Vinasikhatantra
Based on the edition by T. Goudriaan, Delhi 1985.
Input by Somadeva Vasudeva
TEXT WITH PADA MARKERS:
For a four-pada verse:
........  $ ........  &
........  % ........  //
For a six-pada verse:
........  $ ........  &
........  % ........  \
........  # ........  //
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a |   ā    | 
| long A |   Ā    | 
| long i |   ī    | 
| long I |   Ī    | 
| long u |   ū    | 
| long U |   Ū    | 
| vocalic r |   ṛ   | 
| vocalic R |   Ṛ   | 
| long vocalic r |   ṝ   | 
| vocalic l |   ḷ   | 
| vocalic L |   Ḷ   | 
| long vocalic l |   ḹ   | 
| velar n |   ṅ   | 
| velar N |   Ṅ   | 
| palatal n |   ñ    | 
| palatal N |   Ñ    | 
| retroflex t |   ṭ   | 
| retroflex T |   Ṭ   | 
| retroflex d |   ḍ   | 
| retroflex D |   Ḍ   | 
| retroflex n |   ṇ   | 
| retroflex N |   Ṇ   | 
| palatal s |   ś    | 
| palatal S |   Ś    | 
| retroflex s |   ṣ   | 
| retroflex S |   Ṣ   | 
| anusvara |   ṃ   | 
| visarga |   ḥ   | 
| long e |   ē    | 
| long o |   ō    | 
| l underbar |   ḻ   | 
| r underbar |   ṟ   | 
| n underbar |   ṉ   | 
| k underbar |   ḵ   | 
| t underbar |   ṯ   | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
vīṇāśikhatantra
oṃ namo mahābhairavāya 
kailāsaśikhare ramye  $ nānāratnopaśobhite  &
nānādrumalatākīrṇe  % siddhacāraṇasevite  // VT_1 //
tatra devaḥ suraśreṣṭhaḥ  $ krīḍate umayā saha  &
stūyamāno mahāsiddhair  % mahākālādibhir gaṇaiḥ  // VT_ 2 //
ṛṣibhiś ca mahābhāgair  $ bhṛgvādyaiḥ surasattamaiḥ &
teṣāṃ madhye samutthāya  % devī vacanam abravīt  // VT_3 //
śrutaṃ sammohanaṃ tantraṃ  $ tathā nayottaraṃ mahat &
śiraśchedaṃ ca deveśa  % tvatprasādāt sudurlabham  // VT_4 //
vratasādhyāni caitāni  $ yāgasādhyāni vai punaḥ  &
anyasārā yato loke  % prāyo draviṇavarjitāḥ  // VT_5 //
ebhyo 'pi cottaraṃ yasmāt  $ kevalaṃ jñānasiddhidam  &
sarvakāmapradaṃ deva  % yathāvad bījapañcakaṃ  // VT_6 //
uttaraṃ hṛdayaṃ hy eṣāṃ  $ bhaktāya dātum arhasi  // VT_7 //
śrī īśvara uvāca 
yan na kasyacid ākhyātaṃ  $ śukrādīnāṃ ca yoginām  &
subhaktasya vinītasya  % gopitaṃ vai guhasya ca  // VT_8 //
catuḥṣaṣṭiḥ samākhyātāḥ  $ śiṣyās tantreṣu ye mayā  &
teṣām api na cākhyātaṃ  % brahmaviṣṇupuraḥsaraiḥ  // VT_9 //
tad ahaṃ sampravakṣyāmi  $ cintāratnam ivāparam  &
tantraṃ vīṇāśikhaṃ nāma  % nirvyājenāśusiddhidam  // VT_10 //
devītumburusaṃyuktaṃ  $ vīṇādhārasusaṃsthitam  &
śikhāyogena iṣyante  % tena vīṇāśikhā smṛtā  // VT_11 //
yāgam ādau pravakṣyāmi  $ tantrasāraṃ sudurlabham  &
tenaiva varadā devyo  % nityaṃ devi bhavanti hi  // VT_12 //
gṛhayāgam idaṃ devi  $ yo jānātīha sādhakaḥ &
vratahomād ṛte cāsmin  % susiddhiṃ labhate param  // VT_13 //
śiṣyāṇām āditaḥ kuryād  $ yāgaṃ kṛtvā parigraham  &
nānyathā darśayet tantraṃ  % na cāsau siddhim āpnuyāt  // VT_14 //
caturthyām atha pañcamyāṃ  $ navamyām ekādaśīṣu ca  &
grahaṇe vāpi kartavyā  % sarvadā cārkasomayoḥ  // VT_15 //
caturthyāṃ yajanaṃ śreṣṭhaṃ  $ saubhāgyakaraṇaṃ mahat &
śrīkāmo yajanaṃ kuryāt  % pañcamyāṃ susamāhitaḥ  // VT_16 //
saṃgrāme vijayārthī vā  $ pararāṣṭravimardanam  &
navamyāṃ pārthivaṃ yāgaṃ  % kurvīta bhaginīpriyam  // VT_17 //
ekādaśyāṃ yajed yas tu  $ śivaloke mahīyate  &
sugupte nirjane deśe  % saridvāpītaṭe 'pi vā  // VT_18 //
kṛtvādau bhūmisaṃśuddhiṃ  $ sāvitryā deśikottamaḥ  &
kṛtvā pūjāṃ prakurvīta  % śiṣyāṇām adhivāsanam  // VT_19 //
carukaṃ sādhane paścāt  $ sāvitryā dāpayed budhaḥ  &
śiṣyāṇāṃ dantakāṣṭhaṃ ca  % sakṣīraṃdvādaśāṅgulam  // VT_20 //
ācamya śiṣyam āhūya  $ pañcatattvapariṣkṛtam  &
sāvitryā prokṣayed bhūyas  % tattvajaptaṃ yathoditam  // VT_21 //
pramārjayetkuśāgreṇa  $ tasyāṅgāni samālabhet  &
ālabhyaiva tu sāvitryā  % kṣālayet sakalaṃ kramāt  // VT_22 //
yāgabhūmau svaśiṣyāṃs tu  $ svapec ca kuśasaṃstare  &
rakṣāṃ sadā śatair bījaiḥ  % kṛtvā dhyātvā ca tāḥ kramāt  // VT_23 //
tataḥ prabhāte vimale  $ mukhaṃ prakṣālya sādhakaḥ  &
iṣṭāniṣṭāṃ gurau ceṣṭāṃ  % praṇipatya nivedayet  // VT_24 //
iṣṭāniṣṭān viditvā tu  $ deśikaḥ sādhakasya tu  &
ādau deśe same bhūmau  % vivikte śalyavarjite  // VT_25 //
maṇḍalaṃ saṃlikhet prājño  $ yathāvad vidhipūrvakam  &
caturhastaṃ caturdvāram  % athavā caikahastakam  // VT_26 //
maṇḍalam saṃlikhed divyam  $ śālicūrṇena sūjjvalam  &
tatra madhye likhet padmaṃ  % catuḥpattraṃ sakarṇikam  // VT_27 //
śvetāsṛ kpītakṛ ṣṇāni  $ kamalasya dalāni tu  &
prāg ārabhya yathānyāyaṃ  % saumyeśāntāni lekhayet  // VT_28 //
karṇikāṃ ca tathā madhye  $ śabalāṃ deśikottamaḥ  &
caturmūrtiṃ caturvarṇaṃ  % svena bijena tumburum  // VT_29 //
caturvarṇam īśvaraṃ dhyāyen  $ niviṣṭam karṇikodare  &
tataḥ sitāṃ svabījena  % jayāṃ prāgdale vinyaset  // VT_30 //
bandhūkakusumaprakhyāṃ  $ vijayāṃ dakṣiṇe dale  &
svacchacāmīkaraprakhyām  % ajitāṃ paścime dale  // VT_31 //
bhinnāñjanacayaprakhyām  $ uttare cāparājitām  &
vinyasya pūjāṃ kurvīta  % svaiḥ svair bījair yathākramam  // VT_32 //
puṣpadhūpaiś ca balibhir  $ yathākālāntaraiḥ śubhaiḥ &
sadvitānapatākāḍhyaṃ  % sragmālālaṃkṛtaṃ puram  // VT_33 //
pradīptadīpakair dikṣu  $ samantād avabhāsitam  &
nānābhakṣyānnapānaiś ca  % svādubhir vyañjanais tathā  // VT_34 //
phalair nānāvidhaiś caiva  $ paritaḥ paryavasthitaiḥ &
kalaśair vāripūrṇaiś ca  % daśadikṣu vyavasthitaiḥ  // VT_35 //
cūtapallavasaṃvītaiḥ  $ sragmālālaṃkṛtaiḥ śubhaiḥ  &
evaṃ yaṣṭvā yathānyāyaṃ  % śiṣyān āprokṣya vāriṇā  // VT_36 //
sāvitryā mukham āsādya  $ vāsasā sakalīkṛtān  &
svaiḥ svair bījair nyaset puṣpān  % śiṣyāṇāṃ karayor dvayoḥ  // VT_37 //
jayāt praveśayen māyāṃ  $ maṇḍalaṃ deśikottamaḥ  &
praveśya tatra śiṣyaṃ tu  % dvitricatuḥpañca eva vā  // VT_38 //
tato 'gnikāryaṃ kurvīta  $ maṇḍalāt paścime bahiḥ  &
ullikhyoddhṛtya sāvitryā  % kuśān saṃstīrya sarvataḥ  // VT_39 //
astrabījena cābhyukṣya  $ gandhatoyena deśikaḥ  &
vahnim ādāya tenaiva  % sāvitryā pūjayet tataḥ  // VT_40 //
tatas tattvatrayaṃ nyasya  $ vahner eva yathākramam  &
niruddhamāyātasmāttam  % aṅkuśena nirodhayet  // VT_41 //
māyayācchādayet paścād  $ astreṇaiva prabodhayet  &
