Varadaraja: Laghusiddhantakaumudi (= Laghukaumudi)


Input by members of the Sansknet project




STRUCTURE OF REFERENCES
VLk_nnn = running number of Varadaraja's Laghukaumudi ("374" skipped; "748" twice)
P_n,n.n = Pāṇini_adhyāya,pāda.sūtra

NOTE:
References to Pāṇini in this GRETIL version were adopted (with occasional corrections)
from the 1906 edition of the Laghukaumudi available from the GRETIL e-library:
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-87




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










laghusiddhāntakaumudī

atha saṃjñāprakaraṇam

halantyam // VLk_1 = P_1,3.3 //
upadeśe 'ntyaṃ halitsyāt / upadeśa ādyoccāraṇam / sūtreṣvadṛṣṭaṃ padaṃ sūtrāntarādanuvartanīyaṃ sarvatra //

adarśanaṃ lopaḥ // VLk_2 = P_1,1.60 //
prasaktasyādarśanaṃ lopasaṃjñaṃ syāt /

tasya lopaḥ // VLk_3 = P_1,3.9 //
tasyeto lopaḥ syāt / ṇādayo 'ṇādyarthāḥ /

ādirantyena sahetā // VLk_4 = P_1,1.71 //
antyenetā sahati ādirmadhyagānāṃ svasya ca saṃjñā syāt yathāṇiti a i u varṇānāṃ saṃjñā / evamac hal alityādayaḥ //

ūkālo 'jjhrasvadīrghaplutaḥ // VLk_5 = P_1,2.27 //
uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so 'c kramād hrasvadīrghaplutasaṃjñaḥ syāt / sa pratyekamudāttādi bhedena tridhā /

uccairudāttaḥ // VLk_6 = P_1,2.29 //

nīcairanudāttaḥ // VLk_7 = P_1,2.30 //

samāhāraḥ svaratiḥ // VLk_8 = P_1,2.31 //
sa navavidho 'pi pratyekamanunāsikatvānanunāsikatvābhyāṃ dvidhā //

mukhanāsikāvacano 'nunāsikaḥ // VLk_9 = P_1,2.8 //
mukhasahatināsikayoccāryamāṇo varṇo 'nunāsikasaṃjñaḥ syāt / tadittham - a i u ṛ eṣāṃ varṇānāṃ pratyekamaṣṭādaśa bhedāḥ / ḷvarṇasya dvādaśa, tasya dīrghābhāvāt / ecāmapi dvādaśa, teṣāṃ hrasvābhāvāt //

tulyāsyaprayatnaṃ savarṇam // VLk_10 = P_1,1.8 //
tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ savarṇasaṃjñaṃ syāt / (ṛḷvarṇayormithaḥ sāvarṇyaṃ vācyam) / akuhavisarjanīyānāṃ kaṇṭhaḥ / icuyaśānāṃ tālu / ṛṭuraṣāṇāṃ mūrdhā / ḷtulasānāṃ dantāḥ / upūpadhmānīyānāmoṣṭhau / ñamaṅaṇanānāṃ nāsikā ca / edaitoḥ kaṇṭha tālu / odautoḥ kaṇṭhoṣṭam / vakārasya dantoṣṭham / jihvāmūlīyasya jihvāmūlam / nāsikānusvārasya / yatno dvidhā - ābhyantaro bāhyaśca / ādyaḥ pañcadhā - spṛṣṭeṣatspṛṣṭeṣadvivṛtavivṛtasaṃvṛta bhedāt / tatra spṛṣṭaṃ prayatanaṃ sparśānām / īṣatspṛṣṭamantaḥsthānām / īṣadvivṛtamūṣmaṇām / vivṛtaṃ svarāṇām / hrasvasyāvarṇasya prayoge saṃvṛtam / prakriyādaśāyāṃ tu vivṛtameva / bāhyaprayatnastvekādaśadhā - vivāraḥ saṃvāraḥ śvāso nādo ghoṣo 'ghoṣo 'lpaprāṇomahāprāṇa udātto 'nudāttaḥ svaratiśceti / kharo vivārāḥ śvāsā aghoṣāśca / haśaḥ saṃvārā nādā ghoṣāśca / vargāṇāṃ prathamatṛtīyapañcamā yaṇaścālpaprāṇāḥ / vargāṇāṃ dvitīyacaturthau śalaśca mahāprāṇāḥ / kādayo māvasānāḥ sparśāḥ / yaṇo 'ntaḥsthāḥ / śala ūṣmāṇaḥ / acaḥ svarāḥ / -ka-kha iti kakhābhyāṃ pragardhavisargasadṛśo jihvāmūlīyaḥ / -pa-pha iti paphābhyāṃ prāgardhavisargasadṛśa upadhmānīyaḥ / aṃ aḥ ityacaḥ parāvanusvāravisargau //

aṇuditsavarṇasya cāpratyayaḥ // VLk_11 = P_1,1.69 //
pratīyate vidhīyata iti pratyayaḥ / avidhīyamāno 'ṇudicca savarṇasya saṃjñā syāt / atraivāṇ pareṇa ṇakāreṇa / ku cu ṭu tu pu ete uditaḥ / tadevam - a ityaṣṭādaśānāṃ saṃjñā / tathekārokārau / ṛkārastriṃśataḥ / evaṃ ḷkāro 'pi / eco dvādaśānām / anunāsikānanunāsikabhedena yavalā dvidhā; tenānanunāsikāste dvayordvayossaṃjñā /

paraḥ saṃnikarṣaḥ saṃhatā // VLk_12 = P_1,1.109 //
virṇānāmatiśayitaḥ saṃnidhiḥ saṃhatāsiṃjñaḥ syāt //

halo 'nantarāḥ saṃyogaḥ // VLk_13 = P_1,1.7 //
ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ //

suptiṅantaṃ padam // VLk_14 = P_1,4.14 //
subantaṃ tiṅantaṃ ca padasaṃjñaṃ syāt //

iti saṃjñāprakaraṇam

athācsandhiḥ

iko yaṇaci // VLk_15 = P_6,1.77 //
ikaḥ sthāne yaṇ syādaci saṃhitāyāṃ viṣaye / sudhī upāsya iti sthite //

tasminniti nirdiṣṭe pūrvasya // VLk_16 = P_1,1.66 //
saptamīnirdeśena vidhīyamānaṃ kāryaṃ varṇāntareṇāvyavahatisya pūrvasya bodhyam //

sthāne 'ntaratamaḥ // VLk_17 = P_1,1.50 //
prasaṅge sati sadṛśatama ādeśaḥ syāt / sudhy upāsya iti jāte //

anaci ca // VLk_18 = P_8,4.47 //
acaḥ parasya yaro dve vā sto na tvaci / iti dhakārasya dvitvena sudhdhy upāsya iti jāte //

jhalāṃ jaś jhaśi // VLk_19 = P_8,4.53 //
spaṣṭam / iti pūrvadhakārasya dakāraḥ //

saṃyogāntasya lopaḥ // VLk_20 = P_8,2.23 //
saṃyogāntaṃ yatpadaṃ tadantasya lopaḥ syāt //

alo 'ntyasya // VLk_21 = P_1,1.52 //
ṣaṣṭhīnirdiṣṭā'ntyasyāla ādeśaḥ syāt / iti yalope prāpte - (yaṇaḥ pratiṣedho vācyaḥ) / suddhyupāsyaḥ / maddhariḥ / dhātraśaḥ / lākṛtiḥ //

eco 'yavāyāvaḥ // VLk_22 = P_6,1.78 //
ecaḥ kramāday av āy āv ete syuraci //

yathāsaṃkhyamanudeśaḥ samānām // VLk_23 = P_1,3.10 //
samasaṃbandhī vidhiryathāsaṃkhyaṃ syāt / haraye / viṣṇave / nāyakaḥ / pāvakaḥ //

vānto yi pratyaye // VLk_24 = P_6,1.79 //
yakārādau pratyaye pare odautorav āv etau staḥ / gavyam / nāvyam / (adhvaparamāṇe ci) / gavyūtiḥ //

adeṅ guṇaḥ // VLk_25 = P_1,1.2 //
at eṅ ca guṇasaṃjñaḥ syāt //

taparastatkālasya // VLk_26 = P_1,1.70 //
taḥ paro yasmātsa ca tātparaścoccāryamāṇasamakālasyaiva saṃjñā syāt //

ādguṇaḥ // VLk_27 = P_6,1.87 //
avarṇādaci pare pūrvaparayoreko guṇa ādeśaḥ syāt / upendraḥ / gaṅgodakam //

upadeśe 'janunāsika it // VLk_28 = P_1,3.2 //
upadeśe 'nunāsiko 'jitsaṃjñaḥ syāt / pratijñānunāsikyāḥ pāṇinīyāḥ / laṇsūtrasthāvarṇena sahoccāryamāṇo repho ralayoḥ saṃjñā //

uraṇ raparaḥ // VLk_29 = P_1,1.51 //
ṛ iti triṃśataḥ saṃjñetyuktam / tatsthāne yo 'ṇ sa raparaḥ sanneva pravartate / kṛṣṇarddhiḥ / tavalkāraḥ //

lopaḥ śākalyasya // VLk_30 = P_8,3.19 //
avarṇapūrvayoḥ padāntayoryavayorlopo vāśi pare //

pūrvatrāsiddham // VLk_31 = P_8,2.1 //
sapādasaptādhyāyīṃ prati tripādyasiddhā, tripādyāmapi pūrvaṃ prati paraṃ śāstramasiddham / hara iha, harayiha / viṣṇa iha, viṣṇaviha //

vṛddhirādaic // VLk_32 = P_1,1.1 //
ādaicca vṛddhisaṃjñaḥ syāt //

vṛddhireci // VLk_33 = P_6,1.88 //
ādeci pare vṛddhirekādeśaḥ syāt / guṇāpavādaḥ / kṛṣṇaikatvam / gaṅgaughaḥ / devaiśvaryam / kṛṣṇautkaṇṭhyam //

etyedhatyūṭhsu // VLk_34 = P_6,1.89 //
avarṇādejādyoretyedhatyorūṭhi ca pare vṛddhirekādeśaḥ syāt / upaiti / upaidhate / praṣṭhauhaḥ / ejādyoḥ kim ? upetaḥ / mā bhavānpredidhat / (akṣādūhanyāmupisaṃkhyānam) / akṣauhaṇī senā / (prādūhoḍhoḍhyeṣaiṣyeṣu) / prauhaḥ / prauḍhaḥ / prauḍhiḥ / praiṣaḥ / praiṣyaḥ / (ṛte ca tṛtīyāsamāse) / sukhena ṛtaḥ sukhārtaḥ / tṛtīyeti kim ? paramartaḥ / (pravatsatarakambalavasanārṇadaśānāmṛṇe) / prārṇam, vatsatarrāṇam, ityādi //

upasargāḥ kriyāyoge // VLk_35 = P_1,4.59 //
prādayaḥ kriyāyoge upasargasaṃjñāḥ syuḥ / pra parā apa sam anu ava nis nira dus dura vi āṅ ni adhi api ati su ut abhi prati para upi - ete prādayaḥ //

bhūvādayo dhātavaḥ // VLk_36 = P_1,3.1 //
kriyāvācino bhvādayo dhātusaṃjñāḥ syuḥ //

upasargādṛti dhātau // VLk_37 = P_6,1.91 //
avarṇāntādupasargāddakārādau dhātau pare vṛddhirekādeśaḥ syāt / prārcchati //

eṅi pararūpam // VLk_38 = P_6,1.94 //
ādupasargādeṅādau dhātau pararūpamekādeśaḥ syāt / prejate / upoṣati //

aco 'ntyādi ṭi // VLk_39 = P_1,1.64 //
acāṃ madhye yo 'ntyaḥ sa ādiryasya taṭ ṭisaṃjñaṃ syāt / (śakandhvādiṣu pararūpaṃ vācyam) / tacca ṭeḥ / śakandhuḥ / karkandhuḥ manīṣā / ākṛtigaṇo 'yam / mārttaṇḍaḥ //

omāṅośca // VLk_40 = P_6,1.95 //
omi āṅi cātpare pararūpamekādeśaḥ syāt / śivāyoṃṃ namaḥ / śiva ehi //

antādivacca // VLk_41 = P_6,1.85 //
yo 'yamekādeśaḥ sa pūrvasyāntavatparasyādivat / śivehi //

akaḥ savarṇe dīrghaḥ // VLk_42 = P_6,1.101 //
akaḥ savarṇe 'ci pare pūrvaparayordīrgha ekādeśaḥ syāt / daityāraḥ / śrīśiḥ / viṣṇūdayaḥ / hotṝkāraḥ //

eṅaḥ padāntādati // VLk_43 = P_6,1.109 //
padāntādeṅo'ti pare pūrvarūpamekādeśaḥ syāt / hare'va / viṣṇo 'va //

sarvatra vibhāṣāḥ goḥ // VLk_44 = P_6,1.122 //
loke vede caiṅantasya gorati vā prakṛtibhāvaḥ padānte / goagram, go 'gram / eṅantasya kim ? citragvagram / padānte kim? goḥ //

anekāl śitsarvasya // VLk_45 = P_1,1.55 //
iti prāpte //

ṅicca // VLk_46 = P_1,1.53 //
ṅidanekālapyantyasyayaiva syāt //

avaṅ sphoṭāyanasya // VLk_47 = P_6,1.133 //
padānte eṅantasya goravaṅ vāci / gavāgram, go 'gram / padānte kim ? gavi //

indre ca // VLk_48 = P_6,1.124 //
goravaṅ syādindre / gavendraḥ //

dūrāddhūte ca // VLk_49 = P_8,2.84 //
dūrātsambodhane vākyasya ṭeḥ pluto vā //

plutapragṛhyā aci nityam // VLk_50 = P_6,1.125 //
ete 'ci prakṛtyā syuḥ / āgaccha kṛṣṇa 3 atra gauścarati //

īdūded dvivacanaṃ pragṛhyam // VLk_51 = P_1,1.11 //
īdūdedantaṃ dvivacanaṃ pragṛhyaṃ syāt / harī etau / viṣṇū imau / gaṅge amū //

adaso māt // VLk_52 = P_1,1.12 //
asmātparāvīdūtau pragṛhyau staḥ / amī īśāḥ / rāmakṛṣṇāvamū āsāte / mātkim ? amuke 'tra //

cādayo 'satve // VLk_53 = P_1,4.57 //
adravyārthāścādayo nipātāḥ syuḥ //

prādayaḥ // VLk_54 = P_1,4.58 //
ete 'pi tathā //

nipāta ekājanāṅ // VLk_55 = P_1,1.14 //
eko 'j nipāta āṅvarjaḥ pragṛhyaḥ syāt / i indraḥ / u umeśaḥ / 'vākyasmaraṇayoraṅit; ā evaṃ nu manyase / ā evaṃ kila tat / anyatra ṅit ; ā īṣaduṣṇam oṣṇam //

ot // VLk_56 = P_1,1.15 //
odanto nipātaḥ pragṛhyaḥ syāt / aho īśāḥ //

sambuddhau śākalyasyetāvanārṣe // VLk_57 = P_1,1.16 //
sambuddhinimittaka okāro vā pragṛhyo 'vaidike itau pare / viṣṇo iti, viṣṇa iti, viṣṇaviti //

maya uño vo vā // VLk_58 = P_8,3.33 //
mayaḥ parasya uño vo vāci / kimvuktam, kimu uktam //

iko 'savarṇe śākalyasya hrasvaśca // VLk_59 = P_6,1.127 //
padāntā iko hrasvā vā syurasavarṇe 'ci / hrasvavidhisāmarthyānna svarasandhiḥ / cakri atra, cakraytra / padāntā iti kim ? gauryau -.

aco rahābhyāṃ dve // VLk_60 = P_8,4.46 //
acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ / gauryyau / (na samāse) / vāpyaśvaḥ //

ṛtyakaḥ // VLk_61 = P_6,1.128 //
ṛti pare padāntā akaḥ prāgvadvā / brahma ṛṣiḥ, brahmarṣiḥ / padāntāḥ kim ? ārchat //

ityacsandhiḥ

atha hal sandhiḥ

stoḥ ścunā ścuḥ // VLk_62 = P_8,4.40 //
sakāratavargayoḥ śakāracavargābhyāṃ yoge śakāracavargau staḥ / rāmaśśete / rāmaścinoti / saccit / śārṅgiñjaya //

śāt // VLk_63 = P_8,4.44 //
śātparasya tavargasya cutvaṃ na syāt / viśnaḥ / praśnaḥ //

ṣṭunā ṣṭuḥ // VLk_64 = P_8,4.41 //
stoḥ ṣṭunā yoge ṣṭuḥ syāt / rāmaṣṣaṣṭhaḥ / rāmaṣṭīkate / peṣṭā / taṭṭīkā / cakriṇḍhaukase //

na padāntāṭṭoranām // VLk_65 = P_8,4.42 //
padāntāṭṭavargātparasyānāmaḥ stoḥ ṣṭurna syāt / ṣaṭ santaḥ / ṣaṭ te / padāntātkim ? īṭṭe / ṭoḥ kim ? sarpiṣṭamam / (anāmnavatinagarīṇāmiti vācyam) / ṣaṇṇavatiḥ / ṣaṇṇagaryyaḥ //

toḥ ṣi // VLk_66 = P_8,4.43 //
na ṣṭutvam / sanṣaṣṭhaḥ //

jhalāṃ jaśo 'nte // VLk_67 = P_8,2.39 //
padānte jhalāṃ jaśaḥ syuḥ / vāgīśaḥ //


yaro 'nunāsike 'nunāsiko vā // VLk_68 = P_8,4.45 //
yaraḥ padāntasyānunāsike pare 'nunāsiko vā syāt / etanmurāriḥ, etad murāriḥ / (pratyaye bhāṣāyāṃ nityam) / tanmātram /
cinmayam //

torli // VLk_69 = P_8,4.60 //
tavargasya lakāre pare parasavarṇaḥ / tavargasya lakāre pare parasavarṇaḥ / tallayaḥ / vidvāṃllikhati / nasyānunāsiko laḥ /

udaḥ sthāstambhoḥ pūrvasya // VLk_70 = P_8,4.41 //
udaḥ parayoḥ sthāstambhoḥ pūrvasavarṇaḥ //

tasmādityuttarasya // VLk_71 = P_1,1.67 //
pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvyavahitasya parasya jñeyam //

ādeḥ parasya // VLk_72 = P_1,1.54 //
parasya yadvihitaṃ tattasyāderbodhyam / iti sasya thaḥ //

jharo jhari savarṇe // VLk_73 = P_8,4.65 //
halaḥ parasya jharo vā lopaḥ savarṇe jhari //

khari ca // VLk_74 = P_8,4.55 //
khari jhalāṃ caraḥ / ityudo dasya taḥ / utthānam / uttambhanam //

jhayo ho 'nyatarasyām // VLk_75 = P_8,4.62 //
jhayaḥ parasya hasya vā pūrvasavarṇaḥ / nādasya ghoṣasya saṃvārasya mahāprāṇasya tādṛśo vargacaturthaḥ / vāgghariḥ, vāghariḥ //

śaścho 'ṭi // VLk_76 = P_8,4.63 //
jhayaḥ parasya śasya cho vāṭi / tad śiva ityatra dasya ścutvena jakāre kṛte khari ceti jakārasya cakāraḥ / tacchivaḥ, tacśivaḥ / (chatvamamīti vācyam) tacchlokena //

mo 'nusvāraḥ // VLk_77 = P_8,3.23 //
māntasya padasyānusvāro hali / hariṃ vande //

naścāpadāntasya jhali // VLk_78 = P_8,3.24 //
nasya masya cāpadāntasya jhalyanusvāraḥ / yaśāṃsi / ākraṃsyate / jhali kim ? manyate //

anusvārasya yayi parasavarṇaḥ // VLk_79 = P_8,4.58 //
spaṣṭam / śāntaḥ //

vā padāntasya // VLk_80 = P_8,4.59 //
tvaṅkaroṣi, tvaṃ karoṣi //

mo rāji samaḥ kvau // VLk_81 = P_8,3.25 //
kvibante rājatau pare samo masya ma eva syāt / samrāṭ //

he mapare vā // VLk_82 = P_8,3.26 //
mapare hakāre pare masya mo vā / kim hmalayati, kiṃ hmalayati / (yavalapare yavalā vā)/ kiṃyhyaḥ, kiṃ hyaḥ / kiṃvhvalayati, kiṃ hvalayati / kiṃl hlādayati, kiṃ hlādayati //

napare naḥ // VLk_83 = P_8,3.27 //
napare hakāre masya no vā / kin hnute, kiṃ hnute //

ādyantau ṭakitau // VLk_84 = P_1,1.46 //
ṭitkitau yasyoktau tasya kramādādyantāvayavau staḥ //

ṅṇoḥ kukṭuk śari // VLk_85 = P_8,3.28 //
vā staḥ / (cayo dvitīyāḥ śari pauṣkarasāderiti vācyam) / prāṅkh ṣaṣṭhaḥ, prāṅkṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ / sugaṇṭh ṣaṣṭhaḥ sugaṇṭ ṣaṣṭhaḥ, sugaṇ ṣaṣṭhaḥ //

ḍaḥ si dhuṭ // VLk_86 = P_8,3.29 //
ḍātparasya sasya dhuḍvā / ṣaṭtsantaḥ, ṣaṭ santaḥ //

nasca // VLk_87 = P_8,3.30 //
nāntātparasya sasya dhuḍvā / santsaḥ, sansaḥ //

śi tuk // VLk_88 = P_8,3.31 //
padāntasya nasya śe pare tugvā / sañchambhuḥ, sañcchambhuḥ, sañcśambhuḥ, sañśambhuḥ //

ṅamo hrasvādaci ṅamuṇ nityam // VLk_89 = P_8,3.32 //
hrasvātpare yo ṅam tadantaṃ yatpadaṃ tasmātparasyāco ṅamuṭ / pratyaṅṅātmā / sugaṇṇīśaḥ / sannacyutaḥ //

samaḥ suṭi // VLk_90 = P_8,3.5 //
samo ruḥ suṭi //

atrānunāsikaḥ pūrvasya tuvā // VLk_91 = P_8,3.2 //
atra ruprakaraṇe roḥ pūrvasyānunāsiko vā //

anunāsikātparo 'nusvāraḥ // VLk_92 = P_8,3.4 //
anunāsikaṃ vihāya roḥ pūrvasmātparo 'nusvārāgamaḥ //

kharavasānayorvisarjanīyaḥ // VLk_93 = P_8,3.15 //
khari avasāne ca padāntasāya rephasya visargaḥ / (saṃpuṃkānāṃ so vaktavyaḥ) / saṃsskartā, saṃsskartā //

pumaḥ khayyampare // VLk_94 = P_8,3.6 //
ampare khayi pumo ruḥ / puṃskokilaḥ, puṃskokilaḥ //

naśchavyapraśān // VLk_95 = P_8,3.7 //
ampare chavi nāntasya padasyaruḥ; na tu praśānśabdasya //

visarjanīyasya saḥ // VLk_96 = P_8,3.34 //
khari / cakriṃstrāyasva, cakriṃstrāyasva / apraśān kim ? praśāntanoti / padasyeti kim ? hanti //

nṝn pe // VLk_97 = P_8,3.10 //
nṝnityasya rurvā pe //

kupvoḥ eka epau ca // VLk_98 = P_8,3.37 //
kavarge pavarge ca visargasya eka epau staḥ, cādvisargaḥ / nṝṃ pāhi, nṝṃḥ pāhi, nṝṃḥ pāhi / nṝn pāhi //

tasya paramāmreḍitam // VLk_99 = P_8,1.2 //
dviruktasya paramāmreḍitam syāt //

kānāmreḍite // VLk_100 = P_8,3.12 //
kānnakārasya ruḥ syādāmreḍite / kāṃskān, kāṃskān //

che ca // VLk_101 = P_6,1.73 //
hrasvasya che tuk / śivacchāyā //

padāntādvā // VLk_102 = P_6,1.79 //
dīrghāt padāntāt che tugvā / lakṣmīcchāyā, lakṣmī chāyā //

iti halsandhiḥ /

atha visargasandhiḥ

visarjanīyasya saḥ // VLk_103 = P_8,3.34 //
khari / viṣṇustrātā //

vā śari // VLk_104 = P_8,3.36 //
śari visargasya visargo vā / hariḥ śete, hariśśete //

samajuṣo ruḥ // VLk_105 = P_8,2.66 //
padāntasya sasya sajuṣaśca ruḥ syāt //

ato roraplutādaplutādaplute // VLk_106 = P_6,1.113 //
aplutādataḥ parasya roruḥ syādaplute 'ti / śivor'cyaḥ //

haśi ca // VLk_107 = P_6,1.114 //
tathā / śivo vandyaḥ //

bho bhago agho apūrvasya yo 'śi // VLk_108 = P_8,3.17 //
etatpūrvasya roryādeśo 'śi / devā iha, devāyiha / bhos bhagos aghos iti sāntā nipātāḥ / teṣāṃ roryatve kṛte //

hali sarveṣām // VLk_109 = P_8,3.22 //
bhobhagoaghoapūrvasya yasya lopaḥ syāddhali / bho devāḥ / bhago namaste / agho yāhi //

ro 'supi // VLk_110 = P_8,2.69 //
ahno rephādeśo na tu supi / aharahaḥ / ahargaṇaḥ //

ro ri // VLk_111 = P_8,3.14 //
rephasya rephe pare lopaḥ //

ḍhralope pūrvasya dīrgho 'ṇaḥ // VLk_112 = P_6,3.111 //
ḍharephayorlopanimittayoḥ pūrvasyāṇo dīrghaḥ / punā ramate / harī ramyaḥ / śambhū rājate / aṇaḥ kim ? tṛḍhaḥ / vṛḍhaḥ / manas ratha ityatra rutve kṛte haśi cetyutve rorīti lope ca prāpte //

vipratiṣedhe paraṃ kāryam // VLk_113 = P_1,4.2 //
tulyabalavirodhe paraṃ kāryaṃ syāt / iti lope prāpte / pūrvatrāsiddhamiti rorītyasyāsiddhatvādutvameva / manorathaḥ //

etattadoḥ sulopo 'koranañsamāse hali // VLk_114 = P_6,1.132 //
akakārayoretattadoryaḥ sustasya lopo hali na tu nañsamāse / eṣa viṣṇuḥ / sa śambhuḥ / akoḥ kim ? eṣako rudraḥ / anañsamāse kim ? asaḥ śivaḥ / hali kim ? eṣo 'tra //

so 'ci lope cetpādapūraṇam // VLk_115 = P_6,1.134 //
sa ityasya sorlopaḥ syādaci pādaścellope satyeva pūryyeta / semāmaviḍḍhi prabhṛtim / saiṣa dāśarathī rāmaḥ //

iti visargasandhiḥ //
iti pañcasandhiprakaraṇam /

atha ṣaḍliṅgeṣu ajantapuṃlliṅgāḥ

arthavadadhāturapratyayaḥ prātipadikam // VLk_116 = P_1,2.45 //
dhātuṃ pratyayaṃ pratyayāntaṃ ca varjayitvā arthavacchabdasvarūpaṃ prātipadikasaṃjñaṃ syāt //

kṛttaddhitasamāsāśca // VLk_117 = P_1,2.46 //
kṛttaddhitāntau samāsāśca tathā syuḥ //

svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup VLk_118 = P_4,1.2 //
su au jas iti prathamā / am auṭ śas iti dvitīyā / ṭā bhyām bhis iti tṛtīyā / ṅe bhyām bhyas iti caturthī / ṅasi bhyām bhyas iti pañcamī / ṅas os ām iti ṣaṣṭhī / ṅi os sup iti saptamī //

ṅyāpprātipadikāt // VLk_119 = P_4,1.1 //

pratyayaḥ // VLk_120 = P_3,1.1 //

paraśca // VLk_121 = P_3,1.2 //
ityadhikṛtya / ṅyantādābantātprātipadikācca pare svādayaḥ pratyayāḥ syuḥ //

supaḥ // VLk_122 = P_1,4.103 //
supastrīṇi trīṇi vacanānyekaśa ekavacanadvivacanabahuvacanasaṃjñāni syuḥ //

dvyekayordvivacanaikavacane // VLk_123 = P_1,4.22 //
dvitvaikatvayorete staḥ //

virāmo 'vasānam // VLk_124 = P_1,4.110 //
varṇānāmabhāvo 'vasānasaṃjñaḥ syāt / rutvavisargau / rāmaḥ //

sarūpāṇāmekaśeṣa ekavibhaktau // VLk_125 = P_1,2.64 //
ekavibhaktau yāni sarūpāṇyeva dṛṣṭāni teṣāmeka eva śiṣyate //

prathamayoḥ pūrvasavarṇaḥ // VLk_126 = P_6,1.102 //
akaḥ prathamādvitīyayoraci pūrvasavarṇadīrgha ekādeśaḥ syāt / iti prāpte //

nādici // VLk_127 = P_6,1.104 //
ādici na pūrvasavarṇadīrghaḥ / vṛddhireci / rāmau //

bahuṣu bahuvacanam // VLk_128 = P_1,4.21 //
bahutvavivakṣāyāṃ bahuvacanaṃ syāt //

cuṭū // VLk_129 = P_1,3.7 //
pratyayādyau cuṭū itau staḥ //

vibhaktiśca // VLk_130 = P_1,4.104 //
suptiṅau vibhaktisaṃjñau staḥ //

na vibhaktau tusmāḥ // VLk_131 = P_1,3.4 //
vibhaktisthāstavargasamā netaḥ / iti sasya nettvam / rāmāḥ //

ekavacanaṃ sambuddhiḥ // VLk_132 = P_2,3.49 //
sambodhane prathamāyā ekavacanaṃ sambuddhisaṃjñaṃ syāt //

yasmātpratyayavidhistadādi pratyaye 'ṅgam // VLk_133 = P_1,4.13 //
yaḥ pratyayo yasmāt kriyate tadādiśabdasvarūpaṃ tasminnaṅgaṃ syāt //

eṅhrasvātsambuddheḥ // VLk_134 = P_6,1.69 //
eṅantāddhrasvāntāccāṅgāddhallupyate sambuddheścet / he rāma / he rāmau / he rāmāḥ //

ami pūrvaḥ // VLk_135 = P_6,1.107 //
ako 'myaci pūrvarūpamekādeśaḥ / rāmam / rāmau //

laśakvataddhite // VLk_136 = P_1,3.8 //
taddhitavarjapratyayādyā laśakavargā itaḥ syuḥ //

tasmācchaso naḥ puṃsi // VLk_137 = P_6,1.103 //
pūrvasavarṇadīrghātparo yaḥ śasaḥ sastasya naḥ syātpuṃsi //

aṭkupvāṅnumvyavāye 'pi // VLk_138 = P_8,4.2 //
aṭ kavargaḥ pavargaḥ āṅ num etairvyastairyathāsaṃbhavaṃ militaiśca vyavadhāne 'pi raṣābhyāṃ parasya nasya ṇaḥ samānapade / iti prāpte //

padāntasya // VLk_139 = P_8,4.37 //
nasya ṇo na / rāmān //

ṭāṅasiṅasāminātsyāḥ // VLk_140 = P_7,1.12 //
adantāṭṭādīnāminādayaḥ syuḥ / ṇatvam / rāmeṇa //

supi ca // VLk_141 = P_7,3.102 //
yañādau supi ato 'ṅgasya dīrghaḥ / rāmābhyām //

ato bhisa ais // VLk_142 = P_7,1.9 //
anekālśitsarvasya / rāmairḥ //

ṅeyaḥ // VLk_143 = P_7,1.13 //
ato 'ṅgātparasya ṅeyadiśaḥ //

sthānivadādeśo 'nalvidhau // VLk_144 = P_1,1.56 //
ādeśaḥ sthānivatsyānna tu sthānyalāśrayavidhau / iti sthānivattvāt supi ceti dīrghaḥ / rāmāya / rāmābhyām //

bahuvacane jhalyet // VLk_145 = P_7,3.103 //
jhalādau bahuvacane supyato 'ṅgasyaikāraḥ / rāmebhyaḥ / supi kim ? pacadhvam //

vāvasāne // VLk_146 = P_8,4.56 //
avasāne jhalāṃ caro vā / rāmāt, rāmād / rāmābhyām / rāmebhyaḥ / rāmasya //

osi ca // VLk_147 = P_7,3.104 //
ato 'ṅgasyaikāraḥ / rāmayoḥ //

hrasvanadyāpo nuṭ // VLk_148 = P_7,1.54 //
hrasvāntānnadyantādābantāccāṅgātparasyāmo nuḍāgamaḥ //

nāmi // VLk_149 = P_6,4.3 //
ajantāṅgasya dīrghaḥ / rāmāṇām / rāme / rāmayoḥ / supi - ettve kṛte //

ādeśapratyayayoḥ // VLk_150 = P_8,3.59 //
iṇkubhyāṃ parasyāpadāntasyādeśasya pratyayāvayavasya yaḥ sastasya mūrdhanyādeśaḥ / īṣadvivṛtasya sasya tādṛśa eva ṣaḥ / rāmeṣu / evaṃ kṛṣṇādayo 'pyadantāḥ //

sarvādīni sarvanāmāni // VLk_151 = P_1,1.27 //
sarva viśva ubha ubhaya ḍatara ḍatama anya anyatara itara tvat tva nema sama sima / pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām / svamajñātidhanākhyāyām / antaraṃ bahiryogopasaṃvyānayoḥ / tyad tad yad etad idam adas eka dvi yuṣmad asmad bhavatu kim //

jasaḥ śī // VLk_152 = P_7,1.17 //
adantātsarvanāmno jasaḥ śī syāt / anekāltvātsarvādeśaḥ / sarve //

sarvanāmnaḥ smai // VLk_153 = P_7,1.14 //
ataḥ sarvanāmno ḍeḥ smai / sarvasmai //

ṅasiṅyoḥ smātsminau // VLk_154 = P_7,1.15 //
ataḥ sarvanāmna etayoretau staḥ / sarvasmāt //

āmi sarvanāmnaḥ suṭ // VLk_155 = P_7,1.52 //
avarṇāntātparasya sarvanāmno vihitasyāmaḥ suḍāgamaḥ / etvaṣatve / sarveṣām / sarvasmin / śeṣaṃ rāmavat / evaṃ viśvādayo 'pyadantāḥ // ubhaśabdo nityaṃ dvivacanāntaḥ / ubhau 2 / ubhābhyām 3 / ubhayoḥ 2 / tasyeha pāṭho 'kajarthaḥ / ubhayaśabdasya dvivacanaṃ nāsti / ubhayaḥ / ubhaye / ubhayam / ubhayān / ubhayena / ubhayaiḥ / ubhayasmai / ubhayebhyaḥ / ubhayasmāt / ubhayebhyaḥ / ubhayasya / ubhayeṣām / ubhayasmin / ubhayeṣu // ḍataraḍatamau pratyayau, pratyayagrahaṇe tadantagrahaṇamiti tadantā grāhyāḥ // nema ityardhe // samaḥ sarvaparyāya stulyaparyāyastu na, yathāsaṃkhyamanudeśaḥ samānāmiti jñāpakāt //

pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām // VLk_156 = P_1,1.34 //
eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā prāptā sā jasi vā syāt / pūrve, pūrvāḥ / asaṃjñāyāṃ kim ? uttarāḥ kuravaḥ / svābhidheyāpekṣāvadhiniyamo vyavasthā / vyavasthāyāṃ kim ? dakṣiṇā gāthakāḥ, kuśalā ityarthaḥ //

svamajñātidhanākhyāyām // VLk_157 = P_1,1.35 //
jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā / sve, svāḥ; ātmīyāḥ, ātmāna iti vā / jñātidhanavācinastu, svāḥ; jñātayor'thā vā //

antaraṃ bahiryogopasaṃvyānayoḥ // VLk_158 = P_1,4.36 //
bāhye paridhānīye cārthe 'ntaraśabdasya prāptā saṃjñā jasi vā / antare, antarā vā gṛhāḥ; bāhyā ityarthaḥ / antare, antarā vā śāṭakāḥ; paridhānīyā ityarthaḥ //

pūrvādibhyo navabhyo vā // VLk_159 = P_7,1.16 //
ebhyo ṅasiṅyoḥ smātsminau vā staḥ / pūrvasmāt, pūrvāt / pūrvasmin, pūrve / evaṃ parādīnām / śeṣaṃ sarvavat //

prathamacaramatayālpārddhakatipayanemāśca // VLk_160 = P_1,1.33 //
ete jasi uktasaṃjñā vā syuḥ / prathame, prathamāḥ // tayaḥ pratyayaḥ / dvitaye, dvitayāḥ / śeṣaṃ rāmavat // neme, nemāḥ / śeṣaṃ sarvavat // (tīyasya ṅitsu vā) / dvitīyasmai, dvitīyāyetyādi / evaṃ tṛtīyaḥ // nirjaraḥ //

jarāyā jarasanyatarasyām // VLk_161 = P_7,2.101 //
ajādau vibhaktau / (pa.) padāṅgādhikāre tasya ca tadantasya ca / (pa.) nirdiśyamānasyādeśā bhavanti / (pa.) ekadeśavikṛtamananyavat, iti jaraśabdasya jaras / nirjarasau / nirjarasa ityādi / pakṣe halādau ca rāmavat // viśvapāḥ //

dīrghājjasi ca // VLk_162 = P_6,1.105 //
dīrghājjasi ici ca pare pūrvasavarṇadīrgho na syāt / viśvapau / viśvapāḥ / he viśvapāḥ / viśvapām / viśvapau //

suḍanapuṃsakasya // VLk_163 = P_1,1.43 //
svādipañcavacanāni sarvanāmasthānasaṃjñāni syuraklībasya //

svādiṣvasarvanāmasthāne // VLk_164 = P_1,4.17 //
kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ padaṃ syāt //

yaci bham // VLk_165 = P_1,4.18 //
yādiṣvajādiṣu ca kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ bhasaṃjñaṃ syāt //

ākaḍārādekā saṃjñā // VLk_166 = P_1,4.1 //
ita ūrdhvaṃ kaḍārāḥ karmadhāraya ityataḥ prāgekasyaikaiva saṃjñā jñeyā / yā parānavakāśā ca //

āto dhātoḥ // VLk_167 = P_6,4.140 //
ākārānto yo dhātustadantasya bhasyāṅgasya lopaḥ / alo 'ntyasya / viśvapaḥ / viśvapā / viśvapābhyāmityādi / evaṃ śaṅkhadhmādayaḥ / dhātoḥ kim ? hāhān // hariḥ / harī //

jasi ca // VLk_168 = P_7,3.109 //
hrasvāntasyāṅgasya guṇaḥ / harayaḥ //

hrasvasya guṇaḥ // VLk_169 = P_7,3.108 //
sambuddhau / he hare / harim / harī / harīn //

śeṣo ghyasakhi // VLk_170 = P_1,4.7 //
śeṣa iti spaṣṭārtham / hrasvau yāvidutau tadantaṃ sakhivarjaṃ ghisaṃjñam //

āṅo nāstriyām // VLk_171 = P_7,3.120 //
gheḥ parasyāṅo nā syādastriyām / āṅiti ṭāsaṃjñā / hariṇā / haribhyām / haribhiḥ //

gherṅiti // VLk_172 = P_7,3.111 //
ghisaṃjñasya ṅiti supi guṇaḥ / haraye / haribhyām / haribhyaḥ //

ṅasiṅasośca // VLk_173 = P_6,1.110 //
eṅo ṅasiṅasorati pūrvarūpamekādeśaḥ / hareḥ 2 / haryoḥ 2 / harīṇām //

acca gheḥ // VLk_174 = P_7,3.119 //
idudbhyāmuttarasya ṅeraut, gheracca / harau / hariṣu / evaṃ kavyādayaḥ //

anaṅ sau // VLk_175 = P_7,1.93 //
sakhyuraṅgasyānaṅādeśo 'sambuddhau sau //

alo 'ntyātpūrva upadhā // VLk_176 = P_1,1.65 //
antyādalaḥ pūrvo varṇa upadhāsaṃjñaḥ //

sarvanāmasthāne cāsambuddhau // VLk_177 = P_6,4.8 //
nāntasyopadhāyā dīrgho 'sambuddhau sarvanāmasthāne //

apṛkta ekāl pratyayaḥ // VLk_178 = P_1,2.41 //
ekāl pratyayo yaḥ so 'pṛktasaṃjñaḥ syāt //

halṅyābbhyo dīrghātsutisyapṛktaṃ hal // VLk_179 = P_6,1.68 //
halantātparaṃ dīrghau yau ṅyāpau tadantācca paraṃ sutisītyetadapṛktaṃ hal lupyate //

nalopaḥ prātipadikāntasya // VLk_180 = P_8,2.7 //
prātipadikasaṃjñakaṃ yatpadaṃ tadantasya nasya lopaḥ / sakhā //

sakhyurasaṃbuddhau // VLk_181 = P_7,1.92 //
sakhyuraṅgātparaṃ saṃbuddhivarjaṃ sarvanāmasthānaṃ ṇidvatsyāt //

aco ñṇiti // VLk_182 = P_7,2.115 //
ajantāṅgasya vṛddhirñiti ṇiti ca pare / sakhāyau / sakhāyaḥ / he sakhe / sakhāyam / sakhāyau / sakhīn / sakhyā / sakhye //

khyatyātparasya // VLk_183 = P_6,1.112 //
khitiśabdābhyāṃ khītīśabdābhyāṃ kṛtayaṇādeśābhyāṃ parasya ṅasiṅasorata uḥ / sakhyuḥ //

aut // VLk_184 = P_7,3.118 //
itaḥ parasya ṅeraut / sakhyau / śeṣaṃ harivat //

patiḥ samāsa eva // VLk_185 = P_1,4.8 //
ghisaṃjñaḥ / patyuḥ 2 / patyau / śeṣaṃ harivat / samāse tu bhūpataye / katiśabdo nityaṃ bahuvacanāntaḥ //

bahugaṇavatuḍati saṃkhyā // VLk_186 = P_1,1.23 //

ḍati ca // VLk_187 = P_1,1.25 //
ḍatyantā saṃkhyā ṣaṭsaṃjñā syāt //

ṣaḍbhyo luk // VLk_188 = P_7,1.22 //
jaśśasoḥ //

pratyayasya lukślulupaḥ // VLk_189 = P_1,1.61 //
lukślulupśabdaiḥ kṛtaṃ pratyayādarśanaṃ kramāttattatsaṃjñaṃ syāt //

pratyayalope pratyayalakṣaṇam // VLk_190 = P_1,1.62 //
pratyaye lupte tadāśritaṃ kāryaṃ syāt / iti jasi ceti guṇe prāpte //

na lumatāṅgasya // VLk_191 = P_1,1.63 //
lumatā śabdena lupte tannimittamaṅgakāryaṃ na syāt / kati 2 / katibhiḥ / katibhyaḥ 2 / katīnām / katiṣu / yuṣmadasmatṣaṭsaṃjñakāstriṣu sarūpāḥ // triśabdo nityaṃ bahuvacanāntaḥ / trayaḥ / trīn / tribhiḥ / tribhyaḥ 2 //

trestrayaḥ // VLk_192 = P_7,1.53 //
triśabdasya trayādeśaḥ syādāmi / trayāṇām / triṣu / gauṇatve 'pi priyatrayāṇām //

tyadādīnāmaḥ // VLk_193 = P_7,2.102 //
eṣāmakāro vibhaktau / (dviparyyantānāmeveṣṭiḥ) / dvau 2 / dvābhyām 3 / dvayoḥ 2 // pāti lokamiti papīḥ sūryaḥ //

dīrghājjasi ca // VLk_194 = P_6,1.105 //
papyau 2 / papyaḥ / he papīḥ / papīm / papīn / papyā / papībhyām 3 / papībhiḥ / papye / papībhyaḥ 2 / papyaḥ 2 / papyoḥ / dīrghatvānna nuṭ, papyām / ṅau tu savarṇadīrghaḥ, papī / papyoḥ / papīṣu / evaṃ vātapramyādayaḥ // bahvyaḥ śreyasyo yasya sa bahuśreyasī //

yū stryākhyau nadī // VLk_195 = P_1,4.3 //
īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ / (prathamaliṅgagrahaṇaṃ ca) / pūrvaṃ stryākhyasyopasarjanatve 'pi nadītvaṃ vaktavyamityarthaḥ //

ambārthanadyorhrasvaḥ // VLk_196 = P_7,3.107 //
sambuddhau / he bahuśreyasi //

āṇnadyāḥ // VLk_197 = P_7,3.112 //
nadyantātpareṣāṃ ṅitāmāḍāgamaḥ //

āṭaśca // VLk_198 = P_6,1.90 //
āṭo 'ci pare vṛddhirekādeśaḥ / bahuśreyasyai / bahuśreyasyāḥ / bahuśreyasīnām //

ṅerāmnadyāmnībhyaḥ // VLk_199 = P_7,3.117 //
nadyantādābantānnīśabdācca parasya ṅerām / bahuśreyasyām / śeṣaṃ papīvat // aṅyantatvānna sulopaḥ / atilakṣmīḥ / śeṣaṃ bahuśreyasīvat // pradhīḥ //

aci śnudhātubhruvāṃ yvoriyaṅuvaṅau // VLk_200 = P_6,4.77 //
śnu pratyayāntasyevarṇovarṇāntasya dhātorbhrū ityasya cāṅgasya ceyaṅuvaṅau sto 'jādau pratyaye pare / iti prāpte //

eranekāco 'saṃyogapūrvasya // VLk_201 = P_6,4.82 //
dhātvavayavasaṃyogapūrvo na bhavati ya ivarṇastadanto yo dhātustadantasyānekāco 'ṅgasya yaṇajādau pratyaye / pradhyau / pradhyaḥ / pradhyam / pradhyau / pradhyaḥ / pradhyi / śeṣaṃ papīvat / evaṃ grāmaṇīḥ / ṅau tu grāmaṇyām // anekācaḥ kim ? nīḥ / niyau / niyaḥ / ami śasi ca paratvādiyaṅ, niyam / ṅerām; niyām // asaṃyogapūrvasya kim ? suśriyau / yavakriyau //

gatiśca // VLk_202 = P_1,4.60 //
prādayaḥ kriyāyoge gatisaṃjñāḥ syuḥ / (gatikāraketarapūrvapadasya yaṇ neṣyate) / śuddhadhiyau //

na bhūsudhiyoḥ // VLk_203 = P_6,4.85 //
etayoraci supi yaṇna / sudhiyau / sudhiya ityādi // sukhamicchatīti sukhīḥ / sutīḥ / sukhyau / sutyau / sukhyuḥ / sutyuḥ / śeṣaṃ pradhīvat / śambhurharivat / evaṃ bhānvādayaḥ //

tṛjvatkroṣṭuḥ // VLk_204 = P_6,1.95 //
asambuddhau sarvanāmasthāne pare / kroṣṭuśabdasya sthāne kroṣṭṛśabdaḥ prayoktavya ityarthaḥ //

ṛto ṅisarvanāmasthānayoḥ // VLk_205 = P_7,1.110 //
ṛto 'ṅgasya guṇo ṅau sarvanāmasthāne ca / iti prāpte -- .

