Vatulanatha: Vatulanathasutra with the Vrtti of Anantasaktipada.

Based on the edition by Madhusudana Kaul Sastri, Srinagar 1923
(Kashmir Series of Texts and Studies ; 39)

Input by Somadeva Vasudeva


ANALYTIC VERSION according to BHELA conventions





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -






atha śrīvātūlanāthasūtrāṇi
Śrīmad-Anantaśaktipāda-viracita-vṛtti-sametāni


1ab: saṃghaṭṭa-ghaṭṭana-balo1dita-nirvikāra- śūnyā1tiśūnya-padam avyaya-bodha-sāram
1cd: sarvatra khecara-dṛśā pravirājate yat tan naumi sāhasa-varaṃ guru-vaktra-gamyam

2ab: sarvo1llaṅghana-vṛttye9ha nirviketo 'kramā1kramaḥ
2cd: ko 'py anuttara-cid-vyoma- svabhāvo jayatād ajaḥ
3ab: śrīmad-vātūlanāthasya hṛdayā1mbhodhi-saṃbhavam
3cd: pūjya-pūjaka-pūjābhiḥ projjhitaṃ yan namāmi tat
4ab: yene7ha sarva-vṛttīnāṃ madhya-saṃstho 'pi sarvadā
4cd: mahā-vyoma-samāviṣṭas tiṣṭhāmy asmin nirāvaliḥ
5ab: tam apūrvam anāveśam asparśam aniketanam
5cd: saṃvid-vikalpa-saṃkalpa- ghaṭṭanaṃ naumy anuttaram
6ab: yoginī-vaktra-saṃbhūta- sūtrāṇāṃ vṛttir uttamā
6cd: kenā7pi kriyate samyak- para-tattvo1pabṛṃhitā

iha kila ṣaḍ-darśana-catur-āmnāyā3di-melāpa-paryanta-samasta-darśano1ttīrṇam akathyam api śrīmad-vātūlanāthasya pīṭheśvaryo7cchuṣma-pādau3gham uktvā tad anu parama-rahasyo1pabṛṃhita-trayodaśa-kathā-sākātkāra-dṛśā kramā1kramā1sti-nāsti-tathyā1tathya-bhedā1bheda-savikalpa-nirvikalpa-bhava-nirvāṇa-kalaṅko1jjhitaṃ kim apy anavakāśaṃ paraṃ tattvaṃ sūtra-mukhenā8diśanti --
yatre7dam ādi-sūtram

VaSu01: mahāsāhasavṛttyā svarūpalābhaḥ //

ati-tīvrātitīvratara-viśṛṅkhala-śaktipātā3ghrātasya sva-svarūpa-samāviṣṭasya kasya cit kva cit kadā cid akasmād eva "*mahā-sāhasavṛttyā*" ghasmara-mahāghanatara-para-nādo1llāsa-sphāreṇa savikalpa-nirvikalpā3tmaka-samasta-saṃvin-nivaha-ghaṭṭanān nirāvaraṇa-mahāśūnyatā-samāveśa-niṣṭhayā "*svarūpa-lābhaḥ*" samasta-kalpano2ttīrṇatvād akṛtaka-niravakāśa-niruttara-nistaraṅga-niravadhi-nirniketā1sparśa-saṃvit-prāptir bhavati -- iti rahasyā1rthaḥ / mahāsāhasa-vṛttyā9nupraveśaś ca vakṣyamāṇa-kathita-krameṇā7dhigantavyaḥ //

jhaṭiti sarvo1llaṅghana-krameṇā7niketa-svarūpa-prāpti-sākṣātkāra-mahā-sāhasa-carcā-saṃpradāyaṃ nirūpya, idānīṃ tatraiva sarva-vṛtti-mahā-sāmarasyam ekakāle pracakṣate

