Vāgīśvarakīrti: Mṛtyuvañcanopadeśa

Header

This file is an html transformation of sa_vAgIzvarakIrti-mRtyuvaJcanopadeza.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Johannes Schneider

Contribution: Johannes Schneider

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vamvupau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Vagisvarakirti: Mrtyuvancanopadesa
Based on the ed. by Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes.
Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010.
(Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394)
ISBN 978-3-7001-6722-8

Input by Johannes Schneider

TEXT WITH PADA MARKERS

Revisions:


Text

|| oṃ namaḥ sarvajñāya ||

adhigataparamārthaḥ śrīghanavyūha eva prati tuṣitajanārthaṃ yo 'bhavac chvetaketuḥ
tata iha jagadarthaṃ cābhavac chākyaketuḥ sa jayatu jitamṛtyur darśitānantamāyaḥ // VMv_1.1

ajarāmaratāṃ prāptam ajarāmarakārakam
ajarāmaratāprāptyai natvā saṃbuddham ādarāt // VMv_1.2

durbodhaṃ mandabuddhīnāṃ duṣkaraṃ calacetasām
sāriṣṭaṃ vañcanaṃ mṛtyor ucyate śāstrasaṃgatam // VMv_1.3

sarvathā vañcanaṃ mṛtyor muktānām eva yujyate
amuktānāṃ ca sarveṣāṃ kiyatkālavilambanam // VMv_1.4

āyurindriyacittānāṃ nirodho mṛtyulakṣaṇam
upāyair jīvitaṃ dīrghaṃ mṛtyuvañcanam ucyate // VMv_1.5

yāvaj jīvati saṃsāre dharmācārī jitendriyaḥ
tāvat puṇyādisaṃbhāraṃ prasūte bodhisādhakam // VMv_1.6

na vinā jīvitāt sāraṃ saṃsāre kiṃ cid īkṣyate
nānopāyair atas tūrṇaṃ mṛtyuvañcanam ārabhet // VMv_1.7

na duṣkaraṃ yataḥ kiṃ cid upāyair yuktiyojitaiḥ
maṇimantrauṣadhīnāṃ ca prabhāvaḥ sarvasaṃmataḥ // VMv_1.8

lakṣaṇād dūrato mṛtyuṃ jñātvā yuktā pratikriyā
maste patati vajrāgnau suprajño 'pi karoti kim // VMv_1.9

bāhyādhyātmikabhedena dvidhā maraṇalakṣaṇam
kathyate jñāyate yena maraṇaṃ bhāvi tatparaiḥ // VMv_1.10

mṛtyor lakṣaṇam ājñātuṃ vāñchā cet kasya cid bhavet
tena svasthaśarīreṇa jñātavyaṃ saṃśayo 'nyathā // VMv_1.11

dhātuvaiṣamyato rogāt timirādiprabhāvataḥ
bhayaśokādisāmarthyāt pratibhāti yato 'nyathā // VMv_1.12

daivabhūtobhayakṣobhān mṛtyuṃ trividhalakṣaṇam
prāpyāriṣṭasamudbhūtir ato bhedena lakṣayet // VMv_1.13

bāhyābhyantarabhedena daivakṣobho dvidheṣyate
bhūtakṣobho 'pi dvividhas tathaiveti nirūpayet // VMv_1.14

daivasaṃkṣobhato mṛtyur ādhidaivika ucyate
daivakṣobho 'naśanādivajrapātādilakṣaṇaḥ // VMv_1.15

bhūtasaṃkṣobhato mṛtyur ādhibhautika ucyate
bhūtakṣobhas tu pittādivahnitoyādyupadravaḥ // VMv_1.16

ubhayakṣobhato mṛtyur ubhayājjo nigadyate
ubhayakṣobho vajrādipittaśleṣmādyupadravaḥ // VMv_1.17

ariṣṭānām anantatvān notpattir yugapan matā
kramaśo 'pi na sarveṣām api tv ekādisaṃkhyayā // VMv_1.18

adṛṣṭvā lakṣaṇaṃ yatra mṛtyur dṛṣṭaḥ kva cid bhavet
niścetur dūṣaṇaṃ tatra na tu lakṣaṇanāstitā // VMv_1.19

dṛṣṭvāpi lakṣaṇaṃ yatra na mṛtyur dṛśyate kva cit
abhrāntau tatra dharmādibādhakāntarakalpanam // VMv_1.20

niścite dūrato mṛtyau prasiddhir mahatī bhavet
yathāśakti parityāge pratīkāre ca vartanam // VMv_1.21

sadā samāhito bhūtvā tadgataikāgramānasaḥ
bāhyāni prathamaṃ tāval lakṣaṇāny upalakṣayet // VMv_1.22

lakṣaṇānāṃ paricchedakālo dvividha iṣyate
niyato 'niyataś ceti vijñeyaḥ sa tu yatnataḥ // VMv_1.23

saṃkrāntipūrṇamāsyādau prabhātādikṣaṇātmakaḥ
kālo niyata ity ukto 'niyatas tu viparyayāt // VMv_1.24

sphuratsaṃdhi kapolaṃ syād atyarthaṃ mṛtyudarśanāt
vātaśītādisaṅgāc ca lakṣaṇīyam ataḥ pṛthak // VMv_1.25

karkaṭo rāśir āṣāḍhaḥ puṣyas tu makaro mataḥ
karkaṭe makare cāpi jāyate mṛtyulakṣaṇam // VMv_1.26

āṣāḍhasaṃkrāntidine madhyāhne padamātrikā
uttarābhimukhasthasya cchāyā svābhāvikī bhavet // VMv_1.27

puṣyasaṃkrāntidivase saiva saptapadībhavet
vyabhre nabhasi madhyāhne cchāyāyāś ca nirīkṣaṇam // VMv_1.28

pratimāsaṃ padavṛddhiḥ pratimāsaṃ padakṣayaḥ
amuṣmād anyathābhāve mṛtyuśaṅkā prajāyate // VMv_1.29

ekaikapadavṛddhiḥ syād āṣāḍhān makarāvadheḥ
ekaikapādyahrāsaḥ syān makarāt karkaṭāvadheḥ // VMv_1.30

āṣāḍhāt kramaśo vṛddhiḥ puṣyād dhrāsaḥ kramāt tathā
chāyāvikāram ālocya māsān maraṇam ādiśet // VMv_1.31

kṣayakāle bhaved vṛddhir vṛddhikāle kṣayo yadi
tam eva kālam ārabhya mṛtyur māsād viniścitaḥ // VMv_1.32

vṛddhikāle 'py ativṛddhau nānārogād upadravaḥ
kṣayakāle 'py atikṣaye mṛtyur eva na saṃśayaḥ // VMv_1.33

āṣāḍhapuṣyayor ante pūrvaṃ karkaṭamatsyayoḥ
yāni ṣaṭ ṣaḍ dināny atra kālākālanirūpaṇam // VMv_1.34

āṣāḍhāntadinair ebhiḥ śrāvaṇādau śubhāśubham
puṣyaśeṣadinaiś cāpi māghādiṣu śubhāśubham // VMv_1.35

pādayos tālukāṃ viddhvā nābhau vedho yadā bhavet
ahorātratrayād ūrdhvaṃ pañcatvaṃ jāyate tadā // VMv_1.36

pādayos tālukāṃ viddhvā yadi cakṣuś ca vidhyati
tadā māsatrayād ūrdhvaṃ gamanaṃ yamasadmani // VMv_1.37

pādayos tālukāṃ viddhvā nāsikāṃ yadi vidhyati
tribhir dinais tadā nūnam ekākī yāti pañcatām // VMv_1.38

kuṭiprasrāvayoḥ kāle tulyaṃ syād yadi hañchikā
tasyām eva hi velāyāṃ mṛtyur varṣeṇa tasya hi // VMv_1.39

nāsikāgaddrikāvedhe maraṇaṃ pañcavatsaraiḥ
jihvāgrādarśane mṛtyur vāsaraiḥ syāt tribhir nṛṇām // VMv_1.40

māsaiś caturbhir mṛtyuḥ syāt karṇāgre tīkṣṇavedhanāt
sadyo mṛtyur bhaven nūnam ūrṇāsthāne pravedhanāt // VMv_1.41

tulyakālaṃ yadā vedhaś candrasūryagato bhavet
tadā māsād bhaven mṛtyuḥ puṇyam evārjayet tataḥ // VMv_1.42

bhagaliṅgasamāyoge madhye śeṣe ca hañchikā
syāc cet tulyaṃ tadā māsaiḥ pañcatvaṃ yāti pañcabhiḥ // VMv_1.43

hastayoḥ pādayoś caiva kaniṣṭhānāṃ ca saṃdhayaḥ
catvāro yasya vidhyanti tulyaṃ māsāt sa mṛtyubhāk // VMv_1.44

hṛtkaṇṭhamadhyayor vedhas tulyakālaṃ yadā bhavet
pakṣatrayeṇa mṛtyuḥ syād yadi dharmaṃ na sevate // VMv_1.45