homadravyasya sarvasya  % kuryāt tenaiva śodhanam  // VT_42 //
tataś ca sarpiṣo homaṃ  $ vidhivat kārayed budhaḥ  &
svabījair eva tad dhutvā  % dīkṣāṃ śiṣyasya kārayet  // VT_43 //
saṃyojya vidhivad bījair  $ mahābhūteṣu pañcasu  &
sakale tattvaṃ saṃyojya  % pariṣṭhāpya pare 'dhvani  // VT_44 //
niyoktavyaṃ tatas tatra  $ yatrāsavāṃsvaraparam?  &
eṣā dīkṣā ya thānyāyaṃ  % bhuktimuktiphalapradā  // VT_45 //
tair eva pañcabhis tattvaṃ  $ sakale sakalātmikā  &
niṣkale niṣkalā proktā  % sādhikārādhvanaḥ purā  // VT_46 //
dīkṣayitvā tataḥ śiṣyān  $ sādhikārapare sthitān  &
abhiṣicya svabījais tu  % bījān tebhyaḥ pradāpayet  // VT_47 //
nivedya samayān tasya  $ hṛnmudrāṅgulidarśanāt  &
anujñāṃ sādhakendrasya  % tasya dadyān mahātmanā  // VT_48 //
tataḥ svavidyānaivedyaṃ  $ bhakṣayet sādhakottamaḥ &
devyaḥ prītā bhavanty eva  % avaśiṣṭaṃ jale kṣipet  // VT_49 //
ācāryaṃ pūjayed bhaktyā  $ sarvasvenāpare vidhā?  &
praṇāmaiḥ śaktidānaiś ca  % yena vā tuṣyate guruḥ  // VT_50 //
sragvī sitoṣṇīṣī caiva  $ sarvālaṃkārabhūṣitaḥ  &
uccāsanasthaḥ prāgvaktraḥ  % kalpayet koṣamaṇḍale  // VT_51 //
gośakṛdbhasmaliptas tu  $ śucau janavivarjite  &
susame bhūmideśe tu  % prastāraṃ prastarec chuciḥ  // VT_52 //
caturasram ataḥ kṛtvā  $ prastārarekham ujjvalam  &
kuryād ekonapañcāśat  % koṣṭhakān tu samān śubhān  // VT_53 //
śatārdhārdhāsanāsīnaṃ  $ pañcavargāntabindukam  &
śikhāsambhinnamūrdhāntaṃ  % kaṣākhyaṃ madhyakoṣṭhake  // VT_54 //
vidigdikṣaṃsthakoṣṭheṣu  $ tatpārśve bahir aṣṭasu  &
yaśavargān nyased devi  % aiśānyādiṣu tatkramāt  // VT_55 //
āgneyādiṣu koṣṭheṣu  $ napuṃsakacatuṣṭayam  &
aiśānyādikramād devi  % bījadvādaśakaṃ nyaset  // VT_56 //
tṛtīyapaṭktikoṣṭheṣu  $ caturthe pañcaviṃśakam &
aiśānyādiṣu koṣṭheṣu  % bījāni kramaśo nyaset  // VT_57 //
prastāram evaṃ prastārya  $ svaravarṇaṃ ca śobhane  &
bījaṣoḍaśakaṃ caiva  % proddharet tu yathākramam  // VT_58 //
kādipaṭktiṃ purākṛtya  $ kramād vyastasamastakam  &
koṣṭhaikādaśabījena  % saṃyuktaṃ pañcaviṃśakam  // VT_59 //
ātmatattvam iti khyātaṃ  $ vidyākhyaṃ catustriṃśakam  &
śivatattvaṃ tu deveśi  % triṃśakoṣṭheṣu saṃyutam  // VT_60 //
tattvatritayam etad dhi  $ nyāsaṃ ca samudāhṛtam  &
binduyuktāny aśesāṇi  % nyastavyāni yathākramam  // VT_61 //
atra-siddhiḥ sthitā devi  $ vijñeyā sādhakottamaiḥ  &
pañcaviṃśatikoṣṭhasthaṃ  % prathamaṃ bījam ucyate  // VT_62 //
dvisaptakoṣṭhakaṃ bījaṃ  $ dvitīyaṃ samudāhṛtam  &
tṛtīyam aṣṭakoṣṭhasthaṃ  % binduyoniḥ caturthakam  // VT_63 //
caturviṃśatikoṣṭhasthaṃ  $ pañcamaṃ bījam ucyate  &
bījāni devadevīnāṃ  % nirṇītāni yathākramam  // VT_64 //
kālabaddhānilair bījaiḥ  $ kalāyatheṣṭhayā yutam  &
[em. Sanderson: kālavahnyanilair bījaiḥ kalayā ṣaṣṭhayā yutam]
ardhendu binduśikhayā  % saṃnibhāni krameṇa tu  // VT_65 //
[em. Sanderson: ardhendubinduśikhayā saṃbhinnāni yathākramam]
bījapañcakam uddhṛtya  $ kathitaṃ devi te kramāt  &
kūṭasthās tu smṛtā bījāḥ  % pañca caiva varānane  // VT_66 //
bījapañcakam abhyasya  $ sarvakāmaphalapradam &
yajanaṃ sampravakṣyāmi  % sarvasiddhipradāyakam  // VT_67 //
karasaṃskāram ādau tu  $ kṛtvānena krameṇa tu  &
vakṣyamāṇena cānena  % digbandhaśodhyam eva hi  // VT_68 //
saṃhārāstreṇa digbandhaḥ  $ prāṇāyāmapuraḥsaraḥ  &
prāṇāyāmais tribhir devi  % ātmānaṃ tu viśodhayet  // VT_69 //
niṣkramya recayed vāyuṃ  $ navaṃ cākṛṣya pūrayet  &
nirodhe kumbhakaḥ proktaḥ  % prāṇāyāmaṃ prakīrtitam  // VT_70 //
dhyātvā kālāgnibījaṃ tu  $ yugāntānalasaprabham  &
nyaset pādatale mantrī  % jvālāmālākulaṃ mahat  // VT_71 //
nirdahec cātmadehaṃ tu  $ vāriṇāplāvayet tataḥ  &
dagdhvā tu prākṛtaṃdehaṃ  % bhasmakūṭam iva sthitam  // VT_72 //
tataś cāmṛtadhārābhir  $ vidyādehaṃ vicintayet  &
sravantaṃ mūrdhni paramaṃ  % praṇavaṃ ca adhomukham  // VT_73 //
vāruṇāmṛtasaṃyuktaṃ  $ śuddhasphaṭikanirmalam  &
kaṣākhyaṃ yat smṛtaṃ bījaṃ  % rephadvayasamāyutam  // VT_74 //
adha oṃkārasaṃyuktaṃ  $ ūrdhvaṃ bindukabhūṣitam &
anenaiva tu bījena  % śikhayā bhinnamastakam  // VT_75 //
dhāraṇāyogamārgeṇa  $ nirdahet sādhakottamaḥ  &
dehaṃ saṃśodhayen mantrī  % ghorapāpaṃ tu kalmaṣam  // VT_76 //
nyāsam ālabhanaṃ kuryād  $ bhaven mantrātmavigrahaḥ &
digbandhabhūmiṃ saṃśodhya  % cakraśuddhyartham eva ca  // VT_77 //
saṃhārāstreṇa kurvīta  $ vighnoccāṭanam eva ca  &
hastau saṃśodhayet paścād  % vidhir eṣa prakīrtitaḥ  // VT_78 //
kṛtvā tu vidhivan mantrī  $ tataḥ karma samārabhet  &
āmaṇibandhanāt pūrvaṃ  % bharamākhāś ? ca vinyaset  // VT_79 //
aṭguṣṭhādikaniṣṭhāntaṃ  $ nyased vai bījapañcakam  &
aṭguṣṭhād ye tu ye parvā  % karayor ubhayor api  // VT_80 //
ātmatattvaṃ nyasenmūrdhni  $ vidyātattvaṃ dvitīyake  &
śivaṃ dadyāt tṛtīyeṣu  % sarvasiddhiṣu bhāmini  // VT_81 //
adhastād ātmatattvaṃ tu  $ vidyātattvaṃ tu madhyataḥ &
śivatattvaṃ nyasen mūrdhni  % haste dehe punaḥ kramāt  // VT_82 //
evaṃ tattvatrayaṃ nyasya  $ tathā kūṭākṣarāṇi tu  &
bhūyaś cottarabījāni  % vinyaset tu varānane  // VT_83 //
astraṃ caiva tu vinyasya  $ visphuliṭgasamaprabham  &
māyayācchādayitvā tu  % aṭkuśena nirodhayet  // VT_84 //
yonimudrāṃ tato baddhvā  $ kuryāt [tu] sakalāṃ tanum  &
etad ālabhanaṃ caiva  % tava devi prakīrtitam  // VT_85 //
aṭguṣṭhau grathitau kṛtvā  $ karayor ubhayor api  &
tarjanīṃ vāmahaste tu  % prasāryākuñcayed budhaḥ  // VT_86 //
eṣā nirodhanī proktā  $ mudreyam aṭkuśasya tu &
vaśyākarṣaṇakāryeṣu  % prayojyā sādhakottamaiḥ  // VT_87 //
tarjanī madhyamā caiva  $ anāmā dakṣiṇasya tu  &
vāme trīṇi samākramya  % aṭguṣṭhau ca susaṃsthitau  // VT_88 //
adhastāt sarvataḥ proktā  $ dakṣiṇā tu kaniṣṭhikā  &
tarjanyaṭguṣṭhayor madhye  % yonimudrā prakīrtitā  // VT_89 //
ādyaṃ mūrdhni tato bījaṃ  $ dvitīyaṃ mukhamaṇḍale  &
kaṭyūrdhve ca tataś cānyaṃ  % caturthaṃ jānutaḥ kaṭim  // VT_90 //
āpādajānunī cānyaṃ  $ prasṛtaiś ca karaiḥ kramāt  &
evaṃ bījena dehas tu  % mucyate nātra saṃśayaḥ  // VT_91 //
vajropalamahāvarṣaṃ  $ coradaṃṣṭrībhayāvaham &
mucyate ca sadā rogair  % mṛtyurūpair durāsadaiḥ  // VT_92 //
ahigaraviṣaśastra-  $ jvarakuṣṭhakṣayādibhiḥ  &
