Vātūlanātha: Vātūlanāthasūtra with the Vṛtti of Anantaśaktipāda

Header

This file is an html transformation of sa_vAtUlanAtha-vAtUlanAthasUtra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vatnsuau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada.

Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923
(Kashmir Series of Texts and Studies ; 39)

Input by Somadeva Vasudeva

ANALYTIC VERSION according to BHELA conventions

Revisions:


Text

atha śrīvātūlanāthasūtrāṇi
Śrīmad-Anantaśaktipāda-viracita-vṛtti-sametāni

saṃghaṭṭaghaṭṭanabaloditanirvikāra śūnyātiśūnyapadam avyayabodhasāram
sarvatra khecaradṛśā pravirājate yat tan naumi sāhasavaraṃ guruvaktragamyam VaSu_p9672

saṃghaṭṭa-ghaṭṭana-bala-udita-nirvikāra- śūnya-atiśūnya-padam avyaya-bodha-sāram sarvatra khecara-dṛśā pravirājate yat tan naumi sāhasa-varaṃ guru-vaktra-gamyam

sarvollaṅghanavṛttyeha nirviketo 'kramākramaḥ
ko 'py anuttaracidvyoma svabhāvo jayatād ajaḥ VaSu_p9935

sarva-ullaṅghana-vṛttya īha nirviketo 'krama-akramaḥ ko 'py anuttara-cid-vyoma- svabhāvo jayatād ajaḥ

śrīmadvātūlanāthasya hṛdayāmbhodhisaṃbhavam
pūjyapūjakapūjābhiḥ projjhitaṃ yan namāmi tat VaSu_p10126

śrīmad-vātūlanāthasya hṛdaya-ambhodhi-saṃbhavam pūjya-pūjaka-pūjābhiḥ projjhitaṃ yan namāmi tat

yeneha sarvavṛttīnāṃ madhyasaṃstho 'pi sarvadā
mahāvyomasamāviṣṭas tiṣṭhāmy asmin nirāvaliḥ VaSu_p10314

yena iha sarva-vṛttīnāṃ madhya-saṃstho 'pi sarvadā mahā-vyoma-samāviṣṭas tiṣṭhāmy asmin nirāvaliḥ

tam apūrvam anāveśam asparśam aniketanam
saṃvidvikalpasaṃkalpa ghaṭṭanaṃ naumy anuttaram VaSu_p10504

tam apūrvam anāveśam asparśam aniketanam saṃvid-vikalpa-saṃkalpa- ghaṭṭanaṃ naumy anuttaram

yoginīvaktrasaṃbhūta sūtrāṇāṃ vṛttir uttamā
kenāpi kriyate samyak paratattvopabṛṃhitā VaSu_p10689

yoginī-vaktra-saṃbhūta- sūtrāṇāṃ vṛttir uttamā kena api kriyate samyak- para-tattva-upabṛṃhitā

iha kila ṣaḍdarśanacaturāmnāyādimelāpaparyantasamastadarśanottīrṇam akathyam api śrīmadvātūlanāthasya pīṭheśvaryocchuṣmapādaugham uktvā tad anu paramarahasyopabṛṃhitatrayodaśakathāsākātkāradṛśā kramākramāstināstitathyātathyabhedābhedasavikalpanirvikalpabhavanirvāṇakalaṅkojjhitaṃ kim apy anavakāśaṃ paraṃ tattvaṃ sūtramukhenādiśanti - yatredam ādisūtram (VaSu_p10870)

iha kila ṣaḍ-darśana-catur-āmnāya-ādi-melāpa-paryanta-samasta-darśana-uttīrṇam akathyam api śrīmad-vātūlanāthasya pīṭheśvarya ucchuṣma-pāda-augham uktvā tad anu parama-rahasya-upabṛṃhita-trayodaśa-kathā-sākātkāra-dṛśā krama-akrama-asti-nāsti-tathya-atathya-bheda-abheda-savikalpa-nirvikalpa-bhava-nirvāṇa-kalaṅka-ujjhitaṃ kim apy anavakāśaṃ paraṃ tattvaṃ sūtra-mukhenā adiśanti -- yatra idam ādi-sūtram

mahāsāhasavṛttyā svarūpalābhaḥ // (VaSu_01)

mahāsāhasavṛttyā svarūpalābhaḥ //

atitīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasya cit kva cit kadā cid akasmād eva "*mahāsāhasavṛttyā*" ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā "*svarūpalābhaḥ*" samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati - iti rahasyārthaḥ / mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ // (VaSu_p11349)

ati-tīvrātitīvratara-viśṛṅkhala-śaktipāta-āghrātasya sva-svarūpa-samāviṣṭasya kasya cit kva cit kadā cid akasmād eva "*mahā-sāhasavṛttyā*" ghasmara-mahāghanatara-para-nāda-ullāsa-sphāreṇa savikalpa-nirvikalpa-ātmaka-samasta-saṃvin-nivaha-ghaṭṭanān nirāvaraṇa-mahāśūnyatā-samāveśa-niṣṭhayā "*svarūpa-lābhaḥ*" samasta-kalpanā-uttīrṇatvād akṛtaka-niravakāśa-niruttara-nistaraṅga-niravadhi-nirniketa-asparśa-saṃvit-prāptir bhavati -- iti rahasya-arthaḥ / mahāsāhasa-vṛttya ānupraveśaś ca vakṣyamāṇa-kathita-krameṇa adhigantavyaḥ //

jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsaṃpradāyaṃ nirūpya, idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate (VaSu_p11898)