tulyakālaṃ yadā vidhyet tālukānāṃ trayaṃ muhuḥ
tribhir dinais tadā mṛtyur yadi śakrasamo bhavet // VMv_1.46

vāmākṣiputtalīcchāyāṃ yo na paśyati darpaṇe
saptāhān mriyate nūnaṃ yadi na syāt pratikriyā // VMv_1.47

maithune sati ghaṇṭāyā nādaś cet karṇayor bhavet
tribhir māsais tadā mṛtyur yadi brahmasamo bhavet // VMv_1.48

kṛṣṇaṃ yadi bhavec chukraṃ śuklāyāṃ pratipattithau
ṣaḍbhir māsais tadā mṛtyur lohitaṃ vyādhisūcakam // VMv_1.49

karṇamūle bhruvor madhye mastakāgre pṛthakpṛthak
yadi vedho 'pratīkāro mṛtyuḥ sadyas tadā bhavet // VMv_1.50

pādāṅguṣṭhaṃ samārabhya nābhiparyantago bhavet
vedhaḥ sadāho yasyāsau ṣaḍmāsān mriyate dhruvam // VMv_1.51

pādāṅguṣṭhād dhṛdayāntaṃ yāvat kaṇṭhaṃ śiro 'thavā
māsatrayāt pakṣatrayān mṛtyur ekadināt kramāt // VMv_1.52

nāsāgramāṃsaśaithilyān mṛtyuḥ syāt saptarātrataḥ
kapolamāṃsavicchedān mṛtyuḥ syāt pañcamāsataḥ // VMv_1.53

cakṣurnāsikayor madhye spandanaṃ cen na dṛśyate
jñātvā pañcadinān mṛtyum ādadyād dharmasaṃvalam // VMv_1.54

netrayos tārake mliṣṭe sahasā bhavato yadi
ṣaḍmāsābhyantare mṛtyuḥ pratikārakriyā na cet // VMv_1.55

akasmān nāsikā vakrā karṇau bhraṣṭau svadeśataḥ
netre ca vartulībhūte saptāhān mṛtyudarśanāt // VMv_1.56

akasmād dhṛdayaṃ nimnaṃ syāc cet pakṣāt tadā mṛtiḥ
grīvāpārśvasthayor nāḍyor vicchedād api pakṣataḥ // VMv_1.57

akasmāt kṛṣṇarekhā syāj jihvāyā yadi madhyataḥ
dṛḍho vā dantasaṃdaṃśas tadā mṛtyur dvirātrataḥ // VMv_1.58

karṇaśaṣkulikāpṛṣṭhanāḍīvicchedadarśanāt
tasminn eva dine mṛtyur athavā pañcavāsaraiḥ // VMv_1.59

nakheṣu raktavarṇeṣu sahasā yady araktatā
ṣaḍbhir māsais tadā mṛtyur yadi mantrādi nācaret // VMv_1.60

akasmāj jāyate sthūlaḥ kṛśaḥ kruddho bhayākulaḥ
yas tasya mṛtyur varṣeṇa yadi dharmaṃ na sevate // VMv_1.61

indriyāṇi na gṛhṇanti yathāsvaṃ yasya gocarān
muhuḥ skhalati vāṇī ca muhuś ca mativibhramaḥ // VMv_1.62

cakṣuṣī sravato nityaṃ dṛṣṭarūpe 'pi vibhramaḥ
darpaṇe salile vāpi svacchāyāṃ yo na paśyati // VMv_1.63

rātrāv indradhanuḥ paśyed divā nakṣatramaṇḍalam
ameghe vidyutaṃ paśyet sphurantīṃ dakṣiṇāśritām // VMv_1.64

divā chāyāpathaṃ paśyed ulkāyāḥ patanaṃ tathā
haṃsakākamayūrāṇāṃ paśyed ekatra melakam // VMv_1.65

candradvayaṃ dvisūryaṃ vā svaśirojvalanaṃ tathā
gandharvanagaraṃ paśyed vṛkṣāgre śikhare gireḥ // VMv_1.66

paśyet pretapiśācān adṛśyān anyāṃś ca bhīṣaṇān
prakampate bhṛśaṃ caiva mūrchito vā bhaven muhuḥ // VMv_1.67

chardiṃ mūtraṃ purīṣaṃ ca suvarṇarajataprabham
paśyed ekaikaśas tasya mṛtyur māsāvadher bhavet // VMv_1.68

kaṇṭḥoṣṭhatālujihvānāṃ chedaṃ chidraṃ tanau tathā
yaḥ paśyet tasya mṛtyuḥ syāt ṣaḍmāsābhyantare dhruvam // VMv_1.69

kaṇṭhoṣṭhatālurasanādantā yasya pṛthakpṛthak
śuṣyanty abhīkṣṇaṃ ṣaḍmāsān maraṇaṃ tasya nirdiśet // VMv_1.70

nakṣatracakrasaptarṣidiśāṃ rātrāv adarśanam
saptāhamṛtyor jāyeta jvālā vākasmikī tanau // VMv_1.71

arundhatīṃ rohiṇīṃ ca dhruvaṃ chāyāpathaṃ tathā
rātrāv apaśyato 'kasmāt ṣaḍmāsān mṛtyum ādiśet // VMv_1.72

kalaṅkarahitaṃ candraṃ sūryaṃ raśmivivarjitam
saraśmikaṃ citrabhānuṃ candraṃ cāpi saraśmikam // VMv_1.73

rātrau sūryaṃ divā candraṃ svanetre jvalanaṃ tathā
tārāṃ merupramāṇāṃ ca samudraṃ ca nadīm iva // VMv_1.74

nābhau hikkāṃ gude hañchāṃ varṇaṃ padmopamaṃ mukhe
galake piṭakān raktān gātre varṇavicitratām // VMv_1.75

hṛdaye krandanaṃ sāśru prakampam atha tāluni
candrāṃśuṃ vahnisaṃsparśaṃ sūryāṃśuṃ himaśītalam // VMv_1.76

candracchidraṃ ravicchidraṃ chidraṃ bhūmau tathāmbare
ātmanaiva hi yaḥ paśyet paśyen mṛtyuṃ sa pakṣataḥ // VMv_1.77

mūtraśukrapurīṣāṇi tulyakālaṃ patanti cet
varṣān mṛtyur bhavet tatra bhaiṣajyādi pratikriyā // VMv_1.78

ardhaṃ śītaṃ tathā coṣṇam ardhaṃ yasya kalevaram
saptarātrād bhaven mṛtyuḥ paralokaṃ vicintayet // VMv_1.79

hakāraḥ śītasaṃsparśaḥ phukāro vahnisaṃnibhaḥ
yasyānubhūyate tasya daśāhād yamadarśanam // VMv_1.80

anāmikānāṃ mūleṣu dṛṣṭayā kṛṣṇarekhayā
aṣṭādaśadinād ūrdhvaṃ mṛtyuḥ prākkarmadoṣataḥ // VMv_1.81

yasya mastakam āruhya trivarṇo yāti vegataḥ
kṛkalāso mṛtis tasya pañcamāsād viniścitā // VMv_1.82

śabdo na śrūyate dehād dhastābhyām apamārjitāt
sarvāṅgaśītalatvena daśāhān maraṇaṃ dhruvam // VMv_1.83

yugapan nirgamo bāhujaṅghayor yasya gacchataḥ
vināśo brahmasūtrasya mṛtyus tasyaikavarṣataḥ // VMv_1.84

kardame pāṃśudeśe vā purataḥ pṛṣṭhato 'pi vā
khaṇḍaṃ pādodaye nyūnaṃ mṛtyur māsacatuṣṭayāt // VMv_1.85

akasmāt puruṣaṃ paśyet kṛṣṇapiṅgalavarṇakam
varṣatrayātyayān mṛtyur yadi bhrāntyā na kalpitaḥ // VMv_1.86

dvimāsamṛtyur hṛtpādau snātamātrasya śuṣyataḥ
trirātramṛtyur durgandho jāyate vikṛtākṛtiḥ // VMv_1.87

kharārkadivase toyair āpūrya mukhakoṭaram
pratyahaṃ phūtkṛtaṃ kurvan kramāt tanmadhyasaṃsthitam // VMv_1.88

paśyed indradhanuś citraṃ dīrghāyuḥ puruṣaḥ sadā
ṣaḍmāsāyur na tat paśyed iti karmavicitratā // VMv_1.89

kharārkadivase paśyet puro gaganamadhyataḥ
muktāhārān ivālūnān muktāphalavibhūṣaṇān // VMv_1.90

indranīlamaṇicchāyān keśoṇḍukasamākṛtīn
dṛśyadeśaṃ parityajya deśāntaravisarpiṇaḥ // VMv_1.91

nāgān anekaśaḥ paśyet saṃyatān iva saṃtatam
teṣām adṛṣṭau ṣaḍmāsān maraṇaṃ parikīrtitam // VMv_1.92