VaSu02: tal-lābhā3cchuritā [yud-?]yugapad-vṛtti-pravṛttiḥ

vṛttīnāṃ dṛg-ādi-marīci-rūpāṇāṃ tathā rāga-dveṣā3dy-unmeṣavatīnāṃ "*yugapat*" tulyakālaṃ krama-paripāṭy-ullaṅghanenā7krama-pravṛttyā "*tal-lābhā3cchuritā*" tat tena prāg-ukta-mahāsāhasa-daśā-samāveśa-krama-prāpyeṇa svarūpa-lābhena kālā1kāla-kalpano2ttīrṇā1laṃgrāsa-vapuṣā mahānirīheṇā8cchuritā spṛṣtā sva-svarūpatāṃ nītāḷ"*pravṛttir-*" prakarṣeṇa vartamānā vṛttir satatam acyutatayā tat-samāveśā1vasthānam ity arthaḥ / ity anayo9kti-bhaṅgyā sarva-vṛttīnāṃ samanantaram eva sarvo1ttīrṇa-mahā-śūnyatā-dhāmni dhāma-rūpe tanmayatayā paraspara-vibheda-vigalaneno7daya-padavyām eva satatam avasthitir sthite9ty-arthaḥ //

ity-anayo9kti-bhaṅgyā tulya-kāla-kathano1padeśam uktve9dānīṃ pustaka-kathāṃ nirūpayanti

VaSu03: ubhaya-paṭṭo1dghaṭṭanān mahāśūnyatā-praveśaḥ

śrīman-niṣkriyānandanāthā1nugraha-samaye śrīgandhamādana-siddha-pādair akṛtaka-pustaka-pradarśanena yā para-pade prāptir upadiṣṭā sai9va vitatya nirūpyate / sapta-randhra-kramo1dita-sapta-śikho2llāsā3tmakaḥ prāṇa-pravāho1dayaḥ sai7vo8rdhva-paṭṭakaḥ pūrṇa-vṛtty-udayaḥ, randhra-dvaya-suṣira-nālikā-pravāha-prasṛto 'pāna-rūpo 'dhaḥ-paṭṭakaḥ pañce1ndriya-śakti-veṣṭitaḥ pañca-phaṇa-dharmā1nibandhako 'dhaḥsthitaḥ / tasya valaya-dvayaṃ jāgrat-svapnā3tmakam unmudrya granthi-nibandhanam apahṛtya "*ubhaya-paṭṭo1dghaṭṭanāt*" prāṇā1pāna-dvaya-vidāraṇān madhya-vartī yaḥ prāṇa-rūpo mahā-śūnyatā-svabhāvaḥ kulā1kula-vikalpa-daśo2jjhito 'vyapadeśya-mahā-nirāvaraṇaniratyaya-vedya-vedaka-nirmukto varṇā1varṇa-nivarṇo1ttīrṇaḥ sparśā1sparśa-prathā-parivarjito7pacārāt paramā3kāśā3dy-abhidhānaiḥ
abhidhīyate / tatra "*praveśaḥ*" tat-samāveśatayā sāmarasyā1vasthitir sai7va prāpta-maho2padeśa-nāmā8virbhavatī7ty-arthaḥ //


itthaṃ mahānayo1ktadṛśā sarvaśāstra-prapañco1ttīrṇātvād avācyaṃ kim api maho2padeśa-sākṣātkāram ubhaya-paṭṭakā3kāra-sad-asad-rūpa-dvaya-nivāraṇena nistaraṅga-paravyoma-samāveśa-vivarjitam āsūtrita-mahāśūnyatā-samāveśam āvedya, idānīṃ yugmo1pasaṃhārāt kaivalyaphalaṃ tanmayato9pavarṇyate

