Vagisvarakirti: Mrtyuvancanopadesa
Based on the ed. by Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes.
Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010.
(Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394)
ISBN 978-3-7001-6722-8


Input by Johannes Schneider



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



|| oṃ namaḥ sarvajñāya ||

adhigataparamārthaḥ śrīghanavyūha eva $ prati tuṣitajanārthaṃ yo 'bhavac chvetaketuḥ &
tata iha jagadarthaṃ cābhavac chākyaketuḥ % sa jayatu jitamṛtyur darśitānantamāyaḥ // VMv_1.1 //
ajarāmaratāṃ prāptam $ ajarāmarakārakam &
ajarāmaratāprāptyai % natvā saṃbuddham ādarāt // VMv_1.2 //
durbodhaṃ mandabuddhīnāṃ $ duṣkaraṃ calacetasām &
sāriṣṭaṃ vañcanaṃ mṛtyor % ucyate śāstrasaṃgatam // VMv_1.3 //
sarvathā vañcanaṃ mṛtyor $ muktānām eva yujyate &
amuktānāṃ ca sarveṣāṃ % kiyatkālavilambanam // VMv_1.4 //
āyurindriyacittānāṃ $ nirodho mṛtyulakṣaṇam &
upāyair jīvitaṃ dīrghaṃ % mṛtyuvañcanam ucyate // VMv_1.5 //
yāvaj jīvati saṃsāre $ dharmācārī jitendriyaḥ &
tāvat puṇyādisaṃbhāraṃ % prasūte bodhisādhakam // VMv_1.6 //
na vinā jīvitāt sāraṃ $ saṃsāre kiṃ cid īkṣyate &
nānopāyair atas tūrṇaṃ % mṛtyuvañcanam ārabhet // VMv_1.7 //
na duṣkaraṃ yataḥ kiṃ cid $ upāyair yuktiyojitaiḥ &
maṇimantrauṣadhīnāṃ ca % prabhāvaḥ sarvasaṃmataḥ // VMv_1.8 //
lakṣaṇād dūrato mṛtyuṃ $ jñātvā yuktā pratikriyā &
maste patati vajrāgnau % suprajño 'pi karoti kim // VMv_1.9 //
bāhyādhyātmikabhedena $ dvidhā maraṇalakṣaṇam &
kathyate jñāyate yena % maraṇaṃ bhāvi tatparaiḥ // VMv_1.10 //
mṛtyor lakṣaṇam ājñātuṃ $ vāñchā cet kasya cid bhavet &
tena svasthaśarīreṇa % jñātavyaṃ saṃśayo 'nyathā // VMv_1.11 //
dhātuvaiṣamyato rogāt $ timirādiprabhāvataḥ &
bhayaśokādisāmarthyāt % pratibhāti yato 'nyathā // VMv_1.12 //
daivabhūtobhayakṣobhān $ mṛtyuṃ trividhalakṣaṇam &
prāpyāriṣṭasamudbhūtir % ato bhedena lakṣayet // VMv_1.13 //
bāhyābhyantarabhedena $ daivakṣobho dvidheṣyate &
bhūtakṣobho 'pi dvividhas % tathaiveti nirūpayet // VMv_1.14 //
daivasaṃkṣobhato mṛtyur $ ādhidaivika ucyate &
daivakṣobho 'naśanādi- % vajrapātādilakṣaṇaḥ // VMv_1.15 //
bhūtasaṃkṣobhato mṛtyur $ ādhibhautika ucyate &
bhūtakṣobhas tu pittādi- % vahnitoyādyupadravaḥ // VMv_1.16 //
