Vīṇāśikhatantra

Header

This file is an html transformation of sa_vINAzikhatantra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinst_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vinasikhatantra
Based on the edition by T. Goudriaan, Delhi 1985.

Input by Somadeva Vasudeva

TEXT WITH PADA MARKERS:

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:

Revisions:


Text

vīṇāśikhatantra

oṃ namo mahābhairavāya

kailāsaśikhare ramye nānāratnopaśobhite
nānādrumalatākīrṇe siddhacāraṇasevite // VT_1

tatra devaḥ suraśreṣṭhaḥ krīḍate umayā saha
stūyamāno mahāsiddhair mahākālādibhir gaṇaiḥ // VT_2

ṛṣibhiś ca mahābhāgair bhṛgvādyaiḥ surasattamaiḥ
teṣāṃ madhye samutthāya devī vacanam abravīt // VT_3

śrutaṃ sammohanaṃ tantraṃ tathā nayottaraṃ mahat
śiraśchedaṃ ca deveśa tvatprasādāt sudurlabham // VT_4

vratasādhyāni caitāni yāgasādhyāni vai punaḥ
anyasārā yato loke prāyo draviṇavarjitāḥ // VT_5

ebhyo 'pi cottaraṃ yasmāt kevalaṃ jñānasiddhidam
sarvakāmapradaṃ deva yathāvad bījapañcakaṃ // VT_6

uttaraṃ hṛdayaṃ hy eṣāṃ bhaktāya dātum arhasi // VT_7

śrī īśvara uvāca

yan na kasyacid ākhyātaṃ śukrādīnāṃ ca yoginām
subhaktasya vinītasya gopitaṃ vai guhasya ca // VT_8

catuḥṣaṣṭiḥ samākhyātāḥ śiṣyās tantreṣu ye mayā
teṣām api na cākhyātaṃ brahmaviṣṇupuraḥsaraiḥ // VT_9

tad ahaṃ sampravakṣyāmi cintāratnam ivāparam
tantraṃ vīṇāśikhaṃ nāma nirvyājenāśusiddhidam // VT_10

devītumburusaṃyuktaṃ vīṇādhārasusaṃsthitam
śikhāyogena iṣyante tena vīṇāśikhā smṛtā // VT_11

yāgam ādau pravakṣyāmi tantrasāraṃ sudurlabham
tenaiva varadā devyo nityaṃ devi bhavanti hi // VT_12

gṛhayāgam idaṃ devi yo jānātīha sādhakaḥ
vratahomād ṛte cāsmin susiddhiṃ labhate param // VT_13

śiṣyāṇām āditaḥ kuryād yāgaṃ kṛtvā parigraham
nānyathā darśayet tantraṃ na cāsau siddhim āpnuyāt // VT_14

caturthyām atha pañcamyāṃ navamyām ekādaśīṣu ca
grahaṇe vāpi kartavyā sarvadā cārkasomayoḥ // VT_15

caturthyāṃ yajanaṃ śreṣṭhaṃ saubhāgyakaraṇaṃ mahat
śrīkāmo yajanaṃ kuryāt pañcamyāṃ susamāhitaḥ // VT_16

saṃgrāme vijayārthī vā pararāṣṭravimardanam
navamyāṃ pārthivaṃ yāgaṃ kurvīta bhaginīpriyam // VT_17

ekādaśyāṃ yajed yas tu śivaloke mahīyate
sugupte nirjane deśe saridvāpītaṭe 'pi vā // VT_18

kṛtvādau bhūmisaṃśuddhiṃ sāvitryā deśikottamaḥ
kṛtvā pūjāṃ prakurvīta śiṣyāṇām adhivāsanam // VT_19

carukaṃ sādhane paścāt sāvitryā dāpayed budhaḥ
śiṣyāṇāṃ dantakāṣṭhaṃ ca sakṣīraṃdvādaśāṅgulam // VT_20

ācamya śiṣyam āhūya pañcatattvapariṣkṛtam
sāvitryā prokṣayed bhūyas tattvajaptaṃ yathoditam // VT_21

pramārjayetkuśāgreṇa tasyāṅgāni samālabhet
ālabhyaiva tu sāvitryā kṣālayet sakalaṃ kramāt // VT_22

yāgabhūmau svaśiṣyāṃs tu svapec ca kuśasaṃstare
rakṣāṃ sadā śatair bījaiḥ kṛtvā dhyātvā ca tāḥ kramāt // VT_23

tataḥ prabhāte vimale mukhaṃ prakṣālya sādhakaḥ
iṣṭāniṣṭāṃ gurau ceṣṭāṃ praṇipatya nivedayet // VT_24

iṣṭāniṣṭān viditvā tu deśikaḥ sādhakasya tu
ādau deśe same bhūmau vivikte śalyavarjite // VT_25

maṇḍalaṃ saṃlikhet prājño yathāvad vidhipūrvakam
caturhastaṃ caturdvāram athavā caikahastakam // VT_26

maṇḍalam saṃlikhed divyam śālicūrṇena sūjjvalam
tatra madhye likhet padmaṃ catuḥpattraṃ sakarṇikam // VT_27

śvetāsṛ kpītakṛ ṣṇāni kamalasya dalāni tu
prāg ārabhya yathānyāyaṃ saumyeśāntāni lekhayet // VT_28

karṇikāṃ ca tathā madhye śabalāṃ deśikottamaḥ
caturmūrtiṃ caturvarṇaṃ svena bijena tumburum // VT_29

caturvarṇam īśvaraṃ dhyāyen niviṣṭam karṇikodare
tataḥ sitāṃ svabījena jayāṃ prāgdale vinyaset // VT_30

bandhūkakusumaprakhyāṃ vijayāṃ dakṣiṇe dale
svacchacāmīkaraprakhyām ajitāṃ paścime dale // VT_31

bhinnāñjanacayaprakhyām uttare cāparājitām
vinyasya pūjāṃ kurvīta svaiḥ svair bījair yathākramam // VT_32

puṣpadhūpaiś ca balibhir yathākālāntaraiḥ śubhaiḥ
sadvitānapatākāḍhyaṃ sragmālālaṃkṛtaṃ puram // VT_33

pradīptadīpakair dikṣu samantād avabhāsitam
nānābhakṣyānnapānaiś ca svādubhir vyañjanais tathā // VT_34

phalair nānāvidhaiś caiva paritaḥ paryavasthitaiḥ
kalaśair vāripūrṇaiś ca daśadikṣu vyavasthitaiḥ // VT_35

cūtapallavasaṃvītaiḥ sragmālālaṃkṛtaiḥ śubhaiḥ
evaṃ yaṣṭvā yathānyāyaṃ śiṣyān āprokṣya vāriṇā // VT_36

sāvitryā mukham āsādya vāsasā sakalīkṛtān
svaiḥ svair bījair nyaset puṣpān śiṣyāṇāṃ karayor dvayoḥ // VT_37

jayāt praveśayen māyāṃ maṇḍalaṃ deśikottamaḥ
praveśya tatra śiṣyaṃ tu dvitricatuḥpañca eva vā // VT_38

tato 'gnikāryaṃ kurvīta maṇḍalāt paścime bahiḥ
ullikhyoddhṛtya sāvitryā kuśān saṃstīrya sarvataḥ // VT_39

astrabījena cābhyukṣya gandhatoyena deśikaḥ
vahnim ādāya tenaiva sāvitryā pūjayet tataḥ // VT_40

tatas tattvatrayaṃ nyasya vahner eva yathākramam
niruddhamāyātasmāttam aṅkuśena nirodhayet // VT_41

māyayācchādayet paścād astreṇaiva prabodhayet
homadravyasya sarvasya kuryāt tenaiva śodhanam // VT_42

tataś ca sarpiṣo homaṃ vidhivat kārayed budhaḥ
svabījair eva tad dhutvā dīkṣāṃ śiṣyasya kārayet // VT_43

saṃyojya vidhivad bījair mahābhūteṣu pañcasu
sakale tattvaṃ saṃyojya pariṣṭhāpya pare 'dhvani // VT_44

niyoktavyaṃ tatas tatra yatrāsavāṃsvaraparam?
eṣā dīkṣā ya thānyāyaṃ bhuktimuktiphalapradā // VT_45

tair eva pañcabhis tattvaṃ sakale sakalātmikā
niṣkale niṣkalā proktā sādhikārādhvanaḥ purā // VT_46

dīkṣayitvā tataḥ śiṣyān sādhikārapare sthitān
abhiṣicya svabījais tu bījān tebhyaḥ pradāpayet // VT_47

nivedya samayān tasya hṛnmudrāṅgulidarśanāt
anujñāṃ sādhakendrasya tasya dadyān mahātmanā // VT_48

tataḥ svavidyānaivedyaṃ bhakṣayet sādhakottamaḥ
devyaḥ prītā bhavanty eva avaśiṣṭaṃ jale kṣipet // VT_49