jhaṭiti sarva-ullaṅghana-krameṇa aniketa-svarūpa-prāpti-sākṣātkāra-mahā-sāhasa-carcā-saṃpradāyaṃ nirūpya, idānīṃ tatraiva sarva-vṛtti-mahā-sāmarasyam ekakāle pracakṣate

tallābhācchuritā [yud?]yugapadvṛttipravṛttiḥ (VaSu_02)

tal-lābha-ācchuritā [yud-?]yugapad-vṛtti-pravṛttiḥ

vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ "*yugapat*" tulyakālaṃ kramaparipāṭyullaṅghanenākramapravṛttyā "*tallābhācchuritā*" tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣtā svasvarūpatāṃ nītāḷ"*pravṛttir*" prakarṣeṇa vartamānā vṛttir satatam acyutatayā tatsamāveśāvasthānam ity arthaḥ / ity anayoktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanenodayapadavyām eva satatam avasthitir sthitetyarthaḥ // (VaSu_p12169)

vṛttīnāṃ dṛg-ādi-marīci-rūpāṇāṃ tathā rāga-dveṣa-ādy-unmeṣavatīnāṃ "*yugapat*" tulyakālaṃ krama-paripāṭy-ullaṅghanena akrama-pravṛttyā "*tal-lābha-ācchuritā*" tat tena prāg-ukta-mahāsāhasa-daśā-samāveśa-krama-prāpyeṇa svarūpa-lābhena kāla-akāla-kalpanā-uttīrṇa-alaṃgrāsa-vapuṣā mahānirīheṇā acchuritā spṛṣtā sva-svarūpatāṃ nītāḷ"*pravṛttir-*" prakarṣeṇa vartamānā vṛttir satatam acyutatayā tat-samāveśa-avasthānam ity arthaḥ / ity anaya ūkti-bhaṅgyā sarva-vṛttīnāṃ samanantaram eva sarva-uttīrṇa-mahā-śūnyatā-dhāmni dhāma-rūpe tanmayatayā paraspara-vibheda-vigalanena udaya-padavyām eva satatam avasthitir sthita īty-arthaḥ //

ityanayoktibhaṅgyā tulyakālakathanopadeśam uktvedānīṃ pustakakathāṃ nirūpayanti (VaSu_p12813)

ity-anaya ūkti-bhaṅgyā tulya-kāla-kathana-upadeśam uktva īdānīṃ pustaka-kathāṃ nirūpayanti

ubhayapaṭṭodghaṭṭanān mahāśūnyatāpraveśaḥ (VaSu_03)

ubhaya-paṭṭa-udghaṭṭanān mahāśūnyatā-praveśaḥ

śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate / saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ saivordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ, randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ / tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya "*ubhayapaṭṭodghaṭṭanāt*" prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojjhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjitopacārāt paramākāśādyabhidhānaiḥ abhidhīyate / tatra "*praveśaḥ*" tatsamāveśatayā sāmarasyāvasthitir saiva prāptamahopadeśanāmāvirbhavatītyarthaḥ // (VaSu_p13000)

śrīman-niṣkriyānandanātha-anugraha-samaye śrīgandhamādana-siddha-pādair akṛtaka-pustaka-pradarśanena yā para-pade prāptir upadiṣṭā sa aiva vitatya nirūpyate / sapta-randhra-krama-udita-sapta-śikhā-ullāsa-ātmakaḥ prāṇa-pravāha-udayaḥ sa evā urdhva-paṭṭakaḥ pūrṇa-vṛtty-udayaḥ, randhra-dvaya-suṣira-nālikā-pravāha-prasṛto 'pāna-rūpo 'dhaḥ-paṭṭakaḥ pañca-indriya-śakti-veṣṭitaḥ pañca-phaṇa-dharma-anibandhako 'dhaḥsthitaḥ / tasya valaya-dvayaṃ jāgrat-svapna-ātmakam unmudrya granthi-nibandhanam apahṛtya "*ubhaya-paṭṭa-udghaṭṭanāt*" prāṇa-apāna-dvaya-vidāraṇān madhya-vartī yaḥ prāṇa-rūpo mahā-śūnyatā-svabhāvaḥ kula-akula-vikalpa-daśā-ujjhito 'vyapadeśya-mahā-nirāvaraṇaniratyaya-vedya-vedaka-nirmukto varṇa-avarṇa-nivarṇa-uttīrṇaḥ sparśa-asparśa-prathā-parivarjita upacārāt parama-ākāśa-ādy-abhidhānaiḥ abhidhīyate / tatra "*praveśaḥ*" tat-samāveśatayā sāmarasya-avasthitir sa eva prāpta-mahā-upadeśa-nāmā avirbhavati ity-arthaḥ //

itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇātvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya, idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatopavarṇyate (VaSu_p13936)

itthaṃ mahānaya-uktadṛśā sarvaśāstra-prapañca-uttīrṇātvād avācyaṃ kim api mahā-upadeśa-sākṣātkāram ubhaya-paṭṭaka-ākāra-sad-asad-rūpa-dvaya-nivāraṇena nistaraṅga-paravyoma-samāveśa-vivarjitam āsūtrita-mahāśūnyatā-samāveśam āvedya, idānīṃ yugma-upasaṃhārāt kaivalyaphalaṃ tanmayata ūpavarṇyate

yugmagrāsān niravakāśasaṃvinniṣṭhā // (VaSu_04)