ubhayakṣobhato mṛtyur $ ubhayājjo nigadyate &
ubhayakṣobho vajrādi- % pittaśleṣmādyupadravaḥ // VMv_1.17 //
ariṣṭānām anantatvān $ notpattir yugapan matā &
kramaśo 'pi na sarveṣām % api tv ekādisaṃkhyayā // VMv_1.18 //
adṛṣṭvā lakṣaṇaṃ yatra $ mṛtyur dṛṣṭaḥ kva cid bhavet &
niścetur dūṣaṇaṃ tatra % na tu lakṣaṇanāstitā // VMv_1.19 //
dṛṣṭvāpi lakṣaṇaṃ yatra $ na mṛtyur dṛśyate kva cit &
abhrāntau tatra dharmādi- % bādhakāntarakalpanam // VMv_1.20 //
niścite dūrato mṛtyau $ prasiddhir mahatī bhavet &
yathāśakti parityāge % pratīkāre ca vartanam // VMv_1.21 //
sadā samāhito bhūtvā $ tadgataikāgramānasaḥ &
bāhyāni prathamaṃ tāval % lakṣaṇāny upalakṣayet // VMv_1.22 //
lakṣaṇānāṃ pariccheda- $ kālo dvividha iṣyate &
niyato 'niyataś ceti % vijñeyaḥ sa tu yatnataḥ // VMv_1.23 //
saṃkrāntipūrṇamāsyādau $ prabhātādikṣaṇātmakaḥ &
kālo niyata ity ukto % 'niyatas tu viparyayāt // VMv_1.24 //
sphuratsaṃdhi kapolaṃ syād $ atyarthaṃ mṛtyudarśanāt &
vātaśītādisaṅgāc ca % lakṣaṇīyam ataḥ pṛthak // VMv_1.25 //
karkaṭo rāśir āṣāḍhaḥ $ puṣyas tu makaro mataḥ &
karkaṭe makare cāpi % jāyate mṛtyulakṣaṇam // VMv_1.26 //
āṣāḍhasaṃkrāntidine $ madhyāhne padamātrikā &
uttarābhimukhasthasya % cchāyā svābhāvikī bhavet // VMv_1.27 //
puṣyasaṃkrāntidivase $ saiva saptapadībhavet &
vyabhre nabhasi madhyāhne % cchāyāyāś ca nirīkṣaṇam // VMv_1.28 //
pratimāsaṃ padavṛddhiḥ $ pratimāsaṃ padakṣayaḥ &
amuṣmād anyathābhāve % mṛtyuśaṅkā prajāyate // VMv_1.29 //
ekaikapadavṛddhiḥ syād $ āṣāḍhān makarāvadheḥ &
ekaikapādyahrāsaḥ syān % makarāt karkaṭāvadheḥ // VMv_1.30 //
āṣāḍhāt kramaśo vṛddhiḥ $ puṣyād dhrāsaḥ kramāt tathā &
chāyāvikāram ālocya % māsān maraṇam ādiśet // VMv_1.31 //
kṣayakāle bhaved vṛddhir $ vṛddhikāle kṣayo yadi &
tam eva kālam ārabhya % mṛtyur māsād viniścitaḥ // VMv_1.32 //
vṛddhikāle 'py ativṛddhau $ nānārogād upadravaḥ &
kṣayakāle 'py atikṣaye % mṛtyur eva na saṃśayaḥ // VMv_1.33 //
āṣāḍhapuṣyayor ante $ pūrvaṃ karkaṭamatsyayoḥ &
yāni ṣaṭ ṣaḍ dināny atra % kālākālanirūpaṇam // VMv_1.34 //
āṣāḍhāntadinair ebhiḥ $ śrāvaṇādau śubhāśubham &
puṣyaśeṣadinaiś cāpi % māghādiṣu śubhāśubham // VMv_1.35 //
pādayos tālukāṃ viddhvā $ nābhau vedho yadā bhavet &
ahorātratrayād ūrdhvaṃ % pañcatvaṃ jāyate tadā // VMv_1.36 //