ācāryaṃ pūjayed bhaktyā sarvasvenāpare vidhā?
praṇāmaiḥ śaktidānaiś ca yena vā tuṣyate guruḥ // VT_50

sragvī sitoṣṇīṣī caiva sarvālaṃkārabhūṣitaḥ
uccāsanasthaḥ prāgvaktraḥ kalpayet koṣamaṇḍale // VT_51

gośakṛdbhasmaliptas tu śucau janavivarjite
susame bhūmideśe tu prastāraṃ prastarec chuciḥ // VT_52

caturasram ataḥ kṛtvā prastārarekham ujjvalam
kuryād ekonapañcāśat koṣṭhakān tu samān śubhān // VT_53

śatārdhārdhāsanāsīnaṃ pañcavargāntabindukam
śikhāsambhinnamūrdhāntaṃ kaṣākhyaṃ madhyakoṣṭhake // VT_54

vidigdikṣaṃsthakoṣṭheṣu tatpārśve bahir aṣṭasu
yaśavargān nyased devi aiśānyādiṣu tatkramāt // VT_55

āgneyādiṣu koṣṭheṣu napuṃsakacatuṣṭayam
aiśānyādikramād devi bījadvādaśakaṃ nyaset // VT_56

tṛtīyapaṭktikoṣṭheṣu caturthe pañcaviṃśakam
aiśānyādiṣu koṣṭheṣu bījāni kramaśo nyaset // VT_57

prastāram evaṃ prastārya svaravarṇaṃ ca śobhane
bījaṣoḍaśakaṃ caiva proddharet tu yathākramam // VT_58

kādipaṭktiṃ purākṛtya kramād vyastasamastakam
koṣṭhaikādaśabījena saṃyuktaṃ pañcaviṃśakam // VT_59

ātmatattvam iti khyātaṃ vidyākhyaṃ catustriṃśakam
śivatattvaṃ tu deveśi triṃśakoṣṭheṣu saṃyutam // VT_60

tattvatritayam etad dhi nyāsaṃ ca samudāhṛtam
binduyuktāny aśesāṇi nyastavyāni yathākramam // VT_61

atra-siddhiḥ sthitā devi vijñeyā sādhakottamaiḥ
pañcaviṃśatikoṣṭhasthaṃ prathamaṃ bījam ucyate // VT_62

dvisaptakoṣṭhakaṃ bījaṃ dvitīyaṃ samudāhṛtam
tṛtīyam aṣṭakoṣṭhasthaṃ binduyoniḥ caturthakam // VT_63

caturviṃśatikoṣṭhasthaṃ pañcamaṃ bījam ucyate
bījāni devadevīnāṃ nirṇītāni yathākramam // VT_64

kālabaddhānilair bījaiḥ kalāyatheṣṭhayā yutam
em. Sanderson: kālavahnyanilair bījaiḥ kalayā ṣaṣṭhayā yutam ardhendu binduśikhayā saṃnibhāni krameṇa tu // em. Sanderson: ardhendubinduśikhayā saṃbhinnāni yathākramam VT_65

bījapañcakam uddhṛtya kathitaṃ devi te kramāt
kūṭasthās tu smṛtā bījāḥ pañca caiva varānane // VT_66

bījapañcakam abhyasya sarvakāmaphalapradam
yajanaṃ sampravakṣyāmi sarvasiddhipradāyakam // VT_67

karasaṃskāram ādau tu kṛtvānena krameṇa tu
vakṣyamāṇena cānena digbandhaśodhyam eva hi // VT_68

saṃhārāstreṇa digbandhaḥ prāṇāyāmapuraḥsaraḥ
prāṇāyāmais tribhir devi ātmānaṃ tu viśodhayet // VT_69

niṣkramya recayed vāyuṃ navaṃ cākṛṣya pūrayet
nirodhe kumbhakaḥ proktaḥ prāṇāyāmaṃ prakīrtitam // VT_70

dhyātvā kālāgnibījaṃ tu yugāntānalasaprabham
nyaset pādatale mantrī jvālāmālākulaṃ mahat // VT_71

nirdahec cātmadehaṃ tu vāriṇāplāvayet tataḥ
dagdhvā tu prākṛtaṃdehaṃ bhasmakūṭam iva sthitam // VT_72

tataś cāmṛtadhārābhir vidyādehaṃ vicintayet
sravantaṃ mūrdhni paramaṃ praṇavaṃ ca adhomukham // VT_73

vāruṇāmṛtasaṃyuktaṃ śuddhasphaṭikanirmalam
kaṣākhyaṃ yat smṛtaṃ bījaṃ rephadvayasamāyutam // VT_74

adha oṃkārasaṃyuktaṃ ūrdhvaṃ bindukabhūṣitam
anenaiva tu bījena śikhayā bhinnamastakam // VT_75

dhāraṇāyogamārgeṇa nirdahet sādhakottamaḥ
dehaṃ saṃśodhayen mantrī ghorapāpaṃ tu kalmaṣam // VT_76

nyāsam ālabhanaṃ kuryād bhaven mantrātmavigrahaḥ
digbandhabhūmiṃ saṃśodhya cakraśuddhyartham eva ca // VT_77

saṃhārāstreṇa kurvīta vighnoccāṭanam eva ca
hastau saṃśodhayet paścād vidhir eṣa prakīrtitaḥ // VT_78

kṛtvā tu vidhivan mantrī tataḥ karma samārabhet
āmaṇibandhanāt pūrvaṃ bharamākhāś ? ca vinyaset // VT_79

aṭguṣṭhādikaniṣṭhāntaṃ nyased vai bījapañcakam
aṭguṣṭhād ye tu ye parvā karayor ubhayor api // VT_80

ātmatattvaṃ nyasenmūrdhni vidyātattvaṃ dvitīyake
śivaṃ dadyāt tṛtīyeṣu sarvasiddhiṣu bhāmini // VT_81

adhastād ātmatattvaṃ tu vidyātattvaṃ tu madhyataḥ
śivatattvaṃ nyasen mūrdhni haste dehe punaḥ kramāt // VT_82

evaṃ tattvatrayaṃ nyasya tathā kūṭākṣarāṇi tu
bhūyaś cottarabījāni vinyaset tu varānane // VT_83

astraṃ caiva tu vinyasya visphuliṭgasamaprabham
māyayācchādayitvā tu aṭkuśena nirodhayet // VT_84

yonimudrāṃ tato baddhvā kuryāt [tu] sakalāṃ tanum
etad ālabhanaṃ caiva tava devi prakīrtitam // VT_85

aṭguṣṭhau grathitau kṛtvā karayor ubhayor api
tarjanīṃ vāmahaste tu prasāryākuñcayed budhaḥ // VT_86

eṣā nirodhanī proktā mudreyam aṭkuśasya tu
vaśyākarṣaṇakāryeṣu prayojyā sādhakottamaiḥ // VT_87

tarjanī madhyamā caiva anāmā dakṣiṇasya tu
vāme trīṇi samākramya aṭguṣṭhau ca susaṃsthitau // VT_88

adhastāt sarvataḥ proktā dakṣiṇā tu kaniṣṭhikā
tarjanyaṭguṣṭhayor madhye yonimudrā prakīrtitā // VT_89

ādyaṃ mūrdhni tato bījaṃ dvitīyaṃ mukhamaṇḍale
kaṭyūrdhve ca tataś cānyaṃ caturthaṃ jānutaḥ kaṭim // VT_90

āpādajānunī cānyaṃ prasṛtaiś ca karaiḥ kramāt
evaṃ bījena dehas tu mucyate nātra saṃśayaḥ // VT_91

vajropalamahāvarṣaṃ coradaṃṣṭrībhayāvaham
mucyate ca sadā rogair mṛtyurūpair durāsadaiḥ // VT_92

ahigaraviṣaśastrajvarakuṣṭhakṣayādibhiḥ
mucyate nātra saṃdeho yo 'pi syāt pātakī naraḥ // VT_93

upalipya śubhe deśe pracchanne janavarjite
pūrvavad dhastamātraṃ tu likhitvā maṇḍalaṃ śubham // VT_94

catuḥpattraṃ tu tatrābjaṃ sarvavarṇitakarṇikām
sitaraktapītakṛṣṇāṃ pūrvādidalasaṃsthitām // VT_95

jayādyaṃ vinyasen mantrī tumburuṃ karṇikopari
padmāsanopaviṣṭaṃ tu varadānodyatakaram // VT_96

caturvaktramaṣṭabhujaṃ catuṣkāyaṃ trilocanam
nāgayajñopavītaṃtu śūlapāṇiṃ gadādharam // VT_97

mukuṭena vicitreṇa śaśāṅkadhṛtaśekharam
śaktīnāṃ tu priyaṃ devaṃ pāśāṅkuśakaraprabham // VT_98