VaSu04: yugma-grāsān niravakāśa-saṃvin-niṣṭhā //

pṛthivy-ādi-mahābhūta-pañcakasyai7kai1kasmin grāhya-grāhakatayā "*yugma*" -vṛtty-udaya-saṃvyavasthitiḥ / tatra gandha-prādhānyād dharā-tattvasya pāyu-ghrāṇa-rūpeṇa dvi-prakāratā / ap-tattvasya ca rasa-pradhānatayo9pastha-rasanā-rūpeṇadvaividhyam / tejas-tattvasya rūpaprādhānyāt pāda-netra-bhedena dvaya-rūpatā / vāyu-tattvasya sparśa-prādhānyāt tvak-pāṇi-svabhāvato dvidhā gatiḥ / ākāśa-tattvasya śabda-prādhānyād vāk-śrotra-bhedena dvi-prakāratayai9va bahudhātvam / athavā pṛthivy-ap-svarūpau bhogya-svarūpā1vasthitau / tejo-vāyv-ākhyau bhoktṛ-svabhāvau saṃsthitau / ākāśaṃ cai7tad yugmā1ntarasthaṃ sat-suṣiratayā sarva-pranāḍikā2ntaro1ditaṃ ca bahudhā vibhaktam / pṛthivy-ādi-vāyv-antaṃ bhūta-catuṣṭayaṃ bhogya-rūpam ākāśaṃ ca bhoktṛ-svabhāvam iti vā / bhogye 'pi bhoktā sadai9va tiṣṭhati; bhoktary api bhogaḥ
nityaṃ vibhāti / evam-ukta-yuktyā pratyekaṃ pṛthivy-ādi-mahā-bhūta-pañcakaṃ yugmena dvaya-vibhūtyā9nārataṃ prollasatī7ty-abhiprāyaḥ / athavā pratyekaṃ vyaktā1vyaktatayā bahir-antaratayā śānto1driktatayā vā vibhāti / etat pañcaka-sthāna-saṃthita-yugmasya ``grāsāt'' saṃharaṇat- ``niravakāśa-saṃvin-niṣṭhā'' niravakāśā ye9yaṃ saṃvit tasyā niṣṭhā samyag-aviparyastatayā saṃthitiḥ / niravakāśa-saṃvittvena nā7pi savikalpa-saṃvid-unmeṣair avakāśo labhyate, nā7pi nirvikalpa-saṃvit-svabhāvena praveśo 'dhigamyate / ittham aprameyatvān niruttara-paramādvaya-svabhāvatvāc ca niravakāśa-saṃvid iho7cyate / tasyā niṣṭhā vara-guru-pradarśita-dṛśā satatam ucyatā gatir keṣāṃcid bhavatī7ty arthaḥ / evaṃ dvayā8tmaka-kula-kaula-kavalanena nirupādhi-nīrūpa-niḥsvarūpa-tādātmyaṃ bhavatī7ty arthaḥ //4//

dvaya-vigalanena para-tattvā1vasthitiṃ yugma-carcāgamanikaye9ho7ktvā, tad anu saṃghaṭṭa-kathā-sākṣātkāro nirūpyate

VaSu05: siddhayoginī-saṃghaṭṭān mahāmelāpo1dayaḥ

siddhā ca yoginyaś ca tā siddhayoginyo viṣaya-karaṇeśvarī-rūpā / tāsāṃ saṃghaṭṭaḥ saṃgamo grāhya-grāhako1bhaya-saṃśleṣaḥ parasparā3gūraṇa-krameṇā8liṅganam / tenā8liṅganena sadai9va ``mahāmelāpo1dayaḥ'' mahāmelāpasyā7haṃte2daṃtā4tmaka-dvaya-vigalanān niruttara-cidvyomni satataṃ mahāsāmarasyā3tmakasya sarvatra pratyakṣatayo9dayaḥ samullāso bhavatī7ty arthaḥ / vedya-vedaka-dvayā1prathana-pravṛttyā paramādvaya-samāveśaḥ sarvatrā7vasthite7ty uktaṃ bhavati //5//

ubhaya-vigalanena sadai9va mahāmelāpo1dayam uktvā, tad anu kañcuka-trayo1llaṅghanena niruttara-pada-prāptiṃ kaṭākṣayanti

