Vinasikhatantra
Based on the edition by T. Goudriaan, Delhi 1985.

Input by Somadeva Vasudeva


TEXT WITH PADA MARKERS:

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








vīṇāśikhatantra

oṃ namo mahābhairavāya

kailāsaśikhare ramye $ nānāratnopaśobhite &
nānādrumalatākīrṇe % siddhacāraṇasevite // VT_1 //
tatra devaḥ suraśreṣṭhaḥ $ krīḍate umayā saha &
stūyamāno mahāsiddhair % mahākālādibhir gaṇaiḥ // VT_ 2 //
ṛṣibhiś ca mahābhāgair $ bhṛgvādyaiḥ surasattamaiḥ &
teṣāṃ madhye samutthāya % devī vacanam abravīt // VT_3 //
śrutaṃ sammohanaṃ tantraṃ $ tathā nayottaraṃ mahat &
śiraśchedaṃ ca deveśa % tvatprasādāt sudurlabham // VT_4 //
vratasādhyāni caitāni $ yāgasādhyāni vai punaḥ &
anyasārā yato loke % prāyo draviṇavarjitāḥ // VT_5 //
ebhyo 'pi cottaraṃ yasmāt $ kevalaṃ jñānasiddhidam &
sarvakāmapradaṃ deva % yathāvad bījapañcakaṃ // VT_6 //
uttaraṃ hṛdayaṃ hy eṣāṃ $ bhaktāya dātum arhasi // VT_7 //