ṛduśanaspurudaṃso 'nehasāṃ ca // VLk_206 = P_7,1.94 //
ṛdantānām uśanasādīnām ca anaṅ syāt asaṃbuddhau sau //

aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām // VLk_207 = P_6,4.11 //
abādīnām upadhāyā dīrghaḥ asaṃbuddhau sarvanāmasthāne / kroṣṭā / kroṣṭārau / kroṣṭāraḥ / kroṣṭūn //

vibhāṣā tṛtīyādiṣvaci // VLk_208 = P_7,1.97 //
ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat / kroṣṭrā / kroṣṭre //

ṛta ut // VLk_209 = P_6,1.111 //
ṛto ṅasiṅasorati udekādeśaḥ / raparaḥ //

rātsasya // VLk_210 = P_8,2.24 //
rephātsaṃyogāntasya sasyaiva lopo nānyasya / rasya visargaḥ / kroṣṭuḥ 2 / kroṣṭroḥ 2 / (numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena) / kroṣṭūnām / kroṣṭari / pakṣe halādau ca śambhuvat // hūhūḥ / hūhvau / hūhvaḥ / hūhūm ityādi // aticamūśabde tu nadīkāryyaṃ viśeṣaḥ / he aticamu / aticamvai / aticamvāḥ / aticamūnām // khalapūḥ //

oḥ supi // VLk_211 = P_6,4.83 //
dhātvavayavasaṃyogapūrvo na bhavati ya uvarṇastadanto yo dhātustadantasyānekāco 'ṅgasya yaṇ syādaci supi / khalapvau / khalapvaḥ / evaṃ sulvādayaḥ // svabhūḥ / svabhuvau / svabhuvaḥ // varṣābhūḥ //

varṣābhvaśca // VLk_212 = P_6,4.84 //
asya yaṇ syādaci supi / varṣābhvāvityādi // dṛnbhūḥ / (dṛnkarapunaḥ pūrvasya bhuvo yaṇ vaktavyaḥ) / dṛnbhvau / evaṃ karabhūḥ // dhātā / he dhātaḥ / dhātārau / dhātāraḥ / (ṛvarṇānnasya ṇatvaṃ vācyam) / dhātṝṇām / evaṃ naptrādayaḥ // naptrādigrahaṇaṃ vyutpattipakṣe niyamārtham / teneha na / pitā / pitarau / pitaraḥ / pitaram / śeṣaṃ dhātṛvat / evaṃ jāmātrādayaḥ // / narau //

nṛ ca // VLk_213 = P_6,4.6 //
asya nāmi vā dhīrghaḥ / nṛṇām / nṝṇām //

goto ṇit // VLk_214 = P_7,1.90 //
okārādvihitaṃ sarvanāmasthānaṃ ṇidvat / gauḥ / gāvau / gāvaḥ //

auto 'mśasoḥ // VLk_215 = P_6,1.93 //
oto 'mśasoraci ākāra ekādeśaḥ / gām / gāvau / gāḥ / gavā / gave / goḥ / ityādi //

rāyo hali // VLk_216 = P_7,2.85 //
asyākārādeśo hali vibhaktau / rāḥ / rāyau / rāyaḥ / rāmyāmityādi // glauḥ / glāvau / glāvaḥ / glaubhyāmityādi //

ityajantapuṃlliṅgāḥ /

athājantastrīliṅgāḥ

ramā /

auṅa āpaḥ // VLk_217 = P_7,1.18 //
ābantādaṅgātparasyayauṅaḥ śī syāt / auṅityaukāravibhakteḥ saṃjñā / rame / ramāḥ //

sambuddhau ca // VLk_218 = P_7,3.106 //
āpa ekāraḥ syātsambuddhau / eṅhrasvāditi saṃbuddhilopaḥ / he rame / he rame / he ramāḥ / ramām / rame / ramāḥ //

āṅi cāpaḥ // VLk_219 = P_7,3.105 //
āṅi osi cāpa ekāraḥ / ramayā / ramābhyām / ramābhiḥ //

yāḍāpaḥ // VLk_220 = P_7,3.113 //
āpo ṅito yāṭ / vṛddhiḥ / ramāyai / ramābhyām / ramābhyaḥ / ramāyāḥ / ramayoḥ / ramāṇām / ramāyām / ramāsu / evaṃ durgāmbikādayaḥ //

sarvanāmnaḥ syāḍḍhrasvaśca // VLk_221 = P_7,3.114 //
ābantātsarvanāmno ṅitaḥ syāṭ syādāpaśca hrasvaḥ / sarvasyai / sarvasyāḥ / sarvāsām / sarvasyām / śeṣaṃ ramāvat // evaṃ viśvādaya ābantāḥ //

vibhāṣā diksamāse bahuvrīhau // VLk_222 = P_1,1.28 //
sarvanāmatā vā / uttarapūrvasyai, uttarapūrvāyai / tīyasyeti vā sarvanāmasaṃjñā / dvitīyasyai, dvitīyāyai // evaṃ tṛtīyā // ambārtheti hrasvaḥ / he amba / he akka / he alla // jarā / jarasau ityādi / pakṣe ramāvat // gopāḥ, viśvapāvat // matīḥ / matyā //

ṅiti hrasvaśca // VLk_223 = P_1,4.6 //
iyaṅuvaṅsthānau strīśabdabhinnau nityastrīliṅgāvīdūtau, hrasvau cevarṇovarṇau, striyāṃ vā nadīsaṃjñau sto ṅiti / matyai, mataye / matyāḥ 2 / mateḥ 2 //

idudbhyām // VLk_224 = P_7,3.117 //
idudbhyāṃ nadīsaṃjñakābhyāṃ parasya ṅerām / matyām, matau / śeṣaṃ harivat // evaṃ buddhyādayaḥ //

tricaturoḥ striyāṃ tisṛcatasṛ // VLk_225 = P_7,2.99 //
strīliṅgayoretau sto vibhaktau //

aci ra ṛtaḥ // VLk_226 = P_7,2.100 //
tisṛ catasṛ etayorṛkārasya rephādeśaḥ syādaci / guṇadīrghotvānāmapavādaḥ / tisraḥ / tisṛbhyaḥ / tisṛbhyaḥ / āmi nuṭ //

na tisṛcatasṛ // VLk_227 = P_6,4.4 //
etayornāmi dīrgho na / tisṛṇām / tisṛṣu // dve / dve / dvābhyām / dvābhyām / dvābhyām / dvayoḥ / dvayoḥ // gaurī / gauryyau / gauryyaḥ / he gauri / gauryyai ityādi / evaṃ nadyādayaḥ // lakṣmīḥ / śeṣaṃ gaurīvat // evaṃ tarītantryādayaḥ // strī / he stri //

striyāḥ // VLk_228 = P_6,4.79 //
asyeyaṅ syādajādau pratyaye pare / striyau / striyaḥ //

vāmśasoḥ // VLk_229 = P_6,4.80 //
ami śasi ca striyā iyaṅ vā syāt / striyam, strīm / striyaḥ, strīḥ / striyā / striyai / striyāḥ / paratvānnuṭ / strīṇām / strīṣu // śrīḥ / śriyau / śriyāḥ //

neyaṅuvaṅsthānāvastrī // VLk_230 = P_1,4.4 //
iyaṅuvaṅoḥ sthitiryayostāvīdūtau nadīsaṃjñau na sto na tu strī / he śrīḥ / śriyai, śriye / śriyāḥ, śriyaḥ //

vāmi // VLk_231 = P_1,4.5 //
iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī / śrīṇām, śriyām / śriyi, śriyām // dhenurmativat //

striyāṃ ca // VLk_232 = P_7,1.96 //
strīvācī kroṣṭuśabdastṛjantavadrūpaṃ labhate //

ṛnnebhyo ṅīp // VLk_233 = P_4,1.5 //
ṛdantebhyo nāntebhyaśca striyāṃ ṅīp / kroṣṭrī gaurīvat // bhrūḥ śrīvat // svayambhūḥ puṃvat //

na ṣaṭsvasrādibhyaḥ // VLk_234 = P_4,1.10 //
ṅīpṭāpau na staḥ //
svasā tisraścatasraśca nanāndā duhitā tathā /
yātā māteti saptaite svasrādaya udāhṛtāḥ //
svasā / svasārau // mātā pitṛvat / śasi mātṝḥ // dyaurgovat // rāḥ puṃvat // naurglauvat //

ityajantastrīliṅgāḥ

athājantanapuṃsakaliṅgāḥ

ato 'm // VLk_235 = P_7,1.24 //
ato 'ṅgāt klībātsvamoram / ami pūrvaḥ / jñānam / eṅhrasvāditi hallopaḥ / he jñāna//

napuṃsakācca // VLk_236 = P_7,1.19 //
klībādauṅaḥ śī syāt / bhasaṃjñāyām //

yasyeti ca // VLk_237 = P_6,4.148 //
kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ / ityallope prāpte (auṅaḥ śyāṃ pratiṣedho vācyaḥ) / jñāne //

jaśśasoḥ śiḥ // VLk_238 = P_7,1.20 //
klībādanayoḥ śiḥ syāt //

śi sarvanāmasthānam // VLk_239 = P_1,1.42 //
śi ityetaduktasaṃjñaṃ syāt //

napuṃsakasya jhalacaḥ // VLk_240 = P_7,1.72 //
jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne //

midaco 'ntyātparaḥ // VLk_241 = P_1,1.47 //
acāṃ madhye yo 'ntyastasmātparastasyaivāntāvayavo mitsyāt / upadhādīrghaḥ / jñānāni / punastadvat / śeṣaṃ puṃvat // evaṃ dhana vana phalādayaḥ //

adḍḍatarādibhyaḥ pañcabhyaḥ // VLk_242 = P_7,1.25 //
ebhyaḥ klībebhyaḥ svamoḥ adḍādeśaḥ syāt //

ṭeḥ // VLk_243 = P_6,4.143 //
ḍiti bhasya ṭerlopaḥ / katarat, katarad / katare / katarāṇi / he katarat / śeṣaṃ puṃvat // evaṃ katamat / itarat / anyat / anyatarat / anyatamasya tvanyatamamityeva / (ekatarātpratiṣedho vaktavyaḥ)/ ekataram //

hrasvo napuṃsake prātipadikasya // VLk_244 = P_1,3.47 //
ajantasyetyeva / śrīpaṃ jñānavat //

svamornapuṃsakāt // VLk_245 = P_7,1.23 //
luk syāt / vāri //

iko 'ci vibhaktau // VLk_246 = P_7,1.73 //
igantasya klībasya numaci vibhaktau / vāriṇī / vārīṇi / na lumatetyasyānityatvātpakṣe saṃbuddhinimitto guṇaḥ / he vāre, he vāri / gherṅitīti guṇe prāpte (vṛddhyauttvatṛjvadbhāvaguṇebhyo num pūrvavipratiṣedhena) / vāriṇe / vāriṇaḥ / vāriṇoḥ / numacireti nuṭ / vārīṇām / vāriṇi / halādau harivat //

asthidadhisakthyakṣṇāmanaṅudāttaḥ // VLk_247 = P_7,1.75 //
eṣāmanaṅ syāṭṭādāvaci //

allopo 'naḥ // VLk_248 = P_6,4.134 //
aṅgāvayavo 'sarvanāmasthānayajādisvādiparo yo 'n tasyākārasya lopaḥ / dadhnā / dadhne / dadhnaḥ / dadhnaḥ / dadhnoḥ / dadhnoḥ //

vibhāṣā ṅiśyoḥ // VLk_249 = P_6,4.136 //
aṅgāvayavo 'sarvanāmasthānayajādisvādiparo yo 'n tasyākārasya lopo vā syāṅat ṅiśyoḥ parayoḥ / dadhni, dadhani / śeṣaṃ vārivat // evamasthisakthyakṣi // sudhi / sudhinī / sudhīni / he sudhe, he sudhi //

tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya // VLk_250 = P_7,1.74 //
pravṛttinimittaikye bhāṣitapuṃskamigantaṃ klībaṃ puṃvadvā ṭādāvaci / sudhiyā, sudhinetyādi // madhu / madhunī / madhūni / he madho, he madhu // sulu / sulunī / sulūni / sulunetyādi // dhātṛ / dhātṛṇī / dhātṝṇi / he dhātaḥ, he dhātṛ / dhātṝṇām // evaṃ jñātrādayaḥ //

eca igghrasvādeśe // VLk_251 = P_1,1.48 //
ādiśyamāneṣu hrasveṣu eca igeva syāt / pradyu / pradyunī / pradyūni / pradyunetyādi // prari / prariṇī / prarīṇi / prariṇā / ekadeśavikṛtamananyavat / prarābhyām / prarīṇām // sunu / sununī / sunūni / sununetyādi //

ityajantanapuṃsakaliṅgāḥ /

atha halanta puṃlliṅgāḥ

ho ḍhaḥ // VLk_252 = P_8,2.31 //
hasya ḍhaḥ syājjhali padānte ca / liṭ, liḍ / lihau / lihaḥ / liḍbhyām / liṭtsu, liṭsu //

dāderdhātorghaḥ // VLk_253 = P_8,2.32 //
jhali padānte copadeśe dāderdhāterhasya ghaḥ //

ekāco baśo bhaṣ jhaṣantasya sdhvoḥ // VLk_254 = P_8,2.37 //
dhātvavayavasyaikāco jhaṣantasya baśo bhaṣ se dhve padānte ca / dhuk, dhug / duhau / duhaḥ / dhugbhyām / dhukṣu //

vā druhamuhaṣṇuhaṣṇihām // VLk_255 = P_8,2.33 //
eṣāṃ hasya vā gho jhali padānte ca / dhruk, dhrug, dhruṭ, dhruḍ / druhau / druhaḥ / dhrugbhyām, dhruḍbhyām / dhrukṣu, dhruṭtsu, dhruṭsu // evaṃ muk, mug ityādi //

dhātvādeḥ ṣaḥ saḥ // VLk_256 = P_6,1.64 //
snuk, snug, snuṭ, snuḍ / evaṃ snik, snig, sniṭ, sniḍ // viśvavāṭ, viśvavāḍ / viśvavāhau / viśvavāhaḥ / viśvavāham / viśvavāhau //

igyaṇaḥ saṃprasāraṇam // VLk_257 = P_1,1.45 //
yaṇaḥ sthāne prayujyamāno ya ik sa saṃprasāraṇasaṃjñaḥ syāt //

vāha ūṭh // VLk_258 = P_6,4.132 //
bhasya vāhaḥ saṃprasāraṇamūṭh //

saṃprasāraṇācca // VLk_259 = P_6,1.108 //
saṃprasāraṇādaci pūrvarūpamekādeśaḥ / etyedhatyūṭhsviti vṛddhiḥ / viśvauhaḥ, ityādi //

caturanaḍuhorāmudāttaḥ // VLk_260 = P_7,1.98 //
anayorām syātsarvanāmasthāne pare //

sāvanaḍuhaḥ // VLk_261 = P_7,1.82 //
asya num syāt sau pare / anaḍvān //

am saṃbuddhau // VLk_262 = P_7,1.99 //
he anaḍvan / he anaḍvāhau / he anaḍvāhaḥ / anaḍuhaḥ / anaḍuhā //

vasusraṃsudhvaṃsvanaḍuhāṃ daḥ // VLk_263 = P_8,2.72 //
sāntavasvantasya sraṃsādeśca daḥ syātpadānte / anaḍudbhyāmityādi // sānteti kim ? vidvān / padānte kim ? srastam /
dhvastam //

saheḥ sāḍaḥ saḥ // VLk_264 = P_8,3.56 //
sāḍarūpasya saheḥ sasya mūrdhanyādeśaḥ / turāṣāṭ, turāṣāḍ / turāsāhau / turāsāhaḥ / turāṣāḍbhyāmityādi //

diva aut // VLk_265 = P_7,1.84 //
diviti prātipadikasyautsyātsau / sudyauḥ / sudivau //

diva ut // VLk_266 = P_6,1.131 //
divo 'ntādeśa ukāraḥ syāt padānte / sudyubhyāmityādi // catvāraḥ / caturaḥ / caturbhiḥ / caturbhyaḥ //

ṣaṭcaturbhyaśca // VLk_267 = P_7,1.55 //
ebhya āmo nuḍāgamaḥ //

raṣābhyāṃ no ṇaḥ samānapade // VLk_268 = P_8,4.1 //

aco rahābhyāṃ dve // VLk_269 = P_8,4.46 //
acaḥ parābhyāṃ rephahakārābhyāṃ parasya yaro dve vā staḥ / caturṇṇām, caturṇām //

roḥ supi // VLk_270 = P_8,3.16 //
roreva visargaḥ supi / ṣatvam / ṣasya dvitve prāpte //

śaro 'ci // VLk_271 = P_8,4.49 //
aci pare śaro na dve staḥ / caturṣu //

mo no dhātoḥ // VLk_272 = P_8,2.64 //
dhātormasya naḥ padānte / praśān //

kimaḥ kaḥ // VLk_273 = P_7,2.103 //
kimaḥ kaḥ syādvibhaktau / kaḥ / kau / ke ityādi / śeṣaṃ sarvavat //

idamo maḥ // VLk_274 = P_7,2.108 //
sau / tyadādyatvāpavādaḥ //

ido 'y puṃsi // VLk_275 = P_7,2.111 //
idama ido 'y sau puṃsi / ayam / tyadādyatve //

ato guṇe // VLk_276 = P_6,1.97 //
apadāntādato guṇe pararūpamekādeśaḥ //

daśca // VLk_277 = P_7,2.109 //
idamo dasya maḥ syādvibhaktau / imau / ime / tyadādeḥ sambodhanaṃ nāstītyutsargaḥ //

anāpyakaḥ // VLk_278 = P_7,2.112 //
akakārasyedama ido 'nāpi vibhaktau / ābiti pratyāhāraḥ / anena //

hali lopaḥ // VLk_279 = P_7,2.113 //
akakārasyedama ido lopa āpi halādau / nānarthake 'lo 'ntyavidhiranabhyāsavikāre //

ādyantavadekasmin // VLk_280 = P_1,1.21 //
ekasminkriyamāṇaṃ kāryamādāvivānta iva syāt / supi ceti dīrghaḥ / ābhyām //

nedamadasorakoḥ // VLk_281 = P_7,1.11 //
akakārayoridamadasorbhisa ais na / ebhiḥ / asmai / ebhyaḥ / asmāt / asya / anayoḥ / eṣām / asmin / anayoḥ / eṣu //

dvitīyāṭaussvenaḥ // VLk_282 = P_2,4.34 //
idametadoranvādeśe / kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ punarupādānamanvādeśaḥ / yathā - anena vyākaraṇamadhīta menaṃ chando 'dhyāpayeti / anayoḥ pavitraṃ kulamenayoḥ prabhūtaṃ svāmiti // enam / enau / enān / enena / enayoḥ / enayoḥ // rājā //

na ṅisambuddhyoḥ // VLk_283 = P_8,2.8 //
nasya lopo na ṅau sambuddhau ca / he rājan / (ṅāvuttarapade pratiṣedho vaktavyaḥ) / brahmaniṣṭhaḥ / rājānau / rājānaḥ / rājñaḥ //

nalopaḥ supsvarasaṃjñātugvidhiṣu kṛti // VLk_284 = P_8,2.2 //
subvidhau svaravidhau saṃjñāvidhau kṛti tugvidhau ca nalopo 'siddho nānyatra - rājāśva ityādau / ityasiddhatvādātvamettvamaistvaṃ ca na / rājabhyām / rājabhiḥ / rājñi, rājani / rājasu // yajvā / yajvānau / yajvānaḥ //

na saṃyogādvamantāt // VLk_285 = P_6,4.137 //
vamantasaṃyogādano 'kārasya lopo na / yajvanaḥ / yajvā / yajvabhyām // brahmaṇaḥ / brahmaṇā //

inhanpūṣāryamṇāṃ śau // VLk_286 = P_6,4.12 //
eṣāṃ śāvevopadhāyā dīrgho nānyatra / iti niṣedhe prāpte - .

sau ca // VLk_287 = P_6,4.13 //
innādīnāmupadhāyā dīrgho 'saṃbuddhau sau / vṛtrahā / he vṛtrahan //

ekājuttarapade ṇaḥ // VLk_288 = P_8,4.12 //
ekājuttaparadaṃ yasya tasminsamāse pūrvapadasthānnimittātparasya pratipadikāntanumvibhaktisthasya nasya ṇaḥ / vṛtrahaṇau //

ho hanterñṇinneṣu // VLk_289 = P_7,3.54 //
ñiti ṇiti pratyaye nakāre ca pare hanterhakārasya kutvam / vṛtraghnaḥ ityādi / evaṃ śārṅgin, yaśasvin, aryaman, pūṣan //

maghavā bahulam // VLk_290 = P_6,4.128 //
maghavanśabdasya vā tṛ ityantādeśaḥ / ṛ it //

ugidacāṃ sarvanāmasthāne 'dhātoḥ // VLk_291 = P_7,1.70 //
adhātorugito nalopino 'ñcateśca num syātsarvanāmasthāne pare / maghavān / maghavantau / maghavantaḥ / he maghavan / maghavadbhyām / tṛtvābhāve maghavā / suṭi rājavat //

śvayuvamaghonāmataddhite // VLk_292 = P_6,4.133 //
annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam / maghonaḥ / maghavabhyām / evaṃ śvan, yuvan //

na saṃprasāraṇe saṃprasāraṇam // VLk_293 = P_6,1.37 //
saṃprasāraṇe parataḥ pūrvasya yaṇaḥ saṃprasāraṇaṃ na syāt / iti yakārasya netvam / ata eva jñāpakādantyasya yaṇaḥ pūrvaṃ saṃprasāraṇam / yūnaḥ / yūnā / yuvabhyām ityādi // arvā / he arvan //

arvaṇastrasāvanañaḥ // VLk_294 = P_6,4.127 //
nañā rahitasyārvannityasyāṅgasya tṛ ityantādeśo na tu sau / arvantau / arvantaḥ / arvadbhyāmityādi //

pathimathyṛbhukṣāmāt // VLk_295 = P_7,1.85 //
eṣāmākāro 'ntādeśaḥ syāt sau pare //

ito 'tsarvanāmasthāne // VLk_296 = P_7,1.86 //
pathyāderikārasyākāraḥ syātsarvanāmasthāne pare //

tho nthaḥ // VLk_297 = P_7,1.87 //
pathimathosthasya nthādeśaḥ sarvanāmasthāne / panthāḥ / panthānau / panthānaḥ //

bhasya ṭerlopaḥ // VLk_298 = P_7,1.88 //
bhasya pathyādeṣṭerlopaḥ / pathaḥ / pathā / pathibhyām // evaṃ mathin, ṛbhukṣin //

ṣṇāntā ṣaṭ // VLk_299 = P_1,1.24 //
ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt / pañcanśabdo nityaṃ bahuvacanāntaḥ / pañca / pañca / pañcabhiḥ / pañcabhyaḥ / pañcabhyaḥ /
nuṭ //

nopadhāyāḥ // VLk_300 = P_6,4.7 //
nāntasyopadhāyā dīrgho nāmi / pañcānām / pañcasu //

aṣṭana ā vibhaktau // VLk_301 = P_7,2.84 //
halādau vā syāt //

aṣṭābhya auś // VLk_302 = P_7,1.21 //
kṛtākārādaṣṭano jaśśasorauś / aṣṭabhya iti vaktavye kṛtātvanirdeśo jaśśasorviṣaye ātvaṃ jñāpayati / aṣṭau / aṣṭau / aṣṭābhiḥ / aṣṭābhyaḥ / aṣṭābhyaḥ / aṣṭānām / aṣṭāsu / ātvābhāve aṣṭa, pañcavat //

ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca // VLk_303 = P_3,2.59 //
ebhyaḥ kvin, añceḥ supyupapade, yujikruñcoḥ, kevalayoḥ, kruñcernalopābhāvaśca nipātyate / kanāvitau //

kṛdatiṅ // VLk_304 = P_3,1.93 //
atra dhātvadhikāre tiṅbhinnaḥ pratyayaḥ kṛtsaṃjñaḥ syāt //

verapṛktasya // VLk_305 = P_6,1.67 //
apṛktasya vasya lopaḥ //

kvinpratyayasya kuḥ // VLk_306 = P_8,2.62 //
kvinpratyayo yasmāttasya kavargo 'ntādeśaḥ padānte / asyāsiddhatvāccoḥ kuriti kutvam / ṛtvik, ṛtvig / ṛtvijau /
ṛtvigbhyām //

yujerasamāse // VLk_307 = P_7,3.71 //
yujeḥ sarvanāmasthāne num syādasamāse / sulopaḥ / saṃyogāntalopaḥ / kutvena nasya ṅaḥ / yuṅ / anusvāraparasavarṇau / yuñjau / yuñjaḥ / yugbhyām //

coḥ kuḥ // VLk_308 = P_8,2.30 //
cavargasya kavargaḥ syājjhali padānte ca / suyuk, suyug / suyujau / suyugbhyām // khan / khañjau / khanbhyām //

vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṃ ṣaḥ // VLk_309 = P_8,2.36 //
jhali padānte ca / jaśtvacartve / rāṭ, rāḍ / rājau / rājaḥ / rāḍbhyām // evaṃ vibhrāṭ, deveṭ, viśvasṛṭ // (parau vrajeḥ ṣaḥ padānte) / parāvupapade vrajeḥ kvip syāddīrghaśca padānte ṣatvamapi / parivrāṭ / parivrājau //

viśvasya vasurāṭoḥ // VLk_310 = P_6,3.128 //
viśvaśabdasya dīrgho 'ntādeśaḥ syādsau rāṭśabde ca pare / viśvarāṭ, viśvarāḍ / viśvarājau / viśvarāḍbhyām //

skoḥ saṃyogādyorante ca // VLk_311 = P_8,2.29 //
padānte jhali ca yaḥ saṃyogastadādyoḥ skorlopaḥ / bhṛṭ / sasya ścutvena saḥ / jhalāṃ jaś jhaśi iti śasya jaḥ / bhṛjjau / bhṛḍbhyām // tyadādyatvaṃ pararūpatvaṃ ca //

tadoḥ saḥ sāvanantyayoḥ // VLk_312 = P_7,2.106 //
tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau / syaḥ / tyau / tye // saḥ / tau / te // yaḥ / yau / ye // eṣaḥ / etau / ete //

ṅeprathamayoram // VLk_313 = P_7,1.28 //
yuṣmadasmadbhyāṃ parasya ṅe ityetasya prathamādvitīyayoścāmādeśaḥ //

tvāhau sau // VLk_314 = P_7,2.94 //
anayormaparyantasya tvāhau ādeśau staḥ //

śeṣe lopaḥ // VLk_315 = P_7,2.90 //
etayoṣṭilopaḥ / tvam / aham //

yuvāvau dvivacane // VLk_316 = P_7,2.82 //
dvayoruktāvanayormaparyantasya yuvāvau sto vibhaktau //

prathamāyāśca dvivacane bhāṣāyām // VLk_317 = P_7,2.88 //
auṅyetayorātvaṃ loke / yuvām / āvām //

yūyavayau jasi // VLk_318 = P_7,2.93 //
anayormaparyantasya / yūyam / vayam //

tvamāvekavacane // VLk_319 = P_7,2.97 //
ekasyoktāvanayormaparyantasya tvamau sto vibhaktau //

dvitīyāyāñca // VLk_320 = P_7,2.87 //
anayorātsyāt / tvām / mām //

śaso na // VLk_321 = P_7,1.29 //
ābhyāṃ śaso naḥ syāt / amo 'pavādaḥ / ādeḥ parasya / saṃyogāntalopaḥ / yuṣmān / asmān //

yo 'ci // VLk_322 = P_7,2.89 //
anayoryakārādeśaḥ syādanādeśe 'jādau parataḥ / tvayā / mayā //

yuṣmadasmadoranādeśe // VLk_323 = P_7,2.86 //
anayorātsyādanādeśe halādau vibhaktau / yuvābhyām / āvābhyām / yuṣmābhiḥ / asmābhiḥ //

tubhyamahyau ṅayi // VLk_324 = P_7,2.95 //
anayormaparyantasya / ṭilopaḥ / tubhyam / mahyam //

bhyaso 'bhyam // VLk_325 = P_7,1.30 //
ābhyāṃ parasya / yuṣmabhyam / asmabhyam //

ekavacanasya ca // VLk_326 = P_7,1.32 //
ābhyāṃ ṅaserat / tvat / mat //

pañcamyā at // VLk_327 = P_7,1.31 //
ābhyāṃ pañcamyāṃ bhyaso 'tsyāt / yuṣmat / asmat //

tavamamau ṅasi // VLk_328 = P_7,2.96 //
anayormaparyantasya tavamamau sto ṅasi //

yuṣmadasmadbhyāṃ ṅaso 'ś // VLk_329 = P_7,1.27 //
tava / mama / yuvayoḥ / āvayoḥ //

sāma ākam // VLk_330 = P_7,1.33 //
ābhyāṃ parasya sāma ākaṃ syāt / yuṣmākam / asmākam / tvayi / mayi / yuvayoḥ / āvayoḥ / yuṣmāsu / asmāsu //
yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvāṃnāvau // VLk_331 = P_8,1.20 //
padātparayorapādādau sthitayoḥ ṣaṣṭhyādiviśiṣṭayorvāṃ nau ityādeśau staḥ //

bahuvacanasya vasnasau // VLk_332 = P_8,1.21 //
uktavidhayoranayoḥ ṣaṣṭhyādibahuvacanāntayorvasnasau staḥ //

temayāvekavacanasya // VLk_333 = P_8,1.22 //
uktavidhayoranayoṣṣaṣṭhīcaturthyekavacanāntayoste me etau staḥ //

tvāmau dvitīyāyāḥ // VLk_334 = P_8,1.23 //
dvitīyaikavacanāntayostvā mā ityādeśau staḥ //
śrīśastavāvatu māpīha dattātte me 'pi śarma saḥ / svāmī te me 'pi sa hariḥ pātu vāmapi nau vibhuḥ //
sukhaṃ vāṃ nau dadātvīśaḥ patirvāmapi nau hariḥ / so 'vyādvo naḥ śivaṃ vo no dadyāt sevyo 'tra vaḥ sa naḥ //
(ekavākye yuṣmadasmadādeśā vaktavyāḥ) / ekatiṅ vākyam / odanaṃ paca tava bhaviṣyati / (ete vānnāvādayo 'nanvādeśe vā vaktavyāḥ) / anvādeśe tu nityaṃ syuḥ / dhātā te bhakto 'sti, dhātā tava bhakto 'sti vā / tasmai te nama ityeva // supāt, supād // supadau //

pādaḥ pat // VLk_335 = P_6,4.130 //
pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ // supadaḥ / supadā / supādbhyām // agnimat, agnimad / agnimathau / agnimathaḥ //

aniditāṃ hala upadhāyāḥ kṅiti // VLk_336 = P_6,4.24 //
halantānāmaniditāmaṅgānāmupadhāyā nasya lopaḥ kiti ṅiti / num / saṃyogāntasya lopaḥ / nasya kutvena ṅaḥ / prāṅ / prāñcau / prāñcaḥ //

acaḥ // VLk_337 = P_6,4.138 //
luptanakārasyāñcaterbhasyākārasya lopaḥ //

cau // VLk_338 = P_6,3.138 //
luptākāranakāre 'ñcatau pare pūrvasyāṇo dīrgaḥ / prācaḥ / prācā / prāgbhyām // pratyaṅ / pratyañcau / pratīcaḥ / pratyagbhyām // udaṅ / udañcau //

uda īt // VLk_339 = P_6,4.139 //
ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt / udīcaḥ / udīcā / udagbhyām / ,

samaḥ sami // VLk_340 = P_6,3.93 //
vapratyayānte 'ñcatau / samyaṅ / samyañcau / samīcaḥ / samyagbhyām // ,

sahasya sadhriḥ // VLk_341 = P_6,3.95 //
tathā / sadhryaṅ // ,

tirasastiryalope // VLk_342 = P_6,3.94 //
aluptākāre 'ñcatau vapratyayānte tirasastiryādeśaḥ / tiryaṅ / tiryañcau / tiraścaḥ / tiryagbhyām // ,

nāñceḥ pūjāyām // VLk_343 = P_6,4.30 //
pūjārthasyāñcaterupadhāyā nasya lopo na / prāṅ / prāñcau / nalopābhāvādalopo na / prāñcaḥ / prāṅbhyām / prāṅkṣu // evaṃ pūjārthe pratyaṅṅādayaḥ // kruṅ / kruñcau / kruṅbhyām // payomuk, payomug / payomucau / payomugbhyām // ugittvānnumi - ,

sāntamahataḥ saṃyogasya // VLk_344 = P_6,4.10 //
sāntasaṃyogasya mahataśca yo nakārastasyopadhāyā dīrgho 'sambuddhau sarvanāmasthāne / mahān / mahāntau / mahāntaḥ / he mahan / mahadbhyām // ,

atvasantasya cādhātoḥ // VLk_345 = P_6,4.14 //
atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau sau pare / ugittavānnum / dhīmān / dhīmantau / dhīmantaḥ / he dhīman śasādau mahadvat // bhāterḍavatuḥ / ḍittvasāmarthyādabhasyāpi ṭerlopaḥ / bhavān / bhavāntau / bhavantaḥ / śatrantasya bhavan // ,

ubhe abhyastam // VLk_346 = P_6,1.5 //
ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṃjñe staḥ // ,

nābhyastācchatuḥ // VLk_347 = P_7,1.78 //
abhyastātparasya śaturnum na / dadat, dadad / dadatau / dadataḥ // ,

jakṣityādayaḥ ṣaṭ // VLk_348 = P_6,1.6 //
ṣaḍdhātavo 'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ / jakṣat, jakṣad / jakṣatau / jakṣataḥ // evaṃ jāgrat / daridrat / śāsat / cakāsat // gup, gub / gupau / gupaḥ / gubbhyām // ,

tyadādiṣu dṛśo 'nālocane kañca // VLk_349 = P_3,2.60 //
tyadādiṣūpapadeṣvajñānārthāddṛśeḥ kañ syāt / cāt kvin // ,

