Vajravidarana-Dharani
Based on the edition "Āryavajravidāraṇā Nāma Dhāraṇī", in: Dhīḥ 40 (2005),
eds. Ngawang Samten and Janardan Pandey, pp. 161-164.

Supplied by: Nagarjuna Institute of Exact Methods, Nepal
Sponsor: University of the West, Rosemead, California, USA



Input by members of the Digital Sanskrit Buddhist Canon Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-23 16:35:26]

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon
Sūtra section



STRUCTURE OF REFERENCES (added):
Vvdh_nn = pagination of the ed. by Samten/Pandey

BOLD for references



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Vajravidāraṇā-Dhāraṇī


(Vvdh_161)
āryavajravidāraṇā nāma dhāraṇī

om namo bhagavatyai āryavajravidāraṇāyai |

evaṃ mayā śrutamekasmin samaye bhagavān vajreṣu viharati sma | sarvaśarīraṃ vajramayamadhiṣṭhāya vajrapāṇiśca buddhānubhāvena vajrasamādhiṃ samāpannaḥ | tato vajrapāṇiḥ [sarva]buddhānubhāvena sarvabuddhādhiṣṭhānaṃ [sarvabodhisattvādhiṣṭhā]nañca mahākrodhasambhūtaṃ vajrasāramabhāṣate sma | acchedyamabhedyaṃ satyaṃ dṛḍhaṃ sthiraṃ sarvatrāpratihataṃ sarvatrāparājitaṃ sarvasattvavidrāvaṇakaraṃ sarvasattvotsādanakaraṃ sarvavidyācchedanakaraṃ sarvavidyāstambhanakaraṃ sarvakarmavidhvaṃsanakaraṃ sarvakarmavidrāvaṇakaraṃ sarvagrahotsādanakaraṃ sarvagrahavimokṣaṇakaraṃ sarvabhūtākarṣaṇakaraṃ [sarvabhūtanigrahaṇakaraṃ] sarvavidyāmantrakarmaparāyaṇakaraṃ asiddhānāṃ siddhakaraṃ siddhānāñcāvināśanakaraṃ [sarvakāmapradānakaraṃ] sarvasattvānāṃ rakṣaṇakaraṃ śāntikaṃ pauṣṭikaṃ sarvasattvānāñca stambhanakaraṃ sarvasattvānāṃ ca mohanakaram imaṃ mantraṃ mahāvalaṃ buddhānubhāvena yakṣendro vajrapāṇiḥ pratyabhāṣat |

om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sphuṭa sphuṭa sphoṭaya sphoṭaya ghurṇa ghurṇa ghurṇāpaya (Vvdh_162) ghurṇāpaya sarvasattvānāṃ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṃbhrāmaya saṃbhrāmaya sarvabhūtāni kuṭa kuṭa saṃkuṭaya saṃkuṭaya sarvaśatrūn ghaṭa ghaṭa saṃdhāṭaya saṃghāṭaya sarvavidyā vajra vajrasphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |

om chinda chinda bhinda bhinda mahākilikīlāya svāhā | om bandha bandha krodha krodha vajrakilikīlāya svāhā | om curu curu caṇḍakilikīlāya svāhā | om trāsaya trāsaya vajrakilikīlāya svāhā | om hara hara vajradharāya svāhā | om prahara prahara vajraprabhañjanāya svāhā | om matisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra aihivajra śīghraṃ vajrāya svāhā | om dhara dhara dhiri dhiri dhuru dhuru sarvavajrakulamāvartāya svāhā | amukaṃ māraya phaṭ |

om namaḥ samantavajrāṇām | sarvabalamāvartaya mahābale kaṭabale tatale acale maṇḍalamaye ativajra mahābale vegaraṇa ajite jvala jvala tiṭi tiṭi ti(piṃ)ṅgale daha daha tejovati tili tili bandha bandha mahābale vajrāṅkuśajvālāya svāhā |

(Vvdh_163)
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye | tadyathā - om hara hara vajra matha matha vajra dhuna dhuna vajra daha daha vajra paca paca vajra dhara dhara vajra dhāraya dhāraya vajra dāruṇa dāruṇa vajra chinda chinda vajra bhinda bhinda vajra hūṃ phaṭ |

om namaścaṇḍavajrakrodhāya | om hulu hulu tiṣṭha tiṣṭha bandha bandha hana hana amṛte hūṃ phaṭ | hṛdayopahṛdayamūlamantraḥ ||

sarvapāpakṣayaṃ kṛtvā sarvaduḥkhavināśanam |
mūlaṃ tatsarvamantrāṇāṃ sarvaśrīsamalaṅkṛtam ||
upaśāntendriyo bhūtvā naṣṭāśrayahatāyuṣaḥ |
alakṣmyā pariviṣṭāśca devatāśca parāṅmukhāḥ ||
kāntā priyaviyoge ca duṣṭagraha upadrutaḥ |
anyonyā[nāmarthanāśaṃ tathā] vyasanameva ca ||
[śokāyāsopadrutānāṃ bhayavyasanameva ca] |
grahanakṣatrapīḍā vā kākhordā dāruṇā grahāḥ |
pāpakaṃ paśyate svapne śokāyāsasamucchritam ||
tacca susnātaśucinā śrotavyaṃ sūtramuttamam |
śṛṇvantu ye (te) idaṃ sūtraṃ gambhīraṃ buddhagocaram ||
prasannacittasumanāḥ śucivastrairalaṅkṛtāḥ |
te ca sarve ca duṣṭātmā upasargā sudāruṇāḥ ||
tejo 'sya ca praśāmyeta samastā sarvamāpnutā |
āyuśca barddhate puṇyaṃ sarvapāpairvimokṣitā ||
(Vvdh_164)
maṇisarṣapadūrvābhirratnākṣatasacandanaiḥ |
vajragranthitapuṣpaiśca jalāmāpūryakāñcanam ||
ghaṭaṃ tu rajataṃ cāpi śucivastreṇa vāsitam |
ekaviṃśativāraṃ vā tathā cāṣṭottaraṃśatam ||
japedvidāraṇaṃ mantraṃ yaḥ snāyāt pārthivaḥ sadā |
evaṃ yaḥ kurute nityaṃ tasya sampadyate śubham ||

idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti |

|| āryavajravidāraṇā nāma dhāraṇī samāptā ||