śrī īśvara uvāca

yan na kasyacid ākhyātaṃ $ śukrādīnāṃ ca yoginām &
subhaktasya vinītasya % gopitaṃ vai guhasya ca // VT_8 //
catuḥṣaṣṭiḥ samākhyātāḥ $ śiṣyās tantreṣu ye mayā &
teṣām api na cākhyātaṃ % brahmaviṣṇupuraḥsaraiḥ // VT_9 //
tad ahaṃ sampravakṣyāmi $ cintāratnam ivāparam &
tantraṃ vīṇāśikhaṃ nāma % nirvyājenāśusiddhidam // VT_10 //
devītumburusaṃyuktaṃ $ vīṇādhārasusaṃsthitam &
śikhāyogena iṣyante % tena vīṇāśikhā smṛtā // VT_11 //
yāgam ādau pravakṣyāmi $ tantrasāraṃ sudurlabham &
tenaiva varadā devyo % nityaṃ devi bhavanti hi // VT_12 //
gṛhayāgam idaṃ devi $ yo jānātīha sādhakaḥ &
vratahomād ṛte cāsmin % susiddhiṃ labhate param // VT_13 //
śiṣyāṇām āditaḥ kuryād $ yāgaṃ kṛtvā parigraham &
nānyathā darśayet tantraṃ % na cāsau siddhim āpnuyāt // VT_14 //
caturthyām atha pañcamyāṃ $ navamyām ekādaśīṣu ca &
grahaṇe vāpi kartavyā % sarvadā cārkasomayoḥ // VT_15 //
caturthyāṃ yajanaṃ śreṣṭhaṃ $ saubhāgyakaraṇaṃ mahat &
śrīkāmo yajanaṃ kuryāt % pañcamyāṃ susamāhitaḥ // VT_16 //
saṃgrāme vijayārthī vā $ pararāṣṭravimardanam &
navamyāṃ pārthivaṃ yāgaṃ % kurvīta bhaginīpriyam // VT_17 //
ekādaśyāṃ yajed yas tu $ śivaloke mahīyate &
sugupte nirjane deśe % saridvāpītaṭe 'pi vā // VT_18 //
kṛtvādau bhūmisaṃśuddhiṃ $ sāvitryā deśikottamaḥ &
kṛtvā pūjāṃ prakurvīta % śiṣyāṇām adhivāsanam // VT_19 //
carukaṃ sādhane paścāt $ sāvitryā dāpayed budhaḥ &
śiṣyāṇāṃ dantakāṣṭhaṃ ca % sakṣīraṃdvādaśāṅgulam // VT_20 //
ācamya śiṣyam āhūya $ pañcatattvapariṣkṛtam &
sāvitryā prokṣayed bhūyas % tattvajaptaṃ yathoditam // VT_21 //
pramārjayetkuśāgreṇa $ tasyāṅgāni samālabhet &
ālabhyaiva tu sāvitryā % kṣālayet sakalaṃ kramāt // VT_22 //
yāgabhūmau svaśiṣyāṃs tu $ svapec ca kuśasaṃstare &
rakṣāṃ sadā śatair bījaiḥ % kṛtvā dhyātvā ca tāḥ kramāt // VT_23 //
tataḥ prabhāte vimale $ mukhaṃ prakṣālya sādhakaḥ &
iṣṭāniṣṭāṃ gurau ceṣṭāṃ % praṇipatya nivedayet // VT_24 //
iṣṭāniṣṭān viditvā tu $ deśikaḥ sādhakasya tu &
ādau deśe same bhūmau % vivikte śalyavarjite // VT_25 //
maṇḍalaṃ saṃlikhet prājño $ yathāvad vidhipūrvakam &
caturhastaṃ caturdvāram % athavā caikahastakam // VT_26 //
maṇḍalam saṃlikhed divyam $ śālicūrṇena sūjjvalam &
tatra madhye likhet padmaṃ % catuḥpattraṃ sakarṇikam // VT_27 //
śvetāsṛ kpītakṛ ṣṇāni $ kamalasya dalāni tu &
prāg ārabhya yathānyāyaṃ % saumyeśāntāni lekhayet // VT_28 //
karṇikāṃ ca tathā madhye $ śabalāṃ deśikottamaḥ &
caturmūrtiṃ caturvarṇaṃ % svena bijena tumburum // VT_29 //
caturvarṇam īśvaraṃ dhyāyen $ niviṣṭam karṇikodare &
tataḥ sitāṃ svabījena % jayāṃ prāgdale vinyaset // VT_30 //
bandhūkakusumaprakhyāṃ $ vijayāṃ dakṣiṇe dale &
svacchacāmīkaraprakhyām % ajitāṃ paścime dale // VT_31 //
bhinnāñjanacayaprakhyām $ uttare cāparājitām &
vinyasya pūjāṃ kurvīta % svaiḥ svair bījair yathākramam // VT_32 //
puṣpadhūpaiś ca balibhir $ yathākālāntaraiḥ śubhaiḥ &
sadvitānapatākāḍhyaṃ % sragmālālaṃkṛtaṃ puram // VT_33 //
pradīptadīpakair dikṣu $ samantād avabhāsitam &
nānābhakṣyānnapānaiś ca % svādubhir vyañjanais tathā // VT_34 //
phalair nānāvidhaiś caiva $ paritaḥ paryavasthitaiḥ &
kalaśair vāripūrṇaiś ca % daśadikṣu vyavasthitaiḥ // VT_35 //
cūtapallavasaṃvītaiḥ $ sragmālālaṃkṛtaiḥ śubhaiḥ &
evaṃ yaṣṭvā yathānyāyaṃ % śiṣyān āprokṣya vāriṇā // VT_36 //
sāvitryā mukham āsādya $ vāsasā sakalīkṛtān &
svaiḥ svair bījair nyaset puṣpān % śiṣyāṇāṃ karayor dvayoḥ // VT_37 //
jayāt praveśayen māyāṃ $ maṇḍalaṃ deśikottamaḥ &
praveśya tatra śiṣyaṃ tu % dvitricatuḥpañca eva vā // VT_38 //
tato 'gnikāryaṃ kurvīta $ maṇḍalāt paścime bahiḥ &
ullikhyoddhṛtya sāvitryā % kuśān saṃstīrya sarvataḥ // VT_39 //
astrabījena cābhyukṣya $ gandhatoyena deśikaḥ &
vahnim ādāya tenaiva % sāvitryā pūjayet tataḥ // VT_40 //
tatas tattvatrayaṃ nyasya $ vahner eva yathākramam &
niruddhamāyātasmāttam % aṅkuśena nirodhayet // VT_41 //
māyayācchādayet paścād $ astreṇaiva prabodhayet &
homadravyasya sarvasya % kuryāt tenaiva śodhanam // VT_42 //
tataś ca sarpiṣo homaṃ $ vidhivat kārayed budhaḥ &
svabījair eva tad dhutvā % dīkṣāṃ śiṣyasya kārayet // VT_43 //
saṃyojya vidhivad bījair $ mahābhūteṣu pañcasu &
sakale tattvaṃ saṃyojya % pariṣṭhāpya pare 'dhvani // VT_44 //
niyoktavyaṃ tatas tatra $ yatrāsavāṃsvaraparam? &
eṣā dīkṣā ya thānyāyaṃ % bhuktimuktiphalapradā // VT_45 //
tair eva pañcabhis tattvaṃ $ sakale sakalātmikā &
niṣkale niṣkalā proktā % sādhikārādhvanaḥ purā // VT_46 //
dīkṣayitvā tataḥ śiṣyān $ sādhikārapare sthitān &
abhiṣicya svabījais tu % bījān tebhyaḥ pradāpayet // VT_47 //
nivedya samayān tasya $ hṛnmudrāṅgulidarśanāt &
anujñāṃ sādhakendrasya % tasya dadyān mahātmanā // VT_48 //
tataḥ svavidyānaivedyaṃ $ bhakṣayet sādhakottamaḥ &
devyaḥ prītā bhavanty eva % avaśiṣṭaṃ jale kṣipet // VT_49 //
ācāryaṃ pūjayed bhaktyā $ sarvasvenāpare vidhā? &
praṇāmaiḥ śaktidānaiś ca % yena vā tuṣyate guruḥ // VT_50 //
sragvī sitoṣṇīṣī caiva $ sarvālaṃkārabhūṣitaḥ &
uccāsanasthaḥ prāgvaktraḥ % kalpayet koṣamaṇḍale // VT_51 //
gośakṛdbhasmaliptas tu $ śucau janavivarjite &
susame bhūmideśe tu % prastāraṃ prastarec chuciḥ // VT_52 //
caturasram ataḥ kṛtvā $ prastārarekham ujjvalam &
kuryād ekonapañcāśat % koṣṭhakān tu samān śubhān // VT_53 //
śatārdhārdhāsanāsīnaṃ $ pañcavargāntabindukam &
śikhāsambhinnamūrdhāntaṃ % kaṣākhyaṃ madhyakoṣṭhake // VT_54 //
vidigdikṣaṃsthakoṣṭheṣu $ tatpārśve bahir aṣṭasu &
yaśavargān nyased devi % aiśānyādiṣu tatkramāt // VT_55 //
āgneyādiṣu koṣṭheṣu $ napuṃsakacatuṣṭayam &
aiśānyādikramād devi % bījadvādaśakaṃ nyaset // VT_56 //
tṛtīyapaṭktikoṣṭheṣu $ caturthe pañcaviṃśakam &
aiśānyādiṣu koṣṭheṣu % bījāni kramaśo nyaset // VT_57 //
prastāram evaṃ prastārya $ svaravarṇaṃ ca śobhane &
bījaṣoḍaśakaṃ caiva % proddharet tu yathākramam // VT_58 //
kādipaṭktiṃ purākṛtya $ kramād vyastasamastakam &
koṣṭhaikādaśabījena % saṃyuktaṃ pañcaviṃśakam // VT_59 //
ātmatattvam iti khyātaṃ $ vidyākhyaṃ catustriṃśakam &
śivatattvaṃ tu deveśi % triṃśakoṣṭheṣu saṃyutam // VT_60 //
tattvatritayam etad dhi $ nyāsaṃ ca samudāhṛtam &
binduyuktāny aśesāṇi % nyastavyāni yathākramam // VT_61 //
atra-siddhiḥ sthitā devi $ vijñeyā sādhakottamaiḥ &
pañcaviṃśatikoṣṭhasthaṃ % prathamaṃ bījam ucyate // VT_62 //
dvisaptakoṣṭhakaṃ bījaṃ $ dvitīyaṃ samudāhṛtam &
tṛtīyam aṣṭakoṣṭhasthaṃ % binduyoniḥ caturthakam // VT_63 //