prabhāte vātha sāyāhne jyotsnāyāṃ vā ciraṃ puraḥ
vitatya bāhū svacchāyāṃ dṛṣṭvā paśyec chanair nabhaḥ // VMv_1.93

tatrāpi dṛśyate chāyā dhavalā nararūpiṇī
śiraso 'darśanāt tasya mṛtyuḥ syād varṣamadhyataḥ // VMv_1.94

putrabhāryāvināśaḥ syād vāmapāṇer adarśanāt
dakṣiṇādarśanāt pitṛbhrātrādīnāṃ mahīyasām // VMv_1.95

jānūpari sthitau bāhū kṛtvā mūrdhni tathāñjalim
rambhāphalanibhāṃ chāyāṃ lakṣayen madhyatas tayoḥ // VMv_1.96

yadā tv ekaṃ dalaṃ tatra vikāsi parilakṣyate
tasyām eva tithau nūnaṃ ṣaḍmāsān maraṇaṃ bhavet // VMv_1.97

sūryamārgagate vāyau lakṣaṇīyam idaṃ trayam
śrotre śirasi netre ca śabdo dhūmo dyutis tathā // VMv_1.98

karṇau pidhāya sudṛḍhaṃ gambhīro gulgulo dhvaniḥ
na śrūyate pañcadinaṃ daśa pañcadaśāthavā // VMv_1.99

viṃśatiṃ divasān yāvat pañcaviṃśatim eva vā
bāṇābdhiguṇanetrenduvarṣair mṛtyur yathākramam // VMv_1.100

eṣām apy antarāleṣu śodhyāḥ ṣoḍaśa vāsarāḥ
varṣasyaiva caturthāṃśaiḥ kramaśaś cābhivardhitaiḥ // VMv_1.101

mastakopari niryāntīṃ saptāhaṃ dhūmamālikām
yo na paśyati tasya syān mṛtyur varṣatrayāvadheḥ // VMv_1.102

svanetrayoś caturdikṣu dṛśyante 'ṅgulipīḍanāt
mārjāranetratulyāni jyotīṃṣi jhaṭitikramāt // VMv_1.103

apīḍane 'pi taddṛṣṭau mṛtyuḥ syāc chatavāsaraiḥ
etat sāmānyato jñeyaṃ viśeṣas tv ayam ucyate // VMv_1.104

candrasyādhas tathordhvaṃ ca karṇanāsopakaṇṭhayoḥ
naṣṭe jyotiṣi mṛtyuḥ syāt ṣaṭtrinetrendumāsataḥ // VMv_1.105

sūrye 'pi yadi candrasya kramaḥ syāt pūrvavat tadā
digbāṇaguṇanetreṣu dineṣu maraṇaṃ bhavet // VMv_1.106

svarūpasya viparyāsāt ṣaḍmāsān maraṇaṃ bhavet
pañcamāsād bhaven mṛtyur nāsāgrasya vināśataḥ // VMv_1.107

bādhirye śrotrayor mṛtyuś caturmāsātyayād bhavet
svasthendriyasya patane mṛtyur māsatrayād bhavet // VMv_1.108

bhrūmadhye jyotiṣo 'dṛṣṭau dvimāsād yamadarśanam
ekamāsātyayān mṛtyur vṛṣaṇe golakakṣayāt // VMv_1.109

parākṣṇoḥ pratibimbasyādṛṣṭau pakṣād vināśanam
jihvāyā aparāvṛttau daśāhān mṛtyusaṃgamaḥ // VMv_1.110

nābher viparyayān mṛtyuḥ pañcāhād upaśliṣyati
pārśvadvayasyākṛṣṭau tu mṛtyuḥ syād vāsaratrayāt // VMv_1.111

samastagātrastabdhatve mṛtyur ekāhiko bhavet
lalāṭasthatrirekhāṇāṃ nāśān mṛtyur ahastrayāt // VMv_1.112

svasthasya lālājihvā cen niḥsparśā dravavarjitā
yāvat pañcadinaṃ mṛtyuḥ pañcāśaddivasais tathā // VMv_1.113

amlāditvaṃ ca rasato nīlāditvaṃ ca varṇataḥ
vikāraḥ śukramūtrāṇāṃ ṣaḍmāsān mṛtyudarśanāt // VMv_1.114

yugapatpañcadhāraṃ vā vāmāvartaṃ vigandhi ca
mūtraṃ yasya bhaven mṛtyus tasya ṣaḍmāsamadhyataḥ // VMv_1.115

kṛṣṇe vā yadi vā śukle pakṣe reto 'tikṛṣṇakam
mṛtyuḥ ṣaḍmāsato no cet tenaiva syāt pratikriyā // VMv_1.116

kṛṣṇabhāgaṃ parityajya gṛhītvā śuklabhāgakam
candre prabhañjane vāti praveśāt syāt pratikriyā // VMv_1.117

sthiratve 'pi svadehasya tacchāyā cañcalā yadi
caturmāsād bhaven mṛtyur ity āgamavicakṣaṇāḥ // VMv_1.118

dakṣiṇāśāgatāṃ chāyām ātmano yadi paśyati
adyaiva mṛtyur asmākam iti paśyed anityatām // VMv_1.119

nirarthako visaṃvādī mithyetyādi prakāśanāt
svapno 'py asatyaḥ sarveṣāṃ nātaḥ śraddhā na yujyate // VMv_1.120

devatādarśitaḥ svapnaḥ satyasvapno 'tha yo naraḥ
sa svapne pratyayaṃ kṛtvā mṛtyuliṅgāni paśyatu // VMv_1.121

kiṃśukaṃ kovidāraṃ ca puṣpitaṃ karavīrakam
yo 'bhirohati svapnānte sa syāt ṣaḍmāsamṛtyukaḥ // VMv_1.122

vihārayaṣṭiṃ svapnānte yo 'bhirohati mānavaḥ
vālukābhasmarāśiṃ vā maraṇaṃ tasya pūrvavat // VMv_1.123

gardabhaṃ yaḥ samārūḍhaḥ prayāyād dakṣiṇāṃ diśam
bhūyaś ca na nivarteta tadvat tasyāpi jīvitam // VMv_1.124

yaś cāpi vānarārūḍhaḥ prayāyād dakṣiṇāṃ diśam
tatrasthaś ca vibudhyeta mṛtyuḥ syāt tasya pūrvavat // VMv_1.125

daṇḍaṃ vā caityayūpaṃ vā naro yas tv abhirohati
vālmīkaṃ pāṃśurāśiṃ vā ṣaḍmāsān na sa jīvati // VMv_1.126

kālī kumārī saṃkruddhā yā tu badhnāti bandhanaiḥ
kālarātrī tu sā jñeyā saptāhān mṛtyukārikā // VMv_1.127

kṛṣṇavastrā tu yā nārī kālī kāmayate naraṃ
karavīramālā svapne yāty asau yamamaṇḍalam // VMv_1.128

tamo vā praviśet svapne śvabhraṃ vā cārakaṃ tathā
vṛkṣād vā prapatet svapne sa mṛtyor antike sthitaḥ // VMv_1.129

vṛkṣaṃ tṛṇaṃ vā kāṣṭhaṃ vā viphalaṃ yas tu paśyati
suptaḥ śīrṣe śarīre vā ṣaḍmāsān na sa jīvati // VMv_1.130

yo vānararathārūḍho gacchet pūrvāṃ diśaṃ naraḥ
pratibuddho vijānīyād rātrir eṣā mamāntimā // VMv_1.131

śvakākagṛdhragomāyurakṣaḥpretapiśācakaiḥ
bhakṣyate prohyate cāpi kharapotryuṣṭrasaurabhaiḥ // VMv_1.132

ekābdavigame nūnaṃ maraṇaṃ tasya nirdiśet
svapnadṛṣṭanimittānāṃ śāntir māyopamā matiḥ // VMv_1.133

lohadaṇḍadharaṃ kṛṣṇaṃ naraṃ kṛṣṇaparicchadam
prasuptenāgrato dṛṣṭvā trimāsān mṛtyur āpyate // VMv_1.134

raktagandhapraliptāṅgaṃ raktamālyavibhūṣitam
tailābhyaktam atibhītaṃ muṇḍitaṃ raktavāsasam // VMv_1.135

kharam āruhya vegena vrajantaṃ dakṣiṇāṃ diśam
ātmānam īdṛśaṃ svapne paśyet ṣaḍmāsamṛtyukaḥ // VMv_1.136

raktamālyāni gandhāṃś ca raktāmbaram athāpi vā
yaḥ svapne labhate tasya mṛtyuḥ syād aṣṭamāsataḥ // VMv_1.137

saṃkhyātītāni bāhyāni mṛtyuliṅgāni tāni kaḥ
ekavaktreṇa śaknoti vaktuṃ varṣaśatair api // VMv_1.138

etāni mṛtyoḥ pratipādakāni liṅgāni bāhyāni yathoditāni
vijñāya tāni tvaritaṃ vidheyo mantrādibhir vañcana eva yatnaḥ // VMv_1.139

|| iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe prathamaḥ paricchedaḥ ||

