭhīḥ / pipaṭhiṣau / pipaṭhīrbhyām // ,

numvisarjanīyaśarvyavāye 'pi // VLk_354 = P_8,3.58 //

etaiḥ pratyekaṃ vyavadhāne 'pi iṇkubhyāṃ parasya sasya mūrdhanyādeśaḥ / ṣṭutvena pūrvasya ṣaḥ / pipaṭhīṣṣu, pipaṭhīḥṣu // cikīḥ / cikīrṣau / cikīrbhyām / cikīrṣu // vidvān / vidvāṃsau / he vidvan // ,

vasoḥ samprasāraṇam // VLk_355 = P_6,4.131 //

vasvantasya bhasya samprasāraṇaṃ syāt / viduṣaḥ / vasusraṃsviti daḥ / vidvadbhyām //

puṃso 'suṅ // VLk_356 = P_7,1.89 //

sarvanāmasthāne vivakṣite puṃso 'suṅ syāt / pumān / he puman / pumāṃsau / puṃsaḥ / pumbhyām / puṃsu // ṛduśanetyanaṅ / uśanā / uśanasau / (asya saṃbuddhau vānaṅ, nalopaśca vā vācyaḥ) / he uśana, heuśanan, heuśanaḥ / he uśanasau / uśanobhyām / uśanassu // anehā / anehasau / he anehaḥ // vedhāḥ / vedhasau / he vedhaḥ / vedhobhyām //

adasa au sulopaśca // VLk_357 = P_7,2.107 //

adasa aukāro 'ntādeśaḥ syātsau pare sulopaśca / tadoriti saḥ / asau / tyadādyatvam / vṛddhiḥ //

adaso 'serdādu do maḥ // VLk_358 = P_8,2.80 //

adaso 'sāntasya dātparasya udūtau sto dasya maśca / āntaratamyāddhsvasya uḥ, dīrghasya ūḥ / amū / jasaḥ śī / guṇaḥ //

eta īdbahuvacane // VLk_359 = P_8,2.81 //

adaso dātparasyaita īddasya ca mo bahvarthoktau / amī / pūrvatrāsiddhamiti vibhaktikāryaṃ prāk paścādutvamatve / amum / amū / amūn / mutve kṛte ghisaṃjñāyāṃ nābhāvaḥ //

na mu ne // VLk_360 = P_8,2.3 //

nābhāve kartavye kṛte ca mubhāvo nāsiddhaḥ / amunā / amūbhyām 3 / amībhiḥ / amuṣmai / amībhyaḥ 2 / amuṣmāt / amuṣya / amuyoḥ 2 / amīṣām / amuṣmin / amīṣu //

iti halanta puṃlliṅgāḥ //

atha halantastrīliṅgāḥ

naho dhaḥ // VLk_361 = P_8,2.34 //

naho hasya dhaḥ syājjhali padānte ca //

nahivṛtivṛṣivyadhirucisahitaniṣu kvau // VLk_362 = P_6,3.116 //

kvibanteṣu pūrvapadasya dīrghaḥ / upānat, upānad / upānahau / upānatsu // kvinnantatvāt kutvena ghaḥ / uṣṇik, uṣṇig / uṣṇihau / uṣṇigbhyām // dyauḥ / divau / divaḥ / dyubhyām // gīḥ / girau / giraḥ // evaṃ pūḥ // catasraḥ / catasṛṇām // / ke / kāḥ / sarvāvat //

yaḥ sau // VLk_363 = P_7,2.110 //

idamo dasya yaḥ iyam / tyadādyatvam / pararūpatvam / ṭāp / daśceti maḥ / ime / imāḥ / imām / anayā / hali lopaḥ / ābhyām / ābhiḥ / asyai / asyāḥ / anayoḥ / āsām / asyām / āsu // tyadādyatvam / ṭāp / syā / tye / tyāḥ // evaṃ tad, etad // vāk, vāg / vācau / vāgbhyām / vākṣu // apśabdo nityaṃ bahuvacanāntaḥ / aptṛnniti dīrghaḥ / āpaḥ / apaḥ //

apo bhi // VLk_364 = P_7,4.48 //

apastakāro bhādau pratyaye / adbhiḥ / adbhyaḥ / adbhyaḥ / apām / apsu // dik, diś / diśau / diśaḥ / digbhyām // tyadādiṣviti dṛśeḥ kvinvidhānādanyatrāpi kutvam / dṛk, dṛg / dṛśau / dṛgbhyām // tviṭ, tviḍ / tviṣau / tviḍbhyām // sasajuṣo ruriti rutvam / sajūḥ / sajuṣau / sajūrbhyām // āśīḥ / āśiṣau / āśīrbhyām // asau / utvamatve / amū / amūḥ / amuyā / amūbhyām 3 / amūbhiḥ / amuṣyai / amūbhyaḥ 2 / amuṣyāḥ / amuyoḥ 2 / amūṣām / amuṣyām / amūṣu //

iti halantastrīliṅgāḥ /

atha halantanapuṃsakaliṅgāḥ

svamorluk / datvam / svanaḍut, svanaḍud / svanaḍuhī / caturanaḍuhorityām / svanaḍvāṃhi / punastadvat / śeṣaṃ puṃvat // vāḥ / vārī / vāri / vārbhyām // catvāri // kim / ke / kāni // idam / ime / imāni // (anvādeśe napuṃsake vā enadvaktavyaḥ) / enat / ene / enāni / enena / enayoḥ // ahaḥ / vibhāṣā ṅiśyoḥ / ahnī, ahanī / ahāni //

ahan // VLk_365 = P_8,2.86 //

ahannityasya ruḥ padānte / ahobhyām // daṇḍi / daṇḍinī / daṇḍīni / daṇḍinā / daṇḍibhyām // supathi / ṭerlopaḥ / supathī / supanthāni // ūrka, ūrga / ūrjī / ūnrji / narajānāṃ saṃyogaḥ / tat / te / tāni // yat / ye / yāni // etat / ete / etāni // gavāk, gavāg / gocī / gavāñci / punastadvat / gocā / gavāgbhyām // śakṛt / śakṛtī / śakṛnti // dadat //

vā napuṃsakasya // VLk_366 = P_7,1.79 //

abhyastātparo yaḥ śatā tadantasya klībasya vā num sarvanāmasthāne / dadanti, dadati // tudat //

ācchīnadyayornum // VLk_367 = P_7,1.80 //

avarṇāntādaṅgātparo yaḥ śaturavayastadantasya num vā śīnadyoḥ / tudantī, tudatī / tudanti //

śapśyanornityam // VLk_368 = P_7,1.81 //

śapśyanorātparo yaḥ śaturavayavastadantasya nityaṃ num śīnadyoḥ / pacantī / pacanti / dīvyat / dīvyantī / dīvyanti // dhanuḥ / dhanuṣī / sānteti dīrghaḥ / numvisarjanīyeti ṣaḥ / dhanuṣi / dhanuṣā / dhanurbhyām / evaṃ cakṣurhavirādayaḥ // payaḥ / payasī / payāṃsi / payasā / payābhyām // supum / supuṃsī / supumāṃsi // adaḥ / vibhaktikāryam / utvamatve / amū / amūni / śeṣaṃ puṃvat // ,

iti halantanapuṃsakaliṅgāḥ /

iti ṣaḍliṅgaprakaraṇam /

athāvyayāni

svarādinipātamavyayam // VLk_369 = P_1,1.37 //

svarādayo nipātāścāvyayasaṃjñāḥ syuḥ / svar / antar / prātar / punar / sanutar / uccais / nīcais / śanais / ṛdhak / ṛte / yugapat / ārāt / pṛthak / hyas / śvas / divā / rātrau / sāyam / ciram / manāk / īṣat / joṣam / tūṣṇīm / bahis / avas / samayā / nikaṣā / svayam / vṛthā / naktam / nañ / hetau / iddhā / addhā / sāmi / vat / brāhmaṇavat / kṣatriyavat // sanā / sanat / sanāt / upadhā / tiras / antarā / antareṇa / jyok / kam / ṣam / sahasā / vinā / nānā / svasti / svadhā / alam / vaṣaṭ / śrauṣaṭ / vauṣaṭ / anyat / asti / upāṃśu / kṣamā / vihāyasā / doṣā / mṛṣā / mithyā / mudhā / purā / mitho / mithas / prāyas / muhus / pravāhukam, pravāhikā / āryahalam / abhīkṣṇam / sākam / sārdham / namas / hiruk / dhik / atha / am / ām / pratām / praśān / pratān / mā / māṅ / ākṛtigaṇo 'yam //

ca / vā / ha / aha / eva / evam / nūnam / śaśvat / yugapat / bhūyas / kūpat / kuvit / net / cet / caṇ / kaccit / yatra / naha / hanta / mākiḥ / mākim / nakiḥ / nakim / māṅ / nañ / yāvat / tāvat / tve / dvai / tvai / rai / śrauṣaṭ / vauṣaṭ / svāhā / svadhā / vaṣaṭ / tum / tathāhi / khalu / kila / atho / atha / suṣṭhu / sma / ādaha / (upasargavibhaktisvarapratirūpakāśca)/ avadattam / ahaṃyuḥ / astikṣīrā / a / ā / i / ī / u / ū / e / ai / o / au / paśu / śukam / yathākathāca / pāṭ / pyāṭ / aṅga / hai / he / bhoḥ / aye / dya / viṣu / ekapade / yut / ātaḥ / cādirapyākṛtigaṇaḥ //

tasilādayaḥ prāk pāśapaḥ / śasprabhṛtayaḥ prāk samāsāntebhyaḥ / am / ām / kṛtvorthāḥ / tasivatī / nānāñau / etadantamapyavyayam //

kṛnmejantaḥ // VLk_370 = P_1,1.39 //

kṛdyo mānta ejantaśca tadantamavyayaṃ syāt / smāraṃ smāram / jīvase / pibadhyai //

ktvātosunkasunaḥ // VLk_371 = P_1,1.40 //

etadantamavyayam / kṛtvā / udetoḥ / visṛpaḥ //

avyayībhāvaśca // VLk_372 = P_1,1.41 //

adhihari //

avyayādāpsupaḥ // VLk_373 = P_2,4.82 //

avyayādvihitasyāpaḥ supaśca luk / tatra śālāyām //

sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu / vacaneṣu ca sarveṣu yanna vyeti tadavyayam //

vaṣṭi bhāgurirallopamavāpyorupasargayoḥ / āpaṃ caiva halantānāṃ yathā vācā niśā diśā //

vagāhaḥ, avagāhaḥ / pidhānam, apidhānam //

ityavyayāni //

atha tiṅante bhvādayaḥ

laṭ, liṭ, luṭ, ḷṭ, leṭ, loṭ, laṅ, liṅ, luṅ, ḷṅ / eṣu pañcamo lakāraśchandomātragocaraḥ //

laḥ karmaṇi ca bhāve cākarmakebhyaḥ // VLk_375 = P_3,4.69 //

lakārāḥ sakarmakebhyaḥ karmaṇi kartari ca syurakarmakebhyo bhāve kartari ca //

vartamāne laṭ // VLk_376 = P_3,2.123 //

vartamāna kriyā vṛtterdhātorlaṭ syāt / aṭāvitau / uccāraṇa sāmarthyāllasya netvam / bhū sattāyām // 1 // kartṛ vivakṣāyāṃ bhū l iti sthite --- .

tiptasjhisipthasthamibvasmastātāñjhathāsāthāmdhvamiḍvahimahiṅ // VLk_377 = P_3,4.78 //

ete 'ṣṭādaśa lādeśāḥ syuḥ //

laḥ parasmaipadam // VLk_378 = P_1,4.99 //

lādeśāḥ parasmaipada saṃjñāḥ syuḥ //

taṅānāvātmanepadam // VLk_379 = P_1,4.100 //

taṅ pratyāhāraḥ śānackānacau caitatsaṃjñāḥ syuḥ / pūrva saṃjñāpavādaḥ //

anudāttaṅita ātmanepadam // VLk_380 = P_1,3.12 //

anudātteto ṅitaśca dhātorātmanepadaṃ syāt //

svaritañitaḥ kartrabhiprāye kriyāphale // VLk_381 = P_1,3.72 //

svariteto ñitaśca dhātorātmanepadaṃ syātkartṛgāmini kriyāphale //

śeṣātkartari parasmaipadam // VLk_382 = P_1,3.78 //

ātmanepada nimitta hīnāddhātoḥ kartari parasmaipadaṃ syāt //

tiṅastrīṇi trīṇi prathamamadhyamottamāḥ // VLk_383 = P_1,4.101 //

tiṅa ubhayoḥ padayostrikāḥ kramādetatsaṃjñāḥ syuḥ //

tānyekavacanadvivacanabahuvacanānyekaśaḥ // VLk_384 = P_1,4.102 //

labdha prathamādi saṃjñāni tiṅastrīṇi trīṇi pratyekamekavacanādi saṃjñāni syuḥ //

yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ // VLk_385 = P_1,4.105 //

tiṅvācyakārakavācini yuṣmadi prayujyamāne 'prayujyamāne ca madhyamaḥ //

asmadyuttamaḥ // VLk_386 = P_1,4.107 //

tathābhūte 'smadyuttamaḥ //

śeṣe prathamaḥ // VLk_387 = P_1,4.108 //

madhyamottamayoraviṣaye prathamaḥ syāt / bhū ti iti jāte //

tiṅ śitsārvadhātukam // VLk_388 = P_3,4.113 //

tiṅaḥ śitaśca dhātvadhikāroktā etatsaṃjñāḥ syuḥ //

kartari śap // VLk_389 = P_3,1.68 //

kartrarthe sārvadhātuke pare dhātoḥ śap //

sārvadhātukārdhadhātukayoḥ // VLk_390 = P_7,3.84 //

anayoḥ parayorigantāṅgasya guṇaḥ / avādeśaḥ / bhavati / bhavataḥ //

jho 'ntaḥ // VLk_391 = P_7,1.3 //

pratyayāvayavasya jhasyāntādeśaḥ / ato guṇe / bhavanti / bhavasi / bhavathaḥ / bhavatha //

ato dīrgho yañi // VLk_392 = P_7,3.101 //

ato 'ṅgasya dīrgho yañādau sārvadhātuke / bhavāmi / bhavāvaḥ / bhavāmaḥ / sa bhavati / tau bhavataḥ / te bhavanti / tvaṃ bhavasi / yuvāṃ bhavathaḥ / yūyaṃ bhavatha / ahaṃ bhavāmi / āvāṃ bhavāvaḥ / vayaṃ bhavāmaḥ //

parokṣe liṭ // VLk_393 = P_3,2.115 //

bhūtānadyatana parokṣārthavṛtter dhātorliṭ syāt / lasya tibādayaḥ /

parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ // VLk_394 = P_3,4.82 //

liṭastibādīnāṃ navānāṃ ṇalādayaḥ syuḥ / bhū a iti sthite -- .

bhuvo vugluṅliṭoḥ // VLk_395 = P_6,4.88 //

bhuvo vugāgamaḥ syāt luṅliṭoraci //

liṭi dhātoranabhyāsasya // VLk_396 = P_6,1.8 //

liṭi pare 'nabhyāsadhātvavayasyaikācaḥ prathamasya dve sta ādibhūtādacaḥ parasya tu dvitīyasya / bhūv bhūv a iti sthite -- .

pūrvo 'bhyāsaḥ // VLk_397 = P_6,1.4 //

atra ye dve vihite tayoḥ pūrvo 'bhyāsasaṃjñaḥ syāt //

halādiḥ śeṣaḥ // VLk_398 = P_7,4.60 //

abhyāsasyādirhal śiṣyate anye halo lupyante / iti valopaḥ //

hrasvaḥ // VLk_399 = P_7,4.59 //

abhyāsatyāco hrasvaḥ syāt //

bhavateraḥ // VLk_400 = P_7,4.73 //

bhavaterabhyāsokārasya aḥ syālliṭi //

abhyāse carca // VLk_401 = P_8,4.54 //

abhyāse jhalāṃ caraḥ syurjaśaśca / jhaśāṃ jaśaḥ khayāṃ cara iti vivekaḥ / babhūva / babhuvatuḥ / babhūvuḥ //

liṭ ca // VLk_402 = P_3,4.115 //

liḍādeśastiṅṅārdhadhātukasaṃjñaḥ //

ārdhadhātukasyeḍvalādeḥ // VLk_403 = P_7,2.35 //

valāderārdhadhāturasyeḍāgamaḥ syāt / babhūvitha / babhūvathuḥ / babhūva / babhūva / babhūviva / babhūvima /

anadyatane luṭ // VLk_404 = P_3,3.15 //

bhaviṣyatyanadyataner'the dhātorluṭ syāt //

syatāsī ḷluṭoḥ // VLk_405 = P_3,1.33 //

dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ / śabādyapavādaḥ / iti ḷṅḷṭorgrahaṇam /

ārdhadhātukaṃ śeṣaḥ // VLk_406 = P_2,4.114 //

tiṅśidbhyo 'nyo dhātoriti vihitaḥ pratyaya etatsaṃjñaḥ syāt / iṭ //

luṭaḥ prathamasya ḍāraurasaḥ // VLk_407 = P_2,4.85 //

ḍā rau ras ete kramātsyuḥ / ḍitvasāmarthyādabhasyāpi ṭerlopaḥ / bhavitā //

tāsastyorlopaḥ // VLk_408 = P_7,4.50 //

tāserasteśca sasya lopassyāt sādau pratyaye pare /

ri ca // VLk_409 = P_7,4.51 //

rādau pratyaye tathā / bhavitārau / bhavitāraḥ / bhavitāsi / bhavitāsthaḥ / bhavitāstha / bhavitāsmi / bhavitāsvaḥ / bhavitāsmaḥ/

ḷṭ śeṣe ca // VLk_410 = P_3,3.13 //

bhaviṣyadarthāddhātorḷṭ kriyārthāyāṃ kriyāyāṃ satyāmasatyāṃ vā / s ya iṭ / bhaviṣyati / bhaviṣyataḥ / bhaviṣyanti / bhaviṣyasi / bhaviṣyathaḥ / bhaviṣyatha / bhaviṣyāmi / bhaviṣyāvaḥ / bhaviṣyāmaḥ/ loṭ ca // VLk_411 = P_3,3.162 // vidhyādyartheṣu dhātorloṭ //

āśiṣi liṅloṭau // VLk_412 = P_3,3.173 //

eruḥ // VLk_413 = P_3,4.86 //

loṭa ikārasya uḥ / bhavatu //

tuhyostātaṅṅāśiṣyanyatarasyām // VLk_414 = P_7,1.35 //

āśiṣi tuhyostātaṅ vā / paratvātsarvādeśaḥ / bhavatāt //

loṭo laṅvat // VLk_415 = P_3,4.85 //

loṭastāmādayassalopaśca //

tasthasthamipāṃ tāṃtaṃtāmaḥ // VLk_416 = P_3,4.101 //

ṅitaścaturṇāṃ tāmādayaḥ kramātsyuḥ / bhavatām / bhavantu //

serhyapicca // VLk_417 = P_3,4.87 //

loṭaḥ serhiḥ so 'picca //

ato heḥ // VLk_418 = P_6,4.105 //

ataḥ parasya herluk / bhava / bhavatāt / bhavatam / bhavata /

merniḥ // VLk_419 = P_3,4.89 //

loṭo merniḥ syāt //

āḍuttamasya picca // VLk_420 = P_3,4.92 //

loḍuttamasyāṭ syāt picca / hinyorutvaṃ na, ikāroccāraṇa sāmarthyāt //

te prāgdhātoḥ // VLk_421 = P_1,4.80 //

te gatyupasargasaṃjñā dhātoḥ prāgeva prayoktavyāḥ //

āni loṭ // VLk_422 = P_8,4.16 //

upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt / prabhavāṇi / (duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ)/ duḥsthitiḥ / durbhavāni/ (antaśśabdasyāṅki vidhiṇatveṣūpasargatvaṃ vācyam)/ antarbhavāṇi //

nityaṃ ṅitaḥ // VLk_423 = P_3,4.99 //

sakārāntasya ṅiduttamasya nityaṃ lopaḥ / alo 'ntyasyeti salopaḥ / bhavāva / bhavāma /

anadyatane laṅ // VLk_424 = P_3,2.111 //

anadyatana bhūtārtha vṛtter dhātor laṅ syāt //

luṅlaṅḷṅkṣvaḍudāttaḥ // VLk_425 = P_6,4.71 //

eṣvaṅgasyāṭ //

itaśca // VLk_426 = P_3,4.100 //

ṅito lasya parasmaipadamikārāntaṃ yattadantasya lopaḥ / abhavat / abhavatām / abhavan / abhavaḥ / abhavatam / abhavata / abhavam / abhavāva / abhavāma //

vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ // VLk_427 = P_3,3.161 //

eṣvartheṣu dhātorliṅ //

yāsuṭ parasmaipadeṣūdātto ṅicca // VLk_428 = P_3,4.103 //

liṅaḥ parasmaipadānāṃ yāsuḍāgamo ṅicca //

liṅaḥ salopo 'nantyasya // VLk_429 = P_7,2.79 //

sārvadhātukaliṅo'nantyasya sasya lopaḥ / iti prāpte -- .

ato yeyaḥ // VLk_430 = P_7,2.80 //

ataḥ parasya sārvadhātukāvayavasya yās ityasya iy / guṇaḥ //

lopo vyorvali // VLk_431 = P_6,1.66 //

bhavet / bhavetām /

jherjus // VLk_432 = P_3,4.108 //

liṅo jherjus syāt / bhaveyuḥ / bhaveḥ / bhavetam / bhaveta / bhaveyam / bhaveva / bhavema //

liṅāśiṣi // VLk_433 = P_3,4.116 //

āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt //

kidāśiṣi // VLk_434 = P_3,4.104 //

āśiṣi liṅo yāsuṭ kit / skoḥ saṃyogādyoriti salopaḥ //

kṅiti ca // VLk_435 = P_1,1.5 //

gitkinṅinnimitte iglakṣaṇe guṇavṛddhī na staḥ / bhūyāt / bhūyāstām / bhūyāsuḥ / bhūyāḥ / bhūyāstam / bhūyāsta / bhūyāsam / bhūyāsva / bhūyāsma /

luṅ // VLk_436 = P_3,2.110 //

bhūtārthe dhātorluṅ syāt //

māṅi luṅ // VLk_437 = P_3,3.175 //

sarvalakārāpavādaḥ //

smottare laṅ ca // VLk_438 = P_3,3.176 //

smottare māṅi laṅ syāccālluṅ //

cli luṅi // VLk_439 = P_3,1.43 //

śabādyapavādaḥ //

cleḥ sic // VLk_440 = P_3,1.44 //

icāvitau //

gātisthāpābhūbhyaḥ sicaḥ parasmaipadeṣu // VLk_441 = P_2,4.77 //

ebhyaḥ sico luk syāt / gāpāviheṇādeśapibatī gṛhyate //

bhūsuvostiṅi // VLk_442 = P_7,3.88 //

bhū sū etayoḥ sārvadhātuke tiṅi pare guṇo na / abhūt / abhūtām / abhūvan / abhūḥ / abhūtam / abhūta / abhūvam / abhūva / abhūma /

na māṅyoge // VLk_443 = P_6,4.74 //

aḍāṭau na staḥ / mā bhavān bhūt / mā sma bhavat / mā sma bhūt //

liṅnimitte ḷṅ kriyātipattau // VLk_444 = P_3,3.139 //

hetuhetumadbhāvādi liṅnimittaṃ tatra bhaviṣyatyarthe ḷṅ syāt kriyāyā aniṣpattau gamyamānāyām / abhaviṣyat / abhaviṣyatām / abhaviṣyan / abhaviṣyaḥ / abhaviṣyatam / abhaviṣyata / abhaviṣyam / abhaviṣyāva / abhaviṣyāma / suvṛṣṭiścedabhaviṣyattadā subhikṣamabhaviṣyat, ityādi jñeyam // ata sātatyagamane // 2 // atati //

ata ādeḥ // VLk_445 = P_6,4.70 //

abhyāsasyāderato dīrghaḥ syāt / āta / ātatuḥ / ātuḥ / ātitha / ātathuḥ / āta / āta / ātiva / ātima / atitā / atiṣyati / atatu //

āḍajādīnām // VLk_446 = P_6,4.72 //

ajāderaṅgasyāṭ luṅlaṅḷṅkṣu / ātat / atet / atyāt / atyāstām / luṅi sici iḍāgame kṛte --- .

astisico 'pṛkte // VLk_447 = P_7,3.96 //

vidyamānāt sico 'steśca parasyāpṛktasya hala īḍāgamaḥ //

iṭa īṭi // VLk_448 = P_8,2.28 //

iṭaḥ parasya sasya lopaḥ syādīṭi pare / (sijlopa ekādeśe siddho vācyaḥ) / ātīt / ātiṣṭām //

sijabhyastavidibhyaśca // VLk_449 = P_3,4.109 //

sico 'bhyastādvideśca parasya ṅitsaṃbandhino jherjus / ātiṣuḥ / ātīḥ / ātiṣṭam / ātiṣṭa / ātiṣam / ātiṣva / ātiṣma / ātiṣyat // ṣidha gatyām // 3 //

hrasvaṃ laghu // VLk_450 = P_1,4.10 //

saṃyoge garu // VLk_451 = P_1,4.11 //

saṃyoge pare hrasvaṃ guru syāt //

dīrghaṃ ca // VLk_452 = P_1,4.12 //

guru syāt //

pugantalaghūpadhasya ca // VLk_453 = P_7,3.86 //

pugantasya laghūpadhasya cāṅgasyeko guṇaḥ sārvadhātukārdhadhātukayoḥ / dhātvāderiti saḥ / sedhati / ṣatvam / siṣedha //

asaṃyogālliṭ kit // VLk_454 = P_1,2.5 //

asaṃyogātparo 'pilliṭ kit syāt / siṣidhatuḥ / siṣidhuḥ / siṣedhitha / siṣidhathuḥ / siṣidha / siṣedha / siṣidhiva / siṣidhima / sedhitā / sedhiṣyati / sedhatu / asedhat / sedhet / sidhyāt / asedhīt / asedhiṣyat / evam -- citī saṃjñāne // 4 // śuca śoke // 5 // gada vyaktāyāṃ vāci // 6 // gadati //

nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati cinotidegdhiṣu ca // VLk_455 = P_8,4.17 //

upasargasthānnimittātparasya nernasya ṇo gadādiṣu pareṣu / praṇigadati //

kuhoścuḥ // VLk_456 = P_7,4.62 //

abhyāsakavargahakārayoścavargādeśaḥ //

ata apadhāyāḥ // VLk_457 = P_7,2.116 //

upadhāyā ato vṛddhiḥ syāt ñiti ṇiti ca pratyaye pare / jagāda / jagadatuḥ / jagaduḥ / jagaditha / jagadathuḥ / jagada //

ṇaluttamo vā // VLk_458 = P_7,1.91 //

uttamo ṇal vā ṇitsyāt / jagāda, jagada / jagadiva / jagadima / gaditā / gadiṣyati / gadatu / agadat / gadet / gadyāt //

ato halāderlaghoḥ // VLk_459 = P_7,2.7 //

halāderlaghorakārasya vṛddhirveḍādau parasmaipade sici / agādīt, agadīt / agadiṣyat // ṇada avyakte śabde // 7 //

ṇo naḥ // VLk_460 = P_6,1.65 //

dhātvāderṇasya naḥ / ṇopadeśāstvanardnāṭināthnādhnandanakkanṝnṛtaḥ //

upasargādasamāse 'pi ṇopadeśasya // VLk_461 = P_8,4.14 //

upasargasthānnimittātparasya dhātornasya ṇaḥ / praṇadati / praṇinadati / nadati / nanāda //

ata ekahalmadhye 'nādeśāderliṭi // VLk_462 = P_6,4.120 //

liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyasthasyāta etvamabhyāsalopaśca kiti liṭi / nedatuḥ / neduḥ //

thali ca seṭi // VLk_463 = P_6,4.121 //

prāguktaṃ syāt / neditha / nedathuḥ / neda / nanāda, nanada / nediva / nedima / naditā / nadiṣyati / nadatu / anadat / nadet / nadyāt / anādīt, anadīt / anadiṣyat // ṭu nadi samṛddhau // 8 //

ādirñiṭuḍavaḥ // VLk_464 = P_1,3.5 //

upadeśe dhātorādyā ete itaḥ syuḥ //

idito num dhātoḥ // VLk_465 = P_7,1.58 //

nandati / nananda / nanditā / nandiṣyati / nandatu / anandat / nandet / nandyāt / anandīt / anandiṣyat / arca pūjāyām // 9 // arcati //

tasmānnuḍ dvihalaḥ // VLk_466 = P_7,4.71 //

dvihalo dhātordīrghībhūtātparasya nuṭ syāt / ānarca / ānarcatuḥ / arcitā / arciṣyati / arcatu / ārcat / arcet / arcyāt / ārcīt / ārciṣyat // vraja gatau // 10 // vrajati / vavrāja / vrajitā / vrajiṣyati / vrajatu / avrajat / vrajet / vrajyāt //

vadavrajahalantasyācaḥ // VLk_467 = P_7,2.3 //

eṣāmaco vṛddhiḥ sici parasmaipadeṣu / avrājīt / avrajiṣyat // kaṭe varṣāvaraṇayoḥ // 11 // kaṭati / cakāṭa / cakaṭatuḥ / kaṭitā / kaṭiṣyati / kaṭatu / akaṭat / kaṭet / kaṭyāt //

hmyantakṣaṇaśvasajāgṛṇiśvyeditām // VLk_468 = P_7,2.5 //

hamayāntasya kṣaṇāderṇyantasya śvayatereditaśca vṛddhirneḍādau sici / akaṭīt / akaṭiṣyat // gupū rakṣaṇe // 12 //

gupūdhūpavicchipaṇipanibhya āyaḥ // VLk_469 = P_3,1.28 //

ebhya āyaḥ pratyayaḥ syāt svārthe //

sanādyantā dhātavaḥ // VLk_470 = P_3,1.32 //

sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ / dhātutvāllaḍādayaḥ / gopāyati //

āyādaya ārdhadhātuke vā // VLk_471 = P_3,1.31 //

ārdhadhātukavivakṣāyāmāyādayo vā syuḥ / (kāsyanekāca ām vaktavyaḥ) / liṭi āskāsorāmvidhānānmasya nettvam //

ato lopaḥ // VLk_472 = P_6,4.48 //

ārdhadhātukopadeśe yadadantaṃ tasyāto lopa ārdhadhātuke //

āmaḥ // VLk_473 = P_2,4.81 //

āmaḥ parasya luk //

kṛñ cānuprayujyate liṭi // VLk_474 = P_3,1.40 //

āmantālliṭparāḥ kṛbhvastayo 'nuprayujyante / teṣāṃ dvitvādi //

urat // VLk_475 = P_7,4.66 //

abhyāsaṛvarṇasyāt pratyaye / raparaḥ / halādiḥ śeṣaḥ / vṛddhiḥ / gopāyāñcakāra / dvitvātparatvādyaṇi prāpte ----- .