caturviṃśatikoṣṭhasthaṃ $ pañcamaṃ bījam ucyate &
bījāni devadevīnāṃ % nirṇītāni yathākramam // VT_64 //
kālabaddhānilair bījaiḥ $ kalāyatheṣṭhayā yutam &
[em. Sanderson: kālavahnyanilair bījaiḥ kalayā ṣaṣṭhayā yutam]
ardhendu binduśikhayā % saṃnibhāni krameṇa tu // VT_65 //
[em. Sanderson: ardhendubinduśikhayā saṃbhinnāni yathākramam]
bījapañcakam uddhṛtya $ kathitaṃ devi te kramāt &
kūṭasthās tu smṛtā bījāḥ % pañca caiva varānane // VT_66 //
bījapañcakam abhyasya $ sarvakāmaphalapradam &
yajanaṃ sampravakṣyāmi % sarvasiddhipradāyakam // VT_67 //
karasaṃskāram ādau tu $ kṛtvānena krameṇa tu &
vakṣyamāṇena cānena % digbandhaśodhyam eva hi // VT_68 //
saṃhārāstreṇa digbandhaḥ $ prāṇāyāmapuraḥsaraḥ &
prāṇāyāmais tribhir devi % ātmānaṃ tu viśodhayet // VT_69 //
niṣkramya recayed vāyuṃ $ navaṃ cākṛṣya pūrayet &
nirodhe kumbhakaḥ proktaḥ % prāṇāyāmaṃ prakīrtitam // VT_70 //
dhyātvā kālāgnibījaṃ tu $ yugāntānalasaprabham &
nyaset pādatale mantrī % jvālāmālākulaṃ mahat // VT_71 //
nirdahec cātmadehaṃ tu $ vāriṇāplāvayet tataḥ &
dagdhvā tu prākṛtaṃdehaṃ % bhasmakūṭam iva sthitam // VT_72 //
tataś cāmṛtadhārābhir $ vidyādehaṃ vicintayet &
sravantaṃ mūrdhni paramaṃ % praṇavaṃ ca adhomukham // VT_73 //
vāruṇāmṛtasaṃyuktaṃ $ śuddhasphaṭikanirmalam &
kaṣākhyaṃ yat smṛtaṃ bījaṃ % rephadvayasamāyutam // VT_74 //
adha oṃkārasaṃyuktaṃ $ ūrdhvaṃ bindukabhūṣitam &
anenaiva tu bījena % śikhayā bhinnamastakam // VT_75 //
dhāraṇāyogamārgeṇa $ nirdahet sādhakottamaḥ &
dehaṃ saṃśodhayen mantrī % ghorapāpaṃ tu kalmaṣam // VT_76 //
nyāsam ālabhanaṃ kuryād $ bhaven mantrātmavigrahaḥ &
digbandhabhūmiṃ saṃśodhya % cakraśuddhyartham eva ca // VT_77 //
saṃhārāstreṇa kurvīta $ vighnoccāṭanam eva ca &
hastau saṃśodhayet paścād % vidhir eṣa prakīrtitaḥ // VT_78 //
kṛtvā tu vidhivan mantrī $ tataḥ karma samārabhet &
āmaṇibandhanāt pūrvaṃ % bharamākhāś ? ca vinyaset // VT_79 //
aṭguṣṭhādikaniṣṭhāntaṃ $ nyased vai bījapañcakam &
aṭguṣṭhād ye tu ye parvā % karayor ubhayor api // VT_80 //
ātmatattvaṃ nyasenmūrdhni $ vidyātattvaṃ dvitīyake &
śivaṃ dadyāt tṛtīyeṣu % sarvasiddhiṣu bhāmini // VT_81 //
adhastād ātmatattvaṃ tu $ vidyātattvaṃ tu madhyataḥ &
śivatattvaṃ nyasen mūrdhni % haste dehe punaḥ kramāt // VT_82 //
evaṃ tattvatrayaṃ nyasya $ tathā kūṭākṣarāṇi tu &
bhūyaś cottarabījāni % vinyaset tu varānane // VT_83 //
astraṃ caiva tu vinyasya $ visphuliṭgasamaprabham &
māyayācchādayitvā tu % aṭkuśena nirodhayet // VT_84 //
yonimudrāṃ tato baddhvā $ kuryāt [tu] sakalāṃ tanum &
etad ālabhanaṃ caiva % tava devi prakīrtitam // VT_85 //
aṭguṣṭhau grathitau kṛtvā $ karayor ubhayor api &
tarjanīṃ vāmahaste tu % prasāryākuñcayed budhaḥ // VT_86 //
eṣā nirodhanī proktā $ mudreyam aṭkuśasya tu &
vaśyākarṣaṇakāryeṣu % prayojyā sādhakottamaiḥ // VT_87 //
tarjanī madhyamā caiva $ anāmā dakṣiṇasya tu &
vāme trīṇi samākramya % aṭguṣṭhau ca susaṃsthitau // VT_88 //
adhastāt sarvataḥ proktā $ dakṣiṇā tu kaniṣṭhikā &
tarjanyaṭguṣṭhayor madhye % yonimudrā prakīrtitā // VT_89 //
ādyaṃ mūrdhni tato bījaṃ $ dvitīyaṃ mukhamaṇḍale &
kaṭyūrdhve ca tataś cānyaṃ % caturthaṃ jānutaḥ kaṭim // VT_90 //
āpādajānunī cānyaṃ $ prasṛtaiś ca karaiḥ kramāt &
evaṃ bījena dehas tu % mucyate nātra saṃśayaḥ // VT_91 //
vajropalamahāvarṣaṃ $ coradaṃṣṭrībhayāvaham &
mucyate ca sadā rogair % mṛtyurūpair durāsadaiḥ // VT_92 //
ahigaraviṣaśastra- $ jvarakuṣṭhakṣayādibhiḥ &
mucyate nātra saṃdeho % yo 'pi syāt pātakī naraḥ // VT_93 //
upalipya śubhe deśe $ pracchanne janavarjite &
pūrvavad dhastamātraṃ tu % likhitvā maṇḍalaṃ śubham // VT_94 //
catuḥpattraṃ tu tatrābjaṃ $ sarvavarṇitakarṇikām &
sitaraktapītakṛṣṇāṃ % pūrvādidalasaṃsthitām // VT_95 //
jayādyaṃ vinyasen mantrī $ tumburuṃ karṇikopari &
padmāsanopaviṣṭaṃ tu % varadānodyatakaram // VT_96 //
caturvaktramaṣṭabhujaṃ $ catuṣkāyaṃ trilocanam &
nāgayajñopavītaṃtu % śūlapāṇiṃ gadādharam // VT_97 //
mukuṭena vicitreṇa $ śaśāṅkadhṛtaśekharam &
śaktīnāṃ tu priyaṃ devaṃ % pāśāṅkuśakaraprabham // VT_98 //
divyāmbarātapatreṇa $ divyasragbandhalepanam &
devadevaṃ sadā dhyāyet % sūryakoṭisamaprabham // VT_99 //
kṣīrodaphalasaṃkāśāṃ $ vyāghrayajñopavītinīm &
pretārūḍhāṃ caturvaktrāṃ % gadākheṭakadhāriṇīm // VT_100 //
divyāmbarātapatreṇa $ hārakeyūrabhūṣitām &
devadevīṃ jayāṃ dhyāyed % dīpyamānāṃ svatejasā // VT_101 //
devasyābhimukho mantrī $ sasmitotphullalocanām &
dāḍimīkusumaprakhyāṃ % suragopakasaprabhām // VT_102 //
cāpodyatakarāṃ ghorāṃ $ matsyamāṃsasurāpriyām &
ulūke saṃsthitāṃ devīṃ % hārakeyūrabhūṣitām // VT_103 //
raktāmbarātapatreṇa $ vijayāṃ siddhidāṃ smaret &
dhātucāmīkaraprakhyāṃ % pītamālyāmbarapriyām // VT_104 //
ghaṇṭākhaṭvāṅgadharīṃ devīm $ aśvārūḍhāṃ mahābalām &
sūryāyutapratīkāśīṃ % sarvābharaṇabhūṣitām // VT_105 //
jayantīṃ dhyāyati kṣipraṃ $ siddhim āpnoti puṣkalām &
bhinnāñjanasamaprakhyāṃ % śarvarītimiraprabhām // VT_106 //
kṛṣṇakauśeyasaṃvītāṃ $ muktikāmaṇibhūṣitām &
divyaṃ vimānam ārūḍhāṃ % gadākheṭakadhāriṇīm // VT_107 //
mahārāvādinirghoṣaiś $ cintayed aparājitām &
gāyatrīṃ vā japantīṃ ca % sphāṭikamaṇibhūṣitām // VT_108 //
ṛgyajussāmātharvākhyaṃ $ gāyantīṃ vā tathaiva ca &
sāvitrīṃ divyarūpāṃ % tūpaniṣadgāyane ratām // VT_109 //
devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ $
sampṛṣṭhe cāstrarājaṃ prakaṭitasumahāsṛkvaṇīlelihānam &
saṃkruddhaṃ bhīṣayantaṃ nararudhiravasādigdhadāntākalālaṃ %
....... ....... ....... // VT_110 //
evaṃ dhyātvā viśālākṣi $ tataḥ pūjā pravartate &
bhakṣyabhojyavidhānaiś ca % gandhapuṣpādibhiḥ kramāt // VT_111 //
pūjayet kūṭamadhyasthaṃ $ tatra madhye vidhānataḥ &
bhūr evāyaṃ pādapadmair % hṛdi vāmakare 'thavā // VT_112 //
manasā pūjayen nityaṃ $ siddhikāmaḥ samāhitaḥ &
mahāśaṅkhamayaṃ kuryād % athavā kacchapasya tu // VT_113 //
sauvarṇaṃ rajataṃ tāmraṃ $ kulaṃ bhavati siddhidam &
gandhamaṇḍalake vāpi % athavā bhasmamaṇḍale // VT_114 //
siddhārthamaṇḍale vāpi $ athavā hṛdi maṇḍale &
kusumbhamaṇḍale vāpi % puṣpamaṇḍalake 'pi vā // VT_115 //
nāgakeśarajobhir vā $ likhitvā maṇḍalaṃ śubham &
muktidā siddhidā hy evaṃ % bhavantīty avicāraṇāt // VT_116 //
sampūjya ca yathānyāyaṃ $ gandhapuṣpādi yojayet &
darśayed yonimudrāṃ tu % kāle karmāṇi kārayet // VT_117 //
samutpanneṣu kāryeṣu $ prāṇadraviṇahāriṣu &
pūjitāḥ sādhakaṃ devyaḥ % parirakṣanti putravat // VT_118 //