mucyate nātra saṃdeho  % yo 'pi syāt pātakī naraḥ  // VT_93 //
upalipya śubhe deśe  $ pracchanne janavarjite  &
pūrvavad dhastamātraṃ tu  % likhitvā maṇḍalaṃ śubham  // VT_94 //
catuḥpattraṃ tu tatrābjaṃ  $ sarvavarṇitakarṇikām  &
sitaraktapītakṛṣṇāṃ  % pūrvādidalasaṃsthitām  // VT_95 //
jayādyaṃ vinyasen mantrī  $ tumburuṃ karṇikopari  &
padmāsanopaviṣṭaṃ tu  % varadānodyatakaram  // VT_96 //
caturvaktramaṣṭabhujaṃ  $ catuṣkāyaṃ trilocanam  &
nāgayajñopavītaṃtu  % śūlapāṇiṃ gadādharam  // VT_97 //
mukuṭena vicitreṇa  $ śaśāṅkadhṛtaśekharam  &
śaktīnāṃ tu priyaṃ devaṃ  % pāśāṅkuśakaraprabham  // VT_98 //
divyāmbarātapatreṇa  $ divyasragbandhalepanam  &
devadevaṃ sadā dhyāyet  % sūryakoṭisamaprabham  // VT_99 //
kṣīrodaphalasaṃkāśāṃ  $ vyāghrayajñopavītinīm  &
pretārūḍhāṃ caturvaktrāṃ  % gadākheṭakadhāriṇīm  // VT_100 //
divyāmbarātapatreṇa  $ hārakeyūrabhūṣitām  &
devadevīṃ jayāṃ dhyāyed  % dīpyamānāṃ svatejasā  // VT_101 //
devasyābhimukho mantrī  $ sasmitotphullalocanām  &
dāḍimīkusumaprakhyāṃ  % suragopakasaprabhām  // VT_102 //
cāpodyatakarāṃ ghorāṃ  $ matsyamāṃsasurāpriyām  &
ulūke saṃsthitāṃ devīṃ  % hārakeyūrabhūṣitām  // VT_103 //
raktāmbarātapatreṇa  $ vijayāṃ siddhidāṃ smaret  &
dhātucāmīkaraprakhyāṃ  % pītamālyāmbarapriyām  // VT_104 //
ghaṇṭākhaṭvāṅgadharīṃ devīm  $ aśvārūḍhāṃ mahābalām &
sūryāyutapratīkāśīṃ  % sarvābharaṇabhūṣitām  // VT_105 //
jayantīṃ dhyāyati kṣipraṃ  $ siddhim āpnoti puṣkalām  &
bhinnāñjanasamaprakhyāṃ  % śarvarītimiraprabhām  // VT_106 //
kṛṣṇakauśeyasaṃvītāṃ  $ muktikāmaṇibhūṣitām  &
divyaṃ vimānam ārūḍhāṃ  % gadākheṭakadhāriṇīm  // VT_107 //
mahārāvādinirghoṣaiś  $ cintayed aparājitām  &
gāyatrīṃ vā japantīṃ ca  % sphāṭikamaṇibhūṣitām  // VT_108 //
ṛgyajussāmātharvākhyaṃ  $ gāyantīṃ vā tathaiva ca  &
sāvitrīṃ divyarūpāṃ  % tūpaniṣadgāyane ratām  // VT_109 //
devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ  $ 
sampṛṣṭhe cāstrarājaṃ prakaṭitasumahāsṛkvaṇīlelihānam  &
saṃkruddhaṃ bhīṣayantaṃ nararudhiravasādigdhadāntākalālaṃ   % 
....... ....... .......  // VT_110 //
evaṃ dhyātvā viśālākṣi  $ tataḥ pūjā pravartate  &
bhakṣyabhojyavidhānaiś ca  % gandhapuṣpādibhiḥ kramāt  // VT_111 //
pūjayet kūṭamadhyasthaṃ  $ tatra madhye vidhānataḥ  &
bhūr evāyaṃ pādapadmair  % hṛdi vāmakare 'thavā  // VT_112 //
manasā pūjayen nityaṃ  $ siddhikāmaḥ samāhitaḥ  &
mahāśaṅkhamayaṃ kuryād  % athavā kacchapasya tu  // VT_113 //
sauvarṇaṃ rajataṃ tāmraṃ  $ kulaṃ bhavati siddhidam  &
gandhamaṇḍalake vāpi  % athavā bhasmamaṇḍale  // VT_114 //
siddhārthamaṇḍale vāpi  $ athavā hṛdi maṇḍale  &
kusumbhamaṇḍale vāpi  % puṣpamaṇḍalake 'pi vā  // VT_115 //
nāgakeśarajobhir vā  $ likhitvā maṇḍalaṃ śubham  &
muktidā siddhidā hy evaṃ  % bhavantīty avicāraṇāt  // VT_116 //
sampūjya ca yathānyāyaṃ  $ gandhapuṣpādi yojayet  &
darśayed yonimudrāṃ tu  % kāle karmāṇi kārayet  // VT_117 //
samutpanneṣu kāryeṣu  $ prāṇadraviṇahāriṣu  &
pūjitāḥ sādhakaṃ devyaḥ  % parirakṣanti putravat  // VT_118 //
śrīdevy uvāca 
atrāpi yāgam evoktaṃ  $ viśeṣaḥ ko 'paraḥ prabho  &
yathā tu abhyāsamātreṇa  % siddhir bhavati kāmadā  // VT_119 //
kevalaṃ smaraṇād eva  $ tathā tvaṃ vaktum arhasi  &
praṇayasva prasādaś ca  % yadi cāsti maheśvara  // VT_120 //
śrī īśvara uvāca  
śṛṇuṣvaikamanā bhadre  $ prākṛtaṃ tapasaḥ phalam  &
praṇayād atulaṃ vāpi  % rahasyaṃ paramaṃ padam  // VT_121 //
uttarottarayogena  $ tantraṃ te kathitaṃ mayā  &
atrāntaram idaṃ jñānaṃ  % śrutvā bhavati nirvṛtiḥ  // VT_122 //
prastārya pūrvavad varṇaṃ  $ proddhared bījapañcakam  &
pūrvavat kramayogena  % sarvakāmaprasiddhaye  // VT_123 //
ādau dvātriṃśakaṃ bījaṃ  $ yuktam ekonaviṃśati  &
catustriṃśaṃ tato 'dhastād  % devadevaṃ prakalpayet  // VT_124 //
jayā saptadaśaṃ bījaṃ  $ yuktam ekādaśena tu  &
tad eva vijayākhyātā  % kiṃ tu yuktaṃ na kena cit  // VT_125 //
pañcaviṃśac chikhābhāji  $ yuktam ekādaśena tu  &
ajitāyāḥ samuddiṣṭaṃ  % caturthyāḥ śṛṇu sāmpratam  // VT_126 //
varṇaikādaśasaṃyuktaṃ  $ śambhusthaṃ pañcaviṃśakam &
guhyam etat samuddiṣṭaṃ  % praṣṭavyaṃ nānyataḥ param  // VT_127 //
sarvakāmapradaṃ devi  $ etad vai bījapañcakam  &
uttaraṃ hṛdayaṃ hyetat  % sarvatantreṣu cottaram  // VT_128 //
yāni kāni ca karmāṇi  $ sarvāṇy etais tu kārayet  &
pañcaviṃśatikoṣasthaṃ  % yuktaṃ vai ṣoḍaśena tu  // VT_129 //
astram etat samuddiṣṭam  $ asmiṃs tantre ca suvrate  &
punar etadbījayuktaṃ  % viṃśakena samanvitam  // VT_130 //
māyā hy eṣā samuddiṣṭā  $ śivasyānantarūpiṇī  &
ādikoṣṭhakabījaṃ tu  % adhastāṣṭādaśasaṃyutam  // VT_131 //
aṣṭatriṃśatikoṣasthaṃ  $ tasyopari niyojayet  &
aṅkuśoddharaṇaṃ hy etad  % devīnāṃ saṃnirodhane  // VT_132 //
bindupuñjasametā hi  $ nyastavyā tu yathākramam  &
pañcaviṃśatikoṣasthaṃ  % tad eva paramākṣaram  // VT_133 //
navatriṃśasamāyuktaṃ  $ bījaṃ gāyatrisaṃjñakam  &
etad bījavaraṃ divyaṃ  % yojyam ālabhanādike  // VT_134 //
catustriṃśatikoṣasthaṃ  $ pañcaviṃśatiyojitam  &
sarvakarmasamuddiṣṭaṃ  % bījaṃ sāvitrisaṃjñitam  // VT_135 //
ardhenduśikhayā devi  $ lāñchitāni tu pūrvavat  &
prayogaṃ cāsya vakṣyāmi  % siddhir yenāśu jāyate  // VT_136 //
prayogaṃ kāraṇaṃ devi  $ granthaśāstram akāraṇam  &
sarvatra sulabhaṃ śāstraṃ  % prayogaṃ tu sudurlabham  // VT_137 //
prayogarahitā mantrā  $ naiva siddhipradāḥ smṛtāḥ  &
hṛtpadme yogavinyāsaṃ  % dhyātvā vai bījapañcakam  \
gatiṃ devaṃ tu vijñāya  # tataḥ karma samārabhet  // VT_138 //
śrīdevy uvāca 
kīdṛśaḥ sa bhaved devo  $ gatis tasya tu kīdṛśī  &
dehasthaṃ tu kathaṃ vidyād  % vaktum arhasi śaṅkara  // VT_139 //
śrī īśvara uvāca 
meḍhranābhyantare devi  $ kandamūlākṛtir bhavet  &
dvāsaptatisahasrāṇi  % nāḍīr ādhārasaṃsthitāḥ  // VT_140 //
nābhideśe sthito granthis  $ tatra padmaṃ vyavasthitam  &
karṇikā padmamadhyasya  % tatra sādhyaṃ vyavasthitam  // VT_141 //
karṇikāsuṣirānte tu  $ yā kalā cordhvagāminī  &
tasyā madhye sthito devaḥ  % sa tu dīpaśikhopamaḥ  // VT_142 //
śuddhasphaṭikasaṃkāśaṃ  $ visphuliṅgārkasaṃnibham  &
vārimārutasaṃkīrṇaṃ  % vālāgraśatabhāgakam  // VT_143 //