pādayos tālukāṃ viddhvā $ yadi cakṣuś ca vidhyati &
tadā māsatrayād ūrdhvaṃ % gamanaṃ yamasadmani // VMv_1.37 //
pādayos tālukāṃ viddhvā $ nāsikāṃ yadi vidhyati &
tribhir dinais tadā nūnam % ekākī yāti pañcatām // VMv_1.38 //
kuṭiprasrāvayoḥ kāle $ tulyaṃ syād yadi hañchikā &
tasyām eva hi velāyāṃ % mṛtyur varṣeṇa tasya hi // VMv_1.39 //
nāsikāgaddrikāvedhe $ maraṇaṃ pañcavatsaraiḥ &
jihvāgrādarśane mṛtyur % vāsaraiḥ syāt tribhir nṛṇām // VMv_1.40 //
māsaiś caturbhir mṛtyuḥ syāt $ karṇāgre tīkṣṇavedhanāt &
sadyo mṛtyur bhaven nūnam % ūrṇāsthāne pravedhanāt // VMv_1.41 //
tulyakālaṃ yadā vedhaś $ candrasūryagato bhavet &
tadā māsād bhaven mṛtyuḥ % puṇyam evārjayet tataḥ // VMv_1.42 //
bhagaliṅgasamāyoge $ madhye śeṣe ca hañchikā &
syāc cet tulyaṃ tadā māsaiḥ % pañcatvaṃ yāti pañcabhiḥ // VMv_1.43 //
hastayoḥ pādayoś caiva $ kaniṣṭhānāṃ ca saṃdhayaḥ &
catvāro yasya vidhyanti % tulyaṃ māsāt sa mṛtyubhāk // VMv_1.44 //
hṛtkaṇṭhamadhyayor vedhas $ tulyakālaṃ yadā bhavet &
pakṣatrayeṇa mṛtyuḥ syād % yadi dharmaṃ na sevate // VMv_1.45 //
tulyakālaṃ yadā vidhyet $ tālukānāṃ trayaṃ muhuḥ &
tribhir dinais tadā mṛtyur % yadi śakrasamo bhavet // VMv_1.46 //
vāmākṣiputtalīcchāyāṃ $ yo na paśyati darpaṇe &
saptāhān mriyate nūnaṃ % yadi na syāt pratikriyā // VMv_1.47 //
maithune sati ghaṇṭāyā $ nādaś cet karṇayor bhavet &
tribhir māsais tadā mṛtyur % yadi brahmasamo bhavet // VMv_1.48 //
kṛṣṇaṃ yadi bhavec chukraṃ $ śuklāyāṃ pratipattithau &
ṣaḍbhir māsais tadā mṛtyur % lohitaṃ vyādhisūcakam // VMv_1.49 //
karṇamūle bhruvor madhye $ mastakāgre pṛthakpṛthak &
yadi vedho 'pratīkāro % mṛtyuḥ sadyas tadā bhavet // VMv_1.50 //
pādāṅguṣṭhaṃ samārabhya $ nābhiparyantago bhavet &
vedhaḥ sadāho yasyāsau % ṣaḍmāsān mriyate dhruvam // VMv_1.51 //
pādāṅguṣṭhād dhṛdayāntaṃ $ yāvat kaṇṭhaṃ śiro 'thavā &
māsatrayāt pakṣatrayān % mṛtyur ekadināt kramāt // VMv_1.52 //
nāsāgramāṃsaśaithilyān $ mṛtyuḥ syāt saptarātrataḥ &
kapolamāṃsavicchedān % mṛtyuḥ syāt pañcamāsataḥ // VMv_1.53 //
cakṣurnāsikayor madhye $ spandanaṃ cen na dṛśyate &
jñātvā pañcadinān mṛtyum % ādadyād dharmasaṃvalam // VMv_1.54 //
netrayos tārake mliṣṭe $ sahasā bhavato yadi &
ṣaḍmāsābhyantare mṛtyuḥ % pratikārakriyā na cet // VMv_1.55 //