VaSu06: trikañcuka-parityāgān nirākhya-padā1vasthitiḥ

trikañcukasya bhāvika-bhautika-śūnya-bheda-bhinnasya / tatra bhāvikaṃ śabdā3dy-ahaṃkāra-paryantaṃ tanmātra-rūpaṃ, bhautikaṃ pṛthivy-ādi-rūpaṃ, śūnyaṃ nirīhā3khyaṃ vāsanā-svarūpaṃ ca / athavā bhāvikaṃ ghaṭā3kāraṃ bāhyaṃ grāhya-viṣaya-rūpaṃ, bhautikaṃ puno-'antaram indriyā3tmakaṃ grahaṇa-rūpam, śūnyaṃ tad-ubhaya-madhyamā3kāśam / athavā bhāvikaṃ svapnā1vasthā sṛṣṭir ucyate, bhautikaṃ jāgrat-prathā sthitir nigadyate, śūnyaṃ suṣupta-daśā saṃhāro 'bhidhīyate / itthaṃ-saṃsthitasya trikañcukasya ``parityāgāt'' sannyāsāt ``nirākhya-padā1vasthitir-''nirgatā0khyā9bhidhānaṃ yasyā7sau nirākhyo 'vyapadeśyam anuttaraṃ vāg-uttīrṇaṃ paraṃ dhāma, tasmin sarvottīrṇā1niketana-paramākāśe 'vasthitir sadai9vā7paricyuta-svabhāva-niṣṭhā bhavatī7ti saṃbandhaḥ //6//

itthaṃ kañcuka-trayo1llaṅghanena turya-pada-prāptiṃ nirūpya, idānīṃ sarva-vāk-prathāsu nirāvaraṇāsu svara-bhūti-vijṛmbhai9va prathate sadai9va, -- iti nirūpayanti

VaSu07: vāk-catuṣṭayo1daya-virāma-prathāsu svaraḥ prathate

ādau tāvad vāk-catuṣṭayaṃ nirṇīyate / nirāvaraṇa-niravakāśo1daya-niruttara-nistaraṅga-parama-nabhasy ucchalat-kimcic-calanā3tmaka-prathama-spanda-vikāsa-svabhāvā varṇa-racanāṃ māyūrā1ṇḍa-rasa-nyāyenā7dvaya-mahāsāmarasyatayā9nto-dhārayantī pare9ti prathitā / sai9va cā7nāhata-nāda-svarūpatām avāptā nirvibhāga-dharmiṇī samasta-varṇo1dayaṃ vaṭadhānikāvad anto-dhārayantī draṣṭṛ-svabhāvā paśyantī9ti vyapadeśyā / sai9va ca saṃkalpa-vikalpa-nivaha-niścayā3tma-buddhi-bhūmiṃ svīkṛtavatī varṇa-puñjaṃ śimbikā-phala-nyāyenā7nto-dhārayantī madhyame9ty-abhihitā / sai9va hṛt-kaṇṭha-tālv-ādi-sthāna-karaṇa-krameṇā8hatā satī varṇa-vibhava-maya-ślokā3di-vad bheda-rūpaṃ prakaṭayantī rūpā3di-samasta-viśva-prathāṃ ca vyaktatām āpādayantī vaikharī9ty uktā / itthaṃ niravakāśāt saṃvit-padāt-
vāk-catuṣṭayam aviratam anirodhatayā prathate / evam īdṛk-svabhāva-vāk-catuṣṭayasyo7dayaś ca virāmaś ca tāvad udaya-virāmau sṛṣṭisaṃhārau, tayor prathā vyaktā1vyaktatayā sadai9vā7viratam ullasantyaḥ sphurantyaḥ, tāsu ``svaraḥ'' anāhata-hato1ttīrṇa-mahānādo1llāsa-vikāsa-svabhāvaḥ ``prathate'' savikalpa-nirvikalpa-saṃvid-uttīrṇa-para-viyad-udayam eva prakāśitaṃ satatam akaraṇa-pravṛttyā prayātī7ty arthaḥ / itthaṃ nānā-bhedo1llāsa-prakāśa-rūpeṣu varṇa-nivaho1dvaho1dayeṣu madhyāt prativarṇā1ntare vāk-catuṣṭaya-krameṇā7khaṇḍita-vṛttyā sva-svarūpam aparityajya yathā-mukho1padiṣṭa-nītyā svarai7va prathate, --- ity-uktaṃ bhavati //7//