vāyuvāhanam ārūḍhaṃ  $ śabdātītam anāmayam  &
sampratyayaṃ tu gamyo 'sau  % vahate dehamadhyataḥ  // VT_144 //
iḍāmadhyagato vāpi  $ piṅgalāntargato 'pi vā  &
suṣumnāntargataś caiva  % viṣuvaṃ samudāhṛtam  // VT_145 //
iḍā tu vāmajā proktā  $ dakṣiṇe piṅgalā smṛtā &
anayor madhye suṣumnā tu  % sṛṣṭisaṃhārakārikā  // VT_146 //
iḍā śāntikapuṣṭyarthe  $ mṛtyūccāṭana piṅgalā  &
suṣumnā mokṣadā caiva  % jīvamārgānusāriṇī  // VT_147 //
piṅgalāntargataṃ dhyātvā  $ raktavarṇaṃ vicintayet  &
māraṇoccāṭanādīni  % tataḥ karmāṇi kārayet  // VT_148 //
amṛtāntargataṃ jñātvā  $ dhyāyet tuhinasaṃnibham  &
śāntipuṣṭivaśākarṣaṃ  % tadā karmāṇi kārayet  // VT_149 //
vratayogādisaṃsiddhiṃ  $ mūlamantreṣu kārayet  &
tad atra japamātreṇa  % mantrī sādhayate kṣaṇāt  // VT_150 //
aprasūtā mṛtā yoṣit  $ prāptayauvanam eva ca  &
tasyāḥ pāṃśulikāṃ gṛhya  % vāmabhāge vicakṣaṇaḥ  // VT_151 //
likhen nāmākṣaraṃ tatra  $ devīnām kūṭasaṃsthitam  &
vāmāṅgojjvalaraktena  % sādhakaḥ saṃyatavrataḥ  // VT_152 //
striyaṃ caiva likhet tatra  $ gavāṃ rocanayā punaḥ  &
anulomair vihanyas tu  % vāmapādena cākramet  // VT_153 //
tatkṣaṇād ānayec chīghraṃ  $ yā strī dvādaśayojanāt  &
puruṣasya tathā proktaṃ  % dakṣiṇāṅge tu kārayet  // VT_154 //
athābhicārakaṃ kuryāt  $ samidhānāṃ tathāsthibhiḥ  &
rājikāviṣaraktāktaṃ  % śmaśāne homam ārabhet  // VT_155 //
nagno muktaśikho bhūtvā  $ kapālatrayasaṃsthitaḥ  &
samidhāṣṭaśataṃ homaṃ  % rātrau kuryād vicakṣaṇaḥ  // VT_156 //
homānte tu tataḥ śakraṃ  $ kṛṣṇavarṇam vicintayet  &
triśūlena vinirbhinnaṃ  % daṇḍena tāḍitaṃ śiraḥ  // VT_157 //
sādhako ghorarūpeṇa  $ kruddhaḥ saṃraktalocanaḥ  &
saptāhān nāśayed indraṃ  % kiṃ punar mānuṣādikam  // VT_158 //
tyaktena tu kusumbhena  $ śatenāṣṭottareṇa tu &
trisandhyaṃ dhārayed rātrau  % agnikāryaṃ tu kārayet  // VT_159 //
sādhyaṃ tu sādhakaś caiva  $ raktavarṇaṃ vicintayet  &
homānte tu dhyāyet sādhyaṃ  % vihvalaṃ ca sammūrchitam  // VT_160 //
aṅkuśena hato mūrdhni  $ māyāpāśena veṣṭitam  &
rājānaṃ rājapatnīṃ vā  % saptāhād vaśam ānayet  // VT_161 //
gṛhītvā tu mahāmāṃsaṃ  $ dadhimadhvājyasaṃyutam  &
āhutyaṣṭasahasreṇa  % sadyotkarṣaṇam uttamam  // VT_162 //
ātmanaḥ sādhyabījaṃ ca  $ pañcadevyā catuṣṭayam  &
nāḍīmadhyagataṃ dhyātvā  % ekīkṛtya vicakṣaṇaḥ  // VT_163 //
nāḍīmārgānusāreṇa  $ praveśya sādhyavigraham  &
anenaiva prayogeṇa  % trailokyaṃ vaśam ānayet  // VT_164 //
ata uccāṭanaṃ kuryāc  $ chatrūṇāṃ baladarpitām  &
śuṣkāṇi nimbapattrāṇi  % dhvajāgrāṇi tathaiva ca  // VT_165 //
nṛvālaṃ citibhasmaṃ ca  $ kākapakṣāgrapicchakam  &
kaṭutailaviṣaṃ raktaṃ  % tenāloḍya tu homayet  // VT_166 //
caṇḍālāgniṃ samāhṛtya  $ citikāṣṭhaṃ samindhayet  &
uccāṭayet trirātreṇa  % tyaktabandhusuhṛjjanān  // VT_167 //
vāmahastatale candraṃ  $ dhyātvā sampūrṇamaṇḍalam  &
bījapañcakasaṃyuktaṃ  % yasya taṃ darśayet karam  // VT_168 //
darśanād vaśam āyānti  $ ye 'pi hantuṃ samudyatāḥ  &
yaṃ yaṃ spṛśati hastena  % dāsatvam upagacchati  // VT_169 //
dakṣiṇe 'py eva vai haste  $ vinyased ravimaṇḍalam  &
yaṃ spṛśed darśayed yaṃ tu  % vidviṣṭāḥ suhṛdāny api  // VT_170 //
nimbasthavāyasaṃ gṛhya  $ śvapākenāvatāritam  &
bījair etair viparyastais  % tailābhyaktaṃ citāhutam  // VT_171 //
tad bhasma viṣaraktāktaṃ  $ kṛṣṇānte raktavāsasaḥ  &
parijapya sahasraṃ tu  % vilomair bījapañcakaiḥ  // VT_172 //
yaṃ spṛśed bhasmanā tena  $ kākavad bhramate mahīm  &
vidviṣṭaḥ sarvalokānāṃ  % yadi śakrasamo bhavet  // VT_173 //
yathātmani tathā sādhye  $ bījaṣoḍaśakaṃ nyaset  &
javāpuṣpasamaprakhyau  % dvāv etau paricintayet  // VT_174 //
jātīhiṅgulakapakṣau  $ lākṣārasasamaprabhau  &
padmasampuṭamadhyasthau  % ubhau tau sādhyasādhakau  // VT_175 //
aṅkuśaṃ sādhyaguhye tu  $ daṇḍaṃ cātmani guhyataḥ  &
kusumbharaktasaṃkāśau  % māyātantvabhiveṣṭitau  // VT_176 //
pañcarātraṃ trirātraṃ vā  $ niḥśabdo dhyānapāragaḥ  &
vaśam ānayate kṣipraṃ  % nṛpatiṃ mānagarvitam  // VT_177 //
dvijayoṣin mṛtā yā tu  $ tasyā gṛhyaṃ tu karpaṭam  &
kṛṣṇacaturdaśyāṃ gṛhītvā  % cityaṅgārais tadudbhavaiḥ  // VT_178 //
bījair vidarbhitaṃ nāma  $ yasya yasya ca veśmani  &
nikhanyate sa vai kṣipraṃ  % prayāti yamasādanam  // VT_179 //
tato vidyāvrataślāghī  $ kīrtyādibhir alaṃkṛtaḥ  &
sādhyate 'nena prayogeṇa  % mriyate cāvikalpataḥ  // VT_180 //
gavāṃ rocanayā caiva  $ yasya nāma vidarbhitam  &
bījair etaiḥ samāyuktair  % ālikhya prakṣiped budhaḥ  // VT_181 //
pātraṃ madhvājyasampūrṇaṃ  $ śatam āvartayed drutam  &
mumukṣor api tasyāstraṃ  % śāntipuṣṭiś ca jāyate  // VT_182 //
śatajapto jalenāpi  $ tato vā mucyate sadā  &
vyādhighātasamidbhis tu  % vyādhinātyantapīḍitaḥ  // VT_183 //
aṣṭottaraśatenaiva  $ āhutīnāṃ na saṃśayaḥ  &
kṣīrāktena tu deveśi  % rogī rogād vimucyate  // VT_184 //
juhoti yas tu satataṃ  $ dravyaṃ tasya gṛhe tu yat  &
kurvanto 'pi vyayaṃ nityam  % akṣayatvaṃ ca gacchati  // VT_185 //
nityaṃ kālajapenāpi  $ sarveṣāṃ jāyate priyaḥ  &
tejasvī balasampanno  % nāpy asau pīḍyate bhayaiḥ  // VT_186 //
śrīkāmaḥ śrīphalaṃ juhyāt  $ padmaṃ cājyamadhuplutam  &
lakṣaikena mahāvitto  % mantrī lakṣadvayena tu  // VT_187 //
lakṣatrayeṇa pṛthvīśo  $ nirjitārir bhaved dhruvam  &
sarvakāmas tilaṃ juhyāt  % prāpnuyāt tu na saṃśayaḥ  // VT_188 //
lakṣeṇaikena deveśi  $ sādhakaḥ sa jitendriyaḥ  &
tyaktena naramāṃsena  % chāgasya piśitena vā  // VT_189 //
lakṣamātrahutenāśu  $ yad iṣṭaṃ tad avāpnuyāt  &
kṛṣṇāgopayasā sārdhaṃ  % nṛmāṃsaṃ taṇḍulānvitam  // VT_190 //
pāyasaṃ śavavaktre tu  $ juhuyāt tāvatandritaḥ  &
yāvad uttiṣthate pretaḥ  % kiṃ karomīti so 'bravīt  // VT_191 //
mārgitavyaṃ yad iṣtaṃ tu  $ labhanīyaṃ yaśasvini  &
guḍikāñjanapādukaṃ  % khanyaṃ vā rājyam eva ca  // VT_192 //
(em.: guḍikāñcanapādūṃ ? ca Ed)  
vidhānaṃ śakranāśaṃ ca  $ pādaleparasāyanam  &
eteṣāṃ prārthitaṃ caikaṃ  % dattvāgacchati nānyathā  // VT_193 //
uddhatā yā mṛtā yoṣit  $ tasyā gṛhyāṅgulīyakam  &
abhimantrya imair bījair  % anulomaiḥ śatena tu  // VT_194 //
aṣtādhikena mantrajñaḥ  $ sādhyanāma vidarbhayet  &
yasyā dadāti tadvad āste  % striyāyāḥ sādhakottamaḥ  // VT_195 //