akasmān nāsikā vakrā $ karṇau bhraṣṭau svadeśataḥ &
netre ca vartulībhūte % saptāhān mṛtyudarśanāt // VMv_1.56 //
akasmād dhṛdayaṃ nimnaṃ $ syāc cet pakṣāt tadā mṛtiḥ &
grīvāpārśvasthayor nāḍyor % vicchedād api pakṣataḥ // VMv_1.57 //
akasmāt kṛṣṇarekhā syāj $ jihvāyā yadi madhyataḥ &
dṛḍho vā dantasaṃdaṃśas % tadā mṛtyur dvirātrataḥ // VMv_1.58 //
karṇaśaṣkulikāpṛṣṭha- $ nāḍīvicchedadarśanāt &
tasminn eva dine mṛtyur % athavā pañcavāsaraiḥ // VMv_1.59 //
nakheṣu raktavarṇeṣu $ sahasā yady araktatā &
ṣaḍbhir māsais tadā mṛtyur % yadi mantrādi nācaret // VMv_1.60 //
akasmāj jāyate sthūlaḥ $ kṛśaḥ kruddho bhayākulaḥ &
yas tasya mṛtyur varṣeṇa % yadi dharmaṃ na sevate // VMv_1.61 //
indriyāṇi na gṛhṇanti $ yathāsvaṃ yasya gocarān &
muhuḥ skhalati vāṇī ca % muhuś ca mativibhramaḥ // VMv_1.62 //
cakṣuṣī sravato nityaṃ $ dṛṣṭarūpe 'pi vibhramaḥ &
darpaṇe salile vāpi % svacchāyāṃ yo na paśyati // VMv_1.63 //
rātrāv indradhanuḥ paśyed $ divā nakṣatramaṇḍalam &
ameghe vidyutaṃ paśyet % sphurantīṃ dakṣiṇāśritām // VMv_1.64 //
divā chāyāpathaṃ paśyed $ ulkāyāḥ patanaṃ tathā &
haṃsakākamayūrāṇāṃ % paśyed ekatra melakam // VMv_1.65 //
candradvayaṃ dvisūryaṃ vā $ svaśirojvalanaṃ tathā &
gandharvanagaraṃ paśyed % vṛkṣāgre śikhare gireḥ // VMv_1.66 //
paśyet pretapiśācān a- $ dṛśyān anyāṃś ca bhīṣaṇān &
prakampate bhṛśaṃ caiva % mūrchito vā bhaven muhuḥ // VMv_1.67 //
chardiṃ mūtraṃ purīṣaṃ ca $ suvarṇarajataprabham &
paśyed ekaikaśas tasya % mṛtyur māsāvadher bhavet // VMv_1.68 //
kaṇṭḥoṣṭhatālujihvānāṃ $ chedaṃ chidraṃ tanau tathā &
yaḥ paśyet tasya mṛtyuḥ syāt % ṣaḍmāsābhyantare dhruvam // VMv_1.69 //
kaṇṭhoṣṭhatālurasanā- $ dantā yasya pṛthakpṛthak &
śuṣyanty abhīkṣṇaṃ ṣaḍmāsān % maraṇaṃ tasya nirdiśet // VMv_1.70 //
nakṣatracakrasaptarṣi- $ diśāṃ rātrāv adarśanam &
saptāhamṛtyor jāyeta % jvālā vākasmikī tanau // VMv_1.71 //
arundhatīṃ rohiṇīṃ ca $ dhruvaṃ chāyāpathaṃ tathā &
rātrāv apaśyato 'kasmāt % ṣaḍmāsān mṛtyum ādiśet // VMv_1.72 //
kalaṅkarahitaṃ candraṃ $ sūryaṃ raśmivivarjitam &
saraśmikaṃ citrabhānuṃ % candraṃ cāpi saraśmikam // VMv_1.73 //
rātrau sūryaṃ divā candraṃ $ svanetre jvalanaṃ tathā &
tārāṃ merupramāṇāṃ ca % samudraṃ ca nadīm iva // VMv_1.74 //
nābhau hikkāṃ gude hañchāṃ $ varṇaṃ padmopamaṃ mukhe &
