Vajravidāraṇādhāraṇī

Header

This file is an html transformation of sa_vajravidAraNAdhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vjviddhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vajravidarana-Dharani
Based on the edition "Āryavajravidāraṇā Nāma Dhāraṇī", in: Dhīḥ 40 (2005),
eds. Ngawang Samten and Janardan Pandey, pp. 161-164.

Supplied by: Nagarjuna Institute of Exact Methods, Nepal
Sponsor: University of the West, Rosemead, California, USA

Input by members of the Digital Sanskrit Buddhist Canon Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-23 16:35:26]

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon
Sūtra section

STRUCTURE OF REFERENCES (added):
Vvdh_nn = pagination of the ed. by Samten/Pandey

BOLD for references

Revisions:


Text

Vajravidāraṇā-Dhāraṇī

Vvdh_161

āryavajravidāraṇā nāma dhāraṇī

om namo bhagavatyai āryavajravidāraṇāyai |

evaṃ mayā śrutamekasmin samaye bhagavān vajreṣu viharati sma | sarvaśarīraṃ vajramayamadhiṣṭhāya vajrapāṇiśca buddhānubhāvena vajrasamādhiṃ samāpannaḥ | tato vajrapāṇiḥ [sarva]buddhānubhāvena sarvabuddhādhiṣṭhānaṃ [sarvabodhisattvādhiṣṭhā]nañca mahākrodhasambhūtaṃ vajrasāramabhāṣate sma | acchedyamabhedyaṃ satyaṃ dṛḍhaṃ sthiraṃ sarvatrāpratihataṃ sarvatrāparājitaṃ sarvasattvavidrāvaṇakaraṃ sarvasattvotsādanakaraṃ sarvavidyācchedanakaraṃ sarvavidyāstambhanakaraṃ sarvakarmavidhvaṃsanakaraṃ sarvakarmavidrāvaṇakaraṃ sarvagrahotsādanakaraṃ sarvagrahavimokṣaṇakaraṃ sarvabhūtākarṣaṇakaraṃ [sarvabhūtanigrahaṇakaraṃ] sarvavidyāmantrakarmaparāyaṇakaraṃ asiddhānāṃ siddhakaraṃ siddhānāñcāvināśanakaraṃ [sarvakāmapradānakaraṃ] sarvasattvānāṃ rakṣaṇakaraṃ śāntikaṃ pauṣṭikaṃ sarvasattvānāñca stambhanakaraṃ sarvasattvānāṃ ca mohanakaram imaṃ mantraṃ mahāvalaṃ buddhānubhāvena yakṣendro vajrapāṇiḥ pratyabhāṣat |

om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sphuṭa sphuṭa sphoṭaya sphoṭaya ghurṇa ghurṇa ghurṇāpaya (Vvdh_162) ghurṇāpaya sarvasattvānāṃ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṃbhrāmaya saṃbhrāmaya sarvabhūtāni kuṭa kuṭa saṃkuṭaya saṃkuṭaya sarvaśatrūn ghaṭa ghaṭa saṃdhāṭaya saṃghāṭaya sarvavidyā vajra vajrasphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |

om chinda chinda bhinda bhinda mahākilikīlāya svāhā | om bandha bandha krodha krodha vajrakilikīlāya svāhā | om curu curu caṇḍakilikīlāya svāhā | om trāsaya trāsaya vajrakilikīlāya svāhā | om hara hara vajradharāya svāhā | om prahara prahara vajraprabhañjanāya svāhā | om matisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra aihivajra śīghraṃ vajrāya svāhā | om dhara dhara dhiri dhiri dhuru dhuru sarvavajrakulamāvartāya svāhā | amukaṃ māraya phaṭ |

om namaḥ samantavajrāṇām | sarvabalamāvartaya mahābale kaṭabale tatale acale maṇḍalamaye ativajra mahābale vegaraṇa ajite jvala jvala tiṭi tiṭi ti(piṃ)ṅgale daha daha tejovati tili tili bandha bandha mahābale vajrāṅkuśajvālāya svāhā |

Vvdh_163

om namo ratnatrayāya | namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye | tadyathā - om hara hara vajra matha matha vajra dhuna dhuna vajra daha daha vajra paca paca vajra dhara dhara vajra dhāraya dhāraya vajra dāruṇa dāruṇa vajra chinda chinda vajra bhinda bhinda vajra hūṃ phaṭ |

om namaścaṇḍavajrakrodhāya | om hulu hulu tiṣṭha tiṣṭha bandha bandha hana hana amṛte hūṃ phaṭ | hṛdayopahṛdayamūlamantraḥ ||

sarvapāpakṣayaṃ kṛtvā sarvaduḥkhavināśanam |
mūlaṃ tatsarvamantrāṇāṃ sarvaśrīsamalaṅkṛtam ||

upaśāntendriyo bhūtvā naṣṭāśrayahatāyuṣaḥ |
alakṣmyā pariviṣṭāśca devatāśca parāṅmukhāḥ ||

kāntā priyaviyoge ca duṣṭagraha upadrutaḥ |
anyonyā[nāmarthanāśaṃ tathā] vyasanameva ca ||

[śokāyāsopadrutānāṃ bhayavyasanameva ca] |
grahanakṣatrapīḍā vā kākhordā dāruṇā grahāḥ |
pāpakaṃ paśyate svapne śokāyāsasamucchritam ||

tacca susnātaśucinā śrotavyaṃ sūtramuttamam |
śṛṇvantu ye (te) idaṃ sūtraṃ gambhīraṃ buddhagocaram ||

prasannacittasumanāḥ śucivastrairalaṅkṛtāḥ |
te ca sarve ca duṣṭātmā upasargā sudāruṇāḥ ||

tejo 'sya ca praśāmyeta samastā sarvamāpnutā |
āyuśca barddhate puṇyaṃ sarvapāpairvimokṣitā ||

Vvdh_164

maṇisarṣapadūrvābhirratnākṣatasacandanaiḥ |
vajragranthitapuṣpaiśca jalāmāpūryakāñcanam ||

ghaṭaṃ tu rajataṃ cāpi śucivastreṇa vāsitam |
ekaviṃśativāraṃ vā tathā cāṣṭottaraṃśatam ||

japedvidāraṇaṃ mantraṃ yaḥ snāyāt pārthivaḥ sadā |
evaṃ yaḥ kurute nityaṃ tasya sampadyate śubham ||

idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti |

|| āryavajravidāraṇā nāma dhāraṇī samāptā ||