ākarṣyati tāṃ kṣipraṃ  $ yadi syād urvaśīsamā  &
yojanānāṃ śatasyāpi  % dūreṇāpi samarpitam  // VT_196 //
puruṣasya bhaved devi  $ uddhatasya yaśasvini  &
kākamāṃsaṃ gṛhītvā tu  % nimbatailasamāyutam  // VT_197 //
śmaśānāgniṃ samādhāya  $ śigrukāṣṭhena sādhayet  &
juhuyāt saptarātraṃ tu  % yasya nāmnā tu sādhakaḥ  // VT_198 //
vidviṣto dṛśyate loke  $ eṣa vidveṣaṇaṃ param  &
ato 'nyat sampravakṣyāmi  % rahasyam idam adbhutam  // VT_199 //
yad viditvā maheśāni  $ siddhim āpnoti puṣkalām  &
svakāle samprayogeṇa  % siddhis tantreṣu kīrtitā  // VT_200 //
tataḥ svakālaṃ kurvīta  $ svāni karmāṇi sādhakaḥ  &
sādhyahṛtpadmasaṃsthaṃ tu  % dhyātvādau bījapañcakam  // VT_201 //
kurvīta manasā pūjām  $ itāyāpravato ? padā  &
māyayācchādayet paścāt  % sādhyam antobahiryutam  // VT_202 //
māyākamalanālena  $ sādhyam āveṣtam ānayet  &
tataḥ svātmīkam ānīya  % māyātattvaślathīkṛtam  // VT_203 //
pun as tat sthāpayitvā tu  $ sammukhaḥ sādhakottamaḥ  &
nyastavyaṃ tu yad ādau tu ?  % sādhye vai bījapañcakam  // VT_204 //
māyāveṣtitaṃ tan mantrī  $ japed aṣṭaśataṃ tataḥ  &
sādhyanāmākṣaropetaṃ  % tatprabuddhāsane sthitam  // VT_205 //
evaṃ devi tataḥ śīghraṃ  $ dhvastajānuśiroruhaḥ  &
ākṛṣto vidhinānena  % sādhyaḥ kiṃkarito mahān  // VT_206 //
ataḥ paraṃ pravakṣyāmi  $ baddhe ruddhe 'pi mokṣaṇam  &
yathā saṃharate śakraṃ  % tatprayogam idaṃ śṛṇu  // VT_207 //
sādhyahṛtkamalāntaḥsthaṃ  $ dhyātvaivaṃ bījapañcakam &
kurvīta pūrvavat pūjāṃ  % suṣumnāyāganirgadā ?  // VT_208 //
saṃhārāstraṃ tato mantrī  $ tumburuṃ mūrdhni vinyaset &
devīnāṃ ca tatas tena  % sādhyam āvṛtya yogavit  // VT_209 //
tatra yo mūrdhni tenaiva  $ jvalitānalavarcasā  &
dṛṣtvā taṃ manasā bhūyo  % mūrcchitaṃ bhuvi vihvalam  // VT_210 //
hṛdi baddhvāṅkuśenaiva  $ ānayed ātmano 'ntikam  &
tatas tvadhomukhaṃ sthāpya  % pīḍitaṃ chardayed asṛk  // VT_211 //
paścāt tu hṛdaye tasya  $ nyastavyaṃ bījapañcakam  &
proddhṛtya sādhyanāmaivaṃ  % saṃhārāstravidarbhitam  // VT_212 //
evaṃ vigatarakṣaṃ tu  $ syāpyudgataṃ tu ? tataḥ  &
japed aṣṭasahasraṃ tu  % jvālāmālābhir āvṛtam  // VT_213 //
tatas tu karmaṇānena  $ tenaiva tu vidhānataḥ  &
sādhyaḥ prayāti nidhanaṃ  % mṛtyur āntima ? kampayet  // VT_214 //
ity etat kathitaṃ devi  $ samāsādyaṃ tu pūrvaśaḥ  &
yathā saṃharate śakraṃ  % baddhe ruddhe 'tha mokṣaṇāt  // VT_215 //
krodhena mahatā dīptaḥ  $ prayogam idam ārabhet  &
suṣumnāyāṃ yadā devaḥ  % svayaṃcāreṇa vartate  // VT_216 //
suṣumnāntargataṃ dhyātvā  $ raktavarṇaṃ vicintayet  &
vidveṣoccāṭanādīni  % tataḥ karmāṇi kārayet  // VT_217 //
bījapañcakadevasya  $ vargāntarayutasya ca  &
varṇāntayāgam ekānte  % sadā gopitaṃ tan mayā  // VT_218 //
tadā tu sarvakāryāṇāṃ  $ siddhaye śṛṇu suvrate  &
kusumbharajasāloḍyaṃ  % śālīnāṃ piṣṭakena ca  // VT_219 //
bhasmanā candanenāpi  $ nāgakeśarajena vā  &
sugandhaiś ca vicitraiś ca  % likhec ca susamāhitaḥ  // VT_220 //
vargātītasya garbhe tu  $ nyaset padmaṃ caturdalam  &
tatra sabhrātṛkā devyaḥ  % pūjayed bījapañcake  // VT_221 //
evaṃ pūjitamātrās tu  $ sarvadāsarvakāmadāḥ  &
bhavanti niyataṃ[nityaṃ]  % dharmakāmārthamokṣadāḥ  // VT_222 //
yāgam evaṃ ca kṛtvānte  $ tato lakṣatrayaṃ japet  &
tataḥ siddhim avāpnoti  % brahmaghno 'pi hi nānyathā  // VT_223 //
manasā cintitaṃ kāmaṃ  $ tadā prabhṛtim āpnuyāt  &
ataḥ paraṃ pravakṣyāmi  % japasya vidhim uttamam  // VT_224 //
ekāsanasthito mantrī  $ yāgaṃ kṛtvā vidhānavit  &
ekacittaḥ prasannātmā  % vāmahastākṣasūtradhṛk  // VT_225 //
japakarma sadākuryād  $ viśeṣam aparaṃ śṛṇu  &
vaśyakāmo japaṃ kuryād  % anulomair vidarbhitam  // VT_226 //
bījair etair yathānyāyaṃ  $ sādhyanāmākṣarānvitaiḥ  &
kālaṃ tatra vijānīyāt  % kālasiddhiḥ pravartate  // VT_227 //
māraṇe pratilomais tu  $ sādhyanāma tu pūrvataḥ  &
vidveṣe 'pi vilomais tu  % phaṭkārāntaṃ prayojayet  // VT_228 //
māraṇe pratilomais tu  $ hūṃphatkārānta dyan ? takaiḥ  &
oṃ svāhā namo 'ntais tu  % vaśyākarṣaṇakarmasu  // VT_229 //
homayed evam evaṃ tu  $ sarvaṃ kuryād vicakṣaṇaḥ  &
namaskāro japasyānte  % svāhā home prakīrtitam  // VT_230 //
svaśoṇitāktaṃ laśunaṃ  $ māraṇe pratihomayet  &
uccātane kākapakṣaṃ  % vaśye jātiṃ tu homayet  // VT_231 //
vidveṣe śleṣa śigruṃ ca  $ homayed avicāraṇāt  &
ākarṣaṇe bakulapuṣpaṃ  % homayec ca vicakṣaṇaḥ  // VT_232 //
sarve yāgasamuddiṣtāḥ  $ kālajñasya yaśasvini  &
yena kālaṃ ca vai jñātaṃ  % tena jñātaḥ sadāśivaḥ  // VT_233 //
sadāśive parijñāte  $ siddhiṃ śāmyanti sādhakāḥ  &
kālatattvaṃ ca vijñeyaṃ  % tattvātsiddhiḥ pravartate  // VT_234 //
tattvahīnā na sidhyanti  $ prayatnenāpi sādhakāḥ  &
tasmāt sarvaprayatnena  % kālatattvaṃ vidur budhāḥ  // VT_235 //
kriyākālaṃ ca vai śūnyaṃ  $ na sidhyantīha sādhakāḥ  &
tasmāt kriyāṃ ca kālaṃ ca  % asaṃjñeyaṃ prayatnataḥ  // VT_236 //
śrīdevy uvāca 
sa kālaś ca kathaṃ jñeyo  $ yo 'sāv uktas tvayā prabho  &
kālahīnānṛtaṃ manye  % sarvam eva ca śaṅkara  // VT_237 //
śrī īśvara uvāca  
śṛṇu devi paraṃ guhyaṃ  $ kālatattvātmavigraham  &
yaj jñātvā tu sukhenaiva  % siddhir bhavati mantriṇām  // VT_238 //
ayutaṃ dve ca vijñeyāḥ  $ ṣoḍaśaiva śatāni ca  &
caturviṃśatisaṃkrāntyā  % dvādaśāṅgulagatāgate  // VT_239 //
śarīre tu yathā devi  $ sthitaṃ sakalaniṣkalam  &
tathā haṃsaṃ pravakṣyāmi  % sādhakānāṃ hitāya vai  // VT_240 //
pādau pāyur upastham ca  $ hastau vāgindriyas tathā  &
śrotratvakcakṣuṣā jihvā  % nāsikā ca tathāparā  // VT_241 //
pṛthvy āpas tathā tejo  $ vāyur ākāśam eva ca  &
śabdaḥ sparśaś ca rūpaṃ ca  % raso gandhas tathaiva ca  // VT_242 //
mano buddhir ahaṃkāro  $ avyaktam puruṣas tathā  &
pañcaviṃśatitattvāni  % śarīre tu vidur budhāḥ  // VT_243 //
ebhir ādhārabhūtais tu  $ ādheyo dhyāyate sadā  &
ādhāraṃ puram ity uktaṃ  % puruṣaś cādheya ucyate  // VT_244 //
hṛtpadme karṇikāvastha  $ ūrdhvagāmī sadātmakaḥ  &
niṣkalasya tu devasya  % punar ādhārasaṃsthitiḥ  // VT_245 //
tatpuruṣam ādhārādheyaṃ  $ niṣkalaṃ paramaṃ śivam  &
ṣatkauśikaśarīraṃ tu  % tattvānāṃ pañcaviṃśatiḥ  // VT_246 //
daśavāyusamāyuktaṃ  $ nāḍībhir vyāpitaṃ puram  &