śrīdevy uvāca

atrāpi yāgam evoktaṃ $ viśeṣaḥ ko 'paraḥ prabho &
yathā tu abhyāsamātreṇa % siddhir bhavati kāmadā // VT_119 //
kevalaṃ smaraṇād eva $ tathā tvaṃ vaktum arhasi &
praṇayasva prasādaś ca % yadi cāsti maheśvara // VT_120 //

śrī īśvara uvāca

śṛṇuṣvaikamanā bhadre $ prākṛtaṃ tapasaḥ phalam &
praṇayād atulaṃ vāpi % rahasyaṃ paramaṃ padam // VT_121 //
uttarottarayogena $ tantraṃ te kathitaṃ mayā &
atrāntaram idaṃ jñānaṃ % śrutvā bhavati nirvṛtiḥ // VT_122 //
prastārya pūrvavad varṇaṃ $ proddhared bījapañcakam &
pūrvavat kramayogena % sarvakāmaprasiddhaye // VT_123 //
ādau dvātriṃśakaṃ bījaṃ $ yuktam ekonaviṃśati &
catustriṃśaṃ tato 'dhastād % devadevaṃ prakalpayet // VT_124 //
jayā saptadaśaṃ bījaṃ $ yuktam ekādaśena tu &
tad eva vijayākhyātā % kiṃ tu yuktaṃ na kena cit // VT_125 //
pañcaviṃśac chikhābhāji $ yuktam ekādaśena tu &
ajitāyāḥ samuddiṣṭaṃ % caturthyāḥ śṛṇu sāmpratam // VT_126 //
varṇaikādaśasaṃyuktaṃ $ śambhusthaṃ pañcaviṃśakam &
guhyam etat samuddiṣṭaṃ % praṣṭavyaṃ nānyataḥ param // VT_127 //
sarvakāmapradaṃ devi $ etad vai bījapañcakam &
uttaraṃ hṛdayaṃ hyetat % sarvatantreṣu cottaram // VT_128 //
yāni kāni ca karmāṇi $ sarvāṇy etais tu kārayet &
pañcaviṃśatikoṣasthaṃ % yuktaṃ vai ṣoḍaśena tu // VT_129 //
astram etat samuddiṣṭam $ asmiṃs tantre ca suvrate &
punar etadbījayuktaṃ % viṃśakena samanvitam // VT_130 //
māyā hy eṣā samuddiṣṭā $ śivasyānantarūpiṇī &
ādikoṣṭhakabījaṃ tu % adhastāṣṭādaśasaṃyutam // VT_131 //
aṣṭatriṃśatikoṣasthaṃ $ tasyopari niyojayet &
aṅkuśoddharaṇaṃ hy etad % devīnāṃ saṃnirodhane // VT_132 //
bindupuñjasametā hi $ nyastavyā tu yathākramam &
pañcaviṃśatikoṣasthaṃ % tad eva paramākṣaram // VT_133 //
navatriṃśasamāyuktaṃ $ bījaṃ gāyatrisaṃjñakam &
etad bījavaraṃ divyaṃ % yojyam ālabhanādike // VT_134 //
catustriṃśatikoṣasthaṃ $ pañcaviṃśatiyojitam &
sarvakarmasamuddiṣṭaṃ % bījaṃ sāvitrisaṃjñitam // VT_135 //
ardhenduśikhayā devi $ lāñchitāni tu pūrvavat &
prayogaṃ cāsya vakṣyāmi % siddhir yenāśu jāyate // VT_136 //
prayogaṃ kāraṇaṃ devi $ granthaśāstram akāraṇam &
sarvatra sulabhaṃ śāstraṃ % prayogaṃ tu sudurlabham // VT_137 //
prayogarahitā mantrā $ naiva siddhipradāḥ smṛtāḥ &
hṛtpadme yogavinyāsaṃ % dhyātvā vai bījapañcakam \
gatiṃ devaṃ tu vijñāya # tataḥ karma samārabhet // VT_138 //

śrīdevy uvāca

kīdṛśaḥ sa bhaved devo $ gatis tasya tu kīdṛśī &
dehasthaṃ tu kathaṃ vidyād % vaktum arhasi śaṅkara // VT_139 //