iti vāk-catuṣṭayo1daya-krameṇa nirāvaraṇa-svaro1dayaḥ sarvatra sarva-kālaṃ sphurati, --- iti nirūpya, idānīṃ rasa-tritayā3bhoge sati paraṃ dhāmai7va niruttaraṃ cakāsti, --- iti nigadyate

VaSu08: rasa-tritayā3svādanenā7niccho2cchalitaṃ vigata-bandhaṃ paraṃ brahma //

rasa-trayaṃ guru-mukho1dita-dṛśā manāg īṣat prakāśyate / mūlādhāra-payodharā3dhāra-prathitā1kṛtrima-rasa-tritayā3bhoge sati "*aniccho2cchalitam*" niṣkāmatayā prollasitaṃ "*vigata-bandhaṃ*" virahita-bheda-prathā4tmaka-saṃsārā1vagrahaṃ śānta-citro1bhayavidha-brahma-svarūpa-samuttīrṇaṃ kim api niruttara-prakṛṣṭatarā3marśa-saṃvit-svabhāvaṃ "*paraṃ brahma*" eva satatam an-astam-ita-sthityā vijṛmbhate7ty arthaḥ / etad eva rahasya-krameṇo7cyate / mūlādhāras tu prathama-pratibho2llāsa-mahānāda-viśeṣaḥ sṛṣṭisvabhāvo bhedā1bhedā3tmaka-saṃvit-padārtha-prathamā3śraya-bhitti-mūtatvāt / payidharas tu payaḥ samastā3pyāyakatvāt sarvā3śraya-saṃvit-svarūpaṃ tad eva dhārayati sthiti-praroham avalambayati yaḥ spando 'dyo1nmeṣai7va sarva-padārthā1vabhāsanāt sthiti-rūpaḥ / ādhāras tu
jaḍā1jaḍa-bhāva-padārtho1pasaṃhārakatvāt pratyāvṛtti-saṃvit-svabhāvaḥ saṃhāraḥ / etat-trayo1dhūtaṃ rasa-rūpaṃ tat-tad-anubhava-camatkāra-sāmarasyam āsvādya svātmany akṛtaka-kha-mudrā2nupraveśād vimṛśya, turya-svabhāvo mahāsaṃhārā3khyo 'navarataṃ paramā1dvayatayā vibhātī7ti rahasyā1rthaḥ //8

evaṃ niravakāśa-bhaṅgyā rasa-tritaya-carcā-saṃpradāyaṃ nirūpya, idānīṃ devī-catuṣṭaya-kathā-sākṣātkāraḥ prakāśyate

VaSu09: devī-catuṣṭayo1llāsena sadai9va sva-viśrānty-acasthitiḥ //

"*devī-catuṣṭayaṃ*" kṣut-tṛḍ-īrṣyā-mananā4khyam / tatra ca sarva-grāsa-niratatvāt kṣud eva mahāsaṃhāraḥ / sarva-śoṣakatvāt tṛḍ eva saṃhāraḥ / īrṣyā dvaya-prathā4pādikā grāhya-grāhaka-parigraha-grathitā sthiti-rūpā / mananā ca saṃkalpa-vikalpo1llāsa-rūpā sṛṣṭiḥ / etad-rūpasya devī-catuṣṭayasya ca "*ullāsena*" ghasmara-saṃvit-pravāha-pravṛttyā prathanena "*sadai9va*" sarva-kālaṃ pratyekaṃ cāturātmyeno7dyogā3bhāsa-carvaṇā1laṃgrāsa-vapuṣā sva-svarūpā1vasthitir pañcama-padā1tiśāyinī niravakāśa-saṃvin-niṣṭhā sthite9ty arthaḥ / /9

ity anena sūtreṇa devī-catuṣṭaya-kathā-kramaṃ prakāśya, idānīṃ dvādaśa-vāha-cakra-rahasyaṃ nirūpyate