śarīraṃ triguṇaṃ caiva  % sarvadaivatasaṃyutam  // VT_247 //
anenādhiṣthitaṃ devi  $ cakravat parivartate  &
yathā tāragaṇaṃ sarvaṃ  % grahanakṣatramaṇḍalam  // VT_248 //
dhruvādhiṣthitaṃ tat sarvam  $ acalaṃ parivartate  &
tadvac charīraṃ devasya  % sarvabījagaṇaṃ hi yat  // VT_249 //
śivenādhiṣthitaṃ jñātvā  $ tantre siddhim avāpnuyāt  &
trikubjikutilākārā  % ṣaṣṭhasvarasamanvitā  // VT_250 //
śaktir binduvinirbhinnā  $ dehasthā sakalātmakā  &
asyās tejaḥśikhā sūkṣmā  % mṛṇālatantusaṃnibhā  // VT_251 //
jyotirūpā ca sā jñeyā  $ tasyānte tu punaḥ śivaḥ  &
akārādikṣakārāntam  % ābrahmabhuvanaṃ jagat  // VT_252 //
asmiṃś codpadyate sarvaṃ  $ tatraiva pralayaṃ bhavet  &
eṣa devaḥ paraḥ sūkṣma  % ādhārādheyasaṃsthitaḥ  // VT_253 //
ayane viṣuve caiva  $ āgneyāmṛtakāraṇam  &
yadā vāruṇamārgastha  % iḍāmadhyagato bhavet  // VT_254 //
himakundendusaṃkāśo  $ vijñeyaḥ śucikarmaṇi  &
dvādaśādityasaṃkāśaḥ  % piṅgalāntargato yadā  // VT_255 //
aruṇānalasaṃkāśaṃ  $ raudrakarmaṇi yojayet  &
suṣumnāyāṃ yadā deva  % upaśānto vahaty asau  // VT_256 //
mokṣamārgam idaṃ devi  $ jyotīrūpaṃ parāparam  &
eṣa devo gatiś caiva  % kālatattvātmavigrahaḥ  // VT_257 //
sādhakasya hitārthāya  $ paramārtham udāhṛtam  &
etatsarvaṃ samākhyātaṃ  % kālatattvātmavigraham  // VT_258 //
trisaṃsthe tu samāsena  $ sarvatantreṣu siddhidam  &
nāḍīsaṃsthaṃ yathā karma  % kurute mantriṇaḥ sadā  // VT_259 //
tad ahaṃ sampravakṣyāmi  $ śṛṇu tvaṃ ca varānane  &
iḍā ca piṅgalā caiva  % nāḍyau dve samudāhṛte  // VT_260 //
yato nityaṃ cared devaḥ  $ kramaśaś ca nivartate  &
tāny ātmavatakarmāṇi  % prayuktaṃ kurute prabhuḥ  // VT_261 //
sa eva kurute karma  $ bījanāḍīprayogataḥ  &
ayaṃ kālaḥ samākhyātas  % tṛtvedaya ? samanvitaḥ  // VT_262 //
dehastham kathitaṃ devi  $ ṛtuyuktas tu sādhakaḥ  &
jñātvā kālaṃ ca tattvaṃ tu  % tataḥ karma samārabhet  // VT_263 //
śāntikaṃ pauṣtikaṃ cāpi  $ vidveṣoccāṭanaṃ tathā  &
vaśyākarṣaṇakaṃ kuryād  % yadi kālaṃ vijānate  // VT_264 //
saumyāni saumyakāle tu  $ raudre raudrāṇi kārayet  &
anyakālakṛtaṃ karma  % vṛthā bhavati sādhake  // VT_265 //
tasmāt sarvaprayatnena  $ kāle karmāṇi kārayet  &
svaraktaṃ gocanaṃ caiva  % tathā sindūram eva ca  // VT_266 //
kusumbharajaḥsammiśraṃ  $ dadhimadhvājyasaṃyutam  &
khadirai raktasamidhair  % athavā raktacandanaiḥ  // VT_267 //
atra digdhvā hunen mantrī  $ saptāhād vaśam ānayet  &
pratimāṃ lavaṇamayīṃ kṛtvā  % śatābhimantritāṃ budhaḥ  // VT_268 //
pādau prabhṛti hotavyaṃ  $ yāvad aṣṭaśataṃ bhavet  &
trisandhyām ekacittas tu  % amoghavaśyatāṃ nayet  // VT_269 //
saikthīṃ tu pratimāṃ kṛtvā  $ tryūṣaṇena tu lepayet  &
pratimāsu susampūrṇaṃ  % kaṇṭakair madanodbhavaiḥ  // VT_270 //
vidarbhya pādau guhyaṃ ca  $ lalātaṃ ca vicakṣaṇaḥ  &
kucayugme ca devīnām  % agrato nikhaneta tu  // VT_271 //
adhomukhāṃ viliptāṅgāṃ  $ rājikālavaṇena tu  &
vāmanāsikaraktena  % nāmamantrair vidarbhitām  // VT_272 //
likhitvā hṛdaye kuryād  $ vahniṃ prajvālya copari  &
rājikālavaṇaṃ caiva  % hotavyāṣtaśataṃ budhaḥ  // VT_273 //
trisandhyām eva saptāhāt  $ trailokyaṃ vaśam ānayet  &
kulālakaranirmukta-  % mṛdā pratimayīkṛtā  // VT_274 //
tenaiva kaṇtakair viddhvā  $ svasthānasthais tu mantriṇaḥ  &
bhage vā athavā liṅge  % sanmantrāṇy aṣṭaśatāni tu  // VT_275 //
sūtrayed guhyadeśe tu  $ gṛṇan mantraṃ tu sarvadā  &
saptāhād ānayed vaśyaṃ  % striyaṃ vā puruṣam api vā  // VT_276 //
mānuṣāsthimayaṃ kīlaṃ  $ kṛtvā tu caturaṅgulam  &
kṣīravṛkṣaṃ bhage likhya  % liṅgaṃ vā kīlayet tataḥ  // VT_277 //
ṣaṇḍilas tu bhavet sādhya  $ ārdrayogo na saṃśayaḥ  &
uddhṛtena bhaven mokṣaṃ  % nātra kāryā vicāraṇā  // VT_278 //
madhūkā śvetapadmaṃ ca  $ rocanā nāgakeśaram  &
tagaraṃ caiva sūkṣmelam  % añjanaṃ samabhāgikam  // VT_279 //
kanyayā piṣitaṃ kṛtvā  $ yāgaṃ kṛtvā yathoditam  &
sahasrāṣtādhikaṃ japtvā  % japena yajane tataḥ  // VT_280 //
sarvalokeṣu dṛśyante  $ kāmadevasamo 'pi tat  &
vicareta mahīṃ kṛtsnāṃ  % nātra kāryā vicāraṇā  // VT_281 //
mañjiṣthā kunduruś caiva  $ haridre dve tu pīṣayet  &
piṣtvā pūrvavidhānena  % tato guhyaṃ pralepayet  // VT_282 //
pravṛtte maithune kāle  $ patir dāsaṃ kariṣyati  &
meṣalocanamūlaṃ tu  % kambalyā kṣīrasādhitam  // VT_283 //
śmaśāne sādhayen mantrī  $ rātrau kāṣṭhais tadudbhavaiḥ  &
kapālair guṇḍayed aṅgaṃ  % raktavāsoparicchadam  // VT_284 //
udvartano 'bhayo hy eṣa  $ vajravat syāṅkuśopamaḥ  &
bhakṣayed deśayet kaṃcit  % kāmāṅkuśavinirgataḥ  // VT_285 //
puruṣo vaśam āyāti  $ strī vā madanagarvitā  &
vālmīkamṛttikāṃ gṛhya  % balīvardaṃ tu kārayet  // VT_286 //
kanyākartitasūtreṇa  $ tasya nāsāṃ pravedhayet  &
athavā padmasūtreṇa  % raktacandanalepitam  // VT_287 //
raktapuṣpaiḥ samabhyarcya  $ sarvārṇavaṃ samānayet  &
sādhyasya vilikhen nāma  % svaraktena vṛṣodare  // VT_288 //
śrīvṛkṣakotare sthāpya  $ sādhyam evaṃ vaśīkuru  &
anenaiva mṛdā meṣaṃ  % kārayen mantravit sadā  // VT_289 //
meṣasūtreṇa vai nāsāṃ  $ vedhayet pūrvavac chuciḥ  &
devīnām agrataḥ sthāpya  % tasya nāsāṃ pracālayet  // VT_290 //
yaṃ yaṃ vijñāpayet kāmaṃ  $ taṃ taṃ prāpnoti sādhakaḥ &
ete yogavarā devi  % mayā tava udāhṛtāḥ  // VT_291 //
varṇānām udare yāgaṃ  $ sarvakāmaprasiddhidam  &
evam eva magarbhasthaṃ  % māraṇe samprayojayet  // VT_292 //
gavāṃ rocanayā likhya  $ evam eva prayojayet  &
sodaremūkatāṃ kuryād  % vāgīśam api mūkayet  // VT_293 //
nit yam ākarṣayet proktam  $ ākārodare pūjitā  &
mahāpuruṣavarastrīṇāṃ  % japamānā tu kīrtanāt  // VT_294 //
jñānāṅkuśagatā pūjā  $ kṣipraṃ prāyeṣu vastuṣu  &
unmaneṣv atha ghoreṣu  % sākāreṇa tu sādhayet  // VT_295 //
ekārodarayāgena  $ bhavaty arthapradāyikā  &
vakāramadhyagā caiva  % vaśīkaraṇakarmaṇi  // VT_296 //
dharmārthamokṣadā caiva  $ puṣṭitejovivardhanī  &
bhavati niyatā devi  % haṃsamadhyeṣu pūjitam  // VT_297 //
bhañjane yadi sainyānāṃ  $ bhakārajathare sthitam  &
bhavati niyatā kṣipraṃ  % kṣemanābhigarīyasī  // VT_298 //
māraṇe tu prayoktavyaṃ  $ phatkārānte vyavasthitā  &
vidveṣaṃ tu prayacchanti  % jakārajatharesthitā  // VT_299 //
śatrukulocchādaṃ kuryāt  $ hūṃ phatkārānte vyavasthitā  &