śrī īśvara uvāca

meḍhranābhyantare devi $ kandamūlākṛtir bhavet &
dvāsaptatisahasrāṇi % nāḍīr ādhārasaṃsthitāḥ // VT_140 //
nābhideśe sthito granthis $ tatra padmaṃ vyavasthitam &
karṇikā padmamadhyasya % tatra sādhyaṃ vyavasthitam // VT_141 //
karṇikāsuṣirānte tu $ yā kalā cordhvagāminī &
tasyā madhye sthito devaḥ % sa tu dīpaśikhopamaḥ // VT_142 //
śuddhasphaṭikasaṃkāśaṃ $ visphuliṅgārkasaṃnibham &
vārimārutasaṃkīrṇaṃ % vālāgraśatabhāgakam // VT_143 //
vāyuvāhanam ārūḍhaṃ $ śabdātītam anāmayam &
sampratyayaṃ tu gamyo 'sau % vahate dehamadhyataḥ // VT_144 //
iḍāmadhyagato vāpi $ piṅgalāntargato 'pi vā &
suṣumnāntargataś caiva % viṣuvaṃ samudāhṛtam // VT_145 //
iḍā tu vāmajā proktā $ dakṣiṇe piṅgalā smṛtā &
anayor madhye suṣumnā tu % sṛṣṭisaṃhārakārikā // VT_146 //
iḍā śāntikapuṣṭyarthe $ mṛtyūccāṭana piṅgalā &
suṣumnā mokṣadā caiva % jīvamārgānusāriṇī // VT_147 //
piṅgalāntargataṃ dhyātvā $ raktavarṇaṃ vicintayet &
māraṇoccāṭanādīni % tataḥ karmāṇi kārayet // VT_148 //
amṛtāntargataṃ jñātvā $ dhyāyet tuhinasaṃnibham &
śāntipuṣṭivaśākarṣaṃ % tadā karmāṇi kārayet // VT_149 //
vratayogādisaṃsiddhiṃ $ mūlamantreṣu kārayet &
tad atra japamātreṇa % mantrī sādhayate kṣaṇāt // VT_150 //
aprasūtā mṛtā yoṣit $ prāptayauvanam eva ca &
tasyāḥ pāṃśulikāṃ gṛhya % vāmabhāge vicakṣaṇaḥ // VT_151 //
likhen nāmākṣaraṃ tatra $ devīnām kūṭasaṃsthitam &
vāmāṅgojjvalaraktena % sādhakaḥ saṃyatavrataḥ // VT_152 //
striyaṃ caiva likhet tatra $ gavāṃ rocanayā punaḥ &
anulomair vihanyas tu % vāmapādena cākramet // VT_153 //
tatkṣaṇād ānayec chīghraṃ $ yā strī dvādaśayojanāt &
puruṣasya tathā proktaṃ % dakṣiṇāṅge tu kārayet // VT_154 //
athābhicārakaṃ kuryāt $ samidhānāṃ tathāsthibhiḥ &
rājikāviṣaraktāktaṃ % śmaśāne homam ārabhet // VT_155 //
nagno muktaśikho bhūtvā $ kapālatrayasaṃsthitaḥ &
samidhāṣṭaśataṃ homaṃ % rātrau kuryād vicakṣaṇaḥ // VT_156 //
homānte tu tataḥ śakraṃ $ kṛṣṇavarṇam vicintayet &
triśūlena vinirbhinnaṃ % daṇḍena tāḍitaṃ śiraḥ // VT_157 //
sādhako ghorarūpeṇa $ kruddhaḥ saṃraktalocanaḥ &
saptāhān nāśayed indraṃ % kiṃ punar mānuṣādikam // VT_158 //
tyaktena tu kusumbhena $ śatenāṣṭottareṇa tu &
trisandhyaṃ dhārayed rātrau % agnikāryaṃ tu kārayet // VT_159 //
sādhyaṃ tu sādhakaś caiva $ raktavarṇaṃ vicintayet &
homānte tu dhyāyet sādhyaṃ % vihvalaṃ ca sammūrchitam // VT_160 //
aṅkuśena hato mūrdhni $ māyāpāśena veṣṭitam &
rājānaṃ rājapatnīṃ vā % saptāhād vaśam ānayet // VT_161 //
gṛhītvā tu mahāmāṃsaṃ $ dadhimadhvājyasaṃyutam &
āhutyaṣṭasahasreṇa % sadyotkarṣaṇam uttamam // VT_162 //
ātmanaḥ sādhyabījaṃ ca $ pañcadevyā catuṣṭayam &
nāḍīmadhyagataṃ dhyātvā % ekīkṛtya vicakṣaṇaḥ // VT_163 //
nāḍīmārgānusāreṇa $ praveśya sādhyavigraham &
anenaiva prayogeṇa % trailokyaṃ vaśam ānayet // VT_164 //
ata uccāṭanaṃ kuryāc $ chatrūṇāṃ baladarpitām &
śuṣkāṇi nimbapattrāṇi % dhvajāgrāṇi tathaiva ca // VT_165 //
nṛvālaṃ citibhasmaṃ ca $ kākapakṣāgrapicchakam &
kaṭutailaviṣaṃ raktaṃ % tenāloḍya tu homayet // VT_166 //
caṇḍālāgniṃ samāhṛtya $ citikāṣṭhaṃ samindhayet &
uccāṭayet trirātreṇa % tyaktabandhusuhṛjjanān // VT_167 //
vāmahastatale candraṃ $ dhyātvā sampūrṇamaṇḍalam &
bījapañcakasaṃyuktaṃ % yasya taṃ darśayet karam // VT_168 //
darśanād vaśam āyānti $ ye 'pi hantuṃ samudyatāḥ &
yaṃ yaṃ spṛśati hastena % dāsatvam upagacchati // VT_169 //
dakṣiṇe 'py eva vai haste $ vinyased ravimaṇḍalam &
yaṃ spṛśed darśayed yaṃ tu % vidviṣṭāḥ suhṛdāny api // VT_170 //
nimbasthavāyasaṃ gṛhya $ śvapākenāvatāritam &
bījair etair viparyastais % tailābhyaktaṃ citāhutam // VT_171 //
tad bhasma viṣaraktāktaṃ $ kṛṣṇānte raktavāsasaḥ &
parijapya sahasraṃ tu % vilomair bījapañcakaiḥ // VT_172 //
yaṃ spṛśed bhasmanā tena $ kākavad bhramate mahīm &
vidviṣṭaḥ sarvalokānāṃ % yadi śakrasamo bhavet // VT_173 //
yathātmani tathā sādhye $ bījaṣoḍaśakaṃ nyaset &
javāpuṣpasamaprakhyau % dvāv etau paricintayet // VT_174 //
jātīhiṅgulakapakṣau $ lākṣārasasamaprabhau &
padmasampuṭamadhyasthau % ubhau tau sādhyasādhakau // VT_175 //
aṅkuśaṃ sādhyaguhye tu $ daṇḍaṃ cātmani guhyataḥ &
kusumbharaktasaṃkāśau % māyātantvabhiveṣṭitau // VT_176 //
pañcarātraṃ trirātraṃ vā $ niḥśabdo dhyānapāragaḥ &
vaśam ānayate kṣipraṃ % nṛpatiṃ mānagarvitam // VT_177 //
dvijayoṣin mṛtā yā tu $ tasyā gṛhyaṃ tu karpaṭam &
kṛṣṇacaturdaśyāṃ gṛhītvā % cityaṅgārais tadudbhavaiḥ // VT_178 //
bījair vidarbhitaṃ nāma $ yasya yasya ca veśmani &
nikhanyate sa vai kṣipraṃ % prayāti yamasādanam // VT_179 //
tato vidyāvrataślāghī $ kīrtyādibhir alaṃkṛtaḥ &
sādhyate 'nena prayogeṇa % mriyate cāvikalpataḥ // VT_180 //
gavāṃ rocanayā caiva $ yasya nāma vidarbhitam &
bījair etaiḥ samāyuktair % ālikhya prakṣiped budhaḥ // VT_181 //
pātraṃ madhvājyasampūrṇaṃ $ śatam āvartayed drutam &
mumukṣor api tasyāstraṃ % śāntipuṣṭiś ca jāyate // VT_182 //
śatajapto jalenāpi $ tato vā mucyate sadā &
vyādhighātasamidbhis tu % vyādhinātyantapīḍitaḥ // VT_183 //
aṣṭottaraśatenaiva $ āhutīnāṃ na saṃśayaḥ &
kṣīrāktena tu deveśi % rogī rogād vimucyate // VT_184 //
juhoti yas tu satataṃ $ dravyaṃ tasya gṛhe tu yat &
kurvanto 'pi vyayaṃ nityam % akṣayatvaṃ ca gacchati // VT_185 //
nityaṃ kālajapenāpi $ sarveṣāṃ jāyate priyaḥ &
tejasvī balasampanno % nāpy asau pīḍyate bhayaiḥ // VT_186 //
śrīkāmaḥ śrīphalaṃ juhyāt $ padmaṃ cājyamadhuplutam &
lakṣaikena mahāvitto % mantrī lakṣadvayena tu // VT_187 //
lakṣatrayeṇa pṛthvīśo $ nirjitārir bhaved dhruvam &
sarvakāmas tilaṃ juhyāt % prāpnuyāt tu na saṃśayaḥ // VT_188 //
lakṣeṇaikena deveśi $ sādhakaḥ sa jitendriyaḥ &
tyaktena naramāṃsena % chāgasya piśitena vā // VT_189 //
lakṣamātrahutenāśu $ yad iṣṭaṃ tad avāpnuyāt &
kṛṣṇāgopayasā sārdhaṃ % nṛmāṃsaṃ taṇḍulānvitam // VT_190 //
pāyasaṃ śavavaktre tu $ juhuyāt tāvatandritaḥ &
yāvad uttiṣthate pretaḥ % kiṃ karomīti so 'bravīt // VT_191 //
mārgitavyaṃ yad iṣtaṃ tu $ labhanīyaṃ yaśasvini &
guḍikāñjanapādukaṃ % khanyaṃ vā rājyam eva ca // VT_192 //
(em.: guḍikāñcanapādūṃ ? ca Ed)
vidhānaṃ śakranāśaṃ ca $ pādaleparasāyanam &
eteṣāṃ prārthitaṃ caikaṃ % dattvāgacchati nānyathā // VT_193 //
uddhatā yā mṛtā yoṣit $ tasyā gṛhyāṅgulīyakam &
abhimantrya imair bījair % anulomaiḥ śatena tu // VT_194 //
aṣtādhikena mantrajñaḥ $ sādhyanāma vidarbhayet &
yasyā dadāti tadvad āste % striyāyāḥ sādhakottamaḥ // VT_195 //
ākarṣyati tāṃ kṣipraṃ $ yadi syād urvaśīsamā &
yojanānāṃ śatasyāpi % dūreṇāpi samarpitam // VT_196 //
puruṣasya bhaved devi $ uddhatasya yaśasvini &
kākamāṃsaṃ gṛhītvā tu % nimbatailasamāyutam // VT_197 //
śmaśānāgniṃ samādhāya $ śigrukāṣṭhena sādhayet &
juhuyāt saptarātraṃ tu % yasya nāmnā tu sādhakaḥ // VT_198 //
vidviṣto dṛśyate loke $ eṣa vidveṣaṇaṃ param &
ato 'nyat sampravakṣyāmi % rahasyam idam adbhutam // VT_199 //
yad viditvā maheśāni $ siddhim āpnoti puṣkalām &
svakāle samprayogeṇa % siddhis tantreṣu kīrtitā // VT_200 //
tataḥ svakālaṃ kurvīta $ svāni karmāṇi sādhakaḥ &
sādhyahṛtpadmasaṃsthaṃ tu % dhyātvādau bījapañcakam // VT_201 //
kurvīta manasā pūjām $ itāyāpravato ? padā &
māyayācchādayet paścāt % sādhyam antobahiryutam // VT_202 //
māyākamalanālena $ sādhyam āveṣtam ānayet &
tataḥ svātmīkam ānīya % māyātattvaślathīkṛtam // VT_203 //
pun as tat sthāpayitvā tu $ sammukhaḥ sādhakottamaḥ &
nyastavyaṃ tu yad ādau tu ? % sādhye vai bījapañcakam // VT_204 //
māyāveṣtitaṃ tan mantrī $ japed aṣṭaśataṃ tataḥ &
sādhyanāmākṣaropetaṃ % tatprabuddhāsane sthitam // VT_205 //
evaṃ devi tataḥ śīghraṃ $ dhvastajānuśiroruhaḥ &
ākṛṣto vidhinānena % sādhyaḥ kiṃkarito mahān // VT_206 //
ataḥ paraṃ pravakṣyāmi $ baddhe ruddhe 'pi mokṣaṇam &
yathā saṃharate śakraṃ % tatprayogam idaṃ śṛṇu // VT_207 //
sādhyahṛtkamalāntaḥsthaṃ $ dhyātvaivaṃ bījapañcakam &
kurvīta pūrvavat pūjāṃ % suṣumnāyāganirgadā ? // VT_208 //
saṃhārāstraṃ tato mantrī $ tumburuṃ mūrdhni vinyaset &
devīnāṃ ca tatas tena % sādhyam āvṛtya yogavit // VT_209 //
tatra yo mūrdhni tenaiva $ jvalitānalavarcasā &
dṛṣtvā taṃ manasā bhūyo % mūrcchitaṃ bhuvi vihvalam // VT_210 //
hṛdi baddhvāṅkuśenaiva $ ānayed ātmano 'ntikam &
tatas tvadhomukhaṃ sthāpya % pīḍitaṃ chardayed asṛk // VT_211 //
paścāt tu hṛdaye tasya $ nyastavyaṃ bījapañcakam &
proddhṛtya sādhyanāmaivaṃ % saṃhārāstravidarbhitam // VT_212 //
evaṃ vigatarakṣaṃ tu $ syāpyudgataṃ tu ? tataḥ &
japed aṣṭasahasraṃ tu % jvālāmālābhir āvṛtam // VT_213 //
tatas tu karmaṇānena $ tenaiva tu vidhānataḥ &
sādhyaḥ prayāti nidhanaṃ % mṛtyur āntima ? kampayet // VT_214 //
ity etat kathitaṃ devi $ samāsādyaṃ tu pūrvaśaḥ &
yathā saṃharate śakraṃ % baddhe ruddhe 'tha mokṣaṇāt // VT_215 //
krodhena mahatā dīptaḥ $ prayogam idam ārabhet &
suṣumnāyāṃ yadā devaḥ % svayaṃcāreṇa vartate // VT_216 //
suṣumnāntargataṃ dhyātvā $ raktavarṇaṃ vicintayet &
vidveṣoccāṭanādīni % tataḥ karmāṇi kārayet // VT_217 //
bījapañcakadevasya $ vargāntarayutasya ca &
varṇāntayāgam ekānte % sadā gopitaṃ tan mayā // VT_218 //
tadā tu sarvakāryāṇāṃ $ siddhaye śṛṇu suvrate &
kusumbharajasāloḍyaṃ % śālīnāṃ piṣṭakena ca // VT_219 //
bhasmanā candanenāpi $ nāgakeśarajena vā &
sugandhaiś ca vicitraiś ca % likhec ca susamāhitaḥ // VT_220 //
vargātītasya garbhe tu $ nyaset padmaṃ caturdalam &
tatra sabhrātṛkā devyaḥ % pūjayed bījapañcake // VT_221 //
evaṃ pūjitamātrās tu $ sarvadāsarvakāmadāḥ &
bhavanti niyataṃ[nityaṃ] % dharmakāmārthamokṣadāḥ // VT_222 //
yāgam evaṃ ca kṛtvānte $ tato lakṣatrayaṃ japet &
tataḥ siddhim avāpnoti % brahmaghno 'pi hi nānyathā // VT_223 //
manasā cintitaṃ kāmaṃ $ tadā prabhṛtim āpnuyāt &
ataḥ paraṃ pravakṣyāmi % japasya vidhim uttamam // VT_224 //
ekāsanasthito mantrī $ yāgaṃ kṛtvā vidhānavit &
ekacittaḥ prasannātmā % vāmahastākṣasūtradhṛk // VT_225 //
japakarma sadākuryād $ viśeṣam aparaṃ śṛṇu &
vaśyakāmo japaṃ kuryād % anulomair vidarbhitam // VT_226 //
bījair etair yathānyāyaṃ $ sādhyanāmākṣarānvitaiḥ &
kālaṃ tatra vijānīyāt % kālasiddhiḥ pravartate // VT_227 //
māraṇe pratilomais tu $ sādhyanāma tu pūrvataḥ &
vidveṣe 'pi vilomais tu % phaṭkārāntaṃ prayojayet // VT_228 //
māraṇe pratilomais tu $ hūṃphatkārānta dyan ? takaiḥ &
oṃ svāhā namo 'ntais tu % vaśyākarṣaṇakarmasu // VT_229 //
homayed evam evaṃ tu $ sarvaṃ kuryād vicakṣaṇaḥ &
namaskāro japasyānte % svāhā home prakīrtitam // VT_230 //
svaśoṇitāktaṃ laśunaṃ $ māraṇe pratihomayet &
uccātane kākapakṣaṃ % vaśye jātiṃ tu homayet // VT_231 //
vidveṣe śleṣa śigruṃ ca $ homayed avicāraṇāt &
ākarṣaṇe bakulapuṣpaṃ % homayec ca vicakṣaṇaḥ // VT_232 //
sarve yāgasamuddiṣtāḥ $ kālajñasya yaśasvini &
yena kālaṃ ca vai jñātaṃ % tena jñātaḥ sadāśivaḥ // VT_233 //
sadāśive parijñāte $ siddhiṃ śāmyanti sādhakāḥ &
kālatattvaṃ ca vijñeyaṃ % tattvātsiddhiḥ pravartate // VT_234 //
tattvahīnā na sidhyanti $ prayatnenāpi sādhakāḥ &
tasmāt sarvaprayatnena % kālatattvaṃ vidur budhāḥ // VT_235 //
kriyākālaṃ ca vai śūnyaṃ $ na sidhyantīha sādhakāḥ &
tasmāt kriyāṃ ca kālaṃ ca % asaṃjñeyaṃ prayatnataḥ // VT_236 //