idānīm āntaraṃ mṛtyor lakṣaṇaṃ kathyate sphuṭam
tac ca vāyūdayāj jñeyaṃ vāyur ghrāṇāsyagocaraḥ // VMv_2.1

bāhyalakṣaṇamātrān na mṛtyoḥ samyag viniścayaḥ
yāvad ādhyātmikaṃ samyag lakṣaṇaṃ naiva niścitam // VMv_2.2

ubhayor niścayān mṛtyur niścitaḥ syāt parisphuṭam
bāhye buddhiviparyāso rogāder api saṃskṛteḥ // VMv_2.3

puṣyādimāsasaṃkrāntau pūrṇamāsyādiparvasu
sāmānyalakṣaṇaṃ mṛtyor lakṣayet prātarāditaḥ // VMv_2.4

nirūpakanaro yatra dine kālaṃ nirūpayet
tad ārabhya dinaṃ mṛtyur mitakālātyayād bhavet // VMv_2.5

samaprakṛtiyuktānāṃ sarvaprāṇabhṛtāṃ sadā
nāsikādakṣiṇetare puṭe pratyekam āśritaḥ // VMv_2.6

vāyur vahati yāmārdhaṃ sūryaśītāṃśusaṃjñake
ato viparyayāt kalpyaṃ maraṇādi manīṣibhiḥ // VMv_2.7

pratipadaṃ samārabhya śuklāṃ vahati candragaḥ
dināni trīṇi pavanaḥ tataḥ sūrye dinatrayam // VMv_2.8

dinatrayaṃ punaś candre tataḥ sūrye dinatrayam
krameṇānena niyamād yāvat pañcadaśī sitā // VMv_2.9

evaṃ kṛṣṇaṃ samārabhya sūrye vahati mārutaḥ
dināni trīṇi pūrvavad yāvat pañcadaśītarā // VMv_2.10

kramasyāsya viparyāsāt tribhiḥ pakṣaiḥ suniścitāt
ṣaḍbhir māsair bhaven mṛtyur dharmam eva smaret tataḥ // VMv_2.11

pakṣadvayaviparyāsāt suhṛdbandhuvipad bhavet
ekapakṣaviparyāsād dāruṇavyādhisaṃbhavaḥ // VMv_2.12

ekadvitricatuḥpañcaṣaḍdināni viparyayāt
vahed vāyur yadi tadā kalyudvegādi jāyate // VMv_2.13

trimārgago bhaved vāyuḥ prakṛteḥ parivarjanāt
madhyāhnāt parato mṛtyuḥ pratīkāravivarjitaḥ // VMv_2.14

saṃkrāntirahito vāyur ubhayor api mārgayoḥ
vahed yasya daśāhāni saṃkrāntau mriyate hi saḥ // VMv_2.15

viṣuvatkṣaṇasaṃprāptau spandete yasya locane
tasya nāśaṃ vijānīyād ahorātrān na saṃśayaḥ // VMv_2.16

itaś cetaś ca bahudhā yasyārdhapraharaṃ vahet
vāyus tasya vijānīyāt pūjanaṃ lābham eva ca // VMv_2.17

saṃkrāntipañcakaṃ yasya samatītya mukhe vahet
vāyus tasyārthanāśaḥ syād udvego vā bhayādi vā // VMv_2.18

vāmanāsāpuṭe vāyuḥ saṃkrāntīś ca trayodaśa
samatītya vahed yasya tasya rogādi jāyate // VMv_2.19

puṭadvayaṃ parityajya yadā vaktreṇa gacchati
tad ahar jīvitaṃ tasya yadi vajrasamo 'py asau // VMv_2.20

mārgaśīrṣasya saṃkrāntikālam ārabhya mārutaḥ
pañcāhaṃ ced vahet sūrye mṛtyur aṣṭādaśābdataḥ // VMv_2.21

aśvayuṅmāsasaṃkrāntikālam ārabhya mārutaḥ
pañcāhaṃ ced vahen mṛtyur bhavet pañcadaśābdataḥ // VMv_2.22

śrāvaṇasyāpi ced evaṃ mṛtyur dvādaśavarṣataḥ
jyeṣṭhe 'pi ced bhaved evaṃ mṛtyuḥ syān navavarṣataḥ // VMv_2.23

caitramāsasya saṃkrāntikālam ārabhya ced vahet
pañcāhaṃ māruto mṛtyuḥ ṣaḍbhir varṣais tadā bhavet // VMv_2.24

māghamāsasya saṃkrānteḥ pañcāhaṃ ced vahen marut
varṣatrayātyayān mṛtyur iti kālavicakṣaṇāḥ // VMv_2.25

sarvatra dvitricaturo vāyuś ced divasān vahet
abdabhāgais tu te śodhyā yathāvad anupūrvaśaḥ // VMv_2.26

evam eva vahec candre vāyuś cen mṛtyuvarjitāḥ
vyādhidurbhikṣakāntāraśokarājādyupadravāḥ // VMv_2.27

sāmānyakālasaṃbodhaḥ sphuṭo 'yam upadarśitaḥ
viśeṣakālabodhāya gatir anyā pradarśyate // VMv_2.28

samasaptagate sūrye janmarkṣe candramā yadi
kālo 'sau pauṣṇanāmeti mṛtyunirṇayakārakaḥ // VMv_2.29

yatra rāśau naro jātas tasmād yaḥ saptamo 'paraḥ
samasapta iti khyātas tatrārkaḥ samasaptagaḥ // VMv_2.30

rāśau tatraiva candraś cej janmanakṣatrago bhavet
pauṣṇaḥ kālaḥ sa vijñeyas tatra mṛtyor nirūpaṇam // VMv_2.31

sarvatra sūryamārgāntargate satatagāmini
kālaṃ nirūpayed vidvān itaratra vikālakam // VMv_2.32

yatra velākṣaṇe vāyor gatir anyā pravartate
tatra velākṣaṇe pūrṇe mṛtyur nāsty atra saṃśayaḥ // VMv_2.33

pauṣṇe kāle vahed vāyur dinārdhaṃ yadi sūryagaḥ
vatsarair manusaṃkhyātair lakṣayen maraṇaṃ tadā // VMv_2.34

dinam ekam ahorātraṃ dinadvitricatuṣṭayam
vahec ced arkadikśailaṣaḍvedābdaiḥ kramān mṛtiḥ // VMv_2.35

pañcāhaṃ ca daśāhaṃ ca tathā pañcadaśāhakam
vahec cet tridvyekavarṣair bhaven mṛtyur yathākramam // VMv_2.36

tathaiva ced vahed vāyur viṃśatiṃ pañcaviṃśatim
ṣaḍbhir māsais tribhiś caiva yathāsaṃkhyaṃ bhaven mṛtiḥ // VMv_2.37

ṣaṭsaptāṣṭāviṃśatiṃ ced ūnatriṃśaddinaṃ vahet
syād dvyekamāsaiḥ pakṣeṇa digdinaiś ca kramān mṛtiḥ // VMv_2.38

triṃśat tu caikatriṃśac ca dvātriṃśad divasān yadi
pañcatridvidinair mṛtyur yathāsaṃkhyaṃ bhavet tadā // VMv_2.39

trayastriṃśaddinaṃ yāvat sūrye ced vāti mārutaḥ
tasminn eva dine mṛtyur viṣṇor api na saṃśayaḥ // VMv_2.40

pañcāhapañcaviṃśatyor antarāleṣu vāsarāḥ
noktāḥ ṣoḍaśasaṃkhyā ye teṣāṃ śodhanam ucyate // VMv_2.41

ṣaḍdinaṃ cet tribhir varṣaiś caturviṃśativarjitaiḥ
saptāhaṃ cet tribhir varṣaiḥ pūrvoktadviguṇonitaiḥ // VMv_2.42

aṣṭāhaṃ cet tribhir varṣair dvāsaptatidinonitaiḥ
navāhaṃ cet tribhir varṣaiḥ ṣaṇṇavatidinonitaiḥ // VMv_2.43

vahed ekādaśāhaṃ cen mārutaḥ sūryagocaraḥ
caturviṃśatirātronān mṛtyur varṣadvayād bhavet // VMv_2.44

dvādaśāhaṃ varṣadvayāt pūrvoktadviguṇonitāt
trayodaśāhaṃ dvivarṣād dvāsaptatidinonitāt // VMv_2.45

caturdaśāhaṃ dvivarṣāt ṣaṇṇavatidinonitāt
ṣoḍaśadinavāhena dvādaśonaikavarṣataḥ // VMv_2.46

vahet saptadaśāhaṃ ced vāyuḥ sūryaikagocaraḥ
caturviṃśatyahanyūnād varṣān mṛtyur udīritaḥ // VMv_2.47

aṣṭādaśāhaṃ ṣaṭtriṃśaddinanyūnaikavarṣataḥ
ūnaviṃśati ced aṣṭacatvāriṃśaddinonitāt // VMv_2.48

ekaviṃśati ṣaḍmāsāt ṣaḍvāsaraviyojitāt
dvāviṃśatiṃ cet ṣaḍmāsair dvādaśāhavivarjitaiḥ // VMv_2.49

trayoviṃśatyaharvāhe 'ṣṭādaśāhavivarjitāt
caturviṃśatyaharvāhe catuḥṣaṭkadinonitāt // VMv_2.50

trayastriṃśaddineṣv evaṃ mṛtyulakṣaṇasaṃbhavaḥ
vāyūdayavaśāj jñeyo nāta ūrdhvam asaṃbhavāt // VMv_2.51