yugma-grāsān niravakāśa-saṃvin-niṣṭhā //

pṛthivyādimahābhūtapañcakasyaikaikasmin grāhyagrāhakatayā "*yugma*" vṛttyudayasaṃvyavasthitiḥ / tatra gandhaprādhānyād dharātattvasya pāyughrāṇarūpeṇa dviprakāratā / aptattvasya ca rasapradhānatayopastharasanārūpeṇadvaividhyam / tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā / vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ / ākāśatattvasya śabdaprādhānyād vākśrotrabhedena dviprakāratayaiva bahudhātvam / athavā pṛthivyapsvarūpau bhogyasvarūpāvasthitau / tejovāyvākhyau bhoktṛsvabhāvau saṃsthitau / ākāśaṃ caitad yugmāntarasthaṃ satsuṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam / pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā / bhogye 'pi bhoktā sadaiva tiṣṭhati; bhoktary api bhogaḥ nityaṃ vibhāti / evamuktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyānārataṃ prollasatītyabhiprāyaḥ / athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti / etat pañcakasthānasaṃthitayugmasya ``grāsāt'' saṃharaṇat ``niravakāśasaṃvinniṣṭhā'' niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyagaviparyastatayā saṃthitiḥ / niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate, nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate / ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvid ihocyate / tasyā niṣṭhā varagurupradarśitadṛśā satatam ucyatā gatir keṣāṃcid bhavatīty arthaḥ / evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //4// (VaSu_p14318)

pṛthivy-ādi-mahābhūta-pañcakasya eka-ekasmin grāhya-grāhakatayā "*yugma*" -vṛtty-udaya-saṃvyavasthitiḥ / tatra gandha-prādhānyād dharā-tattvasya pāyu-ghrāṇa-rūpeṇa dvi-prakāratā / ap-tattvasya ca rasa-pradhānataya ūpastha-rasanā-rūpeṇadvaividhyam / tejas-tattvasya rūpaprādhānyāt pāda-netra-bhedena dvaya-rūpatā / vāyu-tattvasya sparśa-prādhānyāt tvak-pāṇi-svabhāvato dvidhā gatiḥ / ākāśa-tattvasya śabda-prādhānyād vāk-śrotra-bhedena dvi-prakārataya aiva bahudhātvam / athavā pṛthivy-ap-svarūpau bhogya-svarūpa-avasthitau / tejo-vāyv-ākhyau bhoktṛ-svabhāvau saṃsthitau / ākāśaṃ ca etad yugma-antarasthaṃ sat-suṣiratayā sarva-pranāḍikā-antara-uditaṃ ca bahudhā vibhaktam / pṛthivy-ādi-vāyv-antaṃ bhūta-catuṣṭayaṃ bhogya-rūpam ākāśaṃ ca bhoktṛ-svabhāvam iti vā / bhogye 'pi bhoktā sada aiva tiṣṭhati; bhoktary api bhogaḥ nityaṃ vibhāti / evam-ukta-yuktyā pratyekaṃ pṛthivy-ādi-mahā-bhūta-pañcakaṃ yugmena dvaya-vibhūtya ānārataṃ prollasati ity-abhiprāyaḥ / athavā pratyekaṃ vyakta-avyaktatayā bahir-antaratayā śānta-udriktatayā vā vibhāti / etat pañcaka-sthāna-saṃthita-yugmasya ``grāsāt'' saṃharaṇat- ``niravakāśa-saṃvin-niṣṭhā'' niravakāśā ya īyaṃ saṃvit tasyā niṣṭhā samyag-aviparyastatayā saṃthitiḥ / niravakāśa-saṃvittvena na api savikalpa-saṃvid-unmeṣair avakāśo labhyate, na api nirvikalpa-saṃvit-svabhāvena praveśo 'dhigamyate / ittham aprameyatvān niruttara-paramādvaya-svabhāvatvāc ca niravakāśa-saṃvid iha ucyate / tasyā niṣṭhā vara-guru-pradarśita-dṛśā satatam ucyatā gatir keṣāṃcid bhavati ity arthaḥ / evaṃ dvayā atmaka-kula-kaula-kavalanena nirupādhi-nīrūpa-niḥsvarūpa-tādātmyaṃ bhavati ity arthaḥ //4//

dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayehoktvā, tad anu saṃghaṭṭakathāsākṣātkāro nirūpyate (VaSu_p15947)

dvaya-vigalanena para-tattva-avasthitiṃ yugma-carcāgamanikaya īha uktvā, tad anu saṃghaṭṭa-kathā-sākṣātkāro nirūpyate

siddhayoginīsaṃghaṭṭān mahāmelāpodayaḥ (VaSu_05)

siddhayoginī-saṃghaṭṭān mahāmelāpa-udayaḥ

siddhā ca yoginyaś ca tā siddhayoginyo viṣayakaraṇeśvarīrūpā / tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam / tenāliṅganena sadaiva ``mahāmelāpodayaḥ'' mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanān niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayodayaḥ samullāso bhavatīty arthaḥ / vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthitety uktaṃ bhavati //5// (VaSu_p16157)

siddhā ca yoginyaś ca tā siddhayoginyo viṣaya-karaṇeśvarī-rūpā / tāsāṃ saṃghaṭṭaḥ saṃgamo grāhya-grāhaka-ubhaya-saṃśleṣaḥ paraspara-āgūraṇa-krameṇā aliṅganam / tenā aliṅganena sada aiva ``mahāmelāpa-udayaḥ'' mahāmelāpasya ahaṃtā-idaṃtā-ātmaka-dvaya-vigalanān niruttara-cidvyomni satataṃ mahāsāmarasya-ātmakasya sarvatra pratyakṣataya ūdayaḥ samullāso bhavati ity arthaḥ / vedya-vedaka-dvaya-aprathana-pravṛttyā paramādvaya-samāveśaḥ sarvatra avasthita ity uktaṃ bhavati //5//