VaSu10: dvādaśa-vāho1dayena mahā-marīci-vikāsaḥ //

manaḥ-saṃhitaṃ śrotrā3di-buddhīndriya-pañcakaṃ, tathā buddhi-saṃhitaṃ vāg-ādi-karmendriya-pañcakaṃ, etad-ubhaya-samūhaḥ "*dvādaśa-vāhaḥ*" / tasyo7llāso 'hetukena kenā7py ati-viśṛṅkhalatara-dhāma-niruttara-nistaraṅga-para-svātantrya-vṛttyā ghasmara-saṃvit-pravāhaḥ / tena "*mahā-marīcīnām*" nirāvaraṇa-krameṇa pratyekasmin pravāho7dyogā1vabhāsa-carvaṇā1laṃgrāsa-viśrānti-rūpāṇāṃ mahāsaṃvid-raśmīnāṃ "*vikāsaḥ*" niyatā1niyata-cid-acit-prathā-vigalanena nitya-vikasvara-svabhāvo mahā-prabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadai9va sthite7ti mahāvākyā1rthaḥ //

ity akaraṇa-siddhaṃ sadai9va nirāvaraṇa-pada-samāveśaṃ dvādaśa-vāho1daya-dṛśā prakāśya, idānīṃ caryā-pañcaka-saṃpradāyaṃ nirūpyanti

VaSu11: caryā-pañcako1daye nistaraṅga-samāveśaḥ //

"*caryā-pañcakaṃ*" tv anāśritā1vadhūto1nmatta-sarvabhakṣya-mahāvyāpaka-svarūpaṃ / tasyo7dayo niyatā1niyata-śakti-samūhā1ntaro1dito vikāsa-svabhāvo7llāsaḥ / tasmin sati "*nistaraṅga-samāveśaḥ*" āṇava-śākta-śāmbhavo1daya-rūpa-samasta-taraṅga-parivarjita-samāveśa-lakṣaṇa-niruttara-samāveśa-dharmai9va prathate7ty-arthaḥ / caryā-pañcaka-kramaṃ ca vitatya nirūpayāmi / tatrā7nāśritā nirādhāratvāt paramā3kāśa-rūpā śrotra-suṣira-pradeśa-gamanena sva-grāhya-vastū1pasaṃharaṇāyo7dgatā / avadhūtā cā7niyatatayā sarvatra-viharaṇa-dṛk-śakti-mārgeṇa sva-saṃhārya-svīkaraṇāyo7nmiṣitā / unmattā ca vicittavat-svatantratayā grāhyā1grāhya-saṃbandhā1vivakṣayā sva-viṣaya-grahaṇāya prathitā / sarvabhakṣyā bhakṣya-saṃskāra-nikhila-kavalana-śīlā sva-saṃhārya-padārtha-grasanāyo7ditā / sarva-vyāpikā ca
tvag-vṛtti-gamanikayā nikhila-vyāpakatvād aśeṣa-sparśa-svīkaraṇāyo7nmiṣitā; --- iti caryā-pañcako1dayaḥ //

satata-siddha-caryā-kramaṃ nirūpya, idānīṃ nirniketa-para-jñāna-prakāśā1valambanena puṇya-pāpa-nivṛtti-kathāṃ nirūpayanti