divyāmbarātapatreṇa divyasragbandhalepanam
devadevaṃ sadā dhyāyet sūryakoṭisamaprabham // VT_99

kṣīrodaphalasaṃkāśāṃ vyāghrayajñopavītinīm
pretārūḍhāṃ caturvaktrāṃ gadākheṭakadhāriṇīm // VT_100

divyāmbarātapatreṇa hārakeyūrabhūṣitām
devadevīṃ jayāṃ dhyāyed dīpyamānāṃ svatejasā // VT_101

devasyābhimukho mantrī sasmitotphullalocanām
dāḍimīkusumaprakhyāṃ suragopakasaprabhām // VT_102

cāpodyatakarāṃ ghorāṃ matsyamāṃsasurāpriyām
ulūke saṃsthitāṃ devīṃ hārakeyūrabhūṣitām // VT_103

raktāmbarātapatreṇa vijayāṃ siddhidāṃ smaret
dhātucāmīkaraprakhyāṃ pītamālyāmbarapriyām // VT_104

ghaṇṭākhaṭvāṅgadharīṃ devīm aśvārūḍhāṃ mahābalām
sūryāyutapratīkāśīṃ sarvābharaṇabhūṣitām // VT_105

jayantīṃ dhyāyati kṣipraṃ siddhim āpnoti puṣkalām
bhinnāñjanasamaprakhyāṃ śarvarītimiraprabhām // VT_106

kṛṣṇakauśeyasaṃvītāṃ muktikāmaṇibhūṣitām
divyaṃ vimānam ārūḍhāṃ gadākheṭakadhāriṇīm // VT_107

mahārāvādinirghoṣaiś cintayed aparājitām
gāyatrīṃ vā japantīṃ ca sphāṭikamaṇibhūṣitām // VT_108

ṛgyajussāmātharvākhyaṃ gāyantīṃ vā tathaiva ca
sāvitrīṃ divyarūpāṃ tūpaniṣadgāyane ratām // VT_109

devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ
sampṛṣṭhe cāstrarājaṃ prakaṭitasumahāsṛkvaṇīlelihānam
saṃkruddhaṃ bhīṣayantaṃ nararudhiravasādigdhadāntākalālaṃ
....... ....... ....... // VT_110

evaṃ dhyātvā viśālākṣi tataḥ pūjā pravartate
bhakṣyabhojyavidhānaiś ca gandhapuṣpādibhiḥ kramāt // VT_111

pūjayet kūṭamadhyasthaṃ tatra madhye vidhānataḥ
bhūr evāyaṃ pādapadmair hṛdi vāmakare 'thavā // VT_112

manasā pūjayen nityaṃ siddhikāmaḥ samāhitaḥ
mahāśaṅkhamayaṃ kuryād athavā kacchapasya tu // VT_113

sauvarṇaṃ rajataṃ tāmraṃ kulaṃ bhavati siddhidam
gandhamaṇḍalake vāpi athavā bhasmamaṇḍale // VT_114

siddhārthamaṇḍale vāpi athavā hṛdi maṇḍale
kusumbhamaṇḍale vāpi puṣpamaṇḍalake 'pi vā // VT_115

nāgakeśarajobhir vā likhitvā maṇḍalaṃ śubham
muktidā siddhidā hy evaṃ bhavantīty avicāraṇāt // VT_116

sampūjya ca yathānyāyaṃ gandhapuṣpādi yojayet
darśayed yonimudrāṃ tu kāle karmāṇi kārayet // VT_117

samutpanneṣu kāryeṣu prāṇadraviṇahāriṣu
pūjitāḥ sādhakaṃ devyaḥ parirakṣanti putravat // VT_118

śrīdevy uvāca

atrāpi yāgam evoktaṃ viśeṣaḥ ko 'paraḥ prabho
yathā tu abhyāsamātreṇa siddhir bhavati kāmadā // VT_119

kevalaṃ smaraṇād eva tathā tvaṃ vaktum arhasi
praṇayasva prasādaś ca yadi cāsti maheśvara // VT_120

śrī īśvara uvāca

śṛṇuṣvaikamanā bhadre prākṛtaṃ tapasaḥ phalam
praṇayād atulaṃ vāpi rahasyaṃ paramaṃ padam // VT_121

uttarottarayogena tantraṃ te kathitaṃ mayā
atrāntaram idaṃ jñānaṃ śrutvā bhavati nirvṛtiḥ // VT_122

prastārya pūrvavad varṇaṃ proddhared bījapañcakam
pūrvavat kramayogena sarvakāmaprasiddhaye // VT_123

ādau dvātriṃśakaṃ bījaṃ yuktam ekonaviṃśati
catustriṃśaṃ tato 'dhastād devadevaṃ prakalpayet // VT_124

jayā saptadaśaṃ bījaṃ yuktam ekādaśena tu
tad eva vijayākhyātā kiṃ tu yuktaṃ na kena cit // VT_125

pañcaviṃśac chikhābhāji yuktam ekādaśena tu
ajitāyāḥ samuddiṣṭaṃ caturthyāḥ śṛṇu sāmpratam // VT_126

varṇaikādaśasaṃyuktaṃ śambhusthaṃ pañcaviṃśakam
guhyam etat samuddiṣṭaṃ praṣṭavyaṃ nānyataḥ param // VT_127

sarvakāmapradaṃ devi etad vai bījapañcakam
uttaraṃ hṛdayaṃ hyetat sarvatantreṣu cottaram // VT_128

yāni kāni ca karmāṇi sarvāṇy etais tu kārayet
pañcaviṃśatikoṣasthaṃ yuktaṃ vai ṣoḍaśena tu // VT_129

astram etat samuddiṣṭam asmiṃs tantre ca suvrate
punar etadbījayuktaṃ viṃśakena samanvitam // VT_130

māyā hy eṣā samuddiṣṭā śivasyānantarūpiṇī
ādikoṣṭhakabījaṃ tu adhastāṣṭādaśasaṃyutam // VT_131

aṣṭatriṃśatikoṣasthaṃ tasyopari niyojayet
aṅkuśoddharaṇaṃ hy etad devīnāṃ saṃnirodhane // VT_132

bindupuñjasametā hi nyastavyā tu yathākramam
pañcaviṃśatikoṣasthaṃ tad eva paramākṣaram // VT_133

navatriṃśasamāyuktaṃ bījaṃ gāyatrisaṃjñakam
etad bījavaraṃ divyaṃ yojyam ālabhanādike // VT_134

catustriṃśatikoṣasthaṃ pañcaviṃśatiyojitam
sarvakarmasamuddiṣṭaṃ bījaṃ sāvitrisaṃjñitam // VT_135

ardhenduśikhayā devi lāñchitāni tu pūrvavat
prayogaṃ cāsya vakṣyāmi siddhir yenāśu jāyate // VT_136

prayogaṃ kāraṇaṃ devi granthaśāstram akāraṇam
sarvatra sulabhaṃ śāstraṃ prayogaṃ tu sudurlabham // VT_137

prayogarahitā mantrā naiva siddhipradāḥ smṛtāḥ
hṛtpadme yogavinyāsaṃ dhyātvā vai bījapañcakam
gatiṃ devaṃ tu vijñāya tataḥ karma samārabhet // VT_138

śrīdevy uvāca

kīdṛśaḥ sa bhaved devo gatis tasya tu kīdṛśī
dehasthaṃ tu kathaṃ vidyād vaktum arhasi śaṅkara // VT_139

śrī īśvara uvāca

meḍhranābhyantare devi kandamūlākṛtir bhavet
dvāsaptatisahasrāṇi nāḍīr ādhārasaṃsthitāḥ // VT_140

nābhideśe sthito granthis tatra padmaṃ vyavasthitam
karṇikā padmamadhyasya tatra sādhyaṃ vyavasthitam // VT_141

karṇikāsuṣirānte tu yā kalā cordhvagāminī
tasyā madhye sthito devaḥ sa tu dīpaśikhopamaḥ // VT_142