ubhayavigalanena sadaiva mahāmelāpodayam uktvā, tad anu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti (VaSu_p16647)

ubhaya-vigalanena sada aiva mahāmelāpa-udayam uktvā, tad anu kañcuka-traya-ullaṅghanena niruttara-pada-prāptiṃ kaṭākṣayanti

trikañcukaparityāgān nirākhyapadāvasthitiḥ (VaSu_06)

trikañcuka-parityāgān nirākhya-pada-avasthitiḥ

trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya / tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ, bhautikaṃ pṛthivyādirūpaṃ, śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca / athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ, bhautikaṃ puno'antaram indriyātmakaṃ grahaṇarūpam, śūnyaṃ tadubhayamadhyamākāśam / athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate, bhautikaṃ jāgratprathā sthitir nigadyate, śūnyaṃ suṣuptadaśā saṃhāro 'bhidhīyate / itthaṃsaṃsthitasya trikañcukasya ``parityāgāt'' sannyāsāt ``nirākhyapadāvasthitir''nirgatākhyābhidhānaṃ yasyāsau nirākhyo 'vyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma, tasmin sarvottīrṇāniketanaparamākāśe 'vasthitir sadaivāparicyutasvabhāvaniṣṭhā bhavatīti saṃbandhaḥ //6// (VaSu_p16868)

trikañcukasya bhāvika-bhautika-śūnya-bheda-bhinnasya / tatra bhāvikaṃ śabda-ādy-ahaṃkāra-paryantaṃ tanmātra-rūpaṃ, bhautikaṃ pṛthivy-ādi-rūpaṃ, śūnyaṃ nirīha-ākhyaṃ vāsanā-svarūpaṃ ca / athavā bhāvikaṃ ghaṭa-ākāraṃ bāhyaṃ grāhya-viṣaya-rūpaṃ, bhautikaṃ puno-'antaram indriya-ātmakaṃ grahaṇa-rūpam, śūnyaṃ tad-ubhaya-madhyama-ākāśam / athavā bhāvikaṃ svapna-avasthā sṛṣṭir ucyate, bhautikaṃ jāgrat-prathā sthitir nigadyate, śūnyaṃ suṣupta-daśā saṃhāro 'bhidhīyate / itthaṃ-saṃsthitasya trikañcukasya ``parityāgāt'' sannyāsāt ``nirākhya-pada-avasthitir-''nirgatā ākhya ābhidhānaṃ yasya asau nirākhyo 'vyapadeśyam anuttaraṃ vāg-uttīrṇaṃ paraṃ dhāma, tasmin sarvottīrṇa-aniketana-paramākāśe 'vasthitir sada aiva aparicyuta-svabhāva-niṣṭhā bhavati iti saṃbandhaḥ //6//

itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya, idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva, - iti nirūpayanti (VaSu_p17647)

itthaṃ kañcuka-traya-ullaṅghanena turya-pada-prāptiṃ nirūpya, idānīṃ sarva-vāk-prathāsu nirāvaraṇāsu svara-bhūti-vijṛmbha aiva prathate sada aiva, -- iti nirūpayanti

vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate (VaSu_07)

vāk-catuṣṭaya-udaya-virāma-prathāsu svaraḥ prathate

ādau tāvad vākcatuṣṭayaṃ nirṇīyate / nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasy ucchalatkimciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ māyūrāṇḍarasanyāyenādvayamahāsāmarasyatayāntodhārayantī pareti prathitā / saiva cānāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antodhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā / saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyenāntodhārayantī madhyametyabhihitā / saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivad bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā / itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayam aviratam anirodhatayā prathate / evam īdṛksvabhāvavākcatuṣṭayasyodayaś ca virāmaś ca tāvad udayavirāmau sṛṣṭisaṃhārau, tayor prathā vyaktāvyaktatayā sadaivāviratam ullasantyaḥ sphurantyaḥ, tāsu ``svaraḥ'' anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ ``prathate'' savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ / itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodvahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇākhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svaraiva prathate, -- ityuktaṃ bhavati //7// (VaSu_p17915)

ādau tāvad vāk-catuṣṭayaṃ nirṇīyate / nirāvaraṇa-niravakāśa-udaya-niruttara-nistaraṅga-parama-nabhasy ucchalat-kimcic-calana-ātmaka-prathama-spanda-vikāsa-svabhāvā varṇa-racanāṃ māyūra-aṇḍa-rasa-nyāyena advaya-mahāsāmarasyataya ānto-dhārayantī para īti prathitā / sa aiva ca anāhata-nāda-svarūpatām avāptā nirvibhāga-dharmiṇī samasta-varṇa-udayaṃ vaṭadhānikāvad anto-dhārayantī draṣṭṛ-svabhāvā paśyanti īti vyapadeśyā / sa aiva ca saṃkalpa-vikalpa-nivaha-niścaya-ātma-buddhi-bhūmiṃ svīkṛtavatī varṇa-puñjaṃ śimbikā-phala-nyāyena anto-dhārayantī madhyama īty-abhihitā / sa aiva hṛt-kaṇṭha-tālv-ādi-sthāna-karaṇa-krameṇā ahatā satī varṇa-vibhava-maya-śloka-ādi-vad bheda-rūpaṃ prakaṭayantī rūpa-ādi-samasta-viśva-prathāṃ ca vyaktatām āpādayantī vaikhari īty uktā / itthaṃ niravakāśāt saṃvit-padāt- vāk-catuṣṭayam aviratam anirodhatayā prathate / evam īdṛk-svabhāva-vāk-catuṣṭayasya udayaś ca virāmaś ca tāvad udaya-virāmau sṛṣṭisaṃhārau, tayor prathā vyakta-avyaktatayā sada aiva aviratam ullasantyaḥ sphurantyaḥ, tāsu ``svaraḥ'' anāhata-hata-uttīrṇa-mahānāda-ullāsa-vikāsa-svabhāvaḥ ``prathate'' savikalpa-nirvikalpa-saṃvid-uttīrṇa-para-viyad-udayam eva prakāśitaṃ satatam akaraṇa-pravṛttyā prayāti ity arthaḥ / itthaṃ nānā-bheda-ullāsa-prakāśa-rūpeṣu varṇa-nivaha-udvaha-udayeṣu madhyāt prativarṇa-antare vāk-catuṣṭaya-krameṇa akhaṇḍita-vṛttyā sva-svarūpam aparityajya yathā-mukha-upadiṣṭa-nītyā svara eva prathate, --- ity-uktaṃ bhavati //7//

iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati, -- iti nirūpya, idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti, -- iti nigadyate (VaSu_p19356)

iti vāk-catuṣṭaya-udaya-krameṇa nirāvaraṇa-svara-udayaḥ sarvatra sarva-kālaṃ sphurati, --- iti nirūpya, idānīṃ rasa-tritaya-ābhoge sati paraṃ dhāma eva niruttaraṃ cakāsti, --- iti nigadyate

rasatritayāsvādanenānicchocchalitaṃ vigatabandhaṃ paraṃ brahma // (VaSu_08)

rasa-tritaya-āsvādanena anicchā-ucchalitaṃ vigata-bandhaṃ paraṃ brahma //

rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate / mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati "*anicchocchalitam*" niṣkāmatayā prollasitaṃ "*vigatabandhaṃ*" virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ "*paraṃ brahma*" eva satatam anastamitasthityā vijṛmbhatety arthaḥ / etad eva rahasyakrameṇocyate / mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvo bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittimūrtatvāt / payidharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spando 'dyonmeṣaiva sarvapadārthāvabhāsanāt sthitirūpaḥ / ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ / etattrayodhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmany akṛtakakhamudrānupraveśād vimṛśya, turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //8 (VaSu_p19668)

rasa-trayaṃ guru-mukha-udita-dṛśā manāg īṣat prakāśyate / mūlādhāra-payodhara-ādhāra-prathita-akṛtrima-rasa-tritaya-ābhoge sati "*anicchā-ucchalitam*" niṣkāmatayā prollasitaṃ "*vigata-bandhaṃ*" virahita-bheda-prathā-ātmaka-saṃsāra-avagrahaṃ śānta-citra-ubhayavidha-brahma-svarūpa-samuttīrṇaṃ kim api niruttara-prakṛṣṭatara-āmarśa-saṃvit-svabhāvaṃ "*paraṃ brahma*" eva satatam an-astam-ita-sthityā vijṛmbhata ity arthaḥ / etad eva rahasya-krameṇa ucyate / mūlādhāras tu prathama-pratibhā-ullāsa-mahānāda-viśeṣaḥ sṛṣṭisvabhāvo bheda-abheda-ātmaka-saṃvit-padārtha-prathama-āśraya-bhitti-mūrtatvāt / payidharas tu payaḥ samasta-āpyāyakatvāt sarva-āśraya-saṃvit-svarūpaṃ tad eva dhārayati sthiti-praroham avalambayati yaḥ spando 'dya-unmeṣa eva sarva-padārtha-avabhāsanāt sthiti-rūpaḥ / ādhāras tu jaḍa-ajaḍa-bhāva-padārtha-upasaṃhārakatvāt pratyāvṛtti-saṃvit-svabhāvaḥ saṃhāraḥ / etat-traya-udhūtaṃ rasa-rūpaṃ tat-tad-anubhava-camatkāra-sāmarasyam āsvādya svātmany akṛtaka-kha-mudrā-anupraveśād vimṛśya, turya-svabhāvo mahāsaṃhāra-ākhyo 'navarataṃ parama-advayatayā vibhāti iti rahasya-arthaḥ //8

evaṃ niravakāśabhaṅgyā rasatritayacarcāsaṃpradāyaṃ nirūpya, idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate (VaSu_p20763)

evaṃ niravakāśa-bhaṅgyā rasa-tritaya-carcā-saṃpradāyaṃ nirūpya, idānīṃ devī-catuṣṭaya-kathā-sākṣātkāraḥ prakāśyate

devīcatuṣṭayollāsena sadaiva svaviśrāntyacasthitiḥ // (VaSu_09)

devī-catuṣṭaya-ullāsena sada aiva sva-viśrānty-acasthitiḥ //

"*devīcatuṣṭayaṃ*" kṣuttṛḍīrṣyāmananākhyam / tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ / sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ / īrṣyā dvayaprathāpādikā grāhyagrāhakaparigrahagrathitā sthitirūpā / mananā ca saṃkalpavikalpollāsarūpā sṛṣṭiḥ / etadrūpasya devīcatuṣṭayasya ca "*ullāsena*" ghasmarasaṃvitpravāhapravṛttyā prathanena "*sadaiva*" sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitir pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ / /9 (VaSu_p20991)

"*devī-catuṣṭayaṃ*" kṣut-tṛḍ-īrṣyā-mananā-ākhyam / tatra ca sarva-grāsa-niratatvāt kṣud eva mahāsaṃhāraḥ / sarva-śoṣakatvāt tṛḍ eva saṃhāraḥ / īrṣyā dvaya-prathā-āpādikā grāhya-grāhaka-parigraha-grathitā sthiti-rūpā / mananā ca saṃkalpa-vikalpa-ullāsa-rūpā sṛṣṭiḥ / etad-rūpasya devī-catuṣṭayasya ca "*ullāsena*" ghasmara-saṃvit-pravāha-pravṛttyā prathanena "*sada aiva*" sarva-kālaṃ pratyekaṃ cāturātmyena udyoga-ābhāsa-carvaṇa-alaṃgrāsa-vapuṣā sva-svarūpa-avasthitir pañcama-pada-atiśāyinī niravakāśa-saṃvin-niṣṭhā sthita īty arthaḥ / /9

ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya, idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate (VaSu_p21550)

ity anena sūtreṇa devī-catuṣṭaya-kathā-kramaṃ prakāśya, idānīṃ dvādaśa-vāha-cakra-rahasyaṃ nirūpyate

dvādaśavāhodayena mahāmarīcivikāsaḥ // (VaSu_10)

dvādaśa-vāha-udayena mahā-marīci-vikāsaḥ //

manaḥsaṃhitaṃ śrotrādibuddhīndriyapañcakaṃ, tathā buddhisaṃhitaṃ vāgādikarmendriyapañcakaṃ, etadubhayasamūhaḥ "*dvādaśavāhaḥ*" / tasyollāso 'hetukena kenāpy ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ / tena "*mahāmarīcīnām*" nirāvaraṇakrameṇa pratyekasmin pravāhodyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ "*vikāsaḥ*" niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthiteti mahāvākyārthaḥ // (VaSu_p21748)

manaḥ-saṃhitaṃ śrotra-ādi-buddhīndriya-pañcakaṃ, tathā buddhi-saṃhitaṃ vāg-ādi-karmendriya-pañcakaṃ, etad-ubhaya-samūhaḥ "*dvādaśa-vāhaḥ*" / tasya ullāso 'hetukena kena apy ati-viśṛṅkhalatara-dhāma-niruttara-nistaraṅga-para-svātantrya-vṛttyā ghasmara-saṃvit-pravāhaḥ / tena "*mahā-marīcīnām*" nirāvaraṇa-krameṇa pratyekasmin pravāha udyoga-avabhāsa-carvaṇa-alaṃgrāsa-viśrānti-rūpāṇāṃ mahāsaṃvid-raśmīnāṃ "*vikāsaḥ*" niyata-aniyata-cid-acit-prathā-vigalanena nitya-vikasvara-svabhāvo mahā-prabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvada aiva sthita iti mahāvākya-arthaḥ //

ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya, idānīṃ caryāpañcakasaṃpradāyaṃ nirūpyanti (VaSu_p22350)

ity akaraṇa-siddhaṃ sada aiva nirāvaraṇa-pada-samāveśaṃ dvādaśa-vāha-udaya-dṛśā prakāśya, idānīṃ caryā-pañcaka-saṃpradāyaṃ nirūpyanti

caryāpañcakodaye nistaraṅgasamāveśaḥ // (VaSu_11)

caryā-pañcaka-udaye nistaraṅga-samāveśaḥ //

"*caryāpañcakaṃ*" tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpaṃ / tasyodayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāvollāsaḥ / tasmin sati "*nistaraṅgasamāveśaḥ*" āṇavaśāktaśāmbhavodayarūpasamastataraṅgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathatetyarthaḥ / caryāpañcakakramaṃ ca vitatya nirūpayāmi / tatrānāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāyodgatā / avadhūtā cāniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāyonmiṣitā / unmattā ca vicittavatsvatantratayā grāhyāgrāhyasaṃbandhāvivakṣayā svaviṣayagrahaṇāya prathitā / sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāyoditā / sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvād aśeṣasparśasvīkaraṇāyonmiṣitā; -- iti caryāpañcakodayaḥ // (VaSu_p22579)

"*caryā-pañcakaṃ*" tv anāśrita-avadhūta-unmatta-sarvabhakṣya-mahāvyāpaka-svarūpaṃ / tasya udayo niyata-aniyata-śakti-samūha-antara-udito vikāsa-svabhāva ullāsaḥ / tasmin sati "*nistaraṅga-samāveśaḥ*" āṇava-śākta-śāmbhava-udaya-rūpa-samasta-taraṅga-parivarjita-samāveśa-lakṣaṇa-niruttara-samāveśa-dharma aiva prathata ity-arthaḥ / caryā-pañcaka-kramaṃ ca vitatya nirūpayāmi / tatra anāśritā nirādhāratvāt parama-ākāśa-rūpā śrotra-suṣira-pradeśa-gamanena sva-grāhya-vastu-upasaṃharaṇāya udgatā / avadhūtā ca aniyatatayā sarvatra-viharaṇa-dṛk-śakti-mārgeṇa sva-saṃhārya-svīkaraṇāya unmiṣitā / unmattā ca vicittavat-svatantratayā grāhya-agrāhya-saṃbandha-avivakṣayā sva-viṣaya-grahaṇāya prathitā / sarvabhakṣyā bhakṣya-saṃskāra-nikhila-kavalana-śīlā sva-saṃhārya-padārtha-grasanāya uditā / sarva-vyāpikā ca tvag-vṛtti-gamanikayā nikhila-vyāpakatvād aśeṣa-sparśa-svīkaraṇāya unmiṣitā; --- iti caryā-pañcaka-udayaḥ //

satatasiddhacaryākramaṃ nirūpya, idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti (VaSu_p23499)

satata-siddha-caryā-kramaṃ nirūpya, idānīṃ nirniketa-para-jñāna-prakāśa-avalambanena puṇya-pāpa-nivṛtti-kathāṃ nirūpayanti

mahābodhasamāveśāt puṇyapāpasaṃbandhaḥ // (VaSu_12)

mahābodha-samāveśāt puṇya-pāpa-saṃbandhaḥ //

"*mahābodhaḥ*" ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvān mahāgurubhir sākṣātkṛtaḥ / tasya "*samāveśaḥ*" akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam / tasmāt "*mahābodhasamāveśat*" puṇyapāpayor śubhāśubhalakṣaṇakarmaṇor dvayor svaphaladvayavitaraṇaśīlayor "*asaṃbandhaḥ*" asaṃśleṣo 'saṃyogaś cānavarataṃ jīvata eva vīravarasyāpaścimajanmanaḥ kasya cit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣobhayottīrṇamahāmuktir karatalāmalakavat sthitety arthaḥ // (VaSu_p23720)