ā sarvanāmnaḥ // VLk_350 = P_6,3.91 //
sarvanāmna ākāro 'ntādeśaḥ syāddṛgdṛśavatuṣu / tādṛk, tādṛg / tādṛśau / tādṛśaḥ / tādṛgbhyām // vraśceti ṣaḥ / jaśtvacartve / viṭ, viḍ / viśau / viśaḥ / viḍbhyām // ,

naśervā // VLk_351 = P_8,2.63 //
naśeḥ kavargo 'ntādeśo vā padānte / nak, nag; naṭ, naḍ / naśau / naśaḥ / nagbhyām, naḍbhyām // ,

spṛśo 'nudake kvin // VLk_352 = P_3,2.58 //
anudake supyupapade spṛśeḥ kvin / ghṛtaspṛk, ghṛtaspṛg / ghṛtaspṛśau / ghṛtaspṛśaḥ // dadhṛk, dadhṛg / dadhṛṣau / dadhṛgbhyām // ratnamuṣau / ratnamuḍbhyām // ṣaṭ, ṣaḍ / ṣaḍbhiḥ / ṣaṅbhyaḥ / ṣaṇṇām / ṣaṭsu // rutvaṃ prati ṣatvasyāsiddhatvasasajuṣo ruriti rutvarm // ,

vorupadhāyā dīrgha ikaḥ // VLk_353 = P_8,2.76 //
rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte / pipaṭhīḥ / pipaṭhiṣau / pipaṭhīrbhyām // ,

numvisarjanīyaśarvyavāye 'pi // VLk_354 = P_8,3.58 //
etaiḥ pratyekaṃ vyavadhāne 'pi iṇkubhyāṃ parasya sasya mūrdhanyādeśaḥ / ṣṭutvena pūrvasya ṣaḥ / pipaṭhīṣṣu, pipaṭhīḥṣu // cikīḥ / cikīrṣau / cikīrbhyām / cikīrṣu // vidvān / vidvāṃsau / he vidvan // ,

vasoḥ samprasāraṇam // VLk_355 = P_6,4.131 //
vasvantasya bhasya samprasāraṇaṃ syāt / viduṣaḥ / vasusraṃsviti daḥ / vidvadbhyām //

puṃso 'suṅ // VLk_356 = P_7,1.89 //
sarvanāmasthāne vivakṣite puṃso 'suṅ syāt / pumān / he puman / pumāṃsau / puṃsaḥ / pumbhyām / puṃsu // ṛduśanetyanaṅ / uśanā / uśanasau / (asya saṃbuddhau vānaṅ, nalopaśca vā vācyaḥ) / he uśana, heuśanan, heuśanaḥ / he uśanasau / uśanobhyām / uśanassu // anehā / anehasau / he anehaḥ // vedhāḥ / vedhasau / he vedhaḥ / vedhobhyām //

adasa au sulopaśca // VLk_357 = P_7,2.107 //
adasa aukāro 'ntādeśaḥ syātsau pare sulopaśca / tadoriti saḥ / asau / tyadādyatvam / vṛddhiḥ //

adaso 'serdādu do maḥ // VLk_358 = P_8,2.80 //
adaso 'sāntasya dātparasya udūtau sto dasya maśca / āntaratamyāddhsvasya uḥ, dīrghasya ūḥ / amū / jasaḥ śī / guṇaḥ //

eta īdbahuvacane // VLk_359 = P_8,2.81 //
adaso dātparasyaita īddasya ca mo bahvarthoktau / amī / pūrvatrāsiddhamiti vibhaktikāryaṃ prāk paścādutvamatve / amum / amū / amūn / mutve kṛte ghisaṃjñāyāṃ nābhāvaḥ //

na mu ne // VLk_360 = P_8,2.3 //
nābhāve kartavye kṛte ca mubhāvo nāsiddhaḥ / amunā / amūbhyām 3 / amībhiḥ / amuṣmai / amībhyaḥ 2 / amuṣmāt / amuṣya / amuyoḥ 2 / amīṣām / amuṣmin / amīṣu //

iti halanta puṃlliṅgāḥ //

atha halantastrīliṅgāḥ

naho dhaḥ // VLk_361 = P_8,2.34 //
naho hasya dhaḥ syājjhali padānte ca //

nahivṛtivṛṣivyadhirucisahitaniṣu kvau // VLk_362 = P_6,3.116 //
kvibanteṣu pūrvapadasya dīrghaḥ / upānat, upānad / upānahau / upānatsu // kvinnantatvāt kutvena ghaḥ / uṣṇik, uṣṇig / uṣṇihau / uṣṇigbhyām // dyauḥ / divau / divaḥ / dyubhyām // gīḥ / girau / giraḥ // evaṃ pūḥ // catasraḥ / catasṛṇām // / ke / kāḥ / sarvāvat //

yaḥ sau // VLk_363 = P_7,2.110 //
idamo dasya yaḥ iyam / tyadādyatvam / pararūpatvam / ṭāp / daśceti maḥ / ime / imāḥ / imām / anayā / hali lopaḥ / ābhyām / ābhiḥ / asyai / asyāḥ / anayoḥ / āsām / asyām / āsu // tyadādyatvam / ṭāp / syā / tye / tyāḥ // evaṃ tad, etad // vāk, vāg / vācau / vāgbhyām / vākṣu // apśabdo nityaṃ bahuvacanāntaḥ / aptṛnniti dīrghaḥ / āpaḥ / apaḥ //

apo bhi // VLk_364 = P_7,4.48 //
apastakāro bhādau pratyaye / adbhiḥ / adbhyaḥ / adbhyaḥ / apām / apsu // dik, diś / diśau / diśaḥ / digbhyām // tyadādiṣviti dṛśeḥ kvinvidhānādanyatrāpi kutvam / dṛk, dṛg / dṛśau / dṛgbhyām // tviṭ, tviḍ / tviṣau / tviḍbhyām // sasajuṣo ruriti rutvam / sajūḥ / sajuṣau / sajūrbhyām // āśīḥ / āśiṣau / āśīrbhyām // asau / utvamatve / amū / amūḥ / amuyā / amūbhyām 3 / amūbhiḥ / amuṣyai / amūbhyaḥ 2 / amuṣyāḥ / amuyoḥ 2 / amūṣām / amuṣyām / amūṣu //

iti halantastrīliṅgāḥ /

atha halantanapuṃsakaliṅgāḥ

svamorluk / datvam / svanaḍut, svanaḍud / svanaḍuhī / caturanaḍuhorityām / svanaḍvāṃhi / punastadvat / śeṣaṃ puṃvat // vāḥ / vārī / vāri / vārbhyām // catvāri // kim / ke / kāni // idam / ime / imāni // (anvādeśe napuṃsake vā enadvaktavyaḥ) / enat / ene / enāni / enena / enayoḥ // ahaḥ / vibhāṣā ṅiśyoḥ / ahnī, ahanī / ahāni //

ahan // VLk_365 = P_8,2.86 //
ahannityasya ruḥ padānte / ahobhyām // daṇḍi / daṇḍinī / daṇḍīni / daṇḍinā / daṇḍibhyām // supathi / ṭerlopaḥ / supathī / supanthāni // ūrka, ūrga / ūrjī / ūnrji / narajānāṃ saṃyogaḥ / tat / te / tāni // yat / ye / yāni // etat / ete / etāni // gavāk, gavāg / gocī / gavāñci / punastadvat / gocā / gavāgbhyām // śakṛt / śakṛtī / śakṛnti // dadat //

vā napuṃsakasya // VLk_366 = P_7,1.79 //
abhyastātparo yaḥ śatā tadantasya klībasya vā num sarvanāmasthāne / dadanti, dadati // tudat //

ācchīnadyayornum // VLk_367 = P_7,1.80 //
avarṇāntādaṅgātparo yaḥ śaturavayastadantasya num vā śīnadyoḥ / tudantī, tudatī / tudanti //

śapśyanornityam // VLk_368 = P_7,1.81 //
śapśyanorātparo yaḥ śaturavayavastadantasya nityaṃ num śīnadyoḥ / pacantī / pacanti / dīvyat / dīvyantī / dīvyanti // dhanuḥ / dhanuṣī / sānteti dīrghaḥ / numvisarjanīyeti ṣaḥ / dhanuṣi / dhanuṣā / dhanurbhyām / evaṃ cakṣurhavirādayaḥ // payaḥ / payasī / payāṃsi / payasā / payābhyām // supum / supuṃsī / supumāṃsi // adaḥ / vibhaktikāryam / utvamatve / amū / amūni / śeṣaṃ puṃvat // ,

iti halantanapuṃsakaliṅgāḥ /

iti ṣaḍliṅgaprakaraṇam /

athāvyayāni

svarādinipātamavyayam // VLk_369 = P_1,1.37 //
svarādayo nipātāścāvyayasaṃjñāḥ syuḥ / svar / antar / prātar / punar / sanutar / uccais / nīcais / śanais / ṛdhak / ṛte / yugapat / ārāt / pṛthak / hyas / śvas / divā / rātrau / sāyam / ciram / manāk / īṣat / joṣam / tūṣṇīm / bahis / avas / samayā / nikaṣā / svayam / vṛthā / naktam / nañ / hetau / iddhā / addhā / sāmi / vat / brāhmaṇavat / kṣatriyavat // sanā / sanat / sanāt / upadhā / tiras / antarā / antareṇa / jyok / kam / ṣam / sahasā / vinā / nānā / svasti / svadhā / alam / vaṣaṭ / śrauṣaṭ / vauṣaṭ / anyat / asti / upāṃśu / kṣamā / vihāyasā / doṣā / mṛṣā / mithyā / mudhā / purā / mitho / mithas / prāyas / muhus / pravāhukam, pravāhikā / āryahalam / abhīkṣṇam / sākam / sārdham / namas / hiruk / dhik / atha / am / ām / pratām / praśān / pratān / mā / māṅ / ākṛtigaṇo 'yam //
ca / vā / ha / aha / eva / evam / nūnam / śaśvat / yugapat / bhūyas / kūpat / kuvit / net / cet / caṇ / kaccit / yatra / naha / hanta / mākiḥ / mākim / nakiḥ / nakim / māṅ / nañ / yāvat / tāvat / tve / dvai / tvai / rai / śrauṣaṭ / vauṣaṭ / svāhā / svadhā / vaṣaṭ / tum / tathāhi / khalu / kila / atho / atha / suṣṭhu / sma / ādaha / (upasargavibhaktisvarapratirūpakāśca)/ avadattam / ahaṃyuḥ / astikṣīrā / a / ā / i / ī / u / ū / e / ai / o / au / paśu / śukam / yathākathāca / pāṭ / pyāṭ / aṅga / hai / he / bhoḥ / aye / dya / viṣu / ekapade / yut / ātaḥ / cādirapyākṛtigaṇaḥ //
tasilādayaḥ prāk pāśapaḥ / śasprabhṛtayaḥ prāk samāsāntebhyaḥ / am / ām / kṛtvorthāḥ / tasivatī / nānāñau / etadantamapyavyayam //

kṛnmejantaḥ // VLk_370 = P_1,1.39 //
kṛdyo mānta ejantaśca tadantamavyayaṃ syāt / smāraṃ smāram / jīvase / pibadhyai //

ktvātosunkasunaḥ // VLk_371 = P_1,1.40 //
etadantamavyayam / kṛtvā / udetoḥ / visṛpaḥ //

avyayībhāvaśca // VLk_372 = P_1,1.41 //
adhihari //

avyayādāpsupaḥ // VLk_373 = P_2,4.82 //
avyayādvihitasyāpaḥ supaśca luk / tatra śālāyām //
sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu / vacaneṣu ca sarveṣu yanna vyeti tadavyayam //
vaṣṭi bhāgurirallopamavāpyorupasargayoḥ / āpaṃ caiva halantānāṃ yathā vācā niśā diśā //
vagāhaḥ, avagāhaḥ / pidhānam, apidhānam //

ityavyayāni //

atha tiṅante bhvādayaḥ

laṭ, liṭ, luṭ, ḷṭ, leṭ, loṭ, laṅ, liṅ, luṅ, ḷṅ / eṣu pañcamo lakāraśchandomātragocaraḥ //

laḥ karmaṇi ca bhāve cākarmakebhyaḥ // VLk_375 = P_3,4.69 //
lakārāḥ sakarmakebhyaḥ karmaṇi kartari ca syurakarmakebhyo bhāve kartari ca //

vartamāne laṭ // VLk_376 = P_3,2.123 //
vartamāna kriyā vṛtterdhātorlaṭ syāt / aṭāvitau / uccāraṇa sāmarthyāllasya netvam / bhū sattāyām // 1 // kartṛ vivakṣāyāṃ bhū l iti sthite --- .

tiptasjhisipthasthamibvasmastātāñjhathāsāthāmdhvamiḍvahimahiṅ // VLk_377 = P_3,4.78 //
ete 'ṣṭādaśa lādeśāḥ syuḥ //

laḥ parasmaipadam // VLk_378 = P_1,4.99 //
lādeśāḥ parasmaipada saṃjñāḥ syuḥ //

taṅānāvātmanepadam // VLk_379 = P_1,4.100 //
taṅ pratyāhāraḥ śānackānacau caitatsaṃjñāḥ syuḥ / pūrva saṃjñāpavādaḥ //

anudāttaṅita ātmanepadam // VLk_380 = P_1,3.12 //
anudātteto ṅitaśca dhātorātmanepadaṃ syāt //

svaritañitaḥ kartrabhiprāye kriyāphale // VLk_381 = P_1,3.72 //
svariteto ñitaśca dhātorātmanepadaṃ syātkartṛgāmini kriyāphale //

śeṣātkartari parasmaipadam // VLk_382 = P_1,3.78 //
ātmanepada nimitta hīnāddhātoḥ kartari parasmaipadaṃ syāt //

tiṅastrīṇi trīṇi prathamamadhyamottamāḥ // VLk_383 = P_1,4.101 //
tiṅa ubhayoḥ padayostrikāḥ kramādetatsaṃjñāḥ syuḥ //

tānyekavacanadvivacanabahuvacanānyekaśaḥ // VLk_384 = P_1,4.102 //
labdha prathamādi saṃjñāni tiṅastrīṇi trīṇi pratyekamekavacanādi saṃjñāni syuḥ //

yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ // VLk_385 = P_1,4.105 //
tiṅvācyakārakavācini yuṣmadi prayujyamāne 'prayujyamāne ca madhyamaḥ //

asmadyuttamaḥ // VLk_386 = P_1,4.107 //
tathābhūte 'smadyuttamaḥ //

śeṣe prathamaḥ // VLk_387 = P_1,4.108 //
madhyamottamayoraviṣaye prathamaḥ syāt / bhū ti iti jāte //

tiṅ śitsārvadhātukam // VLk_388 = P_3,4.113 //
tiṅaḥ śitaśca dhātvadhikāroktā etatsaṃjñāḥ syuḥ //

kartari śap // VLk_389 = P_3,1.68 //
kartrarthe sārvadhātuke pare dhātoḥ śap //

sārvadhātukārdhadhātukayoḥ // VLk_390 = P_7,3.84 //
anayoḥ parayorigantāṅgasya guṇaḥ / avādeśaḥ / bhavati / bhavataḥ //

jho 'ntaḥ // VLk_391 = P_7,1.3 //
pratyayāvayavasya jhasyāntādeśaḥ / ato guṇe / bhavanti / bhavasi / bhavathaḥ / bhavatha //

ato dīrgho yañi // VLk_392 = P_7,3.101 //
ato 'ṅgasya dīrgho yañādau sārvadhātuke / bhavāmi / bhavāvaḥ / bhavāmaḥ / sa bhavati / tau bhavataḥ / te bhavanti / tvaṃ bhavasi / yuvāṃ bhavathaḥ / yūyaṃ bhavatha / ahaṃ bhavāmi / āvāṃ bhavāvaḥ / vayaṃ bhavāmaḥ //

parokṣe liṭ // VLk_393 = P_3,2.115 //
bhūtānadyatana parokṣārthavṛtter dhātorliṭ syāt / lasya tibādayaḥ /

parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ // VLk_394 = P_3,4.82 //
liṭastibādīnāṃ navānāṃ ṇalādayaḥ syuḥ / bhū a iti sthite -- .

bhuvo vugluṅliṭoḥ // VLk_395 = P_6,4.88 //
bhuvo vugāgamaḥ syāt luṅliṭoraci //

liṭi dhātoranabhyāsasya // VLk_396 = P_6,1.8 //
liṭi pare 'nabhyāsadhātvavayasyaikācaḥ prathamasya dve sta ādibhūtādacaḥ parasya tu dvitīyasya / bhūv bhūv a iti sthite -- .

pūrvo 'bhyāsaḥ // VLk_397 = P_6,1.4 //
atra ye dve vihite tayoḥ pūrvo 'bhyāsasaṃjñaḥ syāt //

halādiḥ śeṣaḥ // VLk_398 = P_7,4.60 //
abhyāsasyādirhal śiṣyate anye halo lupyante / iti valopaḥ //

hrasvaḥ // VLk_399 = P_7,4.59 //
abhyāsatyāco hrasvaḥ syāt //

bhavateraḥ // VLk_400 = P_7,4.73 //
bhavaterabhyāsokārasya aḥ syālliṭi //

abhyāse carca // VLk_401 = P_8,4.54 //
abhyāse jhalāṃ caraḥ syurjaśaśca / jhaśāṃ jaśaḥ khayāṃ cara iti vivekaḥ / babhūva / babhuvatuḥ / babhūvuḥ //

liṭ ca // VLk_402 = P_3,4.115 //
liḍādeśastiṅṅārdhadhātukasaṃjñaḥ //

ārdhadhātukasyeḍvalādeḥ // VLk_403 = P_7,2.35 //
valāderārdhadhāturasyeḍāgamaḥ syāt / babhūvitha / babhūvathuḥ / babhūva / babhūva / babhūviva / babhūvima /

anadyatane luṭ // VLk_404 = P_3,3.15 //
bhaviṣyatyanadyataner'the dhātorluṭ syāt //

syatāsī ḷluṭoḥ // VLk_405 = P_3,1.33 //
dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ / śabādyapavādaḥ / iti ḷṅḷṭorgrahaṇam /

ārdhadhātukaṃ śeṣaḥ // VLk_406 = P_2,4.114 //
tiṅśidbhyo 'nyo dhātoriti vihitaḥ pratyaya etatsaṃjñaḥ syāt / iṭ //

luṭaḥ prathamasya ḍāraurasaḥ // VLk_407 = P_2,4.85 //
ḍā rau ras ete kramātsyuḥ / ḍitvasāmarthyādabhasyāpi ṭerlopaḥ / bhavitā //

tāsastyorlopaḥ // VLk_408 = P_7,4.50 //
tāserasteśca sasya lopassyāt sādau pratyaye pare /

ri ca // VLk_409 = P_7,4.51 //
rādau pratyaye tathā / bhavitārau / bhavitāraḥ / bhavitāsi / bhavitāsthaḥ / bhavitāstha / bhavitāsmi / bhavitāsvaḥ / bhavitāsmaḥ/

ḷṭ śeṣe ca // VLk_410 = P_3,3.13 //
bhaviṣyadarthāddhātorḷṭ kriyārthāyāṃ kriyāyāṃ satyāmasatyāṃ vā / s ya iṭ / bhaviṣyati / bhaviṣyataḥ / bhaviṣyanti / bhaviṣyasi / bhaviṣyathaḥ / bhaviṣyatha / bhaviṣyāmi / bhaviṣyāvaḥ / bhaviṣyāmaḥ/
loṭ ca // VLk_411 = P_3,3.162 //
vidhyādyartheṣu dhātorloṭ //

āśiṣi liṅloṭau // VLk_412 = P_3,3.173 //

eruḥ // VLk_413 = P_3,4.86 //
loṭa ikārasya uḥ / bhavatu //

tuhyostātaṅṅāśiṣyanyatarasyām // VLk_414 = P_7,1.35 //
āśiṣi tuhyostātaṅ vā / paratvātsarvādeśaḥ / bhavatāt //

loṭo laṅvat // VLk_415 = P_3,4.85 //
loṭastāmādayassalopaśca //

tasthasthamipāṃ tāṃtaṃtāmaḥ // VLk_416 = P_3,4.101 //
ṅitaścaturṇāṃ tāmādayaḥ kramātsyuḥ / bhavatām / bhavantu //

serhyapicca // VLk_417 = P_3,4.87 //
loṭaḥ serhiḥ so 'picca //

ato heḥ // VLk_418 = P_6,4.105 //
ataḥ parasya herluk / bhava / bhavatāt / bhavatam / bhavata /

merniḥ // VLk_419 = P_3,4.89 //
loṭo merniḥ syāt //

āḍuttamasya picca // VLk_420 = P_3,4.92 //
loḍuttamasyāṭ syāt picca / hinyorutvaṃ na, ikāroccāraṇa sāmarthyāt //

te prāgdhātoḥ // VLk_421 = P_1,4.80 //
te gatyupasargasaṃjñā dhātoḥ prāgeva prayoktavyāḥ //

āni loṭ // VLk_422 = P_8,4.16 //
upasargasithānnimittātparasya loḍādeśasyānītyasya nasya ṇaḥ syāt / prabhavāṇi / (duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ)/ duḥsthitiḥ / durbhavāni/ (antaśśabdasyāṅki vidhiṇatveṣūpasargatvaṃ vācyam)/ antarbhavāṇi //

nityaṃ ṅitaḥ // VLk_423 = P_3,4.99 //
sakārāntasya ṅiduttamasya nityaṃ lopaḥ / alo 'ntyasyeti salopaḥ / bhavāva / bhavāma /

anadyatane laṅ // VLk_424 = P_3,2.111 //
anadyatana bhūtārtha vṛtter dhātor laṅ syāt //

luṅlaṅḷṅkṣvaḍudāttaḥ // VLk_425 = P_6,4.71 //
eṣvaṅgasyāṭ //

itaśca // VLk_426 = P_3,4.100 //
ṅito lasya parasmaipadamikārāntaṃ yattadantasya lopaḥ / abhavat / abhavatām / abhavan / abhavaḥ / abhavatam / abhavata / abhavam / abhavāva / abhavāma //

vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ // VLk_427 = P_3,3.161 //
eṣvartheṣu dhātorliṅ //

yāsuṭ parasmaipadeṣūdātto ṅicca // VLk_428 = P_3,4.103 //
liṅaḥ parasmaipadānāṃ yāsuḍāgamo ṅicca //

liṅaḥ salopo 'nantyasya // VLk_429 = P_7,2.79 //
sārvadhātukaliṅo'nantyasya sasya lopaḥ / iti prāpte -- .

ato yeyaḥ // VLk_430 = P_7,2.80 //
ataḥ parasya sārvadhātukāvayavasya yās ityasya iy / guṇaḥ //

lopo vyorvali // VLk_431 = P_6,1.66 //
bhavet / bhavetām /

jherjus // VLk_432 = P_3,4.108 //
liṅo jherjus syāt / bhaveyuḥ / bhaveḥ / bhavetam / bhaveta / bhaveyam / bhaveva / bhavema //

liṅāśiṣi // VLk_433 = P_3,4.116 //
āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt //

kidāśiṣi // VLk_434 = P_3,4.104 //
āśiṣi liṅo yāsuṭ kit / skoḥ saṃyogādyoriti salopaḥ //

kṅiti ca // VLk_435 = P_1,1.5 //
gitkinṅinnimitte iglakṣaṇe guṇavṛddhī na staḥ / bhūyāt / bhūyāstām / bhūyāsuḥ / bhūyāḥ / bhūyāstam / bhūyāsta / bhūyāsam / bhūyāsva / bhūyāsma /

luṅ // VLk_436 = P_3,2.110 //
bhūtārthe dhātorluṅ syāt //

māṅi luṅ // VLk_437 = P_3,3.175 //
sarvalakārāpavādaḥ //

smottare laṅ ca // VLk_438 = P_3,3.176 //
smottare māṅi laṅ syāccālluṅ //

cli luṅi // VLk_439 = P_3,1.43 //
śabādyapavādaḥ //

cleḥ sic // VLk_440 = P_3,1.44 //
icāvitau //

gātisthāpābhūbhyaḥ sicaḥ parasmaipadeṣu // VLk_441 = P_2,4.77 //
ebhyaḥ sico luk syāt / gāpāviheṇādeśapibatī gṛhyate //

bhūsuvostiṅi // VLk_442 = P_7,3.88 //
bhū sū etayoḥ sārvadhātuke tiṅi pare guṇo na / abhūt / abhūtām / abhūvan / abhūḥ / abhūtam / abhūta / abhūvam / abhūva / abhūma /

na māṅyoge // VLk_443 = P_6,4.74 //
aḍāṭau na staḥ / mā bhavān bhūt / mā sma bhavat / mā sma bhūt //

liṅnimitte ḷṅ kriyātipattau // VLk_444 = P_3,3.139 //
hetuhetumadbhāvādi liṅnimittaṃ tatra bhaviṣyatyarthe ḷṅ syāt kriyāyā aniṣpattau gamyamānāyām / abhaviṣyat / abhaviṣyatām / abhaviṣyan / abhaviṣyaḥ / abhaviṣyatam / abhaviṣyata / abhaviṣyam / abhaviṣyāva / abhaviṣyāma / suvṛṣṭiścedabhaviṣyattadā subhikṣamabhaviṣyat, ityādi jñeyam // ata sātatyagamane // 2 // atati //

ata ādeḥ // VLk_445 = P_6,4.70 //
abhyāsasyāderato dīrghaḥ syāt / āta / ātatuḥ / ātuḥ / ātitha / ātathuḥ / āta / āta / ātiva / ātima / atitā / atiṣyati / atatu //

āḍajādīnām // VLk_446 = P_6,4.72 //
ajāderaṅgasyāṭ luṅlaṅḷṅkṣu / ātat / atet / atyāt / atyāstām / luṅi sici iḍāgame kṛte --- .

astisico 'pṛkte // VLk_447 = P_7,3.96 //
vidyamānāt sico 'steśca parasyāpṛktasya hala īḍāgamaḥ //

iṭa īṭi // VLk_448 = P_8,2.28 //
iṭaḥ parasya sasya lopaḥ syādīṭi pare / (sijlopa ekādeśe siddho vācyaḥ) / ātīt / ātiṣṭām //

sijabhyastavidibhyaśca // VLk_449 = P_3,4.109 //
sico 'bhyastādvideśca parasya ṅitsaṃbandhino jherjus / ātiṣuḥ / ātīḥ / ātiṣṭam / ātiṣṭa / ātiṣam / ātiṣva / ātiṣma / ātiṣyat // ṣidha gatyām // 3 //

hrasvaṃ laghu // VLk_450 = P_1,4.10 //

saṃyoge garu // VLk_451 = P_1,4.11 //
saṃyoge pare hrasvaṃ guru syāt //

dīrghaṃ ca // VLk_452 = P_1,4.12 //
guru syāt //

pugantalaghūpadhasya ca // VLk_453 = P_7,3.86 //
pugantasya laghūpadhasya cāṅgasyeko guṇaḥ sārvadhātukārdhadhātukayoḥ / dhātvāderiti saḥ / sedhati / ṣatvam / siṣedha //

asaṃyogālliṭ kit // VLk_454 = P_1,2.5 //
asaṃyogātparo 'pilliṭ kit syāt / siṣidhatuḥ / siṣidhuḥ / siṣedhitha / siṣidhathuḥ / siṣidha / siṣedha / siṣidhiva / siṣidhima / sedhitā / sedhiṣyati / sedhatu / asedhat / sedhet / sidhyāt / asedhīt / asedhiṣyat / evam -- citī saṃjñāne // 4 // śuca śoke // 5 // gada vyaktāyāṃ vāci // 6 // gadati //

nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyati cinotidegdhiṣu ca // VLk_455 = P_8,4.17 //
upasargasthānnimittātparasya nernasya ṇo gadādiṣu pareṣu / praṇigadati //

kuhoścuḥ // VLk_456 = P_7,4.62 //
abhyāsakavargahakārayoścavargādeśaḥ //

ata apadhāyāḥ // VLk_457 = P_7,2.116 //
upadhāyā ato vṛddhiḥ syāt ñiti ṇiti ca pratyaye pare / jagāda / jagadatuḥ / jagaduḥ / jagaditha / jagadathuḥ / jagada //

ṇaluttamo vā // VLk_458 = P_7,1.91 //
uttamo ṇal vā ṇitsyāt / jagāda, jagada / jagadiva / jagadima / gaditā / gadiṣyati / gadatu / agadat / gadet / gadyāt //

ato halāderlaghoḥ // VLk_459 = P_7,2.7 //
halāderlaghorakārasya vṛddhirveḍādau parasmaipade sici / agādīt, agadīt / agadiṣyat // ṇada avyakte śabde // 7 //

ṇo naḥ // VLk_460 = P_6,1.65 //
dhātvāderṇasya naḥ / ṇopadeśāstvanardnāṭināthnādhnandanakkanṝnṛtaḥ //

upasargādasamāse 'pi ṇopadeśasya // VLk_461 = P_8,4.14 //
upasargasthānnimittātparasya dhātornasya ṇaḥ / praṇadati / praṇinadati / nadati / nanāda //

ata ekahalmadhye 'nādeśāderliṭi // VLk_462 = P_6,4.120 //
liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyasthasyāta etvamabhyāsalopaśca kiti liṭi / nedatuḥ / neduḥ //

thali ca seṭi // VLk_463 = P_6,4.121 //
prāguktaṃ syāt / neditha / nedathuḥ / neda / nanāda, nanada / nediva / nedima / naditā / nadiṣyati / nadatu / anadat / nadet / nadyāt / anādīt, anadīt / anadiṣyat // ṭu nadi samṛddhau // 8 //

ādirñiṭuḍavaḥ // VLk_464 = P_1,3.5 //
upadeśe dhātorādyā ete itaḥ syuḥ //

idito num dhātoḥ // VLk_465 = P_7,1.58 //
nandati / nananda / nanditā / nandiṣyati / nandatu / anandat / nandet / nandyāt / anandīt / anandiṣyat / arca pūjāyām // 9 // arcati //

tasmānnuḍ dvihalaḥ // VLk_466 = P_7,4.71 //
dvihalo dhātordīrghībhūtātparasya nuṭ syāt / ānarca / ānarcatuḥ / arcitā / arciṣyati / arcatu / ārcat / arcet / arcyāt / ārcīt / ārciṣyat // vraja gatau // 10 // vrajati / vavrāja / vrajitā / vrajiṣyati / vrajatu / avrajat / vrajet / vrajyāt //

vadavrajahalantasyācaḥ // VLk_467 = P_7,2.3 //
eṣāmaco vṛddhiḥ sici parasmaipadeṣu / avrājīt / avrajiṣyat // kaṭe varṣāvaraṇayoḥ // 11 // kaṭati / cakāṭa / cakaṭatuḥ / kaṭitā / kaṭiṣyati / kaṭatu / akaṭat / kaṭet / kaṭyāt //

hmyantakṣaṇaśvasajāgṛṇiśvyeditām // VLk_468 = P_7,2.5 //
hamayāntasya kṣaṇāderṇyantasya śvayatereditaśca vṛddhirneḍādau sici / akaṭīt / akaṭiṣyat // gupū rakṣaṇe // 12 //

gupūdhūpavicchipaṇipanibhya āyaḥ // VLk_469 = P_3,1.28 //
ebhya āyaḥ pratyayaḥ syāt svārthe //

sanādyantā dhātavaḥ // VLk_470 = P_3,1.32 //
sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ / dhātutvāllaḍādayaḥ / gopāyati //

āyādaya ārdhadhātuke vā // VLk_471 = P_3,1.31 //
ārdhadhātukavivakṣāyāmāyādayo vā syuḥ / (kāsyanekāca ām vaktavyaḥ) / liṭi āskāsorāmvidhānānmasya nettvam //

ato lopaḥ // VLk_472 = P_6,4.48 //
ārdhadhātukopadeśe yadadantaṃ tasyāto lopa ārdhadhātuke //

āmaḥ // VLk_473 = P_2,4.81 //
āmaḥ parasya luk //

kṛñ cānuprayujyate liṭi // VLk_474 = P_3,1.40 //
āmantālliṭparāḥ kṛbhvastayo 'nuprayujyante / teṣāṃ dvitvādi //

urat // VLk_475 = P_7,4.66 //
abhyāsaṛvarṇasyāt pratyaye / raparaḥ / halādiḥ śeṣaḥ / vṛddhiḥ / gopāyāñcakāra / dvitvātparatvādyaṇi prāpte ----- .

dvirvacane 'ci // VLk_476 = P_1,1.59 //
dvitvanimitte 'ci aca ādeśo na dvitve kartavye / gopāyāñcakratuḥ //

ekāca upadeśe 'nudāttāt // VLk_477 = P_7,2.10 //
upadeśe yo dhāturekājanudāttaśca tata ārdhadhātukasyeṇna /
 ūdṝdantairyautirukṣṇuśīṅsnunukṣuśviḍīṅśribhiḥ /
 vṛṅvṛñbhyāṃ ca vinaikāco 'janteṣu nihatāḥ smṛtāḥ //
kānteṣu śaklekaḥ / cānteṣu pacmucricvacvicsicaḥ ṣaṭ / chānteṣu pracchekaḥ / jānteṣu tyajnijirbhajbhañjbhujbhrasjmasjyajyujruj rañjvijirsvañjsañjsṛjaḥ pañcadaśa // dānteṣu adkṣudkhidchidtud nudpadyabhidvidyativinadvindśadsadsvidyaskandhadaḥ ṣoḍaśa / dhānteṣu krudhkṣudhbudhyabandhyudhrudhrādhvyadhsādhśudhsidhyā ekādaśa / nānteṣu manyahanī dvau / pānteṣu āpchupkṣiptaptiptṛpyadṛpyalipalupvapśapsvap sṛpastrayodaśa / bhānteṣu yabhrabhlabhastrayaḥ / mānteṣu gamyamnamramaścatvāraḥ / śānteṣu kraśdaṃśdiśdṛśmṛśriśruśliśviśspṛśo daśa / ṣānteṣu kṛṣ tviṣtuṣdviṣpuṣyapiṣviṣśiṣśuṣśliṣyā ekādaśa // sānteṣu ghasvasatī dvau / hānteṣu dahdihduhnahmihruhlihvaho 'ṣṭau /
 anudāttā halanteṣu dhātavastryadhikaṃ śatam /
gopāyāñcakartha / gopāyāñcakrathuḥ / gopāyāñcakra / gopāyāñcakāra / gopāyāñcakara / gopāyāñcakṛva / gopāyāñcakṛma / gopāyāmbabhūva, gopāyāmāsa / jugopa / jugupatuḥ / jugupuḥ //

svaratisūtisūyatidhūñūdito vā // VLk_478 = P_7,2.44 //
svaratyāderūditaśca parasya valāderārdhadhātukasyeḍ vā syāt / jugopitha, jugoptha / gopāyitā, gopitā, goptā / gopāyiṣyati, gopiṣyati, gopsyati / gopāyatu / agopāyat / gopāyet / gopāyyāt, gupyāt / agopāyīt //

neṭi // VLk_479 = P_7,2.4 //
iḍādau sici halantasya vṛddhirna / agopīt, agaupsīt //

jhalo jhali // VLk_480 = P_8,2.26 //
jhalaḥ parasya sasya lopo jhali / agauptām / agaupsuḥ / agaupsīḥ / agauptam / agaupta / agaupsam / agaupsva / agaupsma / agopāyiṣyat, agopiṣyat, agopsyat // kṣi kṣaye // 13 // kṣayati / cikṣāya / cikṣiyatuḥ / cikṣiyuḥ / ekāca iti niṣedhe prāpte -- .

kṛsṛbhṛvṛstudrusruśruvo liṭi // VLk_481 = P_7,2.13 //
krādibhya eva liṭa iṇna syādanyasmādaniṭo 'pi syāt //

acastāsvatthalyaniṭo nityam // VLk_482 = P_7,2.61 //
upadeśe 'janto yo dhātustāsau nityāniṭ tatasthala iṇna //

upadeśe 'tvataḥ // VLk_483 = P_7,2.62 //
upadeśe 'kāravatastāsau nityāniṭaḥ parasya thala iṇna syāt //

ṛto bhāradvājasya // VLk_484 = P_7,2.63 //
tāsau nityāniṭa ṛdantādeva thalo neṭ bhāradvājasya mate / tena anyasya syādeva / ayamatra saṃgrahaḥ ---  ajanto 'kāravānvā yastāsyaniṭthali veḍayam /
 ṛdanta īdṛṅnityāniṭ krādyanyo liṭi seḍbhavet //
cikṣayitha, cikṣetha / cikṣiyathuḥ / cikṣiya / cikṣāya, cikṣaya / cikṣiyiva / cikṣiyima / kṣetā / kṣeṣyati / kṣayatu / akṣayat / kṣayet //

akṛtsārvadhātukayordīrghaḥ // VLk_485 = P_7,4.25 //
ajantāṅgasya dīrgho yādau pratyaye na tu kṛtsārvadhātukayoḥ / kṣīyāt //

sici vṛddhiḥ parasmaipadeṣu // VLk_486 = P_7,2.1 //
igantāṅgasya vṛddhiḥ syāt parasmaipade sici / akṣaiṣīt / akṣeṣyat // tapa santāpe // 14 // tapati / tatāpa / tepatuḥ / tepuḥ / tepitha, tataptha / tepiva / tepima / taptā / tapsyati / tapatu / atapat / tapet / tapyāt / atāpsīt / atāptām / atapsyat // kramu pādavikṣepe // 15 //

vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ // VLk_487 = P_3,1.70 //
ebhyaḥ śyanvā kartrarthe sārvadhātuke pare / pakṣe śap //

kramaḥ parasmaipadeṣu // VLk_488 = P_7,3.76 //
kramo dīrghaḥ parasmaipade śiti / krāmyati, krāmati / cakrāma / kramitā / kramiṣyati / krāmyatu, krāmatu / akrāmyat, akrāmat / krāmyet / krāmet / kramyāt / akramīt / akramiṣyat // pāne // 16 //

pāghrādhmāsthāmnādāṇdṛśyartisartiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ // VLk_489 = P_7,3.78 //
pādīnāṃ pibādayaḥ syuritsaṃjñakaśakārādau pratyaye pare / pibādeśo 'dantastena na guṇaḥ / pibati //

āta au ṇalaḥ // VLk_490 = P_7,1.34 //
ādantāddhātorṇala aukārādeśaḥ syāt / papau //

āto lopa iṭi ca // VLk_491 = P_6,4.64 //
ajādyorārdhadhātukayoḥ kṅidiṭoḥ parayorāto lopaḥ / papatuḥ / papuḥ / papitha, papātha / papathuḥ / papa / papau / papiva / papima / pātā / pāsyati / pibatu / apibat / pibet //

erliṅi // VLk_492 = P_6,4.67 //
ghusaṃjñakānāṃ māsthādīnāṃ ca etvaṃ syādārdhadhātuke kiti liṅi / peyāt / gātistheti sico luk / apāt / apātām //

ātaḥ // VLk_493 = P_3,4.110 //
sijluki ādantādeva jherjus //

usyapadāntāt // VLk_494 = P_6,1.96 //
apadāntādakārādusi pararūpamekādeśaḥ / apuḥ / apāsyat // glai harṣakṣaye // 17 // glāyati //

ādeca upadeśe 'śiti // VLk_495 = P_6,1.45 //
upadeśe ejantasya dhātorātvaṃ na tu śiti / jaglau / glātā / glāsyati / glāyatu / aglāyat / glāyet //

vānyasya saṃyogādeḥ // VLk_496 = P_6,4.68 //
ghumāsthāderanyasya saṃyogāderdhātorāta etvaṃ vārdhadhātuke kiti liṅi / gleyāt, glāyāt //

yamaramanamātāṃ sak ca // VLk_497 = P_7,2.73 //
eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu / aglāsīt / aglāsyat // hvṛ kauṭilye // 18 // hvarati //

ṛtaśca saṃyogāderguṇaḥ // VLk_498 = P_7,4.10 //
ṛdantasya saṃyogāderaṅgasya guṇo liṭi / upadhāyā vṛddhiḥ / jahvāra / jahvaratuḥ / jahvaruḥ / jahvartha / jahvarathuḥ / jahvara / jahvāra, jahvara / jahvariva / jahvarima / hvartā //

ṛddhanoḥ sye // VLk_499 = P_7,2.10 //
ṛto hanteśca syasyeṭ / hvariṣyati / hvaratu / ahvarat / hvaret //

guṇo 'rtisaṃyogādyoḥ // VLk_500 = P_7,4.29 //
arteḥ saṃyogāderṛdantasya ca guṇaḥ syādyaki yādāvārdhadhātuke liṅi ca / hvaryāt / ahvārṣīt / ahvariṣyat // śru śravaṇe // 19 //