śuddhasphaṭikasaṃkāśaṃ visphuliṅgārkasaṃnibham
vārimārutasaṃkīrṇaṃ vālāgraśatabhāgakam // VT_143

vāyuvāhanam ārūḍhaṃ śabdātītam anāmayam
sampratyayaṃ tu gamyo 'sau vahate dehamadhyataḥ // VT_144

iḍāmadhyagato vāpi piṅgalāntargato 'pi vā
suṣumnāntargataś caiva viṣuvaṃ samudāhṛtam // VT_145

iḍā tu vāmajā proktā dakṣiṇe piṅgalā smṛtā
anayor madhye suṣumnā tu sṛṣṭisaṃhārakārikā // VT_146

iḍā śāntikapuṣṭyarthe mṛtyūccāṭana piṅgalā
suṣumnā mokṣadā caiva jīvamārgānusāriṇī // VT_147

piṅgalāntargataṃ dhyātvā raktavarṇaṃ vicintayet
māraṇoccāṭanādīni tataḥ karmāṇi kārayet // VT_148

amṛtāntargataṃ jñātvā dhyāyet tuhinasaṃnibham
śāntipuṣṭivaśākarṣaṃ tadā karmāṇi kārayet // VT_149

vratayogādisaṃsiddhiṃ mūlamantreṣu kārayet
tad atra japamātreṇa mantrī sādhayate kṣaṇāt // VT_150

aprasūtā mṛtā yoṣit prāptayauvanam eva ca
tasyāḥ pāṃśulikāṃ gṛhya vāmabhāge vicakṣaṇaḥ // VT_151

likhen nāmākṣaraṃ tatra devīnām kūṭasaṃsthitam
vāmāṅgojjvalaraktena sādhakaḥ saṃyatavrataḥ // VT_152

striyaṃ caiva likhet tatra gavāṃ rocanayā punaḥ
anulomair vihanyas tu vāmapādena cākramet // VT_153

tatkṣaṇād ānayec chīghraṃ yā strī dvādaśayojanāt
puruṣasya tathā proktaṃ dakṣiṇāṅge tu kārayet // VT_154

athābhicārakaṃ kuryāt samidhānāṃ tathāsthibhiḥ
rājikāviṣaraktāktaṃ śmaśāne homam ārabhet // VT_155

nagno muktaśikho bhūtvā kapālatrayasaṃsthitaḥ
samidhāṣṭaśataṃ homaṃ rātrau kuryād vicakṣaṇaḥ // VT_156

homānte tu tataḥ śakraṃ kṛṣṇavarṇam vicintayet
triśūlena vinirbhinnaṃ daṇḍena tāḍitaṃ śiraḥ // VT_157

sādhako ghorarūpeṇa kruddhaḥ saṃraktalocanaḥ
saptāhān nāśayed indraṃ kiṃ punar mānuṣādikam // VT_158

tyaktena tu kusumbhena śatenāṣṭottareṇa tu
trisandhyaṃ dhārayed rātrau agnikāryaṃ tu kārayet // VT_159

sādhyaṃ tu sādhakaś caiva raktavarṇaṃ vicintayet
homānte tu dhyāyet sādhyaṃ vihvalaṃ ca sammūrchitam // VT_160

aṅkuśena hato mūrdhni māyāpāśena veṣṭitam
rājānaṃ rājapatnīṃ vā saptāhād vaśam ānayet // VT_161

gṛhītvā tu mahāmāṃsaṃ dadhimadhvājyasaṃyutam
āhutyaṣṭasahasreṇa sadyotkarṣaṇam uttamam // VT_162

ātmanaḥ sādhyabījaṃ ca pañcadevyā catuṣṭayam
nāḍīmadhyagataṃ dhyātvā ekīkṛtya vicakṣaṇaḥ // VT_163

nāḍīmārgānusāreṇa praveśya sādhyavigraham
anenaiva prayogeṇa trailokyaṃ vaśam ānayet // VT_164

ata uccāṭanaṃ kuryāc chatrūṇāṃ baladarpitām
śuṣkāṇi nimbapattrāṇi dhvajāgrāṇi tathaiva ca // VT_165

nṛvālaṃ citibhasmaṃ ca kākapakṣāgrapicchakam
kaṭutailaviṣaṃ raktaṃ tenāloḍya tu homayet // VT_166

caṇḍālāgniṃ samāhṛtya citikāṣṭhaṃ samindhayet
uccāṭayet trirātreṇa tyaktabandhusuhṛjjanān // VT_167

vāmahastatale candraṃ dhyātvā sampūrṇamaṇḍalam
bījapañcakasaṃyuktaṃ yasya taṃ darśayet karam // VT_168

darśanād vaśam āyānti ye 'pi hantuṃ samudyatāḥ
yaṃ yaṃ spṛśati hastena dāsatvam upagacchati // VT_169

dakṣiṇe 'py eva vai haste vinyased ravimaṇḍalam
yaṃ spṛśed darśayed yaṃ tu vidviṣṭāḥ suhṛdāny api // VT_170

nimbasthavāyasaṃ gṛhya śvapākenāvatāritam
bījair etair viparyastais tailābhyaktaṃ citāhutam // VT_171

tad bhasma viṣaraktāktaṃ kṛṣṇānte raktavāsasaḥ
parijapya sahasraṃ tu vilomair bījapañcakaiḥ // VT_172

yaṃ spṛśed bhasmanā tena kākavad bhramate mahīm
vidviṣṭaḥ sarvalokānāṃ yadi śakrasamo bhavet // VT_173

yathātmani tathā sādhye bījaṣoḍaśakaṃ nyaset
javāpuṣpasamaprakhyau dvāv etau paricintayet // VT_174

jātīhiṅgulakapakṣau lākṣārasasamaprabhau
padmasampuṭamadhyasthau ubhau tau sādhyasādhakau // VT_175

aṅkuśaṃ sādhyaguhye tu daṇḍaṃ cātmani guhyataḥ
kusumbharaktasaṃkāśau māyātantvabhiveṣṭitau // VT_176

pañcarātraṃ trirātraṃ vā niḥśabdo dhyānapāragaḥ
vaśam ānayate kṣipraṃ nṛpatiṃ mānagarvitam // VT_177

dvijayoṣin mṛtā yā tu tasyā gṛhyaṃ tu karpaṭam
kṛṣṇacaturdaśyāṃ gṛhītvā cityaṅgārais tadudbhavaiḥ // VT_178

bījair vidarbhitaṃ nāma yasya yasya ca veśmani
nikhanyate sa vai kṣipraṃ prayāti yamasādanam // VT_179

tato vidyāvrataślāghī kīrtyādibhir alaṃkṛtaḥ
sādhyate 'nena prayogeṇa mriyate cāvikalpataḥ // VT_180

gavāṃ rocanayā caiva yasya nāma vidarbhitam
bījair etaiḥ samāyuktair ālikhya prakṣiped budhaḥ // VT_181

pātraṃ madhvājyasampūrṇaṃ śatam āvartayed drutam
mumukṣor api tasyāstraṃ śāntipuṣṭiś ca jāyate // VT_182

śatajapto jalenāpi tato vā mucyate sadā
vyādhighātasamidbhis tu vyādhinātyantapīḍitaḥ // VT_183

aṣṭottaraśatenaiva āhutīnāṃ na saṃśayaḥ
kṣīrāktena tu deveśi rogī rogād vimucyate // VT_184

juhoti yas tu satataṃ dravyaṃ tasya gṛhe tu yat
kurvanto 'pi vyayaṃ nityam akṣayatvaṃ ca gacchati // VT_185

nityaṃ kālajapenāpi sarveṣāṃ jāyate priyaḥ
tejasvī balasampanno nāpy asau pīḍyate bhayaiḥ // VT_186

śrīkāmaḥ śrīphalaṃ juhyāt padmaṃ cājyamadhuplutam
lakṣaikena mahāvitto mantrī lakṣadvayena tu // VT_187

lakṣatrayeṇa pṛthvīśo nirjitārir bhaved dhruvam
sarvakāmas tilaṃ juhyāt prāpnuyāt tu na saṃśayaḥ // VT_188

lakṣeṇaikena deveśi sādhakaḥ sa jitendriyaḥ
tyaktena naramāṃsena chāgasya piśitena vā // VT_189

lakṣamātrahutenāśu yad iṣṭaṃ tad avāpnuyāt
kṛṣṇāgopayasā sārdhaṃ nṛmāṃsaṃ taṇḍulānvitam // VT_190

pāyasaṃ śavavaktre tu juhuyāt tāvatandritaḥ
yāvad uttiṣthate pretaḥ kiṃ karomīti so 'bravīt // VT_191

mārgitavyaṃ yad iṣtaṃ tu labhanīyaṃ yaśasvini
guḍikāñjanapādukaṃ khanyaṃ vā rājyam eva ca // VT_192

em.: guḍikāñcanapādūṃ ? ca Ed

vidhānaṃ śakranāśaṃ ca pādaleparasāyanam
eteṣāṃ prārthitaṃ caikaṃ dattvāgacchati nānyathā // VT_193

uddhatā yā mṛtā yoṣit tasyā gṛhyāṅgulīyakam
abhimantrya imair bījair anulomaiḥ śatena tu // VT_194

aṣtādhikena mantrajñaḥ sādhyanāma vidarbhayet
yasyā dadāti tadvad āste striyāyāḥ sādhakottamaḥ // VT_195

ākarṣyati tāṃ kṣipraṃ yadi syād urvaśīsamā
yojanānāṃ śatasyāpi dūreṇāpi samarpitam // VT_196

puruṣasya bhaved devi uddhatasya yaśasvini
kākamāṃsaṃ gṛhītvā tu nimbatailasamāyutam // VT_197