galake piṭakān raktān % gātre varṇavicitratām // VMv_1.75 //
hṛdaye krandanaṃ sāśru $ prakampam atha tāluni &
candrāṃśuṃ vahnisaṃsparśaṃ % sūryāṃśuṃ himaśītalam // VMv_1.76 //
candracchidraṃ ravicchidraṃ $ chidraṃ bhūmau tathāmbare &
ātmanaiva hi yaḥ paśyet % paśyen mṛtyuṃ sa pakṣataḥ // VMv_1.77 //
mūtraśukrapurīṣāṇi $ tulyakālaṃ patanti cet &
varṣān mṛtyur bhavet tatra % bhaiṣajyādi pratikriyā // VMv_1.78 //
ardhaṃ śītaṃ tathā coṣṇam $ ardhaṃ yasya kalevaram &
saptarātrād bhaven mṛtyuḥ % paralokaṃ vicintayet // VMv_1.79 //
hakāraḥ śītasaṃsparśaḥ $ phukāro vahnisaṃnibhaḥ &
yasyānubhūyate tasya % daśāhād yamadarśanam // VMv_1.80 //
anāmikānāṃ mūleṣu $ dṛṣṭayā kṛṣṇarekhayā &
aṣṭādaśadinād ūrdhvaṃ % mṛtyuḥ prākkarmadoṣataḥ // VMv_1.81 //
yasya mastakam āruhya $ trivarṇo yāti vegataḥ &
kṛkalāso mṛtis tasya % pañcamāsād viniścitā // VMv_1.82 //
śabdo na śrūyate dehād $ dhastābhyām apamārjitāt &
sarvāṅgaśītalatvena % daśāhān maraṇaṃ dhruvam // VMv_1.83 //
yugapan nirgamo bāhu- $ jaṅghayor yasya gacchataḥ &
vināśo brahmasūtrasya % mṛtyus tasyaikavarṣataḥ // VMv_1.84 //
kardame pāṃśudeśe vā $ purataḥ pṛṣṭhato 'pi vā &
khaṇḍaṃ pādodaye nyūnaṃ % mṛtyur māsacatuṣṭayāt // VMv_1.85 //
akasmāt puruṣaṃ paśyet $ kṛṣṇapiṅgalavarṇakam &
varṣatrayātyayān mṛtyur % yadi bhrāntyā na kalpitaḥ // VMv_1.86 //
dvimāsamṛtyur hṛtpādau $ snātamātrasya śuṣyataḥ &
trirātramṛtyur durgandho % jāyate vikṛtākṛtiḥ // VMv_1.87 //
kharārkadivase toyair $ āpūrya mukhakoṭaram &
pratyahaṃ phūtkṛtaṃ kurvan % kramāt tanmadhyasaṃsthitam // VMv_1.88 //
paśyed indradhanuś citraṃ $ dīrghāyuḥ puruṣaḥ sadā &
ṣaḍmāsāyur na tat paśyed % iti karmavicitratā // VMv_1.89 //
kharārkadivase paśyet $ puro gaganamadhyataḥ &
muktāhārān ivālūnān % muktāphalavibhūṣaṇān // VMv_1.90 //
indranīlamaṇicchāyān $ keśoṇḍukasamākṛtīn &
dṛśyadeśaṃ parityajya % deśāntaravisarpiṇaḥ // VMv_1.91 //
nāgān anekaśaḥ paśyet $ saṃyatān iva saṃtatam &
teṣām adṛṣṭau ṣaḍmāsān % maraṇaṃ parikīrtitam // VMv_1.92 //
prabhāte vātha sāyāhne $ jyotsnāyāṃ vā ciraṃ puraḥ &
vitatya bāhū svacchāyāṃ % dṛṣṭvā paśyec chanair nabhaḥ // VMv_1.93 //
tatrāpi dṛśyate chāyā $ dhavalā nararūpiṇī &
śiraso 'darśanāt tasya % mṛtyuḥ syād varṣamadhyataḥ // VMv_1.94 //