dvirvacane 'ci // VLk_476 = P_1,1.59 //

dvitvanimitte 'ci aca ādeśo na dvitve kartavye / gopāyāñcakratuḥ //

ekāca upadeśe 'nudāttāt // VLk_477 = P_7,2.10 //

upadeśe yo dhāturekājanudāttaśca tata ārdhadhātukasyeṇna /
ūdṝdantairyautirukṣṇuśīṅsnunukṣuśviḍīṅśribhiḥ /
vṛṅvṛñbhyāṃ ca vinaikāco 'janteṣu nihatāḥ smṛtāḥ //

kānteṣu śaklekaḥ / cānteṣu pacmucricvacvicsicaḥ ṣaṭ / chānteṣu pracchekaḥ / jānteṣu tyajnijirbhajbhañjbhujbhrasjmasjyajyujruj rañjvijirsvañjsañjsṛjaḥ pañcadaśa // dānteṣu adkṣudkhidchidtud nudpadyabhidvidyativinadvindśadsadsvidyaskandhadaḥ ṣoḍaśa / dhānteṣu krudhkṣudhbudhyabandhyudhrudhrādhvyadhsādhśudhsidhyā ekādaśa / nānteṣu manyahanī dvau / pānteṣu āpchupkṣiptaptiptṛpyadṛpyalipalupvapśapsvap sṛpastrayodaśa / bhānteṣu yabhrabhlabhastrayaḥ / mānteṣu gamyamnamramaścatvāraḥ / śānteṣu kraśdaṃśdiśdṛśmṛśriśruśliśviśspṛśo daśa / ṣānteṣu kṛṣ tviṣtuṣdviṣpuṣyapiṣviṣśiṣśuṣśliṣyā ekādaśa // sānteṣu ghasvasatī dvau / hānteṣu dahdihduhnahmihruhlihvaho 'ṣṭau / anudāttā halanteṣu dhātavastryadhikaṃ śatam / gopāyāñcakartha / gopāyāñcakrathuḥ / gopāyāñcakra / gopāyāñcakāra / gopāyāñcakara / gopāyāñcakṛva / gopāyāñcakṛma / gopāyāmbabhūva, gopāyāmāsa / jugopa / jugupatuḥ / jugupuḥ //

svaratisūtisūyatidhūñūdito vā // VLk_478 = P_7,2.44 //

svaratyāderūditaśca parasya valāderārdhadhātukasyeḍ vā syāt / jugopitha, jugoptha / gopāyitā, gopitā, goptā / gopāyiṣyati, gopiṣyati, gopsyati / gopāyatu / agopāyat / gopāyet / gopāyyāt, gupyāt / agopāyīt //

neṭi // VLk_479 = P_7,2.4 //

iḍādau sici halantasya vṛddhirna / agopīt, agaupsīt //

jhalo jhali // VLk_480 = P_8,2.26 //

jhalaḥ parasya sasya lopo jhali / agauptām / agaupsuḥ / agaupsīḥ / agauptam / agaupta / agaupsam / agaupsva / agaupsma / agopāyiṣyat, agopiṣyat, agopsyat // kṣi kṣaye // 13 // kṣayati / cikṣāya / cikṣiyatuḥ / cikṣiyuḥ / ekāca iti niṣedhe prāpte -- .

kṛsṛbhṛvṛstudrusruśruvo liṭi // VLk_481 = P_7,2.13 //

krādibhya eva liṭa iṇna syādanyasmādaniṭo 'pi syāt //

acastāsvatthalyaniṭo nityam // VLk_482 = P_7,2.61 //

upadeśe 'janto yo dhātustāsau nityāniṭ tatasthala iṇna //

upadeśe 'tvataḥ // VLk_483 = P_7,2.62 //

upadeśe 'kāravatastāsau nityāniṭaḥ parasya thala iṇna syāt //

ṛto bhāradvājasya // VLk_484 = P_7,2.63 //

tāsau nityāniṭa ṛdantādeva thalo neṭ bhāradvājasya mate / tena anyasya syādeva / ayamatra saṃgrahaḥ --- ajanto 'kāravānvā yastāsyaniṭthali veḍayam / ṛdanta īdṛṅnityāniṭ krādyanyo liṭi seḍbhavet //

cikṣayitha, cikṣetha / cikṣiyathuḥ / cikṣiya / cikṣāya, cikṣaya / cikṣiyiva / cikṣiyima / kṣetā / kṣeṣyati / kṣayatu / akṣayat / kṣayet //

akṛtsārvadhātukayordīrghaḥ // VLk_485 = P_7,4.25 //

ajantāṅgasya dīrgho yādau pratyaye na tu kṛtsārvadhātukayoḥ / kṣīyāt //

sici vṛddhiḥ parasmaipadeṣu // VLk_486 = P_7,2.1 //

igantāṅgasya vṛddhiḥ syāt parasmaipade sici / akṣaiṣīt / akṣeṣyat // tapa santāpe // 14 // tapati / tatāpa / tepatuḥ / tepuḥ / tepitha, tataptha / tepiva / tepima / taptā / tapsyati / tapatu / atapat / tapet / tapyāt / atāpsīt / atāptām / atapsyat // kramu pādavikṣepe // 15 //

vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ // VLk_487 = P_3,1.70 //

ebhyaḥ śyanvā kartrarthe sārvadhātuke pare / pakṣe śap //

kramaḥ parasmaipadeṣu // VLk_488 = P_7,3.76 //

kramo dīrghaḥ parasmaipade śiti / krāmyati, krāmati / cakrāma / kramitā / kramiṣyati / krāmyatu, krāmatu / akrāmyat, akrāmat / krāmyet / krāmet / kramyāt / akramīt / akramiṣyat // pāne // 16 //

pāghrādhmāsthāmnādāṇdṛśyartisartiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ // VLk_489 = P_7,3.78 //

pādīnāṃ pibādayaḥ syuritsaṃjñakaśakārādau pratyaye pare / pibādeśo 'dantastena na guṇaḥ / pibati //

āta au ṇalaḥ // VLk_490 = P_7,1.34 //

ādantāddhātorṇala aukārādeśaḥ syāt / papau //

āto lopa iṭi ca // VLk_491 = P_6,4.64 //

ajādyorārdhadhātukayoḥ kṅidiṭoḥ parayorāto lopaḥ / papatuḥ / papuḥ / papitha, papātha / papathuḥ / papa / papau / papiva / papima / pātā / pāsyati / pibatu / apibat / pibet //

erliṅi // VLk_492 = P_6,4.67 //

ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi / peyāt / gātistheti sico luk / apāt / apātām //

ātaḥ // VLk_493 = P_3,4.110 //

sijluki ādantādeva jherjus //

usyapadāntāt // VLk_494 = P_6,1.96 //

apadāntādakārādusi pararūpamekādeśaḥ / apuḥ / apāsyat // glai harṣakṣaye // 17 // glāyati //

ādeca upadeśe 'śiti // VLk_495 = P_6,1.45 //

upadeśe ejantasya dhātorātvaṃ na tu śiti / jaglau / glātā / glāsyati / glāyatu / aglāyat / glāyet //

vānyasya saṃyogādeḥ // VLk_496 = P_6,4.68 //

ghumāsthāderanyasya saṃyogāderdhātorāta etvaṃ vārdhadhātuke kiti liṅi / gleyāt, glāyāt //

yamaramanamātāṃ sak ca // VLk_497 = P_7,2.73 //

eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu / aglāsīt / aglāsyat // hvṛ kauṭilye // 18 // hvarati //

ṛtaśca saṃyogāderguṇaḥ // VLk_498 = P_7,4.10 //

ṛdantasya saṃyogāderaṅgasya guṇo liṭi / upadhāyā vṛddhiḥ / jahvāra / jahvaratuḥ / jahvaruḥ / jahvartha / jahvarathuḥ / jahvara / jahvāra, jahvara / jahvariva / jahvarima / hvartā //

ṛddhanoḥ sye // VLk_499 = P_7,2.10 //

ṛto hanteśca syasyeṭ / hvariṣyati / hvaratu / ahvarat / hvaret //

guṇo 'rtisaṃyogādyoḥ // VLk_500 = P_7,4.29 //

arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādāvārdhadhātuke liṅi ca / hvaryāt / ahvārṣīt / ahvariṣyat // śru śravaṇe // 19 //

śruvaḥ śṛ ca // VLk_501 = P_6,1.74 //

śruvaḥ śṛ ityādeśaḥ syāt śnupratyayaśca / śṛṇoti //

sārvadhātukamapit // VLk_502 = P_1,2.4 //

apitsārvadhātukaṃ ṅidvat / śṛṇutaḥ //

huśnuvoḥ sārvadhātuke // VLk_503 = P_6,4.87 //

huśnuvoranekāco 'saṃyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke / śṛṇvanti / śṛṇoṣi / śṛṇuthaḥ / śṛṇutha / śṛṇomi //

lopaścāsyānyatarasyāṃ mvoḥ // VLk_504 = P_6,4.107 //

asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ / śṛṇvaḥ, śṛṇuvaḥ / śṛṇmaḥ, śṛṇumaḥ / śuśrāva / śuśruvatuḥ / śuśruvuḥ / śuśrotha / śuśruvathuḥ / śuśruva / śuśrāva, śuśrava / śuśruva / śuśruma / śrotā / śroṣyati / śṛṇotu, śṛṇutāt / śṛṇutām / śṛṇvantu //

utaśca pratyayādasaṃyogapūrvāt // VLk_505 = P_6,4.106 //

asaṃyogapūrvātpratyayoto herluk / śṛṇu, śṛṇutāt / śṛṇutam / śṛṇuta / guṇāvādeśau / śṛṇavāni / śṛṇavāva / śṛṇavāma / aśṛṇot / aśṛṇutām / aśṛṇvan / aśṛṇoḥ / aśṛṇutam / aśṛṇuta / aśṛṇavam / aśṛṇva, aśṛṇuva / aśṛṇma, aśṛṇuma / śṛṇuyāt / śṛṇuyātām / śṛṇuyuḥ / śṛṇuyāḥ / śṛṇuyātam / śṛṇuyāta / śṛṇuyām / śṛṇuyāva / śṛṇuyāma / śrūyāt / aśrauṣīt / aśroṣyat // gamḷ gatau // 20 //

iṣugamiyamāṃ chaḥ // VLk_506 = P_7,3.77 //

eṣāṃ chaḥ syāt śiti / gacchati / jagāma //

gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi // VLk_507 = P_6,4.98 //

eṣāmupadhāyā lopo 'jādau kṅiti na tvaṅi / jagmatuḥ / jagmuḥ / jagamitha, jagantha / jagmathuḥ / jagma / jagāma, jagama / jagmiva / jagmima / gantā //

gameriṭ parasmaipadeṣu // VLk_508 = P_7,2.58 //

gameḥ parasya sāderārdhadhātukasyeṭ syāt parasmaipadeṣu / gamiṣyati / gacchatu / agacchat / gacchet / gamyāt //

puṣādidyutādyḷditaḥ parasmaipadeṣu // VLk_509 = P_3,1.55 //

śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu / agamat / agamiṣyat //

iti parasmaipadinaḥ /

edha vṛddhau // 1 //

ṭita ātmanapadānāṃ ṭere // VLk_510 = P_3,4.79 //

ṭito lasyātmanepadānāṃ ṭeretvam / edhate //

āto ṅitaḥ // VLk_511 = P_7,2.81 //

ataḥ parasya ṅitāmākārasya iy syāt / edhete / edhante //

thāsaḥ se // VLk_512 = P_3,4.80 //

ṭito lasya thāsaḥ se syāt / edhase / edhethe / edhadhve / ato guṇe / edhe / edhāvahe / edhāmahe //

ijādeśca gurumato 'nṛcchaḥ // VLk_513 = P_3,1.36 //

ijādiryo dhāturgurumānṛcchatyanyastata ām syālliṭi //

āmpratyayavatkṛño 'nuprayogasya // VLk_514 = P_1,3.63 //

āmpratyayo yasmādityatadguṇasaṃvijñāno bahuvrīhiḥ / āmprakṛtyā tulyamanuprayujyamānāt kṛño 'pyātmanepadam //

liṭastajhayoreśirec // VLk_515 = P_3,4.81 //

liḍādeśayostajhayoreś irejetau staḥ / edhāñcakre / edhāñcakrāte / edhāñcakrire / edhāñcakṛṣe / edhāñcakrāthe //

iṇaḥ ṣīdhvaṃluṅliṭāṃ dho 'ṅgāt // VLk_516 = P_8,3.78 //

iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt // edhāñcakṛḍhve / edhāñcakre / edhāñcakṛvahe / edhāñcakṛmahe / edhāmbabhūva / edhāmāsa / edhitā / edhitārau / edhitāraḥ / edhitāse / edhitāsāthe //

dhi ca // VLk_517 = P_8,2.25 //

dhādau pratyaye pare sasya lopaḥ / edhitādhve //

ha eti // VLk_518 = P_7,4.25 //

tāsastyoḥ sasya haḥ syādeti pare / edhitāhe / edhitāsvahe / edhitāsmahe / edhiṣyate / edhiṣyete / edhiṣyante / edhiṣyase / edhiṣyethe / edhiṣyadhve / edhiṣye / edhiṣyāvahe / edhiṣyāmahe //

āmetaḥ // VLk_519 = P_3,4.90 //

loṭa ekārasyām syāt / edhatām / edhetām / edhantām //

savābhyāṃ vāmau // VLk_520 = P_3,4.91 //

savābhyām parasya loḍetaḥ kramādvāmau staḥ / edhasva / edhethām / edhadhvam //

eta ai // VLk_521 = P_3,4.93 //

loḍuttamasya eta ai syāt / edhai / edhāvahai / edhāmahai // āṭaśca / aidhata / aidhetām / aidhanta / aidhathāḥ / aidhethām / aidhadhvam / aidhe / aidhāvahi / aidhāmahi //

liḍaḥ sīyuṭ // VLk_522 = P_3,4.102 //

salopaḥ / edheta / edheyātām //

jhasya ran // VLk_523 = P_3,4.105 //

liṅo jhasya ran syāt / edheran / edhethāḥ / edheyāthām / edhedhvam //

iṭo 't // VLk_524 = P_3,4.106 //

liṅādeśasya iṭo 'tsyāt / edheya / edhevahi / edhemahi //

suṭ tithoḥ // VLk_525 = P_3,4.107 //

liṅastathoḥ suṭ / yalopaḥ / ārdhadhātukatvātsalopo na / edhiṣīṣṭa / edhiṣīyāstām / edhiṣīran / edhiṣīṣṭhāḥ / edhiṣīyāsthām / edhiṣīdhvam / edhiṣīya / edhiṣīvahi / edhiṣīmahi / aidhiṣṭa / aidhiṣātām //

ātmanepadeṣvanataḥ // VLk_526 = P_7,1.5 //

anakārātparasyātmanepadeṣu jhasya adityādeśaḥ syāt / aidhiṣata / aidhiṣṭhāḥ / aidhiṣāthām / aidhiḍhvam / aidhiṣi / aidhiṣvahi / aidhiṣmahi / aidhiṣyata / aidhiṣyetām / aidhiṣyanta / aidhiṣyathāḥ / aidhiṣyethām / aidhiṣyadhvam / aidhiṣye / aidhiṣyāvahi / aidhiṣyāmahi // kamu kāntau // 2 //

kramerṇiṅ // VLk_527 = P_3,1.30 //

svārthe / ṅittvāttaṅ / kāmayate //

ayāmantālvāyyetnviṣṇuṣu // VLk_528 = P_6,4.55 //

ām anta ālu āyya itnu iṣṇu eṣu ṇerayādeśaḥ syāt / kāmāyāñcakre / āyādaya iti ṇiṅ vā / cakame / cakamāte / cakamire / cakamiṣe / cakamāthe / cakamidhve / cakame / cakamivahe / cakamimahe / kāmayitā / kāmayitāse / kamitā / kāmayiṣyate, kamiṣyate / kāmayatām / akāmayata / kāmayeta / kāmayiṣīṣṭa //

vibhāṣeṭaḥ // VLk_529 = P_8,3.79 //

iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ / kāmayiṣīḍhvam, kāmayiṣīdhvam / kamiṣīṣṭa / kamiṣīdhvam //

ṇiśridruśrubhyaḥ kartari caṅ // VLk_530 = P_3,1.48 //

ṇyantāt śryādibhyaśca cleścaṅ syāt kartrarthe luṅi pare / akāmi a ta iti sthite -- .

ṇeraniṭi // VLk_531 = P_6,4.51 //

aniḍādāvārdhadhātuke pare ṇerlopaḥ syāt /

ṇau caṅyupadhāyā hrasvaḥ // VLk_532 = P_7,4.1 //

caṅpare ṇau yadaṅgaṃ tasyopadhāyā hrasvaḥ syāt //

caṅi // VLk_533 = P_6,1.11 //

caṅi pare anabhyāsasya dhātvavayavasyaikācaḥ prathamasya dve sto 'jāderdvitīyasya //

sanvallaghuni caṅpare 'naglope // VLk_534 = P_7,4.93 //

caṅpare ṇau yadaṅgaṃ tasya yo 'bhyāso laghuparaḥ, tasya sanīva kāryaṃ syāṇṇāvaglope 'sati //

sanyataḥ // VLk_535 = P_7,4.79 //

abhyāsasyāta it syāt sani //

dīrgho laghoḥ // VLk_536 = P_7,4.94 //

laghorabhyāsasya dīrghaḥ syāt sanvadbhāvaviṣaye / acīkamata, ṇiṅbhāvapakṣe -- (kameścleścaṅ vācyaḥ) / acakamata / akāmayiṣyata, akamiṣyata // aya gatau // 3 // ayate //

upasargasyāyatau // VLk_537 = P_8,2.19 //

ayatiparasyopasargasya yo rephastasya latvaṃ syāt / plāyate / palāyate //

dayāyāsaśca // VLk_538 = P_3,1.37 //

day ay ās ebhya ām syālliṭi / ayāñcakre / ayitā / ayiṣyate / ayatām / āyata / ayeta / ayiṣīṣṭa / vibhāṣeṭaḥ / ayiṣīḍhvam, ayiṣīdhvam / āyiṣṭa / āyiḍhvam, āyidhvam / āyiṣyata // dyuta dīptau // 4 // dyotate //

dyutisvāpyoḥ samprasāraṇam // VLk_539 = P_7,4.67 //

anayorabhyāsasya samprasāraṇaṃ syāt / didyute //

dyudbhyo luṅi // VLk_540 = P_1,3.91 //

dyutādibhyo luṅaḥ parasmaipadaṃ vā syāt / puṣādītyaṅ / adyutat, adyotiṣṭa / adyotiṣyata // evaṃ śvitā varṇe // 5 // ñimidā snehane // 6 // ñiṣvidā snehanamocanayoḥ // 7 // mohanayorityeke / ñikṣvidā cetyeke // ruca dīptāvabhiprītau ca // 8 // ghuṭa parivartane // 9 // śubha dīptau // 10 // kṣubha saṃcalane // 11 // ṇabha tubha hiṃsāyām // 12-13 // sraṃsu bhraṃsu dhvaṃsu avasraṃsane // 14-15-16 // dhvaṃsu gatau ca // srambhu viśvāse // 17 // vṛtu vartane // 18 // vartate / vavṛte / vartitā //

vṛdbhyaḥ syasanoḥ // VLk_541 = P_1,4.92 //

vṛtādibhyaḥ pañcabhyo vā parasmaipadaṃ syātsye sani ca //

na vṛdbhyaścaturbhyaḥ // VLk_542 = P_7,2.59 //

vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabhāve / vartsyati, vartiṣyate / vartatām / avartata / varteta / vartiṣīṣṭa / avartiṣṭa / avartsyat, avartiṣyat // dada dāne // 19 // dadate //

na śasadadavādiguṇānām // VLk_543 = P_6,4.126 //

śaserdadervakārādīnāṃ guṇaśabdena vihito yo 'kārastasya ettvābhyāsalopau na / dadade / dadadāte / dadadire / daditā / dadiṣyate / dadatām / adadata / dadeta / dadiṣīṣṭa / adadiṣṭa / adadiṣyata // trapūṣ lajjāyām // 20 // trapate //

tṝphalabhajatrapaśca // VLk_544 = P_6,4.122 //

eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca / trepe / trapitā, traptā / trapiṣyate, trapsyate / trapatām / atrapata / trapeta / trapiṣīṣṭa, trapsīṣṭa / atrapiṣṭa, atrapta / atrapiṣyata, atrapsyata //

ityātmanepadinaḥ//

śriñ sevāyām // 1 // śrayati, śrayate / śiśrāya, śiśriye / śrayitāsi, śrayitāse / śrayiṣyati, śrayiṣyate / śrayatu, śrayatām / aśrayat, aśrayata / śrayet, śrayeta / śrīyāt, śrayiṣīṣṭa / caṅ / aśiśriyat, aśiśriyata / aśrayiṣyat, aśrayiṣyata // bhṛñ bharaṇe // 2 // bharati, bharate / babhāra / babhratuḥ / babhruḥ / babhartha / babhṛva / babhṛma / babhre / babhṛṣe / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bharatu, bharatām / abharat, abharata / bharet, bhareta //

riṅ śayagliṅkṣu // VLk_545 = P_7,4.28 //

śe yaki yādāvārdhadhātuke liṅi ca ṛto riṅ ādeśaḥ syāt / rīṅi prakṛte riṅvidhānasāmarthyāddīrgho na / bhriyāt //

uśca // VLk_546 = P_1,2.12 //

ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi / bhṛṣīṣṭa / bhṛṣīyāstām / abhārṣīt //

hrasvādaṅgāt // VLk_547 = P_8,2.27 //

sico lopo jhali / abhṛta / abhṛṣātām / abhariṣyat, abhariṣyata // hṛñ haraṇe // 3 // harati, harate / jahāra / jahartha / jahriva / jahrima / jahre / jahriṣe / hartāsi, hartāse / hariṣyati, hariṣyate / haratu, haratām / aharat, aharata / haret, hareta / hriyāt, hṛṣīṣṭa / hṛṣīyāstām / ahārṣīt, ahṛta / ahariṣyat, ahariṣyata // dhṛñ dhāraṇe // 4 // dharati, dharate // ṇīñ prāpaṇe // 5 // nayati, nayate // ḍupacaṣ pāke // 6 // pacati, pacate / papāca / pecitha, papaktha / pece / paktāsi, paktāse // bhaja sevāyām // 7 // bhajati, bhajate / babhāja, bheje / bhaktāsi, bhaktāse / bhakṣyati, bhakṣyate / abhākṣīt, abhakta / abhakṣātām //

yaja devapūjā saṅgatikaraṇadāneṣu // 8 // yajati, yajate //

liṭyabhyāsasyobhayeṣām // VLk_548 = P_6,1.17 //

vacyādīnāṃ grahyādīnāṃ cābhyāsasya samprasāraṇaṃ liṭi / iyāja //

vacisvapiyajādīnāṃ kiti // VLk_549 = P_6,1.15 //

vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti / ījatuḥ / ījuḥ / iyajitha, iyaṣṭha / īje / yaṣṭā //

ṣaḍhoḥ kaḥ si // VLk_550 = P_8,2.41 //

yakṣyati, yakṣyate / ijyāt, yakṣīṣṭa / ayākṣīt, ayaṣṭa // vaha prāpaṇe // 9 // vahati, vahate / uvāha / ūhatuḥ / ūhuḥ / uvahitha //

jhaṣastāthordho 'dhaḥ // VLk_551 = P_8,2.40 //

jhaṣaḥ parasyostathordhaḥ syānna tu dadhāteḥ //

ḍho ḍhe lopaḥ // VLk_552 = P_8,3.13 //

sahivahorodavarṇasya // VLk_553 = P_6,3.112 //

anayoravarṇasya otsyāḍḍhalope / uvoḍha / ūhe / voḍhā / vakṣyati / avākṣīt / avoḍhām / avākṣuḥ / avākṣīḥ / avoḍham / avoḍha / avākṣam / avākṣva / avākṣma / avoḍha / avakṣātām / avakṣata / avoḍhāḥ / avakṣāthām / avoḍhvam / avakṣi / avakṣvahi / avakṣmahi //

iti bhvādayaḥ // 1 //

athādādayaḥ

ada bhakṣaṇe // 1 //

adiprabhṛtibhyaḥ śapaḥ // VLk_554 = P_2,4.72 //

luk syāt / atti / attaḥ / adanti / atsi / atthaḥ / attha / admi / advaḥ / admaḥ /

liṭyanyatarasyām // VLk_555 = P_2,4.40 //

ado ghasḷ vā syālliṭi / jaghāsa / upadhālopaḥ //

śāsivasighasīnāṃ ca // VLk_556 = P_8,3.60 //

iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt / ghasya cartvam // jakṣatuḥ / jakṣuḥ / jaghasitha / jakṣathuḥ / jakṣa / jaghāsa, jaghasa / jakṣiva / jakṣima / āda / ādatuḥ / āduḥ //

iḍattyartivyayatīnām // VLk_557 = P_7,2.66 //

ad ṛ vyeñ ebhyasthalo nityamiṭ syāt / āditha / attā / atsyati / attu / attāt / attām / adantu //

hujhalbhyo herdhiḥ // VLk_558 = P_6,4.101 //

horjhalantebhyaśca herdhiḥ syāt / addhi / attāt / attam / atta / adāni / adāva / adāma //

adaḥ sarveṣām // VLk_559 = P_7,3.100 //

adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena / ādat / āttām / ādan / ādaḥ / āttam / ātta / ādam / ādva / ādma / adyāt / adyātām / adyuḥ / adyāt / adyāstām / adyāsuḥ //

luṅsanorghasḷ // VLk_560 = P_2,4.37 //

ado ghasḷ syālluṅi sani ca / ḷditvādaṅ / aghasat / ātsyat // hana hiṃsāgatyoḥ // 2 // hanti //

anudāttopadeśavanatitanotyādīnāmanunāsikalopo jhali kṅiti // VLk_561 = P_6,4.37 //

anunāsikāntānāmeṣāṃ vanateśca lopaḥ syājjhalādau kiti ṅiti pare / yamiraminamigamihanimanyatayo 'nudāttopadeśāḥ / tanu kṣaṇu kṣiṇu ṛṇu tṛṇu ghṛṇu vanu manu tanotyādayaḥ / hataḥ / ghnanti / haṃsi / hathaḥ / hatha / hanmi / hanvaḥ / hanmaḥ / jaghāna / jaghnatuḥ / jaghnuḥ //

abhyāsācca // VLk_562 = P_7,3.55 //

abhyāsātparasya hanterhasya kutvaṃ syāt / jaghanitha, jaghantha / jaghnathuḥ / jaghna / jaghniva / jaghnima / hantā / haniṣyati / hantu, hatāt / hatām / ghnantu //

hanterjaḥ // VLk_563 = P_6,4.36 //

hau pare //

asiddhavadatrābhāt // VLk_564 = P_6,4.22 //

ita urdhvamāpādasamāpterābhīyam, samānāśraye tasminkartavye tadasiddham / iti jasyāsiddhatvānna herluk / jahi, hatāt / hatam / hata / hanāni / hanāva / hanāma / ahan / ahatām / aghnan / ahan / ahatam / ahata / ahanam / ahanva / ahanma / hanyāt / hanyātām / hanyuḥ //

ārdhadhātuke // VLk_565 = P_2,4.35 //

ityadhikṛtya //

hano vadha liṅi // VLk_566 = P_2,4.41 //

luṅi ca // VLk_567 = P_2,4,43 //

vadhādeśo 'dantaḥ / ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe akārāntatvādato lopaḥ / vadhyāt / vadhyāstām / ādeśasyānekāctvādekāca itīṇniṣedhābhāvādiṭ / 'ato halādeḥ'; iti vṛddhau prāptāyām ---- .

acaḥ parasmin pūrvavidhau // VLk_568 = P_1,1.57 //

paranimitto 'jādeśaḥ sthānivat, sthānibhūtādacaḥ pūrvatvena dṛṣṭasya vidhau kartavye / ityallopasya sthānivattvānna vṛddhiḥ / avadhīt / ahaniṣyat // yu miśrāṇāmiśraṇayoḥ // 3 //

uto vṛddhirluki hali // VLk_569 = P_7,3.89 //

lugviṣaye uto vṛddhiḥ piti halādau sārvadhātuke natvabhyastasya / yauti / yutaḥ / yuvanti / yauṣi / yuthaḥ / yutha / yaumi / yuvaḥ / yumaḥ / yuyāva / yavitā / yaviṣyati / yautu, yutāt / ayaut / ayutām / ayuvan / yuyāt / iha uto vṛddhirna, bhāṣye - 'picca ṅinna ṅicca pinna'; iti vyākhyānāt / yuyātām / yuyuḥ / yūyāt / yūyāstām / yūyāsuḥ / ayāvīt / ayaviṣyat // prāpaṇe // 4 // yāti / yātaḥ / yānti / yayau / yātā / yāsyati / yātu / ayāt / ayātām //

laṅaḥ śākaṭāyanasyaiva // VLk_570 = P_3,4.111 //

ādantātparasya laṅo jherjus vā syāt / ayuḥ, ayān / yāyāt / yāyātām / yāyuḥ / yāyāt / yāyāstām / yāyāsuḥ / ayāsīt / ayāsyat / gatigandhanayoḥ // 5 // bhā dīptau // 6 // ṣṇā śauce // 7 // śrā pāke // 8 // drā kutsāyāṃ gatau // 9 // psā bhakṣaṇe // 10 // dāne // 11 // ādāne // 12 // dāp lavane // 13 // rakṣaṇe // 14 // khyā prakathane // 15 // ayaṃ sārvadhātuke eva prayoktavyaḥ // vida jñāne // 16 //

vido laṭo vā // VLk_571 = P_3,4.83 //

vetterlaṭaḥ parasmaipadānāṃ ṇalādayo vā syuḥ / veda / vidatuḥ / viduḥ / vettha / vidathuḥ / vida / veda / vidva / vidma / pakṣe -- vetti / vittaḥ / vidanti //

uṣavidajāgṛbhyo 'nyatarasyām // VLk_572 = P_3,1.38 //

ebhyo liṭi āmvā syāt / viderantatvapratijñānādāmi na guṇaḥ / vidāñcakāra, viveda / veditā / vediṣyati //

vidāṅkurvantvityanyatarasyām // VLk_573 = P_3,1.41 //

vetterloṭi ām guṇābhāvo loṭo luk loḍantakarotyanuprayogaśca vā nipātyate puruṣavacane na vivakṣite //

tanādikṛñbhya uḥ // VLk_574 = P_3,1.79 //

tanādeḥ kṛñaśca uḥ pratyayaḥ syāt / śapo 'pavādaḥ / guṇau / vidāṅkarotu //

ata utsārvadhātuke // VLk_575 = P_6,4.110 //

utpratyayāntasya kṛño 'ta utsārvadhātuke kṅiti / vidāṅkurutāt / vidāṅkurutām / vidāṅkurvantu / vidāṅkuru / vidāṅkaravāṇi / avet / avittām / aviduḥ //

daśca // VLk_576 = P_8,2.75 //

dhātordasya padāntasya sipi rurvā / aveḥ, avet / vidyāt / vidyātām / vidyuḥ / vidyāt / vidyāstām / avedīt / avediṣyat // as bhuvi // 17 // asti //