śmaśānāgniṃ samādhāya śigrukāṣṭhena sādhayet
juhuyāt saptarātraṃ tu yasya nāmnā tu sādhakaḥ // VT_198

vidviṣto dṛśyate loke eṣa vidveṣaṇaṃ param
ato 'nyat sampravakṣyāmi rahasyam idam adbhutam // VT_199

yad viditvā maheśāni siddhim āpnoti puṣkalām
svakāle samprayogeṇa siddhis tantreṣu kīrtitā // VT_200

tataḥ svakālaṃ kurvīta svāni karmāṇi sādhakaḥ
sādhyahṛtpadmasaṃsthaṃ tu dhyātvādau bījapañcakam // VT_201

kurvīta manasā pūjām itāyāpravato ? padā
māyayācchādayet paścāt sādhyam antobahiryutam // VT_202

māyākamalanālena sādhyam āveṣtam ānayet
tataḥ svātmīkam ānīya māyātattvaślathīkṛtam // VT_203

pun as tat sthāpayitvā tu sammukhaḥ sādhakottamaḥ
nyastavyaṃ tu yad ādau tu ? sādhye vai bījapañcakam // VT_204

māyāveṣtitaṃ tan mantrī japed aṣṭaśataṃ tataḥ
sādhyanāmākṣaropetaṃ tatprabuddhāsane sthitam // VT_205

evaṃ devi tataḥ śīghraṃ dhvastajānuśiroruhaḥ
ākṛṣto vidhinānena sādhyaḥ kiṃkarito mahān // VT_206

ataḥ paraṃ pravakṣyāmi baddhe ruddhe 'pi mokṣaṇam
yathā saṃharate śakraṃ tatprayogam idaṃ śṛṇu // VT_207

sādhyahṛtkamalāntaḥsthaṃ dhyātvaivaṃ bījapañcakam
kurvīta pūrvavat pūjāṃ suṣumnāyāganirgadā ? // VT_208

saṃhārāstraṃ tato mantrī tumburuṃ mūrdhni vinyaset
devīnāṃ ca tatas tena sādhyam āvṛtya yogavit // VT_209

tatra yo mūrdhni tenaiva jvalitānalavarcasā
dṛṣtvā taṃ manasā bhūyo mūrcchitaṃ bhuvi vihvalam // VT_210

hṛdi baddhvāṅkuśenaiva ānayed ātmano 'ntikam
tatas tvadhomukhaṃ sthāpya pīḍitaṃ chardayed asṛk // VT_211

paścāt tu hṛdaye tasya nyastavyaṃ bījapañcakam
proddhṛtya sādhyanāmaivaṃ saṃhārāstravidarbhitam // VT_212

evaṃ vigatarakṣaṃ tu syāpyudgataṃ tu ? tataḥ
japed aṣṭasahasraṃ tu jvālāmālābhir āvṛtam // VT_213

tatas tu karmaṇānena tenaiva tu vidhānataḥ
sādhyaḥ prayāti nidhanaṃ mṛtyur āntima ? kampayet // VT_214

ity etat kathitaṃ devi samāsādyaṃ tu pūrvaśaḥ
yathā saṃharate śakraṃ baddhe ruddhe 'tha mokṣaṇāt // VT_215

krodhena mahatā dīptaḥ prayogam idam ārabhet
suṣumnāyāṃ yadā devaḥ svayaṃcāreṇa vartate // VT_216

suṣumnāntargataṃ dhyātvā raktavarṇaṃ vicintayet
vidveṣoccāṭanādīni tataḥ karmāṇi kārayet // VT_217

bījapañcakadevasya vargāntarayutasya ca
varṇāntayāgam ekānte sadā gopitaṃ tan mayā // VT_218

tadā tu sarvakāryāṇāṃ siddhaye śṛṇu suvrate
kusumbharajasāloḍyaṃ śālīnāṃ piṣṭakena ca // VT_219

bhasmanā candanenāpi nāgakeśarajena vā
sugandhaiś ca vicitraiś ca likhec ca susamāhitaḥ // VT_220

vargātītasya garbhe tu nyaset padmaṃ caturdalam
tatra sabhrātṛkā devyaḥ pūjayed bījapañcake // VT_221

evaṃ pūjitamātrās tu sarvadāsarvakāmadāḥ
bhavanti niyataṃ[nityaṃ] dharmakāmārthamokṣadāḥ // VT_222

yāgam evaṃ ca kṛtvānte tato lakṣatrayaṃ japet
tataḥ siddhim avāpnoti brahmaghno 'pi hi nānyathā // VT_223

manasā cintitaṃ kāmaṃ tadā prabhṛtim āpnuyāt
ataḥ paraṃ pravakṣyāmi japasya vidhim uttamam // VT_224

ekāsanasthito mantrī yāgaṃ kṛtvā vidhānavit
ekacittaḥ prasannātmā vāmahastākṣasūtradhṛk // VT_225

japakarma sadākuryād viśeṣam aparaṃ śṛṇu
vaśyakāmo japaṃ kuryād anulomair vidarbhitam // VT_226

bījair etair yathānyāyaṃ sādhyanāmākṣarānvitaiḥ
kālaṃ tatra vijānīyāt kālasiddhiḥ pravartate // VT_227

māraṇe pratilomais tu sādhyanāma tu pūrvataḥ
vidveṣe 'pi vilomais tu phaṭkārāntaṃ prayojayet // VT_228

māraṇe pratilomais tu hūṃphatkārānta dyan ? takaiḥ
oṃ svāhā namo 'ntais tu vaśyākarṣaṇakarmasu // VT_229

homayed evam evaṃ tu sarvaṃ kuryād vicakṣaṇaḥ
namaskāro japasyānte svāhā home prakīrtitam // VT_230

svaśoṇitāktaṃ laśunaṃ māraṇe pratihomayet
uccātane kākapakṣaṃ vaśye jātiṃ tu homayet // VT_231

vidveṣe śleṣa śigruṃ ca homayed avicāraṇāt
ākarṣaṇe bakulapuṣpaṃ homayec ca vicakṣaṇaḥ // VT_232

sarve yāgasamuddiṣtāḥ kālajñasya yaśasvini
yena kālaṃ ca vai jñātaṃ tena jñātaḥ sadāśivaḥ // VT_233

sadāśive parijñāte siddhiṃ śāmyanti sādhakāḥ
kālatattvaṃ ca vijñeyaṃ tattvātsiddhiḥ pravartate // VT_234

tattvahīnā na sidhyanti prayatnenāpi sādhakāḥ
tasmāt sarvaprayatnena kālatattvaṃ vidur budhāḥ // VT_235

kriyākālaṃ ca vai śūnyaṃ na sidhyantīha sādhakāḥ
tasmāt kriyāṃ ca kālaṃ ca asaṃjñeyaṃ prayatnataḥ // VT_236

śrīdevy uvāca

sa kālaś ca kathaṃ jñeyo yo 'sāv uktas tvayā prabho
kālahīnānṛtaṃ manye sarvam eva ca śaṅkara // VT_237

śrī īśvara uvāca

śṛṇu devi paraṃ guhyaṃ kālatattvātmavigraham
yaj jñātvā tu sukhenaiva siddhir bhavati mantriṇām // VT_238

ayutaṃ dve ca vijñeyāḥ ṣoḍaśaiva śatāni ca
caturviṃśatisaṃkrāntyā dvādaśāṅgulagatāgate // VT_239

śarīre tu yathā devi sthitaṃ sakalaniṣkalam
tathā haṃsaṃ pravakṣyāmi sādhakānāṃ hitāya vai // VT_240

pādau pāyur upastham ca hastau vāgindriyas tathā
śrotratvakcakṣuṣā jihvā nāsikā ca tathāparā // VT_241

pṛthvy āpas tathā tejo vāyur ākāśam eva ca
śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca // VT_242

mano buddhir ahaṃkāro avyaktam puruṣas tathā
pañcaviṃśatitattvāni śarīre tu vidur budhāḥ // VT_243

ebhir ādhārabhūtais tu ādheyo dhyāyate sadā
ādhāraṃ puram ity uktaṃ puruṣaś cādheya ucyate // VT_244

hṛtpadme karṇikāvastha ūrdhvagāmī sadātmakaḥ
niṣkalasya tu devasya punar ādhārasaṃsthitiḥ // VT_245

tatpuruṣam ādhārādheyaṃ niṣkalaṃ paramaṃ śivam
ṣatkauśikaśarīraṃ tu tattvānāṃ pañcaviṃśatiḥ // VT_246

daśavāyusamāyuktaṃ nāḍībhir vyāpitaṃ puram
śarīraṃ triguṇaṃ caiva sarvadaivatasaṃyutam // VT_247

anenādhiṣthitaṃ devi cakravat parivartate
yathā tāragaṇaṃ sarvaṃ grahanakṣatramaṇḍalam // VT_248

dhruvādhiṣthitaṃ tat sarvam acalaṃ parivartate
tadvac charīraṃ devasya sarvabījagaṇaṃ hi yat // VT_249