putrabhāryāvināśaḥ syād $ vāmapāṇer adarśanāt &
dakṣiṇādarśanāt pitṛ- % bhrātrādīnāṃ mahīyasām // VMv_1.95 //
jānūpari sthitau bāhū $ kṛtvā mūrdhni tathāñjalim &
rambhāphalanibhāṃ chāyāṃ % lakṣayen madhyatas tayoḥ // VMv_1.96 //
yadā tv ekaṃ dalaṃ tatra $ vikāsi parilakṣyate &
tasyām eva tithau nūnaṃ % ṣaḍmāsān maraṇaṃ bhavet // VMv_1.97 //
sūryamārgagate vāyau $ lakṣaṇīyam idaṃ trayam &
śrotre śirasi netre ca % śabdo dhūmo dyutis tathā // VMv_1.98 //
karṇau pidhāya sudṛḍhaṃ $ gambhīro gulgulo dhvaniḥ &
na śrūyate pañcadinaṃ % daśa pañcadaśāthavā // VMv_1.99 //
viṃśatiṃ divasān yāvat $ pañcaviṃśatim eva vā &
bāṇābdhiguṇanetrendu- % varṣair mṛtyur yathākramam // VMv_1.100 //
eṣām apy antarāleṣu $ śodhyāḥ ṣoḍaśa vāsarāḥ &
varṣasyaiva caturthāṃśaiḥ % kramaśaś cābhivardhitaiḥ // VMv_1.101 //
mastakopari niryāntīṃ $ saptāhaṃ dhūmamālikām &
yo na paśyati tasya syān % mṛtyur varṣatrayāvadheḥ // VMv_1.102 //
svanetrayoś caturdikṣu $ dṛśyante 'ṅgulipīḍanāt &
mārjāranetratulyāni % jyotīṃṣi jhaṭitikramāt // VMv_1.103 //
apīḍane 'pi taddṛṣṭau $ mṛtyuḥ syāc chatavāsaraiḥ &
etat sāmānyato jñeyaṃ % viśeṣas tv ayam ucyate // VMv_1.104 //
candrasyādhas tathordhvaṃ ca $ karṇanāsopakaṇṭhayoḥ &
naṣṭe jyotiṣi mṛtyuḥ syāt % ṣaṭtrinetrendumāsataḥ // VMv_1.105 //
sūrye 'pi yadi candrasya $ kramaḥ syāt pūrvavat tadā &
digbāṇaguṇanetreṣu % dineṣu maraṇaṃ bhavet // VMv_1.106 //
svarūpasya viparyāsāt $ ṣaḍmāsān maraṇaṃ bhavet &
pañcamāsād bhaven mṛtyur % nāsāgrasya vināśataḥ // VMv_1.107 //
bādhirye śrotrayor mṛtyuś $ caturmāsātyayād bhavet &
svasthendriyasya patane % mṛtyur māsatrayād bhavet // VMv_1.108 //
bhrūmadhye jyotiṣo 'dṛṣṭau $ dvimāsād yamadarśanam &
ekamāsātyayān mṛtyur % vṛṣaṇe golakakṣayāt // VMv_1.109 //
parākṣṇoḥ pratibimbasyā- $ dṛṣṭau pakṣād vināśanam &
jihvāyā aparāvṛttau % daśāhān mṛtyusaṃgamaḥ // VMv_1.110 //
nābher viparyayān mṛtyuḥ $ pañcāhād upaśliṣyati &
pārśvadvayasyākṛṣṭau tu % mṛtyuḥ syād vāsaratrayāt // VMv_1.111 //
samastagātrastabdhatve $ mṛtyur ekāhiko bhavet &
lalāṭasthatrirekhāṇāṃ % nāśān mṛtyur ahastrayāt // VMv_1.112 //
svasthasya lālājihvā cen $ niḥsparśā dravavarjitā &
yāvat pañcadinaṃ mṛtyuḥ % pañcāśaddivasais tathā // VMv_1.113 //
amlāditvaṃ ca rasato $ nīlāditvaṃ ca varṇataḥ &