śnasorallopaḥ // VLk_577 = P_6,4.111 //

śnasyāsteścāto lopaḥ sārvadhātuke kṅiti / staḥ / santi / asi / sthaḥ / stha / asmi / svaḥ / smaḥ /

upasargaprādurbhyāmastiryacparaḥ // VLk_578 = P_8,3.87 //

upasargeṇaḥ prādusaścāsteḥ sasya ṣo yakāre 'ci ca pare / niṣyāt / praniṣanti, prāduḥ ṣanti / yacparaḥ kim ? / abhistaḥ //

asterbhūḥ // VLk_579 = P_2,4.52 //

ārdhadhātuke / babhūva / bhavitā / bhaviṣyati / astu, stāt / stām / santu //

ghvasoreddhāvabhyāsalopaśca // VLk_580 = P_6,4.119 //

ghorasteśca ettvaṃ syāddhau pare abhyāsalopaśca / ettvasyāsiddhatvāddherdhiḥ / śnasorityallopaḥ / tātaṅpakṣe ettvaṃ na, pareṇa tātaṅā bādhāt / edhi, stāt / stam / sta / asāni / asāva / asāma / āsīt / āstām / āsan / syāt / syātām / syuḥ / bhūyāt / abhūt / abhaviṣyat // iṇ gatau // 18 // eti / itaḥ //

iṇo yaṇ // VLk_581 = P_6,4.81 //

ajādau pratyaye pare / yanti //

abhyāsasyāsavarṇe // VLk_582 = P_6,4.78 //

abhyāsasya ivarṇovarṇayoriyaṅuvaṅau sto 'savarṇe 'ci / iyāya //

dīrgha iṇaḥ kiti // VLk_583 = P_7,4.69 //

iṇo 'bhyāsasya dīrghaḥ syāt kiti liṭi / īyatuḥ / īyuḥ / iyayitha, iyetha / etā / eṣyati / etu / ait / aitām / āyan / iyāt //

eterliṅi // VLk_584 = P_7,4.24 //

upasargātparasya iṇo 'ṇo hrasva ārdhadhātuke kiti liṅi / niriyāt / ubhayata āśrayaṇe nāntādivat / abhīyāt / aṇaḥ kim ? sameyāt //

iṇo gā luṅi // VLk_585 = P_2,4.45 //

gātistheti sico luk / agāt / aiṣyat // śīṅ svapne // 19 //

śīḍaḥ sārvadhātuke guṇaḥ // VLk_586 = P_7,4.21 //

kkṅiti cetyasyāpavādaḥ / śete / śayāte //

śīṅo ruṭ // VLk_587 = P_7,1.6 //

śīḍaḥ parasya jhādeśasyāto ruḍāgamaḥ syāt / śerate / śeṣe / śayāthe / śedhve / śaye / śevahe / śemahe / śiśye / śiśyāte / śiśyire / śayitā / śayiṣyate / śetām / śayātām / aśeta / aśayātām / aśerata / śayīta / śayīyātām / śayīran / śayiṣīṣṭa / aśayiṣṭa / aśayiṣyata // iṅ adhyayane // 20 // iṅikāvadhyupasargato na vyabhicārataḥ / adhīte / adhīyāte / adhīyate //

gāṅ liṭi // VLk_588 = P_2,4.49 //

iṅo gāṅ syālliṭi / adhijage / adhijagāte / adhijagire / adhyetā / adhyeṣyate / adhītām / adhīyātām / adhīyatām / adhīṣva / adhīyāthām / adhīdhvam / adhyayai / adhyayāvahai / adhyayāmahai / adhyaita / adhyaiyātām / adhyaiyata / adhyaithāḥ / adhyaiyāthām / adhyaidhvam / adhyaiyi / adhyaivahi / adhyaimahi / adhīyīta / adhīyīyātām / adhīyīran / adhyeṣīṣṭa //

vibhāṣā luṅḷṅoḥ // VLk_589 = P_2,4.50 //

iṅo gāṅ vā syāt //

gāṅkuṭādibhyo 'ñṇinṅit // VLk_590 = P_1,2.1 //

gāṅādeśātkṛṭādibhyaśca pare 'ñṇitaḥ pratyayā ṅitaḥ syuḥ //

dhumāsthāgāpājahātisāṃ hali // VLk_591 = P_6,4.66 //

eṣāmāta ītsyāddhalādau kṅityārdhadhātuke / adhyagīṣṭa, adhyaiṣṭa / adhyagīṣyata, adhyaiṣyata // duha prapūraṇe // 21 // dogdhi / dugdhaḥ / duhanti / dhokṣi / dugdhe / duhāte / duhate / dhukṣe / duhāthe / dhugdhve / duhe / duhvahe / duhmahe / dudoha, duduhe / dogdhāsi, dogdhāse / dhokṣyati, dhokṣyate / dogdhu, dugdhāt / dugdhām / duhantu / dugdhi, dugdhāt / dugdham / dugdha / dohāni / dohāva / dohāma / dugdhām / duhātām / duhatām / dhukṣva / duhāthām / dhugghvam / dohai / dohāvahai / dohāmahai / adhok / adugdhām / aduhan / adoham / adugdha / aduhātām / aduhata / adhugdhvam / duhyāt, duhīta //

liṅsicāvātmanepadeṣu // VLk_592 = P_1,2.11 //

iksamīpāddhalaḥ parau jhalādī liṅsicau kitau stastaṅi / dhukṣīṣṭa //

śala igupadhādaniṭaḥ ksaḥ // VLk_593 = P_3,1.45 //

igupadho yaḥ śalantastasmādaniṭaścleḥ ksādeśaḥ syāt / adhukṣat //

lugvā duhadihalihaguhāmātmanepade dantye // VLk_594 = P_7,3.73 //

eṣāṃ ksasya lugvā syāddantye taṅi / adugdha, adhukṣata //

ksasyāci // VLk_595 = P_7,3.72 //

ajādau taṅi ksasya lopaḥ / adhukṣātām / adhukṣanta / adugdhāḥ, adhukṣathāḥ / adhukṣāthām / adhugdhvam, adhukṣadhvam / adhukṣi / aduhvahi, adhukṣāvahi / adhukṣāmahi / adhokṣyata // evaṃ diha upacaye // 22 // liha āsvādane // 23 // leḍhi / līḍhaḥ / lihanti / lekṣi / līḍhe / lihāte / lihate / likṣe / lihāthe / līḍhve / lileha, lilihe / leḍhāsi, leḍhāse / lekṣyati, lekṣyate / leḍhu / līḍhām / lihantu / līḍhi / lehāni / līḍhām / aleṭ, aleḍ / alikṣat, alīḍha, alikṣata / alekṣyat, alekṣyata // brūñ vyaktāyāṃ vāci // 24 //

bruvaḥ pañcānāmādita āho bruvaḥ // VLk_596 = P_3,4.84 //

bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ / āha / āhatuḥ / āhuḥ //

āhasthaḥ // VLk_597 = P_8,2.35 //

jhali pare / cartvam / āttha / āhathuḥ //

bruva īṭ // VLk_598 = P_7,3.93 //

bruvaḥ parasya halādeḥ pita īṭ syāt / bravīti / brūtaḥ / bruvanti / brūte / bruvāte / bruvate //

bruvo vaciḥ // VLk_599 = P_2,4.53 //

ārdhadhātuke / uvāca / ūcatuḥ / ūcuḥ / uvacitha, uvaktha / ūce / vaktāsi, vaktāse / vakṣyati, vakṣyate / bravītu, brūtāt / bruvantu / brūhi / bravāṇi / brūtām / bravai / abravīt, abrūta / brūyāt, bruvīta / ucyāt, vakṣīṣṭa //

asyativaktikhyātibhyo 'ṅ // VLk_600 = P_3,1.52 //

ebhyaścaleraṅ syāt //

vaca um // VLk_601 = P_7,4.20 //

aṅi pare / avocat, avocata / avakṣyat, avakṣyata / (ga. sū.) carkarītaṃ ca / carkarītamiti yaṅlugantasya saṃjñā, tadadādau bodhyam // ūrṇuñ ācchādane // 25 //

ūrṇotervibhāṣā // VLk_602 = P_7,3.90 //

vā vṛddhiḥ syāddhalādau piti sārvadhātuke / ūrṇauti, ūrṇoti / ūrṇutaḥ / ūrṇuvanti / ūrṇute / ūrṇuvāte / ūrṇuvate / (ūrṇoterāmneti vācyam) //

na ndrāḥ saṃyogādayaḥ // VLk_603 = P_6,1.3 //

acaḥ parāḥ saṃyogādayo nadarā dvirna bhavanti / nuśabdasya dvitvam / ūrṇunāva / ūrṇunuvatuḥ / ūrṇunuvuḥ //

vibhāṣorṇoḥ // VLk_604 = P_1,2.3 //

iḍādipratyayo vā ṅitsyāt / ūrṇunuvitha, ūrṇunavitha / ūrṇuvitā, ūrṇavitā / ūrṇuviṣyati, ūrṇaviṣyati / ūrṇautu, ūrṇotu / ūrṇavāni / ūrṇavai //

guṇo 'pṛkte // VLk_605 = P_7,3.91 //

ūrṇoterguṇo 'pṛkte halādau piti sārvadhātuke / vṛddhyapavādaḥ / aurṇotu / aurṇoḥ / ūrṇuyāt / ūrṇuyāḥ / ūrṇuvīta / ūrṇūyāt / ūrṇuviṣīṣṭa, ūrṇaviṣīṣṭa //

ūrṇotervibhāṣā // VLk_606 = P_7,1.6 //

iḍādau sici vā vṛddhiḥ parasmaipade pare / pakṣe guṇaḥ / aurṇāvīt, aurṇuvīt, aurṇavīt / aurṇāviṣṭām, aurṇuviṣṭām, aurṇaviṣṭām / aurṇuviṣṭa, aurṇaviṣṭa / aurṇuviṣyat, aurṇaviṣyat / aurṇuviṣyata, aurṇaviṣyata //

ityadādayaḥ // 2 //

atha juhotyādayaḥ

hu dānādanayoḥ // 1 //

juhotyādibhyaḥ śluḥ // VLk_607 = P_2,4.75 //

śapaḥ śluḥ syāt //

ślau // VLk_608 = P_6,1.10 //

dhātordve staḥ / juhoti / juhutaḥ /

adabhyastāt // VLk_609 = P_7,1.4 //

jhasyātsyāt / huśnuvoriti yaṇ / juhvati //

bhīhrībhṛhuvāṃ śluvacca // VLk_610 = P_3,1.39 //

ebhyo liṭi ām vā syādāmi ślāviva kāryaṃ ca / juhavāñcakāra, juhāva / hotā / hoṣyati / juhotu, juhutāt / juhutām / juhvatu / juhudhi / juhavāni / ajuhot / ajuhutām //

jusi ca // VLk_611 = P_7,3.83 //

igantāṅgasya guṇo 'jādau jusi / ajuhavuḥ / juhuyāt / hūyāt / ahauṣīt / ahoṣyat // ñibhī bhaye // 2 // bibheti //

bhiyo 'nyatarasyām // VLk_612 = P_6,4.115 //

ikāro vā syāddhalādau kṅiti sārvadhātuke / bibhitaḥ, bibhītaḥ / bibhyati / bibhayāñcakāra, bibhāya / bhetā / bheṣyati / bibhetu, bibhitāt, bibhītāt / abibhet / bibhīyāt / bhīyāt / abhaiṣīt / abheṣyat // hrī lajjāyām // 3 // jihreti / jihrītaḥ / jihriyati / jihrayāñcakāra, jihrāya / hretā / hreṣyati / jihretu / ajihret / jihriyāt / hrīyāt / ahraiṣīt / ahreṣyat // pṝ pālana pūraṇayoḥ // 4 //

artipipartyośca // VLk_613 = P_7,4.77 //

abhyāsasya ikāro 'ntādeśaḥ syāt ślau / piparti //

udoṣṭhyapūrvasya // VLk_614 = P_7,1.102 //

aṅgāvayavauṣṭhyapūrvo ya ṝt tadantasyāṅgasya ut syāt //

hali ca // VLk_615 = P_8,2.77 //

rephavāntasya dhāterupadhāyā iko dīrgho hali / pipūrtaḥ / pipurati / papāra //

śṝdṝprāṃ hrasvo vā // VLk_616 = P_7,4.12 //

eṣāṃ liṭi hrasvo vā syāt / papratuḥ //

ṛcchatyṝtām // VLk_617 = P_7,4.11 //

taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi / paparatuḥ / paparuḥ //

vṝto vā // VLk_618 = P_7,2.38 //

vṛṅvṛñbhyāmṝdantācceṭo dīrgho vā syānna tu liṭi / paritā, parītā / parīṣyati, pariṣyati / pipartu / apipaḥ / apipūrtām / apiparuḥ / pipūryāt / pūryāt / apārīt //

sici ca parasmaipadeṣu // VLk_619 = P_7,2.40 //

atra iṭo na dīrghaḥ / apāriṣṭām / apariṣyat, aparīṣyat // ohāk tyāge // 5 // jahāti //

jahāteśca // VLk_620 = P_6,4.116 //

idvā syāddhalādau kṅiti sārvadhātuke / jahitaḥ //

ī halyaghoḥ // VLk_621 = P_6,4.113 //

śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na tu ghoḥ / jahītaḥ //

śnābhyastayorātaḥ // VLk_622 = P_6,4.112 //

anayorāto lopaḥ kṅiti sārvadhātuke / jahati / jahau / hātā / hāsyati / jahātu, jahitāt, jahītāt //

ā ca hau // VLk_623 = P_6,4.117 //

jahāterhai pare ā syāccādidītau / jahāhi, jahihi, jahīhi / ajahāt / ajahuḥ //

lopo yi // VLk_624 = P_6,4.118 //

jahāterālopo yādau sārvadhātuke / jahyāt / erliṅi / heyāt / ahāsīt / ahāsyat // māṅ māne śabde ca // 6 //

bhṛñāmit // VLk_625 = P_7,4.76 //

bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau / mimīte / mimāte / mimate / mame / mātā / māsyate / mimītām / amimīta / mimīta / māsīṣṭa / amāsta / amāsyata // ohāṅ gatau // 7 // jihīte / jihāte / jihate / jahe / hātā / hāsyate / jihītām / ajihīta / jihīta / hāsīṣṭa / ahāsta / ahāsyata // ḍu bhṛñ dhāraṇapoṣaṇayoḥ // 8 // bibharti / bibhṛtaḥ / bibhrati / bibhṛte / bibhrāte / bibhrate / vibharāñcakāra, babhāra / babhartha / babhṛva / bibharāñcakre, babhre / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bibhartu / bibharāṇi / bibhṛtām / abibhaḥ / abibhṛtām / abibharuḥ / abibhṛta / bibhṛyāt, bibhrīta / bhriyāt, bhṛṣīṣṭa / abhārṣīt, abhṛta / abhariṣyat, abhariṣyata // ḍu dāñ dāne // 9 // dadāti / dattaḥ / dadati / datte / dadāte / dadate / dadau, dade / dātāsi, dātāse / dāsyati, dāsyate / dadātu //

dādhā ghvadāp // VLk_626 = P_1,1.20 //

dārūpā dhārūpāśca dhātavo ghusaṃjñāḥ syurdāpdaipau vinā / ghvasorityettvam / dehi / dattam / adadāt, adatta / dadyāt, dadīta / deyāt, dāsīṣṭa / adāt / adātām / aduḥ //

sthāghvoricca // VLk_627 = P_1,2.17 //

anayoridantādeśaḥ sicca kitsyādātmanepade / adita / adāsyat, adāsyata // ḍu dhāñ dhāraṇapoṣaṇayoḥ // 10 // dadhāti //

dadhastathośca // VLk_628 = P_8,2.38 //

dviruktasya jhaṣantasya dhāño baśo bhaṣ syāttayoḥ sdhvośca parataḥ / dhattaḥ / dadhati / dadhāsi / dhatthaḥ / dhattha / dhatte / dadhāte / dadhate / dhatse / dhaddhve / ghvasoreddhāvabhyāsa lopaśca / dhehi / adadhāt, adhatta / dadhyāt, dadhīta / dheyāt, dhāsīṣṭa / adhāt, adhita / adhāsyat / adhāsyata // ṇijir śaucapoṣaṇayoḥ // 11 // (ira itsaṃjñā vācyā) //

ṇijāṃ trayāṇāṃ guṇaḥ ślau // VLk_629 = P_7,4.57 //

ṇijvijviṣāmabhyāsasya guṇaḥ syāt ślau / nenekti / neniktaḥ / nenijati / nenikte / nineja, ninije / nektā / nekṣyati, nekṣyate / nenektu / nenigdhi //

nābhyastasyāci piti sārvadhātuke // VLk_630 = P_7,3.87 //

laghūpadhaguṇo na syāt / nenijāni / neniktām / anenek / aneniktām / anenijuḥ / anenijam / anenikta / nenijyāt / nenijīta / nijyāt, nikṣīṣṭa //

irito vā // VLk_631 = P_3,2.57 //

irito dhātoścleraṅ vā parasmai padeṣu / anijat, anaikṣīt, anikta / anekṣyat, anekṣyata //

iti juhotyādayaḥ // 3 //

atha divādayaḥ

divu krīḍāvijigīṣāvyavahāradyutistutimodamadasvapnakāntigatiṣu // 1 //

divādibhyaḥ śyan // VLk_632 = P_3,1.69 //

śapo 'pavādaḥ / hali ceti dīrghaḥ / dīvyati / dideva / devitā / deviṣyati / dīvyatu / adīvyat / dīvyet / dīvyāt / adevīt / adeviṣyat // evaṃ ṣivu tantusantāne // 2 // nṛtī gātravikṣepe // 3 // nṛtyati / nanarta / nartitā //

se 'sici kṛtacṛtacchṛdatṛdanṛtaḥ // VLk_633 = P_7,2.57 //

ebhyaḥ parasya sijbhinnasya sāderārdhadhātukasyeḍvā / nartiṣyati, nartsyati / nṛtyatu / anṛtyat / nṛtyet / nṛtyāt / anartīt / anartiṣyat, anartsyat // trasī udvege // 4 // vā bhrāśeti śyanvā / trasyati, trasati / tatrāsa //

vā jṝbhramutrasām // VLk_634 = P_6,4.124 //

eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā / tresatuḥ, tatrasatuḥ / tresitha, tatrasitha / trasitā // śo tanūkaraṇe // 5 //

otaḥ śyani // VLk_635 = P_7,3.71 //

lopaḥ syāt / śyati / śyataḥ / śyanti / śaśau / śaśatuḥ / śātā / śāsyati //

vibhāṣā ghrādheṭśācchāsaḥ // VLk_636 = P_2,4.78 //

ebhyassico lugvā syātparasmaipade pare / aśāt / aśātām / aśuḥ / iṭsakau / aśāsīt / aśāsiṣṭām // cho chedane // 6 // chyati // ṣo 'ntakarmaṇi // 7 // syati / sasau // do 'vakhaṇḍane // 8 // dyati / dadau / deyāt / adāt // vyadha tāḍane // 9 //

grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛñjatīnāṃ ṅiti ca // VLk_637 = P_6,1.16 //

eṣāṃ samprasāraṇaṃ syātkiti ṅiti ca / vidhyati / vivyādha / vividhatuḥ / vividhuḥ / vivyadhitha, vivyaddha / vyaddhā / vyatsyati / vidhyet / vidhyāt / avyātsīt // puṣa puṣṭau // 10 // puṣyati / pupoṣa / pupoṣitha / poṣṭā / pokṣyati / puṣādītyaṅ / apuṣat // śuṣa śoṣaṇe // 11 // śuṣyati / śuśoṣa / aśuṣat // ṇaśa adarśane // 12 // naśyati / nanāśa / neśatuḥ //

radhādibhyaśca // VLk_638 = P_7,2.45 //

radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdhadhātukasya veṭ syāt / neśitha //

masjinaśorjhali // VLk_639 = P_7,1.60 //

num syāt / nanaṃṣṭha / neśiva, neśva / neśima, neśma / naśitā, naṃṣṭā / naśiṣyati, naṅkṣyati / naśyatu / anaśyat / naśyet / naśyāt / anaśat // ṣūṅ prāṇiprasave // 13 // sūyate / suṣuve / krādiniyamādiṭ / suṣuviṣe / suṣuvivahe / suṣuvimahe / savitā sotā // dūṅ paritāpe // 14 // dūyate // dīṅ kṣaye // 15 // dīyate //

dīṅo yuḍaci kṅiti // VLk_640 = P_6,4.63 //

dīṅaḥ parasyājādeḥ kṅita ārdhadhātukasya yuṭ / (vugyuṭāvuvaṅyaṇoḥ siddhau vaktavyau) / didīye //

mīnātiminotidīṅāṃ lyapi ca // VLk_641 = P_6,1.50 //

eṣāmātvaṃ syāllyapi cādaśityejnimitte / dātā / dāsyati / (sthāghvorittve dīṅaḥ pratiṣedhaḥ) / adāsta // ḍīṅ vihāyasā gatau // 16 // ḍīyate / ḍiḍye / ḍayitā // pīṅ pāne // 17 // pīyate / petā / apeṣṭa // māṅ māne // 18 // māyate / mame // janī prādurbhāve // 19 //

jñājanorjā // VLk_642 = P_7,3.79 //

anayorjādeśaḥ syācchiti / jāyate / jajñe / janitā / janiṣyate //

dīpajanabudhapūritāyipyāyibhyo 'nyaratasyām // VLk_643 = P_3,1.61 //

ebhyaścleściṇ vā syādekavacane taśabde pare //

ciṇo luk // VLk_644 = P_6,4.104 //

ciṇaḥ parasya luk syāt //

janivadhyośca // VLk_645 = P_7,3.35 //

anayorupadhāyā vṛddhirna syācciṇi ñṇiti kṛti ca / ajani, ajaniṣṭa // dīpī dīptau // 20// dīpyate / didīpe / adīpi, adīpiṣṭa // pada gatau // 21 // padyate / pede / pattā / patsīṣṭa //

ciṇ te padaḥ // VLk_646 = P_3,1.60 //

padaścleściṇ syāttaśabde pare / apādi / apatsātām / apatsata // vida sattāyām // 22 // vidyate / vettā / avitta // budha avagamane // 23 // budhyate / boddhā / bhotsyate / bhutsīṣṭa / abodhi, abuddha / abhutsātām // yudha saṃprahāre // 24 // yudhyate / yuyudhe / yoddhā / ayuddha // sṛja visarge // 25 // sṛjyate / sasṛje / sasṛjiṣe //

sṛjidṛśorjhalyamakiti // VLk_647 = P_6,1.58 //

anayoramāgamaḥ syājjhalādāvakiti / sraṣṭā / srakṣyati / sṛkṣīṣṭa / asṛṣṭa / asṛkṣātām // mṛṣa titikṣāyām // 26 // mṛṣyati, mṛṣyate // mamarṣa / mamarṣitha / mamṛṣiṣe / marṣitāsi / marṣiṣyati, marṣiṣyate // ṇaha bandhane // 27 // nahyati, nahyate / nanāha / nehitha, nanaddha / nehe / naddhā / natsyati / anātsīt, anaddha //

iti divādayaḥ // 4 //

atha svādayaḥ

ṣuñ abhiṣave // 1 //

svādibhyaḥ śnuḥ // VLk_648 = P_3,1.73 //

śapo 'pavādaḥ / sunoti / sunutaḥ / huśnuvoriti yaṇ / sunvanti / sunvaḥ, sunuvaḥ / sunute / sunvāte / sunvate / sunvahe, sunuvahe / suṣāva, suṣuve / sotā / sunu / sunavāni / sunavai / sunuyāt / sūyāt //

stusudhūñbhyaḥ parasmaipadeṣu // VLk_649 = P_7,2.72 //

ebhyassica iṭ syātparasmaipadeṣu / asāvīt, asoṣṭa // ciñ cayane // 2 // cinoti, cinute //

vibhāṣā ceḥ // VLk_650 = P_7,3.58 //

abhyāsātparasya kutvaṃ vā syātsani liṭi ca / cikāya, cicāya; cikye, cicye / acaiṣīt, aceṣṭa // stṛñ ācchādane // 3 // stṛṇoti, stṛṇute //

śarpūrvāḥ khayaḥ // VLk_651 = P_7,4.61 //

abhyāsasya śarpūrvāḥ khayaḥ śiṣyante 'nye halo lupyante / tastāra / tastaratuḥ / tastare / guṇor'tīti guṇaḥ / staryāt //

ṛtaśca saṃyogādeḥ // VLk_652 = P_7,2.43 //

ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi / stariṣīṣṭa, stṛṣīṣṭa / astariṣṭa, astṛta // dhūñ kampane // 4 // dhūnoti, dhūnute / dudhāva / svaratīti veṭ / dudhavitha, dudhotha //

śryukaḥ kiti // VLk_653 = P_7,2.11 //

śriña ekāca ugantācca gitkitoriṇ na / paramapi svaratyādivikalpaṃ bādhitvā purastātpratiṣedha kāṇḍārambha sāmarthyādanena niṣedhe prāpte krādiniyamānnityamiṭ / dudhuviva / dudhuve / adhāvīt, adhaviṣṭa, adhoṣṭa / adhaviṣyat, adhoṣyat / adhaviṣyatām, adhoṣyatām / adhaviṣyata, adhoṣyata //

iti svādayaḥ // 5 //

atha tudādayaḥ tuda vyathane // 1 //

tudādibhyaḥ śaḥ // VLk_654 = P_3,1.77 //

śapo 'pavādaḥ / tudati, tudate / tutoda / tutoditha / tutude / tottā / atautsīt, atuta // ṇuda preraṇe // 2 // nudati, nudate / nunoda / nottā / bhrasja pāke // 3 // grahijyeti samprasāraṇam / sasya ścutvena śaḥ / śasya jaśtvena jaḥ / bhṛjjati, bhṛjjate //

bhrasjo ropadhayo ramanyatarasyām // VLk_655 = P_6,4.47 //

bhrasjo rephasyopadhāyāśca sthāne ramāgamo vā syādārdhadhātuke / mitvādantyādacaḥ paraḥ / sthānaṣaṣṭhīnirdeśādropadhayornivṛttiḥ / babharja / babharjatuḥ / babharjitha, babharṣṭha / babhrajja / babhrajjatuḥ / babhrajjitha / skoriti salopaḥ / vraśceti ṣaḥ / babhraṣṭha / babharje, babhrajje / bharṣṭā, bhraṣṭā / bharkṣyati, bhrakṣyati / kṅiti ramāgamaṃ bādhitvā samprasāraṇaṃ pūrvavipratiṣedhena / bhṛjjyāt / bhṛjjyāstām / bhṛjjyāsuḥ / bharkṣīṣṭa, bhrakṣīṣṭa / abhārkṣīt, abhrākṣīt / abharṣṭa, abhraṣṭa // kṛṣa vilekhane // 4 // kṛṣati kṛṣate / cakarṣa, cakṛṣe //

anudāttasya cardupadhasyānyatarasyām // VLk_656 = P_6,1.59 //

upadeśe 'nudātto ya ṛdupadhastasyāmvā syājjhalādāvakiti / kraṣṭā, karṣṭā / kṛkṣīṣṭa / (spṛśamṛśakṛṣatṛpadṛpāṃ cleḥ sijvā vaktavyaḥ) / akrākṣīt, akārkṣīt, akṛkṣat / akṛṣṭa / akṛkṣātām / akṛkṣata / ksapakṣe akṛkṣata / akṛkṣātām / akṛkṣanta // mila saṃgame // 5 // milati, milate, mimela / melitā / amelīt // mucḷ mocane // 6 //