śivenādhiṣthitaṃ jñātvā tantre siddhim avāpnuyāt
trikubjikutilākārā ṣaṣṭhasvarasamanvitā // VT_250

śaktir binduvinirbhinnā dehasthā sakalātmakā
asyās tejaḥśikhā sūkṣmā mṛṇālatantusaṃnibhā // VT_251

jyotirūpā ca sā jñeyā tasyānte tu punaḥ śivaḥ
akārādikṣakārāntam ābrahmabhuvanaṃ jagat // VT_252

asmiṃś codpadyate sarvaṃ tatraiva pralayaṃ bhavet
eṣa devaḥ paraḥ sūkṣma ādhārādheyasaṃsthitaḥ // VT_253

ayane viṣuve caiva āgneyāmṛtakāraṇam
yadā vāruṇamārgastha iḍāmadhyagato bhavet // VT_254

himakundendusaṃkāśo vijñeyaḥ śucikarmaṇi
dvādaśādityasaṃkāśaḥ piṅgalāntargato yadā // VT_255

aruṇānalasaṃkāśaṃ raudrakarmaṇi yojayet
suṣumnāyāṃ yadā deva upaśānto vahaty asau // VT_256

mokṣamārgam idaṃ devi jyotīrūpaṃ parāparam
eṣa devo gatiś caiva kālatattvātmavigrahaḥ // VT_257

sādhakasya hitārthāya paramārtham udāhṛtam
etatsarvaṃ samākhyātaṃ kālatattvātmavigraham // VT_258

trisaṃsthe tu samāsena sarvatantreṣu siddhidam
nāḍīsaṃsthaṃ yathā karma kurute mantriṇaḥ sadā // VT_259

tad ahaṃ sampravakṣyāmi śṛṇu tvaṃ ca varānane
iḍā ca piṅgalā caiva nāḍyau dve samudāhṛte // VT_260

yato nityaṃ cared devaḥ kramaśaś ca nivartate
tāny ātmavatakarmāṇi prayuktaṃ kurute prabhuḥ // VT_261

sa eva kurute karma bījanāḍīprayogataḥ
ayaṃ kālaḥ samākhyātas tṛtvedaya ? samanvitaḥ // VT_262

dehastham kathitaṃ devi ṛtuyuktas tu sādhakaḥ
jñātvā kālaṃ ca tattvaṃ tu tataḥ karma samārabhet // VT_263

śāntikaṃ pauṣtikaṃ cāpi vidveṣoccāṭanaṃ tathā
vaśyākarṣaṇakaṃ kuryād yadi kālaṃ vijānate // VT_264

saumyāni saumyakāle tu raudre raudrāṇi kārayet
anyakālakṛtaṃ karma vṛthā bhavati sādhake // VT_265

tasmāt sarvaprayatnena kāle karmāṇi kārayet
svaraktaṃ gocanaṃ caiva tathā sindūram eva ca // VT_266

kusumbharajaḥsammiśraṃ dadhimadhvājyasaṃyutam
khadirai raktasamidhair athavā raktacandanaiḥ // VT_267

atra digdhvā hunen mantrī saptāhād vaśam ānayet
pratimāṃ lavaṇamayīṃ kṛtvā śatābhimantritāṃ budhaḥ // VT_268

pādau prabhṛti hotavyaṃ yāvad aṣṭaśataṃ bhavet
trisandhyām ekacittas tu amoghavaśyatāṃ nayet // VT_269

saikthīṃ tu pratimāṃ kṛtvā tryūṣaṇena tu lepayet
pratimāsu susampūrṇaṃ kaṇṭakair madanodbhavaiḥ // VT_270

vidarbhya pādau guhyaṃ ca lalātaṃ ca vicakṣaṇaḥ
kucayugme ca devīnām agrato nikhaneta tu // VT_271

adhomukhāṃ viliptāṅgāṃ rājikālavaṇena tu
vāmanāsikaraktena nāmamantrair vidarbhitām // VT_272

likhitvā hṛdaye kuryād vahniṃ prajvālya copari
rājikālavaṇaṃ caiva hotavyāṣtaśataṃ budhaḥ // VT_273

trisandhyām eva saptāhāt trailokyaṃ vaśam ānayet
kulālakaranirmuktamṛdā pratimayīkṛtā // VT_274

tenaiva kaṇtakair viddhvā svasthānasthais tu mantriṇaḥ
bhage vā athavā liṅge sanmantrāṇy aṣṭaśatāni tu // VT_275

sūtrayed guhyadeśe tu gṛṇan mantraṃ tu sarvadā
saptāhād ānayed vaśyaṃ striyaṃ vā puruṣam api vā // VT_276

mānuṣāsthimayaṃ kīlaṃ kṛtvā tu caturaṅgulam
kṣīravṛkṣaṃ bhage likhya liṅgaṃ vā kīlayet tataḥ // VT_277

ṣaṇḍilas tu bhavet sādhya ārdrayogo na saṃśayaḥ
uddhṛtena bhaven mokṣaṃ nātra kāryā vicāraṇā // VT_278

madhūkā śvetapadmaṃ ca rocanā nāgakeśaram
tagaraṃ caiva sūkṣmelam añjanaṃ samabhāgikam // VT_279

kanyayā piṣitaṃ kṛtvā yāgaṃ kṛtvā yathoditam
sahasrāṣtādhikaṃ japtvā japena yajane tataḥ // VT_280

sarvalokeṣu dṛśyante kāmadevasamo 'pi tat
vicareta mahīṃ kṛtsnāṃ nātra kāryā vicāraṇā // VT_281

mañjiṣthā kunduruś caiva haridre dve tu pīṣayet
piṣtvā pūrvavidhānena tato guhyaṃ pralepayet // VT_282

pravṛtte maithune kāle patir dāsaṃ kariṣyati
meṣalocanamūlaṃ tu kambalyā kṣīrasādhitam // VT_283

śmaśāne sādhayen mantrī rātrau kāṣṭhais tadudbhavaiḥ
kapālair guṇḍayed aṅgaṃ raktavāsoparicchadam // VT_284

udvartano 'bhayo hy eṣa vajravat syāṅkuśopamaḥ
bhakṣayed deśayet kaṃcit kāmāṅkuśavinirgataḥ // VT_285

puruṣo vaśam āyāti strī vā madanagarvitā
vālmīkamṛttikāṃ gṛhya balīvardaṃ tu kārayet // VT_286

kanyākartitasūtreṇa tasya nāsāṃ pravedhayet
athavā padmasūtreṇa raktacandanalepitam // VT_287

raktapuṣpaiḥ samabhyarcya sarvārṇavaṃ samānayet
sādhyasya vilikhen nāma svaraktena vṛṣodare // VT_288

śrīvṛkṣakotare sthāpya sādhyam evaṃ vaśīkuru
anenaiva mṛdā meṣaṃ kārayen mantravit sadā // VT_289

meṣasūtreṇa vai nāsāṃ vedhayet pūrvavac chuciḥ
devīnām agrataḥ sthāpya tasya nāsāṃ pracālayet // VT_290

yaṃ yaṃ vijñāpayet kāmaṃ taṃ taṃ prāpnoti sādhakaḥ
ete yogavarā devi mayā tava udāhṛtāḥ // VT_291

varṇānām udare yāgaṃ sarvakāmaprasiddhidam
evam eva magarbhasthaṃ māraṇe samprayojayet // VT_292

gavāṃ rocanayā likhya evam eva prayojayet
sodaremūkatāṃ kuryād vāgīśam api mūkayet // VT_293

nit yam ākarṣayet proktam ākārodare pūjitā
mahāpuruṣavarastrīṇāṃ japamānā tu kīrtanāt // VT_294

jñānāṅkuśagatā pūjā kṣipraṃ prāyeṣu vastuṣu
unmaneṣv atha ghoreṣu sākāreṇa tu sādhayet // VT_295

ekārodarayāgena bhavaty arthapradāyikā
vakāramadhyagā caiva vaśīkaraṇakarmaṇi // VT_296

dharmārthamokṣadā caiva puṣṭitejovivardhanī
bhavati niyatā devi haṃsamadhyeṣu pūjitam // VT_297

bhañjane yadi sainyānāṃ bhakārajathare sthitam
bhavati niyatā kṣipraṃ kṣemanābhigarīyasī // VT_298

māraṇe tu prayoktavyaṃ phatkārānte vyavasthitā
vidveṣaṃ tu prayacchanti jakārajatharesthitā // VT_299