śruvaḥ śṛ ca // VLk_501 = P_6,1.74 //
śruvaḥ śṛ ityādeśaḥ syāt śnupratyayaśca / śṛṇoti //

sārvadhātukamapit // VLk_502 = P_1,2.4 //
apitsārvadhātukaṃ ṅidvat / śṛṇutaḥ //

huśnuvoḥ sārvadhātuke // VLk_503 = P_6,4.87 //
huśnuvoranekāco 'saṃyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke / śṛṇvanti / śṛṇoṣi / śṛṇuthaḥ / śṛṇutha / śṛṇomi //

lopaścāsyānyatarasyāṃ mvoḥ // VLk_504 = P_6,4.107 //
asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ / śṛṇvaḥ, śṛṇuvaḥ / śṛṇmaḥ, śṛṇumaḥ / śuśrāva / śuśruvatuḥ / śuśruvuḥ / śuśrotha / śuśruvathuḥ / śuśruva / śuśrāva, śuśrava / śuśruva / śuśruma / śrotā / śroṣyati / śṛṇotu, śṛṇutāt / śṛṇutām / śṛṇvantu //

utaśca pratyayādasaṃyogapūrvāt // VLk_505 = P_6,4.106 //
asaṃyogapūrvātpratyayoto herluk / śṛṇu, śṛṇutāt / śṛṇutam / śṛṇuta / guṇāvādeśau / śṛṇavāni / śṛṇavāva / śṛṇavāma / aśṛṇot / aśṛṇutām / aśṛṇvan / aśṛṇoḥ / aśṛṇutam / aśṛṇuta / aśṛṇavam / aśṛṇva, aśṛṇuva / aśṛṇma, aśṛṇuma / śṛṇuyāt / śṛṇuyātām / śṛṇuyuḥ / śṛṇuyāḥ / śṛṇuyātam / śṛṇuyāta / śṛṇuyām / śṛṇuyāva / śṛṇuyāma / śrūyāt / aśrauṣīt / aśroṣyat // gamḷ gatau // 20 //

iṣugamiyamāṃ chaḥ // VLk_506 = P_7,3.77 //
eṣāṃ chaḥ syāt śiti / gacchati / jagāma //

gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi // VLk_507 = P_6,4.98 //
eṣāmupadhāyā lopo 'jādau kṅiti na tvaṅi / jagmatuḥ / jagmuḥ / jagamitha, jagantha / jagmathuḥ / jagma / jagāma, jagama / jagmiva / jagmima / gantā //

gameriṭ parasmaipadeṣu // VLk_508 = P_7,2.58 //
gameḥ parasya sāderārdhadhātukasyeṭ syāt parasmaipadeṣu / gamiṣyati / gacchatu / agacchat / gacchet / gamyāt //

puṣādidyutādyḷditaḥ parasmaipadeṣu // VLk_509 = P_3,1.55 //
śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu / agamat / agamiṣyat //
iti parasmaipadinaḥ /
edha vṛddhau // 1 //

ṭita ātmanapadānāṃ ṭere // VLk_510 = P_3,4.79 //
ṭito lasyātmanepadānāṃ ṭeretvam / edhate //

āto ṅitaḥ // VLk_511 = P_7,2.81 //
ataḥ parasya ṅitāmākārasya iy syāt / edhete / edhante //

thāsaḥ se // VLk_512 = P_3,4.80 //
ṭito lasya thāsaḥ se syāt / edhase / edhethe / edhadhve / ato guṇe / edhe / edhāvahe / edhāmahe //

ijādeśca gurumato 'nṛcchaḥ // VLk_513 = P_3,1.36 //
ijādiryo dhāturgurumānṛcchatyanyastata ām syālliṭi //

āmpratyayavatkṛño 'nuprayogasya // VLk_514 = P_1,3.63 //
āmpratyayo yasmādityatadguṇasaṃvijñāno bahuvrīhiḥ / āmprakṛtyā tulyamanuprayujyamānāt kṛño 'pyātmanepadam //

liṭastajhayoreśirec // VLk_515 = P_3,4.81 //
liḍādeśayostajhayoreś irejetau staḥ / edhāñcakre / edhāñcakrāte / edhāñcakrire / edhāñcakṛṣe / edhāñcakrāthe //

iṇaḥ ṣīdhvaṃluṅliṭāṃ dho 'ṅgāt // VLk_516 = P_8,3.78 //
iṇantādaṅgātpareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya ḍhaḥ syāt // edhāñcakṛḍhve / edhāñcakre / edhāñcakṛvahe / edhāñcakṛmahe / edhāmbabhūva / edhāmāsa / edhitā / edhitārau / edhitāraḥ / edhitāse / edhitāsāthe //

dhi ca // VLk_517 = P_8,2.25 //
dhādau pratyaye pare sasya lopaḥ / edhitādhve //

ha eti // VLk_518 = P_7,4.25 //
tāsastyoḥ sasya haḥ syādeti pare / edhitāhe / edhitāsvahe / edhitāsmahe / edhiṣyate / edhiṣyete / edhiṣyante / edhiṣyase / edhiṣyethe / edhiṣyadhve / edhiṣye / edhiṣyāvahe / edhiṣyāmahe //

āmetaḥ // VLk_519 = P_3,4.90 //
loṭa ekārasyām syāt / edhatām / edhetām / edhantām //

savābhyāṃ vāmau // VLk_520 = P_3,4.91 //
savābhyām parasya loḍetaḥ kramādvāmau staḥ / edhasva / edhethām / edhadhvam //

eta ai // VLk_521 = P_3,4.93 //
loḍuttamasya eta ai syāt / edhai / edhāvahai / edhāmahai // āṭaśca / aidhata / aidhetām / aidhanta / aidhathāḥ / aidhethām / aidhadhvam / aidhe / aidhāvahi / aidhāmahi //

liḍaḥ sīyuṭ // VLk_522 = P_3,4.102 //
salopaḥ / edheta / edheyātām //

jhasya ran // VLk_523 = P_3,4.105 //
liṅo jhasya ran syāt / edheran / edhethāḥ / edheyāthām / edhedhvam //

iṭo 't // VLk_524 = P_3,4.106 //
liṅādeśasya iṭo 'tsyāt / edheya / edhevahi / edhemahi //

suṭ tithoḥ // VLk_525 = P_3,4.107 //
liṅastathoḥ suṭ / yalopaḥ / ārdhadhātukatvātsalopo na / edhiṣīṣṭa / edhiṣīyāstām / edhiṣīran / edhiṣīṣṭhāḥ / edhiṣīyāsthām / edhiṣīdhvam / edhiṣīya / edhiṣīvahi / edhiṣīmahi / aidhiṣṭa / aidhiṣātām //

ātmanepadeṣvanataḥ // VLk_526 = P_7,1.5 //
anakārātparasyātmanepadeṣu jhasya adityādeśaḥ syāt / aidhiṣata / aidhiṣṭhāḥ / aidhiṣāthām / aidhiḍhvam / aidhiṣi / aidhiṣvahi / aidhiṣmahi / aidhiṣyata / aidhiṣyetām / aidhiṣyanta / aidhiṣyathāḥ / aidhiṣyethām / aidhiṣyadhvam / aidhiṣye / aidhiṣyāvahi / aidhiṣyāmahi // kamu kāntau // 2 //

kramerṇiṅ // VLk_527 = P_3,1.30 //
svārthe / ṅittvāttaṅ / kāmayate //

ayāmantālvāyyetnviṣṇuṣu // VLk_528 = P_6,4.55 //
ām anta ālu āyya itnu iṣṇu eṣu ṇerayādeśaḥ syāt / kāmāyāñcakre / āyādaya iti ṇiṅ vā / cakame / cakamāte / cakamire / cakamiṣe / cakamāthe / cakamidhve / cakame / cakamivahe / cakamimahe / kāmayitā / kāmayitāse / kamitā / kāmayiṣyate, kamiṣyate / kāmayatām / akāmayata / kāmayeta / kāmayiṣīṣṭa //

vibhāṣeṭaḥ // VLk_529 = P_8,3.79 //
iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ / kāmayiṣīḍhvam, kāmayiṣīdhvam / kamiṣīṣṭa / kamiṣīdhvam //

ṇiśridruśrubhyaḥ kartari caṅ // VLk_530 = P_3,1.48 //
ṇyantāt śryādibhyaśca cleścaṅ syāt kartrarthe luṅi pare / akāmi a ta iti sthite -- .

ṇeraniṭi // VLk_531 = P_6,4.51 //
aniḍādāvārdhadhātuke pare ṇerlopaḥ syāt /

ṇau caṅyupadhāyā hrasvaḥ // VLk_532 = P_7,4.1 //
caṅpare ṇau yadaṅgaṃ tasyopadhāyā hrasvaḥ syāt //

caṅi // VLk_533 = P_6,1.11 //
caṅi pare anabhyāsasya dhātvavayavasyaikācaḥ prathamasya dve sto 'jāderdvitīyasya //

sanvallaghuni caṅpare 'naglope // VLk_534 = P_7,4.93 //
caṅpare ṇau yadaṅgaṃ tasya yo 'bhyāso laghuparaḥ, tasya sanīva kāryaṃ syāṇṇāvaglope 'sati //

sanyataḥ // VLk_535 = P_7,4.79 //
abhyāsasyāta it syāt sani //

dīrgho laghoḥ // VLk_536 = P_7,4.94 //
laghorabhyāsasya dīrghaḥ syāt sanvadbhāvaviṣaye / acīkamata, ṇiṅbhāvapakṣe -- (kameścleścaṅ vācyaḥ) / acakamata / akāmayiṣyata, akamiṣyata // aya gatau // 3 // ayate //

upasargasyāyatau // VLk_537 = P_8,2.19 //
ayatiparasyopasargasya yo rephastasya latvaṃ syāt / plāyate / palāyate //

dayāyāsaśca // VLk_538 = P_3,1.37 //
day ay ās ebhya ām syālliṭi / ayāñcakre / ayitā / ayiṣyate / ayatām / āyata / ayeta / ayiṣīṣṭa / vibhāṣeṭaḥ / ayiṣīḍhvam, ayiṣīdhvam / āyiṣṭa / āyiḍhvam, āyidhvam / āyiṣyata // dyuta dīptau // 4 // dyotate //

dyutisvāpyoḥ samprasāraṇam // VLk_539 = P_7,4.67 //
anayorabhyāsasya samprasāraṇaṃ syāt / didyute //

dyudbhyo luṅi // VLk_540 = P_1,3.91 //
dyutādibhyo luṅaḥ parasmaipadaṃ vā syāt / puṣādītyaṅ / adyutat, adyotiṣṭa / adyotiṣyata // evaṃ śvitā varṇe // 5 // ñimidā snehane // 6 // ñiṣvidā snehanamocanayoḥ // 7 // mohanayorityeke / ñikṣvidā cetyeke // ruca dīptāvabhiprītau ca // 8 // ghuṭa parivartane // 9 // śubha dīptau // 10 // kṣubha saṃcalane // 11 // ṇabha tubha hiṃsāyām // 12-13 // sraṃsu bhraṃsu dhvaṃsu avasraṃsane // 14-15-16 // dhvaṃsu gatau ca // srambhu viśvāse // 17 // vṛtu vartane // 18 // vartate / vavṛte / vartitā //

vṛdbhyaḥ syasanoḥ // VLk_541 = P_1,4.92 //
vṛtādibhyaḥ pañcabhyo vā parasmaipadaṃ syātsye sani ca //

na vṛdbhyaścaturbhyaḥ // VLk_542 = P_7,2.59 //
vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabhāve / vartsyati, vartiṣyate / vartatām / avartata / varteta / vartiṣīṣṭa / avartiṣṭa / avartsyat, avartiṣyat // dada dāne // 19 // dadate //

na śasadadavādiguṇānām // VLk_543 = P_6,4.126 //
śaserdadervakārādīnāṃ guṇaśabdena vihito yo 'kārastasya ettvābhyāsalopau na / dadade / dadadāte / dadadire / daditā / dadiṣyate / dadatām / adadata / dadeta / dadiṣīṣṭa / adadiṣṭa / adadiṣyata // trapūṣ lajjāyām // 20 // trapate //

tṝphalabhajatrapaśca // VLk_544 = P_6,4.122 //
eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca / trepe / trapitā, traptā / trapiṣyate, trapsyate / trapatām / atrapata / trapeta / trapiṣīṣṭa, trapsīṣṭa / atrapiṣṭa, atrapta / atrapiṣyata, atrapsyata //
ityātmanepadinaḥ//
śriñ sevāyām // 1 // śrayati, śrayate / śiśrāya, śiśriye / śrayitāsi, śrayitāse / śrayiṣyati, śrayiṣyate / śrayatu, śrayatām / aśrayat, aśrayata / śrayet, śrayeta / śrīyāt, śrayiṣīṣṭa / caṅ / aśiśriyat, aśiśriyata / aśrayiṣyat, aśrayiṣyata // bhṛñ bharaṇe // 2 // bharati, bharate / babhāra / babhratuḥ / babhruḥ / babhartha / babhṛva / babhṛma / babhre / babhṛṣe / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bharatu, bharatām / abharat, abharata / bharet, bhareta //

riṅ śayagliṅkṣu // VLk_545 = P_7,4.28 //
śe yaki yādāvārdhadhātuke liṅi ca ṛto riṅ ādeśaḥ syāt / rīṅi prakṛte riṅvidhānasāmarthyāddīrgho na / bhriyāt //

uśca // VLk_546 = P_1,2.12 //
ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi / bhṛṣīṣṭa / bhṛṣīyāstām / abhārṣīt //

hrasvādaṅgāt // VLk_547 = P_8,2.27 //
sico lopo jhali / abhṛta / abhṛṣātām / abhariṣyat, abhariṣyata // hṛñ haraṇe // 3 // harati, harate / jahāra / jahartha / jahriva / jahrima / jahre / jahriṣe / hartāsi, hartāse / hariṣyati, hariṣyate / haratu, haratām / aharat, aharata / haret, hareta / hriyāt, hṛṣīṣṭa / hṛṣīyāstām / ahārṣīt, ahṛta / ahariṣyat, ahariṣyata // dhṛñ dhāraṇe // 4 // dharati, dharate // ṇīñ prāpaṇe // 5 // nayati, nayate // ḍupacaṣ pāke // 6 // pacati, pacate / papāca / pecitha, papaktha / pece / paktāsi, paktāse // bhaja sevāyām // 7 // bhajati, bhajate / babhāja, bheje / bhaktāsi, bhaktāse / bhakṣyati, bhakṣyate / abhākṣīt, abhakta / abhakṣātām //
yaja devapūjā saṅgatikaraṇadāneṣu // 8 // yajati, yajate //

liṭyabhyāsasyobhayeṣām // VLk_548 = P_6,1.17 //
vacyādīnāṃ grahyādīnāṃ cābhyāsasya samprasāraṇaṃ liṭi / iyāja //

vacisvapiyajādīnāṃ kiti // VLk_549 = P_6,1.15 //
vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti / ījatuḥ / ījuḥ / iyajitha, iyaṣṭha / īje / yaṣṭā //

ṣaḍhoḥ kaḥ si // VLk_550 = P_8,2.41 //
yakṣyati, yakṣyate / ijyāt, yakṣīṣṭa / ayākṣīt, ayaṣṭa // vaha prāpaṇe // 9 // vahati, vahate / uvāha / ūhatuḥ / ūhuḥ / uvahitha //

jhaṣastāthordho 'dhaḥ // VLk_551 = P_8,2.40 //
jhaṣaḥ parasyostathordhaḥ syānna tu dadhāteḥ //

ḍho ḍhe lopaḥ // VLk_552 = P_8,3.13 //

sahivahorodavarṇasya // VLk_553 = P_6,3.112 //
anayoravarṇasya otsyāḍḍhalope / uvoḍha / ūhe / voḍhā / vakṣyati / avākṣīt / avoḍhām / avākṣuḥ / avākṣīḥ / avoḍham / avoḍha / avākṣam / avākṣva / avākṣma / avoḍha / avakṣātām / avakṣata / avoḍhāḥ / avakṣāthām / avoḍhvam / avakṣi / avakṣvahi / avakṣmahi //

iti bhvādayaḥ // 1 //

athādādayaḥ

ada bhakṣaṇe // 1 //

adiprabhṛtibhyaḥ śapaḥ // VLk_554 = P_2,4.72 //
luk syāt / atti / attaḥ / adanti / atsi / atthaḥ / attha / admi / advaḥ / admaḥ /

liṭyanyatarasyām // VLk_555 = P_2,4.40 //
ado ghasḷ vā syālliṭi / jaghāsa / upadhālopaḥ //

śāsivasighasīnāṃ ca // VLk_556 = P_8,3.60 //
iṇkubhyāṃ parasyaiṣāṃ sasya ṣaḥ syāt / ghasya cartvam // jakṣatuḥ / jakṣuḥ / jaghasitha / jakṣathuḥ / jakṣa / jaghāsa, jaghasa / jakṣiva / jakṣima / āda / ādatuḥ / āduḥ //

iḍattyartivyayatīnām // VLk_557 = P_7,2.66 //
ad ṛ vyeñ ebhyasthalo nityamiṭ syāt / āditha / attā / atsyati / attu / attāt / attām / adantu //

hujhalbhyo herdhiḥ // VLk_558 = P_6,4.101 //
horjhalantebhyaśca herdhiḥ syāt / addhi / attāt / attam / atta / adāni / adāva / adāma //

adaḥ sarveṣām // VLk_559 = P_7,3.100 //
adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena / ādat / āttām / ādan / ādaḥ / āttam / ātta / ādam / ādva / ādma / adyāt / adyātām / adyuḥ / adyāt / adyāstām / adyāsuḥ //

luṅsanorghasḷ // VLk_560 = P_2,4.37 //
ado ghasḷ syālluṅi sani ca / ḷditvādaṅ / aghasat / ātsyat // hana hiṃsāgatyoḥ // 2 // hanti //

anudāttopadeśavanatitanotyādīnāmanunāsikalopo jhali kṅiti // VLk_561 = P_6,4.37 //
anunāsikāntānāmeṣāṃ vanateśca lopaḥ syājjhalādau kiti ṅiti pare / yamiraminamigamihanimanyatayo 'nudāttopadeśāḥ / tanu kṣaṇu kṣiṇu ṛṇu tṛṇu ghṛṇu vanu manu tanotyādayaḥ / hataḥ / ghnanti / haṃsi / hathaḥ / hatha / hanmi / hanvaḥ / hanmaḥ / jaghāna / jaghnatuḥ / jaghnuḥ //

abhyāsācca // VLk_562 = P_7,3.55 //
abhyāsātparasya hanterhasya kutvaṃ syāt / jaghanitha, jaghantha / jaghnathuḥ / jaghna / jaghniva / jaghnima / hantā / haniṣyati / hantu, hatāt / hatām / ghnantu //

hanterjaḥ // VLk_563 = P_6,4.36 //
hau pare //

asiddhavadatrābhāt // VLk_564 = P_6,4.22 //
ita urdhvamāpādasamāpterābhīyam, samānāśraye tasminkartavye tadasiddham / iti jasyāsiddhatvānna herluk / jahi, hatāt / hatam / hata / hanāni / hanāva / hanāma / ahan / ahatām / aghnan / ahan / ahatam / ahata / ahanam / ahanva / ahanma / hanyāt / hanyātām / hanyuḥ //

ārdhadhātuke // VLk_565 = P_2,4.35 //
ityadhikṛtya //

hano vadha liṅi // VLk_566 = P_2,4.41 //

luṅi ca // VLk_567 = P_2,4,43 //
vadhādeśo 'dantaḥ / ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe akārāntatvādato lopaḥ / vadhyāt / vadhyāstām / ādeśasyānekāctvādekāca itīṇniṣedhābhāvādiṭ / 'ato halādeḥ'; iti vṛddhau prāptāyām ---- .

acaḥ parasmin pūrvavidhau // VLk_568 = P_1,1.57 //
paranimitto 'jādeśaḥ sthānivat, sthānibhūtādacaḥ pūrvatvena dṛṣṭasya vidhau kartavye / ityallopasya sthānivattvānna vṛddhiḥ / avadhīt / ahaniṣyat // yu miśrāṇāmiśraṇayoḥ // 3 //

uto vṛddhirluki hali // VLk_569 = P_7,3.89 //
lugviṣaye uto vṛddhiḥ piti halādau sārvadhātuke natvabhyastasya / yauti / yutaḥ / yuvanti / yauṣi / yuthaḥ / yutha / yaumi / yuvaḥ / yumaḥ / yuyāva / yavitā / yaviṣyati / yautu, yutāt / ayaut / ayutām / ayuvan / yuyāt / iha uto vṛddhirna, bhāṣye - 'picca ṅinna ṅicca pinna'; iti vyākhyānāt / yuyātām / yuyuḥ / yūyāt / yūyāstām / yūyāsuḥ / ayāvīt / ayaviṣyat // prāpaṇe // 4 // yāti / yātaḥ / yānti / yayau / yātā / yāsyati / yātu / ayāt / ayātām //

laṅaḥ śākaṭāyanasyaiva // VLk_570 = P_3,4.111 //
ādantātparasya laṅo jherjus vā syāt / ayuḥ, ayān / yāyāt / yāyātām / yāyuḥ / yāyāt / yāyāstām / yāyāsuḥ / ayāsīt / ayāsyat / gatigandhanayoḥ // 5 // bhā dīptau // 6 // ṣṇā śauce // 7 // śrā pāke // 8 // drā kutsāyāṃ gatau // 9 // psā bhakṣaṇe // 10 // dāne // 11 // ādāne // 12 // dāp lavane // 13 // rakṣaṇe // 14 // khyā prakathane // 15 // ayaṃ sārvadhātuke eva prayoktavyaḥ // vida jñāne // 16 //

vido laṭo vā // VLk_571 = P_3,4.83 //
vetterlaṭaḥ parasmaipadānāṃ ṇalādayo vā syuḥ / veda / vidatuḥ / viduḥ / vettha / vidathuḥ / vida / veda / vidva / vidma / pakṣe -- vetti / vittaḥ / vidanti //

uṣavidajāgṛbhyo 'nyatarasyām // VLk_572 = P_3,1.38 //
ebhyo liṭi āmvā syāt / viderantatvapratijñānādāmi na guṇaḥ / vidāñcakāra, viveda / veditā / vediṣyati //

vidāṅkurvantvityanyatarasyām // VLk_573 = P_3,1.41 //
vetterloṭi ām guṇābhāvo loṭo luk loḍantakarotyanuprayogaśca vā nipātyate puruṣavacane na vivakṣite //

tanādikṛñbhya uḥ // VLk_574 = P_3,1.79 //
tanādeḥ kṛñaśca uḥ pratyayaḥ syāt / śapo 'pavādaḥ / guṇau / vidāṅkarotu //

ata utsārvadhātuke // VLk_575 = P_6,4.110 //
utpratyayāntasya kṛño 'ta utsārvadhātuke kṅiti / vidāṅkurutāt / vidāṅkurutām / vidāṅkurvantu / vidāṅkuru / vidāṅkaravāṇi / avet / avittām / aviduḥ //

daśca // VLk_576 = P_8,2.75 //
dhātordasya padāntasya sipi rurvā / aveḥ, avet / vidyāt / vidyātām / vidyuḥ / vidyāt / vidyāstām / avedīt / avediṣyat // as bhuvi // 17 // asti //

śnasorallopaḥ // VLk_577 = P_6,4.111 //
śnasyāsteścāto lopaḥ sārvadhātuke kṅiti / staḥ / santi / asi / sthaḥ / stha / asmi / svaḥ / smaḥ /

upasargaprādurbhyāmastiryacparaḥ // VLk_578 = P_8,3.87 //
upasargeṇaḥ prādusaścāsteḥ sasya ṣo yakāre 'ci ca pare / niṣyāt / praniṣanti, prāduḥ ṣanti / yacparaḥ kim ? / abhistaḥ //

asterbhūḥ // VLk_579 = P_2,4.52 //
ārdhadhātuke / babhūva / bhavitā / bhaviṣyati / astu, stāt / stām / santu //

ghvasoreddhāvabhyāsalopaśca // VLk_580 = P_6,4.119 //
ghorasteśca ettvaṃ syāddhau pare abhyāsalopaśca / ettvasyāsiddhatvāddherdhiḥ / śnasorityallopaḥ / tātaṅpakṣe ettvaṃ na, pareṇa tātaṅā bādhāt / edhi, stāt / stam / sta / asāni / asāva / asāma / āsīt / āstām / āsan / syāt / syātām / syuḥ / bhūyāt / abhūt / abhaviṣyat // iṇ gatau // 18 // eti / itaḥ //

iṇo yaṇ // VLk_581 = P_6,4.81 //
ajādau pratyaye pare / yanti //

abhyāsasyāsavarṇe // VLk_582 = P_6,4.78 //
abhyāsasya ivarṇovarṇayoriyaṅuvaṅau sto 'savarṇe 'ci / iyāya //

dīrgha iṇaḥ kiti // VLk_583 = P_7,4.69 //
 iṇo 'bhyāsasya dīrghaḥ syāt kiti liṭi / īyatuḥ / īyuḥ / iyayitha, iyetha / etā / eṣyati / etu / ait / aitām / āyan / iyāt //
eterliṅi // VLk_584 = P_7,4.24 //
upasargātparasya iṇo 'ṇo hrasva ārdhadhātuke kiti liṅi / niriyāt / ubhayata āśrayaṇe nāntādivat / abhīyāt / aṇaḥ kim ? sameyāt //

iṇo gā luṅi // VLk_585 = P_2,4.45 //
gātistheti sico luk / agāt / aiṣyat // śīṅ svapne // 19 //

śīḍaḥ sārvadhātuke guṇaḥ // VLk_586 = P_7,4.21 //
kkṅiti cetyasyāpavādaḥ / śete / śayāte //

śīṅo ruṭ // VLk_587 = P_7,1.6 //
śīḍaḥ parasya jhādeśasyāto ruḍāgamaḥ syāt / śerate / śeṣe / śayāthe / śedhve / śaye / śevahe / śemahe / śiśye / śiśyāte / śiśyire / śayitā / śayiṣyate / śetām / śayātām / aśeta / aśayātām / aśerata / śayīta / śayīyātām / śayīran / śayiṣīṣṭa / aśayiṣṭa / aśayiṣyata // iṅ adhyayane // 20 // iṅikāvadhyupasargato na vyabhicārataḥ / adhīte / adhīyāte / adhīyate //

gāṅ liṭi // VLk_588 = P_2,4.49 //
iṅo gāṅ syālliṭi / adhijage / adhijagāte / adhijagire / adhyetā / adhyeṣyate / adhītām / adhīyātām / adhīyatām / adhīṣva / adhīyāthām / adhīdhvam / adhyayai / adhyayāvahai / adhyayāmahai / adhyaita / adhyaiyātām / adhyaiyata / adhyaithāḥ / adhyaiyāthām / adhyaidhvam / adhyaiyi / adhyaivahi / adhyaimahi / adhīyīta / adhīyīyātām / adhīyīran / adhyeṣīṣṭa //

vibhāṣā luṅḷṅoḥ // VLk_589 = P_2,4.50 //
iṅo gāṅ vā syāt //

gāṅkuṭādibhyo 'ñṇinṅit // VLk_590 = P_1,2.1 //
gāṅādeśātkṛṭādibhyaśca pare 'ñṇitaḥ pratyayā ṅitaḥ syuḥ //

dhumāsthāgāpājahātisāṃ hali // VLk_591 = P_6,4.66 //
eṣāmāta ītsyāddhalādau kṅityārdhadhātuke / adhyagīṣṭa, adhyaiṣṭa / adhyagīṣyata, adhyaiṣyata // duha prapūraṇe // 21 // dogdhi / dugdhaḥ / duhanti / dhokṣi / dugdhe / duhāte / duhate / dhukṣe / duhāthe / dhugdhve / duhe / duhvahe / duhmahe / dudoha, duduhe / dogdhāsi, dogdhāse / dhokṣyati, dhokṣyate / dogdhu, dugdhāt / dugdhām / duhantu / dugdhi, dugdhāt / dugdham / dugdha / dohāni / dohāva / dohāma / dugdhām / duhātām / duhatām / dhukṣva / duhāthām / dhugghvam / dohai / dohāvahai / dohāmahai / adhok / adugdhām / aduhan / adoham / adugdha / aduhātām / aduhata / adhugdhvam / duhyāt, duhīta //

liṅsicāvātmanepadeṣu // VLk_592 = P_1,2.11 //
iksamīpāddhalaḥ parau jhalādī liṅsicau kitau stastaṅi / dhukṣīṣṭa //

śala igupadhādaniṭaḥ ksaḥ // VLk_593 = P_3,1.45 //
igupadho yaḥ śalantastasmādaniṭaścleḥ ksādeśaḥ syāt / adhukṣat //

lugvā duhadihalihaguhāmātmanepade dantye // VLk_594 = P_7,3.73 //
eṣāṃ ksasya lugvā syāddantye taṅi / adugdha, adhukṣata //

ksasyāci // VLk_595 = P_7,3.72 //
 ajādau taṅi ksasya lopaḥ / adhukṣātām / adhukṣanta / adugdhāḥ, adhukṣathāḥ / adhukṣāthām / adhugdhvam, adhukṣadhvam / adhukṣi / aduhvahi, adhukṣāvahi / adhukṣāmahi / adhokṣyata // evaṃ diha upacaye // 22 // liha āsvādane // 23 // leḍhi / līḍhaḥ / lihanti / lekṣi / līḍhe / lihāte / lihate / likṣe / lihāthe / līḍhve / lileha, lilihe / leḍhāsi, leḍhāse / lekṣyati, lekṣyate / leḍhu / līḍhām / lihantu / līḍhi / lehāni / līḍhām / aleṭ, aleḍ / alikṣat, alīḍha, alikṣata / alekṣyat, alekṣyata // brūñ vyaktāyāṃ vāci // 24 //

bruvaḥ pañcānāmādita āho bruvaḥ // VLk_596 = P_3,4.84 //
bruvo laṭastibādīnāṃ pañcānāṃ ṇalādayaḥ pañca vā syurbruvaścāhādeśaḥ / āha / āhatuḥ / āhuḥ //

āhasthaḥ // VLk_597 = P_8,2.35 //
jhali pare / cartvam / āttha / āhathuḥ //

bruva īṭ // VLk_598 = P_7,3.93 //
bruvaḥ parasya halādeḥ pita īṭ syāt / bravīti / brūtaḥ / bruvanti / brūte / bruvāte / bruvate //

bruvo vaciḥ // VLk_599 = P_2,4.53 //
ārdhadhātuke / uvāca / ūcatuḥ / ūcuḥ / uvacitha, uvaktha / ūce / vaktāsi, vaktāse / vakṣyati, vakṣyate / bravītu, brūtāt / bruvantu / brūhi / bravāṇi / brūtām / bravai / abravīt, abrūta / brūyāt, bruvīta / ucyāt, vakṣīṣṭa //

asyativaktikhyātibhyo 'ṅ // VLk_600 = P_3,1.52 //
ebhyaścaleraṅ syāt //

vaca um // VLk_601 = P_7,4.20 //
aṅi pare / avocat, avocata / avakṣyat, avakṣyata / (ga. sū.) carkarītaṃ ca / carkarītamiti yaṅlugantasya saṃjñā, tadadādau bodhyam // ūrṇuñ ācchādane // 25 //

ūrṇotervibhāṣā // VLk_602 = P_7,3.90 //
vā vṛddhiḥ syāddhalādau piti sārvadhātuke / ūrṇauti, ūrṇoti / ūrṇutaḥ / ūrṇuvanti / ūrṇute / ūrṇuvāte / ūrṇuvate / (ūrṇoterāmneti vācyam) //

na ndrāḥ saṃyogādayaḥ // VLk_603 = P_6,1.3 //
acaḥ parāḥ saṃyogādayo nadarā dvirna bhavanti / nuśabdasya dvitvam / ūrṇunāva / ūrṇunuvatuḥ / ūrṇunuvuḥ //

vibhāṣorṇoḥ // VLk_604 = P_1,2.3 //
iḍādipratyayo vā ṅitsyāt / ūrṇunuvitha, ūrṇunavitha / ūrṇuvitā, ūrṇavitā / ūrṇuviṣyati, ūrṇaviṣyati / ūrṇautu, ūrṇotu / ūrṇavāni / ūrṇavai //

guṇo 'pṛkte // VLk_605 = P_7,3.91 //
ūrṇoterguṇo 'pṛkte halādau piti sārvadhātuke / vṛddhyapavādaḥ / aurṇotu / aurṇoḥ / ūrṇuyāt / ūrṇuyāḥ / ūrṇuvīta / ūrṇūyāt / ūrṇuviṣīṣṭa, ūrṇaviṣīṣṭa //

ūrṇotervibhāṣā // VLk_606 = P_7,1.6 //
iḍādau sici vā vṛddhiḥ parasmaipade pare / pakṣe guṇaḥ / aurṇāvīt, aurṇuvīt, aurṇavīt / aurṇāviṣṭām, aurṇuviṣṭām, aurṇaviṣṭām / aurṇuviṣṭa, aurṇaviṣṭa / aurṇuviṣyat, aurṇaviṣyat / aurṇuviṣyata, aurṇaviṣyata //

ityadādayaḥ // 2 //

atha juhotyādayaḥ

hu dānādanayoḥ // 1 //

juhotyādibhyaḥ śluḥ // VLk_607 = P_2,4.75 //
śapaḥ śluḥ syāt //

ślau // VLk_608 = P_6,1.10 //
dhātordve staḥ / juhoti / juhutaḥ /

adabhyastāt // VLk_609 = P_7,1.4 //
jhasyātsyāt / huśnuvoriti yaṇ / juhvati //

bhīhrībhṛhuvāṃ śluvacca // VLk_610 = P_3,1.39 //
ebhyo liṭi ām vā syādāmi ślāviva kāryaṃ ca / juhavāñcakāra, juhāva / hotā / hoṣyati / juhotu, juhutāt / juhutām / juhvatu / juhudhi / juhavāni / ajuhot / ajuhutām //

jusi ca // VLk_611 = P_7,3.83 //
igantāṅgasya guṇo 'jādau jusi / ajuhavuḥ / juhuyāt / hūyāt / ahauṣīt / ahoṣyat // ñibhī bhaye // 2 // bibheti //

bhiyo 'nyatarasyām // VLk_612 = P_6,4.115 //
ikāro vā syāddhalādau kṅiti sārvadhātuke / bibhitaḥ, bibhītaḥ / bibhyati / bibhayāñcakāra, bibhāya / bhetā / bheṣyati / bibhetu, bibhitāt, bibhītāt / abibhet / bibhīyāt / bhīyāt / abhaiṣīt / abheṣyat // hrī lajjāyām // 3 // jihreti / jihrītaḥ / jihriyati / jihrayāñcakāra, jihrāya / hretā / hreṣyati / jihretu / ajihret / jihriyāt / hrīyāt / ahraiṣīt / ahreṣyat // pṝ pālana pūraṇayoḥ // 4 //

artipipartyośca // VLk_613 = P_7,4.77 //
abhyāsasya ikāro 'ntādeśaḥ syāt ślau / piparti //

udoṣṭhyapūrvasya // VLk_614 = P_7,1.102 //
aṅgāvayavauṣṭhyapūrvo ya ṝt tadantasyāṅgasya ut syāt //

hali ca // VLk_615 = P_8,2.77 //
rephavāntasya dhāterupadhāyā iko dīrgho hali / pipūrtaḥ / pipurati / papāra //

śṝdṝprāṃ hrasvo vā // VLk_616 = P_7,4.12 //
eṣāṃ liṭi hrasvo vā syāt / papratuḥ //

ṛcchatyṝtām // VLk_617 = P_7,4.11 //
taudādika ṛccher ṛdhātor ṝtāṃ ca guṇo liṭi / paparatuḥ / paparuḥ //

vṝto vā // VLk_618 = P_7,2.38 //
vṛṅvṛñbhyāmṝdantācceṭo dīrgho vā syānna tu liṭi / paritā, parītā / parīṣyati, pariṣyati / pipartu / apipaḥ / apipūrtām / apiparuḥ / pipūryāt / pūryāt / apārīt //

sici ca parasmaipadeṣu // VLk_619 = P_7,2.40 //
atra iṭo na dīrghaḥ / apāriṣṭām / apariṣyat, aparīṣyat // ohāk tyāge // 5 // jahāti //

jahāteśca // VLk_620 = P_6,4.116 //
idvā syāddhalādau kṅiti sārvadhātuke / jahitaḥ //

ī halyaghoḥ // VLk_621 = P_6,4.113 //
śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na tu ghoḥ / jahītaḥ //

śnābhyastayorātaḥ // VLk_622 = P_6,4.112 //
anayorāto lopaḥ kṅiti sārvadhātuke / jahati / jahau / hātā / hāsyati / jahātu, jahitāt, jahītāt //

ā ca hau // VLk_623 = P_6,4.117 //
jahāterhai pare ā syāccādidītau / jahāhi, jahihi, jahīhi / ajahāt / ajahuḥ //

lopo yi // VLk_624 = P_6,4.118 //
jahāterālopo yādau sārvadhātuke / jahyāt / erliṅi / heyāt / ahāsīt / ahāsyat // māṅ māne śabde ca // 6 //

bhṛñāmit // VLk_625 = P_7,4.76 //
bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau / mimīte / mimāte / mimate / mame / mātā / māsyate / mimītām / amimīta / mimīta / māsīṣṭa / amāsta / amāsyata // ohāṅ gatau // 7 // jihīte / jihāte / jihate / jahe / hātā / hāsyate / jihītām / ajihīta / jihīta / hāsīṣṭa / ahāsta / ahāsyata // ḍu bhṛñ dhāraṇapoṣaṇayoḥ // 8 // bibharti / bibhṛtaḥ / bibhrati / bibhṛte / bibhrāte / bibhrate / vibharāñcakāra, babhāra / babhartha / babhṛva / bibharāñcakre, babhre / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bibhartu / bibharāṇi / bibhṛtām / abibhaḥ / abibhṛtām / abibharuḥ / abibhṛta / bibhṛyāt, bibhrīta / bhriyāt, bhṛṣīṣṭa / abhārṣīt, abhṛta / abhariṣyat, abhariṣyata // ḍu dāñ dāne // 9 // dadāti / dattaḥ / dadati / datte / dadāte / dadate / dadau, dade / dātāsi, dātāse / dāsyati, dāsyate / dadātu //

dādhā ghvadāp // VLk_626 = P_1,1.20 //
dārūpā dhārūpāśca dhātavo ghusaṃjñāḥ syurdāpdaipau vinā / ghvasorityettvam / dehi / dattam / adadāt, adatta / dadyāt, dadīta / deyāt, dāsīṣṭa / adāt / adātām / aduḥ //

sthāghvoricca // VLk_627 = P_1,2.17 //
anayoridantādeśaḥ sicca kitsyādātmanepade / adita / adāsyat, adāsyata // ḍu dhāñ dhāraṇapoṣaṇayoḥ // 10 // dadhāti //

dadhastathośca // VLk_628 = P_8,2.38 //
dviruktasya jhaṣantasya dhāño baśo bhaṣ syāttayoḥ sdhvośca parataḥ / dhattaḥ / dadhati / dadhāsi / dhatthaḥ / dhattha / dhatte / dadhāte / dadhate / dhatse / dhaddhve / ghvasoreddhāvabhyāsa lopaśca / dhehi / adadhāt, adhatta / dadhyāt, dadhīta / dheyāt, dhāsīṣṭa / adhāt, adhita / adhāsyat / adhāsyata // ṇijir śaucapoṣaṇayoḥ // 11 // (ira itsaṃjñā vācyā) //