śe mucādīnām // VLk_657 = P_7,1.59 //

muc lip vid lup sic kṛt khid piśāṃ num syāt śe pare / muñcati, muñcate / moktā / mucyāt / mukṣīṣṭa / amucat, amukta / amukṣātām / lupḷ chedane // 7 // lumpati, lumpate / loptā / alupat / alupta / vidḷ lābhe // 8 // vindati, vindate / viveda, vivede / vyāghrabhūtimate seṭ / veditā / bhāṣyamate 'niṭ / parivettā // ṣica kṣaraṇe // 9 // siñcati, siñcate //

lipisicihvaśca // VLk_658 = P_3,1.53 //

ebhyaścleraṅ syāt / asicat //

ātmanepadeṣvanyatarasyām // VLk_659 = P_3,1.54 //

lipisicihvaḥ parasya cleraṅ vā / asicata, asikta // lipa upadehe // 10 // upadeho vṛddhiḥ / limpati, limpate / leptā / alipat, alipata, alipta//

ityubhayapadinaḥ /

kṛtī chedane // 11 // kṛntati / cakarta / kartitā / kartiṣyati, kartsyati / akartīt // khida parighāte // 12 // khindati / cikheda / khettā // piśa avayave // 13 // piṃśati / peśitā // ovraścū chedane // 14 // vṛścati / vavraśca / vavraścitha, vavraṣṭha / vraścitā, vraṣṭā / vraściṣyati, vrakṣyati / vṛścyāt / avraścīt, avrākṣīt // vyaca vyājīkaraṇe // 15 // vicati / vivyāca / vivicatuḥ / vyacitā / vyaciṣyati / vicyāt / avyācīt, avyacīt / vyaceḥ kuṭāditvamanasīti tu neha pravartate, anasīti paryudāsena kṛnmātraviṣayatvāt // uchi uñche // 16 // uñchati / 'uñchaḥ kaṇaśa ādānaṃ kaṇiśādyarjanaṃ śilam /'; iti yādavaḥ // ṛccha gatīndriyapralayamūrtibhāveṣu // 17 // ṛcchati / ṛcchatyṝtāmiti guṇaḥ / dvihal grahaṇasya aneka halupasakṣaṇatvānnuṭ / ānarccha / ānarcchatuḥ / ṛcchitā // ujjha utsarge // 18 // ujjhati // lubha vimohane // 19 // lubhati //

tīṣasahalubharuṣariṣaḥ // VLk_660 = P_7,2.48 //

icchatyādeḥ parasya tāderārdhadhātukasyeḍvā syāt / lobhitā, lobdhā / lobhiṣyati // tṛpa tṛmpha tṛptau // 20-21 // tṛpati / tatarpa / tarpitā / atarpīt / tṛmphati / (śe tṛmphādīnāṃ num vācyaḥ) / ādiśabdaḥ prakāre, tena ye 'tra nakārānuṣaktāste tṛmphādayaḥ / tatṛmpha / tṛphyāt // mṛḍa pṛḍa sukhane // 22-23 // mṛḍati / pṛḍati / śuna gatau // 24 // śunati // iṣu icchāyām // 25 // icchati / eṣitā, eṣṭā / eṣiṣyati / iṣyāt / aiṣīt // kuṭa kauṭilye // 26 // gāṅkuṭādīti ṅittvam // cukuṭitha / cukoṭa, cukuṭa / kuṭitā // puṭa saṃśleṣaṇe // 27 // puṭati / puṭitā / sphuṭa vikasane // 28 // spuṭati / spuṭitā // sphura sphula saṃcalane // 29-30 // sphurati / sphulati //

sphuratisphulatyornirnivibhyaḥ // VLk_661 = P_8,3.76 //

ṣatvaṃ vā syāt / niḥṣphurati, niḥsphurati / ṇū stavane // 31 // pariṇūtaguṇodayaḥ / nuvati / nunāva / nuvitā // ṭumasjo śuddhau // 32 // majjati / mamajja / mamajjitha / masjinaśoriti num / (masjerantyātpūrvo numvācyaḥ) / saṃyegādilopaḥ / mamaṅktha / maṅktā / maṅkṣyati / amāṅkṣīt / amāṅktām / amāṅkṣuḥ // rujo bhaṅge // 33 // rujati / roktā / rokṣyati / araukṣīt // bhujo kauṭilye // 34 // rujivat // viśa praveśane // 35 // viśati // mṛśa āmarśane // 36 // āmarśanaṃ sparśaḥ // anudāttasya cardupadhasyānyatarasyām // amrākṣīt, amārkṣīt, amṛkṣat // ṣadḷ viśaraṇagatyavasādaneṣu // 37 // sīdatītyādi // śadḷ śātane // 38 //

śadeḥ śitaḥ // VLk_662 = P_1,3.60 //

śidbhāvino 'smāttaṅānau staḥ / śīyate / śīyatām / aśīyata / śīyeta / śaśāda / śattā / śatsyati / aśadat / aśatsyat // kṝ vikṣepe // 39 //

ṝta iddhātoḥ // VLk_663 = P_7,1.100 //

ṝdantasya dhātoraṅgasya itsyāt / kirati / cakāra / cakaratuḥ / cakaruḥ / karītā, karitā / kīryāt //

kiratau lavane // VLk_664 = P_6,1.140 //

upātkirateḥ suṭ chedane/ upaskirati / (aḍabhyāsavyavāye 'pi suṭkāt pūrva iti vaktavyam) / upāskirat / upacaskāra //

hiṃsāyāṃ prateśca // VLk_665 = P_6,1.141 //

upātprateśca kirateḥ suṭ syāt hiṃsāyām / upaskirati / pratiskirati // gṝ nigaraṇe // 40 //

aci vibhāṣā // VLk_666 = P_8,2.21 //

girate rephasya lo vājādau pratyaye / girati, gilati / jagāra, jagāla / jagaritha, jagalitha / garītā, garitā, galītā, galitā // praccha jñīpsāyām // 42 // grahijyeti samprasāraṇam / pṛcchati / papraccha / papracchatuḥ / praṣṭā / prakṣyati / aprākṣīt // mṛṅ prāṇatyāge // 42 //

mriyaterluṅliṅośca // VLk_667 = P_1,3.61 //

luṅliṅoḥ śitaśca prakṛtibhūtānmṛṅastaṅ nānyatra / riṅ / iyaṅ / mriyate / mamāra / martā / mariṣyati / mṛṣīṣṭa / amṛta // pṛṅ vyāyāme // 43 // prāyeṇāyaṃ vyāṅpūrvaḥ / vyāpriyate / vyāpapre / vyāpaprāte / vyāpariṣyate / vyāpṛta / vyāpṛṣātām // juṣī prītisevanayoḥ // 44 // juṣate / jujuṣe // ovijī bhayacalanayoḥ // 45 // prāyeṇāyamutpūrvaḥ / udvijate //

vija iṭ // VLk_668 = P_1,2.2 //

vijeḥ para iḍādipratyayo ṅidvat / udvijitā //

iti tudādayaḥ // 6 //

atha rudhādayaḥ

rudhir āvaraṇe // 1 //

rudhādibhyaḥ śnam // VLk_669 = P_3,1.78 //

śapo 'pavādaḥ / ruṇaddhi / śnasorallopaḥ / rundhaḥ / rundhanti / ruṇatsi / rundhaḥ / rundha / ruṇadhmi / rundhvaḥ / rundhmaḥ / rundhe / rundhāte / rundhate / runtse / rundhāthe / rundhve / rundhe / rundhvahe / rundhmahe / rurodha, rurudhe / roddhāsi, roddhāse / rotsyasi, rotsyase / rotsyati, rotsyate / ruṇaddhu, rundhāt / rundhām / rundhantu / rundhi / ruṇadhāni / ruṇadhāva / ruṇadhāma / rundhām / rundhātām / rundhatām / runtsva / ruṇadhai / ruṇadhāvahai / ruṇadhāmahai / aruṇat, aruṇad / arundhatām / arundhan / aruṇaḥ, aruṇat, aruṇad / arundha / arundhātām / arundhata / arundhāḥ / rundhyāt / rundhīta / rudhyāt, rutsīṣṭa / arudhat, arautsīt / aruddha / arutsātām / arutsata / arotsyat, arautsīt / aruddha / arutsātām / arutsata / arotsyat, arotsyata // bhidir vidāraṇe // 2 // chidir dvaidhīkaraṇe // 3 // yujir yoge // 4 // ricir virecane // 5 // riṇakti, riṅkte / rireca / rektā rekṣyati ariṇak / aricat, araikṣīt, arikta // vicir pṛthagbhāve // 6 // vinakti viṅkte // kṣudir saṃpeṣaṇe // 7 // kṣuṇatti, kṣunte / kṣottā // akṣudat, akṣautsīt, akṣutta / ucchṛdir dīptidevanayoḥ // 8 // chṛṇatti chṛnte / caccharda / se 'sicīti veṭ / cacchṛdiṣe, cacchṛtse / charditā / chardiṣyati, chartsyati / acchṛdat, acchardīt, acchardiṣṭa // uttṛdir hiṃsānādarayoḥ // 9 // tṛṇatti, tṛnte // kṛtī veṣṭane // 10 // kṛṇatti // tṛha hisi hiṃsāyām // 11-12//

tṛṇaha im // VLk_670 = P_7,3.92 //

tṛhaḥ śnami kṛte imāgamo halādau piti sārvadhātuke / tṛṇeḍhi / tṛṇḍhaḥ / tatarha / tarhitā / atṛṇeṭ //

śnānnalopaḥ // VLk_671 = P_6,4.23 //

śnamaḥ parasya nasya lopaḥ syāt / hinasti / jihiṃsa / hiṃsitā //

tipyanasteḥ // VLk_672 = P_8,2.73 //

padāntasya sasya daḥ syāttipi na tvasteḥ / sasajuṣorurityasyāpavādaḥ / ahinat, ahinad / ahiṃstām / ahiṃsan //

sipi dhāto rurvā // VLk_673 = P_8,2.74 //

padāntasya dhātoḥ sasya ruḥ syādvā, pakṣe daḥ / ahinaḥ, ahinat, ahinad // undī kledane // 13 // unatti / untaḥ / undanti / undāñcakāra / aunat, aunad / auntām / aundan / aunaḥ, aunat, aunad / aunadam // añjū vyaktimrakṣaṇakāntigatiṣu // 14 // anakti / aṅktaḥ / añjanti / ānañja / ānañjitha, ānaṅktha / añjitā, aṅktā / aṅgdhi / anajāni / ānak //

añjeḥ sici // VLk_674 = P_7,2.71 //

añjeḥ sico nityamiṭ syāt / āñjīt // tañcū saṃkocane // 15 // tanakti / tañcitā, taṅktā / ovijī bhayacalanayoḥ // 16 // vinakti // viṅktaḥ / vija iḍiti ṅittvam / vivijitha / vijitā / avinak / avijīt // śiṣḷ viśeṣaṇe // 17 // śinaṣṭi / śiṃ śiṃṣṭaḥ / śiṃṣanti / śinakṣi / śiśeṣa / śiśeṣitha / śeṣṭā / śekṣyati / herdhiḥ / śiṇḍḍhi / śinaṣāṇi / aśinaṭ / śiṃṣyāt / śiṣyāt / aśiṣat // evaṃ piṣḷ saṃcūrṇane // 18 // bhañjo āmardane // 19 // śnānnalopaḥ / bhanakti / babhañjitha, babhaṅktha / bhaṅktā / bhaṅgdhi / abhāṅkṣīt // bhuja pālanābhyavahārayoḥ // 20 // bhunakti / bhoktā / bhokṣyati / abhunak //

bhujo 'navane // VLk_675 = P_1,3.66 //

taṅānau staḥ / odanaṃ bhuṅkte / anavane kim? mahīṃ bhunakti // ñiindhī dīptau // 21 // inddhe / indhāte / indhātām / inadhai / aindha / aindhatām / aindhāḥ / vida vicāraṇe // 22 // vinte / vettā //

iti rudhādayaḥ // 7 //

atha tanādayaḥ

tanu vistāre // 1 //

tanādikṛñbhya uḥ // VLk_676 = P_6,1.79 //

śapo 'pavādaḥ / tanoti, tanute / tatāna, tene / tanitāsi, tanitāse / tanotu / tanutām / atanot, atanuta / tanuyāt, tanvīta / tanyāt, taniṣīṣṭa / atānīt, atanīt //

tanādibhyastathāsoḥ // VLk_677 = P_2,4.79 //

tanādeḥ sico vā luk syāttathāsoḥ / atata, ataniṣṭa / atathāḥ, ataniṣṭāḥ / ataniṣyat, ataniṣyata // ṣaṇu dāne // 2 // sanoti, sanute //

ye vibhāṣā // VLk_678 = P_6,4.43 //

janasanakhanāmātvaṃ vā yādau kṅiti / sāyāt, sanyāt //

janasanakhanāṃ sañjhaloḥ // VLk_679 = P_6,4.42 //

eṣāmākāre 'ntādeśaḥ syāt sani jhalādau kṅiti / asāta, asaniṣṭa // kṣaṇu hiṃsāyām // 3 // kṣaṇoti, kṣaṇute // hmyanteti na vṛddhiḥ / akṣaṇīt, akṣata, akṣaṇiṣṭa / akṣathāḥ, akṣaṇiṣṭhāḥ // kṣiṇu ca // 4 // apratyaye laghūpadhasya guṇo vā / kṣeṇoti, kṣiṇoti / kṣeṇitā / akṣeṇīt, akṣita, akṣeṇiṣṭa // tṛṇu adane // 5 // tṛṇoti, tarṇoti; tṛṇute, tarṇute // ḍukṛñ karaṇe // 6 // karoti //

ata utsārvadhātuke // VLk_680 = P_6,4.110 //

upratyayāntasya kṛño 'kārasya uḥ syāt sārvadhātuke kṅiti / kurutaḥ //

na bhakurchurām // VLk_681 = P_8,2.79 //

bhasya kurchurorupadhāyā na dīrghaḥ / kurvanti //

nityaṃ karoteḥ // VLk_682 = P_6,4.108 //

karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ / kurvaḥ / kurmaḥ / kurute / cakāra, cakre / kartāsi, kartāse / kariṣyati, kariṣyate / karotu / kurutām / akarot / akuruta //

ye ca // VLk_683 = P_6,4.109 //

kṛña ulopo yādau pratyaye pare / kuryāt, kurvīta / kriyāt, kṛṣīṣṭa / akārṣīt, akṛta / akariṣyat, akariṣyata //

samparibhyāṃ karotau bhūṣaṇe // VLk_684 = P_6,1.137 //

samavāye ca // VLk_685 = P_6,1.138 //

samparipūrvasya karoteḥ suṭ syād bhūṣaṇe saṃghāte cārthe / saṃskaroti / alaṅkarotītyarthaḥ / saṃskurvanti / saṅghībhavantītyarthaḥ / sampūrvasya kvacidabhūṣaṇe 'pi suṭ / saṃskṛtaṃ bhakṣā iti jñāpakāt //

upātpratiyatnavaikṛtavākyādhyāhāreṣu ca // VLk_686 = P_6,1.139 //

upātkṛñaḥ suṭ syādeṣvartheṣu cātprāguktayorarthayoḥ / pratiyatno guṇādhānam / vikṛtameva vaikṛtaṃ vikāraḥ / vākyādhyāhāra ākāṅkṣitaikadeśapūraṇam / upaskṛtā kanyā / upaskṛtā brāhmaṇāḥ / edhodakasyopaskaroti / upaskṛtaṃ bhuṅkte / upaskṛtaṃ brūte // vanu yācane // 7 // vanute / vavane // manu avabodhane // 8 // manute / mene / maniṣyate / manutām / amanuta / manvīta / maniṣīṣṭa / amata, amaniṣṭa / amaniṣyata //

iti tanādayaḥ // 8 //

atha kryādayaḥ

ḍukrīñ dravyavinimaye // 1 //

kryādibhyaḥ śnā // VLk_687 = P_3,1.81 //

śapo 'pavādaḥ / krīṇāti / ī halyaghoḥ / krīṇītaḥ / śnābhyastayorātaḥ / krīṇanti / krīṇāsi / krīṇīthaḥ / krīṇītha / krīṇāmi / krīṇīvaḥ / krīṇīmaḥ / krīṇīte / krīṇāte / krīṇate / krīṇīṣe / krīṇāthe / krīṇīdhve / krīṇe / krīṇīvahe / krīṇīmahe / cikrāya / cikriyatuḥ / cikriyuḥ / cikrayitha, cikretha / cikriya / cikriye / kretā / kreṣyati, kreṣyate / krīṇātu, krīṇītāt / krīṇītām / akrīṇāt, akrīṇīta / krīṇīyāt, krīṇīta / krīyāt, kreṣīṣṭa / akraiṣīt, akreṣyata // prīñ tarpaṇe kāntau ca // 2 // prīṇāti, prīṇīte // śrīñ pāke // 3 // śrīṇāti, śrīṇīte // mīñ hiṃsāyām // 4 //

hinumīnā // VLk_688 = P_8,4.15 //

upasargasthānnimittātparasyaitayornasya ṇaḥ syāt / pramīṇāti, pramīṇīte / mīnātītyātvam / mamau / mimyatuḥ / mamitha, mamātha / mimye / mātā / māsyati / mīyāt, māsīṣṭa / amāsīt / amāsiṣṭām / amāsta // ṣiñ bandhane // 5 // sināti, sinīte / siṣāya, siṣye / setā // skuñ āplavane // 6 //

stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca // VLk_689 = P_3,1.82 //

cāt śnā / skunoti, skunāti / skunute, skunīte / cuskāva, cuskuve / skotā / askauṣīt, askoṣṭa // stanbhvādayaścatvāraḥ sautrāḥ / sarve rodhanārthāḥ parasmaipadinaḥ //

halaḥ śnaḥ śānajjhau // VLk_690 = P_3,1.83 //

halaḥ parasya śnaḥ śānajādeśaḥ syāddhau pare / stabhāna //

jṝstanbhumrucumlucugrucuglucugluñcuśvibhyaśca // VLk_691 = P_3,1.58 //

cleraṅ vā syāt //

stanbheḥ // VLk_692 = P_8,3.67 //

stanbheḥ sautrasya sasya ṣaḥ syāt / vyaṣṭabhat / astambhīt // yuñ bandhane // 7 // yunāti, yunīte / yotā // knūñ śabde // 8 // knūnāti, knūnīte // drūñ hiṃsāyām // 9 // drūṇāti, drūṇīte // dṝ vidāraṇe // 10 // dṛṇāti, dṛṇīte // pūñ pavane // 11 //

pvādīnāṃ hrasvaḥ // VLk_693 = P_7,3.80 //

pūñ lūñ stṝñ kṝñ vṝñ dhūñ śṝ pṝ vṝ bhṝ mṝ dṝ jṝ jhṝ dhṝ nṝ kṝ ṝ gṝ jyā rī lī vlī plīnāṃ caturviṃśateḥ śiti hrasvaḥ / punāti, punīte / pavitā // lūñ chedane // 12 // lunāti, lunīte // stṝñ ācchādane // 13 // stṛṇāti / śarpūrvāḥ khayaḥ / tastāra / tastaratuḥ / tastare / starītā / staritā / stṛṇīyāt, stṛṇīta / stīryāt //

liṅsicorātmanepadeṣu // VLk_694 = P_7,2.42 //

vṛṅvṛñbhyāmṝdantācca parayorliṅsicoriḍ vā syāttaṅi //

na liṅi // VLk_695 = P_7,2.39 //

vṝta iṭo liṅi na dīrghaḥ / stariṣīṣṭa / uśceti kittvam / stīrṣīṣṭa / sici ca parasmaipadeṣu / astārīt / astāriṣṭām / astāriṣuḥ / astarīṣṭa, astariṣṭa, astīrṣṭa // kṛñ hiṃsāyām // 14 // kṛṇāti, kṛṇīte / cakāra, cakare // vṛñ varaṇe // 15 // vṛṇāti, vṛṇīte / vavāra, vavare / varitā, varītā / udoṣṭhyetyuttvam / vūryāt / variṣīṣṭa, vūrṣīṣṭa / avārīt / avāriṣṭām / avariṣṭa, avarīṣṭa, avūrṣṭa // dhūñ kampane // 16 // dhunāti, dhunīte / dhavitā, dhotā / adhāvīt / adhaviṣṭa, adhoṣṭa // graha upādāne // 17 // gṛhṇāti, gṛhṇīte / jagrāha, jagṛhe //

graho 'liṭi dīrghaḥ // VLk_696 = P_7,2.37 //

ekāco grahervihitasyeṭo dīrgho na tu liṭi / grahītā / gṛhṇātu / halaḥ śnaḥ śānajjhāviti śnaḥ śānajādeśaḥ / gṛhāṇa / gṛhyāt, grahīṣīṣṭa / hmyanteti na vṛddhiḥ / agrahīt / agrahīṣṭām / agrahīṣṭa / agrahīṣātām // kuṣa niṣkarṣe // 18 // kuṣṇāti / koṣitā // aśa bhojane // 19 // aśnāti / āśa / aśitā / aśiṣyati / aśnātu / aśāna // muṣa steye // 20 // moṣitā / muṣāṇa // jñā avabodhane // 21 // jajñau // vṛṅ saṃbhaktau // 22 // vṛṇīte / vavṛṣe // vavṛḍhve / varitā, varītā / avarīṣṭa, avariṣṭa, avṛta //

iti kryādayaḥ // 9 //

atha curādayaḥ

cura steye // 1 //

satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇa curādibhyo ṇic // VLk_697 = P_2,1.25 //

ebhyo ṇic syāt / cūrṇāntebhyaḥ 'prātipadikāddhātvarthe'; ityeva siddhe teṣāmiha grahaṇaṃ prapañcārtham / curādibhyastu svārthe / puganteti guṇaḥ / sanādyantā iti dhātutvam / tipśabādi / guṇāyādeśau / corayati //

ṇicaśca // VLk_698 = P_1,3.74 //

ṇijantādātmanepadaṃ syātkartṛgāmini kriyāphale / corayate / corayāmāsa / corayitā / coryāt, corayiṣīṣṭa / ṇiśrīti caṅ / ṇau caṅīti hrasvaḥ / caṅīti dvitvam / halādiḥ śeṣaḥ / dīrgho laghorityabhyāsasya dīrghaḥ / acūcurat, acūcurata // katha vākyaprabandhe // 2 // allopaḥ //

acaḥ parasminpūrvavidhau // VLk_699 = P_1,1.57 //

alvidhyarthamidam / paranimitto 'jādeśaḥ sthānivat syātsthāni bhūtādacaḥ pūrvatvena dṛṣṭasya vidhau kartavye / iti sthānivatvānnopadhāvṛddhiḥ / kathayati / aglopitvāddīrghasanvadbhāvau na / acakathat // gaṇa saṃkhyāne // 3 // gaṇayati //

ī ca gaṇaḥ // VLk_700 = P_7,4.97 //

gaṇayaterabhyāsasya ī syāccaṅpare ṇau cādat / ajīgaṇat, ajagaṇat //

iti curādayaḥ //

atha ṇyantaprakriyā

svatantraḥ kartā // VLk_701 = P_1,4.54 //

kriyāyāṃ svātantryeṇa vivakṣitor'thaḥ kartā syāt //

tatprayojako hetuśca // VLk_702 = P_1,4.55 //

kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syāt //

hetumati ca // VLk_703 = P_3,1.26 //

prayojakavyāpāre preṣaṇādau vācye dhātorṇic syāt / bhavantaṃ prerayati bhāvayati //

oḥ puyaṇjyapare // VLk_704 = P_7,4.80 //

sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pavargayaṇjakāreṣvavarṇapareṣu parataḥ // abībhavat // ṣṭhā gatinivṛttau //

artihrīvlīrīknūyīkṣmāyyātāṃ puṅ ṇau // VLk_705 = P_7,3.36 //

sthāpayati //

tiṣṭhaterit // VLk_706 = P_7,4.5 //

upadhāyā idādeśaḥ syāccaṅpare ṇau / atiṣṭhipat // ghaṭa ceṣṭāyām //

mitāṃ hrasvaḥ // VLk_707 = P_6,4.92 //

ghaṭādīnāṃ jñapādīnāṃ copadhāyā hrasvaḥ syāṇṇau / ghaṭayati // jñapa jñāne jñāpane ca // jñapayati / ajijñapat //

iti ṇyantaprakriyā

atha sannantaprakriyā

dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā // VLk_708 = P_3,1.7 //

iṣikarmaṇa iṣiṇaikakartṛkāddhātoḥ sanpratyayo vā syādicchāyām // paṭha vyaktāyāṃ vāci //

sanyaṅoḥ // VLk_709 = P_6,1.9 //

sannantasya yaṅantasya ca dhātoranabhyāsasya prathamasyaikāco dve sto 'jādestu dvitīyasya / sanyataḥ / paṭhitumicchati pipaṭhiṣati / karmaṇaḥ kim ? gamanenecchati / samāna kartṛkāt kim ? śiṣyāḥ paṭhantvitīcchati guruḥ / vā grahaṇādvākyamapi // luṅsanorghasḷ //

saḥ syārdhadhātuke // VLk_710 = P_7,4.49 //

sasya taḥ syātsādāvārdhadhātuke / attumicchati jighatsati / ekāca iti neṭ //

ajjhanagamāṃ sani // VLk_711 = P_6,4.16 //

ajantānāṃ hanterajādeśagameśca dīrgho jhalādau sani //

iko jhal // VLk_712 = P_1,2.9 //

igantājjhalādiḥ san kit syāt / ṝta iddhātoḥ / kartumicchati cikīrṣati //

sani grahaguhośca // VLk_713 = P_7,2.12 //

graherguherugantācca sana iṇ na syāt / bubhūṣati //

iti sannantaprakriyā //

atha yaṅantaprakriyā

dhātorekāco halādeḥ kriyāsamabhihāre yaṅ // VLk_714 = P_3,1.22 //

paunaḥpunye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ syāt //

guṇo yaṅlukoḥ // VLk_715 = P_7,4.82 //

abhyāsasya guṇo yaṅi yaṅluki ca parataḥ / ṅidantatvādātmanepadam / punaḥ punaratiśayena vā bhavati bobhūyate / bobhūyāñcakre / abobhūyiṣṭa //

nityaṃ kauṭilye gatau // VLk_716 = P_3,1.23 //

gatyarthātkauṭilya eva yaṅ syānna tu kriyāsamabhihāre //

dīrgho 'kitaḥ // VLk_717 = P_7,4.83 //

akito 'bhyāsasya dīrgho yaṅyaṅlukoḥ / kuṭilaṃ vrajati vāvrajyate //

yasya halaḥ // VLk_718 = P_6,4.49 //

yasyeti saṃghātagrahaṇam / halaḥ parasya yaśabdasya lopa ārdhadhātuke / ādeḥ parasya / ato lopaḥ / vāvrajāñcakre / vāvrajitā //

rīgṛdupadhasya ca // VLk_719 = P_7,4.90 //

ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ / varīvṛtyate / varīvṛtāñcakre / varīvartitā //

kṣubhnādiṣu ca // VLk_720 = P_8,4.39 //

ṇatvaṃ na / narīnṛtyate / jarīgṛhyate //

iti yaṅanta prakriyā //

atha yaṅluk prakriyā

yaṅo'ci ca // VLk_721 = P_2,4.74 //

yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit / anaimittiko 'ya mantaraṅgatvādādau bhavati / tataḥ pratyayalakṣaṇena yaṅantatvāddvitvam / abhyāsakāryam / dhātutvāllaḍādayaḥ / śeṣātkartarīti parasmaipadam / carkarītaṃ cetyadādau pāṭhācchapo luk //

yaṅo vā // VLk_722 = P_7,3.94 //

yaṅlugantātparasya halādeḥ pitaḥ sārvadhātukasyeḍ vā syāt / bhūsuvoriti guṇaniṣedho yaṅluki bhāṣāyāṃ na, bobhotu, tetikte iti chandasi nipātanāt / bobhavīti, bobhoti / bobhūtaḥ / adabhyastāt / bobhuvati / bobhavāñcakāra, bobhavāmāsa / bobhavitā / bobhaviṣyati / bobhavītu, bobhotu, bobhūtāt / bobhūtām / bobhuvatu / bobhūhi / bobhavāni / abobhavīt, abobhot / abobhūtām / abobhavuḥ / bobhūyāt / bobhūyātām / bobhūyuḥ / bobhūyāt / bobhūyāstām / bobhūyāsuḥ / gātistheti sico luk / yaṅo vetīṭpakṣe guṇaṃ bādhitvā nityatvādvuk / abobhūvīt, abobhot / abobhūtām / abobhūvuḥ / abobhaviṣyat // .

iti yaṅluk prakriyā //

atha nāmadhātavaḥ

supa ātmanaḥ kyac // VLk_723 = P_3,1.8 //

iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarthe kyac pratyayo vā syāt //

supo dhātuprātipadikayoḥ // VLk_724 = P_2,4.71 //

etayoravayavasya supo luk //

kyaci ca // VLk_725 = P_7,4.33 //

avarṇasya īḥ / ātmanaḥ putramicchati putrīyati //

naḥ kye // VLk_726 = P_1,4.15 //

kyaci kyaṅi ca nāntameva padaṃ nānyat / nalopaḥ / rājīyati / nāntameveti kim? vācyati / hali ca / gīryati / pūryati / dhātorityeva / neha - divamicchati divyati //

kyasya vibhāṣā // VLk_727 = P_6,4.50 //

halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke / ādeḥ parasya / ato lopaḥ / tasya sthānivattvāllaghūpadhaguṇo na / samidhitā, samidhyitā //

kāmyacca // VLk_728 = P_3,1.9 //

uktaviṣaye kāmyac syāt / putramātmana icchati putrakāmyati / putrakāmyitā //

upamānādācāre // VLk_729 = P_3,1.10 //

upamānātkarmaṇaḥ subantādācārer'the kyac / putramivācarati putrīyati chātram / viṣṇūyati dvijam // (sarvaprātipadikebhyaḥ kvibvā vaktavyaḥ) / ato guṇe / kṛṣṇa ivācarati kṛṣṇati / sva ivācarati svati / sasvau //

anunāsikasya kvijhaloḥ kṅiti // VLk_730 = P_6,4.15 //

anunāsikāntasyopadhāyā dīrghaḥ syātkvau jhalādau ca kṅiti / idamivācarati idāmati / rājeva rājānati / panthā iva pathīnati //

kaṣṭāya kramaṇe // VLk_731 = P_2,1.14 //

caturthyantāt kaṣṭaśabdādutsāher'the kyaṅ syāt / kaṣṭāya kramate kaṣṭāyate / pāpaṃ kartumutsahata ityarthaḥ //

śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe // VLk_732 = P_3,1.17 //

ebhyaḥ karmabhyaḥ karotyarthe kyaṅ syāt / śabdaṃ karoti śabdāyate // (ga.sū) tatkaroti tadācaṣṭe; iti ṇic // (ga.sū) prātipadikāddhātvarthe bahulamiṣṭhavacca / prātipadikāddhātvarthe ṇic syāt, iṣṭhe yathā prātipadikasya puṃvadbhāva-rabhāva-ṭilopa- vinmatublopa-yaṇādilopa-prasthasphādyādeśa-bhasaṃjñāstadvaṇṇāvapi syuḥ / ityallopaḥ / ghaṭaṃ karotyācaṣṭe vā ghaṭayati //

iti nāmadhātavaḥ

atha kaṇḍvādayaḥ //

kaṇḍvādibhyo yak // VLk_733 = P_3,1.27 //

ebhyo dhātubhyo nityaṃ yak syātsvārthe / kaṇḍūñ gātravigharṣaṇe // 1 // kaṇḍūyati / kaṇḍūyata ityādi //

iti kaṇḍvādayaḥ //

athātmanepadaprakriyā

kartari karmavyatihāre // VLk_734 = P_1,3.14 //

kriyāvinimaye dyotye kartaryātmanepadam / vyatilunīte / anyasya yogyaṃ lavanaṃ karotītyarthaḥ //

na gatihiṃsārthebhyaḥ // VLk_735 = P_1,3.15 //

vyatigacchanti / vyatighnanti //

nerviśaḥ // VLk_736 = P_1,3.17 //

niviśate //

parivyavebhyaḥ kriyaḥ // VLk_737 = P_1,3.18 //

parikrīṇīte / vikrīṇīte / avakrīṇīte //

viparābhyāṃ jeḥ // VLk_738 = P_1,3.19 //

vijayate / parājayate //

samavapravibhyaḥ sthaḥ // VLk_739 = P_1,3.22 //

saṃtiṣṭhate / avatiṣṭhate / pratiṣṭhate / vitiṣṭhate //

apahnave jñaḥ // VLk_740 = P_1,3.44 //

śatamapajānīte / apalapatītyarthaḥ //

akarmakācca // VLk_741 = P_1,3.45 //

sarpiṣo jānīte / sarpiṣopāyena pravartata ityarthaḥ //

udaścaraḥ sakarmakāt // VLk_742 = P_1,3.53 //

dharmamuccarate / ullaṅghya gacchatītyarthaḥ //

samastṛtīyāyuktāt // VLk_743 = P_1,3.54 //

rathena sañcarate //

dāṇaśca sā ceccaturthyarthe // VLk_744 = P_1,3.55 //

sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe / dāsyā saṃyacchate kāmī //

pūrvavatsanaḥ // VLk_745 = P_1,2.62 //

sanaḥ pūrvo yo dhātustena tulyaṃ sannantādapyātmanepadaṃ syāt / edidhiṣyate //

halantācca // VLk_746 = P_1,2.10 //

iksamīpāddhalaḥ paro jhalādiḥ san kit / nivivikṣate //

gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu // VLk_747 = P_1,3.32 // kṛñaḥ gandhanaṃ sūcanam / utkurute / sūcayatītyarthaḥ / avakṣepaṇaṃ bhartsanam / śyeno vartikāmutkurute / bhartsayatītyarthaḥ / harimupakurute / sevata ityarthaḥ / paradārān prakurute / teṣu sahasā pravartate / edhodakasyopaskurute / guṇamādhatte / kathāḥ prakurute / prakathayatītyarthaḥ / śataṃ prakurute / dharmārthaṃ viniyuṅkte / eṣu kim ? kaṭaṃ karoti //

bhujo 'navane // VLk_748 = P_1,3.66 //

odanaṃ bhuṅkte / anavane kim ? mahīṃ bhunakti //

ityātmanepadaprakriyā //

atha parasmaipadaprakriyā

anuparābhyāṃ kṛñaḥ // VLk_748a = P_1,3.79 //

kartṛge ca phale gandhanādau ca parasmaipadaṃ syāt / anukaroti / parākaroti //

abhipratyatibhyaḥ kṣipaḥ // VLk_749 = P_1,3.80 //

kṣipa preraṇe svaritet / abhikṣipati //

prādvahaḥ // VLk_750 = P_1,3.81 //

pravahati //

parermṛṣaḥ // VLk_751 = P_1,3.82 //

parimṛṣyati //

vyāṅparibhyo ramaḥ // VLk_752 = P_1,3.83 //

ramu krīḍāyām // viramati //

upācca // VLk_753 = P_1,3.84 //

yajñadattamuparamati / uparamayatītyarthaḥ / antarbhāvitaṇyartho 'yam //

iti parasmaipadaprakriyā //

iti padavyavasthā //

atha bhāvakarmaprakriyā

bhāvakarmaṇoḥ // VLk_754 = P_1,3.13 //

lasyātmanepadam //

sārvadhātuke yak // VLk_755 = P_3,1.67 //

dhātoryak bhāvakarmavācini sārvadhātuke / bhāvaḥ kriyā / sā ca bhāvārthakalakāreṇānūdyate / yuṣmadasmadbhyāṃ sāmānādhikaraṇyābhāvātprathamaḥ puruṣaḥ / tiṅvācyakriyāyā adravya rūpatvena dvitvādyapratīterna dvivacanādi kiṃtvekavacanamevotsargataḥ / tvayā mayā anyaiśca bhūyate / babhūve //

syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca // VLk_756 = P_6,4.62 //

upadeśe yo 'c tadantānāṃ hanādīnāṃ ca ciṇīvāṅgakāryaṃ vā syātsyādiṣu bhāvakarmaṇorgamyamānayoḥ syādīnāmiḍāgamaśca / ciṇvadbhāvapakṣe 'yamiṭ / ciṇvadbhāvād vṛddhiḥ / bhāvitā, bhavitā / bhāviṣyate, bhaviṣyate / bhūyatām / abhūyata / bhāviṣīṣṭa, bhaviṣīṣṭa //

ciṇ bhāvakarmaṇoḥ // VLk_757 = P_3,1.66 //

cleściṇsyādbhāvakarmavācini taśabde pare / abhāvi / abhāviṣyata, abhaviṣyata / akarmako 'pyupasargavaśātsakarmakaḥ / anubhūyate ānandaścaitreṇa tvayā mayā ca / anubhūyete / anubhūyante / tvamanubhūyase / ahamanubhūye / anvabhāvi / anvabhāviṣātām, anvabhaviṣātām / ṇilopaḥ / bhāvyate / bhāvayāñcakre, bhāvayāmbabhūve, bhāvayāmāse / ciṇvadiṭ / ābhīyatvenā siddhatvāṇṇilopaḥ / bhāvitā, bhāvayitā / bhāviṣyate, bhāvayiṣyate / abhāvyata / bhāvyeta / bhāviṣīṣṭa, bhāvayiṣīṣṭa / abhāvi / abhāviṣātām, abhāvayiṣātām // bubhūṣyate // akṛtsārvadhātukayordīrghaḥ / stūyate viṣṇuḥ / stāvitā, stotā / stāviṣyate, stoṣyate / astāvi / astāviṣātām, astoṣātām // gatau / guṇor'tīti guṇaḥ / aryate // smṛ smaraṇe / smaryate / sasmare / upadeśagrahaṇācciṇvadiṭ / āritā, artā / smāritā, smartā / aniditāmiti nalopaḥ / trasyate / iditastu nandyate / saṃprasāraṇam / ijyate //

tanoteryaki // VLk_758 = P_6,4.44 //

ākāro 'ntādeśo vā syāt / tāyate, tanyate //

tapo 'nutāpe ca // VLk_759 = P_3,1.65 //

tapaścleściṇ na syāt karmakartaryanutāpe ca / anvatapta pāpena / ghumāsthetīttvam / dīyate / dhīyate / dade //

āto yuk ciṇkṛtoḥ // VLk_760 = P_7,3.33 //

ādantānāṃ yugāgamaḥ syācciṇi ñṇiti kṛti ca / dāyitā, dātā / dāyiṣīṣṭa, dāsīṣṭa / adāyi / adāyiṣātām // bhajyate //

bhañjeśca ciṇi // VLk_761 = P_6,4.33 //

nalopo vā syāt / abhāji, abhañji // labhyate //

vibhāṣā ciṇṇamuloḥ // VLk_762 = P_7,1.69 //

labhernumāgamo vā syāt / alambhi, alābhi //

iti bhāvaprakriyā //

atha karmakartṛprakriyā

yadā karmaiva kartṛtvena vivakṣitaṃ tadā sakarmakāṇāmapyakarmakatvātkartari bhāve ca lakāraḥ //

karmavatkarmaṇā tulyakriyaḥ // VLk_763 = P_3,1.87 //

karmasthayā kriyayā tulyakriyaḥ kartā karmavatsyāt / kāryātideśo 'yam / tena yagātmanepadaciṇvadiṭaḥ syuḥ / pacyate phalam / bhidyate kāṣṭham / abhedi / bhāve, bhidyate kāṣṭhena //

iti karmakartṛprakriyā //

atha lakārārthaprakriyā

abhijñāvacane ḷṭ // VLk_764 = P_3,1.112 //

smṛtibodhinyupapade bhūtānadyatane dhātorḷṭ / laṅo'pavādaḥ // vasa nivāse // smarasi kṛṣṇa gokule vatsyāmaḥ / evaṃ budhyase, cetayase, ityādiprayoge 'pi //

na yadi // VLk_765 = P_3,1.113 //

yadyoge uktaṃ na / abhijānāsi kṛṣṇa yadvane abhuñjmahi //

laṭ sme // VLk_766 = P_3,2.118 //

liṭo 'pavādaḥ / yajati sma yudhiṣṭhiraḥ //

vartamānasamīpye vartamānavadvā // VLk_767 = P_3,3.131 //

vartamāne ye pratyayā uktāste vartamānasāmīpye bhūte bhaviṣyati ca vā syuḥ / kadāgato 'si / ayamāgacchāmi, ayamāgamaṃ vā / kadā gamiṣyasi / eṣa gacchāmi, gamiṣyāmi vā //

hetuhetumatorliṅ // VLk_768 = P_3,3.156 //

vā syāt / kṛṣṇaṃ nameccetsukhaṃ yāyāt / kṛṣṇaṃ naṃsyati cetsukhaṃ yāsyati / (bhaviṣyatyeveṣyate) / neha / hantīti palāyate // vidhinimantraṇeti liṅ / vidhiḥ preraṇaṃ bhṛtyādernikṛṣṭasya pravartanam / yajeta // nimantraṇaṃ niyogakaraṇam, āvaśyake śrāddhabhojanādau dauhitrādeḥ pravartanam / iha bhuñjīta // āmantraṇaṃ kāmacārānujñā / ihāsīta // adhīṣṭaṃ satkārapūrvako vyāpāraḥ / putramadhyāpayed bhavān // saṃpraśnaḥ saṃpradhāraṇam / kiṃ bho vedamadhīyīya uta tarkam // prārthanaṃ yācñā / bho bhojanaṃ labheya / evaṃ loṭ //

iti lakārārthaprakriyā //

iti tiṅantaṃ samāptam //

atha kṛdante kṛtprakriyā

dhātoḥ // VLk_769 = P_3,1.91 //

ātṛtīyādhyāyasamāpterye pratyayāste dhātoḥ pare syuḥ / kṛdatiṅiti kṛtsaṃjñā //

vāsarūpo 'striyām // VLk_770 = P_3,1.94 //

asmindhātvadhikāre 'sarūpo 'pavādapratyaya utsargasya bādhako vā syāt stryadhikāroktaṃ vinā //

kṛtyāḥ // VLk_771 = P_3,1.95 //

ṇvultṛcāvityataḥ prāk kṛtyasaṃjñāḥ syuḥ //

kartari kṛt // VLk_772 = P_3,4.67 //

kṛtpratyayaḥ kartari syāt / iti prāpte --.

tayoreva kṛtyaktakhalarthāḥ // VLk_773 = P_3,4.70 //

ete bhāvakarmaṇoreva syuḥ //

tavyattavyānīyaraḥ // VLk_774 = P_3,1.93 //

dhātorete pratyayāḥ syuḥ / edhitavyam, edhanīyaṃ tvayā / bhāve autsargikamekavacanaṃ klībatvaṃ ca / cetavyaścayanīyo vā dharmastvayā (kelimara upasaṃkhyānam) pacelimā māṣāḥ / paktavyā ityarthaḥ / bhidelimāḥ saralāḥ / bhettavyā ityarthaḥ / karmaṇi pratyayaḥ //

kṛtyalyuṭo bahulam // VLk_775 = P_3,3.113 //

kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā kvacidanyadeva /
vidhervidhānaṃ bahudhā samīkṣya caturvidhaṃ bāhulakaṃ vadanti // 1 //

snātyaneneti snānīyaṃ cūrṇam / dīyate 'smai dānīyo vipraḥ //

aco yat // VLk_776 = P_3,1.97 //

ajantāddhātoryat syāt / ceyam //

īdyati // VLk_777 = P_6,4.65 //

yati pare āta ītsyāt / deyam / gleyam //

poradupadhāt // VLk_778 = P_3,1.98 //

pavargāntādadupadhādyatsyāt / ṇyato 'pavādaḥ / śapyam / labhyam //

etistuśāsvṛdṛjuṣaḥ kyap // VLk_779 = P_3,1.109 //

ebhyaḥ kyap syāt //

hrasvasya piti kṛti tuk // VLk_780 = P_6,1.71 //

ityaḥ / stutyaḥ / śāsu anuśiṣṭau //

śāsa idaṅhaloḥ // VLk_781 = P_6,4.34 //

śāsa upadhāyā itsyādaṅi halādau kṅiti / śiṣyaḥ / vṛtyaḥ / ādṛtyaḥ / juṣyaḥ //

mṛjervibhāṣā // VLk_782 = P_3,1.113 //

mṛjeḥ kyabvā / mṛjyaḥ //

ṛhalorṇyat // VLk_783 = P_3,1.124 //

ṛvarṇāntāddhalantācca dhātorṇyat / kāryam / hāryam / dhāryam //

cajoḥ ku ghiṇṇyatoḥ // VLk_784 = P_7,3.52 //

cajoḥ kutvaṃ syāt ghiti ṇyati ca pare //

mṛjervṛddhiḥ // VLk_785 = P_7,2.114 //

mṛjeriko vṛddhiḥ sārvadhātukārdhadhātukayoḥ / mārgyaḥ //

bhojyaṃ bhakṣye // VLk_786 = P_7,6.69 //

bhogyamanyat //

iti kṛtyaprakriyā //

atha pūrvakṛdantam

ṇvultṛcau // VLk_787 = P_3,1.133 //

dhātoretau staḥ / kartari kṛditi kartrarthe //

yuvoranākau // VLk_788 = P_7,1.1 //

yu vu etayoranākau staḥ / kārakaḥ / kartā //

nandigrahipacādibhyo lyuṇinyacaḥ // VLk_789 = P_3,1.134 //

nandyāderlyuḥ, grahyāderṇiniḥ, pacāderac syāt / nandayatīti nandanaḥ / janamardayatīti janārdanaḥ / lavaṇaḥ / grāhī / sthāyī / mantrī / pacādirākṛtigaṇaḥ //

igupadhajñāprīkiraḥ kaḥ // VLk_790 = P_3,1.135 //

ebhyaḥ kaḥ syāt / budhaḥ / kṛśaḥ / jñaḥ / priyaḥ / kiraḥ //

ātaścopasarge // VLk_791 = P_3,1.136 //

prajñaḥ / suglaḥ //

gehe kaḥ // VLk_792 = P_3,1.144 //

gehe kartari graheḥ kaḥ syāt / gṛham //

karmaṇyaṇ // VLk_793 = P_3,2.1 //

karmaṇyupapade dhātoraṇ pratyayaḥ syāt / kumbhaṃ karotīti kumbhakāraḥ //

āto 'nupasarge kaḥ // VLk_794 = P_3,2.3 //

ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt / aṇo 'pavādaḥ / āto lopa iṭi ca / godaḥ / dhanadaḥ / kambaladaḥ / anupasarge kim ? gosandāyaḥ / (vā.) mūlavibhujādibhyaḥ kaḥ / mūlāni vibhujati mūlavibhujo rathaḥ / ākṛtigaṇo 'yam / mahīdhraḥ / kudhraḥ //

careṣṭaḥ // VLk_795 = P_3,2.16 //

adhikaraṇe upapade / kurucaraḥ //

bhikṣā senādāyeṣu ca // VLk_796 = P_3,2.17 //

bhikṣācāraḥ / senācāraḥ / ādāyeti lyabantam / ādāyacaraḥ //

kṛño hetutācchīlyānulomyeṣu // VLk_797 = P_3,2.20 //

eṣu dyotyeṣu karoteṣṭaḥ syāt //

ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya // VLk_798 = P_8,3.46 //

āduttarasyānavyayasya visargasya samāse nityaṃ sādeśaḥ karotyādiṣu pareṣu / yaśaskarī vidyā / śrāddhakaraḥ / vacanakaraḥ //

ejeḥ khaś // VLk_799 = P_3,2.28 //

ṇyantādejeḥ khaś syāt //

arurdviṣadajantasya mum // VLk_800 = P_6,3.67 //

aruṣo dviṣato 'jantasya ca mumāgamaḥ syātkhidante pare na tvavyayasya / śittvācchabādiḥ / janamejayatīti janamejayaḥ //

priyavaśe vadaḥ khac // VLk_801 = P_3,2.38 //

priyaṃvadaḥ / vaśaṃvadaḥ //

anyebhyo 'pi dṛśyante // VLk_802 = P_3,2.75 //

manin kvanip vanip vic ete pratyayā dhātoḥ syuḥ //

neḍvaśi kṛti // VLk_803 = P_7,2.8 //

vaśādeḥ kṛta iṇ na syāt // śṝ hiṃsāyām // suśarmā prātaritvā //

viḍvanoranunāsikasyā't // VLk_804 = P_6,4.41 //

anunāsikasyā'tsyāt / vijāyata iti vijāvā // oṇṛ apanayane // avāvā / vic // ruṣa riṣa hiṃsāyām // roṭ / reṭ / sugaṇ //

kvip ca // VLk_805 = P_3,2.76 //

ayamapi dṛśyate / ukhāsrat / parṇadhvat / bāhabhraṭ //

supyajātau ṇinistācchīlye // VLk_806 = P_3,2.78 //

ajātyarthe supi dhātorṇinistācchīlye dyotye / uṣṇabhojī //

manaḥ // VLk_807 = P_3,2.82 //

supi manyaterṇiniḥ syāt / darśanīyamānī //

ātmamāne khaśca // VLk_808 = P_3,2.83 //

svakarmake manane varttamānānmanyateḥ supi khaś syāt cāṇṇiniḥ / paṇḍitamātmānaṃ manyate paṇḍitaṃmanyaḥ / paṇḍitamānī //

khityanavyayasya // VLk_809 = P_6,3.66 //

khidante pare pūrvapadasya hrasvaḥ / tato mum / kālimmanyā //

karaṇe yajaḥ // VLk_810 = P_3,2.85 //

karaṇe upapade bhūtārthe yajerṇiniḥ kartari / someneṣṭavān somayājī / agniṣṭomayājī //

dṛśeḥ kvanip // VLk_811 = P_3,2.94 //

karmaṇi bhūte / pāraṃ dṛṣṭavān pāradṛśvā //

rājani yudhi kṛña // VLk_812 = P_3,2.95 //

kvanipsyāt / yudhirantarbhāvitaṇyarthaḥ / rājānaṃ yodhitavān rājayudhvā / rājakṛtvā //

sahe ca // VLk_813 = P_3,2.96 //

karmaṇīti nivṛttam / saha yodhitavān sahayudhvā / sahakṛtvā //

saptamyāṃ janerḍaḥ // VLk_814 = P_3,2.97 //

tatpuruṣe kṛti bahulam // VLk_815 = P_6,3.14 //

ṅeraluk / sarasijam, sarojam //

upasarge ca saṃjñāyām // VLk_816 = P_3,2.99 //

prajā syātsaṃtatau jane //

ktaktavatū niṣṭhā // VLk_817 = P_1,1.26 //

etau niṣṭhāsaṃjñau staḥ //

niṣṭhā // VLk_818 = P_3,2.102 //

bhūtārthavṛtterdhātorniṣṭhā syāt / tatra tayoreveti bhāvakarmaṇoḥ ktaḥ / kartari kṛditi kartari ktavatuḥ / ukāvitau / snātaṃ mayā / stutastvayā viṣṇuḥ / viśvaṃ kṛtavān viṣṇuḥ //

radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ // VLk_819 = P_8,2.42 //

radābhyāṃ parasya niṣṭhātasya naḥ syāt niṣṭhāpekṣayā pūrvasya dhātordasya ca // śṛ hiṃsāyām // ṛta it / raparaḥ / ṇatvam / śīrṇaḥ / bhinnaḥ / chinnaḥ //

saṃyogāderāto dhātoryaṇvataḥ // VLk_820 = P_8,2.43 //

niṣṭhātasya naḥ syāt / drāṇaḥ / glānaḥ //

lvādibhyaḥ // VLk_821 = P_8,2.44 //

ekaviṃśaterlūñādibhyaḥ prāgvat / lūnaḥ // jyā dhātuḥ // grahijyeti saṃprasāraṇam //

halaḥ // VLk_822 = P_6,4.2 //

aṅgāvayavāddhalaḥ paraṃ yatsaṃprasāraṇaṃ tadantasya dīrghaḥ / jīnaḥ //

oditaśca // VLk_823 = P_8,2.45 //

bhujo bhugnaḥ / ṭuośvi, ucchūnaḥ //

śuṣaḥ kaḥ // VLk_824 = P_8,2.51 //

niṣṭhātasya kaḥ // śuṣkaḥ //

paco vaḥ // VLk_825 = P_8,2.52 //

pakvaḥ // kṣai kṣaye //

kṣāyo maḥ // VLk_826 = P_8,2.53 //

kṣāmaḥ //

niṣṭhāyāṃ seṭi // VLk_827 = P_6,4.52 //

ṇerlopaḥ / bhāvitaḥ / bhāvitavān / dṛha hiṃsāyām //

dṛḍhaḥ sthūlabalayoḥ // VLk_828 = P_7,2.20 //

sthūle balavati ca nipātyate //

dadhāterhiḥ // VLk_829 = P_7,4.42 //

tādau kiti / hitam //

do dad ghoḥ // VLk_830 = P_7,4.46 //

ghusaṃjñakasya dā ityasya dath syāt tādau kiti / cartvaṃm / dattaḥ //

liṭaḥ kānajvā // VLk_831 = P_3,2.106 //

kvasuśca // VLk_832 = P_3,2.107 //

liṭaḥ kānac kvasuśca vā staḥ / taṅānāvātmanepadam / cakrāṇaḥ //

mvośca // VLk_833 = P_8,2.65 //

māntasya dhātornatvaṃ mvoḥ parataḥ / jaganvān //

laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe // VLk_834 = P_3,2.124 //

aprathamāntena samānādhikaraṇe laṭa etau vā staḥ / śabādi / pacantaṃ caitraṃ paśya //

āne muk // VLk_835 = P_7,2.82 //

adantāṅgasya mugāgamaḥ syādāne pare / pacamānaṃ caitraṃ paśya / laḍityanuvartamāne punarlaḍgrahaṇāt prathamāsāmānādhikaraṇye 'pi kvacit / san dvijaḥ //

videḥ śaturvasuḥ // VLk_836 = P_7,1.36 //

vetteḥ parasya śaturvasurādeśo vā / vidan / vidvān //

tau sat // VLk_837 = P_3,2.127 //

tau śatṛśānacau satsaṃjñau staḥ //

ḷṭaḥ sadvā // VLk_838 = P_3,3.14 //

vyavasthitavibhāṣeyam / tenāprathamāsāmānādhikaraṇye pratyottarapadayoḥ saṃbodhane lakṣaṇahetvośca nityam / kariṣyantaṃ kariṣyamāṇaṃ paśya //

ākvestacchīlataddharmatatsādhukāriṣu // VLk_839 = P_3,2.134 //

kvipamabhivyāpya vakṣyamāṇāḥ pratyayāstacchīlādiṣu kartṛṣu bodhyāḥ //

tṛn // VLk_840 = P_3,2.134 //

kartā kaṭān //

jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan // VLk_841 = P_3,2.155 //

ṣaḥ pratyayasya // VLk_842 = P_1,3.6 //

pratyayasyādiḥ ṣa itsaṃjñaḥ syāt / jalpākaḥ / bhikṣākaḥ / kuṭṭākaḥ / luṇṭākaḥ / varākaḥ / varākī //

sanāśaṃsabhikṣa uḥ // VLk_843 = P_3,2.168 //

cikīrṣuḥ / āśaṃsuḥ / bhikṣuḥ //

bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip // VLk_844 = P_3,2.177 //

vibhrāṭ / bhāḥ //

rāllopaḥ // VLk_845 = P_6,4.21 //

rephācchvorlopaḥ kvau jhalādau kṅiti / dhūḥ / vidyut / ūrka / pūḥ / dṛśigrahaṇasyāpakarṣājjavaterdīrghaḥ / jūḥ / grāvastut / (kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho 'samprasāraṇaṃ ca) / vaktīti vāk //

cchvoḥ śūḍanunāsike ca // VLk_846 = P_6,4.19 //

satukkasya chasya vasya ca krāmāt ś ūṭh ityādeśau sto 'nunāsike kvau jhalādau ca kṅiti / pṛcchatīti prāṭ / āyataṃ stautīti āyatastūḥ / kaṭaṃ pravate kaṭaprūḥ / jūruktaḥ / śrayati hariṃ śrīḥ //

dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe // VLk_847 = P_3,2.182 //

dābādeḥ ṣṭran syātkaraṇer'the / dātyanena dātram / netram //

titutratathasisusarakaseṣu ca // VLk_848 = P_7,2.9 //

eṣāṃ daśānāṃ kṛtpratyayānāmiṇ na/ śastram / yotram / yoktram / stotram / tottram / setram / sektram / meḍhram / patram / daṃṣṭrā / naddhrī //

artilūdhūsūkhanasahacara itraḥ // VLk_849 = P_6,2.184 //

aritram / lavitram / dhuvitram / savitram / khanitram / sahitram / caritram //

puvaḥ saṃjñāyām // VLk_850 = P_3,2.185 // WEITER S. 139 pavitram //

iti pūrvakṛdantam //

athoṇādayaḥ

kṛvāpājimisvadisādhyaśūbhya uṇ // 1 //

karotīti kāruḥ / vātīti vāyuḥ / pāyurgudam / jāyurauṣadham / māyuḥ pittam / svāduḥ / sādhnoti parakāryamiti sādhuḥ / āśu śīghram //

uṇādayo bahulam // VLk_851 = P_3,3.1 //

ete vartamāne saṃjñāyām ca bahulaṃ syuḥ / kecidavihitā apyūhyāḥ //

saṃjñāsu dhāturūpāṇi pratyayāśca tataḥ pare /
kāryādvidyādanūbandhametacchāstramuṇādiṣu //

ityuṇādayaḥ //

athottarakṛdantam

tumunṇvulau kriyāyāṃ kriyārthāyām // VLk_852 = P_3,3.10 //

kriyārthāyāṃ kriyāyāmupapade bhaviṣyatyarthe dhātoretau staḥ / māntatvādavyayatvam / kṛṣṇaṃ draṣṭuṃ yāti / kṛṣṇaṃ darśako yāti //

kālasamayavelāsu tumun // VLk_853 = P_3,3.167 //

kālārtheṣūpapadeṣu tumun / kālaḥ samayo velā vā bhoktum //

bhāve // VLk_854 = P_3,3.18 //

siddhāvasthāpanne dhātvarthe vācye dhātorghañ / pākaḥ //

akartari ca kārake saṃjñāyām // VLk_855 = P_3,3.19 //

kartṛbhinne kārake ghañ syāt //

ghañi ca bhāvakaraṇayoḥ // VLk_856 = P_6,4.27 //

rañjernalopaḥ syāt / rāgaḥ / anayoḥ kim? rajyatyasminniti raṅgaḥ //

nivāsacitiśarīropasamādhāneṣvādeśca kaḥ // VLk_857 = P_3,3.41 //

eṣu cinoterghañ ādeśca kakāraḥ / upasamādhānaṃ rāśīkaraṇam / nikāyaḥ / kāyaḥ/ gomayanikāyaḥ //

erac // VLk_858 = P_3,3.46 //

ivarṇāntādac / cayaḥ / jayaḥ //

ṝdorap // VLk_859 = P_3,3.57 //

ṝvarṇāntāduvarṇāntāccāp / karaḥ / garaḥ / yavaḥ / lavaḥ / stavaḥ / pavaḥ / (ghañarthe kavidhānam) / prasthaḥ / vighnaḥ //

ḍvitaḥ ktriḥ // VLk_860 = P_3,3.88 //

ktrermamnityam // VLk_861 = P_4,4.20 //

ktripratyayāntātmap nirvṛtter'the / pākena nirvṛttaṃ paktrimam / ḍuvap uptrimam //

ṭvito 'thuc // VLk_862 = P_3,3.89 //

ṭuvepṛ kampane, vepathuḥ //

yajayācayatavicchapraccharakṣo naṅ // VLk_863 = P_3,3.90 //

yajñaḥ / yācñā / yatnaḥ / viśnaḥ / praśnaḥ / rakṣṇaḥ //

svapo nan // VLk_864 = P_3,3.91 //

svapnaḥ //

upasarge ghoḥ kiḥ // VLk_865 = P_3,3.92 //

pradhiḥ / upadhiḥ //

striyāṃ ktin // VLk_866 = P_3,3.94 //

strīliṅge bhāve ktin syāt / ghaño 'pavādaḥ / kṛtiḥ / stutiḥ / (ṝlvādibhyaḥ ktinniṣṭhāvadvācyaḥ) / tena natvam / kīrṇiḥ / lūniḥ / dhūniḥ / pūniḥ / (saṃpadādibhyaḥ kvip) / saṃpat / vipat / āpat / (ktinnapīṣyate) / saṃpattiḥ / vipattiḥ / āpattiḥ //

ūtiyūtijūtisātihetikīrtayaśca // VLk_867 = P_3,3.97 //

ete nipātyante ///

jvaratvarasrivyavimavāmupadhāyāśca // VLk_868 = P_6,4.20 //

eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti // ataḥ kvip / jūḥ / tūḥ / srūḥ / ūḥ / mūḥ //

icchā // VLk_869 = P_3,3.101 //

iṣernipāto 'yam //

a pratyayāt // VLk_870 = P_3,3.102 //

pratyayāntebhyo dhātubhyaḥ striyāmakāraḥ pratyayaḥ syāt / cikīrṣā / putrakāmyā //

gurośca halaḥ // VLk_871 = P_3,3.103 //

gurumato halantātstriyāmakāraḥ pratyayaḥ syāt / īhā //

ṇyāsaśrantho yuc // VLk_872 = P_3,3.107 //

akārasyāpavādaḥ / kāraṇā / hāraṇā //

napuṃsake bhāve ktaḥ // VLk_873 = P_3,3.11 //

lyuṭ ca // VLk_874 = P_3,3.115 //

hasitam, hasanam //

puṃsi saṃjñāyāṃ ghaḥ prāyeṇa // VLk_875 = P_3,3.188 //

chāderghe 'dvyupasargasya // VLk_876 = P_6,4.96 //

dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare / dantāśchādyante 'neneti dantacchadaḥ / ākurvantyasminnityākaraḥ //

ave tṝstrorghañ // VLk_877 = P_3,3.120 //

avatāraḥ kūpādeḥ / avastāro javanikā //

halaśca // VLk_878 = P_3,3.121 //

halantādghañ / ghāpavādaḥ / ramante yogino 'sminniti rāmaḥ / apamṛjyate 'nena vyādhyādirityapāmārgaḥ //

īṣaddussuṣu kṛcchrākṛcchrārtheṣu khal // VLk_879 = P_3,3.126 //

karaṇādhikaraṇayoriti nivṛttam / eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti bhāve karmaṇi ca / kṛcchre - duṣkaraḥ kaṭo bhavatā / akṛcchre - īṣatkaraḥ / sukaraḥ //