śatrukulocchādaṃ kuryāt hūṃ phatkārānte vyavasthitā
svalpaprāyeṣu kāryeṣu yakārajatharodare // VT_300

dehanyāsaṃ punar vakṣye abhedyaṃ parameśvari
vinyasya karaṇān sākṣān mahābhūteṣu pañcasu // VT_301

dehe tattvatrayaṃ nyasya prāṇāyāmapuraḥsaraḥ
śarīre vinyased devi pūrvam uktakrameṇa tu // VT_302

māyayācchādayitvā tu aṅkuśena nirodhayet
yoniṃ baddhvā tataḥ paścāt sādhakaḥ susamāhitaḥ // VT_303

svadehe namasā mantrī kalpoktena tu karmaṇā
kuryāt sarvāṇi kāryāṇi tataḥ siddhir na saṃśayaḥ // VT_304

nayottarāditantreṣu kalpoktaṃ karma kārayet
athavādaśalakṣāṇi japed yas tu vidhānataḥ // VT_305

tataḥ sabhrātṛkā devyaḥ sādhakasyāgrataḥ sthitāḥ
varam iṣtaṃ prayacchanti trayātītaṃ padaṃ hi yat // VT_306

bījapañcakam etad dhi na deyaṃ yasya kasyacit
vargāntanirguṇākrāntaṃ samyag vai bījapañcakam // VT_307

evam eva purā kṛtvā jñātvaivaṃ hi vidhānataḥ
bījāni bījayet prājñaḥ tataḥ karma samārabhet // VT_308

evaṃ vidhānavid yas tu hīno vā sarvalakṣaṇaiḥ
api pātakasaṃyuktaḥ sa siddhiphalabhāg bhavet // VT_309

vargāntanirguṇākhyasya asyāpi paramaṃ smṛtam
hṛdayaṃ devadevīnām ekākṣaram ataḥ param // VT_310

yatra sabhrātṛkā devyaḥ kūṭadehā vyavasthitāḥ
nātaḥ parataro mantras triṣu lokeṣu vidyate // VT_311

gopitavyaṃ prayatnena tantrasāraṃ sudurlabham
mamāpi gopitaṃ devi sarvajñenāpi sarvadā // VT_312

niścayaṃ mama baddhvānta ? yac ca devena bhāṣitam
tvayāpi caivam evaṃ hi rakṣaṇīyaṃ prayatnataḥ // VT_313

cintāratnam idaṃ guhyaṃ vratasādhanavarjitam
anusmaraṇāmātreṇa samyagjñāya krameṇa tu // VT_314

varṇayāgakrameṇaiva pūrvoktena yathākramam
sidhyate nātra saṃdehaḥ sarvakāmas tu mantriṇām // VT_315

śāntikaṃ pauṣtikaṃ caiva vidveṣoccāṭanaṃ tathā
vaśyākarṣas tathā nāśaṃ sarvaṃ sidhyati sādhake // VT_316

śukreṇa sarvatobhadre mahāsammohane tathā
nirmathya kathito devi dadhno ghṛtam ivoddhṛtam // VT_317

parīkṣya guruṇā śiṣyaṃ gurudevāgnipūjakam
tasya deyam idaṃ tantraṃ na ca nāstikanindake // VT_318

na dīkṣitā na sidhyanti sthitāḥ kalpaśatair api
svayaṃgṛhītamantrāś ca nāstikā vedanindakāḥ // VT_319

samayebhyaḥ paribhraṣtās tathā tantravidūṣakāḥ
gurūṇāṃ viheṭhanaparās tantrasāravilopakāḥ // VT_320

yoginībhiḥ sadā bhraṣṭāḥ kathyante dharmalopakāḥ
iti tathyaṃ mahādevi surāsuranamaskṛtam // VT_321

sāram etad dhi tantrasya tasya tatsthaṃ mahānaye
ājñā bhagavataś caiva śivasya paramātmanaḥ // VT_322

śrīdevy uvāca

śrutaṃ mayā mahādeva vīṇāsadbhāvam uttamam
tantraṃ vīṇāśikhaṃ nāma durlabhaṃ tridaśeṣv api // VT_323

vargāntanirguṇākhyasya asyāpi paramaṃ ca yat
ekākṣaraṃ paraṃ guhyaṃ bhuktimuktipradāyakam // VT_324

gopitaṃ tu tvayā deva sārabhūtaṃ maheśvara
tapasā durdharāllabdhaṃ yac ca jñānaṃ śivodbhavam // VT_325

prasādaṃ kuru deveśa yatra siddhir dhruvaṃ sthitā
prāpte kaliyuge ghore saṃkate bahupātake // VT_326

sarvasrotaḥprapannānām āśu siddhir yathā nṛṇām
prasādaṃ kuru deveśa kaḥ parampārate mama // VT_327

alpaprajñāḥ kumatayo bahuvyākulacetasā
tantraṃ naivādhigacchanti na caiva bahudhā śrutam // VT_328

iti deva tvayā pūrvaṃ kathitaṃ guruṇātmanā
asmākam api saṃkṣepāt kathayasva maheśvara // VT_329

śrī īśvara uvāca

aho svabhāvaprakṛte kimpraśnāsi punaḥ 'punaḥ
yan mayā kathitaṃ pūrvaṃ tad gṛhāṇa subhāṣitam // VT_330

śrīdevy uvāca

na bhūyaḥ paripṛcchāmi praśnam ekā garīyasī
vāram ekaṃ kuru vyaktaṃ prasādaṃ sūkṣmagocaram // VT_331

śrī īśvara uvāca

śṛṇu devi prayatnena sūkṣmāt sūkṣmataraṃ mahat
prayogaṃ sarvatantrāṇām uttaraṃ sarvasiddhaye // VT_332

yena saṃsmṛtamātreṇa siddhir hastatale sthitā
nāyāso na vrataś caiva na tapaś ca maheśvari // VT_333

nāgnikarma na caivārcā smaraṇāt siddhidaḥ smṛtaḥ
śṛṇuṣvaikākṣaraṃ devi sadbhāvaparasaṃhitam // VT_334

śarīraṃ tattvarājānaṃ jātavedasi saṃsthitam
śikhāyāṃ saṃsthito devo bindudevī jayā smṛtā // VT_335

yaścātrordhvaṃ bhaved devi saukaraḥ parikīrtitaḥ
tantudevaṃ vijānīyān makāraṃ bindudevatām // VT_336

evaṃ tu pañcadhā devi tattvarājaṃ tu kīrtitam
caturviṃśatikoṣthe tu yo mantranāyakaḥ smṛtaḥ // VT_337

tattvarāja iti khyāta ūnaviṃśaty adhaḥ smṛtaḥ
viṃśakena svareṇaiva bindumūrdhnā tu pīḍitam // VT_338

eṣa ekākṣaraḥ proktas tvatpriyārthaṃ varānane
suṣiraṃ tattvarājānaṃ jātavedasi saṃsthitam // VT_339

viṣṇor upari dīptena japel lakṣatrayaṃ budhaḥ
ākarṣayed drumāṇy eṣa mṛgapakṣisarīsṛpān // VT_340

mānuṣāṇāṃ tu kā cintā ākarṣaṇavidhiṃ prati
ekādaśamaḥ saṃyuktas tattvarājena śobhane // VT_341

śirasā bindubhinnena hṛdi caiṣa nigadyate
saptaviṃśa śiraḥ proktaṃ triṃśamas tu śikhā bhavet // VT_342

ūnacatvāriṃśatir devi tattvo 'yaṃ kavacaḥ smṛtaḥ
ṣoḍaśasvarasaṃyuktam etad astraṃ prakīrtitam // VT_343

netraṃ tu kathitaṃ devi viṃśatyakṣarayojitam
eṣa ekākṣaro devi ṣaḍaṅgaḥ samudāhṛtaḥ // VT_344

haṃso māyāyukto devi nārācāstravidarbhitaḥ
savisarganayapadaṃ bījāntasthaṃ(?) ū ī siddhikarī nṛṇām(?) // VT_345

ha ra tra vṛddhiṃ karoti .... ....
māyāṅkuśanirodhās te sarvamantragaṇādayaḥ // VT_346

kramaśo yojayen mantri yadīcched dīrgham ātmani
sarvam etat parityajya kuryān mantraparigraham // VT_347

ātmātīndriyādhārāṇāṃ kṛtvā kartavyaṃ muhur muhuḥ
padārthavidhisaṃyuktaṃ yan mayā gaditaṃ purā // VT_348

tad anena prayogeṇa kartavyaṃ siddhim icchatā
dhyāyet sindūrasadṛśaṃ vaśyākarṣaṇakarmaṇi // VT_349

māraṇe kṛṣṇavarṇaṃ tu vidveṣe vāmarūpakam
uccāte dhūmravarṇaṃ tu śvetaṃ caiva puṣṭyarthinā // VT_350

mayūragrīvasadṛśaṃ stambhane cintayet sadā
sarvavarṇadharaṃ caiva sarvakāmikam eva ca // VT_351

sarvendriyāṇāṃ kurvīta upahāre mahādhipe
hṛtpadmakarṇikordhvaṃ tu suṣiraṃ tatra cintayet // VT_352

sphuliṅgaṃ karṇikārūpaṃ nirdhūmatejarūpiṇam
dhūmajvālāvinirmuktaṃ sūryakoṭisamaprabham // VT_353

tasyordhve tu śikhā sūkṣmā nirmalā sphātikopamā
nityaṃ sā sevyate yuktair yogibhir niṣkalā parā // VT_354