ṇijāṃ trayāṇāṃ guṇaḥ ślau // VLk_629 = P_7,4.57 //
ṇijvijviṣāmabhyāsasya guṇaḥ syāt ślau / nenekti / neniktaḥ / nenijati / nenikte / nineja, ninije / nektā / nekṣyati, nekṣyate / nenektu / nenigdhi //

nābhyastasyāci piti sārvadhātuke // VLk_630 = P_7,3.87 //
laghūpadhaguṇo na syāt / nenijāni / neniktām / anenek / aneniktām / anenijuḥ / anenijam / anenikta / nenijyāt / nenijīta / nijyāt, nikṣīṣṭa //

irito vā // VLk_631 = P_3,2.57 //
irito dhātoścleraṅ vā parasmai padeṣu / anijat, anaikṣīt, anikta / anekṣyat, anekṣyata //

iti juhotyādayaḥ // 3 //

atha divādayaḥ

divu krīḍāvijigīṣāvyavahāradyutistutimodamadasvapnakāntigatiṣu // 1 //

divādibhyaḥ śyan // VLk_632 = P_3,1.69 //
śapo 'pavādaḥ / hali ceti dīrghaḥ / dīvyati / dideva / devitā / deviṣyati / dīvyatu / adīvyat / dīvyet / dīvyāt / adevīt / adeviṣyat // evaṃ ṣivu tantusantāne // 2 // nṛtī gātravikṣepe // 3 // nṛtyati / nanarta / nartitā //

se 'sici kṛtacṛtacchṛdatṛdanṛtaḥ // VLk_633 = P_7,2.57 //
ebhyaḥ parasya sijbhinnasya sāderārdhadhātukasyeḍvā / nartiṣyati, nartsyati / nṛtyatu / anṛtyat / nṛtyet / nṛtyāt / anartīt / anartiṣyat, anartsyat // trasī udvege // 4 // vā bhrāśeti śyanvā / trasyati, trasati / tatrāsa //

vā jṝbhramutrasām // VLk_634 = P_6,4.124 //
eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā / tresatuḥ, tatrasatuḥ / tresitha, tatrasitha / trasitā // śo tanūkaraṇe // 5 //

otaḥ śyani // VLk_635 = P_7,3.71 //
lopaḥ syāt / śyati / śyataḥ / śyanti / śaśau / śaśatuḥ / śātā / śāsyati //

vibhāṣā ghrādheṭśācchāsaḥ // VLk_636 = P_2,4.78 //
 ebhyassico lugvā syātparasmaipade pare / aśāt / aśātām / aśuḥ / iṭsakau / aśāsīt / aśāsiṣṭām // cho chedane // 6 // chyati // ṣo 'ntakarmaṇi // 7 // syati / sasau // do 'vakhaṇḍane // 8 // dyati / dadau / deyāt / adāt // vyadha tāḍane // 9 //

grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛñjatīnāṃ ṅiti ca // VLk_637 = P_6,1.16 //
eṣāṃ samprasāraṇaṃ syātkiti ṅiti ca / vidhyati / vivyādha / vividhatuḥ / vividhuḥ / vivyadhitha, vivyaddha / vyaddhā / vyatsyati / vidhyet / vidhyāt / avyātsīt // puṣa puṣṭau // 10 // puṣyati / pupoṣa / pupoṣitha / poṣṭā / pokṣyati / puṣādītyaṅ / apuṣat // śuṣa śoṣaṇe // 11 // śuṣyati / śuśoṣa / aśuṣat // ṇaśa adarśane // 12 // naśyati / nanāśa / neśatuḥ //

radhādibhyaśca // VLk_638 = P_7,2.45 //
radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdhadhātukasya veṭ syāt / neśitha //

masjinaśorjhali // VLk_639 = P_7,1.60 //
num syāt / nanaṃṣṭha / neśiva, neśva / neśima, neśma / naśitā, naṃṣṭā / naśiṣyati, naṅkṣyati / naśyatu / anaśyat / naśyet / naśyāt / anaśat // ṣūṅ prāṇiprasave // 13 // sūyate / suṣuve / krādiniyamādiṭ / suṣuviṣe / suṣuvivahe / suṣuvimahe / savitā sotā // dūṅ paritāpe // 14 // dūyate // dīṅ kṣaye // 15 // dīyate //

dīṅo yuḍaci kṅiti // VLk_640 = P_6,4.63 //
dīṅaḥ parasyājādeḥ kṅita ārdhadhātukasya yuṭ / (vugyuṭāvuvaṅyaṇoḥ siddhau vaktavyau) / didīye //

mīnātiminotidīṅāṃ lyapi ca // VLk_641 = P_6,1.50 //
eṣāmātvaṃ syāllyapi cādaśityejnimitte / dātā / dāsyati / (sthāghvorittve dīṅaḥ pratiṣedhaḥ) / adāsta // ḍīṅ vihāyasā gatau // 16 // ḍīyate / ḍiḍye / ḍayitā // pīṅ pāne // 17 // pīyate / petā / apeṣṭa // māṅ māne // 18 // māyate / mame // janī prādurbhāve // 19 //

jñājanorjā // VLk_642 = P_7,3.79 //
anayorjādeśaḥ syācchiti / jāyate / jajñe / janitā / janiṣyate //

dīpajanabudhapūritāyipyāyibhyo 'nyaratasyām // VLk_643 = P_3,1.61 //
ebhyaścleściṇ vā syādekavacane taśabde pare //

ciṇo luk // VLk_644 = P_6,4.104 //
ciṇaḥ parasya luk syāt //

janivadhyośca // VLk_645 = P_7,3.35 //
anayorupadhāyā vṛddhirna syācciṇi ñṇiti kṛti ca / ajani, ajaniṣṭa // dīpī dīptau // 20// dīpyate / didīpe / adīpi, adīpiṣṭa // pada gatau // 21 // padyate / pede / pattā / patsīṣṭa //

ciṇ te padaḥ // VLk_646 = P_3,1.60 //
padaścleściṇ syāttaśabde pare / apādi / apatsātām / apatsata // vida sattāyām // 22 // vidyate / vettā / avitta // budha avagamane // 23 // budhyate / boddhā / bhotsyate / bhutsīṣṭa / abodhi, abuddha / abhutsātām // yudha saṃprahāre // 24 // yudhyate / yuyudhe / yoddhā / ayuddha // sṛja visarge // 25 // sṛjyate / sasṛje / sasṛjiṣe //

sṛjidṛśorjhalyamakiti // VLk_647 = P_6,1.58 //
anayoramāgamaḥ syājjhalādāvakiti / sraṣṭā / srakṣyati / sṛkṣīṣṭa / asṛṣṭa / asṛkṣātām // mṛṣa titikṣāyām // 26 // mṛṣyati, mṛṣyate // mamarṣa / mamarṣitha / mamṛṣiṣe / marṣitāsi / marṣiṣyati, marṣiṣyate // ṇaha bandhane // 27 // nahyati, nahyate / nanāha / nehitha, nanaddha / nehe / naddhā / natsyati / anātsīt, anaddha //

iti divādayaḥ // 4 //

atha svādayaḥ

ṣuñ abhiṣave // 1 //

svādibhyaḥ śnuḥ // VLk_648 = P_3,1.73 //
śapo 'pavādaḥ / sunoti / sunutaḥ / huśnuvoriti yaṇ / sunvanti / sunvaḥ, sunuvaḥ / sunute / sunvāte / sunvate / sunvahe, sunuvahe / suṣāva, suṣuve / sotā / sunu / sunavāni / sunavai / sunuyāt / sūyāt //

stusudhūñbhyaḥ parasmaipadeṣu // VLk_649 = P_7,2.72 //
ebhyassica iṭ syātparasmaipadeṣu / asāvīt, asoṣṭa // ciñ cayane // 2 // cinoti, cinute //

vibhāṣā ceḥ // VLk_650 = P_7,3.58 //
abhyāsātparasya kutvaṃ vā syātsani liṭi ca / cikāya, cicāya; cikye, cicye / acaiṣīt, aceṣṭa // stṛñ ācchādane // 3 // stṛṇoti, stṛṇute //

śarpūrvāḥ khayaḥ // VLk_651 = P_7,4.61 //
abhyāsasya śarpūrvāḥ khayaḥ śiṣyante 'nye halo lupyante / tastāra / tastaratuḥ / tastare / guṇor'tīti guṇaḥ / staryāt //

ṛtaśca saṃyogādeḥ // VLk_652 = P_7,2.43 //
ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi / stariṣīṣṭa, stṛṣīṣṭa / astariṣṭa, astṛta // dhūñ kampane // 4 // dhūnoti, dhūnute / dudhāva / svaratīti veṭ / dudhavitha, dudhotha //

śryukaḥ kiti // VLk_653 = P_7,2.11 //
śriña ekāca ugantācca gitkitoriṇ na / paramapi svaratyādivikalpaṃ bādhitvā purastātpratiṣedha kāṇḍārambha sāmarthyādanena niṣedhe prāpte krādiniyamānnityamiṭ / dudhuviva / dudhuve / adhāvīt, adhaviṣṭa, adhoṣṭa / adhaviṣyat, adhoṣyat / adhaviṣyatām, adhoṣyatām / adhaviṣyata, adhoṣyata //

iti svādayaḥ // 5 //

atha tudādayaḥ
tuda vyathane // 1 //

tudādibhyaḥ śaḥ // VLk_654 = P_3,1.77 //
śapo 'pavādaḥ / tudati, tudate / tutoda / tutoditha / tutude / tottā / atautsīt, atuta // ṇuda preraṇe // 2 // nudati, nudate / nunoda / nottā / bhrasja pāke // 3 // grahijyeti samprasāraṇam / sasya ścutvena śaḥ / śasya jaśtvena jaḥ / bhṛjjati, bhṛjjate //

bhrasjo ropadhayo ramanyatarasyām // VLk_655 = P_6,4.47 //
bhrasjo rephasyopadhāyāśca sthāne ramāgamo vā syādārdhadhātuke / mitvādantyādacaḥ paraḥ / sthānaṣaṣṭhīnirdeśādropadhayornivṛttiḥ / babharja / babharjatuḥ / babharjitha, babharṣṭha / babhrajja / babhrajjatuḥ / babhrajjitha / skoriti salopaḥ / vraśceti ṣaḥ / babhraṣṭha / babharje, babhrajje / bharṣṭā, bhraṣṭā / bharkṣyati, bhrakṣyati / kṅiti ramāgamaṃ bādhitvā samprasāraṇaṃ pūrvavipratiṣedhena / bhṛjjyāt / bhṛjjyāstām / bhṛjjyāsuḥ / bharkṣīṣṭa, bhrakṣīṣṭa / abhārkṣīt, abhrākṣīt / abharṣṭa, abhraṣṭa // kṛṣa vilekhane // 4 // kṛṣati kṛṣate / cakarṣa, cakṛṣe //

anudāttasya cardupadhasyānyatarasyām // VLk_656 = P_6,1.59 //
upadeśe 'nudātto ya ṛdupadhastasyāmvā syājjhalādāvakiti / kraṣṭā, karṣṭā / kṛkṣīṣṭa / (spṛśamṛśakṛṣatṛpadṛpāṃ cleḥ sijvā vaktavyaḥ) / akrākṣīt, akārkṣīt, akṛkṣat / akṛṣṭa / akṛkṣātām / akṛkṣata / ksapakṣe akṛkṣata / akṛkṣātām / akṛkṣanta // mila saṃgame // 5 // milati, milate, mimela / melitā / amelīt // mucḷ mocane // 6 //

śe mucādīnām // VLk_657 = P_7,1.59 //
muc lip vid lup sic kṛt khid piśāṃ num syāt śe pare / muñcati, muñcate / moktā / mucyāt / mukṣīṣṭa / amucat, amukta / amukṣātām / lupḷ chedane // 7 // lumpati, lumpate / loptā / alupat / alupta / vidḷ lābhe // 8 // vindati, vindate / viveda, vivede / vyāghrabhūtimate seṭ / veditā / bhāṣyamate 'niṭ / parivettā // ṣica kṣaraṇe // 9 // siñcati, siñcate //

lipisicihvaśca // VLk_658 = P_3,1.53 //
ebhyaścleraṅ syāt / asicat //

ātmanepadeṣvanyatarasyām // VLk_659 = P_3,1.54 //
lipisicihvaḥ parasya cleraṅ vā / asicata, asikta // lipa upadehe // 10 // upadeho vṛddhiḥ / limpati, limpate / leptā / alipat, alipata, alipta//
ityubhayapadinaḥ /
kṛtī chedane // 11 // kṛntati / cakarta / kartitā / kartiṣyati, kartsyati / akartīt // khida parighāte // 12 // khindati / cikheda / khettā // piśa avayave // 13 // piṃśati / peśitā // ovraścū chedane // 14 // vṛścati / vavraśca / vavraścitha, vavraṣṭha / vraścitā, vraṣṭā / vraściṣyati, vrakṣyati / vṛścyāt / avraścīt, avrākṣīt // vyaca vyājīkaraṇe // 15 // vicati / vivyāca / vivicatuḥ / vyacitā / vyaciṣyati / vicyāt / avyācīt, avyacīt / vyaceḥ kuṭāditvamanasīti tu neha pravartate, anasīti paryudāsena kṛnmātraviṣayatvāt // uchi uñche // 16 // uñchati /  'uñchaḥ kaṇaśa ādānaṃ kaṇiśādyarjanaṃ śilam /'; iti yādavaḥ // ṛccha gatīndriyapralayamūrtibhāveṣu // 17 // ṛcchati / ṛcchatyṝtāmiti guṇaḥ / dvihal grahaṇasya aneka halupasakṣaṇatvānnuṭ / ānarccha / ānarcchatuḥ / ṛcchitā // ujjha utsarge // 18 // ujjhati // lubha vimohane // 19 // lubhati //

tīṣasahalubharuṣariṣaḥ // VLk_660 = P_7,2.48 //
icchatyādeḥ parasya tāderārdhadhātukasyeḍvā syāt / lobhitā, lobdhā / lobhiṣyati // tṛpa tṛmpha tṛptau // 20-21 // tṛpati / tatarpa / tarpitā / atarpīt / tṛmphati / (śe tṛmphādīnāṃ num vācyaḥ) / ādiśabdaḥ prakāre, tena ye 'tra nakārānuṣaktāste tṛmphādayaḥ / tatṛmpha / tṛphyāt // mṛḍa pṛḍa sukhane // 22-23 // mṛḍati / pṛḍati / śuna gatau // 24 // śunati // iṣu icchāyām // 25 // icchati / eṣitā, eṣṭā / eṣiṣyati / iṣyāt / aiṣīt // kuṭa kauṭilye // 26 // gāṅkuṭādīti ṅittvam // cukuṭitha / cukoṭa, cukuṭa / kuṭitā // puṭa saṃśleṣaṇe // 27 // puṭati / puṭitā / sphuṭa vikasane // 28 // spuṭati / spuṭitā // sphura sphula saṃcalane // 29-30 // sphurati / sphulati //

sphuratisphulatyornirnivibhyaḥ // VLk_661 = P_8,3.76 //
ṣatvaṃ vā syāt / niḥṣphurati, niḥsphurati / ṇū stavane // 31 // pariṇūtaguṇodayaḥ / nuvati / nunāva / nuvitā // ṭumasjo śuddhau // 32 // majjati / mamajja / mamajjitha / masjinaśoriti num / (masjerantyātpūrvo numvācyaḥ) / saṃyegādilopaḥ / mamaṅktha / maṅktā / maṅkṣyati / amāṅkṣīt / amāṅktām / amāṅkṣuḥ // rujo bhaṅge // 33 // rujati / roktā / rokṣyati / araukṣīt // bhujo kauṭilye // 34 // rujivat // viśa praveśane // 35 // viśati // mṛśa āmarśane // 36 // āmarśanaṃ sparśaḥ // anudāttasya cardupadhasyānyatarasyām // amrākṣīt, amārkṣīt, amṛkṣat // ṣadḷ viśaraṇagatyavasādaneṣu // 37 // sīdatītyādi // śadḷ śātane // 38 //

śadeḥ śitaḥ // VLk_662 = P_1,3.60 //
śidbhāvino 'smāttaṅānau staḥ / śīyate / śīyatām / aśīyata / śīyeta / śaśāda / śattā / śatsyati / aśadat / aśatsyat // kṝ vikṣepe // 39 //

ṝta iddhātoḥ // VLk_663 = P_7,1.100 //
ṝdantasya dhātoraṅgasya itsyāt / kirati / cakāra / cakaratuḥ / cakaruḥ / karītā, karitā / kīryāt //

kiratau lavane // VLk_664 = P_6,1.140 //
upātkirateḥ suṭ chedane/ upaskirati / (aḍabhyāsavyavāye 'pi suṭkāt pūrva iti vaktavyam) / upāskirat / upacaskāra //

hiṃsāyāṃ prateśca // VLk_665 = P_6,1.141 //
upātprateśca kirateḥ suṭ syāt hiṃsāyām / upaskirati / pratiskirati // gṝ nigaraṇe // 40 //

aci vibhāṣā // VLk_666 = P_8,2.21 //
girate rephasya lo vājādau pratyaye / girati, gilati / jagāra, jagāla / jagaritha, jagalitha / garītā, garitā, galītā, galitā // praccha jñīpsāyām // 42 // grahijyeti samprasāraṇam / pṛcchati / papraccha / papracchatuḥ / praṣṭā / prakṣyati / aprākṣīt // mṛṅ prāṇatyāge // 42 //

mriyaterluṅliṅośca // VLk_667 = P_1,3.61 //
luṅliṅoḥ śitaśca prakṛtibhūtānmṛṅastaṅ nānyatra / riṅ / iyaṅ / mriyate / mamāra / martā / mariṣyati / mṛṣīṣṭa / amṛta // pṛṅ vyāyāme // 43 // prāyeṇāyaṃ vyāṅpūrvaḥ / vyāpriyate / vyāpapre / vyāpaprāte / vyāpariṣyate / vyāpṛta / vyāpṛṣātām // juṣī prītisevanayoḥ // 44 // juṣate / jujuṣe // ovijī bhayacalanayoḥ // 45 // prāyeṇāyamutpūrvaḥ / udvijate //

vija iṭ // VLk_668 = P_1,2.2 //
vijeḥ para iḍādipratyayo ṅidvat / udvijitā //

iti tudādayaḥ // 6 //

atha rudhādayaḥ

rudhir āvaraṇe // 1 //

rudhādibhyaḥ śnam // VLk_669 = P_3,1.78 //
śapo 'pavādaḥ / ruṇaddhi / śnasorallopaḥ / rundhaḥ / rundhanti / ruṇatsi / rundhaḥ / rundha / ruṇadhmi / rundhvaḥ / rundhmaḥ / rundhe / rundhāte / rundhate / runtse / rundhāthe / rundhve / rundhe / rundhvahe / rundhmahe / rurodha, rurudhe / roddhāsi, roddhāse / rotsyasi, rotsyase / rotsyati, rotsyate / ruṇaddhu, rundhāt / rundhām / rundhantu / rundhi / ruṇadhāni / ruṇadhāva / ruṇadhāma / rundhām / rundhātām / rundhatām / runtsva / ruṇadhai / ruṇadhāvahai / ruṇadhāmahai / aruṇat, aruṇad / arundhatām / arundhan / aruṇaḥ, aruṇat, aruṇad / arundha / arundhātām / arundhata / arundhāḥ / rundhyāt / rundhīta / rudhyāt, rutsīṣṭa / arudhat, arautsīt / aruddha / arutsātām / arutsata / arotsyat, arautsīt / aruddha / arutsātām / arutsata / arotsyat, arotsyata // bhidir vidāraṇe // 2 // chidir dvaidhīkaraṇe // 3 // yujir yoge // 4 // ricir virecane // 5 // riṇakti, riṅkte / rireca / rektā rekṣyati ariṇak / aricat, araikṣīt, arikta // vicir pṛthagbhāve // 6 // vinakti viṅkte // kṣudir saṃpeṣaṇe // 7 // kṣuṇatti, kṣunte / kṣottā // akṣudat, akṣautsīt, akṣutta / ucchṛdir dīptidevanayoḥ // 8 // chṛṇatti chṛnte / caccharda / se 'sicīti veṭ / cacchṛdiṣe, cacchṛtse / charditā / chardiṣyati, chartsyati / acchṛdat, acchardīt, acchardiṣṭa // uttṛdir hiṃsānādarayoḥ // 9 // tṛṇatti, tṛnte // kṛtī veṣṭane // 10 // kṛṇatti // tṛha hisi hiṃsāyām // 11-12//

tṛṇaha im // VLk_670 = P_7,3.92 //
tṛhaḥ śnami kṛte imāgamo halādau piti sārvadhātuke / tṛṇeḍhi / tṛṇḍhaḥ / tatarha / tarhitā / atṛṇeṭ //

śnānnalopaḥ // VLk_671 = P_6,4.23 //
śnamaḥ parasya nasya lopaḥ syāt / hinasti / jihiṃsa / hiṃsitā //

tipyanasteḥ // VLk_672 = P_8,2.73 //
padāntasya sasya daḥ syāttipi na tvasteḥ / sasajuṣorurityasyāpavādaḥ / ahinat, ahinad / ahiṃstām / ahiṃsan //

sipi dhāto rurvā // VLk_673 = P_8,2.74 //
padāntasya dhātoḥ sasya ruḥ syādvā, pakṣe daḥ / ahinaḥ, ahinat, ahinad // undī kledane // 13 // unatti / untaḥ / undanti / undāñcakāra / aunat, aunad / auntām / aundan / aunaḥ, aunat, aunad / aunadam // añjū vyaktimrakṣaṇakāntigatiṣu // 14 // anakti / aṅktaḥ / añjanti / ānañja / ānañjitha, ānaṅktha / añjitā, aṅktā / aṅgdhi / anajāni / ānak //

añjeḥ sici // VLk_674 = P_7,2.71 //
añjeḥ sico nityamiṭ syāt / āñjīt // tañcū saṃkocane // 15 // tanakti / tañcitā, taṅktā / ovijī bhayacalanayoḥ // 16 // vinakti // viṅktaḥ / vija iḍiti ṅittvam / vivijitha / vijitā / avinak / avijīt // śiṣḷ viśeṣaṇe // 17 // śinaṣṭi / śiṃ śiṃṣṭaḥ / śiṃṣanti / śinakṣi / śiśeṣa / śiśeṣitha / śeṣṭā / śekṣyati / herdhiḥ / śiṇḍḍhi / śinaṣāṇi / aśinaṭ / śiṃṣyāt / śiṣyāt / aśiṣat // evaṃ piṣḷ saṃcūrṇane // 18 // bhañjo āmardane // 19 // śnānnalopaḥ / bhanakti / babhañjitha, babhaṅktha / bhaṅktā / bhaṅgdhi / abhāṅkṣīt // bhuja pālanābhyavahārayoḥ // 20 // bhunakti / bhoktā / bhokṣyati / abhunak //

bhujo 'navane // VLk_675 = P_1,3.66 //
taṅānau staḥ / odanaṃ bhuṅkte / anavane kim? mahīṃ bhunakti // ñiindhī dīptau // 21 // inddhe / indhāte / indhātām / inadhai / aindha / aindhatām / aindhāḥ / vida vicāraṇe // 22 // vinte / vettā //

iti rudhādayaḥ // 7 //

atha tanādayaḥ

tanu vistāre // 1 //

tanādikṛñbhya uḥ // VLk_676 = P_6,1.79 //
śapo 'pavādaḥ / tanoti, tanute / tatāna, tene / tanitāsi, tanitāse / tanotu / tanutām / atanot, atanuta / tanuyāt, tanvīta / tanyāt, taniṣīṣṭa / atānīt, atanīt //

tanādibhyastathāsoḥ // VLk_677 = P_2,4.79 //
tanādeḥ sico vā luk syāttathāsoḥ / atata, ataniṣṭa / atathāḥ, ataniṣṭāḥ / ataniṣyat, ataniṣyata // ṣaṇu dāne // 2 // sanoti, sanute //

ye vibhāṣā // VLk_678 = P_6,4.43 //
janasanakhanāmātvaṃ vā yādau kṅiti / sāyāt, sanyāt //

janasanakhanāṃ sañjhaloḥ // VLk_679 = P_6,4.42 //
eṣāmākāre 'ntādeśaḥ syāt sani jhalādau kṅiti / asāta, asaniṣṭa // kṣaṇu hiṃsāyām // 3 // kṣaṇoti, kṣaṇute // hmyanteti na vṛddhiḥ / akṣaṇīt, akṣata, akṣaṇiṣṭa / akṣathāḥ, akṣaṇiṣṭhāḥ // kṣiṇu ca // 4 // apratyaye laghūpadhasya guṇo vā / kṣeṇoti, kṣiṇoti / kṣeṇitā / akṣeṇīt, akṣita, akṣeṇiṣṭa // tṛṇu adane // 5 // tṛṇoti, tarṇoti; tṛṇute, tarṇute // ḍukṛñ karaṇe // 6 // karoti //

ata utsārvadhātuke // VLk_680 = P_6,4.110 //
upratyayāntasya kṛño 'kārasya uḥ syāt sārvadhātuke kṅiti / kurutaḥ //

na bhakurchurām // VLk_681 = P_8,2.79 //
bhasya kurchurorupadhāyā na dīrghaḥ / kurvanti //

nityaṃ karoteḥ // VLk_682 = P_6,4.108 //
karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ / kurvaḥ / kurmaḥ / kurute / cakāra, cakre / kartāsi, kartāse / kariṣyati, kariṣyate / karotu / kurutām / akarot / akuruta //

ye ca // VLk_683 = P_6,4.109 //
kṛña ulopo yādau pratyaye pare / kuryāt, kurvīta / kriyāt, kṛṣīṣṭa / akārṣīt, akṛta / akariṣyat, akariṣyata //

samparibhyāṃ karotau bhūṣaṇe // VLk_684 = P_6,1.137 //

samavāye ca // VLk_685 = P_6,1.138 //
samparipūrvasya karoteḥ suṭ syād bhūṣaṇe saṃghāte cārthe / saṃskaroti / alaṅkarotītyarthaḥ / saṃskurvanti / saṅghībhavantītyarthaḥ / sampūrvasya kvacidabhūṣaṇe 'pi suṭ / saṃskṛtaṃ bhakṣā iti jñāpakāt //

upātpratiyatnavaikṛtavākyādhyāhāreṣu ca // VLk_686 = P_6,1.139 //
upātkṛñaḥ suṭ syādeṣvartheṣu cātprāguktayorarthayoḥ / pratiyatno guṇādhānam / vikṛtameva vaikṛtaṃ vikāraḥ / vākyādhyāhāra ākāṅkṣitaikadeśapūraṇam / upaskṛtā kanyā / upaskṛtā brāhmaṇāḥ / edhodakasyopaskaroti / upaskṛtaṃ bhuṅkte / upaskṛtaṃ brūte // vanu yācane // 7 // vanute / vavane // manu avabodhane // 8 // manute / mene / maniṣyate / manutām / amanuta / manvīta / maniṣīṣṭa / amata, amaniṣṭa / amaniṣyata //

iti tanādayaḥ // 8 //

atha kryādayaḥ

ḍukrīñ dravyavinimaye // 1 //

kryādibhyaḥ śnā // VLk_687 = P_3,1.81 //
śapo 'pavādaḥ / krīṇāti / ī halyaghoḥ / krīṇītaḥ / śnābhyastayorātaḥ / krīṇanti / krīṇāsi / krīṇīthaḥ / krīṇītha / krīṇāmi / krīṇīvaḥ / krīṇīmaḥ / krīṇīte / krīṇāte / krīṇate / krīṇīṣe / krīṇāthe / krīṇīdhve / krīṇe / krīṇīvahe / krīṇīmahe / cikrāya / cikriyatuḥ / cikriyuḥ / cikrayitha, cikretha / cikriya / cikriye / kretā / kreṣyati, kreṣyate / krīṇātu, krīṇītāt / krīṇītām / akrīṇāt, akrīṇīta / krīṇīyāt, krīṇīta / krīyāt, kreṣīṣṭa / akraiṣīt, akreṣyata // prīñ tarpaṇe kāntau ca // 2 // prīṇāti, prīṇīte // śrīñ pāke // 3 // śrīṇāti, śrīṇīte // mīñ hiṃsāyām // 4 //

hinumīnā // VLk_688 = P_8,4.15 //
upasargasthānnimittātparasyaitayornasya ṇaḥ syāt / pramīṇāti, pramīṇīte / mīnātītyātvam / mamau / mimyatuḥ / mamitha, mamātha / mimye / mātā / māsyati / mīyāt, māsīṣṭa / amāsīt / amāsiṣṭām / amāsta // ṣiñ bandhane // 5 // sināti, sinīte / siṣāya, siṣye / setā // skuñ āplavane // 6 //

stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca // VLk_689 = P_3,1.82 //
cāt śnā / skunoti, skunāti / skunute, skunīte / cuskāva, cuskuve / skotā / askauṣīt, askoṣṭa // stanbhvādayaścatvāraḥ sautrāḥ / sarve rodhanārthāḥ parasmaipadinaḥ //

halaḥ śnaḥ śānajjhau // VLk_690 = P_3,1.83 //
halaḥ parasya śnaḥ śānajādeśaḥ syāddhau pare / stabhāna //

jṝstanbhumrucumlucugrucuglucugluñcuśvibhyaśca // VLk_691 = P_3,1.58 //
cleraṅ vā syāt //

stanbheḥ // VLk_692 = P_8,3.67 //
stanbheḥ sautrasya sasya ṣaḥ syāt / vyaṣṭabhat / astambhīt // yuñ bandhane // 7 // yunāti, yunīte / yotā // knūñ śabde // 8 // knūnāti, knūnīte // drūñ hiṃsāyām // 9 // drūṇāti, drūṇīte // dṝ vidāraṇe // 10 // dṛṇāti, dṛṇīte // pūñ pavane // 11 //

pvādīnāṃ hrasvaḥ // VLk_693 = P_7,3.80 //
pūñ lūñ stṝñ kṝñ vṝñ dhūñ śṝ pṝ vṝ bhṝ mṝ dṝ jṝ jhṝ dhṝ nṝ kṝ ṝ gṝ jyā rī lī vlī plīnāṃ caturviṃśateḥ śiti hrasvaḥ / punāti, punīte / pavitā // lūñ chedane // 12 // lunāti, lunīte // stṝñ ācchādane // 13 // stṛṇāti / śarpūrvāḥ khayaḥ / tastāra / tastaratuḥ / tastare / starītā / staritā / stṛṇīyāt, stṛṇīta / stīryāt //

liṅsicorātmanepadeṣu // VLk_694 = P_7,2.42 //
vṛṅvṛñbhyāmṝdantācca parayorliṅsicoriḍ vā syāttaṅi //

na liṅi // VLk_695 = P_7,2.39 //
vṝta iṭo liṅi na dīrghaḥ / stariṣīṣṭa / uśceti kittvam / stīrṣīṣṭa / sici ca parasmaipadeṣu / astārīt / astāriṣṭām / astāriṣuḥ / astarīṣṭa, astariṣṭa, astīrṣṭa // kṛñ hiṃsāyām // 14 // kṛṇāti, kṛṇīte / cakāra, cakare // vṛñ varaṇe // 15 // vṛṇāti, vṛṇīte / vavāra, vavare / varitā, varītā / udoṣṭhyetyuttvam / vūryāt / variṣīṣṭa, vūrṣīṣṭa / avārīt / avāriṣṭām / avariṣṭa, avarīṣṭa, avūrṣṭa // dhūñ kampane // 16 // dhunāti, dhunīte / dhavitā, dhotā / adhāvīt / adhaviṣṭa, adhoṣṭa // graha upādāne // 17 // gṛhṇāti, gṛhṇīte / jagrāha, jagṛhe //

graho 'liṭi dīrghaḥ // VLk_696 = P_7,2.37 //
ekāco grahervihitasyeṭo dīrgho na tu liṭi / grahītā / gṛhṇātu / halaḥ śnaḥ śānajjhāviti śnaḥ śānajādeśaḥ / gṛhāṇa / gṛhyāt, grahīṣīṣṭa / hmyanteti na vṛddhiḥ / agrahīt / agrahīṣṭām / agrahīṣṭa / agrahīṣātām // kuṣa niṣkarṣe // 18 // kuṣṇāti / koṣitā // aśa bhojane // 19 // aśnāti / āśa / aśitā / aśiṣyati / aśnātu / aśāna // muṣa steye // 20 // moṣitā / muṣāṇa // jñā avabodhane // 21 // jajñau // vṛṅ saṃbhaktau // 22 // vṛṇīte / vavṛṣe // vavṛḍhve / varitā, varītā / avarīṣṭa, avariṣṭa, avṛta //

iti kryādayaḥ // 9 //

atha curādayaḥ

cura steye // 1 //

satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇa curādibhyo ṇic // VLk_697 = P_2,1.25 //
ebhyo ṇic syāt / cūrṇāntebhyaḥ 'prātipadikāddhātvarthe'; ityeva siddhe teṣāmiha grahaṇaṃ prapañcārtham / curādibhyastu svārthe / puganteti guṇaḥ / sanādyantā iti dhātutvam / tipśabādi / guṇāyādeśau / corayati //

ṇicaśca // VLk_698 = P_1,3.74 //
ṇijantādātmanepadaṃ syātkartṛgāmini kriyāphale / corayate / corayāmāsa / corayitā / coryāt, corayiṣīṣṭa / ṇiśrīti caṅ / ṇau caṅīti hrasvaḥ / caṅīti dvitvam / halādiḥ śeṣaḥ / dīrgho laghorityabhyāsasya dīrghaḥ / acūcurat, acūcurata // katha vākyaprabandhe // 2 // allopaḥ //

acaḥ parasminpūrvavidhau // VLk_699 = P_1,1.57 //
alvidhyarthamidam / paranimitto 'jādeśaḥ sthānivat syātsthāni bhūtādacaḥ pūrvatvena dṛṣṭasya vidhau kartavye / iti sthānivatvānnopadhāvṛddhiḥ / kathayati / aglopitvāddīrghasanvadbhāvau na / acakathat // gaṇa saṃkhyāne // 3 // gaṇayati //

ī ca gaṇaḥ // VLk_700 = P_7,4.97 //
gaṇayaterabhyāsasya ī syāccaṅpare ṇau cādat / ajīgaṇat, ajagaṇat //

iti curādayaḥ //

atha ṇyantaprakriyā

svatantraḥ kartā // VLk_701 = P_1,4.54 //
kriyāyāṃ svātantryeṇa vivakṣitor'thaḥ kartā syāt //

tatprayojako hetuśca // VLk_702 = P_1,4.55 //
kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syāt //

hetumati ca // VLk_703 = P_3,1.26 //
prayojakavyāpāre preṣaṇādau vācye dhātorṇic syāt / bhavantaṃ prerayati bhāvayati //

oḥ puyaṇjyapare // VLk_704 = P_7,4.80 //
sani pare yadaṅgaṃ tadavayavābhyāsokārasya itsyāt pavargayaṇjakāreṣvavarṇapareṣu parataḥ // abībhavat // ṣṭhā gatinivṛttau //

artihrīvlīrīknūyīkṣmāyyātāṃ puṅ ṇau // VLk_705 = P_7,3.36 //
sthāpayati //

tiṣṭhaterit // VLk_706 = P_7,4.5 //
upadhāyā idādeśaḥ syāccaṅpare ṇau / atiṣṭhipat // ghaṭa ceṣṭāyām //

mitāṃ hrasvaḥ // VLk_707 = P_6,4.92 //
ghaṭādīnāṃ jñapādīnāṃ copadhāyā hrasvaḥ syāṇṇau / ghaṭayati // jñapa jñāne jñāpane ca // jñapayati / ajijñapat //

iti ṇyantaprakriyā

atha sannantaprakriyā

dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā // VLk_708 = P_3,1.7 //
iṣikarmaṇa iṣiṇaikakartṛkāddhātoḥ sanpratyayo vā syādicchāyām // paṭha vyaktāyāṃ vāci //

sanyaṅoḥ // VLk_709 = P_6,1.9 //
sannantasya yaṅantasya ca dhātoranabhyāsasya prathamasyaikāco dve sto 'jādestu dvitīyasya / sanyataḥ / paṭhitumicchati pipaṭhiṣati / karmaṇaḥ kim ? gamanenecchati / samāna kartṛkāt kim ? śiṣyāḥ paṭhantvitīcchati guruḥ / vā grahaṇādvākyamapi // luṅsanorghasḷ //

saḥ syārdhadhātuke // VLk_710 = P_7,4.49 //
sasya taḥ syātsādāvārdhadhātuke / attumicchati jighatsati / ekāca iti neṭ //

ajjhanagamāṃ sani // VLk_711 = P_6,4.16 //
ajantānāṃ hanterajādeśagameśca dīrgho jhalādau sani //

iko jhal // VLk_712 = P_1,2.9 //
igantājjhalādiḥ san kit syāt / ṝta iddhātoḥ / kartumicchati cikīrṣati //

sani grahaguhośca // VLk_713 = P_7,2.12 //
graherguherugantācca sana iṇ na syāt / bubhūṣati //

iti sannantaprakriyā //

atha yaṅantaprakriyā

dhātorekāco halādeḥ kriyāsamabhihāre yaṅ // VLk_714 = P_3,1.22 //
paunaḥpunye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ syāt //

guṇo yaṅlukoḥ // VLk_715 = P_7,4.82 //
abhyāsasya guṇo yaṅi yaṅluki ca parataḥ / ṅidantatvādātmanepadam / punaḥ punaratiśayena vā bhavati bobhūyate / bobhūyāñcakre / abobhūyiṣṭa //

nityaṃ kauṭilye gatau // VLk_716 = P_3,1.23 //
gatyarthātkauṭilya eva yaṅ syānna tu kriyāsamabhihāre //

dīrgho 'kitaḥ // VLk_717 = P_7,4.83 //
akito 'bhyāsasya dīrgho yaṅyaṅlukoḥ / kuṭilaṃ vrajati vāvrajyate //

yasya halaḥ // VLk_718 = P_6,4.49 //
yasyeti saṃghātagrahaṇam / halaḥ parasya yaśabdasya lopa ārdhadhātuke / ādeḥ parasya / ato lopaḥ / vāvrajāñcakre / vāvrajitā //

rīgṛdupadhasya ca // VLk_719 = P_7,4.90 //
ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅyaṅlukoḥ / varīvṛtyate / varīvṛtāñcakre / varīvartitā //

kṣubhnādiṣu ca // VLk_720 = P_8,4.39 //
ṇatvaṃ na / narīnṛtyate / jarīgṛhyate //

iti yaṅanta prakriyā //

atha yaṅluk prakriyā

yaṅo'ci ca // VLk_721 = P_2,4.74 //
yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit / anaimittiko 'ya mantaraṅgatvādādau bhavati / tataḥ pratyayalakṣaṇena yaṅantatvāddvitvam / abhyāsakāryam / dhātutvāllaḍādayaḥ / śeṣātkartarīti parasmaipadam / carkarītaṃ cetyadādau pāṭhācchapo luk //

yaṅo vā // VLk_722 = P_7,3.94 //
yaṅlugantātparasya halādeḥ pitaḥ sārvadhātukasyeḍ vā syāt / bhūsuvoriti guṇaniṣedho yaṅluki bhāṣāyāṃ na, bobhotu, tetikte iti chandasi nipātanāt / bobhavīti, bobhoti / bobhūtaḥ / adabhyastāt / bobhuvati / bobhavāñcakāra, bobhavāmāsa / bobhavitā / bobhaviṣyati / bobhavītu, bobhotu, bobhūtāt / bobhūtām / bobhuvatu / bobhūhi / bobhavāni / abobhavīt, abobhot / abobhūtām / abobhavuḥ / bobhūyāt / bobhūyātām / bobhūyuḥ / bobhūyāt / bobhūyāstām / bobhūyāsuḥ / gātistheti sico luk / yaṅo vetīṭpakṣe guṇaṃ bādhitvā nityatvādvuk / abobhūvīt, abobhot / abobhūtām / abobhūvuḥ / abobhaviṣyat //  .

iti yaṅluk prakriyā //

atha nāmadhātavaḥ

supa ātmanaḥ kyac // VLk_723 = P_3,1.8 //
iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarthe kyac pratyayo vā syāt //

supo dhātuprātipadikayoḥ // VLk_724 = P_2,4.71 //
etayoravayavasya supo luk //

kyaci ca // VLk_725 = P_7,4.33 //
avarṇasya īḥ / ātmanaḥ putramicchati putrīyati //

naḥ kye // VLk_726 = P_1,4.15 //
kyaci kyaṅi ca nāntameva padaṃ nānyat / nalopaḥ / rājīyati / nāntameveti kim? vācyati / hali ca / gīryati / pūryati / dhātorityeva / neha - divamicchati divyati //

kyasya vibhāṣā // VLk_727 = P_6,4.50 //
halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke / ādeḥ parasya / ato lopaḥ / tasya sthānivattvāllaghūpadhaguṇo na / samidhitā, samidhyitā //

kāmyacca // VLk_728 = P_3,1.9 //
uktaviṣaye kāmyac syāt / putramātmana icchati putrakāmyati / putrakāmyitā //

upamānādācāre // VLk_729 = P_3,1.10 //
upamānātkarmaṇaḥ subantādācārer'the kyac / putramivācarati putrīyati chātram / viṣṇūyati dvijam // (sarvaprātipadikebhyaḥ kvibvā vaktavyaḥ) / ato guṇe / kṛṣṇa ivācarati kṛṣṇati / sva ivācarati svati / sasvau //

anunāsikasya kvijhaloḥ kṅiti // VLk_730 = P_6,4.15 //
anunāsikāntasyopadhāyā dīrghaḥ syātkvau jhalādau ca kṅiti / idamivācarati idāmati / rājeva rājānati / panthā iva pathīnati //

kaṣṭāya kramaṇe // VLk_731 = P_2,1.14 //
caturthyantāt kaṣṭaśabdādutsāher'the kyaṅ syāt / kaṣṭāya kramate kaṣṭāyate / pāpaṃ kartumutsahata ityarthaḥ //

śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe // VLk_732 = P_3,1.17 //
ebhyaḥ karmabhyaḥ karotyarthe kyaṅ syāt / śabdaṃ karoti śabdāyate // (ga.sū) tatkaroti tadācaṣṭe; iti ṇic // (ga.sū) prātipadikāddhātvarthe bahulamiṣṭhavacca / prātipadikāddhātvarthe ṇic syāt, iṣṭhe yathā prātipadikasya puṃvadbhāva-rabhāva-ṭilopa- vinmatublopa-yaṇādilopa-prasthasphādyādeśa-bhasaṃjñāstadvaṇṇāvapi syuḥ / ityallopaḥ / ghaṭaṃ karotyācaṣṭe vā ghaṭayati //

iti nāmadhātavaḥ

atha kaṇḍvādayaḥ //

kaṇḍvādibhyo yak // VLk_733 = P_3,1.27 //
ebhyo dhātubhyo nityaṃ yak syātsvārthe / kaṇḍūñ gātravigharṣaṇe // 1 // kaṇḍūyati / kaṇḍūyata ityādi //

iti kaṇḍvādayaḥ //

athātmanepadaprakriyā

kartari karmavyatihāre // VLk_734 = P_1,3.14 //
kriyāvinimaye dyotye kartaryātmanepadam / vyatilunīte / anyasya yogyaṃ lavanaṃ karotītyarthaḥ //

na gatihiṃsārthebhyaḥ // VLk_735 = P_1,3.15 //
vyatigacchanti / vyatighnanti //

nerviśaḥ // VLk_736 = P_1,3.17 //
niviśate //

parivyavebhyaḥ kriyaḥ // VLk_737 = P_1,3.18 //
parikrīṇīte / vikrīṇīte / avakrīṇīte //

viparābhyāṃ jeḥ // VLk_738 = P_1,3.19 //
vijayate / parājayate //

samavapravibhyaḥ sthaḥ // VLk_739 = P_1,3.22 //
saṃtiṣṭhate / avatiṣṭhate / pratiṣṭhate / vitiṣṭhate //

apahnave jñaḥ // VLk_740 = P_1,3.44 //
śatamapajānīte / apalapatītyarthaḥ //

akarmakācca // VLk_741 = P_1,3.45 //
sarpiṣo jānīte / sarpiṣopāyena pravartata ityarthaḥ //

udaścaraḥ sakarmakāt // VLk_742 = P_1,3.53 //
dharmamuccarate / ullaṅghya gacchatītyarthaḥ //

samastṛtīyāyuktāt // VLk_743 = P_1,3.54 //
rathena sañcarate //

dāṇaśca sā ceccaturthyarthe // VLk_744 = P_1,3.55 //
sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe / dāsyā saṃyacchate kāmī //

pūrvavatsanaḥ // VLk_745 = P_1,2.62 //
sanaḥ pūrvo yo dhātustena tulyaṃ sannantādapyātmanepadaṃ syāt / edidhiṣyate //

halantācca // VLk_746 = P_1,2.10 //
iksamīpāddhalaḥ paro jhalādiḥ san kit / nivivikṣate //

gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu // VLk_747 = P_1,3.32 // kṛñaḥ
gandhanaṃ sūcanam / utkurute / sūcayatītyarthaḥ / avakṣepaṇaṃ bhartsanam / śyeno vartikāmutkurute / bhartsayatītyarthaḥ / harimupakurute / sevata ityarthaḥ / paradārān prakurute / teṣu sahasā pravartate / edhodakasyopaskurute / guṇamādhatte / kathāḥ prakurute / prakathayatītyarthaḥ / śataṃ prakurute / dharmārthaṃ viniyuṅkte / eṣu kim ? kaṭaṃ karoti //

bhujo 'navane // VLk_748 = P_1,3.66 //
odanaṃ bhuṅkte / anavane kim ? mahīṃ bhunakti //

ityātmanepadaprakriyā //

atha parasmaipadaprakriyā

anuparābhyāṃ kṛñaḥ // VLk_748a = P_1,3.79 //
kartṛge ca phale gandhanādau ca parasmaipadaṃ syāt / anukaroti / parākaroti //

abhipratyatibhyaḥ kṣipaḥ // VLk_749 = P_1,3.80 //
kṣipa preraṇe svaritet / abhikṣipati //

prādvahaḥ // VLk_750 = P_1,3.81 //
pravahati //

parermṛṣaḥ // VLk_751 = P_1,3.82 //
parimṛṣyati //

vyāṅparibhyo ramaḥ // VLk_752 = P_1,3.83 //
ramu krīḍāyām // viramati //

upācca // VLk_753 = P_1,3.84 //
yajñadattamuparamati / uparamayatītyarthaḥ / antarbhāvitaṇyartho 'yam //

iti parasmaipadaprakriyā //
iti padavyavasthā //

atha bhāvakarmaprakriyā

bhāvakarmaṇoḥ // VLk_754 = P_1,3.13 //
lasyātmanepadam //

sārvadhātuke yak // VLk_755 = P_3,1.67 //
dhātoryak bhāvakarmavācini sārvadhātuke / bhāvaḥ kriyā / sā ca bhāvārthakalakāreṇānūdyate / yuṣmadasmadbhyāṃ sāmānādhikaraṇyābhāvātprathamaḥ puruṣaḥ / tiṅvācyakriyāyā adravya rūpatvena dvitvādyapratīterna dvivacanādi kiṃtvekavacanamevotsargataḥ /
tvayā mayā anyaiśca bhūyate / babhūve //

syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca // VLk_756 = P_6,4.62 //
upadeśe yo 'c tadantānāṃ hanādīnāṃ ca ciṇīvāṅgakāryaṃ vā syātsyādiṣu bhāvakarmaṇorgamyamānayoḥ syādīnāmiḍāgamaśca / ciṇvadbhāvapakṣe 'yamiṭ / ciṇvadbhāvād vṛddhiḥ / bhāvitā, bhavitā / bhāviṣyate, bhaviṣyate / bhūyatām / abhūyata / bhāviṣīṣṭa, bhaviṣīṣṭa //

ciṇ bhāvakarmaṇoḥ // VLk_757 = P_3,1.66 //
cleściṇsyādbhāvakarmavācini taśabde pare / abhāvi / abhāviṣyata, abhaviṣyata / akarmako 'pyupasargavaśātsakarmakaḥ / anubhūyate ānandaścaitreṇa tvayā mayā ca / anubhūyete / anubhūyante / tvamanubhūyase / ahamanubhūye / anvabhāvi / anvabhāviṣātām, anvabhaviṣātām / ṇilopaḥ / bhāvyate / bhāvayāñcakre, bhāvayāmbabhūve, bhāvayāmāse / ciṇvadiṭ / ābhīyatvenā siddhatvāṇṇilopaḥ / bhāvitā, bhāvayitā / bhāviṣyate, bhāvayiṣyate / abhāvyata / bhāvyeta / bhāviṣīṣṭa, bhāvayiṣīṣṭa / abhāvi / abhāviṣātām, abhāvayiṣātām // bubhūṣyate // akṛtsārvadhātukayordīrghaḥ / stūyate viṣṇuḥ / stāvitā, stotā / stāviṣyate, stoṣyate / astāvi / astāviṣātām, astoṣātām // gatau / guṇor'tīti guṇaḥ / aryate // smṛ smaraṇe / smaryate / sasmare / upadeśagrahaṇācciṇvadiṭ / āritā, artā / smāritā, smartā / aniditāmiti nalopaḥ / trasyate / iditastu nandyate / saṃprasāraṇam / ijyate //

tanoteryaki // VLk_758 = P_6,4.44 //
ākāro 'ntādeśo vā syāt / tāyate, tanyate //

tapo 'nutāpe ca // VLk_759 = P_3,1.65 //
tapaścleściṇ na syāt karmakartaryanutāpe ca / anvatapta pāpena / ghumāsthetīttvam / dīyate / dhīyate / dade //

āto yuk ciṇkṛtoḥ // VLk_760 = P_7,3.33 //
ādantānāṃ yugāgamaḥ syācciṇi ñṇiti kṛti ca / dāyitā, dātā / dāyiṣīṣṭa, dāsīṣṭa / adāyi / adāyiṣātām // bhajyate //

bhañjeśca ciṇi // VLk_761 = P_6,4.33 //
nalopo vā syāt / abhāji, abhañji // labhyate //

vibhāṣā ciṇṇamuloḥ // VLk_762 = P_7,1.69 //
labhernumāgamo vā syāt / alambhi, alābhi //

iti bhāvaprakriyā //

atha karmakartṛprakriyā

yadā karmaiva kartṛtvena vivakṣitaṃ tadā sakarmakāṇāmapyakarmakatvātkartari bhāve ca lakāraḥ //

karmavatkarmaṇā tulyakriyaḥ // VLk_763 = P_3,1.87 //
karmasthayā kriyayā tulyakriyaḥ kartā karmavatsyāt / kāryātideśo 'yam / tena yagātmanepadaciṇvadiṭaḥ syuḥ / pacyate phalam / bhidyate kāṣṭham / abhedi / bhāve, bhidyate kāṣṭhena //

iti karmakartṛprakriyā //

atha lakārārthaprakriyā

abhijñāvacane ḷṭ // VLk_764 = P_3,1.112 //
smṛtibodhinyupapade bhūtānadyatane dhātorḷṭ / laṅo'pavādaḥ // vasa nivāse // smarasi kṛṣṇa gokule vatsyāmaḥ / evaṃ budhyase, cetayase, ityādiprayoge 'pi //

na yadi // VLk_765 = P_3,1.113 //
yadyoge uktaṃ na / abhijānāsi kṛṣṇa yadvane abhuñjmahi //

laṭ sme // VLk_766 = P_3,2.118 //
liṭo 'pavādaḥ / yajati sma yudhiṣṭhiraḥ //

vartamānasamīpye vartamānavadvā // VLk_767 = P_3,3.131 //
vartamāne ye pratyayā uktāste vartamānasāmīpye bhūte bhaviṣyati ca vā syuḥ / kadāgato 'si / ayamāgacchāmi, ayamāgamaṃ vā / kadā gamiṣyasi / eṣa gacchāmi, gamiṣyāmi vā //

hetuhetumatorliṅ // VLk_768 = P_3,3.156 //
vā syāt / kṛṣṇaṃ nameccetsukhaṃ yāyāt / kṛṣṇaṃ naṃsyati cetsukhaṃ yāsyati / (bhaviṣyatyeveṣyate) / neha / hantīti palāyate // vidhinimantraṇeti liṅ / vidhiḥ preraṇaṃ bhṛtyādernikṛṣṭasya pravartanam / yajeta // nimantraṇaṃ niyogakaraṇam, āvaśyake śrāddhabhojanādau dauhitrādeḥ pravartanam / iha bhuñjīta // āmantraṇaṃ kāmacārānujñā / ihāsīta // adhīṣṭaṃ satkārapūrvako vyāpāraḥ / putramadhyāpayed bhavān // saṃpraśnaḥ saṃpradhāraṇam / kiṃ bho vedamadhīyīya uta tarkam // prārthanaṃ yācñā / bho bhojanaṃ labheya / evaṃ loṭ //

iti lakārārthaprakriyā //
iti tiṅantaṃ samāptam //

atha kṛdante kṛtprakriyā

dhātoḥ // VLk_769 = P_3,1.91 //
ātṛtīyādhyāyasamāpterye pratyayāste dhātoḥ pare syuḥ / kṛdatiṅiti kṛtsaṃjñā //

vāsarūpo 'striyām // VLk_770 = P_3,1.94 //
asmindhātvadhikāre 'sarūpo 'pavādapratyaya utsargasya bādhako vā syāt stryadhikāroktaṃ vinā //

kṛtyāḥ // VLk_771 = P_3,1.95 //
ṇvultṛcāvityataḥ prāk kṛtyasaṃjñāḥ syuḥ //

kartari kṛt // VLk_772 = P_3,4.67 //
kṛtpratyayaḥ kartari syāt / iti prāpte --.

tayoreva kṛtyaktakhalarthāḥ // VLk_773 = P_3,4.70 //
ete bhāvakarmaṇoreva syuḥ //

tavyattavyānīyaraḥ // VLk_774 = P_3,1.93 //
dhātorete pratyayāḥ syuḥ / edhitavyam, edhanīyaṃ tvayā / bhāve autsargikamekavacanaṃ klībatvaṃ ca / cetavyaścayanīyo vā dharmastvayā (kelimara upasaṃkhyānam) pacelimā māṣāḥ / paktavyā ityarthaḥ / bhidelimāḥ saralāḥ / bhettavyā ityarthaḥ / karmaṇi pratyayaḥ //

kṛtyalyuṭo bahulam // VLk_775 = P_3,3.113 //
kvacitpravṛttiḥ kvacidapravṛttiḥ kvacidvibhāṣā kvacidanyadeva /
vidhervidhānaṃ bahudhā samīkṣya caturvidhaṃ bāhulakaṃ vadanti // 1 //
snātyaneneti snānīyaṃ cūrṇam / dīyate 'smai dānīyo vipraḥ //

aco yat // VLk_776 = P_3,1.97 //
ajantāddhātoryat syāt / ceyam //

īdyati // VLk_777 = P_6,4.65 //
yati pare āta ītsyāt / deyam / gleyam //

poradupadhāt // VLk_778 = P_3,1.98 //
pavargāntādadupadhādyatsyāt / ṇyato 'pavādaḥ / śapyam / labhyam //

etistuśāsvṛdṛjuṣaḥ kyap // VLk_779 = P_3,1.109 //
ebhyaḥ kyap syāt //

hrasvasya piti kṛti tuk // VLk_780 = P_6,1.71 //
ityaḥ / stutyaḥ / śāsu anuśiṣṭau //

śāsa idaṅhaloḥ // VLk_781 = P_6,4.34 //
śāsa upadhāyā itsyādaṅi halādau kṅiti / śiṣyaḥ / vṛtyaḥ / ādṛtyaḥ / juṣyaḥ //

mṛjervibhāṣā // VLk_782 = P_3,1.113 //
mṛjeḥ kyabvā / mṛjyaḥ //

ṛhalorṇyat // VLk_783 = P_3,1.124 //
ṛvarṇāntāddhalantācca dhātorṇyat / kāryam / hāryam / dhāryam //

cajoḥ ku ghiṇṇyatoḥ // VLk_784 = P_7,3.52 //
cajoḥ kutvaṃ syāt ghiti ṇyati ca pare //

mṛjervṛddhiḥ // VLk_785 = P_7,2.114 //
mṛjeriko vṛddhiḥ sārvadhātukārdhadhātukayoḥ / mārgyaḥ //

bhojyaṃ bhakṣye // VLk_786 = P_7,6.69 //
bhogyamanyat //

iti kṛtyaprakriyā //

atha pūrvakṛdantam

ṇvultṛcau // VLk_787 = P_3,1.133 //
dhātoretau staḥ / kartari kṛditi kartrarthe //

yuvoranākau // VLk_788 = P_7,1.1 //
yu vu etayoranākau staḥ / kārakaḥ / kartā //

nandigrahipacādibhyo lyuṇinyacaḥ // VLk_789 = P_3,1.134 //
nandyāderlyuḥ, grahyāderṇiniḥ, pacāderac syāt / nandayatīti nandanaḥ / janamardayatīti janārdanaḥ / lavaṇaḥ / grāhī / sthāyī / mantrī / pacādirākṛtigaṇaḥ //

igupadhajñāprīkiraḥ kaḥ // VLk_790 = P_3,1.135 //
ebhyaḥ kaḥ syāt / budhaḥ / kṛśaḥ / jñaḥ / priyaḥ / kiraḥ //

ātaścopasarge // VLk_791 = P_3,1.136 //
prajñaḥ / suglaḥ //

gehe kaḥ // VLk_792 = P_3,1.144 //
gehe kartari graheḥ kaḥ syāt / gṛham //

karmaṇyaṇ // VLk_793 = P_3,2.1 //
karmaṇyupapade dhātoraṇ pratyayaḥ syāt / kumbhaṃ karotīti kumbhakāraḥ //

āto 'nupasarge kaḥ // VLk_794 = P_3,2.3 //
ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt / aṇo 'pavādaḥ / āto lopa iṭi ca / godaḥ / dhanadaḥ / kambaladaḥ / anupasarge kim ? gosandāyaḥ / (vā.) mūlavibhujādibhyaḥ kaḥ / mūlāni vibhujati mūlavibhujo rathaḥ / ākṛtigaṇo 'yam / mahīdhraḥ / kudhraḥ //

careṣṭaḥ // VLk_795 = P_3,2.16 //
adhikaraṇe upapade / kurucaraḥ //

bhikṣā senādāyeṣu ca // VLk_796 = P_3,2.17 //
 bhikṣācāraḥ / senācāraḥ / ādāyeti lyabantam / ādāyacaraḥ //

kṛño hetutācchīlyānulomyeṣu // VLk_797 = P_3,2.20 //
eṣu dyotyeṣu karoteṣṭaḥ syāt //

ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya // VLk_798 = P_8,3.46 //
āduttarasyānavyayasya visargasya samāse nityaṃ sādeśaḥ karotyādiṣu pareṣu / yaśaskarī vidyā / śrāddhakaraḥ / vacanakaraḥ //

ejeḥ khaś // VLk_799 = P_3,2.28 //
ṇyantādejeḥ khaś syāt //

arurdviṣadajantasya mum // VLk_800 = P_6,3.67 //
aruṣo dviṣato 'jantasya ca mumāgamaḥ syātkhidante pare na tvavyayasya / śittvācchabādiḥ / janamejayatīti janamejayaḥ //

priyavaśe vadaḥ khac // VLk_801 = P_3,2.38 //
priyaṃvadaḥ / vaśaṃvadaḥ //

anyebhyo 'pi dṛśyante // VLk_802 = P_3,2.75 //
manin kvanip vanip vic ete pratyayā dhātoḥ syuḥ //

neḍvaśi kṛti // VLk_803 = P_7,2.8 //
vaśādeḥ kṛta iṇ na syāt // śṝ hiṃsāyām // suśarmā prātaritvā //

viḍvanoranunāsikasyā't // VLk_804 = P_6,4.41 //
anunāsikasyā'tsyāt / vijāyata iti vijāvā // oṇṛ apanayane // avāvā / vic // ruṣa riṣa hiṃsāyām // roṭ / reṭ / sugaṇ //

kvip ca // VLk_805 = P_3,2.76 //
ayamapi dṛśyate / ukhāsrat / parṇadhvat / bāhabhraṭ //

supyajātau ṇinistācchīlye // VLk_806 = P_3,2.78 //
ajātyarthe supi dhātorṇinistācchīlye dyotye / uṣṇabhojī //

manaḥ // VLk_807 = P_3,2.82 //
supi manyaterṇiniḥ syāt / darśanīyamānī //

ātmamāne khaśca // VLk_808 = P_3,2.83 //
svakarmake manane varttamānānmanyateḥ supi khaś syāt cāṇṇiniḥ / paṇḍitamātmānaṃ manyate paṇḍitaṃmanyaḥ / paṇḍitamānī //

khityanavyayasya // VLk_809 = P_6,3.66 //
khidante pare pūrvapadasya hrasvaḥ / tato mum / kālimmanyā //

karaṇe yajaḥ // VLk_810 = P_3,2.85 //
karaṇe upapade bhūtārthe yajerṇiniḥ kartari / someneṣṭavān somayājī / agniṣṭomayājī //

dṛśeḥ kvanip // VLk_811 = P_3,2.94 //
karmaṇi bhūte / pāraṃ dṛṣṭavān pāradṛśvā //

rājani yudhi kṛña // VLk_812 = P_3,2.95 //
kvanipsyāt / yudhirantarbhāvitaṇyarthaḥ / rājānaṃ yodhitavān rājayudhvā / rājakṛtvā //

sahe ca // VLk_813 = P_3,2.96 //
karmaṇīti nivṛttam / saha yodhitavān sahayudhvā / sahakṛtvā //

saptamyāṃ janerḍaḥ // VLk_814 = P_3,2.97 //

tatpuruṣe kṛti bahulam // VLk_815 = P_6,3.14 //
ṅeraluk / sarasijam, sarojam //

upasarge ca saṃjñāyām // VLk_816 = P_3,2.99 //
prajā syātsaṃtatau jane //

ktaktavatū niṣṭhā // VLk_817 = P_1,1.26 //
etau niṣṭhāsaṃjñau staḥ //

niṣṭhā // VLk_818 = P_3,2.102 //
bhūtārthavṛtterdhātorniṣṭhā syāt / tatra tayoreveti bhāvakarmaṇoḥ ktaḥ / kartari kṛditi kartari ktavatuḥ / ukāvitau / snātaṃ mayā / stutastvayā viṣṇuḥ / viśvaṃ kṛtavān viṣṇuḥ //

radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ // VLk_819 = P_8,2.42 //
 radābhyāṃ parasya niṣṭhātasya naḥ syāt niṣṭhāpekṣayā pūrvasya dhātordasya ca // śṛ hiṃsāyām // ṛta it / raparaḥ / ṇatvam / śīrṇaḥ / bhinnaḥ / chinnaḥ //

saṃyogāderāto dhātoryaṇvataḥ // VLk_820 = P_8,2.43 //
niṣṭhātasya naḥ syāt / drāṇaḥ / glānaḥ //

lvādibhyaḥ // VLk_821 = P_8,2.44 //
ekaviṃśaterlūñādibhyaḥ prāgvat / lūnaḥ // jyā dhātuḥ // grahijyeti saṃprasāraṇam //

halaḥ // VLk_822 = P_6,4.2 //
aṅgāvayavāddhalaḥ paraṃ yatsaṃprasāraṇaṃ tadantasya dīrghaḥ / jīnaḥ //

oditaśca // VLk_823 = P_8,2.45 //
bhujo bhugnaḥ / ṭuośvi, ucchūnaḥ //

śuṣaḥ kaḥ // VLk_824 = P_8,2.51 //
niṣṭhātasya kaḥ // śuṣkaḥ //

paco vaḥ // VLk_825 = P_8,2.52 //
pakvaḥ // kṣai kṣaye //

kṣāyo maḥ // VLk_826 = P_8,2.53 //
kṣāmaḥ //

niṣṭhāyāṃ seṭi // VLk_827 = P_6,4.52 //
ṇerlopaḥ / bhāvitaḥ / bhāvitavān / dṛha hiṃsāyām //

dṛḍhaḥ sthūlabalayoḥ // VLk_828 = P_7,2.20 //
sthūle balavati ca nipātyate //

dadhāterhiḥ // VLk_829 = P_7,4.42 //
 tādau kiti / hitam //

do dad ghoḥ // VLk_830 = P_7,4.46 //
ghusaṃjñakasya dā ityasya dath syāt tādau kiti / cartvaṃm / dattaḥ //

liṭaḥ kānajvā // VLk_831 = P_3,2.106 //

kvasuśca // VLk_832 = P_3,2.107 //
liṭaḥ kānac kvasuśca vā staḥ / taṅānāvātmanepadam / cakrāṇaḥ //

mvośca // VLk_833 = P_8,2.65 //
māntasya dhātornatvaṃ mvoḥ parataḥ / jaganvān //

laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe // VLk_834 = P_3,2.124 //
aprathamāntena samānādhikaraṇe laṭa etau vā staḥ / śabādi / pacantaṃ caitraṃ paśya //

āne muk // VLk_835 = P_7,2.82 //
adantāṅgasya mugāgamaḥ syādāne pare / pacamānaṃ caitraṃ paśya / laḍityanuvartamāne punarlaḍgrahaṇāt prathamāsāmānādhikaraṇye 'pi kvacit / san dvijaḥ //

videḥ śaturvasuḥ // VLk_836 = P_7,1.36 //
vetteḥ parasya śaturvasurādeśo vā / vidan / vidvān //

tau sat // VLk_837 = P_3,2.127 //
tau śatṛśānacau satsaṃjñau staḥ //

ḷṭaḥ sadvā // VLk_838 = P_3,3.14 //
vyavasthitavibhāṣeyam / tenāprathamāsāmānādhikaraṇye pratyottarapadayoḥ saṃbodhane lakṣaṇahetvośca nityam / kariṣyantaṃ kariṣyamāṇaṃ paśya //

ākvestacchīlataddharmatatsādhukāriṣu // VLk_839 = P_3,2.134 //
kvipamabhivyāpya vakṣyamāṇāḥ pratyayāstacchīlādiṣu kartṛṣu bodhyāḥ //

tṛn // VLk_840 = P_3,2.134 //
kartā kaṭān //

jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan // VLk_841 = P_3,2.155 //

ṣaḥ pratyayasya // VLk_842 = P_1,3.6 //
pratyayasyādiḥ ṣa itsaṃjñaḥ syāt / jalpākaḥ / bhikṣākaḥ / kuṭṭākaḥ / luṇṭākaḥ / varākaḥ / varākī //

sanāśaṃsabhikṣa uḥ // VLk_843 = P_3,2.168 //
cikīrṣuḥ / āśaṃsuḥ / bhikṣuḥ //

bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip // VLk_844 = P_3,2.177 //
vibhrāṭ / bhāḥ //

rāllopaḥ // VLk_845 = P_6,4.21 //
rephācchvorlopaḥ kvau jhalādau kṅiti / dhūḥ / vidyut / ūrka / pūḥ / dṛśigrahaṇasyāpakarṣājjavaterdīrghaḥ / jūḥ / grāvastut / (kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho 'samprasāraṇaṃ ca) / vaktīti vāk //

cchvoḥ śūḍanunāsike ca // VLk_846 = P_6,4.19 //
satukkasya chasya vasya ca krāmāt ś ūṭh ityādeśau sto 'nunāsike kvau jhalādau ca kṅiti / pṛcchatīti prāṭ / āyataṃ stautīti āyatastūḥ / kaṭaṃ pravate kaṭaprūḥ / jūruktaḥ / śrayati hariṃ śrīḥ //

dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe // VLk_847 = P_3,2.182 //
dābādeḥ ṣṭran syātkaraṇer'the / dātyanena dātram / netram //

titutratathasisusarakaseṣu ca // VLk_848 = P_7,2.9 //
eṣāṃ daśānāṃ kṛtpratyayānāmiṇ na/ śastram / yotram / yoktram / stotram / tottram / setram / sektram / meḍhram / patram / daṃṣṭrā / naddhrī //

artilūdhūsūkhanasahacara itraḥ // VLk_849 = P_6,2.184 //
aritram / lavitram / dhuvitram / savitram / khanitram / sahitram / caritram //

puvaḥ saṃjñāyām // VLk_850 = P_3,2.185 // WEITER S. 139
pavitram //

iti pūrvakṛdantam //


athoṇādayaḥ

kṛvāpājimisvadisādhyaśūbhya uṇ // 1 //
karotīti kāruḥ / vātīti vāyuḥ / pāyurgudam / jāyurauṣadham / māyuḥ pittam / svāduḥ / sādhnoti parakāryamiti sādhuḥ / āśu śīghram //

uṇādayo bahulam // VLk_851 = P_3,3.1 //
 ete vartamāne saṃjñāyām ca bahulaṃ syuḥ / kecidavihitā apyūhyāḥ //
 saṃjñāsu dhāturūpāṇi pratyayāśca tataḥ pare /
 kāryādvidyādanūbandhametacchāstramuṇādiṣu //

ityuṇādayaḥ //

athottarakṛdantam

tumunṇvulau kriyāyāṃ kriyārthāyām // VLk_852 = P_3,3.10 //
kriyārthāyāṃ kriyāyāmupapade bhaviṣyatyarthe dhātoretau staḥ / māntatvādavyayatvam / kṛṣṇaṃ draṣṭuṃ yāti / kṛṣṇaṃ darśako yāti //

kālasamayavelāsu tumun // VLk_853 = P_3,3.167 //
kālārtheṣūpapadeṣu tumun / kālaḥ samayo velā vā bhoktum //

bhāve // VLk_854 = P_3,3.18 //
siddhāvasthāpanne dhātvarthe vācye dhātorghañ / pākaḥ //

akartari ca kārake saṃjñāyām // VLk_855 = P_3,3.19 //
kartṛbhinne kārake ghañ syāt //

ghañi ca bhāvakaraṇayoḥ // VLk_856 = P_6,4.27 //
rañjernalopaḥ syāt / rāgaḥ / anayoḥ kim? rajyatyasminniti raṅgaḥ //

nivāsacitiśarīropasamādhāneṣvādeśca kaḥ // VLk_857 = P_3,3.41 //
eṣu cinoterghañ ādeśca kakāraḥ / upasamādhānaṃ rāśīkaraṇam / nikāyaḥ / kāyaḥ/ gomayanikāyaḥ //

erac // VLk_858 = P_3,3.46 //
ivarṇāntādac / cayaḥ / jayaḥ //

ṝdorap // VLk_859 = P_3,3.57 //
ṝvarṇāntāduvarṇāntāccāp / karaḥ / garaḥ / yavaḥ / lavaḥ / stavaḥ / pavaḥ / (ghañarthe kavidhānam) / prasthaḥ / vighnaḥ //

ḍvitaḥ ktriḥ // VLk_860 = P_3,3.88 //

ktrermamnityam // VLk_861 = P_4,4.20 //
ktripratyayāntātmap nirvṛtter'the / pākena nirvṛttaṃ paktrimam / ḍuvap uptrimam //

ṭvito 'thuc // VLk_862 = P_3,3.89 //
ṭuvepṛ kampane, vepathuḥ //

yajayācayatavicchapraccharakṣo naṅ // VLk_863 = P_3,3.90 //
yajñaḥ / yācñā / yatnaḥ / viśnaḥ / praśnaḥ / rakṣṇaḥ //

svapo nan // VLk_864 = P_3,3.91 //
svapnaḥ //

upasarge ghoḥ kiḥ // VLk_865 = P_3,3.92 //
pradhiḥ / upadhiḥ //

striyāṃ ktin // VLk_866 = P_3,3.94 //
strīliṅge bhāve ktin syāt / ghaño 'pavādaḥ / kṛtiḥ / stutiḥ / (ṝlvādibhyaḥ ktinniṣṭhāvadvācyaḥ) / tena natvam / kīrṇiḥ / lūniḥ / dhūniḥ / pūniḥ / (saṃpadādibhyaḥ kvip) / saṃpat / vipat / āpat / (ktinnapīṣyate) / saṃpattiḥ / vipattiḥ / āpattiḥ //

ūtiyūtijūtisātihetikīrtayaśca // VLk_867 = P_3,3.97 //
ete nipātyante ///

jvaratvarasrivyavimavāmupadhāyāśca // VLk_868 = P_6,4.20 //
eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti // ataḥ kvip / jūḥ / tūḥ / srūḥ / ūḥ / mūḥ //

icchā // VLk_869 = P_3,3.101 //
iṣernipāto 'yam //

a pratyayāt // VLk_870 = P_3,3.102 //
pratyayāntebhyo dhātubhyaḥ striyāmakāraḥ pratyayaḥ syāt / cikīrṣā / putrakāmyā //

gurośca halaḥ // VLk_871 = P_3,3.103 //
gurumato halantātstriyāmakāraḥ pratyayaḥ syāt / īhā //

ṇyāsaśrantho yuc // VLk_872 = P_3,3.107 //
akārasyāpavādaḥ / kāraṇā / hāraṇā //

napuṃsake bhāve ktaḥ // VLk_873 = P_3,3.11 //

lyuṭ ca // VLk_874 = P_3,3.115 //
hasitam, hasanam //

puṃsi saṃjñāyāṃ ghaḥ prāyeṇa // VLk_875 = P_3,3.188 //

chāderghe 'dvyupasargasya // VLk_876 = P_6,4.96 //
dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare / dantāśchādyante 'neneti dantacchadaḥ / ākurvantyasminnityākaraḥ //

ave tṝstrorghañ // VLk_877 = P_3,3.120 //
avatāraḥ kūpādeḥ / avastāro javanikā //

halaśca // VLk_878 = P_3,3.121 //
halantādghañ / ghāpavādaḥ / ramante yogino 'sminniti rāmaḥ / apamṛjyate 'nena vyādhyādirityapāmārgaḥ //

īṣaddussuṣu kṛcchrākṛcchrārtheṣu khal // VLk_879 = P_3,3.126 //
karaṇādhikaraṇayoriti nivṛttam / eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti bhāve karmaṇi ca / kṛcchre - duṣkaraḥ kaṭo bhavatā / akṛcchre - īṣatkaraḥ / sukaraḥ //

āto yuc // VLk_880 = P_3,3.128 //
khalo 'pavādaḥ / īṣatpānaḥ somo bhavatā / duṣpānaḥ / supānaḥ //

alaṃkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā // VLk_881 = P_3,4.18 //
pratiṣedhārtheyoralaṃkhalvorupapadayoḥ ktvā syāt / prācāṃ grahaṇaṃ pūjārtham / amaivāvyayeneti niyamānnopapadasamāsaḥ / do dadghoḥ / alaṃ dattvā / ghumāsthetīttvam / pītvā khalu / alaṃkhalvoḥ kim? mā kārṣīt / pratiṣedhayoḥ kim? alaṃkāraḥ //

samānakartṛkayoḥ pūrvakāle // VLk_882 = P_3,4.21 //
samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt / bhuktvā vrajati / dvitvamatantram / bhuktvā pītvā vrajati //

na ktvā seṭ // VLk_883 = P_1,2.18 //
seṭ ktvā kinna syāt / śayitvā / seṭ kim ? kṛtvā //

ralo vyupadhāddhalādeḥ saṃśca // VLk_884 = P_2,2.26 //
ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ / dyutitvā, dyotitvā / likhitvā, lekhitvā / vyupadhātkim ? vartitvā / ralaḥ kim ? eṣitvā / seṭ kim ? bhuktvā //

udito vā // VLk_885 = P_7,2.56 //
uditaḥ parasya ktava iḍvā / śamitvā, śāntvā / devitvā, dyūtvā / dadhāterhiḥ / hitvā //

jahāteśca ktvi // VLk_886 = P_7,4.43 //
hitvā / hāṅastu - hātvā //

samāse 'nañpūrve ktvo lyap // VLk_887 = P_7,1.37 //
avyayapūrvapade 'nañsamāse ktvo lyabādeśaḥ syāt / tuk / prakṛtya / anañ kim ? akṛtvā //

ābhīkṣṇye ṇamul ca // VLk_888 = P_3,4.22 //
ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca //

nityavīpsayoḥ // VLk_889 = P_8,1.4 //
ābhīkṣṇye vīpsāyāṃ ca dyotye padasya dvitvaṃ syāt / ābhīkṣṇyaṃ tiṅanteṣvavyayasaṃjñakeṣu ca kṛdanteṣu ca / smāraṃsmāraṃ namati śivam / smṛtvāsmṛtvā / pāyampāyam / bhojambhojam / śrāvaṃśrāvam //

anyathaivaṃkathamitthaṃsu siddhāprayogaścet // VLk_890 = P_3,4.27 //
eṣu kṛño ṇamul syāt / siddho 'prayogo 'sya evambhūtaścet kṛñ / vyarthatvātprayogānarha ityarthaḥ / anyathākāram / evaṅkāram / kathaṅkāram / itthaṅkāraṃ bhuṅkte / siddheti kim ? śiro 'nyathā kṛtvā bhuṅkte //

ityuttarakṛdantam //
iti kṛdantam //


atha vibhaktayarthāḥ


prātipadikārthaliṅgaparimāṇavacanamātre prathamā // VLk_891 = P_2,3.46 //
niyatopasthitikaḥ prātipadikārthaḥ / mātraśabdasya pratyekaṃ yogaḥ / prātipadikārthamātre liṅgamātrādyādhikye parimāṇamātre saṃkhyāmātre ca prathamā syāt / prātipadikārthamātre - uccaiḥ / nīcaiḥ / kṛṣṇaḥ / śrīḥ / jñānam / liṅgamātre - taṭaḥ, taṭī, taṭam / parimāṇamātre - droṇo vrīhiḥ / vacanaṃ saṃkhyā / ekaḥ, dvau, bahavaḥ //

sambodhane ca // VLk_892 = P_2,3.47 //
prathamā syāt / he rāma /
   iti prathamā /

karturīpsitatamaṃ karma // VLk_893 = P_1,4.49 //
kartuḥ kriyayā āptumiṣṭatamaṃ kārakaṃ karmasaṃjñaṃ syāt //

karmaṇi dvitīyā // VLk_894 = P_2,3.2 //
anukte karmaṇi dvitīyā syāt / hariṃ bhajati / abhihite tu karmādau prathamā - hariḥ sevyate / lakṣmyā sevitaḥ //

akathitaṃ ca // VLk_895 = P_1,4.51 //
apādānādiviśeṣairavivakṣitaṃ kārakaṃ karmasaṃjñaṃ syāt /
 duhyācpacdaṇḍ rudhipracchicibrūśāsujimathmuṣām /
 karmayuk syādakathitaṃ tathā syānnīhṛkṛṣvahām // 1 //
gāṃ dogdhi payaḥ / baliṃ yācate vasudhām / taṇḍulānodanaṃ pacati / gargān śataṃ daṇḍayati / vrajamavaruṇaddhi gām / māṇavakaṃ panthānaṃ pṛcchati / vṛkṣamavacinoti phalāni / māṇavakaṃ dharmaṃ brūte śāsti vā / śataṃ jayati devadattam / sudhāṃ kṣīranidhiṃ mathnāti / devadattaṃ śataṃ muṣṇāti / grāmamajāṃ nayati harati karṣati vahati vā / arthanibandhaneyaṃ saṃjñā / baliṃ bhikṣate vasudhām / māṇavakaṃ dharmaṃ bhāṣate abhivatte vaktītyādi //
   iti dvitīyā /

svatantraḥ kartā // VLk_896 = P_1,4.54 //
kriyāyāṃ svātantryeṇa vivakṣitor'thaḥ kartā syāt //

sādhakatamaṃ karaṇam // VLk_897 = P_1,4.42 //
kriyāsiddhau prakṛṣṭopakārakaṃ karaṇasaṃjñaṃ syāt //

kartṛkaraṇayostṛtīyā // VLk_898 = P_2,3.28 //
anabhihite kartari karaṇe ca tṛtīyā syāt / rāmeṇa bāṇena hato vālī//
   iti tṛtīyā /

karmaṇā yamabhipraiti sa sampradānam // VLk_899 = P_1,4.32 //
dānasya karmaṇā yamabhipraiti sa sampradānasaṃjñaḥ syāt //

caturthī sampradāne // VLk_900 = P_2,3.13 //
viprāya gāṃ dadāti //

namassvastisvāhāsvadhālaṃvaṣaḍyogācca // VLk_901 = P_2,3.16 //
ebhiryoge caturthī / haraye namaḥ / prajābhyaḥ svasti / agnaye svāhā / pitṛbhyaḥ svadhā / alamiti paryāptyarthagrahaṇam / tena daityebhyo hariralaṃ prabhuḥ samarthaḥ śakta ityādi //
   iti caturthī /

dhruvamapāye 'pādānam // VLk_902 = P_1,4.24 //
apāyo viśleṣastasminsādhye yad dhruvamavadhibhūtaṃ kārakaṃ tadapādānaṃ syāt //

apādāne pañcamī // VLk_903 = P_2,3.28 //
grāmādāyāti / dhāvato 'śvātpatatītyādi //
   iti pañcamī /

ṣaṣṭhī śeṣe // VLk_904 = P_2,3.50 //
kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatra ṣaṣṭhī / rājñaḥ puruṣaḥ / karmādīnāpi saṃbandhamātravivakṣāyāṃ ṣaṣṭhyeva / satāṃ gatam / sarpiṣo jānīte / mātuḥ smarati / edhodakasyopaskurute / bhaje śambhoścaraṇayoḥ //
   iti ṣaṣṭhī /