āto yuc // VLk_880 = P_3,3.128 //

khalo 'pavādaḥ / īṣatpānaḥ somo bhavatā / duṣpānaḥ / supānaḥ //

alaṃkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā // VLk_881 = P_3,4.18 //

pratiṣedhārtheyoralaṃkhalvorupapadayoḥ ktvā syāt / prācāṃ grahaṇaṃ pūjārtham / amaivāvyayeneti niyamānnopapadasamāsaḥ / do dadghoḥ / alaṃ dattvā / ghumāsthetīttvam / pītvā khalu / alaṃkhalvoḥ kim? mā kārṣīt / pratiṣedhayoḥ kim? alaṃkāraḥ //

samānakartṛkayoḥ pūrvakāle // VLk_882 = P_3,4.21 //

samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt / bhuktvā vrajati / dvitvamatantram / bhuktvā pītvā vrajati //

na ktvā seṭ // VLk_883 = P_1,2.18 //

seṭ ktvā kinna syāt / śayitvā / seṭ kim ? kṛtvā //

ralo vyupadhāddhalādeḥ saṃśca // VLk_884 = P_2,2.26 //

ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ / dyutitvā, dyotitvā / likhitvā, lekhitvā / vyupadhātkim ? vartitvā / ralaḥ kim ? eṣitvā / seṭ kim ? bhuktvā //

udito vā // VLk_885 = P_7,2.56 //

uditaḥ parasya ktava iḍvā / śamitvā, śāntvā / devitvā, dyūtvā / dadhāterhiḥ / hitvā //

jahāteśca ktvi // VLk_886 = P_7,4.43 //

hitvā / hāṅastu - hātvā //

samāse 'nañpūrve ktvo lyap // VLk_887 = P_7,1.37 //

avyayapūrvapade 'nañsamāse ktvo lyabādeśaḥ syāt / tuk / prakṛtya / anañ kim ? akṛtvā //

ābhīkṣṇye ṇamul ca // VLk_888 = P_3,4.22 //

ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca //

nityavīpsayoḥ // VLk_889 = P_8,1.4 //

ābhīkṣṇye vīpsāyāṃ ca dyotye padasya dvitvaṃ syāt / ābhīkṣṇyaṃ tiṅanteṣvavyayasaṃjñakeṣu ca kṛdanteṣu ca / smāraṃsmāraṃ namati śivam / smṛtvāsmṛtvā / pāyampāyam / bhojambhojam / śrāvaṃśrāvam //

anyathaivaṃkathamitthaṃsu siddhāprayogaścet // VLk_890 = P_3,4.27 //

eṣu kṛño ṇamul syāt / siddho 'prayogo 'sya evambhūtaścet kṛñ / vyarthatvātprayogānarha ityarthaḥ / anyathākāram / evaṅkāram / kathaṅkāram / itthaṅkāraṃ bhuṅkte / siddheti kim ? śiro 'nyathā kṛtvā bhuṅkte //

ityuttarakṛdantam //

iti kṛdantam //

atha vibhaktayarthāḥ

prātipadikārthaliṅgaparimāṇavacanamātre prathamā // VLk_891 = P_2,3.46 //

niyatopasthitikaḥ prātipadikārthaḥ / mātraśabdasya pratyekaṃ yogaḥ / prātipadikārthamātre liṅgamātrādyādhikye parimāṇamātre saṃkhyāmātre ca prathamā syāt / prātipadikārthamātre - uccaiḥ / nīcaiḥ / kṛṣṇaḥ / śrīḥ / jñānam / liṅgamātre - taṭaḥ, taṭī, taṭam / parimāṇamātre - droṇo vrīhiḥ / vacanaṃ saṃkhyā / ekaḥ, dvau, bahavaḥ //

sambodhane ca // VLk_892 = P_2,3.47 //

prathamā syāt / he rāma / iti prathamā /

karturīpsitatamaṃ karma // VLk_893 = P_1,4.49 //

kartuḥ kriyayā āptumiṣṭatamaṃ kārakaṃ karmasaṃjñaṃ syāt //

karmaṇi dvitīyā // VLk_894 = P_2,3.2 //

anukte karmaṇi dvitīyā syāt / hariṃ bhajati / abhihite tu karmādau prathamā - hariḥ sevyate / lakṣmyā sevitaḥ //

akathitaṃ ca // VLk_895 = P_1,4.51 //

apādānādiviśeṣairavivakṣitaṃ kārakaṃ karmasaṃjñaṃ syāt /
duhyācpacdaṇḍ rudhipracchicibrūśāsujimathmuṣām /
karmayuk syādakathitaṃ tathā syānnīhṛkṛṣvahām // 1 //

gāṃ dogdhi payaḥ / baliṃ yācate vasudhām / taṇḍulānodanaṃ pacati / gargān śataṃ daṇḍayati / vrajamavaruṇaddhi gām / māṇavakaṃ panthānaṃ pṛcchati / vṛkṣamavacinoti phalāni / māṇavakaṃ dharmaṃ brūte śāsti vā / śataṃ jayati devadattam / sudhāṃ kṣīranidhiṃ mathnāti / devadattaṃ śataṃ muṣṇāti / grāmamajāṃ nayati harati karṣati vahati vā / arthanibandhaneyaṃ saṃjñā / baliṃ bhikṣate vasudhām / māṇavakaṃ dharmaṃ bhāṣate abhivatte vaktītyādi //

iti dvitīyā /

svatantraḥ kartā // VLk_896 = P_1,4.54 //

kriyāyāṃ svātantryeṇa vivakṣitor'thaḥ kartā syāt //

sādhakatamaṃ karaṇam // VLk_897 = P_1,4.42 //

kriyāsiddhau prakṛṣṭopakārakaṃ karaṇasaṃjñaṃ syāt //

kartṛkaraṇayostṛtīyā // VLk_898 = P_2,3.28 //

anabhihite kartari karaṇe ca tṛtīyā syāt / rāmeṇa bāṇena hato vālī//

iti tṛtīyā /

karmaṇā yamabhipraiti sa sampradānam // VLk_899 = P_1,4.32 //

dānasya karmaṇā yamabhipraiti sa sampradānasaṃjñaḥ syāt //

caturthī sampradāne // VLk_900 = P_2,3.13 //

viprāya gāṃ dadāti //

namassvastisvāhāsvadhālaṃvaṣaḍyogācca // VLk_901 = P_2,3.16 //

ebhiryoge caturthī / haraye namaḥ / prajābhyaḥ svasti / agnaye svāhā / pitṛbhyaḥ svadhā / alamiti paryāptyarthagrahaṇam / tena daityebhyo hariralaṃ prabhuḥ samarthaḥ śakta ityādi //

iti caturthī /

dhruvamapāye 'pādānam // VLk_902 = P_1,4.24 //

apāyo viśleṣastasminsādhye yad dhruvamavadhibhūtaṃ kārakaṃ tadapādānaṃ syāt //

apādāne pañcamī // VLk_903 = P_2,3.28 //

grāmādāyāti / dhāvato 'śvātpatatītyādi //

iti pañcamī /

ṣaṣṭhī śeṣe // VLk_904 = P_2,3.50 //

kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatra ṣaṣṭhī / rājñaḥ puruṣaḥ / karmādīnāpi saṃbandhamātravivakṣāyāṃ ṣaṣṭhyeva / satāṃ gatam / sarpiṣo jānīte / mātuḥ smarati / edhodakasyopaskurute / bhaje śambhoścaraṇayoḥ //

iti ṣaṣṭhī /

ādhāro 'dhikaraṇam // VLk_905 = P_1,4.45 //

kartṛkarmadvārā tanniṣṭhakriyāyā ādhāraḥ kārakamadhikaraṇaṃ syāt //

saptamyadhikaraṇe ca // VLk_906 = P_2,3.36 //

adhikaraṇe saptamī syāt, cakārāddūrāntikārthebhyaḥ / aupaśleṣiko vaiṣayiko '; bhivyāpakaścetyādhārastridhā / kaṭe āste / sthālyāṃ pacati / mokṣe icchāsti / sarvasminnātmāsti / vanasya dūre antike vā //

iti saptamī /
iti vibhaktyarthāḥ //

atha samāsāḥ

tatrādau kevalasamāsaḥ / samāsaḥ pañcadhā / tatra samasanaṃ samāsaḥ / sa ca viśeṣasaṃjñā vinirmuktaḥ kevalasamāsaḥ prathamaḥ // 1 // prāyeṇa pūrvapadārthapradhāno 'vyayībhāvo dvitīyaḥ // 2 // prāyeṇottarapadārthapradhānastatpuruṣastṛtīyaḥ // tatpuruṣabhedaḥ karmadhārayaḥ / karmadhārayabhedo dviguḥ // 3 // prāyeṇānyapadārthapradhāno bahuvrīhiścaturthaḥ // 4 // prāyeṇobhayapadārthapradhāno dvandvaḥ pañcamaḥ // 5 //

samarthaḥ padavidhiḥ // VLk_907 = P_2,1.1 //

padasaṃbandhī yo vidhiḥ sa samarthāśrito bodhyaḥ //

prākkaḍārātsamāsaḥ // VLk_908 = P_2,1.3 //

kaḍārāḥ karmadhāraya ityataḥ prāk samāsa ityadhikriyate //

saha supā // VLk_909 = P_2,1.4 //

sup supā saha vā samasyate // samāsatvātprātipadikatvena supo luk / parārthābhidhānaṃ vṛttiḥ / kṛttaddhitasamāsaikaśeṣasanādyantadhāturūpāḥ pañca vṛttayaḥ / vṛttyarthāvabodhakaṃ vākyaṃ vigrahaḥ / saca laukiko 'laukikaśceti dvidhā / tatra pūrvaṃ bhūta iti laukikaḥ "pūrva am bhūta su'; ityalaukikaḥ / bhūtapūrvaḥ / bhūtapūrve caraḍiti nirdeśātpūrvanipātaḥ / (ivena samāso vibhaktyalopaśca) / vāgarthau iva vāgarthāviva //

iti kevalasamāsaḥ // 1 //

athāvyayībhāvaḥ

avyayībhāvaḥ // VLk_910 = P_2,1.5 //

adhikāro 'yaṃ prāk tatpuruṣāt //

avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsaṃpratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyānta vacaneṣu // VLk_911 = P_2,1.6 //

vibhaktyarthādiṣu vartamānamavyayaṃ subantena saha nityaṃ samasyate so 'vyayībhāvaḥ / prāyeṇāvigraho nityasamāsaḥ, prāyeṇāsvapadavigraho vā / vibhaktau, hari ṅi adhi iti sthite //

prathamānirdiṣṭaṃ samāsa upasarjanam // VLk_912 = P_1,2.43 //

samāsaśāstre prathamānirdiṣṭamupasarjanasaṃjñaṃ syāt //

upasarjanaṃ pūrvam // VLk_913 = P_2,2.30 //

samāse upasarjanaṃ prākprayojyam / ityadheḥ prāk prayogaḥ / supo luk / ekadeśavikṛtasyānanyatvātprātipadikasaṃjñāyāṃ svādyutpattiḥ / avyayībhāvaścetya vyayatvātsupo luk / adhihari //

avyayībhāvaśca // VLk_914 = P_2,4.18 //

ayaṃ napuṃsakaṃ syāt //

nāvyayībhāvādato 'mtvapañcamyāḥ // VLk_915 = P_2,4.83 //

adantādavyayībhāvātsupo na luk, tasya pañcamī vinā amādeśaśca syāt // gāḥ pātīti gopāstasminnityadhigopam //

tṛtīyāsaptamyorbahulam // VLk_916 = P_2,4.54 //

adantādavyayībhāvāttṛtīyāsaptamyorbahulamambhāvaḥ syāt / adhigopam, adhigopena, adhigope vā / kṛṣṇasya samīpam upakṛṣṇam / madrāṇāṃ samṛddhiḥ sumadram / yavanānāṃ vyṛddhirduryavanam / makṣikāṇāmabhāvo nirmakṣikam / himasyātyayo 'tihimam / nidrā saṃprati na yujyata ityatinidram / hariśabdasya prakāśa itihari / viṣṇoḥ paścādanuviṣṇu / yogyatāvīpsāpadārthānativṛttisādṛśyāni yathārthāḥ / rūpasya yogyamanurūpam / arthamarthaṃ prati prartṣatham / śaktimanatikramya yathāśakti //

avyayībhāve cākāle // VLk_917 = P_6,3.81 //

sahasya saḥ syādavyayībhāve na tu kāle / hareḥ sādṛśyaṃ sahari / jyeṣṭhasyānu pūrvyeṇetyanujyeṣṭham / cakreṇa yugapat sacakram / sadṛśaḥ sakhyā sasakhi / kṣatrāṇāṃ saṃpattiḥ sakṣatram / tṛṇamapyaparityajya satṛṇamatti / agnigranthaparyantamadhīte sāgni //

nadībhiśca // VLk_918 = P_2,1.20 //

nadībhiḥ saha saṃkhyā samasyate / (samāhāre cāyamiṣyate) / pañcagaṅgam / dviyamunam //

taddhitāḥ // VLk_919 = P_4,1.76 //

āpañcamasamāpteradhikāro 'yam //

avyayībhāve śaratprabhṛtibhyaḥ // VLk_920 = P_5,4.107 //

śaradādibhyaṣṭac syātsamāsānto 'vyayībhāve / śaradaḥ samīpamupaśaradam / prativipāśam / (jarāyā jaraśca) / upajarasamityādi //

anaśca // VLk_921 = P_5,4.108 //

annantādavyayībhāvāṭṭac syāt //

nastaddhite // VLk_922 = P_6,4.144 //

nāntasya bhasya ṭerlopastaddhite / uparājam / adhyātmam //

napuṃsakādanyatarasyām // VLk_923 = P_5,4.109 //

annantaṃ yat klībaṃ tadantādavyayībhāvāṭṭajvā syāt / upacarmam / upacarma //

jhayaḥ // VLk_924 = P_5,4.111 //

jhayantādavyayībhāvāṭṭajvā syāt / upasamidham / upasamit //

ityavyayībhāvaḥ // 2 //

atha tatpuruṣaḥ

tatpuruṣaḥ // VLk_925 = P_2,1.22 //

adhikāro 'yaṃ prāgbahuvrīheḥ //

dviguśca // VLk_926 = P_2,1.23 //

dvigurapi tatpuruṣasaṃjñakaḥ syāt //

dvitīyāśritātītapatitagatātyastaprāptāpannaiḥ // VLk_927 = P_2,1.24 //

dvitīyāntaṃ śritādiprakṛtikaiḥ subantaiḥ saha vā samasyate sa ca tatpuruṣaḥ / kṛṣṇaṃ śritaḥ kṛṣṇaśrita ityādi //

tṛtīyā tatkṛtārthena guṇavacanena // VLk_928 = P_2,1.30 //

tṛtīyāntaṃ tṛtīyāntārthakṛtaguṇavacanenārthena ca saha vā prāgvat / śaṅkulayā khaṇḍaḥ / dhānyenārtho dhānyārthaḥ / tatkṛteti kim ? akṣṇā kāṇaḥ //

kartṛkaraṇe kṛtā bahulam // VLk_929 = P_2,1.32 //

kartari karaṇe ca tṛtīyā kṛdantena bahulaṃ prāgvat / hariṇā trāto haritrātaḥ / nakhairbhinnaḥ nakhabhinnaḥ / (pa.) kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam / nakhanirbhinnaḥ //

caturthī tadarthārthabalihitasukharakṣitaiḥ // VLk_930 = P_2,1.36 //

caturthyantārthāya yat tadvācinā arthādibhiśca caturthyaṃntaṃ vā prāgvat / yūpāya dāru yūpadāru / (tadarthena prakṛtivikṛtibhāva eveṣṭaḥ) / teneha na - randhanāya sthālī / (arthena nityasamāso viśeṣyaliṅgatā ceti vaktavyam) / dvijārthaḥ sūpaḥ / dvijārthā yavāgūḥ / dvijārthaṃ payaḥ / bhūtabaliḥ / gohitam / gosukham / gorakṣitam //

pañcamī bhayena // VLk_931 = P_2,1.37 //

corādbhayaṃ corabhayam //

stokāntikadūrārthakṛcchrāṇi ktena // VLk_932 = P_2,1.39 //

pañcamyāḥ stokādibhyaḥ // VLk_933 = P_6,3.2 //

aluguttarapade / stokānmuktaḥ / antikādāgataḥ / abhyāśādāgataḥ / dūrādāgataḥ / kṛcchrādāgataḥ //

ṣaṣṭhī // VLk_934 = P_2,2.8 //

subantena prāgvat / rājapuruṣaḥ //

pūrvāparādharottaramekadeśinaikādhikaraṇe // VLk_935 = P_2,2.1 //

avayavinā saha pūrvādayaḥ samasyante ekatvasaṃkhyāviśiṣṭaścedavayavī / ṣaṣṭhīsamāsāpavādaḥ / pūrvaṃ kāyasya pūrvakāyaḥ / aparakāyaḥ / ekādhikaraṇe kim ? pūrvaśchātrāṇām //

ardhaṃ napuṃsakam // VLk_936 = P_2,2.2 //

samāṃśavācyardhaśabdo nityaṃ klībe, sa prāgvat / ardhaṃ pippalyāḥ ardhapippalī /

saptamī śauṇḍaiḥ // VLk_937 = P_2,1.40 //

saptamyantaṃ śauṇḍādibhiḥ prāgvat / akṣeṣu śauṇḍaḥ akṣaśoṇḍa ityādi / dvitīyātṛtīyetyādiyogavibhāgādanyatrāpi tṛtīyādivibhaktīnāṃ prayogavaśātsamāso jñeyaḥ //

diksaṃkhye saṃjñāyām // VLk_938 = P_2,1.50 //

saṃjñāyāmeveti niyamārthaṃ sūtram / pūrveṣukāmaśamī / saptarṣayaḥ / teneha na - uttarā vṛkṣāḥ / pañca brāhmaṇāḥ //

taddhitārthottarapadasamāhāre ca // VLk_939 = P_2,1.51 //

taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca vācye diksaṃkhye prāgvat / pūrvasyāṃ śālāyāṃ bhavaḥ - pūrvā śālā iti samāse jāte (sarvanāmno vṛttimātre puṃvadbhāvaḥ) //

dikpūrvapadādasaṃjñāyāṃ ñaḥ // VLk_940 = P_4,2.107 //

asmādbhavādyarthe ñaḥ syādasaṃjñāyām //

taddhiteṣvacāmādeḥ // VLk_941 = P_7,2.117 //

ñiti ṇiti ca taddhiteṣvacāmāderaco vṛddhiḥ syāt / yasyeti ca / paurvaśālaḥ / pañca gāvo dhanaṃ yasyeti tripade bahuvrīhau / (dvandvatatpuruṣayoruttarapade nitya samāsavacanam) //

gorataddhitaluki // VLk_942 = P_5,4.92 //

go 'ntāttatpuruṣāṭṭac syāt samāsānto na tu taddhitaluki / pañcagavadhanaḥ //

tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ // VLk_943 = P_1,2.42 //

saṃkhyāpūrvo dviguḥ // VLk_944 = P_2,1.52 //

taddhitārthetyatroktastrividhaḥ saṃkhyāpūrvo dvigusaṃjñaḥ syāt //

dvigurekavacanam // VLk_945 = P_2,4.1 //

dvigvarthaḥ samāhāra ekavatsyāt //

sa napuṃsakam // VLk_946 = P_2,4.17 //

samāhāre dvigurdvandvaśca napuṃsakaṃ syāt / pañcānāṃ gavāṃ samāhāraḥ pañcagavam /

viśeṣaṇaṃ viśeṣyeṇa bahulam // VLk_947 = P_2,1.57 //

bhedakaṃ bhedyena samānādhikaraṇena bahulaṃ prāgvat / nīlamutpalaṃ nīlotpalam / bahulagrahaṇātkvacinnityam - kṛṣṇasarpaḥ / kvacinna - rāmo jāmadagnyaḥ //

upamānāni sāmānyavacanaiḥ // VLk_948 = P_2,1.55 //

ghana iva śyāmo ghanaśyāmaḥ / (śākapārthivādīnāṃ siddhaye uttarapadalopasyopasaṃkhyānam) / śākapriyaḥ pārthivaḥ śākapārthivaḥ / devapūjako brāhmaṇo devabrāhmaṇaḥ //

nañ // VLk_949 = P_2,1.6 //

nañ supā saha samasyate //

nalopo nañaḥ // VLk_950 = P_6,3.73 //

naño nasya lopa uttarapade / na brāhmaṇaḥ abrāhmaṇaḥ //

tasmānnuḍaci // VLk_951 = P_6,3.74 //

luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt / anaśvaḥ / naikadhetyādau tu naśabdena saha supsupeti samāsaḥ //

kugatiprādayaḥ // VLk_952 = P_2,2.18 //

ete samarthena nityaṃ samasyante / kutsitaḥ puruṣaḥ kupuruṣaḥ //

ūryādicviḍācaśca // VLk_953 = P_1,4.61 //

ūryādayaścvyantā ḍājantāśca kriyāyoge gatisaṃjñāḥ syuḥ / ūrīkṛtya / śuklīkṛtya / paṭapaṭākṛtya / supuruṣaḥ // (prādayo gatādyarthe prathamayā) / pragata ācāryaḥ prācāryaḥ / (atyādayaḥ krāntādyarthe dvitīyayā) / atikrānto mālāmiti vigrahe - .

ekavibhakti cāpūrvanipāte // VLk_954 = P_1,2.44 //

vigrahe yanniyatavibhaktikaṃ tadupasarjanasaṃjñaṃ syānna tu tasya pūrvanipātaḥ //

gostriyorupasarjanasya // VLk_955 = P_1,2.48 //

upasarjanaṃ yo gośabdaḥ strīpratyayāntaṃ ca tadantasya prātipadikasya hrasvaḥ syāt / atimālaḥ / (avādayaḥ kruṣṭādyarthe tṛtīyayā) / avakruṣṭaḥ kokilayā - avakokilaḥ / (paryādayo glānādyarthe caturthyā) / pariglāno 'dhyayanāya paryadhyayanaḥ / (nirādayaḥ krāntādyarthe pañcamyā) / niṣkrāntaḥ kauśāmbyāḥ - niṣkauśāmbiḥ //

tatropapadaṃ saptamīstham // VLk_956 = P_3,1.92 //

saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakaṃ padamupapadasaṃjñaṃ syāt //

upapadamadiṅ // VLk_957 = P_2,2.19 //

upapadaṃ subantaṃ samarthena nityaṃ samasyate / atiṅantaścāyaṃ samāsaḥ / kumbham karoti kumbhakāraḥ / atiṅ kim ? mā bhavān bhūt / māṅi luṅiti saptamīnirdeśānmāṅupapadam / (pa.) gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ / vyāghrī / aśvakrītī / kacchapītyādi //

tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ // VLk_958 = P_5,4.86 //

saṃkhyāvyayāderaṅgulyantasya samāsānto 'c syāt / dve aṅgulī pramāṇamasya dvyaṅgulam / nirgatamaṅgulyo niraṅgulam //

ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreḥ // VLk_959 = P_5,4.87 //

ebhyo rātrerac syāccātsaṃkhyāvyayādeḥ / ahargrahaṇaṃ dvandvārtham //

rātrāhnāhāḥ puṃsi // VLk_960 = P_2,4.29 //

etadantau dvandvatatpuruṣau puṃsyeva / ahaśca rātriścāhorātraḥ / sarvarātraḥ / saṃkhyātarātraḥ / (saṃkhyāpūrvaṃ rātraṃ klībam) / dvirātram / trirātram //

rājāhaḥ sakhibhyaṣṭac // VLk_961 = P_5,4.91 //

etadantāttatpuruṣāṭṭac syāt / paramarājaḥ //

ānmahataḥ samānādhikaraṇajātīyayoḥ // VLk_962 = P_6,3.46 //

mahata ākāro 'ntādeśaḥ syātsamānādhikaraṇe uttarapade jātīye ca pare / mahārājaḥ / prakāravacane jātīyar / mahāprakāro mahājātīyaḥ //

dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ // VLk_963 = P_6,3.47 //

ātsyāt / dvau ca daśa ca dvādaśa / aṣṭāviṃśatiḥ //

trestrayaḥ // VLk_964 = P_6,3.48 //

trayodaśa / trayoviṃśatiḥ / trayastriṃśat //

paravalliṅgaṃ dvandvatatpuruṣayoḥ // VLk_965 = P_2,4.26 //

etayoḥ parapadasyeva liṅgaṃ syāt / kukkuṭamayūryāvime / mayūrīkukkuṭāvimau / (dviguprāptāpannālampūrvagatisamāseṣu pratiṣedho vācyaḥ) / pañcasu kapāleṣu saṃskṛtaḥ pañcakapālaḥ puroḍāśaḥ //

prāptāpanne ca dvitīyayā // VLk_966 = P_2,2.4 //

samasyete / akāraścānayorantādeśaḥ / prāpto jīvikāṃ prāptajīvikaḥ / āpannajīvikaḥ / alaṃ kumāryai - alaṃkumāriḥ / ata eva jñāpakātsamāsaḥ / niṣkauśāmbiḥ //

ardharcāḥ puṃsi ca // VLk_967 = P_2,4.31 //

ardharcādayaḥ śabdāḥ puṃsi klībe ca syuḥ / ardharcaḥ / ardharcam / evaṃ dhvajatīrthaśarīramaṇḍapayūpadehāṅkuśapātrasūtrādayaḥ / sāmānye napuṃsakam / mṛdu pacati / prātaḥ kamanīyam //

iti tatpuruṣaḥ // 3 //

atha bahuvrīhiḥ

śeṣo bahuvrīhiḥ // VLk_968 = P_2,2.23 //

adhikāro 'yaṃ prāgdvandvāt //

anekamanyapadārthe // VLk_969 = P_2,2.24 //

anekaṃ prathamāntamanyasya padasyārthe vartamānaṃ vā samasyate sa bahuvrīhiḥ //

saptamīviśeṣaṇe bahuvrīhau // VLk_970 = P_2,2.35 //

saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhau pūrvaṃ syāt / ata eva jñāpakādvyadhikaraṇapado bahuvrīhiḥ //

halantātsaptamyāḥ saṃjñāyām // VLk_971 = P_6,3.9 //

halantādadantācca saptamyā aluk / kaṇṭhekālaḥ / prāptamudakaṃ yaṃ sa prāptodako grāmaḥ / ūḍharatho 'naḍvān / upahṛtapaśū rudraḥ / uddhṛtaudanā sthālī / pītāmbaro hariḥ / vīrapuruṣako grāmaḥ / (prādibhyo dhātujasya vācyo vā cottarapadalopaḥ) / prapatitaparṇaḥ, praparṇaḥ / (naño 'styarthānāṃ vācyo vā cottarapadalopaḥ) avidyamānaputraḥ, aputraḥ //

striyāḥ puṃvadbhāṣitapuṃskādanūṅsamānādhikaraṇe striyāmapūraṇīpriyādiṣu // VLk_972 = P_6,3.34 //

uktapuṃskādanūṅ ūṅo'bhāvo 'syāmiti bahuvrīhiḥ / nipātanātpañcamyā aluk ṣaṣṭhyāśca luk / tulye pravṛttinimitte yaduktapuṃskaṃ tasmātpara ūṅo'bhāvo yatra tathābhūtasya strīvācakaśabdasya puṃvācakasyeva rūpaṃ syāt samānādhikaraṇe strīliṅge uttarapade na tu pūraṇyāṃ priyādau ca parataḥ / gostriyoriti hrasvaḥ / citraguḥ / rūpavadbhāryaḥ / anūṅ kim ? vāmorūbhāryaḥ // pūraṇyāṃ tu - .