āha cātra |

ādau kṛtvā dinārdhaṃ sakaladinam athā-harniśaṃ yāvad eva tasmād ahnor dvayaṃ ca tridinam atha catur-vāsarān vyāpya yāvat
prāṇo nāḍyāśrito yo vahati dinapater udgame savyahīne tasmin vijñeyam etad bhuvanaravidiśo maṅgalaṃ ṣaṭ catuṣkam // VMv_2.52

pañcabhyaḥ pañcaviṃśaddivasagatir ihā-rohate pañcavṛddhyā tasmād ekottareṇa triguṇitadaśakaṃ tryuttaraṃ yāvad eva
kāle pauṣṇe samās tās trinayanaśaśinaḥ ṣaṭtriyugmendavo ye māsās te 'hāni śeṣās tithidigiṣuguṇa-dvīndavo jīvitasya // VMv_2.53

tripuṭaṃ cakram ālikhya saptatriṃśadgṛhānvitam
āyuṣaḥ prāṇavāyoś ca dināny aṅkakramāl likhet // VMv_2.54

ity āntarāṇy api mayā kathitāni mṛtyor liṅgāny ariṣṭam iti cāparanāmakāni
vijñāya tāni sapadi tvaritair vidheyo dhyānādibhir maraṇa-vañcana eva yatnaḥ // VMv_2.55

|| iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcano"padeśe dvitīyaḥ paricchedaḥ ||

bāhyam ādhyātmikaṃ caiva jñātvāriṣṭakadambakam
bāhyaś cādhyātmikaś cāpi jñeyo vañcanasaṃcayaḥ // VMv_3.1

kāyavākkarmabhir bāhyam āntaraṃ dhyānakarmabhiḥ
maṇimantrauṣadhair bāhyam āntaraṃ yogaśaktibhiḥ // VMv_3.2

śraddhayā śakyate kartuṃ mṛtyuvañcanam udyataiḥ
śraddhām ato dṛḍhīkuryād anyathā syāc chramaḥ paraḥ // VMv_3.3

kāyakleśair bahuvidhair na cāpy arthasya rāśibhiḥ
dharmaḥ saṃprāpyate sūkṣmaḥ śraddhāhīnaiḥ surair api // VMv_3.4

śraddhā dharmaḥ paraṃ sūkṣmaḥ śraddhā jñānaṃ tapo hutam
śraddhā svargaś ca mokṣaś ca śraddhā sarvam idaṃ jagat // VMv_3.5

sarvasvaṃ jīvitaṃ cāpi dadyād aśraddhayā yadi
naivāpnuyāt phalaṃ kiṃ cic chraddadhānas tato bhavet // VMv_3.6

ādau dharmaparo bhūyān mṛtyuvañcanavāñchayā
dharmo hi trāyate mṛtyor mṛtyur dharmeṇa vañcyate // VMv_3.7

na dharmarahitas tiṣṭhet pramādāt kṣaṇamātrakam
brahmāpi hi vinā dharmaṃ na prabhur mṛtyuvañcane // VMv_3.8

viduṣāṃ saṃmato dharmaḥ satyaṃ dānaṃ tapaḥ kṣamā
viśeṣeṇa kṛpā yeṣāṃ kiṃ teṣāṃ dharmavistaraiḥ // VMv_3.9

kāruṇyasyandi hṛdayaṃ yeṣāṃ sattveṣu saṃtatam
teṣāṃ jñānaṃ ca mokṣaś ca kim anyair dharmavistaraiḥ // VMv_3.10

ahiṃsā paramo dharmaḥ sarvasiddhāntasaṃmataḥ
tām evābhyasyato nityaṃ mṛtyur dūrāyate kramāt // VMv_3.11

alpāyur api dīrghāyuḥ sadyaḥ syāj jīvayann imān
pakṣimatsyamṛgavyāḍacaurādīn vadhyadeśagān // VMv_3.12

dīrghāyur api mandāyuḥ sadyaḥ syān mārayann imān
cauramatsyamṛgavyāḍapakṣiṇo jīvakāṅkṣiṇaḥ // VMv_3.13

daśākuśalasaṃtyāgāt triratnaśaraṇāt tathā
pañcāṣṭaśikṣākaraṇān mṛtyur dūragato bhavet // VMv_3.14

bandhanasthān uruvyādhipīḍitān bhayakātarān
trāyamāṇo bhaven nūnaṃ dīrghāyur mṛtyuvañcakaḥ // VMv_3.15

dīnānāthasalajjebhyaḥ śīlavadbhyo 'pi cādarāt
īpsitārthapradānena dhruvam āyur vivardhate // VMv_3.16

mātāpitṛgurujyeṣṭhajñānavṛddhādigauravāt
mānasatkāradānāc ca mṛtyur naivopasarpati // VMv_3.17

sveṣṭadaivatatadbhaktaliṅgināṃ prātar ādarāt
darśanād vandanān nityam āyuṣo vṛddhir āpyate // VMv_3.18

bhagnasphuṭitacaityādāv iṣṭakādipradānataḥ
syād alpāyuḥ sudīrghāyuḥ paiṇḍapātikabhikṣuvat // VMv_3.19

vihārastūpabimbādeḥ kriyayārāmaropaṇāt
mahāṣṭasthānapūjābhir āyur nityaṃ vivardhate // VMv_3.20

chandakabhikṣayopāttair dravyaiḥ saṃghasya bhojanāt
saptāhāyuś cirāyuḥ syād dharmāśokanarendravat // VMv_3.21

vālukācaityakaraṇāt tathā sañcakatāḍanāt
caityādivandanāc caiva dhruvam āyur vivardhate // VMv_3.22

mahāsamājakaṃ sūtram āṭānāṭīyakaṃ tathā
sakṣudrakaṃ mahāmeghaṃ gāthāḥ susvastisaṃjñitāḥ // VMv_3.23

satkṛtya vācayed bhikṣūn svayaṃ vā saṃpravartayet
dīrgham āyus tathā prāpya mṛtyor bhavati vañcakaḥ // VMv_3.24

gaṇḍavyūhādisūtrāntān mahāyānaprakāśakān
ekāgro vācayen nityaṃ mṛtyuvañcanam aśnute // VMv_3.25

buddhabhāṣitaniḥśeṣayogatantrādivācanāt
pañcarakṣāvidhānād vā mṛtyuvañcanam āpyate // VMv_3.26

uṣṇīṣagarbhacaityādipradakṣiṇavidhānataḥ
dhāraṇījapataś cāpi vañcyate mṛtyur udyataiḥ // VMv_3.27

grahādimātṛkāpāṭhāt tadvidhānapuraḥsarāt
sahasrāvartadhāraṇyā ratnolkāyāś ca jāpataḥ // VMv_3.28

dhāraṇīsaṃcayādyuktadhāraṇījāpatatparāḥ
āsannam api dūrasthaṃ mṛtyuṃ kurvanti paṇḍitāḥ // VMv_3.29

maṇḍalālekhanād dhomān mudrāṇāṃ bandhanād api
balīnāṃ gaṇacakrāṇāṃ pradānān mṛtyuvañcanam // VMv_3.30

cāturdiśāryasaṃghāya bhojyaśayyādidānataḥ
kāṣāyamātrakaṇṭhebhyo 'pi vā syān mṛtyuvañcanam // VMv_3.31

evamādikriyārambhād dharmaḥ syāt puṇyalakṣaṇaḥ
puṇyāt syād āyuṣo vṛddhis tadvṛddher mṛtyuvañcanam // VMv_3.32

ityādi leśato dharmaḥ sūcitas tasya vistaraḥ
svayam unnīya kartavyas taj jñātvā mṛtyuvañcakaiḥ // VMv_3.33

evaṃ dharmaparo bhūtvā siddhamantrauṣadhādibhiḥ
mṛtyor viṣkambhaṇaṃ kuryāt sadyaḥpratyayakāribhiḥ // VMv_3.34

maṇimantrauṣadhīsiddharasāyanabalāt svayam
mṛtyoḥ parājayo dṛṣṭaḥ siddhavidyādharair yathā // VMv_3.35

ratnalakṣaṇaśāstroktaparīkṣottīrṇavajradhṛk
āyurmaṇidharo vāpi viśvarūpadharas tathā // VMv_3.36

anarghasyendranīlāder anyasyāpi mahāmaṇeḥ
dhārakaḥ sarvamṛtyūnāṃ vañcakaḥ syān na saṃśayaḥ // VMv_3.37

na cātra maṇisāmarthye saṃśayo yuktibhāg yataḥ
acintyaśaktiyuktatvaṃ maṇīnāṃ sarvasaṃmatam // VMv_3.38

paṭāder agrataḥ pūjāṃ kṛtvā vijanadeśagaḥ
jāpamātreṇa mantrāṇāṃ jāyate mṛtyuvañcanam // VMv_3.39