śrīdevy uvāca

sa kālaś ca kathaṃ jñeyo $ yo 'sāv uktas tvayā prabho &
kālahīnānṛtaṃ manye % sarvam eva ca śaṅkara // VT_237 //

śrī īśvara uvāca

śṛṇu devi paraṃ guhyaṃ $ kālatattvātmavigraham &
yaj jñātvā tu sukhenaiva % siddhir bhavati mantriṇām // VT_238 //
ayutaṃ dve ca vijñeyāḥ $ ṣoḍaśaiva śatāni ca &
caturviṃśatisaṃkrāntyā % dvādaśāṅgulagatāgate // VT_239 //
śarīre tu yathā devi $ sthitaṃ sakalaniṣkalam &
tathā haṃsaṃ pravakṣyāmi % sādhakānāṃ hitāya vai // VT_240 //
pādau pāyur upastham ca $ hastau vāgindriyas tathā &
śrotratvakcakṣuṣā jihvā % nāsikā ca tathāparā // VT_241 //
pṛthvy āpas tathā tejo $ vāyur ākāśam eva ca &
śabdaḥ sparśaś ca rūpaṃ ca % raso gandhas tathaiva ca // VT_242 //
mano buddhir ahaṃkāro $ avyaktam puruṣas tathā &
pañcaviṃśatitattvāni % śarīre tu vidur budhāḥ // VT_243 //
ebhir ādhārabhūtais tu $ ādheyo dhyāyate sadā &
ādhāraṃ puram ity uktaṃ % puruṣaś cādheya ucyate // VT_244 //
hṛtpadme karṇikāvastha $ ūrdhvagāmī sadātmakaḥ &
niṣkalasya tu devasya % punar ādhārasaṃsthitiḥ // VT_245 //
tatpuruṣam ādhārādheyaṃ $ niṣkalaṃ paramaṃ śivam &
ṣatkauśikaśarīraṃ tu % tattvānāṃ pañcaviṃśatiḥ // VT_246 //
daśavāyusamāyuktaṃ $ nāḍībhir vyāpitaṃ puram &
śarīraṃ triguṇaṃ caiva % sarvadaivatasaṃyutam // VT_247 //
anenādhiṣthitaṃ devi $ cakravat parivartate &
yathā tāragaṇaṃ sarvaṃ % grahanakṣatramaṇḍalam // VT_248 //
dhruvādhiṣthitaṃ tat sarvam $ acalaṃ parivartate &
tadvac charīraṃ devasya % sarvabījagaṇaṃ hi yat // VT_249 //
śivenādhiṣthitaṃ jñātvā $ tantre siddhim avāpnuyāt &
trikubjikutilākārā % ṣaṣṭhasvarasamanvitā // VT_250 //
śaktir binduvinirbhinnā $ dehasthā sakalātmakā &
asyās tejaḥśikhā sūkṣmā % mṛṇālatantusaṃnibhā // VT_251 //
jyotirūpā ca sā jñeyā $ tasyānte tu punaḥ śivaḥ &
akārādikṣakārāntam % ābrahmabhuvanaṃ jagat // VT_252 //
asmiṃś codpadyate sarvaṃ $ tatraiva pralayaṃ bhavet &
eṣa devaḥ paraḥ sūkṣma % ādhārādheyasaṃsthitaḥ // VT_253 //
ayane viṣuve caiva $ āgneyāmṛtakāraṇam &
yadā vāruṇamārgastha % iḍāmadhyagato bhavet // VT_254 //
himakundendusaṃkāśo $ vijñeyaḥ śucikarmaṇi &
dvādaśādityasaṃkāśaḥ % piṅgalāntargato yadā // VT_255 //
aruṇānalasaṃkāśaṃ $ raudrakarmaṇi yojayet &
suṣumnāyāṃ yadā deva % upaśānto vahaty asau // VT_256 //
mokṣamārgam idaṃ devi $ jyotīrūpaṃ parāparam &
eṣa devo gatiś caiva % kālatattvātmavigrahaḥ // VT_257 //
sādhakasya hitārthāya $ paramārtham udāhṛtam &
etatsarvaṃ samākhyātaṃ % kālatattvātmavigraham // VT_258 //
trisaṃsthe tu samāsena $ sarvatantreṣu siddhidam &
nāḍīsaṃsthaṃ yathā karma % kurute mantriṇaḥ sadā // VT_259 //
tad ahaṃ sampravakṣyāmi $ śṛṇu tvaṃ ca varānane &
iḍā ca piṅgalā caiva % nāḍyau dve samudāhṛte // VT_260 //
yato nityaṃ cared devaḥ $ kramaśaś ca nivartate &
tāny ātmavatakarmāṇi % prayuktaṃ kurute prabhuḥ // VT_261 //
sa eva kurute karma $ bījanāḍīprayogataḥ &
ayaṃ kālaḥ samākhyātas % tṛtvedaya ? samanvitaḥ // VT_262 //
dehastham kathitaṃ devi $ ṛtuyuktas tu sādhakaḥ &
jñātvā kālaṃ ca tattvaṃ tu % tataḥ karma samārabhet // VT_263 //
śāntikaṃ pauṣtikaṃ cāpi $ vidveṣoccāṭanaṃ tathā &
vaśyākarṣaṇakaṃ kuryād % yadi kālaṃ vijānate // VT_264 //
saumyāni saumyakāle tu $ raudre raudrāṇi kārayet &
anyakālakṛtaṃ karma % vṛthā bhavati sādhake // VT_265 //
tasmāt sarvaprayatnena $ kāle karmāṇi kārayet &
svaraktaṃ gocanaṃ caiva % tathā sindūram eva ca // VT_266 //
kusumbharajaḥsammiśraṃ $ dadhimadhvājyasaṃyutam &
khadirai raktasamidhair % athavā raktacandanaiḥ // VT_267 //
atra digdhvā hunen mantrī $ saptāhād vaśam ānayet &
pratimāṃ lavaṇamayīṃ kṛtvā % śatābhimantritāṃ budhaḥ // VT_268 //
pādau prabhṛti hotavyaṃ $ yāvad aṣṭaśataṃ bhavet &
trisandhyām ekacittas tu % amoghavaśyatāṃ nayet // VT_269 //
saikthīṃ tu pratimāṃ kṛtvā $ tryūṣaṇena tu lepayet &
pratimāsu susampūrṇaṃ % kaṇṭakair madanodbhavaiḥ // VT_270 //
vidarbhya pādau guhyaṃ ca $ lalātaṃ ca vicakṣaṇaḥ &
kucayugme ca devīnām % agrato nikhaneta tu // VT_271 //
adhomukhāṃ viliptāṅgāṃ $ rājikālavaṇena tu &
vāmanāsikaraktena % nāmamantrair vidarbhitām // VT_272 //
likhitvā hṛdaye kuryād $ vahniṃ prajvālya copari &
rājikālavaṇaṃ caiva % hotavyāṣtaśataṃ budhaḥ // VT_273 //
trisandhyām eva saptāhāt $ trailokyaṃ vaśam ānayet &
kulālakaranirmukta- % mṛdā pratimayīkṛtā // VT_274 //
tenaiva kaṇtakair viddhvā $ svasthānasthais tu mantriṇaḥ &
bhage vā athavā liṅge % sanmantrāṇy aṣṭaśatāni tu // VT_275 //
sūtrayed guhyadeśe tu $ gṛṇan mantraṃ tu sarvadā &
saptāhād ānayed vaśyaṃ % striyaṃ vā puruṣam api vā // VT_276 //
mānuṣāsthimayaṃ kīlaṃ $ kṛtvā tu caturaṅgulam &
kṣīravṛkṣaṃ bhage likhya % liṅgaṃ vā kīlayet tataḥ // VT_277 //
ṣaṇḍilas tu bhavet sādhya $ ārdrayogo na saṃśayaḥ &
uddhṛtena bhaven mokṣaṃ % nātra kāryā vicāraṇā // VT_278 //
madhūkā śvetapadmaṃ ca $ rocanā nāgakeśaram &
tagaraṃ caiva sūkṣmelam % añjanaṃ samabhāgikam // VT_279 //
kanyayā piṣitaṃ kṛtvā $ yāgaṃ kṛtvā yathoditam &
sahasrāṣtādhikaṃ japtvā % japena yajane tataḥ // VT_280 //
sarvalokeṣu dṛśyante $ kāmadevasamo 'pi tat &
vicareta mahīṃ kṛtsnāṃ % nātra kāryā vicāraṇā // VT_281 //
mañjiṣthā kunduruś caiva $ haridre dve tu pīṣayet &
piṣtvā pūrvavidhānena % tato guhyaṃ pralepayet // VT_282 //
pravṛtte maithune kāle $ patir dāsaṃ kariṣyati &
meṣalocanamūlaṃ tu % kambalyā kṣīrasādhitam // VT_283 //
śmaśāne sādhayen mantrī $ rātrau kāṣṭhais tadudbhavaiḥ &
kapālair guṇḍayed aṅgaṃ % raktavāsoparicchadam // VT_284 //
udvartano 'bhayo hy eṣa $ vajravat syāṅkuśopamaḥ &
bhakṣayed deśayet kaṃcit % kāmāṅkuśavinirgataḥ // VT_285 //
puruṣo vaśam āyāti $ strī vā madanagarvitā &
vālmīkamṛttikāṃ gṛhya % balīvardaṃ tu kārayet // VT_286 //
kanyākartitasūtreṇa $ tasya nāsāṃ pravedhayet &
athavā padmasūtreṇa % raktacandanalepitam // VT_287 //
raktapuṣpaiḥ samabhyarcya $ sarvārṇavaṃ samānayet &
sādhyasya vilikhen nāma % svaraktena vṛṣodare // VT_288 //
śrīvṛkṣakotare sthāpya $ sādhyam evaṃ vaśīkuru &
anenaiva mṛdā meṣaṃ % kārayen mantravit sadā // VT_289 //
meṣasūtreṇa vai nāsāṃ $ vedhayet pūrvavac chuciḥ &
devīnām agrataḥ sthāpya % tasya nāsāṃ pracālayet // VT_290 //
yaṃ yaṃ vijñāpayet kāmaṃ $ taṃ taṃ prāpnoti sādhakaḥ &
ete yogavarā devi % mayā tava udāhṛtāḥ // VT_291 //
varṇānām udare yāgaṃ $ sarvakāmaprasiddhidam &
evam eva magarbhasthaṃ % māraṇe samprayojayet // VT_292 //
gavāṃ rocanayā likhya $ evam eva prayojayet &
sodaremūkatāṃ kuryād % vāgīśam api mūkayet // VT_293 //
nit yam ākarṣayet proktam $ ākārodare pūjitā &
mahāpuruṣavarastrīṇāṃ % japamānā tu kīrtanāt // VT_294 //
jñānāṅkuśagatā pūjā $ kṣipraṃ prāyeṣu vastuṣu &
unmaneṣv atha ghoreṣu % sākāreṇa tu sādhayet // VT_295 //
ekārodarayāgena $ bhavaty arthapradāyikā &
vakāramadhyagā caiva % vaśīkaraṇakarmaṇi // VT_296 //
dharmārthamokṣadā caiva $ puṣṭitejovivardhanī &
bhavati niyatā devi % haṃsamadhyeṣu pūjitam // VT_297 //
bhañjane yadi sainyānāṃ $ bhakārajathare sthitam &
bhavati niyatā kṣipraṃ % kṣemanābhigarīyasī // VT_298 //
māraṇe tu prayoktavyaṃ $ phatkārānte vyavasthitā &
vidveṣaṃ tu prayacchanti % jakārajatharesthitā // VT_299 //
śatrukulocchādaṃ kuryāt $ hūṃ phatkārānte vyavasthitā &
svalpaprāyeṣu kāryeṣu % yakārajatharodare // VT_300 //
dehanyāsaṃ punar vakṣye $ abhedyaṃ parameśvari &
vinyasya karaṇān sākṣān % mahābhūteṣu pañcasu // VT_301 //
dehe tattvatrayaṃ nyasya $ prāṇāyāmapuraḥsaraḥ &
śarīre vinyased devi % pūrvam uktakrameṇa tu // VT_302 //
māyayācchādayitvā tu $ aṅkuśena nirodhayet &
yoniṃ baddhvā tataḥ paścāt % sādhakaḥ susamāhitaḥ // VT_303 //
svadehe namasā mantrī $ kalpoktena tu karmaṇā &
kuryāt sarvāṇi kāryāṇi % tataḥ siddhir na saṃśayaḥ // VT_304 //
nayottarāditantreṣu $ kalpoktaṃ karma kārayet &
athavādaśalakṣāṇi % japed yas tu vidhānataḥ // VT_305 //
tataḥ sabhrātṛkā devyaḥ $ sādhakasyāgrataḥ sthitāḥ &
varam iṣtaṃ prayacchanti % trayātītaṃ padaṃ hi yat // VT_306 //
bījapañcakam etad dhi $ na deyaṃ yasya kasyacit &
vargāntanirguṇākrāntaṃ % samyag vai bījapañcakam // VT_307 //
evam eva purā kṛtvā $ jñātvaivaṃ hi vidhānataḥ &
bījāni bījayet prājñaḥ % tataḥ karma samārabhet // VT_308 //
evaṃ vidhānavid yas tu $ hīno vā sarvalakṣaṇaiḥ &
api pātakasaṃyuktaḥ % sa siddhiphalabhāg bhavet // VT_309 //
vargāntanirguṇākhyasya $ asyāpi paramaṃ smṛtam &
hṛdayaṃ devadevīnām % ekākṣaram ataḥ param // VT_310 //
yatra sabhrātṛkā devyaḥ $ kūṭadehā vyavasthitāḥ &
nātaḥ parataro mantras % triṣu lokeṣu vidyate // VT_311 //
gopitavyaṃ prayatnena $ tantrasāraṃ sudurlabham &
mamāpi gopitaṃ devi % sarvajñenāpi sarvadā // VT_312 //
niścayaṃ mama baddhvānta ? $ yac ca devena bhāṣitam &
tvayāpi caivam evaṃ hi % rakṣaṇīyaṃ prayatnataḥ // VT_313 //
cintāratnam idaṃ guhyaṃ $ vratasādhanavarjitam &
anusmaraṇāmātreṇa % samyagjñāya krameṇa tu // VT_314 //
varṇayāgakrameṇaiva $ pūrvoktena yathākramam &
sidhyate nātra saṃdehaḥ % sarvakāmas tu mantriṇām // VT_315 //
śāntikaṃ pauṣtikaṃ caiva $ vidveṣoccāṭanaṃ tathā &
vaśyākarṣas tathā nāśaṃ % sarvaṃ sidhyati sādhake // VT_316 //
śukreṇa sarvatobhadre $ mahāsammohane tathā &
nirmathya kathito devi % dadhno ghṛtam ivoddhṛtam // VT_317 //
parīkṣya guruṇā śiṣyaṃ $ gurudevāgnipūjakam &
tasya deyam idaṃ tantraṃ % na ca nāstikanindake // VT_318 //
na dīkṣitā na sidhyanti $ sthitāḥ kalpaśatair api &
svayaṃgṛhītamantrāś ca % nāstikā vedanindakāḥ // VT_319 //
samayebhyaḥ paribhraṣtās $ tathā tantravidūṣakāḥ &
gurūṇāṃ viheṭhanaparās % tantrasāravilopakāḥ // VT_320 //
yoginībhiḥ sadā bhraṣṭāḥ $ kathyante dharmalopakāḥ &
iti tathyaṃ mahādevi % surāsuranamaskṛtam // VT_321 //
sāram etad dhi tantrasya $ tasya tatsthaṃ mahānaye &
ājñā bhagavataś caiva % śivasya paramātmanaḥ // VT_322 //