appūraṇīpramāṇyoḥ // VLk_973 = P_5,4.116 //

pūraṇārthapratyayāntaṃ yatstrīliṅgaṃ tadantātpramāṇyantācca bahuvrīhe rapsyāt / kalyāṇī pañcamī yāsāṃ rātrīṇāṃ tāḥ kalyāṇī pañcamā rātrayaḥ / strī pramāṇī yasya sa strīpramāṇaḥ / apriyādiṣu kim ? kalyāṇīpriya ityādi //

bahuvrīhau sakthyakṣṇoḥ svāṅgātṣac // VLk_974 = P_5,4.113 //

svāṅgavācisakthyakṣyantādbahuvrīheḥ ṣac syāt / dīrghasakthaḥ / jalajākṣī / svāṅgātkim ? dīrghasakthi śakaṭam / sthūlākṣā veṇuyaṣṭiḥ / akṣṇo 'darśanāditi vakṣyamāṇo 'c //

dvitribhyāṃ ṣa mūrdhnaḥ // VLk_975 = P_5,4.115 //

ābhyāṃ mūrdhnaḥ ṣaḥ syādbahuvrīhau / dvimūrdhaḥ / trimūrdhaḥ //

antarbahibhyāṃ ca lomnaḥ // VLk_976 = P_5,4.117 //

ābhyāṃ lomno 'psyādbahuvrīhau / antarlomaḥ / bahirlomaḥ //

pādasya lopo 'hastyādibhyaḥ // VLk_977 = P_5,4.138 //

hastyādivarjitādupamānātparasya pādaśabdasya lopaḥ syādbahuvrīhau / vyāghrasyeva pādāvasya vyāghrapāt / ahastyādibhyaḥ kim ? hastipādaḥ / kusūlapādaḥ //

saṃkhyāsupūrvasya // VLk_978 = P_5,4.140 //

pādasya lopaḥ syātsamāsānto bahuvrīhau / dvipāt / supāt //

udvibhyāṃ kākudasya // VLk_979 = P_5,4.148 //

lopaḥ syāt / utkākut / vikākut //

pūrṇādvibhāṣā // VLk_980 = P_5,4.149 //

pūrṇakākut / pūrṇakākudaḥ //

suhṛddurhṛdau mitrāmitrayoḥ // VLk_981 = P_5,4.150 //

sudurbhyāṃ hṛdayasya hṛdbhāvo nipātyate / suhṛnmitram / durhṛdamitraḥ //

uraḥ prabhṛtibhyaḥ kap // VLk_982 = P_5,4.151 //

so 'padādau // VLk_983 = P_8,3.38 //

pāśakalpakakāmyeṣu visargasya saḥ //

kaskādiṣu ca // VLk_984 = P_8,3.48 //

eṣviṇa uttarasya visargasya ṣo 'nyasya tu saḥ / iti saḥ / vyūḍhoraskaḥ //

iṇaḥ ṣaḥ // VLk_985 = P_8,3.39 //

iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu / priyasarpiṣkaḥ //

niṣṭhā // VLk_986 = P_2,2.36 //

niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt / yuktayogaḥ //

śeṣādvibhāṣā // VLk_987 = P_5,4.154 //

anuktasamāsāntādbahuvrīheḥ kabvā / mahāyaśaskaḥ, mahāyaśāḥ //

iti bahuvrīhiḥ // 4 //

atha dvandvaḥ

cārthe dvandvaḥ // VLk_988 = P_2,2.29 //

anekaṃ subantaṃ cārthe vartamānaṃ vā samasyate sa dvandvaḥ / samuccayānvācayeta retarayogasamāhārāścārthāḥ / tatra "īśvaraṃ guruṃ ca bhajasva'; iti parasparanirapekṣasyāneka syaikasminnanvayaḥ samuccayaḥ / "bhikṣāmaṭa gāṃ cānaya'; ityanyatarasyānuṣaṅgikatvena anvayo 'nvācayaḥ / anayorasāmarthyātsamāso na / "dhavakhadirau chindhi'; iti militānāmanvaya itaretarayogaḥ / "saṃjñāparibhāṣam'; iti samūhaḥ samāhāraḥ //

rājadantādiṣu param // VLk_989 = P_2,2.31 //

eṣu pūrvaprayogārhaṃ paraṃ syāt / dantānāṃ rājāno rājadantāḥ / (dharmādiṣvaniyamaḥ) / arthadharmau / dharmārthāvityādi //

dvandve ghi // VLk_990 = P_2,2.32 //

dvandve ghisaṃjñaṃ pūrvaṃ syāt / hariśca haraśca hariharau //

ajādyadantam // VLk_991 = P_2,2.33 //

dvandve pūrvaṃ syāt / īśakṛṣṇau //

alpāctaram // VLk_992 = P_2,2.34 //

śivakeśavau //

pitā mātrā // VLk_993 = P_1,2.70 //

mātrā sahoktau pitā vā śiṣyate / mātā ca pitā ca pitarau, mātāpitarau vā //

dvandvaśca prāṇitūryasenāṅgānām // VLk_994 = P_2,4.2 //

eṣāṃ dvandva ekavat / pāṇipādam / mārdaṅgikavaiṇavikam / rathikāśvāroham //

dvandvāccudaṣahāntātsamāhāre // VLk_995 = P_5,4.106 //

cavargāntāddaṣahāntācca dvandvāṭṭac syātsamāhāre / vāk ca tvak ca vāktvacam / tvaksrajam / śamīdṛṣadam / vāktviṣam / chatropānaham / samāhāre kim ? prāvṛṭśaradau //

iti dvandvaḥ // 5 //

atha samāsāntāḥ

ṛkpūrabdhūḥpathāmānakṣe // VLk_996 = P_5,4.74 //

a anakṣe iticchedaḥ / ṛgādyantasya samāsasya apratyayo 'ntāvayavo 'kṣe yā dhūstadantasya tu na / ardharcaḥ / viṣṇupuram / vimalāpaṃ saraḥ / rājadhurā / akṣe tu akṣadhūḥ / dṛḍhadhūrakṣaḥ / sakhipathaḥ / ramyapatho deśaḥ //

akṣṇo 'darśanāt // VLk_997 = P_5,4.76 //

acakṣuḥparyāyādakṣṇo 'c syātsamāsāntaḥ / "gavāmakṣīva gavākṣaḥ'; //

upasargādadhvanaḥ // VLk_998 = P_5,4.85 //

pragato 'dhvānaṃ prādhvo rathaḥ //

na pūjanāt // VLk_999 = P_5,4.69 //

pūjanārthātparebhyaḥ samāsāntā na syuḥ / surājā / atirājā //

iti samāsāntāḥ //

atha taddhitāḥ, tatrādau sādhāraṇapratyayāḥ

samarthānāṃ prathamādvā // VLk_1000 = P_4,1.82 //

idaṃ padatrayamadhikriyate prāgdiśa iti yāvat //

aśvapatyādibhyaśca // VLk_1001 = P_4,1.84 //

ebhyo 'ṇ syātprāgdīvyatīyeṣvartheṣu / aśvapaterapatyādi āśvapatam / gāṇapatam //

dityadityādityapatyuttarapadāṇṇyaḥ // VLk_1002 = P_7,2.117 //

dityādibhyaḥ patyutatarapadācca prāgdīvyatiyeṣvartheṣu ṇyaḥ syāt / aṇo 'pavādaḥ / diterapatyaṃ daityaḥ / aditerādityasya vā //

halo yamāṃ yami lopaḥ // VLk_1003 = P_4,1.85 //

halaḥ parasya yamo lopaḥ syād vā yami / iti yalopaḥ / ādityaḥ / prājāpatyaḥ / (devādyañañau) / daivyam/ daivam / (bahiṣaṣṭilopo yañca) / bāhyaḥ (īkakca) //

kiti ca // VLk_1004 = P_7,2.118 //

kiti taddhite cācāmāderaco vṛddhiḥ syāt / vāhīkaḥ / (gorajādiprasaṅge yat) / gorapatyādi gavyam //

utsādibhyo 'ñ // VLk_1005 = P_4,1.86 //

autsaḥ //

ityapatyādivikārāntārtha sādhāraṇapratyayāḥ // 1 //

athāpatyādhikāraḥ

strīpuṃsābhyāṃ nañsnañau bhavanāt // VLk_1006 = P_4,1.87 //

dhānyānāṃ bhavana ityataḥ prāgartheṣu strīpuṃsābhyāṃ kramānnañsnañau staḥ / straiṇaḥ / paiṃsnaḥ //

tasyāpatyam // VLk_1007 = P_4,1.92 //

ṣaṣṭhyantātkṛtasandheḥ samarthādapatyer'the uktā vakṣyamāṇāśca pratyayā vā syuḥ //

orguṇaḥ // VLk_1008 = P_6,4.146 //

uvarṇāntasya bhasya guṇastaddhite / upagorapatyamaupagavaḥ / āśvapataḥ / daityaḥ / autsaḥ / straiṇaḥ / paiṃsnaḥ //

apatyaṃ pautraprabhṛti gotram // VLk_1009 = P_4,1.162 //

apatyatvena vivakṣitaṃ pautrādi gotrasaṃjñaṃ syāt //

eko gotre // VLk_1010 = P_4,1.93 //

gotre eka evāpatyapratyayaḥ syāt / upagorgotrāpatyamaupagavaḥ //

gargādibhyo yañ // VLk_1011 = P_4,1.105 //

gotrāpatye / gargasya gotrāpatyaṃ gārgyaḥ / vātsyaḥ //

yañañośca // VLk_1012 = P_2,4.64 //

gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu striyām / gargāḥ / vatsāḥ //

jīvati tu vaṃśye yuvā // VLk_1013 = P_4,1.163 //

vaṃśye pitrādau jīvati pautrāderyadapatyaṃ caturthādi tadyuvasaṃjñameva syāt //

gotrādyūnyastriyām // VLk_1014 = P_4,1.94 //

yūnyapatye gotrapratyayāntādeva pratyayaḥ syāt, striyāṃ tu na yuvasaṃjñā //

yañiñośca // VLk_1015 = P_4,1.101 //

gotre yau yañiñau tadantātphak syāt //

āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām // VLk_1016 = P_7,1.2 //

pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete syuḥ/ gargasya yuvāpatyaṃ gārgyāyaṇaḥ / dākṣāyaṇaḥ //

ata iñ // VLk_1017 = P_4,1.95 //

apatyer'the / dākṣiḥ //

bāhvādibhyaśca // VLk_1018 = P_4,1.96 //

bāhaviḥ / auḍulomiḥ / (lomno 'patyeṣu bahuṣvakāro vaktavyaḥ) / uḍulomāḥ / ākṛtigaṇo 'yam //

anṛṣyānantarye bidādibhyo 'ñ // VLk_1019 = P_4,1.104 //

ebhyo 'ñ gotre / ye tvatrānṛṣayastebhyo 'patye 'nyatra tu gotre / bidasya gotraṃ baidaḥ / baidau / bidāḥ / putrasyāpatyaṃ pautraḥ / pautrau / pautrāḥ / evaṃ dauhitrādayaḥ //

śivādibhyo 'ṇ // VLk_1020 = P_4,1.112 //

apatye / śaivaḥ / gāṅgaḥ //

ṛṣyandhakavṛṣṇikurubhyaśca // VLk_1021 = P_4,1.114 //

ṛṣibhyaḥ - vāsiṣṭhaḥ / vaiśvāmitraḥ / andhakebhyaḥ - śvāphalkaḥ / vṛṣṇibhyaḥ - vāsudevaḥ / kurubhyaḥ - nākulaḥ / sāhadevaḥ //

māturutsaṃkhyāsaṃbhadrapūrvāyāḥ // VLk_1022 = P_4,1.115 //

saṃkhyādipūrvasya mātṛśabdasyodādeśaḥ syādaṇ pratyayaśca / dvaimāturaḥ / ṣāṇmāturaḥ / sāṃmāturaḥ / bhādramāturaḥ //

strībhyo ḍhak // VLk_1023 = P_4,1.120 //

strīpratyayāntebhyo ḍhak / vainateyaḥ //

kanyāyāḥ kanīna ca // VLk_1024 = P_4,1.116 //

cādaṇ / kānīno vyāsaḥ karṇaśca //

rājaśvaśurādyat // VLk_1025 = P_4,1.137 //

(rājño jātāveveti vācyam) //

ye cābhāvakarmaṇoḥ // VLk_1026 = P_6,4.168 //

yādau taddhite pare 'n prakṛtyā syānna tu bhāvakarmaṇoḥ / rājanyaḥ / jātāveveti kim ? - .

an // VLk_1027 = P_6,4.167 //

an prakṛtyā syādaṇi pare / rājanaḥ / śvaśuryaḥ //

kṣattrād ghaḥ // VLk_1028 = P_4,1.138 //

kṣattriyaḥ / jātāvityeva/ kṣāttriranyatra //

revatyādibhyaṣṭhak // VLk_1029 = P_4,1.146 //

ṭhasyekaḥ // VLk_1030 = P_7,3.50 //

aṅgātparasya ṭhasyekādeśaḥ syāt / raivatikaḥ //

janapadaśabdātkṣattriyādañ // VLk_1031 = P_4,1.168 //

janapadakṣattriyavācakācchabdādañ syādapatye / pāñcālaḥ / (kṣattriyasamāna śabdājjanapadāttasya rājanyapatyavat) / pañcālānāṃ rājā pāñcālaḥ / (pūroraṇ vaktavyaḥ) / pauravaḥ / (pāṇḍorḍyaṇ) / pāṇḍyaḥ //

kurunādibhyo ṇyaḥ // VLk_1032 = P_4,1.172 //

kauravyaḥ / naiṣadhyaḥ //

te tadrājāḥ // VLk_1033 = P_4,1.174 //

añādayastadrājasaṃjñāḥ syuḥ //

tadrājasya bahuṣu tenaivāstriyām // VLk_1034 = P_2,4.62 //

bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām / ikṣvākavaḥ / pañcālāḥ ityādi //

kambojālluk // VLk_1035 = P_4,1.175 //

asmāttadrājasya luk / kambojaḥ / kambojau / (kambojādibhya iti vaktavyam) / colaḥ / śakaḥ / keralaḥ / yavanaḥ //

ityapatyādhikāraḥ // 2 //

atha raktādyarthakāḥ

tena raktaṃ rāgāt // VLk_1036 = P_4,2.1 //

aṇ syāt / rajyate 'neneti rāgaḥ / kāṣāyeṇa raktaṃ vastraṃ kāṣāyam //

nakṣatreṇa yuktaḥ kālaḥ // VLk_1037 = P_4,2.3 //

aṇ syāt / (tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam) / puṣyeṇa yuktaṃ pauṣamahaḥ //

lubaviśeṣe // VLk_1038 = P_4,2.4 //

pūrveṇa vihitasya lup syāt ṣaṣṭidaṇḍātmakasya kālasyāvāntaraviśeṣaścenna gamyate / adya puṣyaḥ //

dṛṣṭaṃ sāma // VLk_1039 = P_4,2.7 //

tenetyeva / vasiṣṭhena dṛṣṭaṃ vāsiṣṭhaṃ sāma //

vāmadevāḍḍyaḍḍyau // VLk_1040 = P_4,2.9 //

vāmadevena dṛṣṭaṃ sāma vāmadevyam //

parivṛto rathaḥ // VLk_1041 = P_4,2.10 //

asminnarthe 'ṇ pratyayo bhavati / vastreṇa parivṛto vāstro rathaḥ //

tatroddhṛtamamatrebhyaḥ // VLk_1042 = P_4,2.14 //

śarāve uddhṛtaḥ śārāva odanaḥ //

saṃskṛtaṃ bhakṣāḥ // VLk_1043 = P_4,2.16 //

saptamyantādaṇ syātsaṃskṛter'the yatsaṃskṛtaṃ bhakṣāścette syuḥ / bhrāṣṭreṣu saṃskṛtā bhrāṣṭrā yavāḥ //

sāsya devatā // VLk_1044 = P_4,2.24 //

indro devatāsyeti aindraṃ haviḥ / pāśupatam / bārhaspatyam //

śukrādghan // VLk_1045 = P_4,2.26 //

śukriyam //

somāṭṭyaṇ // VLk_1046 = P_4,2.30 //

saumyam //

vāyvṛtupitruṣaso yat // VLk_1047 = P_4,2.31 //

vāyavyam / ṛtavyam //

rīṅ ṛtaḥ // VLk_1048 = P_7,4.27 //

akṛdyakāre asārvadhātuke yakāre cvau ca pare ṛdantāṅgasya rīṅādeśaḥ / yasyeti ca / pitryam / uṣasyam //

pitṛvyamātulamātāmahapitāmahāḥ // VLk_1049 = P_4,2.36 //

ete nipātyante / piturbhrātā pitṛvyaḥ / māturbhrātā mātulaḥ / mātuḥ pitā mātāmahaḥ / pituḥ pitā pitāmahaḥ //

tasya samūhaḥ // VLk_1050 = P_4,2.37 //

kākānāṃ samūhaḥ kākam //

bhikṣādibhyo 'ṇ // VLk_1051 = P_6,4.146 //

bhikṣāṇāṃ samūho bhaikṣam / garbhiṇīnāṃ samūho gārbhiṇam / iha (bhasyāḍhe taddhite) / iti puṃvadbhāve kṛte - .

inaṇyanapatye // VLk_1052 = P_4,2.37 //

anapatyārthe 'ṇi pare in prakṛtyā syāt / tena nastaddhita iti ṭilopo na / yuvatīnāṃ samūho yauvanam //

grāmajanabandhubhyastal // VLk_1053 = P_4,2.43 //

talantaṃ striyām / gramatā / janatā / bandhutā / (gajasahāyābhyāṃ ceti vaktavyam) / gajatā / sahāyatā / (ahnaḥ khaḥ kratau) / ahīnaḥ //

acittahastidhenoṣṭhak // VLk_1054 = P_4,2.47 //

isusuktāntātkaḥ // VLk_1055 = P_7,3.51 //

is us uktāntātparasya ṭhasya kaḥ / sāktukam / hāstikam / dhainukam //

tadadhīte tadveda // VLk_1056 = P_4,2.59 //

na yvābhyām padāntābhyāṃ pūrvau tu tābhyāmaic // VLk_1057 = P_7,3.3 //

padāntābhyāṃ yakāravakārābhyāṃ parasya na vṛddhiḥ kiṃtu tābhyāṃ pūrvau kramādaijāvāgamau staḥ/ vyākaraṇamadhīte veda vā vaiyākaraṇaḥ //

kramādibhyo vun // VLk_1058 = P_4,2.61 //

kramakaḥ / padakaḥ / śikṣakaḥ / mīmāṃsakaḥ //

iti raktādyarthakāḥ // 3 //

atha cāturarthikāḥ

tadasminnastīti deśe tannāmni // VLk_1059 = P_4,2.67 //

udumbarāḥ santyasmindeśe audumbaro deśaḥ //

tena nirvṛttam // VLk_1060 = P_4,2.68 //

kuśāmbena nirvṛttā nagarī kauśāmbī //

tasya nivāsaḥ // VLk_1061 = P_4,2.69 //

śibīnāṃ nivāso deśaḥ śaibaḥ //

adūrabhavaśca // VLk_1062 = P_4,2.70 //

vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam //

janapade lup // VLk_1063 = P_1,2.51 //

janapade vācye cāturarthikasya lup //

lupi yuktavadvyaktivacane // VLk_1064 = P_1,2.51 //

lupi sati prakṛtivalliṅgavacane staḥ / pañcālānāṃ nivāso janapadaḥ pañcālāḥ/ kuravaḥ / aṅgāḥ/ vaṅgāḥ / kaliṅgāḥ //

varaṇādibhyaśca // VLk_1065 = P_4,2.82 //

ajanapadārtha ārambhaḥ / varaṇānāmadūrabhavaṃ nagaraṃ varaṇāḥ //

kumudanaḍavetasebhyo ḍmatup // VLk_1066 = P_4,2.87 //

jhayaḥ // VLk_1067 = P_8,2.10 //

jhayantānmatormasya vaḥ / kumudvān / naḍvān //

mādupadhāyāśca matorvo 'yavādibhyaḥ // VLk_1068 = P_8,2.9 //

mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ / vetasvān //

naḍaśādāḍḍvalac // VLk_1069 = P_4,2.88 //

naḍvalaḥ / śādvalaḥ //

śikhāyā valac // VLk_1070 = P_4,2.89 //

śikhāvalaḥ //

iti cāturarthikāḥ // 4 //

atha śaiṣikāḥ

śeṣe // VLk_1071 = P_4,1.92 //

apatyādicaturarthyantādanyor'thaḥ śeṣastatrāṇādayaḥ syuḥ / cakṣuṣā gṛhyate cākṣuṣaṃ rūpam / śrāvaṇaḥ śabdaḥ / aupaniṣadaḥ puruṣaḥ / dṛṣadi piṣṭā dārṣadāḥ saktavaḥ / caturbhiruhyaṃ cāturaṃ śakaṭam / caturdaśyāṃ dṛśyate cāturdaśaṃ rakṣaḥ / "tasya vikāraḥ'; ityataḥ prāk śeṣādhikāraḥ //

rāṣṭrāvārapārādghakhau // VLk_1072 = P_4,2.93 //

ābhyāṃ kramād ghakhau staḥ śeṣe / rāṣṭre jātādiḥ rāṣṭriyaḥ/ avārapārīṇaḥ/ (avārapārādvigṛhītādapi viparītācceti vaktavyam) / avārīṇaḥ/ pārīṇaḥ/ pārāvārīṇaḥ/ iha prakṛtiviśeṣād ghādayaṣṭyuṭyulantāḥ pratyayā ucyante teṣāṃ jātādayor'thaviśeṣāḥ samartha vibhaktayaśca vakṣyante //

grāmādyakhañau // VLk_1073 = P_4,2.94 //

grāmyaḥ / grāmīṇaḥ //

nadyādibhyo ḍhak // VLk_1074 = P_4,2.97 //

nādeyam / māheyam / vārāṇaseyam //

dakṣiṇāpaścātpurasastyak // VLk_1075 = P_4,2.98 //

dākṣiṇātyaḥ / pāścātyaḥ / paurastyaḥ //

dyuprāgapāgudakpratīco yat // VLk_1076 = P_4,2.101 //

divyam / prācyam / apācyam / udīcyam / pratīcyam //

avyayāttyap // VLk_1077 = P_4,2.104 //

(amehakvatasitrebhya eva) / amātyaḥ / ihatyaḥ / kvatyaḥ / tatastyaḥ / tatratyaḥ / (tyabnerdhruva iti vaktavyam) / nityaḥ //

vṛddhiryasyācāmādistadvṛddham // VLk_1078 = P_1,1.73 //

yasya samudāyasyācāṃ madhye ādirvṛddhistadvṛddhasaṃjñaṃ syāt //

tyadādīni ca // VLk_1079 = P_1,1.74 //

vṛddhasaṃjñāni syuḥ //

vṛddhācchaḥ // VLk_1080 = P_4,2.114 //

śālīyaḥ / mālīyaḥ / tadīyaḥ / (vā nāmadheyasya vṛddhasaṃjñā vaktavyā) / devadattīyaḥ, daivadattaḥ //

gahādibhyaśca // VLk_1081 = P_4,2.138 //

gahīyaḥ //

yuṣmadasmadoranyatarasyāṃ khañ ca // VLk_1082 = P_4,3.1 //

cācchaḥ / pakṣe 'ṇ / yuvayoryuṣmākaṃ yuṣmadīyaḥ, asmadīyaḥ //

tasminnaṇi ca yuṣmākāsmākau // VLk_1083 = P_4,3.2 //

yuṣmadasmadoretāvādeśau staḥ khañyaṇi ca / yauṣmākīṇaḥ / āsmākīnaḥ / yauṣmākaḥ / āsmākaḥ //

tavakamamakāvekavacane // VLk_1084 = P_4,3.3 //

ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca / tāvakīnaḥ / tāvakaḥ / māmakīnaḥ / māmakaḥ / che tu - .

pratyayottarapadayośca // VLk_1085 = P_7,2.98 //

maparyantayoretayorekārthavācinostvamau staḥ pratyaye uttarapade ca parataḥ / tvadīyaḥ / madīyaḥ / tvatputraḥ / matputraḥ //

madhyānmaḥ // VLk_1086 = P_4,3.8 //

madhyamaḥ //

kālāṭṭhañ // VLk_1087 = P_4,3.11 //

kālavācibhyaṣṭhañ syāt / kālikam / māsikam / sāṃvatsarikam / (avyayānāṃ bhamātre ṭilopaḥ) / sāyamprātikaḥ / paunaḥ punikaḥ //

prāvṛṣa eṇyaḥ // VLk_1088 = P_4,3.17 //

prāvṛṣeṇyaḥ //

sāyañciramprāhṇeprage 'vyayebhyaṣṭyuṭyulau tuṭ ca // VLk_1089 = P_4,3.23 //

sāyamityādibhyaścaturbhyo 'vyayebhyaśca kālavācibhyaṣṭyuṭyulau stastayostuṭ ca / sāyantanam / cirantanam / prāhṇe prage anayoredantatvaṃ nipātyate / prāhṇetanam / pragetanam / doṣātanam //

tatra jātaḥ // VLk_1090 = P_4,3.25 //

saptamīsamarthājjāta ityarthe 'ṇādayo ghādayaśca syuḥ / srugghne jātaḥ sraugghnaḥ / utse jāta autsaḥ / rāṣṭre jāto rāṣṭriyaḥ / avārapāre jātaḥ avārapārīṇaḥ, ityādi//

prāvṛṣaṣṭhap // VLk_1091 = P_4,3.26 //

eṇyāpavādaḥ / prāvṛṣikaḥ //

prāyabhavaḥ // VLk_1092 = P_4,3.39 //

tatretyeva / srugghne prāyeṇa bāhulyena bhavati sraugghnaḥ //

sambhūte // VLk_1093 = P_4,3.41 //

srugghne saṃbhavati sraugghnaḥ //

kośāḍḍhañ // VLk_1094 = P_4,3.42 //

kauśeyam vastram //

tatra bhavaḥ // VLk_1095 = P_4,3.53 //

srugghne bhavaḥ sraugghnaḥ / autsaḥ / rāṣṭriyaḥ //

digādibhyo yat // VLk_1096 = P_4,3.54 //

diśyam / vargyam //

śarīrāvayavācca // VLk_1097 = P_4,3.55 //

dantyam / kaṇṭhyam / (adhyātmādeṣṭhañiṣyate) adhyātmaṃ bhavamādhyātmikam //

anuśatikādīnāṃ ca // VLk_1098 = P_7,3.20 //

eṣāmubhayapadavṛddhirñiti ṇiti kiti ca/ ādhidaivikam/ ādhibhautikam/ aihalaukikam/ pāralokikam/ ākṛtigaṇo 'yam //

jihvāmūlāṅguleśchaḥ // VLk_1099 = P_4,3.62 //

jihvāmūlīyam / aṅgulīyam //

vargāntācca // VLk_1100 = P_4,3.63 //

kavargīyam //

tata āgataḥ // VLk_1101 = P_4,3.74 //

srugghnādāgataḥ sraugghnaḥ //

ṭhagāyasthānebhyaḥ // VLk_1102 = P_4,3.75 //

śulkaśālāyā āgataḥ śaulkaśālikaḥ //

vidyāyonisaṃbandhebhyo vuñ // VLk_1103 = P_4,3.77 //

aupādhyāyakaḥ / paitāmahakaḥ //

hetumanuṣyebhyo 'nyatarasyāṃ rūpyaḥ // VLk_1104 = P_4,3.81 //

samādāgataṃ samarūpyam / pakṣe - gahāditvācchaḥ / samīyam / viṣamīyam / devadattarūpyam / daivadattam //

mayaṭ ca // VLk_1105 = P_4,3.82 //

samamayam / devadattamayam //

prabhavati // VLk_1106 = P_4,3.83 //

himavataḥ prabhavati haimavatī gaṅgā //

tadgacchati pathidūtayoḥ // VLk_1107 = P_4,3.85 //

srugghnaṃ gacchati sraugdhnaḥ panthā dūto vā //

abhiniṣkrāmati dvāram // VLk_1108 = P_4,3.86 //

srugghnamabhiniṣkrāmati sraugghnaṃ kānyakubjadvāram //

adhikṛtya kṛte granthe // VLk_1109 = P_4,3.87 //

śārīrakamadhikṛtya kṛto granthaḥ śārīrakīyaḥ //

so 'sya nivāsaḥ // VLk_1110 = P_4,3.89 //

srugghno nivāso 'sya sraugghnaḥ //

tena proktam // VLk_1111 = P_4,3.101 //

pāṇininā proktaṃ pāṇinīyam //

tasyedam // VLk_1112 = P_4,3.120 //

upagoridam aupagavam //

iti śaiṣikāḥ // 5 //

atha vikārārthakāḥ

tasya vikāraḥ // VLk_1113 = P_4,3.134 //

(aśmano vikāre ṭilopo vaktavyaḥ) / aśmano vikāraḥ āśmaḥ / bhāsmanaḥ / mārttikaḥ //

avayave ca prāṇyoṣadhivṛkṣebhyaḥ // VLk_1114 = P_4,3.135 //

cādvikāre / mayūrasyāvayavo vikāro vā māyūraḥ / maurvaṃ kāṇḍaṃ bhasma vā / paippalam //

mayaḍvaitayorbhāṣāyāmabhakṣyācchādanayoḥ // VLk_1115 = P_4,3.143 //

prakṛtimātrānmayaḍvā syāt vikārāvayavayoḥ/ aśmamayam, āśmanam/ abhakṣyetyādi kim? maudgaḥ sūpaḥ/ kārpāsamācchādanam //

nityaṃ vṛddhaśarādibhyaḥ // VLk_1116 = P_4,3.144 //

āmramayam / śaramayam //

gośca purīṣe // VLk_1117 = P_4,3.145 //

goḥ purīṣaṃ gomayam //

gopayasoryat // VLk_1118 = P_4,3.160 //

gavyam / payasyam //

iti vikārārthāḥ / (prāgdīvyatīyāḥ) // 6 //

atha ṭhagadhikāraḥ

prāgvahateṣṭhak // VLk_1119 = P_4,4.1 //

tadvahatītyataḥ prāk ṭhagadhikriyate //

tena dīvyati khanati jayati jitam // VLk_1120 = P_4,4.2 //

akṣairdīvyati khanati jayati jito vā ākṣikaḥ //

saṃskṛtam // VLk_1121 = P_4,4.3 //

dadhnā saṃskṛtam dādhikam / mārīcikam //

tarati // VLk_1122 = P_4,4.5 //

tenetyeva / uḍupena tarati auḍupikaḥ //

carati // VLk_1123 = P_4,4.8 //

tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt / hastinā carati hāstikaḥ / dadhnā carati dādhikaḥ //

saṃsṛṣṭe // VLk_1124 = P_4,4.22 //

dadhnā saṃsṛṣṭaṃ dādhikam //

uñchati // VLk_1125 = P_4,4.32 //

badarāṇyuñchati bādarikaḥ //

rakṣati // VLk_1126 = P_4,4.33 //

samājaṃ rakṣati sāmājikaḥ //

śabdadarduraṃ karoti // VLk_1127 = P_4,4.34 //

śabdaṃ karoti śābdikaḥ / darduraṃ karoti dārdurikaḥ //

dharmaṃ carati // VLk_1128 = P_4,4.41 //

dhārmikaḥ (adharmācceti vaktavyam) / ādharmikaḥ //

śilpam // VLk_1129 = P_4,4.55 //

mṛdaṅgavādanaṃ śilpamasya mārdaṅgikaḥ //

praharaṇam // VLk_1130 = P_4,4.57 //

tadasyetyeva / asiḥ praharaṇamasya āsikaḥ / dhānuṣkaḥ //

śīlam // VLk_1131 = P_4,4.61 //

apūpabhakṣaṇaṃ śīlamasya āpūpikaḥ //

nikaṭe vasati // VLk_1132 = P_4,4.73 //

naikaṭiko bhikṣukaḥ //

iti ṭhagadhikāraḥ / (prāgvahatīyāḥ) // 7 //

atha yadadhikāraḥ

prāgghitādyat // VLk_1133 = P_4,4.75 //

tasmai hitamityataḥ prāg yadadhikriyate //

tadvahati rathayugaprāsaṅgam // VLk_1134 = P_4,4.76 //

rathaṃ vahati rathyaḥ / yugyaḥ / prāsaṅgyaḥ //

dhuro yaḍḍhakau // VLk_1135 = P_4,4.77 //

hali ceti dīrghe prāpte - .