"*mahā-bodhaḥ*" ca jñātṛ-jñāna-jñeya-vikalpa-saṃkalpa-kāluṣya-nirmukto niḥśama-śama-aniketa-nirdhāma-dhāma-prathā-ātmakaḥ paratara-jñāna-svabhāvaḥ krama-akrama-uttīrṇatvān mahā-gurubhir sākṣātkṛtaḥ / tasya "*samāveśaḥ*" akaraṇa-krameṇa yathāsthita-saṃniveśena tyāga-svīkāra-parihārataḥ satatam acyuta-vṛttyā tad-rūpeṇa sphuraṇam / tasmāt "*mahābodha-samāveśat*" puṇya-pāpayor śubha-aśubha-lakṣaṇa-karmaṇor dvayor sva-phala-dvaya-vitaraṇa-śīlayor "*asaṃbandhaḥ*" asaṃśleṣo 'saṃyogaś ca anavarataṃ jīvata eva vīra-varasya apaścima-janmanaḥ kasya cit sarva-kālam akṛtaka-anubhava-rasa-carvaṇa-saṃtṛptasya bhava-bhūmāv eva bandha-mokṣa-ubhaya-uttīrṇa-mahāmuktir kara-tala-āmalaka-vat sthita īty arthaḥ //

svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā, idānīṃ svarasiddhamaunakathām udghāṭayanti (VaSu_p24438)

sva-svarūpa-prāpti-pūrvakaṃ puṇya-pāpa-tiraskāra-carcā-kramam uktvā, idānīṃ svara-siddha-mauna-kathām udghāṭayanti

akathanakathābalena mahāvismayamudrāprāptyā khasvaratā // (VaSu_13)

akathana-kathā-balena mahā-vismaya-mudrā-prāptyā kha-svaratā //

"*akathanakathābalaṃ*" gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate / asya akārasya (1)hata(2)anāhata(3)anāhatahata(4)anāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanaṃ / tatra hatas tāvat kathyate - hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hato 'kārādihakāraparyantanānāpadārthāvabhāsakaḥ / anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketako 'akaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ / anāhatahataś cobhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ / anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpaḥ īṣaccalattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpo 'sparśadharmānuccāryamahāmantraprathātmakaḥ / tathā cānāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ / anāhatahataś cānackakalātmakavaktrasaṃsthāno vāmarūpaḥ suṣuptaḥ / anāhataś ca bāhurūpāmbikāśaktir yāgame nirūpitā tatsvarūpaḥ svapnaḥ / hataś cāyudhākāro jyeṣṭhāsvabhāvo jāgrat / ity etaccatuṣṭayasvabhāvasyādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ / tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena "*akathanakathābalena*" / tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balaṃ akṛtakasphārasāraṃ / tena saṃkramaṇaṃ ca manāg iha vitanyate / prāṇapuryaṣṭakaśūnyapramātṛniviniṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yad yat kiṃ cit sarvagatātmasvarūpapratipattāv avalokayati tat tat parataracinmayam eva satataṃ bhavati, iti nāsty atra sandehaḥ / tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati / iha punaḥ pūjyapūjakapūjanasaṃbandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsaiva sarvottīrṇasvarūpāvibhinnaḥ sarvadaiva sarvatra virājate, ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti saṃbandhaḥ / "*mahāvismayaḥ*" ca vigato vinaṣṭaḥ smayo mitāmitāhaṅkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ / atha ca mahāvismayaḥ svaparabhedavismaraṇāj jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ / saiva sarvamudrāṇāṃ kroḍīkaraṇāt "*mudrā*" tasyā maunapadasamāveśamayatā / tayā hetubhūtayā "*khasvaratā*" trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ / khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkarotīty ādatte, iti khasvaraḥ // (VaSu_p24671)