ākāram uccaret pūrvaṃ tato ro lig iti sphuṭam
trailokyavijayākhyo 'yaṃ vidyādharapiṭoditaḥ // VMv_3.40

mantraṃ lokeśvarasyāsya japed akṣaralakṣakam
śrāddhas tadagrato 'vaśyaṃ mṛtyuvañcanam aśnute // VMv_3.41

uktvā vairocanaṃ pūrvaṃ paścāt tāre dvir uccaret
tuttāre dvis ture dviś ca svāhāntaṃ mṛtyuvañcanam // VMv_3.42

tārābhyudayatantroktaṃ mantram akṣaralakṣakam
japtvāryatārāpurato dadhimadhvaktipūrvakam // VMv_3.43

pūrvottaraśikhādūrvāpravālāyutahomataḥ
pūrvakarmaprabhāvottham api mṛtyuṃ nivārayet // VMv_3.44

oṃ ādau ruru tato 'taḥ sphurupadam ataḥ param
jvala tiṣṭha tathā siddhalocaneti padatrayam // VMv_3.45

sarvārthasādhani svāhā mantro 'śokadale 'male
pradattadakṣiṇācāryair likhitaś candanadravaiḥ // VMv_3.46

lakṣaśaḥ koṭiśo vāpi śuddhaḥ śraddhāvidhānataḥ
dhautaś ca nirjalaiḥ kṣīrair huto dūrvādināthavā // VMv_3.47

bhavaty avaśyaṃ niḥśeṣamṛtyuvañcanakārakaḥ
niḥśeṣarogasaṃdohaśāntikṛc cāpi jāyate // VMv_3.48

mahāmaṇḍalakalpoktāryaśatākṣarasaṃjñinaḥ
acintyaśakter mantrasya dṛṣṭaśakter anekaśaḥ // VMv_3.49

bhadracaryāsamādānavidhinā lakṣajāpataḥ
mokṣo 'pi jāyate nūnaṃ kiṃ punar mṛtyuvañcanam // VMv_3.50

namas traiyadhvikānāṃ prāk tathāgatānāṃ syāt tataḥ
sarvatrāpratihatāvāptidharmateti padaṃ tataḥ // VMv_3.51

balinām iti padād oṃ tato 'samasamapadam
samantato 'nantatāvāptiśāsanīti padaṃ tataḥ // VMv_3.52

hara hara smara smaraṇa vigatarāgapadāt
buddhadharmate tataḥ syāt sara sara samabalā // VMv_3.53

hasadvayaṃ trayadvayaṃ syād gaganamahāvara
lakṣaṇe jvala jvalanasāgare syāt padaṃ tataḥ // VMv_3.54

dattvā svāhāpadaṃ cānte bhaven mantraḥ śatākṣaraḥ
tathāgatānāṃ sarveṣāṃ hṛdayaṃ parikīrtitaḥ // VMv_3.55

āryamahāpratisarāmantraikalakṣajāpataḥ
dūrvādaśāṃśahomena dhruvaṃ syān mṛtyuvañcanam // VMv_3.56

oṃ uktvā padaṃ vimale jaya vare 'nu cāmṛte
hūṃ hūṃ phaṭ phaṭ tataḥ svāhāpadaṃ brūyād anantaram // VMv_3.57

vairocanād bharadvayaṃ saṃbharadvayam uccaret
uktvendriyabalaśabdaṃ viśodhanipadaṃ vadet // VMv_3.58

hūṃ hūṃ ruru cale svāhā mantro 'yaṃ mṛtyuvañcakaḥ
āryamahāpratisarāhṛdayaṃ sarvasiddhidam // VMv_3.59

japtvā daśākṣaraṃ mantraṃ taṃ mṛtyuñjayasaṃjñinam
daśalakṣaṃ tato homaṃ kurvīta kusumaiḥ sitaiḥ // VMv_3.60

ghṛtāktair lakṣasaṃkhyātair lokeśvaraguroḥ puraḥ
mantraśaktes tato 'vaśyaṃ jāyate mṛtyuvañcanam // VMv_3.61

oṃ ādau tata āṅkāraḥ syād īṅkāras tataḥ param
ūṃ oṃ mṛtyuñjaya oṃ syād ayaṃ mantro daśākṣaraḥ // VMv_3.62

kalpādijīvanārthaṃ ye proktā mantrās tathāgataiḥ
tair āyuḥ sādhitaṃ dīrghaṃ tad dīrghaṃ mṛtyuvañcanam // VMv_3.63

mantrair yaiḥ śāntikarma taiḥ syād vṛddhir āyuṣaḥ
yaiḥ syād āyuṣo vṛddhis taiḥ syān mṛtyuvañcanam // VMv_3.64

mantrāṇām api sāmarthye saṃśayo naiva yuktibhāk
acintyaṃ mantrasāmarthyaṃ yataḥ sarveṣu saṃmatam // VMv_3.65

āha ca |

na tad vastvantaraṃ loke yan na mantraiḥ prasidhyati
cintāmaṇisamā mantrāḥ samyakśraddhābhiyogataḥ // VMv_3.66

kalpoktavidhibhir yad vā yathākāmaprayogataḥ
bubhukṣābahule deśe 'mṛtām atyantam ācaret // VMv_3.67

ekākinīm athānyair vā bheṣajaiḥ sahitāṃ sadā
tataḥ sthiravapur bhūtvā mṛtyudvāraṃ na paśyati // VMv_3.68

anyeṣām api divyānāṃ bheṣajānāṃ niṣevaṇāt
āyurvṛddhir jarārogakṣayān mṛtyuṃ na paśyati // VMv_3.69

vyomahemādibhir baddhān mṛtakād vidhibhakṣitāt
syān mṛtyuvañcanaṃ siddharasāyanasvabhāvakāt // VMv_3.70

pratipaccandrayogādiprāptenāntaradhātunā
nasyapradānād vidhinā jāyate mṛtyuvañcanam // VMv_3.71

saṃpuṭādikatantroktapañcāmṛtaprayuktibhiḥ
yathopadeśayuktābhir jāyate mṛtyuvañcanam // VMv_3.72

ūrdhvādhobhyāṃ saṃpuṭayogaṃ yaḥ satataṃ kurute hitayogam
tasya suruṣṭo 'py avihatatejāḥ kiñcitkārī no yamarājā // VMv_3.73

mṛtasaṃjīvanam api kva cid dṛṣṭam upāyataḥ
ṛtumatkanyānarayoḥ śṛṅkhalāyāḥ samutthitaiḥ // VMv_3.74

śoṇitonmiśraśukrākhyadhātubhir nātiśītalaiḥ
sadyo yad vā mṛtasyaiva patitair dhātubindubhiḥ // VMv_3.75

ghṛtāktanalikārandhranirgamena praveśitaiḥ
vahed ātmīyanāsāgrapuṭonnītapuṭe kramāt // VMv_3.76

punarujjīvanaṃ dṛṣṭaṃ nirodhaś cātra śasyate
pratyakṣadṛṣṭasāmarthyo yogo 'yaṃ bahusaṃmataḥ // VMv_3.77

samastam athavā vyastaṃ triphalāmārkavānvitam
ācaret satataṃ yogī pañcāmṛtarasāyanam // VMv_3.78

valīpalitanirmukto vajrakāyaḥ svarūpavān
dhruvaṃ nivārayen mṛtyum api kalpādisaṃkhyayā // VMv_3.79

āgamoktam idaṃ siddhaṃ bahūnāṃ vārigandhayoḥ
bhakṣaṇālepanāt sadyo bhaven mṛtyunivāraṇam // VMv_3.80

anayoś ca sadābhyāsān madhusarpiḥsamanvitāt
kālākālasamudbhūtam api mṛtyuṃ nivārayet // VMv_3.81

bheṣajasyāpi sāmarthye saṃśayo naiva yujyate
acintyauṣadhisāmarthyaṃ yataḥ sarvatra dṛśyate // VMv_3.82

iti vidhāya bahiṣkriyam ādarān maraṇavañcanam atra yathābalam
prabalamṛtyumahābhayaśaṅkayā kuruta saṃprati tat punar āntaram // VMv_3.83

|| iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe tṛtīyaḥ paricchedaḥ ||