svalpaprāyeṣu kāryeṣu  % yakārajatharodare  // VT_300 //
dehanyāsaṃ punar vakṣye  $ abhedyaṃ parameśvari  &
vinyasya karaṇān sākṣān  % mahābhūteṣu pañcasu  // VT_301 //
dehe tattvatrayaṃ nyasya  $ prāṇāyāmapuraḥsaraḥ  &
śarīre vinyased devi  % pūrvam uktakrameṇa tu  // VT_302 //
māyayācchādayitvā tu  $ aṅkuśena nirodhayet  &
yoniṃ baddhvā tataḥ paścāt  % sādhakaḥ susamāhitaḥ  // VT_303 //
svadehe namasā mantrī  $ kalpoktena tu karmaṇā  &
kuryāt sarvāṇi kāryāṇi  % tataḥ siddhir na saṃśayaḥ  // VT_304 //
nayottarāditantreṣu  $ kalpoktaṃ karma kārayet  &
athavādaśalakṣāṇi  % japed yas tu vidhānataḥ  // VT_305 //
tataḥ sabhrātṛkā devyaḥ  $ sādhakasyāgrataḥ sthitāḥ  &
varam iṣtaṃ prayacchanti  % trayātītaṃ padaṃ hi yat  // VT_306 //
bījapañcakam etad dhi  $ na deyaṃ yasya kasyacit  &
vargāntanirguṇākrāntaṃ  % samyag vai bījapañcakam  // VT_307 //
evam eva purā kṛtvā  $ jñātvaivaṃ hi vidhānataḥ  &
bījāni bījayet prājñaḥ  % tataḥ karma samārabhet  // VT_308 //
evaṃ vidhānavid yas tu  $ hīno vā sarvalakṣaṇaiḥ  &
api pātakasaṃyuktaḥ  % sa siddhiphalabhāg bhavet  // VT_309 //
vargāntanirguṇākhyasya  $ asyāpi paramaṃ smṛtam  &
hṛdayaṃ devadevīnām  % ekākṣaram ataḥ param  // VT_310 //
yatra sabhrātṛkā devyaḥ  $ kūṭadehā vyavasthitāḥ  &
nātaḥ parataro mantras  % triṣu lokeṣu vidyate  // VT_311 //
gopitavyaṃ prayatnena  $ tantrasāraṃ sudurlabham  &
mamāpi gopitaṃ devi  % sarvajñenāpi sarvadā  // VT_312 //
niścayaṃ mama baddhvānta ?  $ yac ca devena bhāṣitam  &
tvayāpi caivam evaṃ hi  % rakṣaṇīyaṃ prayatnataḥ  // VT_313 //
cintāratnam idaṃ guhyaṃ  $ vratasādhanavarjitam  &
anusmaraṇāmātreṇa  % samyagjñāya krameṇa tu  // VT_314 //
varṇayāgakrameṇaiva  $ pūrvoktena yathākramam  &
sidhyate nātra saṃdehaḥ  % sarvakāmas tu mantriṇām  // VT_315 //
śāntikaṃ pauṣtikaṃ caiva  $ vidveṣoccāṭanaṃ tathā  &
vaśyākarṣas tathā nāśaṃ  % sarvaṃ sidhyati sādhake  // VT_316 //
śukreṇa sarvatobhadre  $ mahāsammohane tathā  &
nirmathya kathito devi  % dadhno ghṛtam ivoddhṛtam  // VT_317 //
parīkṣya guruṇā śiṣyaṃ  $ gurudevāgnipūjakam  &
tasya deyam idaṃ tantraṃ  % na ca nāstikanindake  // VT_318 //
na dīkṣitā na sidhyanti  $ sthitāḥ kalpaśatair api  &
svayaṃgṛhītamantrāś ca  % nāstikā vedanindakāḥ  // VT_319 //
samayebhyaḥ paribhraṣtās  $ tathā tantravidūṣakāḥ  &
gurūṇāṃ viheṭhanaparās  % tantrasāravilopakāḥ  // VT_320 //
yoginībhiḥ sadā bhraṣṭāḥ  $ kathyante dharmalopakāḥ  &
iti tathyaṃ mahādevi  % surāsuranamaskṛtam  // VT_321 //
sāram etad dhi tantrasya  $ tasya tatsthaṃ mahānaye  &
ājñā bhagavataś caiva  % śivasya paramātmanaḥ  // VT_322 //
śrīdevy uvāca 
śrutaṃ mayā mahādeva  $ vīṇāsadbhāvam uttamam  &
tantraṃ vīṇāśikhaṃ nāma  % durlabhaṃ tridaśeṣv api  // VT_323 //
vargāntanirguṇākhyasya  $ asyāpi paramaṃ ca yat  &
ekākṣaraṃ paraṃ guhyaṃ  % bhuktimuktipradāyakam  // VT_324 //
gopitaṃ tu tvayā deva  $ sārabhūtaṃ maheśvara  &
tapasā durdharāllabdhaṃ  % yac ca jñānaṃ śivodbhavam  // VT_325 //
prasādaṃ kuru deveśa  $ yatra siddhir dhruvaṃ sthitā  &
prāpte kaliyuge ghore  % saṃkate bahupātake  // VT_326 //
sarvasrotaḥprapannānām  $ āśu siddhir yathā nṛṇām  &
prasādaṃ kuru deveśa  % kaḥ parampārate mama  // VT_327 //
alpaprajñāḥ kumatayo  $ bahuvyākulacetasā  &
tantraṃ naivādhigacchanti  % na caiva bahudhā śrutam  // VT_328 //
iti deva tvayā pūrvaṃ  $ kathitaṃ guruṇātmanā  &
asmākam api saṃkṣepāt  % kathayasva maheśvara  // VT_329 //
śrī īśvara uvāca 
aho svabhāvaprakṛte  $ kimpraśnāsi punaḥ 'punaḥ  &
yan mayā kathitaṃ pūrvaṃ  % tad gṛhāṇa subhāṣitam  // VT_330 //
śrīdevy uvāca 
na bhūyaḥ paripṛcchāmi  $ praśnam ekā garīyasī  &
vāram ekaṃ kuru vyaktaṃ  % prasādaṃ sūkṣmagocaram  // VT_331 //
śrī īśvara uvāca  
śṛṇu devi prayatnena  $ sūkṣmāt sūkṣmataraṃ mahat  &
prayogaṃ sarvatantrāṇām  % uttaraṃ sarvasiddhaye  // VT_332 //
yena saṃsmṛtamātreṇa  $ siddhir hastatale sthitā  &
nāyāso na vrataś caiva  % na tapaś ca maheśvari  // VT_333 //
nāgnikarma na caivārcā  $ smaraṇāt siddhidaḥ smṛtaḥ  &
śṛṇuṣvaikākṣaraṃ devi  % sadbhāvaparasaṃhitam  // VT_334 //
śarīraṃ tattvarājānaṃ  $ jātavedasi saṃsthitam  &
śikhāyāṃ saṃsthito devo  % bindudevī jayā smṛtā  // VT_335 //
yaścātrordhvaṃ bhaved devi  $ saukaraḥ parikīrtitaḥ  &
tantudevaṃ vijānīyān  % makāraṃ bindudevatām  // VT_336 //
evaṃ tu pañcadhā devi  $ tattvarājaṃ tu kīrtitam  &
caturviṃśatikoṣthe tu  % yo mantranāyakaḥ smṛtaḥ  // VT_337 //
tattvarāja iti khyāta  $ ūnaviṃśaty adhaḥ smṛtaḥ  &
viṃśakena svareṇaiva  % bindumūrdhnā tu pīḍitam  // VT_338 //
eṣa ekākṣaraḥ proktas  $ tvatpriyārthaṃ varānane  &
suṣiraṃ tattvarājānaṃ  % jātavedasi saṃsthitam  // VT_339 //
viṣṇor upari dīptena  $ japel lakṣatrayaṃ budhaḥ  &
ākarṣayed drumāṇy eṣa  % mṛgapakṣisarīsṛpān  // VT_340 //
mānuṣāṇāṃ tu kā cintā  $ ākarṣaṇavidhiṃ prati  &
ekādaśamaḥ saṃyuktas  % tattvarājena śobhane  // VT_341 //
śirasā bindubhinnena  $ hṛdi caiṣa nigadyate  &
saptaviṃśa śiraḥ proktaṃ  % triṃśamas tu śikhā bhavet  // VT_342 //
ūnacatvāriṃśatir devi  $ tattvo 'yaṃ kavacaḥ smṛtaḥ  &
ṣoḍaśasvarasaṃyuktam  % etad astraṃ prakīrtitam  // VT_343 //
netraṃ tu kathitaṃ devi  $ viṃśatyakṣarayojitam  &
eṣa ekākṣaro devi  % ṣaḍaṅgaḥ samudāhṛtaḥ  // VT_344 //
haṃso māyāyukto devi  $ nārācāstravidarbhitaḥ  &
savisarganayapadaṃ bījāntasthaṃ(?)  % ū ī siddhikarī nṛṇām(?)  // VT_345 //
ha ra tra vṛddhiṃ karoti  $ .... ....  &
māyāṅkuśanirodhās te  % sarvamantragaṇādayaḥ  // VT_346 //
kramaśo yojayen mantri  $ yadīcched dīrgham ātmani  &
sarvam etat parityajya  % kuryān mantraparigraham  // VT_347 //
ātmātīndriyādhārāṇāṃ  $ kṛtvā kartavyaṃ muhur muhuḥ  &
padārthavidhisaṃyuktaṃ  % yan mayā gaditaṃ purā  // VT_348 //
tad anena prayogeṇa  $ kartavyaṃ siddhim icchatā  &
dhyāyet sindūrasadṛśaṃ  % vaśyākarṣaṇakarmaṇi  // VT_349 //
māraṇe kṛṣṇavarṇaṃ tu  $ vidveṣe vāmarūpakam  &
uccāte dhūmravarṇaṃ tu  % śvetaṃ caiva puṣṭyarthinā  // VT_350 //
mayūragrīvasadṛśaṃ  $ stambhane cintayet sadā  &
sarvavarṇadharaṃ caiva  % sarvakāmikam eva ca  // VT_351 //