VaSu12: mahābodha-samāveśāt puṇya-pāpa-saṃbandhaḥ //

"*mahā-bodhaḥ*" ca jñātṛ-jñāna-jñeya-vikalpa-saṃkalpa-kāluṣya-nirmukto niḥśama-śamā1niketa-nirdhāma-dhāma-prathā4tmakaḥ paratara-jñāna-svabhāvaḥ kramā1kramo1ttīrṇatvān mahā-gurubhir sākṣātkṛtaḥ / tasya "*samāveśaḥ*" akaraṇa-krameṇa yathāsthita-saṃniveśena tyāga-svīkāra-parihārataḥ satatam acyuta-vṛttyā tad-rūpeṇa sphuraṇam / tasmāt "*mahābodha-samāveśat*" puṇya-pāpayor śubhā1śubha-lakṣaṇa-karmaṇor dvayor sva-phala-dvaya-vitaraṇa-śīlayor "*asaṃbandhaḥ*" asaṃśleṣo 'saṃyogaś cā7navarataṃ jīvata eva vīra-varasyā7paścima-janmanaḥ kasya cit sarva-kālam akṛtakā1nubhava-rasa-carvaṇa-saṃtṛptasya bhava-bhūmāv eva bandha-mokṣo1bhayo1ttīrṇa-mahāmuktir kara-talā3malaka-vat sthite9ty arthaḥ //

sva-svarūpa-prāpti-pūrvakaṃ puṇya-pāpa-tiraskāra-carcā-kramam uktvā, idānīṃ svara-siddha-mauna-kathām udghāṭayanti