"*akathana-kathā-balaṃ*" guru-mukha-upadiṣṭa-saṃpradāya-krameṇa manāg iha carcyate / asya akārasya (1)hata-(2)anāhata-(3)anāhata-hata-(4)anāhata-hata-uttīrṇatayā caturdhā-udita-rūpasya kathanaṃ vaktra-āmnāya-carcā-saṃniveśanam ity akathanaṃ / tatra hatas tāvat kathyate -- hṛt-kaṇṭha-tālv-ādi-sthāna-karaṇa-saṃniveśair hato 'kāra-ādi-hakāra-paryanta-nānā-padārtha-avabhāsakaḥ / anāhataś ca asvara-mūla-ullasita-paranāda-visphāras tantrī-madhyamā-svara-saṃketako 'a-kaṇṭha-kūpa-antād upacārataḥ kṛta-pratiṣṭhaḥ / anāhata-hataś ca ubhaya-āśrita-unmiṣito 'hato viśrānta-śaṣkulī-śravaṇa-gopana-udbhinna-prathaḥ śravaṇa-yugma-madhya-varty-ākāśāt tattva-pratibimba-tattva-dehato 'pi hato 'nāhata-hataḥ / anāhata-hata-uttīrṇaś ca mahā-nirāvaraṇa-dhāma-samullasito 'vikalpaḥ īṣac-calattā-ātmaka-mahā-spanda-prathama-koṭi-rūpaḥ svaraḥ saṃkoca-vikāsa-virahāt parama-vikāsa-rūpo 'sparśa-dharma-anuccārya-mahā-mantra-prathā-ātmakaḥ / tathā ca anāhata-hata-uttīrṇo yaḥ sa śṛṅgāṭaka-ākāro raudrī-svabhāvas turyaḥ / anāhata-hataś ca anacka-kalā-ātmaka-vaktra-saṃsthāno vāma-rūpaḥ suṣuptaḥ / anāhataś ca bāhurūpa-ambikā-śaktir yā āgame nirūpitā tat-svarūpaḥ svapnaḥ / hataś cā ayudha-ākāro jyeṣṭhā-svabhāvo jāgrat / ity etac-catuṣṭaya-svabhāvasyā adya-varṇasya kathanaṃ pāramparya-mukha-yukti-viśeṣaḥ / tasya balaṃ hata-ādi-rūpa-traya-ullasita-anāhata-hata-uttīrṇa-rāva-sphurattā-rūpaṃ vīryaṃ tena "*akathana-kathā-balena*" / tatra evam akathanaṃ vāk-prapañca-uttīrṇam akathanam eva kathanaṃ saṃkramaṇa-krameṇa nirniketa-svarūpa-avadhānaṃ tad eva balaṃ akṛtaka-sphāra-sāraṃ / tena saṃkramaṇaṃ ca manāg iha vitanyate / prāṇa-puryaṣṭaka-śūnya-pramātṛ-niviniṣṭa-abhimāna-vigalanena nistaraṅga-pravikacac-cid-dhāma-baddha-āspado daiśika-varo niḥspanda-ānanda-sundara-parama-śūnya-dṛg-balena kārya-karaṇa-karma-nirapekṣatayā yad yat kiṃ cit sarva-gata-ātma-svarūpa-pratipattāv avalokayati tat tat paratara-cinmayam eva satataṃ bhavati, - iti na asty atra sandehaḥ / tathā ca anyad vyākhyā-antaram āha - kathanaṃ tāvat ṣaḍdarśana-caturāmnāya-melāpa-krama-samūheṣu pūjana-krama-udita-niyata-aniyata-devatā-cakra-avalambanena sphurati / iha punaḥ pūjya-pūjaka-pūjana-saṃbandha-parihāreṇa śrīmad-vātūlanātha-ādi-siddha-pravara-vaktrāmnāya-dṛśā satata-siddha-mahā-marīci-vikāsa eva sarva-uttīrṇa-svarūpa-avibhinnaḥ sarvada aiva sarvatra virājate, - ity akathana-kathā-balaṃ tena mahā-vismaya-prāptir bhavati iti saṃbandhaḥ / "*mahā-vismayaḥ*" ca vigato vinaṣṭaḥ smayo mita-amita-ahaṅkāra-darpaḥ sarva-ullaṅghana-vṛttyā svarūpa-anupraveśaḥ / atha ca mahā-vismayaḥ sva-para-bheda-vismaraṇāj jhaṭiti nirantara-nirargala-khecara-vṛtti-samāveśaḥ / sa aiva sarva-mudrāṇāṃ kroḍīkaraṇāt "*mudrā*" tasyā mauna-pada-samāveśa-mayatā / tayā hetu-bhūtayā "*kha-svaratā*" trayodaśa-kathā-kathana-sāmarasya-ātmakaḥ kha-svaras tasya bhāvaḥ sāmarasya-prathanaṃ bhavati ity arthaḥ / kha-svaras tu kham api bhāva-śūnyam api svena rāti vyāpnoti svīkaroti ity ādatte, iti kha-svaraḥ //

ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacidavadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ / tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛteti śivaṃ / (VaSu_p27583)

ṣaḍdarśana-cāturāmnāyika-sarva-melāpa-kathā-trayodaśa-kathā-sākṣātkāra-upadeśa-bhaṅgyā-anuttara-pada-advayatayā kasya-cid-avadhūtasya pīṭheśvarībhir mahā-melāpa-samaye sūtra-upanibaddho vaktrāmnāyaḥ prakāśitaḥ / tasya eva iha manāk satām avabodha-artham asmābhir vṛttir iyaṃ kṛta īti śivaṃ /

iti paramarahasyaṃ vāgvikalpaugham uktaṃ
bhavavibhavavibhāgabhrāntimuktena samyak /
kṛtam anupamam uccair kena cic cidvikāsāt
akalitaparasattāsāhasollāsavṛttyā // VaSu_p27898

iti parama-rahasyaṃ vāg-vikalpa-ogham uktaṃ bhava-vibhava-vibhāga-bhrānti-muktena samyak / kṛtam anupamam uccair kena cic cid-vikāsāt akalita-para-sattā-sāhasa-ullāsa-vṛttyā //

samāpto 'yaṃ śrīmadvātūlanāthasūtravṛttiḥ / kṛtir śrīmadanantaśaktipādānām // (VaSu_p28131)

samāpto 'yaṃ śrīmad-vātūlanātha-sūtra-vṛttiḥ / kṛtir śrīmad-anantaśaktipādānām //

śrīmatpratāpabhūbhartur ājñayā prītaye satāṃ /
Madhusūdanakaulena saṃpadyeyaṃ prakāśitā // VaSu_p28244

śrīmat-pratāpa-bhūbhartur ājñayā prītaye satāṃ / Madhusūdanakaulena saṃpadya iyaṃ prakāśitā //