ādhyātmikam idānīṃ tu mṛtyuvañcanakauśalam
kathyate yena niyataṃ vañcyate mṛtyur udyataiḥ // VMv_4.1

rājacauramahāmāravyāghrādibhayavarjite
saṃsargarahite ramye parvatādau kva cit sthitaḥ // VMv_4.2

mātrābhojī mitālāpī nāticaṅkramaṇe priyaḥ
alpanidro bahudhyāno mantrajāpaparāyaṇaḥ // VMv_4.3

sveṣṭadaivatapūjādisaddharmapaṭhanakriyaḥ
trisaṃdhyabalidānādimaitryacittāditatparaḥ // VMv_4.4

puṇyād eveṣṭasaṃsiddhir iti puṇyakriyāparaḥ
śraddhayā sarvasaṃsiddhir iti śraddhāvivardhakaḥ // VMv_4.5

vīryāt prārabdhaniṣpattir iti vīryapuraḥsaraḥ
dhyānād iṣṭaphalasthairyam iti dhyānaikacetanaḥ // VMv_4.6

saṅgatyāgād anuṣṭhānam iti saṅgavivarjitaḥ
samyagjñānavataḥ sarvam iti jñānasamanvitaḥ // VMv_4.7

maraṇe duḥkhasaṃdarśī dharmadarśī ca jīvite
vigatāśeṣasaṃdeho mṛtyuvañcanam ārabhet // VMv_4.8

tatrādau dhyānasahitaṃ vighnārer mantralakṣakam
saṃjapyāyutahomena sarvavighnān nivārayet // VMv_4.9

namaḥ samantakāyeti prāg vākcittapadaṃ tataḥ
vajrāṇāṃ ca namo vajrakrodhāyeti padaṃ vadet // VMv_4.10

mahādaṃṣṭrotkaṭapadād bhairavāyapadaṃ vadet
asimusalaparaśupāśagṛhītahastāya // VMv_4.11

oṃ tato 'mṛtakuṇḍali khakhakhāhikhāhipadāt
tiṣṭhatiṣṭhapadaṃ tasmād bandhadvayaṃ hanadvayam // VMv_4.12

tataḥ |

dahadvayaṃ garjadvayaṃ visphoṭayadvayaṃ tataḥ
sarvavajrapadād vighnavināyakānpadaṃ vadet // VMv_4.13

mahāgaṇapatipadāj jīvitāntakarāya ca
hūṃ hūṃ phaṭ phaṭ svāhā mantro vighnanivāraṇaḥ // VMv_4.14

hṛdayenāthavāsyaiva sarvavighnān nivārayet
pūrvavaj japahomābhyāṃ śaktir asyāpi tādṛśī // VMv_4.15

oṃ prāg uktvā huluhulutiṣṭhatiṣṭhapadaṃ tataḥ
hanadvayaṃ dahadvayaṃ garjagarja tathā punaḥ // VMv_4.16

visphoṭayadvayād brūyāt sarvavighnavināyakān
oṃ amṛta hūṃ hūṃ phaṭ phaṭ mama rakṣāṃ kuru svāhā // VMv_4.17

evaṃ vināśitāśeṣamāravighno nirākulaḥ
yathābhivāñchitaṃ yogaṃ dhyāyād ekam aharniśam // VMv_4.18

buddhakṛtyakaraṃ śāntaṃ ghanavyūhanivāsinam
ābaddhavajraparyaṅkaṃ padmacandrāsanopari // VMv_4.19

bodhyagrīmudrayā yuktaṃ sphuracchvetāṃśumaṇḍalam
dhyātvā vairocanaṃ śuklam āsaṃsāraṃ na mṛtyubhāk // VMv_4.20

svavarṇamudrāveṣāḍhyān akṣobhyāditathāgatān
dṛḍhāhaṅkārato dhyātvā vajrakāyo bhaved dhruvam // VMv_4.21

hṛccandrasaṃpuṭāntasthaṃ lokeśvaram anaśvaram
śāntaṃ śaśāṅkasaṃkāśaṃ sarvālaṅkārabhūṣitam // VMv_4.22

raktavarṇāmitābhākhyasaṃbuddhāṅkajaṭādharam
vajraparyaṅkasaṃśliṣṭaṃ pādāmbūjadvayopari // VMv_4.23

samādhimudrāsaṃsaktakaradvayam anākulam
sarvasattvārthasaṃpādikāruṇyasyandivigraham // VMv_4.24

dhyātvā tasyāpi hṛdaye lokeśam aparaṃ tathā
punas tasyāpi hṛdaye tathaivaikāgramānasaḥ // VMv_4.25

koṭisaṃkhyā bhaved yāvat tāvad dhyānam idaṃ smaret
tataḥ sūkṣmātisūkṣmāntyalokeśagatacetasaṃ // VMv_4.26

dṛṣṭvā yogeśvaraṃ mṛtyur mriyate svayam eva hi
anye 'pi skandhajā doṣāḥ svayam āyanti nāśitām // VMv_4.27

sitāravindamadhyasthacandrabimbāsanopari
ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // VMv_4.28

śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām
sarvālaṅkārasaṃpūrṇāṃ ṣoḍaśābdavapuṣmatīm // VMv_4.29

sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām
dhyātvāryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // VMv_4.30

aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam
oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // VMv_4.31

dhyāyād ekāgracittaḥ san ṣaḍ māsān dṛḍhaniścayaḥ
japec cākhinnacittaḥ san mantram enaṃ daśākṣaram // VMv_4.32

oṅkāram ādito dattvā paścāt tāre prayojayet
tuttāre syāt ture paścāt svāhāntaḥ sārvakarmikaḥ // VMv_4.33

brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ
apy akhaṇḍitaromāgraṃ mṛtyuṃ jayati mṛtyuvat // VMv_4.34

valīpalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ
siṃhādyaṣṭamahābhītiduḥkhasaṃdohanāśanam // VMv_4.35

ayācitānnapānādiharmyavastrādisaṃgamaḥ
khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // VMv_4.36

kavitā vaktṛtā medhā prajñā caikāntanirmalā
anyā ca vāñchitā siddhiś cakrād asmāt prajāyate // VMv_4.37

locanāṃ māmakīṃ cundāṃ mahāśvetādidevatām
svavarṇaveṣamudrābhir dhyātvā mṛtyuṃ na paśyati // VMv_4.38

sveṣṭadaivatayogād vai dṛḍhāhaṅkārasaṃgatāt
cintāmaṇer ivāśeṣavāñchitārthaprasādhakāt // VMv_4.39

śaṅkhakundendusaṃkāśāt saṃhārakramasaṃsthitāt
anāratakriyābhyāsān mṛtyur āyāti vañcanām // VMv_4.40

cakrasaṃvaratantroktaherukākārabhāvanām
kṛtvā tatpariṇāmena kapālākārabhāvakam // VMv_4.41

kaṅkālarūpanidhyānaṃ yad vā khaṭvāṅgabhāvakam
mārayitum ayogyatvān mṛtyur naivopasarpati // VMv_4.42

mūrdhni candramaso bimbāt kṣaratpīyūṣaśīkarān
hlādayataḥ samastāṅgaṃ romakūpaiḥ samantataḥ // VMv_4.43

ṣaḍ māsān bhāvayed yogī sarvasaṅgavivarjitaḥ
sarvarogān vinirjitya mṛtyuṃ jayati mṛtyuvat // VMv_4.44

śirasy adhomukhaṃ śuklaṃ sahasradalapaṅkajam
dhyātvā candrakramān mṛtyuṃ kalpādīṃś ca vināśayet // VMv_4.45

asyaiva kṛṣṇarūpasya kṛṣṇarūpair gabhastibhiḥ
saṃplāvayato nidhyānāt palitādivināśanam // VMv_4.46

jihvāṃ tālugatāṃ kṛtvā dantair dantān asaṃspṛśan
acintyahetusāmarthyāc chraddheyam idam ārabhet // VMv_4.47

kaṇṭharandhrordhvasaṃlagnāṃ lālājihvām adhomukhīm
jihvāgreṇālihed yāvat pīyūṣarasavedanam // VMv_4.48

tato mṛtyuṃ jayet sadyaḥ palitādīṃś ca nāśayet
sarvāpadbhayarakṣā ca tatkāryakaraṇād bhavet // VMv_4.49

ānāpānasmṛter vātha prakārāntaram ārabhet
saṃkhyāvṛddhyā tato 'vaśyam ajarāmaratāṃ vrajet // VMv_4.50

adhikāni śataiḥ ṣaḍbhiḥ sahasrāṇy ekaviṃśatiḥ
ahorātreṇa sattvānāṃ prāṇasaṃkhyā prakīrtitā // VMv_4.51

praveśaḥ śasyate vāyor yataḥ so 'mṛtasaṃcayaḥ
amṛtaṃ jīvanopāyas tena mṛtyur na bādhate // VMv_4.52

praveśaṃ gaṇayed vāyoḥ śanair lakṣādisaṃkhyayā
ekāgracitto vidhivad aśabdo japa ucyate // VMv_4.53

aśabdajapalakṣeṇa vidhinā pūritena tu
bhraṣṭāyuḥ san naro 'vaśyaṃ pañca varṣāṇi jīvati // VMv_4.54

dvilakṣādijapād evam unneyā vṛddhir āyuṣaḥ
upāyakuśalo bhūtvā vāyujāpaparo bhavet // VMv_4.55

sahasram ekaṃ satataṃ gaṇayet prātar utthitaḥ
sarvarogavinirmukto jīvec candrārkajīvitam // VMv_4.56

nābhyāsarahitas tiṣṭhen muhūrtam api na svapet
jitvā nidrāṃ prayatnena bhakṣapānāsanādikam // VMv_4.57

vāhayed anulomena vāyusaṃcāratatparaḥ
anulomaparo yogī mṛtyuṃ jayati niścitam // VMv_4.58

mriyante tu vilomena mūḍhā bhogaikatatparāḥ
svabhāvas tv anulomaḥ syād vilomas tadviparyayāt // VMv_4.59

siṃhavikrīḍitāmudrābandhanād vāyurodhataḥ
jitakumbhakayogād vā nirodho mṛtyuvañcakaḥ // VMv_4.60