VaSu13: akathana-kathā-balena mahā-vismaya-mudrā-prāptyā kha-svaratā //

"*akathana-kathā-balaṃ*" guru-mukho1padiṣṭa-saṃpradāya-krameṇa manāg iha carcyate / asya akārasya (1)hata-(2)anāhata-(3)anāhata-hata-(4)anāhata-hato1ttīrṇatayā caturdho2dita-rūpasya kathanaṃ vaktrā3mnāya-carcā-saṃniveśanam ity akathanaṃ / tatra hatas tāvat kathyate -- hṛt-kaṇṭha-tālv-ādi-sthāna-karaṇa-saṃniveśair hato 'kārā3di-hakāra-paryanta-nānā-padārthā1vabhāsakaḥ / anāhataś cā7svara-mūlo1llasita-paranāda-visphāras tantrī-madhyamā-svara-saṃketako 'a-kaṇṭha-kūpā1ntād upacārataḥ kṛta-pratiṣṭhaḥ / anāhata-hataś co7bhayā3śrito1nmiṣito 'hato viśrānta-śaṣkulī-śravaṇa-gopano1dbhinna-prathaḥ śravaṇa-yugma-madhya-varty-ākāśāt tattva-pratibimba-tattva-dehato 'pi hato 'nāhata-hataḥ / anāhata-hato1ttīrṇaś ca mahā-nirāvaraṇa-dhāma-samullasito 'vikalpaḥ
īṣac-calattā4tmaka-mahā-spanda-prathama-koṭi-rūpaḥ svaraḥ saṃkoca-vikāsa-virahāt parama-vikāsa-rūpo 'sparśa-dharmā1nuccārya-mahā-mantra-prathā4tmakaḥ / tathā cā7nāhata-hato1ttīrṇo yaḥ sa śṛṅgāṭakā3kāro raudrī-svabhāvas turyaḥ / anāhata-hataś cā7nacka-kalā4tmaka-vaktra-saṃsthāno vāma-rūpaḥ suṣuptaḥ / anāhataś ca bāhurūpā1mbikā-śaktir yā0game nirūpitā tat-svarūpaḥ svapnaḥ / hataś cā8yudhā3kāro jyeṣṭhā-svabhāvo jāgrat / ity etac-catuṣṭaya-svabhāvasyā8dya-varṇasya kathanaṃ pāramparya-mukha-yukti-viśeṣaḥ / tasya balaṃ hatā3di-rūpa-trayo1llasitā1nāhata-hato1ttīrṇa-rāva-sphurattā-rūpaṃ vīryaṃ tena "*akathana-kathā-balena*" / tatrai7vam akathanaṃ vāk-prapañco1ttīrṇam akathanam eva kathanaṃ saṃkramaṇa-krameṇa nirniketa-svarūpā1vadhānaṃ tad eva balaṃ
akṛtaka-sphāra-sāraṃ / tena saṃkramaṇaṃ ca manāg iha vitanyate / prāṇa-puryaṣṭaka-śūnya-pramātṛ-niviniṣṭā1bhimāna-vigalanena nistaraṅga-pravikacac-cid-dhāma-baddhā3spado daiśika-varo niḥspandā3nanda-sundara-parama-śūnya-dṛg-balena kārya-karaṇa-karma-nirapekṣatayā yad yat kiṃ cit sarva-gatā3tma-svarūpa-pratipattāv avalokayati tat tat paratara-cinmayam eva satataṃ bhavati, - iti nā7sty atra sandehaḥ / tathā cā7nyad vyākhyā2ntaram āha - kathanaṃ tāvat ṣaḍdarśana-caturāmnāya-melāpa-krama-samūheṣu pūjana-kramo1dita-niyatā1niyata-devatā-cakrā1valambanena sphurati / iha punaḥ pūjya-pūjaka-pūjana-saṃbandha-parihāreṇa śrīmad-vātūlanāthā3di-siddha-pravara-vaktrāmnāya-dṛśā satata-siddha-mahā-marīci-vikāsai7va sarvo1ttīrṇa-svarūpā1vibhinnaḥ sarvadai9va sarvatra virājate, - ity akathana-kathā-balaṃ tena
mahā-vismaya-prāptir bhavatī7ti saṃbandhaḥ / "*mahā-vismayaḥ*" ca vigato vinaṣṭaḥ smayo mitā1mitā1haṅkāra-darpaḥ sarvo1llaṅghana-vṛttyā svarūpā1nupraveśaḥ / atha ca mahā-vismayaḥ sva-para-bheda-vismaraṇāj jhaṭiti nirantara-nirargala-khecara-vṛtti-samāveśaḥ / sai9va sarva-mudrāṇāṃ kroḍīkaraṇāt "*mudrā*" tasyā mauna-pada-samāveśa-mayatā / tayā hetu-bhūtayā "*kha-svaratā*" trayodaśa-kathā-kathana-sāmarasyā3tmakaḥ kha-svaras tasya bhāvaḥ sāmarasya-prathanaṃ bhavatī7ty arthaḥ / kha-svaras tu kham api bhāva-śūnyam api svena rāti vyāpnoti svīkarotī7ty ādatte, iti kha-svaraḥ //

ṣaḍdarśana-cāturāmnāyika-sarva-melāpa-kathā-trayodaśa-kathā-sākṣātkāro1padeśa-bhaṅgyā2nuttara-padā1dvayatayā kasya-cid-avadhūtasya pīṭheśvarībhir mahā-melāpa-samaye sūtro1panibaddho vaktrāmnāyaḥ prakāśitaḥ / tasyai7ve7ha manāk satām avabodhā1rtham asmābhir vṛttir iyaṃ kṛte9ti śivaṃ /

iti parama-rahasyaṃ vāg-vikalpau1gham uktaṃ &
bhava-vibhava-vibhāga-bhrānti-muktena samyak /
kṛtam anupamam uccair kena cic cid-vikāsāt &
akalita-para-sattā-sāhaso1llāsa-vṛttyā //

samāpto 'yaṃ śrīmad-vātūlanātha-sūtra-vṛttiḥ /
kṛtir śrīmad-anantaśaktipādānām //

śrīmat-pratāpa-bhūbhartur ājñayā prītaye satāṃ /
Madhusūdanakaulena saṃpadye7yaṃ prakāśitā //