ādhāro 'dhikaraṇam // VLk_905 = P_1,4.45 //
kartṛkarmadvārā tanniṣṭhakriyāyā ādhāraḥ kārakamadhikaraṇaṃ syāt //

saptamyadhikaraṇe ca // VLk_906 = P_2,3.36 //
adhikaraṇe saptamī syāt, cakārāddūrāntikārthebhyaḥ / aupaśleṣiko vaiṣayiko '; bhivyāpakaścetyādhārastridhā / kaṭe āste / sthālyāṃ pacati / mokṣe icchāsti / sarvasminnātmāsti / vanasya dūre antike vā //
   iti saptamī /
iti vibhaktyarthāḥ //

atha samāsāḥ

tatrādau kevalasamāsaḥ / samāsaḥ pañcadhā / tatra samasanaṃ samāsaḥ / sa ca viśeṣasaṃjñā vinirmuktaḥ kevalasamāsaḥ prathamaḥ // 1 // prāyeṇa pūrvapadārthapradhāno 'vyayībhāvo dvitīyaḥ // 2 // prāyeṇottarapadārthapradhānastatpuruṣastṛtīyaḥ // tatpuruṣabhedaḥ karmadhārayaḥ / karmadhārayabhedo dviguḥ // 3 // prāyeṇānyapadārthapradhāno bahuvrīhiścaturthaḥ // 4 // prāyeṇobhayapadārthapradhāno dvandvaḥ pañcamaḥ // 5 //

samarthaḥ padavidhiḥ // VLk_907 = P_2,1.1 //
padasaṃbandhī yo vidhiḥ sa samarthāśrito bodhyaḥ //

prākkaḍārātsamāsaḥ // VLk_908 = P_2,1.3 //
kaḍārāḥ karmadhāraya ityataḥ prāk samāsa ityadhikriyate //

saha supā // VLk_909 = P_2,1.4 //
sup supā saha vā samasyate // samāsatvātprātipadikatvena supo luk / parārthābhidhānaṃ vṛttiḥ / kṛttaddhitasamāsaikaśeṣasanādyantadhāturūpāḥ pañca vṛttayaḥ / vṛttyarthāvabodhakaṃ vākyaṃ vigrahaḥ / saca laukiko 'laukikaśceti dvidhā / tatra pūrvaṃ bhūta iti laukikaḥ "pūrva am bhūta su'; ityalaukikaḥ / bhūtapūrvaḥ / bhūtapūrve caraḍiti nirdeśātpūrvanipātaḥ / (ivena samāso vibhaktyalopaśca) / vāgarthau iva vāgarthāviva //

iti kevalasamāsaḥ // 1 //

athāvyayībhāvaḥ

avyayībhāvaḥ // VLk_910 = P_2,1.5 //
adhikāro 'yaṃ prāk tatpuruṣāt //

avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsaṃpratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyānta vacaneṣu // VLk_911 = P_2,1.6 //
vibhaktyarthādiṣu vartamānamavyayaṃ subantena saha nityaṃ samasyate so 'vyayībhāvaḥ / prāyeṇāvigraho nityasamāsaḥ, prāyeṇāsvapadavigraho vā / vibhaktau, hari ṅi adhi iti sthite //

prathamānirdiṣṭaṃ samāsa upasarjanam // VLk_912 = P_1,2.43 //
samāsaśāstre prathamānirdiṣṭamupasarjanasaṃjñaṃ syāt //

upasarjanaṃ pūrvam // VLk_913 = P_2,2.30 //
samāse upasarjanaṃ prākprayojyam / ityadheḥ prāk prayogaḥ / supo luk / ekadeśavikṛtasyānanyatvātprātipadikasaṃjñāyāṃ svādyutpattiḥ / avyayībhāvaścetya vyayatvātsupo luk / adhihari //

avyayībhāvaśca // VLk_914 = P_2,4.18 //
ayaṃ napuṃsakaṃ syāt //

nāvyayībhāvādato 'mtvapañcamyāḥ // VLk_915 = P_2,4.83 //
adantādavyayībhāvātsupo na luk, tasya pañcamī vinā amādeśaśca syāt // gāḥ pātīti gopāstasminnityadhigopam //

tṛtīyāsaptamyorbahulam // VLk_916 = P_2,4.54 //
adantādavyayībhāvāttṛtīyāsaptamyorbahulamambhāvaḥ syāt / adhigopam, adhigopena, adhigope vā / kṛṣṇasya samīpam upakṛṣṇam / madrāṇāṃ samṛddhiḥ sumadram / yavanānāṃ vyṛddhirduryavanam / makṣikāṇāmabhāvo nirmakṣikam / himasyātyayo 'tihimam / nidrā saṃprati na yujyata ityatinidram / hariśabdasya prakāśa itihari / viṣṇoḥ paścādanuviṣṇu / yogyatāvīpsāpadārthānativṛttisādṛśyāni yathārthāḥ / rūpasya yogyamanurūpam / arthamarthaṃ prati prartṣatham / śaktimanatikramya yathāśakti //

avyayībhāve cākāle // VLk_917 = P_6,3.81 //
sahasya saḥ syādavyayībhāve na tu kāle / hareḥ sādṛśyaṃ sahari / jyeṣṭhasyānu pūrvyeṇetyanujyeṣṭham / cakreṇa yugapat sacakram / sadṛśaḥ sakhyā sasakhi / kṣatrāṇāṃ saṃpattiḥ sakṣatram / tṛṇamapyaparityajya satṛṇamatti / agnigranthaparyantamadhīte sāgni //

nadībhiśca // VLk_918 = P_2,1.20 //
nadībhiḥ saha saṃkhyā samasyate / (samāhāre cāyamiṣyate) / pañcagaṅgam / dviyamunam //

taddhitāḥ // VLk_919 = P_4,1.76 //
āpañcamasamāpteradhikāro 'yam //

avyayībhāve śaratprabhṛtibhyaḥ // VLk_920 = P_5,4.107 //
śaradādibhyaṣṭac syātsamāsānto 'vyayībhāve / śaradaḥ samīpamupaśaradam / prativipāśam / (jarāyā jaraśca) / upajarasamityādi //

anaśca // VLk_921 = P_5,4.108 //
annantādavyayībhāvāṭṭac syāt //

nastaddhite // VLk_922 = P_6,4.144 //
nāntasya bhasya ṭerlopastaddhite / uparājam / adhyātmam //

napuṃsakādanyatarasyām // VLk_923 = P_5,4.109 //
annantaṃ yat klībaṃ tadantādavyayībhāvāṭṭajvā syāt / upacarmam / upacarma //

jhayaḥ // VLk_924 = P_5,4.111 //
jhayantādavyayībhāvāṭṭajvā syāt / upasamidham / upasamit //

ityavyayībhāvaḥ // 2 //

atha tatpuruṣaḥ

tatpuruṣaḥ // VLk_925 = P_2,1.22 //
adhikāro 'yaṃ prāgbahuvrīheḥ //

dviguśca // VLk_926 = P_2,1.23 //
dvigurapi tatpuruṣasaṃjñakaḥ syāt //

dvitīyāśritātītapatitagatātyastaprāptāpannaiḥ // VLk_927 = P_2,1.24 //
dvitīyāntaṃ śritādiprakṛtikaiḥ subantaiḥ saha vā samasyate sa ca tatpuruṣaḥ / kṛṣṇaṃ śritaḥ kṛṣṇaśrita ityādi //

tṛtīyā tatkṛtārthena guṇavacanena // VLk_928 = P_2,1.30 //
tṛtīyāntaṃ tṛtīyāntārthakṛtaguṇavacanenārthena ca saha vā prāgvat / śaṅkulayā khaṇḍaḥ / dhānyenārtho dhānyārthaḥ / tatkṛteti kim ? akṣṇā kāṇaḥ //

kartṛkaraṇe kṛtā bahulam // VLk_929 = P_2,1.32 //
kartari karaṇe ca tṛtīyā kṛdantena bahulaṃ prāgvat / hariṇā trāto haritrātaḥ / nakhairbhinnaḥ nakhabhinnaḥ / (pa.) kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam / nakhanirbhinnaḥ //

caturthī tadarthārthabalihitasukharakṣitaiḥ // VLk_930 = P_2,1.36 //
caturthyantārthāya yat tadvācinā arthādibhiśca caturthyaṃntaṃ vā prāgvat / yūpāya dāru yūpadāru / (tadarthena prakṛtivikṛtibhāva eveṣṭaḥ) / teneha na - randhanāya sthālī / (arthena nityasamāso viśeṣyaliṅgatā ceti vaktavyam) / dvijārthaḥ sūpaḥ / dvijārthā yavāgūḥ / dvijārthaṃ payaḥ / bhūtabaliḥ / gohitam / gosukham / gorakṣitam //

pañcamī bhayena // VLk_931 = P_2,1.37 //
corādbhayaṃ corabhayam //

stokāntikadūrārthakṛcchrāṇi ktena // VLk_932 = P_2,1.39 //

pañcamyāḥ stokādibhyaḥ // VLk_933 = P_6,3.2 //
aluguttarapade / stokānmuktaḥ / antikādāgataḥ / abhyāśādāgataḥ / dūrādāgataḥ / kṛcchrādāgataḥ //

ṣaṣṭhī // VLk_934 = P_2,2.8 //
subantena prāgvat / rājapuruṣaḥ //

pūrvāparādharottaramekadeśinaikādhikaraṇe // VLk_935 = P_2,2.1 //
avayavinā saha pūrvādayaḥ samasyante ekatvasaṃkhyāviśiṣṭaścedavayavī / ṣaṣṭhīsamāsāpavādaḥ / pūrvaṃ kāyasya pūrvakāyaḥ / aparakāyaḥ / ekādhikaraṇe kim ? pūrvaśchātrāṇām //

ardhaṃ napuṃsakam // VLk_936 = P_2,2.2 //
samāṃśavācyardhaśabdo nityaṃ klībe, sa prāgvat / ardhaṃ pippalyāḥ ardhapippalī /

saptamī śauṇḍaiḥ // VLk_937 = P_2,1.40 //
saptamyantaṃ śauṇḍādibhiḥ prāgvat / akṣeṣu śauṇḍaḥ akṣaśoṇḍa ityādi / dvitīyātṛtīyetyādiyogavibhāgādanyatrāpi tṛtīyādivibhaktīnāṃ prayogavaśātsamāso jñeyaḥ //

diksaṃkhye saṃjñāyām // VLk_938 = P_2,1.50 //
saṃjñāyāmeveti niyamārthaṃ sūtram / pūrveṣukāmaśamī / saptarṣayaḥ / teneha na - uttarā vṛkṣāḥ / pañca brāhmaṇāḥ //

taddhitārthottarapadasamāhāre ca // VLk_939 = P_2,1.51 //
taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca vācye diksaṃkhye prāgvat / pūrvasyāṃ śālāyāṃ bhavaḥ - pūrvā śālā iti samāse jāte (sarvanāmno vṛttimātre puṃvadbhāvaḥ) //

dikpūrvapadādasaṃjñāyāṃ ñaḥ // VLk_940 = P_4,2.107 //
asmādbhavādyarthe ñaḥ syādasaṃjñāyām //

taddhiteṣvacāmādeḥ // VLk_941 = P_7,2.117 //
ñiti ṇiti ca taddhiteṣvacāmāderaco vṛddhiḥ syāt / yasyeti ca / paurvaśālaḥ / pañca gāvo dhanaṃ yasyeti tripade bahuvrīhau / (dvandvatatpuruṣayoruttarapade nitya samāsavacanam) //

gorataddhitaluki // VLk_942 = P_5,4.92 //
go 'ntāttatpuruṣāṭṭac syāt samāsānto na tu taddhitaluki / pañcagavadhanaḥ //

tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ // VLk_943 = P_1,2.42 //

saṃkhyāpūrvo dviguḥ // VLk_944 = P_2,1.52 //
taddhitārthetyatroktastrividhaḥ saṃkhyāpūrvo dvigusaṃjñaḥ syāt //

dvigurekavacanam // VLk_945 = P_2,4.1 //
dvigvarthaḥ samāhāra ekavatsyāt //

sa napuṃsakam // VLk_946 = P_2,4.17 //
samāhāre dvigurdvandvaśca napuṃsakaṃ syāt / pañcānāṃ gavāṃ samāhāraḥ pañcagavam /

viśeṣaṇaṃ viśeṣyeṇa bahulam // VLk_947 = P_2,1.57 //
bhedakaṃ bhedyena samānādhikaraṇena bahulaṃ prāgvat / nīlamutpalaṃ nīlotpalam / bahulagrahaṇātkvacinnityam - kṛṣṇasarpaḥ / kvacinna - rāmo jāmadagnyaḥ //

upamānāni sāmānyavacanaiḥ // VLk_948 = P_2,1.55 //
ghana iva śyāmo ghanaśyāmaḥ / (śākapārthivādīnāṃ siddhaye uttarapadalopasyopasaṃkhyānam) / śākapriyaḥ pārthivaḥ śākapārthivaḥ / devapūjako brāhmaṇo devabrāhmaṇaḥ //

nañ // VLk_949 = P_2,1.6 //
nañ supā saha samasyate //

nalopo nañaḥ // VLk_950 = P_6,3.73 //
naño nasya lopa uttarapade / na brāhmaṇaḥ abrāhmaṇaḥ //

tasmānnuḍaci // VLk_951 = P_6,3.74 //
luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt / anaśvaḥ / naikadhetyādau tu naśabdena saha supsupeti samāsaḥ //

kugatiprādayaḥ // VLk_952 = P_2,2.18 //
ete samarthena nityaṃ samasyante / kutsitaḥ puruṣaḥ kupuruṣaḥ //

ūryādicviḍācaśca // VLk_953 = P_1,4.61 //
ūryādayaścvyantā ḍājantāśca kriyāyoge gatisaṃjñāḥ syuḥ / ūrīkṛtya / śuklīkṛtya / paṭapaṭākṛtya / supuruṣaḥ // (prādayo gatādyarthe prathamayā) / pragata ācāryaḥ prācāryaḥ / (atyādayaḥ krāntādyarthe dvitīyayā) / atikrānto mālāmiti vigrahe - .

ekavibhakti cāpūrvanipāte // VLk_954 = P_1,2.44 //
vigrahe yanniyatavibhaktikaṃ tadupasarjanasaṃjñaṃ syānna tu tasya pūrvanipātaḥ //

gostriyorupasarjanasya // VLk_955 = P_1,2.48 //
upasarjanaṃ yo gośabdaḥ strīpratyayāntaṃ ca tadantasya prātipadikasya hrasvaḥ syāt / atimālaḥ / (avādayaḥ kruṣṭādyarthe tṛtīyayā) / avakruṣṭaḥ kokilayā - avakokilaḥ / (paryādayo glānādyarthe caturthyā) / pariglāno 'dhyayanāya paryadhyayanaḥ / (nirādayaḥ krāntādyarthe pañcamyā) / niṣkrāntaḥ kauśāmbyāḥ - niṣkauśāmbiḥ //

tatropapadaṃ saptamīstham // VLk_956 = P_3,1.92 //
saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakaṃ padamupapadasaṃjñaṃ syāt //

upapadamadiṅ // VLk_957 = P_2,2.19 //
upapadaṃ subantaṃ samarthena nityaṃ samasyate / atiṅantaścāyaṃ samāsaḥ / kumbham karoti kumbhakāraḥ / atiṅ kim ? mā bhavān bhūt / māṅi luṅiti saptamīnirdeśānmāṅupapadam / (pa.) gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ / vyāghrī / aśvakrītī / kacchapītyādi //

tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ // VLk_958 = P_5,4.86 //
saṃkhyāvyayāderaṅgulyantasya samāsānto 'c syāt / dve aṅgulī pramāṇamasya dvyaṅgulam / nirgatamaṅgulyo niraṅgulam //

ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreḥ // VLk_959 = P_5,4.87 //
ebhyo rātrerac syāccātsaṃkhyāvyayādeḥ / ahargrahaṇaṃ dvandvārtham //

rātrāhnāhāḥ puṃsi // VLk_960 = P_2,4.29 //
etadantau dvandvatatpuruṣau puṃsyeva / ahaśca rātriścāhorātraḥ / sarvarātraḥ / saṃkhyātarātraḥ / (saṃkhyāpūrvaṃ rātraṃ klībam) / dvirātram / trirātram //

rājāhaḥ sakhibhyaṣṭac // VLk_961 = P_5,4.91 //
etadantāttatpuruṣāṭṭac syāt / paramarājaḥ //

ānmahataḥ samānādhikaraṇajātīyayoḥ // VLk_962 = P_6,3.46 //
mahata ākāro 'ntādeśaḥ syātsamānādhikaraṇe uttarapade jātīye ca pare / mahārājaḥ / prakāravacane jātīyar / mahāprakāro mahājātīyaḥ //

dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhyaśītyoḥ // VLk_963 = P_6,3.47 //
ātsyāt / dvau ca daśa ca dvādaśa / aṣṭāviṃśatiḥ //

trestrayaḥ // VLk_964 = P_6,3.48 //
trayodaśa / trayoviṃśatiḥ / trayastriṃśat //

paravalliṅgaṃ dvandvatatpuruṣayoḥ // VLk_965 = P_2,4.26 //
etayoḥ parapadasyeva liṅgaṃ syāt / kukkuṭamayūryāvime / mayūrīkukkuṭāvimau / (dviguprāptāpannālampūrvagatisamāseṣu pratiṣedho vācyaḥ) / pañcasu kapāleṣu saṃskṛtaḥ pañcakapālaḥ puroḍāśaḥ //

prāptāpanne ca dvitīyayā // VLk_966 = P_2,2.4 //
samasyete / akāraścānayorantādeśaḥ / prāpto jīvikāṃ prāptajīvikaḥ / āpannajīvikaḥ / alaṃ kumāryai - alaṃkumāriḥ / ata eva jñāpakātsamāsaḥ / niṣkauśāmbiḥ //

ardharcāḥ puṃsi ca // VLk_967 = P_2,4.31 //
 ardharcādayaḥ śabdāḥ puṃsi klībe ca syuḥ / ardharcaḥ / ardharcam / evaṃ dhvajatīrthaśarīramaṇḍapayūpadehāṅkuśapātrasūtrādayaḥ / sāmānye napuṃsakam / mṛdu pacati / prātaḥ kamanīyam //

iti tatpuruṣaḥ // 3 //

atha bahuvrīhiḥ

śeṣo bahuvrīhiḥ // VLk_968 = P_2,2.23 //
adhikāro 'yaṃ prāgdvandvāt //

anekamanyapadārthe // VLk_969 = P_2,2.24 //
anekaṃ prathamāntamanyasya padasyārthe vartamānaṃ vā samasyate sa bahuvrīhiḥ //

saptamīviśeṣaṇe bahuvrīhau // VLk_970 = P_2,2.35 //
saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhau pūrvaṃ syāt / ata eva jñāpakādvyadhikaraṇapado bahuvrīhiḥ //

halantātsaptamyāḥ saṃjñāyām // VLk_971 = P_6,3.9 //
halantādadantācca saptamyā aluk / kaṇṭhekālaḥ / prāptamudakaṃ yaṃ sa prāptodako grāmaḥ / ūḍharatho 'naḍvān / upahṛtapaśū rudraḥ / uddhṛtaudanā sthālī / pītāmbaro hariḥ / vīrapuruṣako grāmaḥ / (prādibhyo dhātujasya vācyo vā cottarapadalopaḥ) / prapatitaparṇaḥ, praparṇaḥ / (naño 'styarthānāṃ vācyo vā cottarapadalopaḥ) avidyamānaputraḥ, aputraḥ //

striyāḥ puṃvadbhāṣitapuṃskādanūṅsamānādhikaraṇe striyāmapūraṇīpriyādiṣu // VLk_972 = P_6,3.34 //
uktapuṃskādanūṅ ūṅo'bhāvo 'syāmiti bahuvrīhiḥ / nipātanātpañcamyā aluk ṣaṣṭhyāśca luk / tulye pravṛttinimitte yaduktapuṃskaṃ tasmātpara ūṅo'bhāvo yatra tathābhūtasya strīvācakaśabdasya puṃvācakasyeva rūpaṃ syāt samānādhikaraṇe strīliṅge uttarapade na tu pūraṇyāṃ priyādau ca parataḥ / gostriyoriti hrasvaḥ / citraguḥ / rūpavadbhāryaḥ / anūṅ kim ? vāmorūbhāryaḥ // pūraṇyāṃ tu - .

appūraṇīpramāṇyoḥ // VLk_973 = P_5,4.116 //
pūraṇārthapratyayāntaṃ yatstrīliṅgaṃ tadantātpramāṇyantācca bahuvrīhe rapsyāt / kalyāṇī pañcamī yāsāṃ rātrīṇāṃ tāḥ kalyāṇī pañcamā rātrayaḥ / strī pramāṇī yasya sa strīpramāṇaḥ / apriyādiṣu kim ? kalyāṇīpriya ityādi //

bahuvrīhau sakthyakṣṇoḥ svāṅgātṣac // VLk_974 = P_5,4.113 //
svāṅgavācisakthyakṣyantādbahuvrīheḥ ṣac syāt / dīrghasakthaḥ / jalajākṣī / svāṅgātkim ? dīrghasakthi śakaṭam / sthūlākṣā veṇuyaṣṭiḥ / akṣṇo 'darśanāditi vakṣyamāṇo 'c //

dvitribhyāṃ ṣa mūrdhnaḥ // VLk_975 = P_5,4.115 //
ābhyāṃ mūrdhnaḥ ṣaḥ syādbahuvrīhau / dvimūrdhaḥ / trimūrdhaḥ //

antarbahibhyāṃ ca lomnaḥ // VLk_976 = P_5,4.117 //
ābhyāṃ lomno 'psyādbahuvrīhau / antarlomaḥ / bahirlomaḥ //

pādasya lopo 'hastyādibhyaḥ // VLk_977 = P_5,4.138 //
hastyādivarjitādupamānātparasya pādaśabdasya lopaḥ syādbahuvrīhau / vyāghrasyeva pādāvasya vyāghrapāt / ahastyādibhyaḥ kim ? hastipādaḥ / kusūlapādaḥ //

saṃkhyāsupūrvasya // VLk_978 = P_5,4.140 //
pādasya lopaḥ syātsamāsānto bahuvrīhau / dvipāt / supāt //

udvibhyāṃ kākudasya // VLk_979 = P_5,4.148 //
lopaḥ syāt / utkākut / vikākut //

pūrṇādvibhāṣā // VLk_980 = P_5,4.149 //
pūrṇakākut / pūrṇakākudaḥ //

suhṛddurhṛdau mitrāmitrayoḥ // VLk_981 = P_5,4.150 //
sudurbhyāṃ hṛdayasya hṛdbhāvo nipātyate / suhṛnmitram / durhṛdamitraḥ //

uraḥ prabhṛtibhyaḥ kap // VLk_982 = P_5,4.151 //

so 'padādau // VLk_983 = P_8,3.38 //
pāśakalpakakāmyeṣu visargasya saḥ //

kaskādiṣu ca // VLk_984 = P_8,3.48 //
eṣviṇa uttarasya visargasya ṣo 'nyasya tu saḥ / iti saḥ / vyūḍhoraskaḥ //

iṇaḥ ṣaḥ // VLk_985 = P_8,3.39 //
iṇa uttarasya visargasya ṣaḥ pāśakalpakakāmyeṣu pareṣu / priyasarpiṣkaḥ //

niṣṭhā // VLk_986 = P_2,2.36 //
niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt / yuktayogaḥ //

śeṣādvibhāṣā // VLk_987 = P_5,4.154 //
anuktasamāsāntādbahuvrīheḥ kabvā / mahāyaśaskaḥ, mahāyaśāḥ //

iti bahuvrīhiḥ // 4 //

atha dvandvaḥ

cārthe dvandvaḥ // VLk_988 = P_2,2.29 //
anekaṃ subantaṃ cārthe vartamānaṃ vā samasyate sa dvandvaḥ / samuccayānvācayeta retarayogasamāhārāścārthāḥ / tatra "īśvaraṃ guruṃ ca bhajasva'; iti parasparanirapekṣasyāneka syaikasminnanvayaḥ samuccayaḥ / "bhikṣāmaṭa gāṃ cānaya'; ityanyatarasyānuṣaṅgikatvena anvayo 'nvācayaḥ / anayorasāmarthyātsamāso na / "dhavakhadirau chindhi'; iti militānāmanvaya itaretarayogaḥ / "saṃjñāparibhāṣam'; iti samūhaḥ samāhāraḥ //

rājadantādiṣu param // VLk_989 = P_2,2.31 //
eṣu pūrvaprayogārhaṃ paraṃ syāt / dantānāṃ rājāno rājadantāḥ / (dharmādiṣvaniyamaḥ) / arthadharmau / dharmārthāvityādi //

dvandve ghi // VLk_990 = P_2,2.32 //
dvandve ghisaṃjñaṃ pūrvaṃ syāt / hariśca haraśca hariharau //

ajādyadantam // VLk_991 = P_2,2.33 //
dvandve pūrvaṃ syāt / īśakṛṣṇau //

alpāctaram // VLk_992 = P_2,2.34 //
śivakeśavau //

pitā mātrā // VLk_993 = P_1,2.70 //
mātrā sahoktau pitā vā śiṣyate / mātā ca pitā ca pitarau, mātāpitarau vā //

dvandvaśca prāṇitūryasenāṅgānām // VLk_994 = P_2,4.2 //
eṣāṃ dvandva ekavat / pāṇipādam / mārdaṅgikavaiṇavikam / rathikāśvāroham //

dvandvāccudaṣahāntātsamāhāre // VLk_995 = P_5,4.106 //
cavargāntāddaṣahāntācca dvandvāṭṭac syātsamāhāre / vāk ca tvak ca vāktvacam / tvaksrajam / śamīdṛṣadam / vāktviṣam / chatropānaham / samāhāre kim ? prāvṛṭśaradau //

iti dvandvaḥ // 5 //

atha samāsāntāḥ

ṛkpūrabdhūḥpathāmānakṣe // VLk_996 = P_5,4.74 //
a anakṣe iticchedaḥ / ṛgādyantasya samāsasya apratyayo 'ntāvayavo 'kṣe yā dhūstadantasya tu na / ardharcaḥ / viṣṇupuram / vimalāpaṃ saraḥ / rājadhurā / akṣe tu akṣadhūḥ / dṛḍhadhūrakṣaḥ / sakhipathaḥ / ramyapatho deśaḥ //

akṣṇo 'darśanāt // VLk_997 = P_5,4.76 //
acakṣuḥparyāyādakṣṇo 'c syātsamāsāntaḥ / "gavāmakṣīva gavākṣaḥ'; //

upasargādadhvanaḥ // VLk_998 = P_5,4.85 //
pragato 'dhvānaṃ prādhvo rathaḥ //

na pūjanāt // VLk_999 = P_5,4.69 //
pūjanārthātparebhyaḥ samāsāntā na syuḥ / surājā / atirājā //

iti samāsāntāḥ //

atha taddhitāḥ, tatrādau sādhāraṇapratyayāḥ

samarthānāṃ prathamādvā // VLk_1000 = P_4,1.82 //
idaṃ padatrayamadhikriyate prāgdiśa iti yāvat //

aśvapatyādibhyaśca // VLk_1001 = P_4,1.84 //
ebhyo 'ṇ syātprāgdīvyatīyeṣvartheṣu / aśvapaterapatyādi āśvapatam / gāṇapatam //

dityadityādityapatyuttarapadāṇṇyaḥ // VLk_1002 = P_7,2.117 //
dityādibhyaḥ patyutatarapadācca prāgdīvyatiyeṣvartheṣu ṇyaḥ syāt / aṇo 'pavādaḥ / diterapatyaṃ daityaḥ / aditerādityasya vā //

halo yamāṃ yami lopaḥ // VLk_1003 = P_4,1.85 //
halaḥ parasya yamo lopaḥ syād vā yami / iti yalopaḥ / ādityaḥ / prājāpatyaḥ / (devādyañañau) / daivyam/ daivam / (bahiṣaṣṭilopo yañca) / bāhyaḥ (īkakca) //

kiti ca // VLk_1004 = P_7,2.118 //
kiti taddhite cācāmāderaco vṛddhiḥ syāt / vāhīkaḥ / (gorajādiprasaṅge yat) / gorapatyādi gavyam //

utsādibhyo 'ñ // VLk_1005 = P_4,1.86 //
autsaḥ //

ityapatyādivikārāntārtha sādhāraṇapratyayāḥ // 1 //

athāpatyādhikāraḥ

strīpuṃsābhyāṃ nañsnañau bhavanāt // VLk_1006 = P_4,1.87 //
dhānyānāṃ bhavana ityataḥ prāgartheṣu strīpuṃsābhyāṃ kramānnañsnañau staḥ / straiṇaḥ / paiṃsnaḥ //

tasyāpatyam // VLk_1007 = P_4,1.92 //
ṣaṣṭhyantātkṛtasandheḥ samarthādapatyer'the uktā vakṣyamāṇāśca pratyayā vā syuḥ //

orguṇaḥ // VLk_1008 = P_6,4.146 //
uvarṇāntasya bhasya guṇastaddhite / upagorapatyamaupagavaḥ / āśvapataḥ / daityaḥ / autsaḥ / straiṇaḥ / paiṃsnaḥ //

apatyaṃ pautraprabhṛti gotram // VLk_1009 = P_4,1.162 //
apatyatvena vivakṣitaṃ pautrādi gotrasaṃjñaṃ syāt //

eko gotre // VLk_1010 = P_4,1.93 //
gotre eka evāpatyapratyayaḥ syāt / upagorgotrāpatyamaupagavaḥ //

gargādibhyo yañ // VLk_1011 = P_4,1.105 //
gotrāpatye / gargasya gotrāpatyaṃ gārgyaḥ / vātsyaḥ //

yañañośca // VLk_1012 = P_2,4.64 //
gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu striyām / gargāḥ / vatsāḥ //

jīvati tu vaṃśye yuvā // VLk_1013 = P_4,1.163 //
vaṃśye pitrādau jīvati pautrāderyadapatyaṃ caturthādi tadyuvasaṃjñameva syāt //

gotrādyūnyastriyām // VLk_1014 = P_4,1.94 //
yūnyapatye gotrapratyayāntādeva pratyayaḥ syāt, striyāṃ tu na yuvasaṃjñā //

yañiñośca // VLk_1015 = P_4,1.101 //
gotre yau yañiñau tadantātphak syāt //

āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām // VLk_1016 = P_7,1.2 //
pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete syuḥ/ gargasya yuvāpatyaṃ gārgyāyaṇaḥ / dākṣāyaṇaḥ //

ata iñ // VLk_1017 = P_4,1.95 //
apatyer'the / dākṣiḥ //

bāhvādibhyaśca // VLk_1018 = P_4,1.96 //
bāhaviḥ / auḍulomiḥ / (lomno 'patyeṣu bahuṣvakāro vaktavyaḥ) / uḍulomāḥ / ākṛtigaṇo 'yam //

anṛṣyānantarye bidādibhyo 'ñ // VLk_1019 = P_4,1.104 //
ebhyo 'ñ gotre / ye tvatrānṛṣayastebhyo 'patye 'nyatra tu gotre / bidasya gotraṃ baidaḥ / baidau / bidāḥ / putrasyāpatyaṃ pautraḥ / pautrau / pautrāḥ / evaṃ dauhitrādayaḥ //

śivādibhyo 'ṇ // VLk_1020 = P_4,1.112 //
apatye / śaivaḥ / gāṅgaḥ //

ṛṣyandhakavṛṣṇikurubhyaśca // VLk_1021 = P_4,1.114 //
ṛṣibhyaḥ - vāsiṣṭhaḥ / vaiśvāmitraḥ / andhakebhyaḥ - śvāphalkaḥ / vṛṣṇibhyaḥ - vāsudevaḥ / kurubhyaḥ - nākulaḥ / sāhadevaḥ //

māturutsaṃkhyāsaṃbhadrapūrvāyāḥ // VLk_1022 = P_4,1.115 //
saṃkhyādipūrvasya mātṛśabdasyodādeśaḥ syādaṇ pratyayaśca / dvaimāturaḥ / ṣāṇmāturaḥ / sāṃmāturaḥ / bhādramāturaḥ //

strībhyo ḍhak // VLk_1023 = P_4,1.120 //
strīpratyayāntebhyo ḍhak / vainateyaḥ //

kanyāyāḥ kanīna ca // VLk_1024 = P_4,1.116 //
cādaṇ / kānīno vyāsaḥ karṇaśca //

rājaśvaśurādyat // VLk_1025 = P_4,1.137 //
(rājño jātāveveti vācyam) //

ye cābhāvakarmaṇoḥ // VLk_1026 = P_6,4.168 //
yādau taddhite pare 'n prakṛtyā syānna tu bhāvakarmaṇoḥ / rājanyaḥ / jātāveveti kim ? - .

an // VLk_1027 = P_6,4.167 //
an prakṛtyā syādaṇi pare / rājanaḥ / śvaśuryaḥ //

kṣattrād ghaḥ // VLk_1028 = P_4,1.138 //
kṣattriyaḥ / jātāvityeva/ kṣāttriranyatra //

revatyādibhyaṣṭhak // VLk_1029 = P_4,1.146 //

ṭhasyekaḥ // VLk_1030 = P_7,3.50 //
aṅgātparasya ṭhasyekādeśaḥ syāt / raivatikaḥ //

janapadaśabdātkṣattriyādañ // VLk_1031 = P_4,1.168 //
janapadakṣattriyavācakācchabdādañ syādapatye / pāñcālaḥ / (kṣattriyasamāna śabdājjanapadāttasya rājanyapatyavat) / pañcālānāṃ rājā pāñcālaḥ / (pūroraṇ vaktavyaḥ) / pauravaḥ / (pāṇḍorḍyaṇ) / pāṇḍyaḥ //

kurunādibhyo ṇyaḥ // VLk_1032 = P_4,1.172 //
kauravyaḥ / naiṣadhyaḥ //

te tadrājāḥ // VLk_1033 = P_4,1.174 //
añādayastadrājasaṃjñāḥ syuḥ //

tadrājasya bahuṣu tenaivāstriyām // VLk_1034 = P_2,4.62 //
bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām / ikṣvākavaḥ / pañcālāḥ ityādi //

kambojālluk // VLk_1035 = P_4,1.175 //
asmāttadrājasya luk / kambojaḥ / kambojau / (kambojādibhya iti vaktavyam) / colaḥ / śakaḥ / keralaḥ / yavanaḥ //

ityapatyādhikāraḥ // 2 //

atha raktādyarthakāḥ

tena raktaṃ rāgāt // VLk_1036 = P_4,2.1 //
aṇ syāt / rajyate 'neneti rāgaḥ / kāṣāyeṇa raktaṃ vastraṃ kāṣāyam //

nakṣatreṇa yuktaḥ kālaḥ // VLk_1037 = P_4,2.3 //
aṇ syāt / (tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam) / puṣyeṇa yuktaṃ pauṣamahaḥ //

lubaviśeṣe // VLk_1038 = P_4,2.4 //
pūrveṇa vihitasya lup syāt ṣaṣṭidaṇḍātmakasya kālasyāvāntaraviśeṣaścenna gamyate / adya puṣyaḥ //

dṛṣṭaṃ sāma // VLk_1039 = P_4,2.7 //
tenetyeva / vasiṣṭhena dṛṣṭaṃ vāsiṣṭhaṃ sāma //

vāmadevāḍḍyaḍḍyau // VLk_1040 = P_4,2.9 //
vāmadevena dṛṣṭaṃ sāma vāmadevyam //

parivṛto rathaḥ // VLk_1041 = P_4,2.10 //
asminnarthe 'ṇ pratyayo bhavati / vastreṇa parivṛto vāstro rathaḥ //

tatroddhṛtamamatrebhyaḥ // VLk_1042 = P_4,2.14 //
śarāve uddhṛtaḥ śārāva odanaḥ //

saṃskṛtaṃ bhakṣāḥ // VLk_1043 = P_4,2.16 //
saptamyantādaṇ syātsaṃskṛter'the yatsaṃskṛtaṃ bhakṣāścette syuḥ / bhrāṣṭreṣu saṃskṛtā bhrāṣṭrā yavāḥ //

sāsya devatā // VLk_1044 = P_4,2.24 //
indro devatāsyeti aindraṃ haviḥ / pāśupatam / bārhaspatyam //

śukrādghan // VLk_1045 = P_4,2.26 //
śukriyam //

somāṭṭyaṇ // VLk_1046 = P_4,2.30 //
saumyam //

vāyvṛtupitruṣaso yat // VLk_1047 = P_4,2.31 //
vāyavyam / ṛtavyam //

rīṅ ṛtaḥ // VLk_1048 = P_7,4.27 //
akṛdyakāre asārvadhātuke yakāre cvau ca pare ṛdantāṅgasya rīṅādeśaḥ / yasyeti ca / pitryam / uṣasyam //

pitṛvyamātulamātāmahapitāmahāḥ // VLk_1049 = P_4,2.36 //
ete nipātyante / piturbhrātā pitṛvyaḥ / māturbhrātā mātulaḥ / mātuḥ pitā mātāmahaḥ / pituḥ pitā pitāmahaḥ //

tasya samūhaḥ // VLk_1050 = P_4,2.37 //
kākānāṃ samūhaḥ kākam //

bhikṣādibhyo 'ṇ // VLk_1051 = P_6,4.146 //
bhikṣāṇāṃ samūho bhaikṣam / garbhiṇīnāṃ samūho gārbhiṇam / iha (bhasyāḍhe taddhite) / iti puṃvadbhāve kṛte - .

inaṇyanapatye // VLk_1052 = P_4,2.37 //
anapatyārthe 'ṇi pare in prakṛtyā syāt / tena nastaddhita iti ṭilopo na / yuvatīnāṃ samūho yauvanam //

grāmajanabandhubhyastal // VLk_1053 = P_4,2.43 //
talantaṃ striyām / gramatā / janatā / bandhutā / (gajasahāyābhyāṃ ceti vaktavyam) / gajatā / sahāyatā / (ahnaḥ khaḥ kratau) / ahīnaḥ //

acittahastidhenoṣṭhak // VLk_1054 = P_4,2.47 //

isusuktāntātkaḥ // VLk_1055 = P_7,3.51 //
is us uktāntātparasya ṭhasya kaḥ / sāktukam / hāstikam / dhainukam //

tadadhīte tadveda // VLk_1056 = P_4,2.59 //

na yvābhyām padāntābhyāṃ pūrvau tu tābhyāmaic // VLk_1057 = P_7,3.3 //
padāntābhyāṃ yakāravakārābhyāṃ parasya na vṛddhiḥ kiṃtu tābhyāṃ pūrvau kramādaijāvāgamau staḥ/ vyākaraṇamadhīte veda vā vaiyākaraṇaḥ //

kramādibhyo vun // VLk_1058 = P_4,2.61 //
kramakaḥ / padakaḥ / śikṣakaḥ / mīmāṃsakaḥ //

iti raktādyarthakāḥ // 3 //

atha cāturarthikāḥ

tadasminnastīti deśe tannāmni // VLk_1059 = P_4,2.67 //
udumbarāḥ santyasmindeśe audumbaro deśaḥ //

tena nirvṛttam // VLk_1060 = P_4,2.68 //
kuśāmbena nirvṛttā nagarī kauśāmbī //

tasya nivāsaḥ // VLk_1061 = P_4,2.69 //
śibīnāṃ nivāso deśaḥ śaibaḥ //

adūrabhavaśca // VLk_1062 = P_4,2.70 //
vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam //

janapade lup // VLk_1063 = P_1,2.51 //
janapade vācye cāturarthikasya lup //

lupi yuktavadvyaktivacane // VLk_1064 = P_1,2.51 //
lupi sati prakṛtivalliṅgavacane staḥ / pañcālānāṃ nivāso janapadaḥ pañcālāḥ/ kuravaḥ / aṅgāḥ/ vaṅgāḥ / kaliṅgāḥ //

varaṇādibhyaśca // VLk_1065 = P_4,2.82 //
ajanapadārtha ārambhaḥ / varaṇānāmadūrabhavaṃ nagaraṃ varaṇāḥ //

kumudanaḍavetasebhyo ḍmatup // VLk_1066 = P_4,2.87 //

jhayaḥ // VLk_1067 = P_8,2.10 //
jhayantānmatormasya vaḥ / kumudvān / naḍvān //

mādupadhāyāśca matorvo 'yavādibhyaḥ // VLk_1068 = P_8,2.9 //
mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ / vetasvān //

naḍaśādāḍḍvalac // VLk_1069 = P_4,2.88 //
naḍvalaḥ / śādvalaḥ //

śikhāyā valac // VLk_1070 = P_4,2.89 //
śikhāvalaḥ //

iti cāturarthikāḥ // 4 //

atha śaiṣikāḥ

śeṣe // VLk_1071 = P_4,1.92 //
apatyādicaturarthyantādanyor'thaḥ śeṣastatrāṇādayaḥ syuḥ / cakṣuṣā gṛhyate cākṣuṣaṃ rūpam / śrāvaṇaḥ śabdaḥ / aupaniṣadaḥ puruṣaḥ / dṛṣadi piṣṭā dārṣadāḥ saktavaḥ / caturbhiruhyaṃ cāturaṃ śakaṭam / caturdaśyāṃ dṛśyate cāturdaśaṃ rakṣaḥ / "tasya vikāraḥ'; ityataḥ prāk śeṣādhikāraḥ //

rāṣṭrāvārapārādghakhau // VLk_1072 = P_4,2.93 //
ābhyāṃ kramād ghakhau staḥ śeṣe / rāṣṭre jātādiḥ rāṣṭriyaḥ/ avārapārīṇaḥ/ (avārapārādvigṛhītādapi viparītācceti vaktavyam) / avārīṇaḥ/ pārīṇaḥ/ pārāvārīṇaḥ/ iha prakṛtiviśeṣād ghādayaṣṭyuṭyulantāḥ pratyayā ucyante teṣāṃ jātādayor'thaviśeṣāḥ samartha vibhaktayaśca vakṣyante //

grāmādyakhañau // VLk_1073 = P_4,2.94 //
grāmyaḥ / grāmīṇaḥ //

nadyādibhyo ḍhak // VLk_1074 = P_4,2.97 //
nādeyam / māheyam / vārāṇaseyam //

dakṣiṇāpaścātpurasastyak // VLk_1075 = P_4,2.98 //
dākṣiṇātyaḥ / pāścātyaḥ / paurastyaḥ //

dyuprāgapāgudakpratīco yat // VLk_1076 = P_4,2.101 //
divyam / prācyam / apācyam / udīcyam / pratīcyam //

avyayāttyap // VLk_1077 = P_4,2.104 //
(amehakvatasitrebhya eva) / amātyaḥ / ihatyaḥ / kvatyaḥ / tatastyaḥ / tatratyaḥ / (tyabnerdhruva iti vaktavyam) / nityaḥ //

vṛddhiryasyācāmādistadvṛddham // VLk_1078 = P_1,1.73 //
yasya samudāyasyācāṃ madhye ādirvṛddhistadvṛddhasaṃjñaṃ syāt //

tyadādīni ca // VLk_1079 = P_1,1.74 //
vṛddhasaṃjñāni syuḥ //

vṛddhācchaḥ // VLk_1080 = P_4,2.114 //
śālīyaḥ / mālīyaḥ / tadīyaḥ / (vā nāmadheyasya vṛddhasaṃjñā vaktavyā) / devadattīyaḥ, daivadattaḥ //

gahādibhyaśca // VLk_1081 = P_4,2.138 //
gahīyaḥ //

yuṣmadasmadoranyatarasyāṃ khañ ca // VLk_1082 = P_4,3.1 //
cācchaḥ / pakṣe 'ṇ / yuvayoryuṣmākaṃ yuṣmadīyaḥ, asmadīyaḥ //

tasminnaṇi ca yuṣmākāsmākau // VLk_1083 = P_4,3.2 //
yuṣmadasmadoretāvādeśau staḥ khañyaṇi ca / yauṣmākīṇaḥ / āsmākīnaḥ / yauṣmākaḥ / āsmākaḥ //

tavakamamakāvekavacane // VLk_1084 = P_4,3.3 //
ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca / tāvakīnaḥ / tāvakaḥ / māmakīnaḥ / māmakaḥ / che tu - .