āpādatalaparyantaṃ śanair āpūrya vāyunā
nirodhanāt kumbhakaḥ syāt taj japakrama ucyate // VMv_4.61

trividhodghātayogena jito bhavati kumbhakaḥ
hīnamadhyādibhedena udghātas trividho mataḥ // VMv_4.62

udghāta iti saṃjñaiṣā vakṣyamāṇārthadarśikā
ṣaṭtriṃśanmātriko hīno madhyaḥ syād dviguṇas tathā // VMv_4.63

jyeṣṭhas tu triguṇo jñeyaḥ kumbhakas tena jīyate
prathamaṃ kumbhakaṃ kṛtvā paścāt svaṃ jānumaṇḍalam // VMv_4.64

pāṇinā triḥ parāmṛśya ṣaḍ dadyāc choṭikās tataḥ
eṣā mātrocyate kālaparicchedāya paṇḍitaiḥ // VMv_4.65

ṣaṭtriṃśan mātrā yāvat syus tāvad yā kumbhakakriyā
udghāto 'sau mato hīno madhyamo dviguṇas tataḥ // VMv_4.66

triguṇo jyeṣṭha udghāto 'ṣṭottaraśatamātrikaḥ
sa eva jeyo yatnena mṛtyuvañcanavāñchayā // VMv_4.67

jyeṣṭhodghātāvadhiṃ yāvat kumbhakaś cet pravartate
nirantaranirodho 'pi tadā bhavati susthiraḥ // VMv_4.68

martavyadivasaṃ jñātvā yo nirodhena tiṣṭhati
tasya kalpasahasrāṇi mṛtyur nāyāti saṃnidhim // VMv_4.69

ākāśadhenor ādohāt pīyūṣadravasaṃcayam
ghaṭāṅkavāruṇākhyena maṇḍalena sphurattviṣā // VMv_4.70

nāsāgranirgato vāyur ādāyāsecayen muhuḥ
śuṣyaddhṛtpadmasaṃlīnaṃ cittabhramaraśāvakam // VMv_4.71

ākāśadohanadhyānam idaṃ nityaṃ samācaret
ākāśam iva taṃ mṛtyuḥ paśyann api na paśyati // VMv_4.72

saṃtyajya vāyum athavā tattvam eva sadācaret
tattvena jīyate mṛtyus tathānye māraśatravaḥ // VMv_4.73

niḥśeṣadoṣapraśamo niḥśeṣaguṇasaṃbhavaḥ
tattvena jīyate puṃsāṃ siddhayaś cābhivāñchitāḥ // VMv_4.74

tattvaṃ ca śūnyatā proktā sarvākāravarātmikā
tām evābhyasyato nityaṃ mṛtyur āyāti vañcanām // VMv_4.75

dharmasaṃbhogakāyādidānaśīlādyabhedinī
sarvālambanasaṃyogāt sarvālambanavarjitā
sarvākāravaropetā śūnyatā kathitā jinaiḥ // VMv_4.76

na cintāṃ cintayec cintyām acintyāṃ naiva cintayet
cintyācintyāṃ na cintayet tataḥ prāpsyati śūnyatām // VMv_4.77

na bhāvaṃ bhāvayed vidvān nāpy abhāvaṃ vibhāvayet
bhāvābhāvavinirmuktaṃ bhāvayet tadvivarjitaḥ // VMv_4.78

sarvākāravaropetāṃ śūnyatāgrahavarjitām
śūnyatāṃ bhāvayen nityaṃ mṛtyunā naiva dṛśyate // VMv_4.79

vikalpamātrasaṃbhūtaṃ mṛtyuṃ so 'pi na paśyati
anyāṃś ca bahulān mārān saṃsāraṃ ca na paśyati // VMv_4.80

tad āha |

mṛtyur nāma vikalpo 'yam abhāve sarvavastunaḥ
hanyate svavikalpena pṛthagjanavijṛmbhitair iti // VMv_4.81

vikalpaḥ sarvaduḥkhāni vikalpo mṛtyur ucyate
vikalpaṃ hānayet tasmān nirvikalpamanā bhavet // VMv_4.82

yad yad vibhāvyate 'bhīkṣṇam ādarādiviśeṣitam
tat tat tu sphuṭatāṃ yāti kāmaśokādibuddhivat // VMv_4.83

sulabhāni hi śāstrāṇi prayogās te sudurlabhāḥ
prayogajñeṣu lokeṣu prayogā naiva durlabhāḥ // VMv_4.84

prayogakuśalaḥ śrāddhaḥ kṣamāvīryapratiṣṭhitaḥ
anuṣṭhānaparaḥ prājño mṛtyuvañcanabhājanam // VMv_4.85

śramāt pācanapānāder jaṭharānaladīpanam
pradīptavahner āhāraḥ pariṇāmo 'pi śaktitaḥ // VMv_4.86

pariṇāmāt tanoḥ puṣṭiḥ puṣṭer balavivardhanam
balāt syād āyuṣo vṛddhis tadvṛddheś cirajīvitam // VMv_4.87

pratyakṣasiddhaṃ sarveṣāṃ yathā nāsty atra saṃśayaḥ
tathopadeśāt kalpādijīvane 'pi na saṃśayaḥ // VMv_4.88

nāśonmukho 'pi dīpādis tailavartikṣayādibhiḥ
punas tailādisaṃprāpteḥ kalpāntam api tiṣṭhati // VMv_4.89

yathā tathāyaṃ deho 'pi mriyamāṇo jarādibhiḥ
siddhopadeśasaṃprāpteḥ kalpāntaṃ kiṃ na tiṣṭhati // VMv_4.90

yathā jīrṇasya gehasya saṃskāreṇa cirasthitiḥ
tathā jīrṇasya dehasya saṃskāreṇa na kiṃ bhavet // VMv_4.91

na duṣkaraṃ kiṃ cana vikrameṇa tasmād anikṣiptadhurā yatadhvam
nityapravṛttā vibhinatti kāle śilātalaṃ mṛdv api vāridhārā // VMv_4.92

kāṣṭhād agnir jāyate mathyamānād bhūmis toyaṃ khanyamānā dadāti
sotsāhānāṃ nāsty asādhyaṃ narāṇāṃ nyāyārabdhāḥ sarvayatnāḥ phalanti // VMv_4.93

subahūny api vijñāya vañcanāni mṛter iha
ananuṣṭhānād viṣṭhābhir liptvā śayyāṃ mṛtā vayam // VMv_4.94

prayogakuśalā ye ca paṇḍitāḥ śāstrapāragāḥ
ananuṣṭhānadoṣeṇa dantān niṣkāśya te mṛtāḥ // VMv_4.95

jñātvāpi yogaśāstrāṇi prayogāṃś cāpy anekaśaḥ
adya śvo vā kariṣyāma iti cintāparā mṛtāḥ // VMv_4.96

idaṃ kartāsmi śvaḥ punar idam idaṃ cāsya parato vṛthā prāptāśvāso vimṛśati na lolāṃ bhavagatim
agatvā kāryāntaṃ viṣaya-salilāvartapatitā prajā mṛtyor vaktraṃ makara-mukhavan nauḥ praviśati // VMv_4.97

iti nigaditam etad vañcanaṃ mṛtyuśatroḥ svaparasamayasiddhadhyānakarmaprasādhyam
aghṛṇamaraṇabhīter yatnataḥ saṃvidheyaṃ yata iha kamanīyaṃ jīvitān nānyad asti // VMv_4.98

vajraḍākaṃ catuṣpīṭhaṃ buddhapañjarakādi ca
kālottaraṃ kālāvalīṃ kālapañcāśikām api // VMv_4.99

jīvapañcāśikādīni śāstrāṇy ālokya yatnataḥ
sattvānukampayā proktam idaṃ maraṇavañcanam // VMv_4.100

śāradacandranabhaḥ pariśuddhaṃ śuddhaviyacchaśināpy asamāptam
āptam ataḥ kuśalaṃ yad amṛtyus tena jano 'stu sa mṛtyuvimuktaḥ // VMv_4.101

gaṇanāśramahānāya lekhakānāṃ tapasvinām
granthapramāṇam ākhyātaṃ sāśītikaśatatrayam // VMv_4.102

|| iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe caturthaḥ paricchedaḥ samāptaḥ ||