na bhakurchurām // VLk_1136 = P_8,2.79 //

bhasya kurchuroścopadhāyā iko dīrgho na syāt / dhuryaḥ / dhaureyaḥ //

nauvayodharmaviṣamūlamūlasītātulābhyastāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu // VLk_1137 = P_4,4.91 //

nāvā tāryaṃ nāvyaṃ jalam / vayasā tulyo vayasyaḥ / dharmeṇa prāpyaṃ dharmyam / viṣeṇa vadhyo viṣyaḥ / mūlena ānāmyaṃ mūlyam / mūlena samo mūlyaḥ / sītayā samitaṃ sītyaṃ kṣetram / tulayā saṃmitam tulyam //

tatra sādhuḥ // VLk_1137 = P_4,4.98 //

agre sādhuḥ - agryaḥ / sāmasu sādhuḥ sāmanyaḥ / ye cābhāvakarmaṇoriti prakṛti bhāvaḥ / karmaṇyaḥ / śaraṇyaḥ //

sabhāyā yaḥ // VLk_1139 = P_4,4.105 //

sabhyaḥ //

iti yato 'vadhiḥ / (prāgghitīyāḥ) // 8 //

atha chayatoradhikāraḥ

prāk krītācchaḥ // VLk_1140 = P_5,1.1 //

tena krītamityataḥ prāk cho 'dhikriyate //

ugavādibhyo yat // VLk_1141 = P_5,1.2 //

prāk krītādityeva / uvarṇāntādgavādibhyaśca yat syāt / chasyāpavādaḥ / śaṅkave hitaṃ śaṅkavyaṃ dāru / gavyam / (nābhi nabhaṃ ca) / nabhyo 'kṣaḥ / nabhyamañjanam //

tasmai hitam // VLk_1142 = P_5,1.5 //

vatsebhyo hito vatsīyo godhuk //

śarīrāvayavādyat // VLk_1143 = P_5,1.6 //

dantyam / kaṇṭhyam / nasyam //

ātmanviśvajanabhogottarapadātkhaḥ // VLk_1144 = P_5,1.9 //

ātmādhvānau khe // VLk_1145 = P_6,4.169 //

etau khe prakṛtyā staḥ / ātmane hitam ātmanīnam / viśvajanīnam / mātṛbhogīṇaḥ //

iti chayatoravadhiḥ / (prākkrītīyāḥ) // 9 //

atha ṭhañadhikāraḥ

prāgvateṣṭhañ // VLk_1146 = P_5,1.18 //

tena tulyamiti vatiṃ vakṣyati, tataḥ prāk ṭhañadhikriyate //

tena krītam // VLk_1147 = P_5,1.37 //

saptatyā krītaṃ sāptatikam / prāsthikam //

sarvabhūmipṛthivībhyāmaṇañau // VLk_1148 = P_5,1.41 //

tasyeśvaraḥ // VLk_1149 = P_5,1.42 //

sarvabhūmipṛthivībhyāmaṇañau staḥ / anuśatikādīnāṃ ca / sarvabhūmerīśvaraḥ sārvabhaumaḥ / pārthivaḥ //

paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam // VLk_1150 = P_5,1.59 //

ete rūḍhiśabdā nipātyante //

tadarhati // VLk_1151 = P_5,1.63 //

labdhuṃ yogyo bhavatītyarthe dvitīyāntāṭṭhañādayaḥ syuḥ / śvetacchatramarhati śvaitacchatrikaḥ //

daṇḍādibhyo yat // VLk_1152 = P_5,1.66 //

ebhyo yat syāt / daṇḍamarhati daṇḍyaḥ / arghyaḥ / vadhyaḥ //

tena nirvṛttam // VLk_1153 = P_5,1.79 //

ahnā nirvṛttam āhnikam //

iti ṭhaño 'vadhiḥ / (prāgvatīyāḥ) // 10 //

atha tvataloradhikāraḥ

tena tulyaṃ kriyā cedvatiḥ // VLk_1154 = P_5,1.115 //

brāhmaṇena tulyaṃ brāhmaṇavat adhīte / kriyā cediti kim ? guṇatulye mā bhūt / putreṇa tulyaḥ sthūlaḥ //

tatra tasyeva // VLk_1155 = P_5,1.116 //

mathurāyāmiva mathurāvat srugdhne prakāraḥ / caitrasyeva caitravanmaitrasya gāvaḥ //

tasya bhāvastvatalau // VLk_1156 = P_5,1.119 //

prakṛtijanyabodhe prakāro bhāvaḥ / gorbhāvo gotvam / gotā / tvāntaṃ klībam //

ā ca tvāt // VLk_1157 = P_5,1.120 //

brahmaṇastva ityataḥ prāk tvatalāvadhikriyete / apavādaiḥ saha samāveśārthamidam / cakāro nañsnañbhyāmapi samāveśārthaḥ / striyā bhāvaḥ - straiṇam / strītvam / strītā / pausnam / puṃstvam / puṃstā //

pṛthvādibhya imanijvā // VLk_1158 = P_5,1.122 //

vāvacanamaṇādisamāveśārtham //

ra ṛto halāderlaghoḥ // VLk_1159 = P_6,4.161 //

halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ / pṛthumṛdubhṛśakṛśadṛḍhaparivṛḍhā nāmeva ratvam //

ṭeḥ // VLk_1160 = P_6,4.155 //

bhasya ṭerlopa iṣṭhemeyassu / pṛthorbhāvaḥ prathimā - .

igantācca laghupūrvāt // VLk_1161 = P_5,1.131 //

igantāllaghupūrvāt prātipadikādbhāve 'ṇ pratyayaḥ / pārthavam / mradimā, mārdavam //

varṇadṛḍhādibhyaḥ ṣyañca // VLk_1162 = P_5,1.123 //

cādimanic / śauklyam / śuklimā / dārḍhyam / draḍhimā //

guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca // VLk_1163 = P_5,1.124 //

cādbhāve / jaḍasya bhāvaḥ karma vā jāḍyam / mūḍhasya bhāvaḥ karma vā mauḍhyam / brāhmaṇyam / ākṛtigaṇo 'yam //

sakhyuryaḥ // VLk_1164 = P_5,1.126 //

sakhyurbhāvaḥ karma vā sakhyam //

kapijñātyorḍhak // VLk_1165 = P_5,1.127 //

kāpeyam / jñāteyam /

patyantapurohitādibhyo yak // VLk_1166 = P_5,1.128 //

saināpatyam / paurohityam //

iti tvataloradhikāraḥ // 11 //

atha bhavanādyarthakāḥ

dhānyānāṃ bhavane kṣetre khañ // VLk_1167 = P_5,2.1 //

bhavatyasminniti bhavanam / mudgānāṃ bhavanaṃ kṣetraṃ maudgīnam //

vrīhiśālyorḍhak // VLk_1168 = P_5,2.2 //

vraiheyam / śāleyam //

haiyaṅgavīnaṃ saṃjñāyām // VLk_1169 = P_5,2.23 //

hyogodohaśabdasya hiyaṅgurādeśaḥ vikārārthe khañca nipātyate / duhyata iti dohaḥ kṣīram / hyogodohasya vikāraḥ - haiyaṅgavīnaṃ navanītam //

tadasya saṃjātaṃ tārakādibhya itac // VLk_1170 = P_5,2.36 //

tārakāḥ saṃjātā asya tārakitaṃ nabhaḥ / paṇḍitaḥ / ākṛtigaṇo 'yam //

pramāṇe dvayasajdaghnañmātracaḥ // VLk_1171 = P_5,2.37 //

tadasyetyanuvartate / ūrū pramāṇamasya - ūrudvayasam / ūrudaghnam / ūrumātram //

yattadetebhyaḥ parimāṇe vatup // VLk_1172 = P_5,2.39 //

yatparimāṇamasya yāvān / tāvān / etāvān //

kimidaṃbhyāṃ vo ghaḥ // VLk_1173 = P_5,2.40 //

ābhyāṃ vatup syād vakārasya ghaśca //

idaṃkimorīśkī // VLk_1174 = P_6,3.90 //

dṛgdṛśavatuṣu idama īś kimaḥ kiḥ / kiyān / iyān //

saṃkhyāyā avayave tayap // VLk_1175 = P_5,2.39 //

pañca avayavā asya pañcatayam //

dvitribhyāṃ tayasyāyajvā // VLk_1176 = P_5,2.43 //

dvayam / dvitayam / trayam / tritayam //

ubhādudātto nityam // VLk_1177 = P_5,2.44 //

ubhaśabdāttayapo 'yac syāt sa cādyudāttaḥ / ubhayam //

tasya pūraṇe ḍaṭ // VLk_1178 = P_5,2.48 //

ekādaśānāṃ pūraṇaḥ ekādaśaḥ //

nāntādasaṃkhyādermaṭ // VLk_1179 = P_5,2.49 //

ḍaṭo maḍāgamaḥ / pañcānāṃ pūraṇaḥ pañcamaḥ / nāntātkim ? .

ti viṃśaterḍiti // VLk_1180 = P_6,4.142 //

viṃśaterbhasya tiśabdasya lopo ḍiti pare / viṃśaḥ / asaṃkhyādeḥ kim ? ekādaśaḥ //

ṣaṭkatikatipayacaturāṃ thuk // VLk_1181 = P_5,2.51 //

eṣāṃ thugāgamaḥ syāḍḍaṭi/ ṣaṇṇāṃ ṣaṣṭhaḥ/ katithaḥ/ katipayaśabdasyāsaṃkhyātve 'pyata eva jñāpakāḍḍaṭ/ katipayathaḥ/ caturthaḥ //

dvestīyaḥ // VLk_1182 = P_5,2.54 //

ḍaṭo 'pavādaḥ / dvayoḥ pūraṇo dvitīyaḥ //

treḥ saṃprasāraṇaṃ ca // VLk_1183 = P_5,2.55 //

tṛtīyaḥ //

śrotriyaṃśchando 'dhīte // VLk_1184 = P_5,2.84 //

śrotriyaḥ / vetyanuvṛtteśchāndasaḥ //

pūrvādiniḥ // VLk_1185 = P_5,2.86 //

pūrvaṃ kṛtamanena pūrvī //

sapūrvācca // VLk_1186 = P_5,2.87 //

kṛtapūrvā //

iṣṭādibhyaśca // VLk_1187 = P_5,2.88 //

iṣṭamanena iṣṭī / adhītī //

iti bhavanādyarthakāḥ // 12 //

atha matvarthīyāḥ

tadasyāstyasminniti matup // VLk_1188 = P_5,2.94 //

gāvo 'syāsminvā santi gomān //

tasau matvarthe // VLk_1189 = P_1,4.19 //

tāntasāntau bhasaṃjñau sto matvarthe pratyaye pare / garutmān / vasoḥ saṃprasāraṇaṃ / viduṣmān / (guṇavacanebhyo matupo lugiṣṭaḥ) / śuklo guṇo 'syāstīti śuklaḥ paṭaḥ / kṛṣṇaḥ //

prāṇisthādāto lajanyatarasyām // VLk_1190 = P_5,2.96 //

cūḍālaḥ / cūḍāvān / prāṇisthātkim ? śikhāvāndīpaḥ / prāṇyaṅgādeva / medhāvān //

lomādipāmādipicchādibhyaḥ śanelacaḥ // VLk_1191 = P_5,2.100 //

lomādibhyaḥ śaḥ / lomaśaḥ / lomavān / romaśaḥ / romavān / pāmādibhyo naḥ / pāmanaḥ / (ga. sū.) aṅgātkalyāṇe / aṅganā / (ga. sū.) lakṣmyā acca / lakṣmaṇaḥ / picchādibhya ilac / picchilaḥ / picchavān //

danta unnata urac // VLk_1192 = P_5,2.106 //

unnatā dantāḥ santyasya danturaḥ //

keśādvo 'nyatarasyām // VLk_1193 = P_5,2.109 //

keśavaḥ / keśī / keśikaḥ / keśavān / (anyebhyo 'pi dṛśyate) / maṇivaḥ / (arṇaso lopaśca) / arṇavaḥ //

ata iniṭhanau // VLk_1194 = P_5,2.115 //

daṇḍī / daṇḍikaḥ //

vrīhyādibhyaśca // VLk_1195 = P_5,2.116 //

vrīhī / vrīhikaḥ //

asmāyāmedhāsrajo viniḥ // VLk_1196 = P_5,2.121 //

yaśasvī / yaśasvān / māyāvī / medhāvī / sragvī //

vaco gminiḥ // VLk_1197 = P_5,2.124 //

vāggmī //

arśaādibhyo 'c // VLk_1198 = P_5,2.127 //

arśo 'sya vidyate arśasaḥ / ākṛtigaṇo 'yam //

ahaṃśubhamoryus // VLk_1199 = P_5,2.140 //

ahaṃyuḥ ahaṅkāravān / śubhaṃyustu śubhānvitaḥ //

iti matvarthīyāḥ // 13 //

atha prāgdiśīyāḥ

prāgdiśo vibhaktiḥ // VLk_1200 = P_5,3.1 //

dikchabdebhya ityataḥ prāgvakṣyamāṇāḥ pratyayā vibhaktisaṃjñāḥ syuḥ //

kiṃsarvanāmabahubhyo 'dvyādibhyaḥ // VLk_1201 = P_5,3.2 //

kimaḥ sarvanāmno bahuśabdācceti prāgdiśo 'dhikriyate //

pañcamyāstasil // VLk_1202 = P_5,3.7 //

pañcamyantebhyaḥ kimādibhyastasil vā syāt //

ku tihoḥ // VLk_1203 = P_7,2.104 //

kimaḥ kuḥ syāttādau hādau ca vibhaktau parataḥ / kutaḥ, kasmāt //

idama iś // VLk_1204 = P_5,3.2 //

prāgdiśīye pare / itaḥ //

an // VLk_1205 = P_6,4.167 //

etadaḥ prāgdiśīye / anekāltvātsarvādeśaḥ / ataḥ / amutaḥ / yataḥ / tataḥ / bahutaḥ / dvyādestu dvābhyām //

paryabhibhyāṃ ca // VLk_1206 = P_5,3.9 //

ābhyāṃ tasil syāt / paritaḥ / sarvata ityarthaḥ / abhitaḥ / ubhayata ityarthaḥ //

saptamyāstral // VLk_1207 = P_5,3.10 //

kutra / yatra / tatra / bahutra //

idamo haḥ // VLk_1208 = P_5,3.11 //

tralo 'pavādaḥ / iha //

kimo 't // VLk_1209 = P_5,3.12 //

vāgrahaṇamapakṛṣyate / saptamyantātkimo 'dvā syāt pakṣe tral //

kvāti // VLk_1210 = P_7,2.105 //

kimaḥ kvādeśaḥ syādati / kva / kutra //

itarābhyo 'pi dṛśyante // VLk_1211 = P_5,3.14 //

pañcamīsaptamītaravibhaktyantādapi tasilādayo dṛśyante / dṛśigrahaṇādbhavadādiyoga eva / sa bhavān / tato bhavān / tatra bhavān / tambhavantam / tato bhavantam / tatra bhavantam / evaṃ dīrghāyuḥ, devānāmpriyaḥ, āyuṣmān //

sarvaikānyakiṃyattadaḥ kāle dā // VLk_1212 = P_5,3.15 //

saptamyantebhyaḥ kālārthebhyaḥ svārthe dā syāt //

sarvasya so 'nyatarasyāṃ di // VLk_1213 = P_5,3.6 //

dādau prāgdiśīye sarvasya so vā syāt / sarvasmin kāle sadā sarvadā / anyadā / kadā / yadā / tadā / kāle kim ? sarvatra deśe //

idamo rhil // VLk_1214 = P_5,3.16 //

saptamyantāt kāla ityeva //

etetau rathoḥ // VLk_1215 = P_5,3.4 //

idamśabdasya eta it ityādeśau stau rephādau thakārādau ca prāgdiśīye pare/ asmin kāle etarhi/ kāle kim? iha deśe //

anadyatane rhilanyatarasyām // VLk_1216 = P_5,3.21 //

karhi, kadā / yarhi, yadā / tarhi, tadā //

etadaḥ // VLk_1217 = P_5,3.5 //

eta it etau stau rephādau thādau ca prāgdiśīye / etasmin kāle etarhi //

prakāravacane thāl // VLk_1218 = P_5,3.23 //

prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe / tena prakāreṇa tathā / yathā //

idamasthamuḥ // VLk_1219 = P_5,3.24 //

thālo 'pavādaḥ / (etado 'pi vācyaḥ) / anena etena vā prakāreṇa ittham //

kimaśca // VLk_1220 = P_5,3.25 //

kena prakāreṇa katham //

iti prāgdiśīyāḥ // 14 //

atha prāgivīyāḥ

atiśāyane tamabiṣṭhanau // VLk_1221 = P_5,3.55 //

atiśayaviśiṣṭārthavṛtteḥ svārtha etau staḥ / ayameṣāmatiśayenāḍhyaḥ āḍhyatamaḥ / laghutamaḥ, laghiṣṭhaḥ //

tiṅaśca // VLk_1222 = P_5,3.56 //

tiṅantādatiśaye dyotye tamap syāt //

taraptamapau ghaḥ // VLk_1223 = P_1,1.22 //

etau ghasaṃjñau staḥ //

kimettiṅavyayaghādāmvadravyaprakarṣe // VLk_1224 = P_5,4.11 //

kima edantāttiṅo'vyayācca yo ghastadantādāmuḥ syānna tu dravyaprakarṣe / kintamām / prāhṇetamām / pacatimām / uccaistamām / dravyaprakarṣe tu uccaistamastaruḥ //

dvivacanavibhajyopapade tarabīyasunau // VLk_1225 = P_5,3.57 //

dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ / pūrvayorapavādaḥ / ayamanayoratiśayena laghuḥ laghutaro laghīyān / udīcyāḥ prācyebhyaḥ paṭutarāḥ paṭīyāṃsaḥ //

praśasyasya śraḥ // VLk_1226 = P_5,3.60 //

asya śrādeśaḥ syādajādyoḥ parataḥ //

prakṛtyaikāc // VLk_1227 = P_6,4.163 //

iṣṭhādiṣvekāc prakṛtyā syāt / śreṣṭhaḥ, śreyān //

jya ca // VLk_1228 = P_5,3.61 //

praśasyasya jyādeśaḥ syādiṣṭheyasoḥ / jyeṣṭhaḥ //

jyādādīyasaḥ // VLk_1229 = P_6,4.160 //

ādeḥ parasya / jyāyān //

bahorlopo bhū ca bahoḥ // VLk_1230 = P_6,4.158 //

bahoḥ parayorimeyasorlopaḥ syādbahośca bhūrādeśaḥ / bhūmā / bhūyān //

iṣṭhasya yiṭ ca // VLk_1231 = P_6,4.159 //

bahoḥ parasya iṣṭhasya lopaḥ syād yiḍāgamaśca / bhūyiṣṭhaḥ //

vinmatorluk // VLk_1232 = P_5,3.65 //

vino matupaśca luk syādiṣṭheyasoḥ / atiśayena sragvī srajiṣṭhaḥ / srajīyān / atiśayena tvagvān tvaciṣṭhaḥ / tvacīyān //

īṣadasamāptau kalpabdeśyadeśīyaraḥ // VLk_1233 = P_5,3.67 //

īṣadūno vidvān vidvatkalpaḥ / vidvaddeśyaḥ / vidvaddeśīyaḥ / pacatikalpam //

vibhāṣā supo bahuc purastāttu // VLk_1234 = P_5,3.68 //

īṣadasamāptiviśiṣṭer'the subantādbahujvā syātsa ca prāgeva na tu parataḥ / īṣadūnaḥ paṭurbahupaṭuḥ / paṭukalpaḥ / supaḥ kim ? jayati kalpam //

pragivātkaḥ // VLk_1235 = P_5,3.70 //

ive pratikṛtāvityataḥ prākkādhikāraḥ //

avyayasarvanāmnāmakac prāk ṭeḥ // VLk_1236 = P_5,3.71 //

kāpavādaḥ / tiṅaścetyanuvartate //

ajñāte // VLk_1237 = P_5,3.73 //

kasyāyamaśvo 'śvakaḥ/ uccakaiḥ/ nīcakaiḥ/ sarvake / (okārasakārabhakārādau supi sarvanāmnaṣṭeḥ prāgakac, anyatra subantasya)/ yuṣmakābhiḥ / yuvakayoḥ / tvayakā //

kutsite // VLk_1238 = P_5,3.74 //

kutsito 'śvo 'śvakaḥ //

kiṃyattado nirdhāraṇe dvayorekasya ḍatarac // VLk_1239 = P_5,3.92 //

anayoḥ kataro vaiṣṇavaḥ / yataraḥ / tataraḥ //

vā bahūnāṃ jātiparipraśne ḍatamac // VLk_1240 = P_5,3.93 //

jātiparipraśna iti pratyākhyātamākare / bahūnāṃ madhye ekasya nirdhāraṇe ḍatamajvā syāt / katamo bhavatāṃ kaṭhaḥ / yatamaḥ / tatamaḥ / vāgrahaṇamakajartham / yakaḥ / sakaḥ //

iti prāgivīyāḥ // 15 //

atha svārthikāḥ

ive pratikṛtau // VLk_1241 = P_5,3.96 //

kan syāt / aśva iva pratikṛtiraśvakaḥ / (sarvaprātipadikebhyaḥ svārthe kan) / aśvakaḥ //

tatprakṛtavacane mayaṭ // VLk_1242 = P_5,4.21 //

prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam / bhāve adhikaraṇe vā lyuṭ / ādye prakṛtamannamannamayam / apūpamayam / dvitīye tu annamayo yajñaḥ / apūpamayaṃ parva //

prajñādibhyaśca // VLk_1243 = P_5,4.38 //

aṇ syāt / prajña eva prājñaḥ / prājñī strī / daivataḥ / bāndhavaḥ //

bahvalpārthācchaskārakādanyatarasyām // VLk_1244 = P_5,4.42 //

bahūni dadāti bahuśaḥ / alpaśaḥ / (ādyādibhyastaserupasaṃkhyānam) / ādau āditaḥ / madhyataḥ / antataḥ / pṛṣṭhataḥ / pārśvataḥ / ākṛtigaṇo 'yam / svareṇa, svarataḥ / varṇataḥ //

kṛbhvastiyoge saṃpadyakartari cviḥ // VLk_1245 = P_5,4.50 //

(abhūtatadbhāva iti vaktavyam)/ vikārātmatāṃ prāpnuvatyāṃ prakṛtau vartamānādvikāraśabdāt svārthe cvirvā syātkarotyādibhiryoge//

asya cvau // VLk_1246 = P_7,3.32 //

avarṇasya ītsyāt cvau / verlope cvyantatvādavyayatvam / akṛṣṇaḥ kṛṣṇaḥ saṃpadyate taṃ karoti kṛṣṇīkaroti / brahmībhavati / gaṅgīsyāt / (avyayasya cvāvītvaṃ neti vācyam) / doṣābhūtamahaḥ / divābhūtā rātriḥ //

vibhāṣā sāti kārtsnye // VLk_1247 = P_5,4,52 //

cviviṣaye sātirvā syātsākalye //

sātpadādyoḥ // VLk_1248 = P_8,3.111 //

sasya ṣatvaṃ na syāt / kṛtsnaṃ śastramagniḥ saṃpadyate 'gnisādbhavati / dadhi siñcati //

cvau ca // VLk_1249 = P_7,4.26 //

cvau pare pūrvasya dīrghaḥ syāt / agnībhavati //

avyaktānukaraṇāddvyajavarārdhādanitau ḍāc // VLk_1250 = P_5,4.57 //

dvyajevāvaraṃ nyūnaṃ na tu tato nyūnamanekājiti yāvat / tādṛśamardhaṃ yasya tasmāḍḍāc syāt kṛbhvastibhiryoge / (ḍāci vivakṣite dve bahulam) / iti ḍāci vivakṣite dvitvam / (nityamāmreḍite ḍācīti vaktavyam) / ḍācparaṃ yadāmreḍitaṃ tasminpare pūrvaparayorvarṇayoḥ pararūpaṃ syāt / iti takārapakārayoḥ pakāraḥ / paṭapaṭākaroti / avyaktānukaraṇātkim ? īṣatkaroti / dvyajavarārdhātkim ? śratkaroti / avareti kim ? kharaṭakharaṭākaroti / anitau kim ? paṭiti karoti //

iti svārthikāḥ // 16 //

// iti taddhitāḥ //

atha strīpratyayāḥ

striyām // VLk_1251 = P_4,1.3 //

adhikāro 'yam / samarthānāmiti yāvat //

ajādyataṣṭāp // VLk_1252 = P_4,1.4 //

ajādīnāmakārāntasya ca vācyaṃ yat strītvaṃ tatra dyotye ṭāp syāt / ajā / eḍakā / aśvā / caṭakā / mūṣikā / bālā / vatsā / hoḍā / mandā / vilātā / ityādi // medhā / gaṅgā / sarvā //

ugitaśya // VLk_1253 = P_4,1.6 //

ugidantātprātipadikātstriyāṃ ṅīpsyāt / bhavatī / bhavantī / pacantī / dīvyantī //

ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ // VLk_1254 = P_4,1.15 //

anupasardanaṃ yaṭṭidādi tadantaṃ yadadantaṃ prātipadikaṃ tataḥ striyāṃ ṅīpsyāt / kurucarī / nadaṭ nadī / devaṭ devī / sauparṇeyī / aindrī / autsī / ūrudvayasī / ūrudaghnī / ūrumātrī / pañcatayī / ākṣikī / lāvaṇikī / yādṛśī / itvarī / (nañsnañīkakkhyuṃstaruṇatalunānāmupasaṃkhyānam) / straiṇī / paiṃsnī / śāktīkī / yāṣṭīkī / āḍhyaṅkaraṇī / taruṇī / talunī //

yañaśca // VLk_1255 = P_4,1.16 //

yañantāt striyāṃ ṅīpsyāt / akāralope kṛte - .

halastaddhitasya // VLk_1256 = P_6,1.150 //

halaḥ parasya taddhitayakārasyopadhābhūtasya sopa īti pare / gārgī //

prācāṃ ṣpha taddhitaḥ // VLk_1257 = P_4,1.17 //

yañantāt ṣpho vā syātsa ca taddhitaḥ //

ṣidgaurādibhyaśca // VLk_1258 = P_4,1.41 //

ṣidbhyo gaurādibhyaśca striyāṃ ṅīṣ syāt / gārgyāyaṇī / nartakī / gaurī / anuḍuhī / anaḍvāhī / ākṛtigaṇo 'yam //

vayasi prathame // VLk_1259 = P_4,1.20 //

prathamavayovācino 'dantāt striyāṃ ṅīpsyāt / kumārī //

dvigoḥ // VLk_1260 = P_4,1.41 //

adantād dvigorṅīpsyāt / trilokī / ajāditvāttriphalā / tryanīkā senā //

varṇādanudāttāttopadhātto naḥ // VLk_1261 = P_4,1.39 //

varṇavācī yo 'nudāttāntastopadhastadantādanupasarjanātprātipadikādvā ṅīp takārasya nakārādeśaśca / enī, etā / rohiṇī, rohitā //

voto guṇavacanāt // VLk_1262 = P_4,1.44 //

udantād guṇavācino vā ṅīṣ syāt / mṛdvī, mṛduḥ //

bahvādibhyaśca // VLk_1263 = P_4,1.45 //

ebhyo vā ṅīṣ syāt / bahvī, bahuḥ / (kṛdikārādaktinaḥ)/ rātrī, rātriḥ / (sarvato 'ktinnarthādityeke)/ śakaṭī / śakaṭiḥ //

puṃyogādākhyāyām // VLk_1264 = P_4,1.48 //

yā pumākhyā puṃyogāt striyāṃ vartate tato ṅīṣ / gopasya strī gopī / (pālakāntānna) - .

pratyayasthātkātpūrvasyāta idāpyasupaḥ // VLk_1265 = P_7,3.44 //

pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet / gopālikā / aśvapālikā / sarvikā / kārikā / ataḥ kim ? naukā / pratyayasthātkim ? śaknotīti śakā / asupaḥ kim ? bahuparivrājakā nagarī / (sūryāddevatāyāṃ cābvācyaḥ) / sūryasya strī devatā sūryā / devatāyāṃ kim ? (sūryāgastyayośche ca ṅyāṃ ca) / yalopaḥ / sūrī - kuntī; mānuṣīyam //

indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulacāryāṇāmānuk VLk_1266 = P_4,1.49 //

eṣāmānugāgamaḥ syāt ṅīṣ ca / indrasya strī - indrāṇī / varuṇānī / bhavānī / śarvāṇī / rudrāṇī / mṛḍānī / (himāraṇyayormahattve) / mahaddhimaṃ himānī / mahadaraṇyamaraṇyānī / (yavāddoṣe) / duṣṭo yavo yavānī / (yavanāllipyām) / yavanānāṃ lipiryavanānī / (mātulopādhyāyayorānugvā) / mātulānī, mātulī / upādhyāyānī, upādhyāyī / (ācāryādaṇatvaṃ ca) / ācāryasya strī ācāryānī / (aryakṣatriyābhyāṃ vā svārthe), aryāṇī, aryā / kṣatriyāṇī, kṣatriyā //

krītātkaraṇapūrvāt // VLk_1267 = P_4,1.50 //

krītāntādadantāt karaṇādeḥ striyāṃ ṅīṣsyāt / vastrakrītī / kvacinna / dhanakrītā //

svāṅgāccopasarjanādasaṃyogopadhāt // VLk_1268 = P_4,1.54 //

asaṃyogopadhamupasarjanaṃ yat svāṅgaṃ tadantādadantān ṅīṣvā syāt / keśānatikrāntā - atikeśī, atikeśā / candramukhī candramukhā / asaṃyogopadhātkim ? sugulphā / upasarjanātkim ? śikhā //

na kroḍādibahvacaḥ // VLk_1269 = P_4,1.56 //

kroḍāderbahvacaśca svāṅgānna ṅīṣ / kalyāṇakroḍā / ākṛtigaṇo 'yam / sujaghanā //

nakhamukhātsaṃjñāyām // VLk_1270 = P_4,1.58 //

na ṅīṣ //

pūrvapadātsaṃjñāyāmagaḥ // VLk_1271 = P_8,4.3 //

pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyavadhāne / śūrpaṇakhā / gauramukhā / saṃjñāyāṃ kim ? tāmramukhī kanyā //

jāterastrīviṣayādayopadhāt // VLk_1272 = P_4,1.63 //

jātivāci yanna ca striyāṃ niyatamayopadhaṃ tataḥ striyāṃ ṅīṣ syāt / taṭī / vṛṣalī / kaṭhī / bahvṛcī / jāteḥ kim ? muṇḍā / astrīviṣayātkim ? balākā / ayopadhātkim ? kṣatriyā / (yopadhapratiṣedhe hayagavayamukayamanuṣyamatsyānāmapratiṣedhaḥ) / hayī / gavayī / mukayī / halastaddhitasyeti yalopaḥ / manuṣī / (matsyasya ṅyām) / yalopaḥ / matsī //

ito manuṣyajāteḥ // VLk_1273 = P_4,1.65 //

ṅīṣ / dākṣī //

ūṅutaḥ // VLk_1274 = P_4,1.66 //

udantādayopadhānmanuṣyajātivācinaḥ striyāmūṅ syāt / kurūḥ / ayopadhātkim ? adhvaryurbrāhmaṇī //

paṅgośca // VLk_1275 = P_4,1.68 //

paṅgūḥ / (śvaśurasyokārākāralopaśca) / śvaśrūḥ //

ūrūttarapadādaupamye // VLk_1276 = P_4,1.69 //

upamānavācī pūrvapadamūrūttarapadaṃ yatprātipadikaṃ tasmādūṅ syāt / karabhorūḥ //

saṃhitāśaphalakṣaṇavāmādeśca // VLk_1277 = P_4,1.70 //

anaupamyārthaṃ sūtram / saṃhitorūḥ / śaphorūḥ / lakṣaṇorūḥ / vāmorūḥ //

śārṅgaravādyaño ṅīn // VLk_1278 = P_4,1.73 //

śārṅgaravāderaño yo 'kārastadantācca jātivācino ṅīn syāt/ śārṅgaravī/ baidī / brāhmaṇī / (nṛnarayorvṛddhiśca)/ nārī //

yūnastiḥ // VLk_1279 = P_4,1.77 //

yuvañchabdāt striyāṃ tiḥ pratyayaḥ syāt / yuvatiḥ //