ūrṇātantusamākārā ūrdhvasrotā nirupamā
tatra madhye gataṃ paśyed devyā guhyottarambhavā // VT_355

vālāgraśatabhāgākhyāvīṇādhārāsusaṃsthitā
dhyāyeta nityaṃ yogīndraḥ sūkṣmaguhyasamudbhavām // VT_356

kṛtvā pūrvaṃ tu vinyāsaṃ sakalābāhyasaṃsthitam
evaṃ varṇavibhāgaṃ tu jñātvā siddhim avāpnuyāt // VT_357

vaśyākarṣaṇakarmāṇi vācayā sa kariṣyati
vīṇāśikhāyāḥ sarvasvaṃ cintāratnam ivāparam // VT_358

etad bījavaraṃ prāpya yathepsasi tathā kuru
ājñā bhagavataś caiṣā sarvadāvyabhicāriṇī // VT_359

dhyātavyā sā prayatnena yadīcchet siddhim ātmanaḥ
yajanaṃ yājanaṃ caiva saṃyogaṃ ca layaṃ tathā // VT_360

samayākṣarabījaṃ ca akṣarākṣarayojitam
rakṣaṇīyaṃ tvayā bhadre prayatnena suniścalam // VT_361

etad guhyaṃ samākhyātaṃ tava snehād vicakṣaṇi
etaj jñātvā tu mantrajñaḥ śivasāyujyatāṃ vrajet // VT_362

em: #sāyojyatāṃ Ed

evaṃ vilayatāṃ yāti vidhinānena yoṣitām
amalīkṛtadehas tu vidhinānena sādhakaḥ // VT_363

amalīkṛtaṃ tanmantraṃ hṛccakre viniyojayet
somamaṇḍalamadhyasthaṃ dhyāyet kundendusaprabham // VT_364

amṛtena tu siñcanti lāntīsagatilitena ? tu
evam āpyāyito mantraḥ sarvasiddhiprado bhavet // VT_365

evam āpyāyanaṃ kṛtvā bindumadhyevicakṣaṇaḥ
aṣṭottarasahasraṃ tu mantrāṇāṃ mantravij japet // VT_366

paramīkaraṇaṃ hy etan mantrasyāpyāyanaṃ smṛtam
śivībhūtas tu mantro vai sādhayed akhilaṃ jagat // VT_367

sūryacakraniruddhaṃ tu śirasi samavasthitam
japet hūṃkārasahitaṃ bodhanaṃ parikīrtitam // VT_368

ādityacakramadhyasthaṃ vahninā saṃnirodhitam
nirdahate mantraṃ devi yadā karma na kurvati // VT_369

śikhāmadhyagataṃ dhyātvā sahasraṃ parivartayet
mantram evaṃ samuddiṣtaṃ guhyaśaktipradīpanam // VT_370

dahanaṃ cāgninā kāryaṃ hūṃkāreṇa prabodhayet
dīpanaṃ tu śikhāmadhye mantrāṇāṃ mantravādinām // VT_371

amalīkurutesūryaś candreṇāpyāyanaṃ smṛtam
śivīkurvīta bindusthaṃ mantrī mantraṃ tu yogavit // VT_372

evaṃ mantraviśuddhas tu candrasūryasamanvitam
dīpanaṃ śaktinā nityaṃ japen mantrī samāhitaḥ // VT_373

amṛtodbhavakāle tu mantrī yatnena niścayāt
vaśam ānayate kṣipraṃ viśvaṃ manata ? saṃśayaḥ // VT_374

yāvatī māyā mantrāṇāṃ sarveṣāṃ kathitā mayā
vidhir atra krame cāyaṃ paścād vakṣye jape vidhim // VT_375

yajanakāle samprāpte ekacittaḥ samāhitaḥ
hṛtpadme karṇikāsīnadevatārpitamānasaḥ // VT_376

śikhābinduṃ vinirdhārya tanmantraṃ hṛdi saṃsthitam
putavarṇavidhānaṃ syād akṛtoccāranisvanam // VT_377

svasthacitto hy asammūḍha alākūrdhvasthitātmanaḥ
avicchinnaṃ drutaṃ caiva avilambitam eva ca // VT_378

tāvan mantrī japen mantraṃ yāvac cittaṃ na khidyate
alabhya mama mantraṃ syād drutaṃ kālasya sidhyati // VT_379

japaṃ kṛtvā tu medhāvī nānyam etat samarpayet
mantrī kurvīta yatnena yathārthatvaṃ nibodhata // VT_380

prathame vāyavī proktā dvitīyā tv analā smṛtā
tṛtīyā caiva māhendrī vāruṇī tu tathāpare // VT_381

oṃkārapūrvato mantraṃ namaskārāntayojitam
bījapiṇḍaṃ tu madhyasthaṃ mudrāyuktaṃ sadā yajet // VT_382

kṣipram arthas tathā karma bhuktibhogaṃ sudurlabham
sādhayen manasā sarvaṃ bījamudrāprayogataḥ // VT_383

hūṃkāram adito nyastam namaskārāntavyavasthitam
uccātayet sarvaduṣtān daityabhūtagrahāṃs tathā // VT_384

oṃkārayojitasyādau svāhākārāvasānataḥ
agnikāryaprayogo 'yaṃ kṣipram arthaṃ prasādhayet // VT_385

oṃkārasamputaṃ piṇḍaṃ rakāreṇa tu dīpakam
sādhayen manasā dhyātvā kāmārthaś ca yathepsitam // VT_386

suptaṃ bodhayate mantrī śīghraṃ siddhim avāpnuyāt
oṃkāraś ca rakāraś ca phaṭkāraś caiva madhyataḥ // VT_387

madhye vargāntapiṇḍas tu karma kuryād yathepsitam
hūṃkāram ādau ante ca hakāraś cādimadhyataḥ // VT_388

japan tu bodhayen mantrī api suptam acetanam
hūṃkāraś ca rakāraś ca phaṭkāram ādimadhyataḥ // VT_389

kruddhas tu jāpayen mantrī yadākarma na kurvati
oṃkārasamputaṃ kṛtvā namaskārāntayojitam // VT_390

japet piṇḍākṣaraṃ mantrī sarvasiddhikaraṃ param
śāntikapauṣtikaṃ karma śubheṣu aśubheṣu ca // VT_391

kṣipram āvāhane siddhir homabījaprayogataḥ
homayet phalabījāni dhānyabījatṛṇāni ca // VT_392

payasā vāpi śuddhena homakarma hy udāhṛtam
madhunā ghṛtasaṃyuktaṃ tilaṃ juhyād vicakṣaṇi // VT_393

sādhayet sarvakarmāṇi vaṣatkṛtaṃ japiṣyati
sarveṣāṃ guhyamantrāṇāṃ bījamudrāṃ prayojayet // VT_394

aprakāśyam idaṃ guhyaṃ śivavaktrād viniḥsṛtam
yas tv idaṃ dhyāyate nityaṃ pūjayen manasā japet // VT_395

sa bhuṅkte vipulān bhogān īśānāntapadaṃ labhet // VT_396

vīṇāśikhā sārdhaśatatrayaṃ yāmalatantraṃ samāptam iti

Verse 375 in Ed. has only 2 pādas

Appendices :

A: hūṃkārādau svāhānte ākarṣaṇe oṃkārādau vauṣat ante śāntike oṃkārādau su vaṣaḍ ante pauṣtike oṃkārādau vaṣaḍante 'mṛtīkaraṇe phat phat māraṇe oṃ kṣraṃ saṃhārāstra B: kṣa puruṣa/prakṛti buddhi/ahaṅkāra manaḥ ja śabdasparśarasarūpagandha tanmātraṃ bha pṛthivī āpa teja vāyu ākāśa pañcamahābhūta /ma/śrotratvaccakṣurjihvāghrāṇa buddhīndriya ha/vākpāṇipādapāyūpastha karmendriya C: jaya brāhmani bhūmi vijaya kṣatrāṇi / āpa ajita / vaisani / teja aparājita sūdrani / vāyu tumburu akāśa śūnya nirguṇa D: kṣakāraḥ puruṣaḥ sākṣāt makāraḥ prakṛtiḥ smṛtā mahān hakāram ity āhur ahaṃkāras tu ya smṛtaḥ oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt Colophon : vīṇāśikhaṃ vāmatantraṃ sampūrṇam śubham astu