śrīdevy uvāca

śrutaṃ mayā mahādeva $ vīṇāsadbhāvam uttamam &
tantraṃ vīṇāśikhaṃ nāma % durlabhaṃ tridaśeṣv api // VT_323 //
vargāntanirguṇākhyasya $ asyāpi paramaṃ ca yat &
ekākṣaraṃ paraṃ guhyaṃ % bhuktimuktipradāyakam // VT_324 //
gopitaṃ tu tvayā deva $ sārabhūtaṃ maheśvara &
tapasā durdharāllabdhaṃ % yac ca jñānaṃ śivodbhavam // VT_325 //
prasādaṃ kuru deveśa $ yatra siddhir dhruvaṃ sthitā &
prāpte kaliyuge ghore % saṃkate bahupātake // VT_326 //
sarvasrotaḥprapannānām $ āśu siddhir yathā nṛṇām &
prasādaṃ kuru deveśa % kaḥ parampārate mama // VT_327 //
alpaprajñāḥ kumatayo $ bahuvyākulacetasā &
tantraṃ naivādhigacchanti % na caiva bahudhā śrutam // VT_328 //
iti deva tvayā pūrvaṃ $ kathitaṃ guruṇātmanā &
asmākam api saṃkṣepāt % kathayasva maheśvara // VT_329 //

śrī īśvara uvāca

aho svabhāvaprakṛte $ kimpraśnāsi punaḥ 'punaḥ &
yan mayā kathitaṃ pūrvaṃ % tad gṛhāṇa subhāṣitam // VT_330 //

śrīdevy uvāca

na bhūyaḥ paripṛcchāmi $ praśnam ekā garīyasī &
vāram ekaṃ kuru vyaktaṃ % prasādaṃ sūkṣmagocaram // VT_331 //

śrī īśvara uvāca

śṛṇu devi prayatnena $ sūkṣmāt sūkṣmataraṃ mahat &
prayogaṃ sarvatantrāṇām % uttaraṃ sarvasiddhaye // VT_332 //
yena saṃsmṛtamātreṇa $ siddhir hastatale sthitā &
nāyāso na vrataś caiva % na tapaś ca maheśvari // VT_333 //
nāgnikarma na caivārcā $ smaraṇāt siddhidaḥ smṛtaḥ &
śṛṇuṣvaikākṣaraṃ devi % sadbhāvaparasaṃhitam // VT_334 //
śarīraṃ tattvarājānaṃ $ jātavedasi saṃsthitam &
śikhāyāṃ saṃsthito devo % bindudevī jayā smṛtā // VT_335 //
yaścātrordhvaṃ bhaved devi $ saukaraḥ parikīrtitaḥ &
tantudevaṃ vijānīyān % makāraṃ bindudevatām // VT_336 //
evaṃ tu pañcadhā devi $ tattvarājaṃ tu kīrtitam &
caturviṃśatikoṣthe tu % yo mantranāyakaḥ smṛtaḥ // VT_337 //
tattvarāja iti khyāta $ ūnaviṃśaty adhaḥ smṛtaḥ &
viṃśakena svareṇaiva % bindumūrdhnā tu pīḍitam // VT_338 //
eṣa ekākṣaraḥ proktas $ tvatpriyārthaṃ varānane &
suṣiraṃ tattvarājānaṃ % jātavedasi saṃsthitam // VT_339 //
viṣṇor upari dīptena $ japel lakṣatrayaṃ budhaḥ &
ākarṣayed drumāṇy eṣa % mṛgapakṣisarīsṛpān // VT_340 //
mānuṣāṇāṃ tu kā cintā $ ākarṣaṇavidhiṃ prati &
ekādaśamaḥ saṃyuktas % tattvarājena śobhane // VT_341 //
śirasā bindubhinnena $ hṛdi caiṣa nigadyate &
saptaviṃśa śiraḥ proktaṃ % triṃśamas tu śikhā bhavet // VT_342 //
ūnacatvāriṃśatir devi $ tattvo 'yaṃ kavacaḥ smṛtaḥ &
ṣoḍaśasvarasaṃyuktam % etad astraṃ prakīrtitam // VT_343 //
netraṃ tu kathitaṃ devi $ viṃśatyakṣarayojitam &
eṣa ekākṣaro devi % ṣaḍaṅgaḥ samudāhṛtaḥ // VT_344 //

haṃso māyāyukto devi $ nārācāstravidarbhitaḥ &
savisarganayapadaṃ bījāntasthaṃ(?) % ū ī siddhikarī nṛṇām(?) // VT_345 //

ha ra tra vṛddhiṃ karoti $ .... .... &
māyāṅkuśanirodhās te % sarvamantragaṇādayaḥ // VT_346 //