pratyayottarapadayośca // VLk_1085 = P_7,2.98 //
maparyantayoretayorekārthavācinostvamau staḥ pratyaye uttarapade ca parataḥ / tvadīyaḥ / madīyaḥ / tvatputraḥ / matputraḥ //

madhyānmaḥ // VLk_1086 = P_4,3.8 //
madhyamaḥ //

kālāṭṭhañ // VLk_1087 = P_4,3.11 //
kālavācibhyaṣṭhañ syāt / kālikam / māsikam / sāṃvatsarikam / (avyayānāṃ bhamātre ṭilopaḥ) / sāyamprātikaḥ / paunaḥ punikaḥ //

prāvṛṣa eṇyaḥ // VLk_1088 = P_4,3.17 //
prāvṛṣeṇyaḥ //

sāyañciramprāhṇeprage 'vyayebhyaṣṭyuṭyulau tuṭ ca // VLk_1089 = P_4,3.23 //
sāyamityādibhyaścaturbhyo 'vyayebhyaśca kālavācibhyaṣṭyuṭyulau stastayostuṭ ca / sāyantanam / cirantanam / prāhṇe prage anayoredantatvaṃ nipātyate / prāhṇetanam / pragetanam / doṣātanam //

tatra jātaḥ // VLk_1090 = P_4,3.25 //
saptamīsamarthājjāta ityarthe 'ṇādayo ghādayaśca syuḥ / srugghne jātaḥ sraugghnaḥ / utse jāta autsaḥ / rāṣṭre jāto rāṣṭriyaḥ / avārapāre jātaḥ avārapārīṇaḥ, ityādi//

prāvṛṣaṣṭhap // VLk_1091 = P_4,3.26 //
eṇyāpavādaḥ / prāvṛṣikaḥ //

prāyabhavaḥ // VLk_1092 = P_4,3.39 //
tatretyeva / srugghne prāyeṇa bāhulyena bhavati sraugghnaḥ //

sambhūte // VLk_1093 = P_4,3.41 //
srugghne saṃbhavati sraugghnaḥ //

kośāḍḍhañ // VLk_1094 = P_4,3.42 //
kauśeyam vastram //

tatra bhavaḥ // VLk_1095 = P_4,3.53 //
srugghne bhavaḥ sraugghnaḥ / autsaḥ / rāṣṭriyaḥ //

digādibhyo yat // VLk_1096 = P_4,3.54 //
diśyam / vargyam //

śarīrāvayavācca // VLk_1097 = P_4,3.55 //
dantyam / kaṇṭhyam / (adhyātmādeṣṭhañiṣyate) adhyātmaṃ bhavamādhyātmikam //

anuśatikādīnāṃ ca // VLk_1098 = P_7,3.20 //
eṣāmubhayapadavṛddhirñiti ṇiti kiti ca/ ādhidaivikam/ ādhibhautikam/ aihalaukikam/ pāralokikam/ ākṛtigaṇo 'yam //

jihvāmūlāṅguleśchaḥ // VLk_1099 = P_4,3.62 //
jihvāmūlīyam / aṅgulīyam //

vargāntācca // VLk_1100 = P_4,3.63 //
kavargīyam //

tata āgataḥ // VLk_1101 = P_4,3.74 //
srugghnādāgataḥ sraugghnaḥ //

ṭhagāyasthānebhyaḥ // VLk_1102 = P_4,3.75 //
śulkaśālāyā āgataḥ śaulkaśālikaḥ //

vidyāyonisaṃbandhebhyo vuñ // VLk_1103 = P_4,3.77 //
aupādhyāyakaḥ / paitāmahakaḥ //

hetumanuṣyebhyo 'nyatarasyāṃ rūpyaḥ // VLk_1104 = P_4,3.81 //
samādāgataṃ samarūpyam / pakṣe - gahāditvācchaḥ / samīyam / viṣamīyam / devadattarūpyam / daivadattam //

mayaṭ ca // VLk_1105 = P_4,3.82 //
samamayam / devadattamayam //

prabhavati // VLk_1106 = P_4,3.83 //
himavataḥ prabhavati haimavatī gaṅgā //

tadgacchati pathidūtayoḥ // VLk_1107 = P_4,3.85 //
srugghnaṃ gacchati sraugdhnaḥ panthā dūto vā //

abhiniṣkrāmati dvāram // VLk_1108 = P_4,3.86 //
srugghnamabhiniṣkrāmati sraugghnaṃ kānyakubjadvāram //

adhikṛtya kṛte granthe // VLk_1109 = P_4,3.87 //
śārīrakamadhikṛtya kṛto granthaḥ śārīrakīyaḥ //

so 'sya nivāsaḥ // VLk_1110 = P_4,3.89 //
srugghno nivāso 'sya sraugghnaḥ //

tena proktam // VLk_1111 = P_4,3.101 //
pāṇininā proktaṃ pāṇinīyam //

tasyedam // VLk_1112 = P_4,3.120 //
upagoridam aupagavam //

iti śaiṣikāḥ // 5 //

atha vikārārthakāḥ

tasya vikāraḥ // VLk_1113 = P_4,3.134 //
(aśmano vikāre ṭilopo vaktavyaḥ) / aśmano vikāraḥ āśmaḥ / bhāsmanaḥ / mārttikaḥ //

avayave ca prāṇyoṣadhivṛkṣebhyaḥ // VLk_1114 = P_4,3.135 //
cādvikāre / mayūrasyāvayavo vikāro vā māyūraḥ / maurvaṃ kāṇḍaṃ bhasma vā / paippalam //

mayaḍvaitayorbhāṣāyāmabhakṣyācchādanayoḥ // VLk_1115 = P_4,3.143 //
prakṛtimātrānmayaḍvā syāt vikārāvayavayoḥ/ aśmamayam, āśmanam/ abhakṣyetyādi kim? maudgaḥ sūpaḥ/ kārpāsamācchādanam //

nityaṃ vṛddhaśarādibhyaḥ // VLk_1116 = P_4,3.144 //
āmramayam / śaramayam //

gośca purīṣe // VLk_1117 = P_4,3.145 //
goḥ purīṣaṃ gomayam //

gopayasoryat // VLk_1118 = P_4,3.160 //
gavyam / payasyam //

iti vikārārthāḥ / (prāgdīvyatīyāḥ) // 6 //

atha ṭhagadhikāraḥ

prāgvahateṣṭhak // VLk_1119 = P_4,4.1 //
tadvahatītyataḥ prāk ṭhagadhikriyate //

tena dīvyati khanati jayati jitam // VLk_1120 = P_4,4.2 //
akṣairdīvyati khanati jayati jito vā ākṣikaḥ //

saṃskṛtam // VLk_1121 = P_4,4.3 //
dadhnā saṃskṛtam dādhikam / mārīcikam //

tarati // VLk_1122 = P_4,4.5 //
tenetyeva / uḍupena tarati auḍupikaḥ //

carati // VLk_1123 = P_4,4.8 //
tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt / hastinā carati hāstikaḥ / dadhnā carati dādhikaḥ //

saṃsṛṣṭe // VLk_1124 = P_4,4.22 //
dadhnā saṃsṛṣṭaṃ dādhikam //

uñchati // VLk_1125 = P_4,4.32 //
badarāṇyuñchati bādarikaḥ //

rakṣati // VLk_1126 = P_4,4.33 //
samājaṃ rakṣati sāmājikaḥ //

śabdadarduraṃ karoti // VLk_1127 = P_4,4.34 //
śabdaṃ karoti śābdikaḥ / darduraṃ karoti dārdurikaḥ //

dharmaṃ carati // VLk_1128 = P_4,4.41 //
dhārmikaḥ (adharmācceti vaktavyam) / ādharmikaḥ //

śilpam // VLk_1129 = P_4,4.55 //
mṛdaṅgavādanaṃ śilpamasya mārdaṅgikaḥ //

praharaṇam // VLk_1130 = P_4,4.57 //
tadasyetyeva / asiḥ praharaṇamasya āsikaḥ / dhānuṣkaḥ //

śīlam // VLk_1131 = P_4,4.61 //
apūpabhakṣaṇaṃ śīlamasya āpūpikaḥ //

nikaṭe vasati // VLk_1132 = P_4,4.73 //
naikaṭiko bhikṣukaḥ //

iti ṭhagadhikāraḥ / (prāgvahatīyāḥ) // 7 //

atha yadadhikāraḥ

prāgghitādyat // VLk_1133 = P_4,4.75 //
tasmai hitamityataḥ prāg yadadhikriyate //

tadvahati rathayugaprāsaṅgam // VLk_1134 = P_4,4.76 //
rathaṃ vahati rathyaḥ / yugyaḥ / prāsaṅgyaḥ //

dhuro yaḍḍhakau // VLk_1135 = P_4,4.77 //
hali ceti dīrghe prāpte - .

na bhakurchurām // VLk_1136 = P_8,2.79 //
bhasya kurchuroścopadhāyā iko dīrgho na syāt / dhuryaḥ / dhaureyaḥ //

nauvayodharmaviṣamūlamūlasītātulābhyastāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu // VLk_1137 = P_4,4.91 //
nāvā tāryaṃ nāvyaṃ jalam / vayasā tulyo vayasyaḥ / dharmeṇa prāpyaṃ dharmyam / viṣeṇa vadhyo viṣyaḥ / mūlena ānāmyaṃ mūlyam / mūlena samo mūlyaḥ / sītayā samitaṃ sītyaṃ kṣetram / tulayā saṃmitam tulyam //

tatra sādhuḥ // VLk_1137 = P_4,4.98 //
agre sādhuḥ - agryaḥ / sāmasu sādhuḥ sāmanyaḥ / ye cābhāvakarmaṇoriti prakṛti bhāvaḥ / karmaṇyaḥ / śaraṇyaḥ //

sabhāyā yaḥ // VLk_1139 = P_4,4.105 //
sabhyaḥ //

iti yato 'vadhiḥ / (prāgghitīyāḥ) // 8 //

atha chayatoradhikāraḥ

prāk krītācchaḥ // VLk_1140 = P_5,1.1 //
tena krītamityataḥ prāk cho 'dhikriyate //

ugavādibhyo yat // VLk_1141 = P_5,1.2 //
prāk krītādityeva / uvarṇāntādgavādibhyaśca yat syāt / chasyāpavādaḥ / śaṅkave hitaṃ śaṅkavyaṃ dāru / gavyam / (nābhi nabhaṃ ca) / nabhyo 'kṣaḥ / nabhyamañjanam //
tasmai hitam // VLk_1142 = P_5,1.5 //
vatsebhyo hito vatsīyo godhuk //

śarīrāvayavādyat // VLk_1143 = P_5,1.6 //
dantyam / kaṇṭhyam / nasyam //

ātmanviśvajanabhogottarapadātkhaḥ // VLk_1144 = P_5,1.9 //

ātmādhvānau khe // VLk_1145 = P_6,4.169 //
etau khe prakṛtyā staḥ / ātmane hitam ātmanīnam / viśvajanīnam / mātṛbhogīṇaḥ //

iti chayatoravadhiḥ / (prākkrītīyāḥ) // 9 //

atha ṭhañadhikāraḥ

prāgvateṣṭhañ // VLk_1146 = P_5,1.18 //
tena tulyamiti vatiṃ vakṣyati, tataḥ prāk ṭhañadhikriyate //

tena krītam // VLk_1147 = P_5,1.37 //
saptatyā krītaṃ sāptatikam / prāsthikam //

sarvabhūmipṛthivībhyāmaṇañau // VLk_1148 = P_5,1.41 //

tasyeśvaraḥ // VLk_1149 = P_5,1.42 //
sarvabhūmipṛthivībhyāmaṇañau staḥ / anuśatikādīnāṃ ca / sarvabhūmerīśvaraḥ sārvabhaumaḥ / pārthivaḥ //

paṅktiviṃśatitriṃśaccatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam // VLk_1150 = P_5,1.59 //
ete rūḍhiśabdā nipātyante //

tadarhati // VLk_1151 = P_5,1.63 //
labdhuṃ yogyo bhavatītyarthe dvitīyāntāṭṭhañādayaḥ syuḥ / śvetacchatramarhati śvaitacchatrikaḥ //

daṇḍādibhyo yat // VLk_1152 = P_5,1.66 //
ebhyo yat syāt / daṇḍamarhati daṇḍyaḥ / arghyaḥ / vadhyaḥ //

tena nirvṛttam // VLk_1153 = P_5,1.79 //
ahnā nirvṛttam āhnikam //

iti ṭhaño 'vadhiḥ / (prāgvatīyāḥ) // 10 //

atha tvataloradhikāraḥ

tena tulyaṃ kriyā cedvatiḥ // VLk_1154 = P_5,1.115 //
brāhmaṇena tulyaṃ brāhmaṇavat adhīte / kriyā cediti kim ? guṇatulye mā bhūt / putreṇa tulyaḥ sthūlaḥ //

tatra tasyeva // VLk_1155 = P_5,1.116 //
mathurāyāmiva mathurāvat srugdhne prakāraḥ / caitrasyeva caitravanmaitrasya gāvaḥ //

tasya bhāvastvatalau // VLk_1156 = P_5,1.119 //
prakṛtijanyabodhe prakāro bhāvaḥ / gorbhāvo gotvam / gotā / tvāntaṃ klībam //

ā ca tvāt // VLk_1157 = P_5,1.120 //
brahmaṇastva ityataḥ prāk tvatalāvadhikriyete / apavādaiḥ saha samāveśārthamidam / cakāro nañsnañbhyāmapi samāveśārthaḥ / striyā bhāvaḥ - straiṇam / strītvam / strītā / pausnam / puṃstvam / puṃstā //

pṛthvādibhya imanijvā // VLk_1158 = P_5,1.122 //
vāvacanamaṇādisamāveśārtham //

ra ṛto halāderlaghoḥ // VLk_1159 = P_6,4.161 //
halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ / pṛthumṛdubhṛśakṛśadṛḍhaparivṛḍhā nāmeva ratvam //

ṭeḥ // VLk_1160 = P_6,4.155 //
bhasya ṭerlopa iṣṭhemeyassu / pṛthorbhāvaḥ prathimā - .

igantācca laghupūrvāt // VLk_1161 = P_5,1.131 //
igantāllaghupūrvāt prātipadikādbhāve 'ṇ pratyayaḥ / pārthavam / mradimā, mārdavam //

varṇadṛḍhādibhyaḥ ṣyañca // VLk_1162 = P_5,1.123 //
cādimanic / śauklyam / śuklimā / dārḍhyam / draḍhimā //

guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca // VLk_1163 = P_5,1.124 //
cādbhāve / jaḍasya bhāvaḥ karma vā jāḍyam / mūḍhasya bhāvaḥ karma vā mauḍhyam / brāhmaṇyam / ākṛtigaṇo 'yam //

sakhyuryaḥ // VLk_1164 = P_5,1.126 //
sakhyurbhāvaḥ karma vā sakhyam //

kapijñātyorḍhak // VLk_1165 = P_5,1.127 //
kāpeyam / jñāteyam /

patyantapurohitādibhyo yak // VLk_1166 = P_5,1.128 //
saināpatyam / paurohityam //

iti tvataloradhikāraḥ // 11 //

atha bhavanādyarthakāḥ

dhānyānāṃ bhavane kṣetre khañ // VLk_1167 = P_5,2.1 //
bhavatyasminniti bhavanam / mudgānāṃ bhavanaṃ kṣetraṃ maudgīnam //

vrīhiśālyorḍhak // VLk_1168 = P_5,2.2 //
vraiheyam / śāleyam //

haiyaṅgavīnaṃ saṃjñāyām // VLk_1169 = P_5,2.23 //
hyogodohaśabdasya hiyaṅgurādeśaḥ vikārārthe khañca nipātyate / duhyata iti dohaḥ kṣīram / hyogodohasya vikāraḥ - haiyaṅgavīnaṃ navanītam //

tadasya saṃjātaṃ tārakādibhya itac // VLk_1170 = P_5,2.36 //
tārakāḥ saṃjātā asya tārakitaṃ nabhaḥ / paṇḍitaḥ / ākṛtigaṇo 'yam //

pramāṇe dvayasajdaghnañmātracaḥ // VLk_1171 = P_5,2.37 //
tadasyetyanuvartate / ūrū pramāṇamasya - ūrudvayasam / ūrudaghnam / ūrumātram //

yattadetebhyaḥ parimāṇe vatup // VLk_1172 = P_5,2.39 //
yatparimāṇamasya yāvān / tāvān / etāvān //

kimidaṃbhyāṃ vo ghaḥ // VLk_1173 = P_5,2.40 //
ābhyāṃ vatup syād vakārasya ghaśca //

idaṃkimorīśkī // VLk_1174 = P_6,3.90 //
dṛgdṛśavatuṣu idama īś kimaḥ kiḥ / kiyān / iyān //

saṃkhyāyā avayave tayap // VLk_1175 = P_5,2.39 //
pañca avayavā asya pañcatayam //

dvitribhyāṃ tayasyāyajvā // VLk_1176 = P_5,2.43 //
dvayam / dvitayam / trayam / tritayam //

ubhādudātto nityam // VLk_1177 = P_5,2.44 //
ubhaśabdāttayapo 'yac syāt sa cādyudāttaḥ / ubhayam //

tasya pūraṇe ḍaṭ // VLk_1178 = P_5,2.48 //
ekādaśānāṃ pūraṇaḥ ekādaśaḥ //

nāntādasaṃkhyādermaṭ // VLk_1179 = P_5,2.49 //
ḍaṭo maḍāgamaḥ / pañcānāṃ pūraṇaḥ pañcamaḥ / nāntātkim ? .

ti viṃśaterḍiti // VLk_1180 = P_6,4.142 //
viṃśaterbhasya tiśabdasya lopo ḍiti pare / viṃśaḥ / asaṃkhyādeḥ kim ? ekādaśaḥ //

ṣaṭkatikatipayacaturāṃ thuk // VLk_1181 = P_5,2.51 //
eṣāṃ thugāgamaḥ syāḍḍaṭi/ ṣaṇṇāṃ ṣaṣṭhaḥ/ katithaḥ/ katipayaśabdasyāsaṃkhyātve 'pyata eva jñāpakāḍḍaṭ/ katipayathaḥ/ caturthaḥ //

dvestīyaḥ // VLk_1182 = P_5,2.54 //
ḍaṭo 'pavādaḥ / dvayoḥ pūraṇo dvitīyaḥ //

treḥ saṃprasāraṇaṃ ca // VLk_1183 = P_5,2.55 //
tṛtīyaḥ //

śrotriyaṃśchando 'dhīte // VLk_1184 = P_5,2.84 //
śrotriyaḥ / vetyanuvṛtteśchāndasaḥ //

pūrvādiniḥ // VLk_1185 = P_5,2.86 //
pūrvaṃ kṛtamanena pūrvī //

sapūrvācca // VLk_1186 = P_5,2.87 //
kṛtapūrvā //

iṣṭādibhyaśca // VLk_1187 = P_5,2.88 //
iṣṭamanena iṣṭī / adhītī //

iti bhavanādyarthakāḥ // 12 //

atha matvarthīyāḥ

tadasyāstyasminniti matup // VLk_1188 = P_5,2.94 //
gāvo 'syāsminvā santi gomān //

tasau matvarthe // VLk_1189 = P_1,4.19 //
tāntasāntau bhasaṃjñau sto matvarthe pratyaye pare / garutmān / vasoḥ saṃprasāraṇaṃ / viduṣmān / (guṇavacanebhyo matupo lugiṣṭaḥ) / śuklo guṇo 'syāstīti śuklaḥ paṭaḥ / kṛṣṇaḥ //

prāṇisthādāto lajanyatarasyām // VLk_1190 = P_5,2.96 //
cūḍālaḥ / cūḍāvān / prāṇisthātkim ? śikhāvāndīpaḥ / prāṇyaṅgādeva / medhāvān //

lomādipāmādipicchādibhyaḥ śanelacaḥ // VLk_1191 = P_5,2.100 //
lomādibhyaḥ śaḥ / lomaśaḥ / lomavān / romaśaḥ / romavān / pāmādibhyo naḥ / pāmanaḥ / (ga. sū.) aṅgātkalyāṇe / aṅganā / (ga. sū.) lakṣmyā acca / lakṣmaṇaḥ / picchādibhya ilac / picchilaḥ / picchavān //

danta unnata urac // VLk_1192 = P_5,2.106 //
unnatā dantāḥ santyasya danturaḥ //

keśādvo 'nyatarasyām // VLk_1193 = P_5,2.109 //
keśavaḥ / keśī / keśikaḥ / keśavān / (anyebhyo 'pi dṛśyate) / maṇivaḥ / (arṇaso lopaśca) / arṇavaḥ //

ata iniṭhanau // VLk_1194 = P_5,2.115 //
daṇḍī / daṇḍikaḥ //

vrīhyādibhyaśca // VLk_1195 = P_5,2.116 //
vrīhī / vrīhikaḥ //

asmāyāmedhāsrajo viniḥ // VLk_1196 = P_5,2.121 //
yaśasvī / yaśasvān / māyāvī / medhāvī / sragvī //

vaco gminiḥ // VLk_1197 = P_5,2.124 //
vāggmī //

arśaādibhyo 'c // VLk_1198 = P_5,2.127 //
arśo 'sya vidyate arśasaḥ / ākṛtigaṇo 'yam //

ahaṃśubhamoryus // VLk_1199 = P_5,2.140 //
ahaṃyuḥ ahaṅkāravān / śubhaṃyustu śubhānvitaḥ //

iti matvarthīyāḥ // 13 //

atha prāgdiśīyāḥ

prāgdiśo vibhaktiḥ // VLk_1200 = P_5,3.1 //
dikchabdebhya ityataḥ prāgvakṣyamāṇāḥ pratyayā vibhaktisaṃjñāḥ syuḥ //

kiṃsarvanāmabahubhyo 'dvyādibhyaḥ // VLk_1201 = P_5,3.2 //
kimaḥ sarvanāmno bahuśabdācceti prāgdiśo 'dhikriyate //

pañcamyāstasil // VLk_1202 = P_5,3.7 //
pañcamyantebhyaḥ kimādibhyastasil vā syāt //

ku tihoḥ // VLk_1203 = P_7,2.104 //
kimaḥ kuḥ syāttādau hādau ca vibhaktau parataḥ / kutaḥ, kasmāt //

idama iś // VLk_1204 = P_5,3.2 //
prāgdiśīye pare / itaḥ //

an // VLk_1205 = P_6,4.167 //
etadaḥ prāgdiśīye / anekāltvātsarvādeśaḥ / ataḥ / amutaḥ / yataḥ / tataḥ / bahutaḥ / dvyādestu dvābhyām //

paryabhibhyāṃ ca // VLk_1206 = P_5,3.9 //
ābhyāṃ tasil syāt / paritaḥ / sarvata ityarthaḥ / abhitaḥ / ubhayata ityarthaḥ //

saptamyāstral // VLk_1207 = P_5,3.10 //
kutra / yatra / tatra / bahutra //

idamo haḥ // VLk_1208 = P_5,3.11 //
tralo 'pavādaḥ / iha //

kimo 't // VLk_1209 = P_5,3.12 //
vāgrahaṇamapakṛṣyate / saptamyantātkimo 'dvā syāt pakṣe tral //

kvāti // VLk_1210 = P_7,2.105 //
kimaḥ kvādeśaḥ syādati / kva / kutra //

itarābhyo 'pi dṛśyante // VLk_1211 = P_5,3.14 //
pañcamīsaptamītaravibhaktyantādapi tasilādayo dṛśyante / dṛśigrahaṇādbhavadādiyoga eva / sa bhavān / tato bhavān / tatra bhavān / tambhavantam / tato bhavantam / tatra bhavantam / evaṃ dīrghāyuḥ, devānāmpriyaḥ, āyuṣmān //

sarvaikānyakiṃyattadaḥ kāle dā // VLk_1212 = P_5,3.15 //
saptamyantebhyaḥ kālārthebhyaḥ svārthe dā syāt //

sarvasya so 'nyatarasyāṃ di // VLk_1213 = P_5,3.6 //
dādau prāgdiśīye sarvasya so vā syāt / sarvasmin kāle sadā sarvadā / anyadā / kadā / yadā / tadā / kāle kim ? sarvatra deśe //

idamo rhil // VLk_1214 = P_5,3.16 //
saptamyantāt kāla ityeva //

etetau rathoḥ // VLk_1215 = P_5,3.4 //
idamśabdasya eta it ityādeśau stau rephādau thakārādau ca prāgdiśīye pare/ asmin kāle etarhi/ kāle kim? iha deśe //

anadyatane rhilanyatarasyām // VLk_1216 = P_5,3.21 //
karhi, kadā / yarhi, yadā / tarhi, tadā //

etadaḥ // VLk_1217 = P_5,3.5 //
eta it etau stau rephādau thādau ca prāgdiśīye / etasmin kāle etarhi //

prakāravacane thāl // VLk_1218 = P_5,3.23 //
prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe / tena prakāreṇa tathā / yathā //

idamasthamuḥ // VLk_1219 = P_5,3.24 //
thālo 'pavādaḥ / (etado 'pi vācyaḥ) / anena etena vā prakāreṇa ittham //

kimaśca // VLk_1220 = P_5,3.25 //
kena prakāreṇa katham //

iti prāgdiśīyāḥ // 14 //

atha prāgivīyāḥ

atiśāyane tamabiṣṭhanau // VLk_1221 = P_5,3.55 //
atiśayaviśiṣṭārthavṛtteḥ svārtha etau staḥ / ayameṣāmatiśayenāḍhyaḥ āḍhyatamaḥ / laghutamaḥ, laghiṣṭhaḥ //

tiṅaśca // VLk_1222 = P_5,3.56 //
tiṅantādatiśaye dyotye tamap syāt //

taraptamapau ghaḥ // VLk_1223 = P_1,1.22 //
etau ghasaṃjñau staḥ //

kimettiṅavyayaghādāmvadravyaprakarṣe // VLk_1224 = P_5,4.11 //
kima edantāttiṅo'vyayācca yo ghastadantādāmuḥ syānna tu dravyaprakarṣe / kintamām / prāhṇetamām / pacatimām / uccaistamām / dravyaprakarṣe tu uccaistamastaruḥ //

dvivacanavibhajyopapade tarabīyasunau // VLk_1225 = P_5,3.57 //
dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ / pūrvayorapavādaḥ / ayamanayoratiśayena laghuḥ laghutaro laghīyān / udīcyāḥ prācyebhyaḥ paṭutarāḥ paṭīyāṃsaḥ //

praśasyasya śraḥ // VLk_1226 = P_5,3.60 //
asya śrādeśaḥ syādajādyoḥ parataḥ //

prakṛtyaikāc // VLk_1227 = P_6,4.163 //
iṣṭhādiṣvekāc prakṛtyā syāt / śreṣṭhaḥ, śreyān //

jya ca // VLk_1228 = P_5,3.61 //
praśasyasya jyādeśaḥ syādiṣṭheyasoḥ / jyeṣṭhaḥ //

jyādādīyasaḥ // VLk_1229 = P_6,4.160 //
ādeḥ parasya / jyāyān //

bahorlopo bhū ca bahoḥ // VLk_1230 = P_6,4.158 //
bahoḥ parayorimeyasorlopaḥ syādbahośca bhūrādeśaḥ / bhūmā / bhūyān //

iṣṭhasya yiṭ ca // VLk_1231 = P_6,4.159 //
bahoḥ parasya iṣṭhasya lopaḥ syād yiḍāgamaśca / bhūyiṣṭhaḥ //

vinmatorluk // VLk_1232 = P_5,3.65 //
vino matupaśca luk syādiṣṭheyasoḥ / atiśayena sragvī srajiṣṭhaḥ / srajīyān / atiśayena tvagvān tvaciṣṭhaḥ / tvacīyān //

īṣadasamāptau kalpabdeśyadeśīyaraḥ // VLk_1233 = P_5,3.67 //
īṣadūno vidvān vidvatkalpaḥ / vidvaddeśyaḥ / vidvaddeśīyaḥ / pacatikalpam //

vibhāṣā supo bahuc purastāttu // VLk_1234 = P_5,3.68 //
īṣadasamāptiviśiṣṭer'the subantādbahujvā syātsa ca prāgeva na tu parataḥ / īṣadūnaḥ paṭurbahupaṭuḥ / paṭukalpaḥ / supaḥ kim ? jayati kalpam //

pragivātkaḥ // VLk_1235 = P_5,3.70 //
ive pratikṛtāvityataḥ prākkādhikāraḥ //

avyayasarvanāmnāmakac prāk ṭeḥ // VLk_1236 = P_5,3.71 //
kāpavādaḥ / tiṅaścetyanuvartate //

ajñāte // VLk_1237 = P_5,3.73 //
kasyāyamaśvo 'śvakaḥ/ uccakaiḥ/ nīcakaiḥ/ sarvake / (okārasakārabhakārādau supi sarvanāmnaṣṭeḥ prāgakac, anyatra subantasya)/ yuṣmakābhiḥ / yuvakayoḥ / tvayakā //

kutsite // VLk_1238 = P_5,3.74 //
kutsito 'śvo 'śvakaḥ //

kiṃyattado nirdhāraṇe dvayorekasya ḍatarac // VLk_1239 = P_5,3.92 //
anayoḥ kataro vaiṣṇavaḥ / yataraḥ / tataraḥ //

vā bahūnāṃ jātiparipraśne ḍatamac // VLk_1240 = P_5,3.93 //
jātiparipraśna iti pratyākhyātamākare / bahūnāṃ madhye ekasya nirdhāraṇe ḍatamajvā syāt / katamo bhavatāṃ kaṭhaḥ / yatamaḥ / tatamaḥ / vāgrahaṇamakajartham / yakaḥ / sakaḥ //

iti prāgivīyāḥ // 15 //

atha svārthikāḥ

ive pratikṛtau // VLk_1241 = P_5,3.96 //
kan syāt / aśva iva pratikṛtiraśvakaḥ / (sarvaprātipadikebhyaḥ svārthe kan) / aśvakaḥ //

tatprakṛtavacane mayaṭ // VLk_1242 = P_5,4.21 //
prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam / bhāve adhikaraṇe vā lyuṭ / ādye prakṛtamannamannamayam / apūpamayam / dvitīye tu annamayo yajñaḥ / apūpamayaṃ parva //

prajñādibhyaśca // VLk_1243 = P_5,4.38 //
aṇ syāt / prajña eva prājñaḥ / prājñī strī / daivataḥ / bāndhavaḥ //

bahvalpārthācchaskārakādanyatarasyām // VLk_1244 = P_5,4.42 //
bahūni dadāti bahuśaḥ / alpaśaḥ / (ādyādibhyastaserupasaṃkhyānam) / ādau āditaḥ / madhyataḥ / antataḥ / pṛṣṭhataḥ / pārśvataḥ / ākṛtigaṇo 'yam / svareṇa, svarataḥ / varṇataḥ //

kṛbhvastiyoge saṃpadyakartari cviḥ // VLk_1245 = P_5,4.50 //
(abhūtatadbhāva iti vaktavyam)/ vikārātmatāṃ prāpnuvatyāṃ prakṛtau vartamānādvikāraśabdāt svārthe cvirvā syātkarotyādibhiryoge//

asya cvau // VLk_1246 = P_7,3.32 //
avarṇasya ītsyāt cvau / verlope cvyantatvādavyayatvam / akṛṣṇaḥ kṛṣṇaḥ saṃpadyate taṃ karoti kṛṣṇīkaroti / brahmībhavati / gaṅgīsyāt / (avyayasya cvāvītvaṃ neti vācyam) / doṣābhūtamahaḥ / divābhūtā rātriḥ //

vibhāṣā sāti kārtsnye // VLk_1247 = P_5,4,52 //
cviviṣaye sātirvā syātsākalye //

sātpadādyoḥ // VLk_1248 = P_8,3.111 //
sasya ṣatvaṃ na syāt / kṛtsnaṃ śastramagniḥ saṃpadyate 'gnisādbhavati / dadhi siñcati //

cvau ca // VLk_1249 = P_7,4.26 //
cvau pare pūrvasya dīrghaḥ syāt / agnībhavati //

avyaktānukaraṇāddvyajavarārdhādanitau ḍāc // VLk_1250 = P_5,4.57 //
dvyajevāvaraṃ nyūnaṃ na tu tato nyūnamanekājiti yāvat / tādṛśamardhaṃ yasya tasmāḍḍāc syāt kṛbhvastibhiryoge / (ḍāci vivakṣite dve bahulam) / iti ḍāci vivakṣite dvitvam / (nityamāmreḍite ḍācīti vaktavyam) / ḍācparaṃ yadāmreḍitaṃ tasminpare pūrvaparayorvarṇayoḥ pararūpaṃ syāt / iti takārapakārayoḥ pakāraḥ / paṭapaṭākaroti / avyaktānukaraṇātkim ? īṣatkaroti / dvyajavarārdhātkim ? śratkaroti / avareti kim ? kharaṭakharaṭākaroti / anitau kim ? paṭiti karoti //

iti svārthikāḥ // 16 //
// iti taddhitāḥ //

atha strīpratyayāḥ

striyām // VLk_1251 = P_4,1.3 //
adhikāro 'yam / samarthānāmiti yāvat //

ajādyataṣṭāp // VLk_1252 = P_4,1.4 //
ajādīnāmakārāntasya ca vācyaṃ yat strītvaṃ tatra dyotye ṭāp syāt / ajā / eḍakā / aśvā / caṭakā / mūṣikā / bālā / vatsā / hoḍā / mandā / vilātā / ityādi // medhā / gaṅgā / sarvā //

ugitaśya // VLk_1253 = P_4,1.6 //
ugidantātprātipadikātstriyāṃ ṅīpsyāt / bhavatī / bhavantī / pacantī / dīvyantī //

ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ // VLk_1254 = P_4,1.15 //
anupasardanaṃ yaṭṭidādi tadantaṃ yadadantaṃ prātipadikaṃ tataḥ striyāṃ ṅīpsyāt / kurucarī / nadaṭ nadī / devaṭ devī / sauparṇeyī / aindrī / autsī / ūrudvayasī / ūrudaghnī / ūrumātrī / pañcatayī / ākṣikī / lāvaṇikī / yādṛśī / itvarī / (nañsnañīkakkhyuṃstaruṇatalunānāmupasaṃkhyānam) / straiṇī / paiṃsnī / śāktīkī / yāṣṭīkī / āḍhyaṅkaraṇī / taruṇī / talunī //

yañaśca // VLk_1255 = P_4,1.16 //
yañantāt striyāṃ ṅīpsyāt / akāralope kṛte - .

halastaddhitasya // VLk_1256 = P_6,1.150 //
halaḥ parasya taddhitayakārasyopadhābhūtasya sopa īti pare / gārgī //

prācāṃ ṣpha taddhitaḥ // VLk_1257 = P_4,1.17 //
yañantāt ṣpho vā syātsa ca taddhitaḥ //

ṣidgaurādibhyaśca // VLk_1258 = P_4,1.41 //
ṣidbhyo gaurādibhyaśca striyāṃ ṅīṣ syāt / gārgyāyaṇī / nartakī / gaurī / anuḍuhī / anaḍvāhī / ākṛtigaṇo 'yam //

vayasi prathame // VLk_1259 = P_4,1.20 //
prathamavayovācino 'dantāt striyāṃ ṅīpsyāt / kumārī //

dvigoḥ // VLk_1260 = P_4,1.41 //
adantād dvigorṅīpsyāt / trilokī / ajāditvāttriphalā / tryanīkā senā //

varṇādanudāttāttopadhātto naḥ // VLk_1261 = P_4,1.39 //
varṇavācī yo 'nudāttāntastopadhastadantādanupasarjanātprātipadikādvā ṅīp takārasya nakārādeśaśca / enī, etā / rohiṇī, rohitā //

voto guṇavacanāt // VLk_1262 = P_4,1.44 //
udantād guṇavācino vā ṅīṣ syāt / mṛdvī, mṛduḥ //

bahvādibhyaśca // VLk_1263 = P_4,1.45 //
ebhyo vā ṅīṣ syāt / bahvī, bahuḥ / (kṛdikārādaktinaḥ)/ rātrī, rātriḥ / (sarvato 'ktinnarthādityeke)/ śakaṭī / śakaṭiḥ //

puṃyogādākhyāyām // VLk_1264 = P_4,1.48 //
yā pumākhyā puṃyogāt striyāṃ vartate tato ṅīṣ / gopasya strī gopī / (pālakāntānna) - .

pratyayasthātkātpūrvasyāta idāpyasupaḥ // VLk_1265 = P_7,3.44 //
pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet / gopālikā / aśvapālikā / sarvikā / kārikā / ataḥ kim ? naukā / pratyayasthātkim ? śaknotīti śakā / asupaḥ kim ? bahuparivrājakā nagarī / (sūryāddevatāyāṃ cābvācyaḥ) / sūryasya strī devatā sūryā / devatāyāṃ kim ? (sūryāgastyayośche ca ṅyāṃ ca) / yalopaḥ / sūrī - kuntī; mānuṣīyam //

indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulacāryāṇāmānuk VLk_1266 = P_4,1.49 //
eṣāmānugāgamaḥ syāt ṅīṣ ca / indrasya strī - indrāṇī / varuṇānī / bhavānī / śarvāṇī / rudrāṇī / mṛḍānī / (himāraṇyayormahattve) / mahaddhimaṃ himānī / mahadaraṇyamaraṇyānī / (yavāddoṣe) / duṣṭo yavo yavānī / (yavanāllipyām) / yavanānāṃ lipiryavanānī / (mātulopādhyāyayorānugvā) / mātulānī, mātulī / upādhyāyānī, upādhyāyī / (ācāryādaṇatvaṃ ca) / ācāryasya strī ācāryānī / (aryakṣatriyābhyāṃ vā svārthe), aryāṇī, aryā / kṣatriyāṇī, kṣatriyā //

krītātkaraṇapūrvāt // VLk_1267 = P_4,1.50 //
krītāntādadantāt karaṇādeḥ striyāṃ ṅīṣsyāt / vastrakrītī / kvacinna / dhanakrītā //

svāṅgāccopasarjanādasaṃyogopadhāt // VLk_1268 = P_4,1.54 //
asaṃyogopadhamupasarjanaṃ yat svāṅgaṃ tadantādadantān ṅīṣvā syāt / keśānatikrāntā - atikeśī, atikeśā / candramukhī candramukhā / asaṃyogopadhātkim ? sugulphā / upasarjanātkim ? śikhā //

na kroḍādibahvacaḥ // VLk_1269 = P_4,1.56 //
kroḍāderbahvacaśca svāṅgānna ṅīṣ / kalyāṇakroḍā / ākṛtigaṇo 'yam / sujaghanā //

nakhamukhātsaṃjñāyām // VLk_1270 = P_4,1.58 //
na ṅīṣ //

pūrvapadātsaṃjñāyāmagaḥ // VLk_1271 = P_8,4.3 //
pūrvapadasthānnimittātparasya nasya ṇaḥ syāt saṃjñāyāṃ na tu gakāravyavadhāne / śūrpaṇakhā / gauramukhā / saṃjñāyāṃ kim ? tāmramukhī kanyā //

jāterastrīviṣayādayopadhāt // VLk_1272 = P_4,1.63 //
jātivāci yanna ca striyāṃ niyatamayopadhaṃ tataḥ striyāṃ ṅīṣ syāt / taṭī / vṛṣalī / kaṭhī / bahvṛcī / jāteḥ kim ? muṇḍā / astrīviṣayātkim ? balākā / ayopadhātkim ? kṣatriyā / (yopadhapratiṣedhe hayagavayamukayamanuṣyamatsyānāmapratiṣedhaḥ) / hayī / gavayī / mukayī / halastaddhitasyeti yalopaḥ / manuṣī / (matsyasya ṅyām) / yalopaḥ / matsī //

ito manuṣyajāteḥ // VLk_1273 = P_4,1.65 //
ṅīṣ / dākṣī //

ūṅutaḥ // VLk_1274 = P_4,1.66 //
udantādayopadhānmanuṣyajātivācinaḥ striyāmūṅ syāt / kurūḥ / ayopadhātkim ? adhvaryurbrāhmaṇī //

paṅgośca // VLk_1275 = P_4,1.68 //
paṅgūḥ / (śvaśurasyokārākāralopaśca) / śvaśrūḥ //

ūrūttarapadādaupamye // VLk_1276 = P_4,1.69 //
upamānavācī pūrvapadamūrūttarapadaṃ yatprātipadikaṃ tasmādūṅ syāt / karabhorūḥ //

saṃhitāśaphalakṣaṇavāmādeśca // VLk_1277 = P_4,1.70 //
anaupamyārthaṃ sūtram / saṃhitorūḥ / śaphorūḥ / lakṣaṇorūḥ / vāmorūḥ //

śārṅgaravādyaño ṅīn // VLk_1278 = P_4,1.73 //
śārṅgaravāderaño yo 'kārastadantācca jātivācino ṅīn syāt/ śārṅgaravī/ baidī / brāhmaṇī / (nṛnarayorvṛddhiśca)/ nārī //

yūnastiḥ // VLk_1279 = P_4,1.77 //
yuvañchabdāt striyāṃ tiḥ pratyayaḥ syāt / yuvatiḥ //