sarvendriyāṇāṃ kurvīta  $ upahāre mahādhipe  &
hṛtpadmakarṇikordhvaṃ tu  % suṣiraṃ tatra cintayet  // VT_352 //
sphuliṅgaṃ karṇikārūpaṃ  $ nirdhūmatejarūpiṇam  &
dhūmajvālāvinirmuktaṃ  % sūryakoṭisamaprabham  // VT_353 //
tasyordhve tu śikhā sūkṣmā  $ nirmalā sphātikopamā  &
nityaṃ sā sevyate yuktair  % yogibhir niṣkalā parā  // VT_354 //
ūrṇātantusamākārā  $ ūrdhvasrotā nirupamā  &
tatra madhye gataṃ paśyed  % devyā guhyottarambhavā  // VT_355 //
vālāgraśatabhāgākhyā-  $ vīṇādhārāsusaṃsthitā  &
dhyāyeta nityaṃ yogīndraḥ  % sūkṣmaguhyasamudbhavām  // VT_356 //
kṛtvā pūrvaṃ tu vinyāsaṃ  $ sakalābāhyasaṃsthitam  &
evaṃ varṇavibhāgaṃ tu  % jñātvā siddhim avāpnuyāt  // VT_357 //
vaśyākarṣaṇakarmāṇi  $ vācayā sa kariṣyati  &
vīṇāśikhāyāḥ sarvasvaṃ  % cintāratnam ivāparam  // VT_358 //
etad bījavaraṃ prāpya  $ yathepsasi tathā kuru  &
ājñā bhagavataś caiṣā  % sarvadāvyabhicāriṇī  // VT_359 //
dhyātavyā sā prayatnena  $ yadīcchet siddhim ātmanaḥ  &
yajanaṃ yājanaṃ caiva  % saṃyogaṃ ca layaṃ tathā  // VT_360 //
samayākṣarabījaṃ ca  $ akṣarākṣarayojitam  &
rakṣaṇīyaṃ tvayā bhadre  % prayatnena suniścalam  // VT_361 //
etad guhyaṃ samākhyātaṃ  $ tava snehād vicakṣaṇi  &
etaj jñātvā tu mantrajñaḥ  % śivasāyujyatāṃ vrajet  // VT_362 //
(em: #sāyojyatāṃ Ed) 
evaṃ vilayatāṃ yāti  $ vidhinānena yoṣitām  &
amalīkṛtadehas tu  % vidhinānena sādhakaḥ  // VT_363 //
amalīkṛtaṃ tanmantraṃ  $ hṛccakre viniyojayet  &
somamaṇḍalamadhyasthaṃ  % dhyāyet kundendusaprabham  // VT_364 //
amṛtena tu siñcanti  $ lāntīsagatilitena ? tu  &
evam āpyāyito mantraḥ  % sarvasiddhiprado bhavet  // VT_365 //
evam āpyāyanaṃ kṛtvā  $ bindumadhyevicakṣaṇaḥ  &
aṣṭottarasahasraṃ tu  % mantrāṇāṃ mantravij japet  // VT_366 //
paramīkaraṇaṃ hy etan  $ mantrasyāpyāyanaṃ smṛtam  &
śivībhūtas tu mantro vai  % sādhayed akhilaṃ jagat  // VT_367 //
sūryacakraniruddhaṃ tu  $ śirasi samavasthitam  &
japet hūṃkārasahitaṃ  % bodhanaṃ parikīrtitam  // VT_368 //
ādityacakramadhyasthaṃ  $ vahninā saṃnirodhitam  &
nirdahate mantraṃ devi  % yadā karma na kurvati  // VT_369 //
śikhāmadhyagataṃ dhyātvā  $ sahasraṃ parivartayet  &
mantram evaṃ samuddiṣtaṃ  % guhyaśaktipradīpanam  // VT_370 //
dahanaṃ cāgninā kāryaṃ  $ hūṃkāreṇa prabodhayet  &
dīpanaṃ tu śikhāmadhye  % mantrāṇāṃ mantravādinām  // VT_371 //
amalīkurutesūryaś  $ candreṇāpyāyanaṃ smṛtam  &
śivīkurvīta bindusthaṃ  % mantrī mantraṃ tu yogavit  // VT_372 //
evaṃ mantraviśuddhas tu  $ candrasūryasamanvitam  &
dīpanaṃ śaktinā nityaṃ  % japen mantrī samāhitaḥ  // VT_373 //
amṛtodbhavakāle tu  $ mantrī yatnena niścayāt  &
vaśam ānayate kṣipraṃ  % viśvaṃ manata ? saṃśayaḥ  // VT_374 //
yāvatī māyā mantrāṇāṃ  $ sarveṣāṃ kathitā mayā  &
vidhir atra krame cāyaṃ  % paścād vakṣye jape vidhim  // VT_375 //
yajanakāle samprāpte  $ ekacittaḥ samāhitaḥ  &
hṛtpadme karṇikāsīna-  % devatārpitamānasaḥ  // VT_376 //
śikhābinduṃ vinirdhārya  $ tanmantraṃ hṛdi saṃsthitam  &
putavarṇavidhānaṃ syād  % akṛtoccāranisvanam  // VT_377 //
svasthacitto hy asammūḍha  $ alākūrdhvasthitātmanaḥ  &
avicchinnaṃ drutaṃ caiva  % avilambitam eva ca  // VT_378 //
tāvan mantrī japen mantraṃ  $ yāvac cittaṃ na khidyate  &
alabhya mama mantraṃ syād  % drutaṃ kālasya sidhyati  // VT_379 //
japaṃ kṛtvā tu medhāvī  $ nānyam etat samarpayet  &
mantrī kurvīta yatnena  % yathārthatvaṃ nibodhata  // VT_380 //
prathame vāyavī proktā  $ dvitīyā tv analā smṛtā  &
tṛtīyā caiva māhendrī  % vāruṇī tu tathāpare  // VT_381 //
oṃkārapūrvato mantraṃ  $ namaskārāntayojitam  &
bījapiṇḍaṃ tu madhyasthaṃ  % mudrāyuktaṃ sadā yajet  // VT_382 //
kṣipram arthas tathā karma  $ bhuktibhogaṃ sudurlabham &
sādhayen manasā sarvaṃ  % bījamudrāprayogataḥ  // VT_383 //
hūṃkāram adito nyastam  $ namaskārāntavyavasthitam  &
uccātayet sarvaduṣtān  % daityabhūtagrahāṃs tathā  // VT_384 //
oṃkārayojitasyādau  $ svāhākārāvasānataḥ  &
agnikāryaprayogo 'yaṃ  % kṣipram arthaṃ prasādhayet  // VT_385 //
oṃkārasamputaṃ piṇḍaṃ  $ rakāreṇa tu dīpakam  &
sādhayen manasā dhyātvā  % kāmārthaś ca yathepsitam  // VT_386 //
suptaṃ bodhayate mantrī  $ śīghraṃ siddhim avāpnuyāt  &
oṃkāraś ca rakāraś ca  % phaṭkāraś caiva madhyataḥ  // VT_387 //
madhye vargāntapiṇḍas tu  $ karma kuryād yathepsitam  &
hūṃkāram ādau ante ca  % hakāraś cādimadhyataḥ  // VT_388 //
japan tu bodhayen mantrī  $ api suptam acetanam  &
hūṃkāraś ca rakāraś ca  % phaṭkāram ādimadhyataḥ  // VT_389 //
kruddhas tu jāpayen mantrī  $ yadākarma na kurvati &
oṃkārasamputaṃ kṛtvā  % namaskārāntayojitam  // VT_390 //
japet piṇḍākṣaraṃ mantrī  $ sarvasiddhikaraṃ param  &
śāntikapauṣtikaṃ karma  % śubheṣu aśubheṣu ca  // VT_391 //
kṣipram āvāhane siddhir  $ homabījaprayogataḥ  &
homayet phalabījāni  % dhānyabījatṛṇāni ca  // VT_392 //
payasā vāpi śuddhena  $ homakarma hy udāhṛtam  &
madhunā ghṛtasaṃyuktaṃ  % tilaṃ juhyād vicakṣaṇi  // VT_393 //
sādhayet sarvakarmāṇi  $ vaṣatkṛtaṃ japiṣyati  &
sarveṣāṃ guhyamantrāṇāṃ  % bījamudrāṃ prayojayet  // VT_394 //
aprakāśyam idaṃ guhyaṃ  $ śivavaktrād viniḥsṛtam  &
yas tv idaṃ dhyāyate nityaṃ  % pūjayen manasā japet  // VT_395 //
sa bhuṅkte vipulān bhogān  $ īśānāntapadaṃ labhet  // VT_396 //
 
vīṇāśikhā sārdhaśatatrayaṃ yāmalatantraṃ samāptam iti  
(Verse 375 in Ed. has only 2 pādas)
Appendices :
A:  
hūṃkārādau svāhānte ākarṣaṇe 
oṃkārādau vauṣat ante śāntike 
oṃkārādau su vaṣaḍ ante pauṣtike 
oṃkārādau vaṣaḍante 'mṛtīkaraṇe 
phat phat māraṇe 
oṃ kṣraṃ saṃhārāstra 
B:  
kṣa puruṣa/prakṛti buddhi/ahaṅkāra manaḥ 
ja śabdasparśarasarūpagandha tanmātraṃ 
bha pṛthivī āpa teja vāyu ākāśa pañcamahābhūta 
/ma/śrotratvaccakṣurjihvāghrāṇa buddhīndriya 
ha/vākpāṇipādapāyūpastha karmendriya 
C:  
jaya brāhmani bhūmi 
vijaya kṣatrāṇi / āpa
ajita / vaisani / teja
aparājita sūdrani / vāyu
tumburu akāśa śūnya nirguṇa
D:  
kṣakāraḥ puruṣaḥ sākṣāt makāraḥ prakṛtiḥ smṛtā
mahān hakāram ity āhur ahaṃkāras tu ya smṛtaḥ 
oṃkāras tu manaḥ proktaṃ kathitaṃ devi te kramāt 
Colophon :
vīṇāśikhaṃ vāmatantraṃ sampūrṇam  śubham astu