kramaśo yojayen mantri $ yadīcched dīrgham ātmani &
sarvam etat parityajya % kuryān mantraparigraham // VT_347 //
ātmātīndriyādhārāṇāṃ $ kṛtvā kartavyaṃ muhur muhuḥ &
padārthavidhisaṃyuktaṃ % yan mayā gaditaṃ purā // VT_348 //
tad anena prayogeṇa $ kartavyaṃ siddhim icchatā &
dhyāyet sindūrasadṛśaṃ % vaśyākarṣaṇakarmaṇi // VT_349 //
māraṇe kṛṣṇavarṇaṃ tu $ vidveṣe vāmarūpakam &
uccāte dhūmravarṇaṃ tu % śvetaṃ caiva puṣṭyarthinā // VT_350 //
mayūragrīvasadṛśaṃ $ stambhane cintayet sadā &
sarvavarṇadharaṃ caiva % sarvakāmikam eva ca // VT_351 //
sarvendriyāṇāṃ kurvīta $ upahāre mahādhipe &
hṛtpadmakarṇikordhvaṃ tu % suṣiraṃ tatra cintayet // VT_352 //
sphuliṅgaṃ karṇikārūpaṃ $ nirdhūmatejarūpiṇam &
dhūmajvālāvinirmuktaṃ % sūryakoṭisamaprabham // VT_353 //
tasyordhve tu śikhā sūkṣmā $ nirmalā sphātikopamā &
nityaṃ sā sevyate yuktair % yogibhir niṣkalā parā // VT_354 //
ūrṇātantusamākārā $ ūrdhvasrotā nirupamā &
tatra madhye gataṃ paśyed % devyā guhyottarambhavā // VT_355 //
vālāgraśatabhāgākhyā- $ vīṇādhārāsusaṃsthitā &
dhyāyeta nityaṃ yogīndraḥ % sūkṣmaguhyasamudbhavām // VT_356 //
kṛtvā pūrvaṃ tu vinyāsaṃ $ sakalābāhyasaṃsthitam &
evaṃ varṇavibhāgaṃ tu % jñātvā siddhim avāpnuyāt // VT_357 //
vaśyākarṣaṇakarmāṇi $ vācayā sa kariṣyati &
vīṇāśikhāyāḥ sarvasvaṃ % cintāratnam ivāparam // VT_358 //
etad bījavaraṃ prāpya $ yathepsasi tathā kuru &
ājñā bhagavataś caiṣā % sarvadāvyabhicāriṇī // VT_359 //
dhyātavyā sā prayatnena $ yadīcchet siddhim ātmanaḥ &
yajanaṃ yājanaṃ caiva % saṃyogaṃ ca layaṃ tathā // VT_360 //
samayākṣarabījaṃ ca $ akṣarākṣarayojitam &
rakṣaṇīyaṃ tvayā bhadre % prayatnena suniścalam // VT_361 //
etad guhyaṃ samākhyātaṃ $ tava snehād vicakṣaṇi &
etaj jñātvā tu mantrajñaḥ % śivasāyujyatāṃ vrajet // VT_362 //
(em: #sāyojyatāṃ Ed)
evaṃ vilayatāṃ yāti $ vidhinānena yoṣitām &
amalīkṛtadehas tu % vidhinānena sādhakaḥ // VT_363 //
amalīkṛtaṃ tanmantraṃ $ hṛccakre viniyojayet &
somamaṇḍalamadhyasthaṃ % dhyāyet kundendusaprabham // VT_364 //
amṛtena tu siñcanti $ lāntīsagatilitena ? tu &
evam āpyāyito mantraḥ % sarvasiddhiprado bhavet // VT_365 //
evam āpyāyanaṃ kṛtvā $ bindumadhyevicakṣaṇaḥ &
aṣṭottarasahasraṃ tu % mantrāṇāṃ mantravij japet // VT_366 //
paramīkaraṇaṃ hy etan $ mantrasyāpyāyanaṃ smṛtam &
śivībhūtas tu mantro vai % sādhayed akhilaṃ jagat // VT_367 //
sūryacakraniruddhaṃ tu $ śirasi samavasthitam &
japet hūṃkārasahitaṃ % bodhanaṃ parikīrtitam // VT_368 //
ādityacakramadhyasthaṃ $ vahninā saṃnirodhitam &
nirdahate mantraṃ devi % yadā karma na kurvati // VT_369 //
śikhāmadhyagataṃ dhyātvā $ sahasraṃ parivartayet &
mantram evaṃ samuddiṣtaṃ % guhyaśaktipradīpanam // VT_370 //
dahanaṃ cāgninā kāryaṃ $ hūṃkāreṇa prabodhayet &
dīpanaṃ tu śikhāmadhye % mantrāṇāṃ mantravādinām // VT_371 //
amalīkurutesūryaś $ candreṇāpyāyanaṃ smṛtam &
śivīkurvīta bindusthaṃ % mantrī mantraṃ tu yogavit // VT_372 //
evaṃ mantraviśuddhas tu $ candrasūryasamanvitam &
dīpanaṃ śaktinā nityaṃ % japen mantrī samāhitaḥ // VT_373 //
amṛtodbhavakāle tu $ mantrī yatnena niścayāt &
vaśam ānayate kṣipraṃ % viśvaṃ manata ? saṃśayaḥ // VT_374 //
yāvatī māyā mantrāṇāṃ $ sarveṣāṃ kathitā mayā &
vidhir atra krame cāyaṃ % paścād vakṣye jape vidhim // VT_375 //
yajanakāle samprāpte $ ekacittaḥ samāhitaḥ &
hṛtpadme karṇikāsīna- % devatārpitamānasaḥ // VT_376 //
śikhābinduṃ vinirdhārya $ tanmantraṃ hṛdi saṃsthitam &
putavarṇavidhānaṃ syād % akṛtoccāranisvanam // VT_377 //
svasthacitto hy asammūḍha $ alākūrdhvasthitātmanaḥ &
avicchinnaṃ drutaṃ caiva % avilambitam eva ca // VT_378 //
tāvan mantrī japen mantraṃ $ yāvac cittaṃ na khidyate &
alabhya mama mantraṃ syād % drutaṃ kālasya sidhyati // VT_379 //
japaṃ kṛtvā tu medhāvī $ nānyam etat samarpayet &
mantrī kurvīta yatnena % yathārthatvaṃ nibodhata // VT_380 //
prathame vāyavī proktā $ dvitīyā tv analā smṛtā &
tṛtīyā caiva māhendrī % vāruṇī tu tathāpare // VT_381 //
oṃkārapūrvato mantraṃ $ namaskārāntayojitam &
bījapiṇḍaṃ tu madhyasthaṃ % mudrāyuktaṃ sadā yajet // VT_382 //
kṣipram arthas tathā karma $ bhuktibhogaṃ sudurlabham &
sādhayen manasā sarvaṃ % bījamudrāprayogataḥ // VT_383 //
hūṃkāram adito nyastam $ namaskārāntavyavasthitam &
uccātayet sarvaduṣtān % daityabhūtagrahāṃs tathā // VT_384 //
oṃkārayojitasyādau $ svāhākārāvasānataḥ &
agnikāryaprayogo 'yaṃ % kṣipram arthaṃ prasādhayet // VT_385 //
oṃkārasamputaṃ piṇḍaṃ $ rakāreṇa tu dīpakam &
sādhayen manasā dhyātvā % kāmārthaś ca yathepsitam // VT_386 //
suptaṃ bodhayate mantrī $ śīghraṃ siddhim avāpnuyāt &
oṃkāraś ca rakāraś ca % phaṭkāraś caiva madhyataḥ // VT_387 //
madhye vargāntapiṇḍas tu $ karma kuryād yathepsitam &
hūṃkāram ādau ante ca % hakāraś cādimadhyataḥ // VT_388 //
japan tu bodhayen mantrī $ api suptam acetanam &
hūṃkāraś ca rakāraś ca % phaṭkāram ādimadhyataḥ // VT_389 //
kruddhas tu jāpayen mantrī $ yadākarma na kurvati &
oṃkārasamputaṃ kṛtvā % namaskārāntayojitam // VT_390 //
japet piṇḍākṣaraṃ mantrī $ sarvasiddhikaraṃ param &
śāntikapauṣtikaṃ karma % śubheṣu aśubheṣu ca // VT_391 //
kṣipram āvāhane siddhir $ homabījaprayogataḥ &
homayet phalabījāni % dhānyabījatṛṇāni ca // VT_392 //
payasā vāpi śuddhena $ homakarma hy udāhṛtam &
madhunā ghṛtasaṃyuktaṃ % tilaṃ juhyād vicakṣaṇi // VT_393 //
sādhayet sarvakarmāṇi $ vaṣatkṛtaṃ japiṣyati &
sarveṣāṃ guhyamantrāṇāṃ % bījamudrāṃ prayojayet // VT_394 //
aprakāśyam idaṃ guhyaṃ $ śivavaktrād viniḥsṛtam &
yas tv idaṃ dhyāyate nityaṃ % pūjayen manasā japet // VT_395 //
sa bhuṅkte vipulān bhogān $ īśānāntapadaṃ labhet // VT_396 //

vīṇāśikhā sārdhaśatatrayaṃ yāmalatantraṃ samāptam iti

(Verse 375 in Ed. has only 2 pādas)

Appendices :

A:
hūṃkārādau svāhānte ākarṣaṇe
oṃkārādau vauṣat ante śāntike
oṃkārādau su vaṣaḍ ante pauṣtike
oṃkārādau vaṣaḍante 'mṛtīkaraṇe
phat phat māraṇe
oṃ kṣraṃ saṃhārāstra

B:
kṣa puruṣa/prakṛti buddhi/ahaṅkāra manaḥ
ja śabdasparśarasarūpagandha tanmātraṃ
bha pṛthivī āpa teja vāyu ākāśa pañcamahābhūta
/ma/śrotratvaccakṣurjihvāghrāṇa buddhīndriya
ha/vākpāṇipādapāyūpastha karmendriya

C:
jaya brāhmani bhūmi
vijaya kṣatrāṇi / āpa
ajita / vaisani / teja
aparājita sūdrani / vāyu
tumburu akāśa śūnya nirguṇa


D:
kṣakāraḥ puruṣaḥ sākṣāt makāraḥ prakṛtiḥ smṛtā
mahān hakāram ity āhur ahaṃkāras tu ya smṛtaḥ
oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt

Colophon :
vīṇāśikhaṃ vāmatantraṃ sampūrṇam śubham astu