vikāraḥ śukramūtrāṇāṃ % ṣaḍmāsān mṛtyudarśanāt // VMv_1.114 //
yugapatpañcadhāraṃ vā $ vāmāvartaṃ vigandhi ca &
mūtraṃ yasya bhaven mṛtyus % tasya ṣaḍmāsamadhyataḥ // VMv_1.115 //
kṛṣṇe vā yadi vā śukle $ pakṣe reto 'tikṛṣṇakam &
mṛtyuḥ ṣaḍmāsato no cet % tenaiva syāt pratikriyā // VMv_1.116 //
kṛṣṇabhāgaṃ parityajya $ gṛhītvā śuklabhāgakam &
candre prabhañjane vāti % praveśāt syāt pratikriyā // VMv_1.117 //
sthiratve 'pi svadehasya $ tacchāyā cañcalā yadi &
caturmāsād bhaven mṛtyur % ity āgamavicakṣaṇāḥ // VMv_1.118 //
dakṣiṇāśāgatāṃ chāyām $ ātmano yadi paśyati &
adyaiva mṛtyur asmākam % iti paśyed anityatām // VMv_1.119 //
nirarthako visaṃvādī $ mithyetyādi prakāśanāt &
svapno 'py asatyaḥ sarveṣāṃ % nātaḥ śraddhā na yujyate // VMv_1.120 //
devatādarśitaḥ svapnaḥ $ satyasvapno 'tha yo naraḥ &
sa svapne pratyayaṃ kṛtvā % mṛtyuliṅgāni paśyatu // VMv_1.121 //
kiṃśukaṃ kovidāraṃ ca $ puṣpitaṃ karavīrakam &
yo 'bhirohati svapnānte % sa syāt ṣaḍmāsamṛtyukaḥ // VMv_1.122 //
vihārayaṣṭiṃ svapnānte $ yo 'bhirohati mānavaḥ &
vālukābhasmarāśiṃ vā % maraṇaṃ tasya pūrvavat // VMv_1.123 //
gardabhaṃ yaḥ samārūḍhaḥ $ prayāyād dakṣiṇāṃ diśam &
bhūyaś ca na nivarteta % tadvat tasyāpi jīvitam // VMv_1.124 //
yaś cāpi vānarārūḍhaḥ $ prayāyād dakṣiṇāṃ diśam &
tatrasthaś ca vibudhyeta % mṛtyuḥ syāt tasya pūrvavat // VMv_1.125 //
daṇḍaṃ vā caityayūpaṃ vā $ naro yas tv abhirohati &
vālmīkaṃ pāṃśurāśiṃ vā % ṣaḍmāsān na sa jīvati // VMv_1.126 //
kālī kumārī saṃkruddhā $ yā tu badhnāti bandhanaiḥ &
kālarātrī tu sā jñeyā % saptāhān mṛtyukārikā // VMv_1.127 //
kṛṣṇavastrā tu yā nārī $ kālī kāmayate naraṃ &
karavīramālā svapne % yāty asau yamamaṇḍalam // VMv_1.128 //
tamo vā praviśet svapne $ śvabhraṃ vā cārakaṃ tathā &
vṛkṣād vā prapatet svapne % sa mṛtyor antike sthitaḥ // VMv_1.129 //
vṛkṣaṃ tṛṇaṃ vā kāṣṭhaṃ vā $ viphalaṃ yas tu paśyati &
suptaḥ śīrṣe śarīre vā % ṣaḍmāsān na sa jīvati // VMv_1.130 //
yo vānararathārūḍho $ gacchet pūrvāṃ diśaṃ naraḥ &
pratibuddho vijānīyād % rātrir eṣā mamāntimā // VMv_1.131 //
śvakākagṛdhragomāyu- $ rakṣaḥpretapiśācakaiḥ &
bhakṣyate prohyate cāpi % kharapotryuṣṭrasaurabhaiḥ // VMv_1.132 //
ekābdavigame nūnaṃ $ maraṇaṃ tasya nirdiśet &
svapnadṛṣṭanimittānāṃ % śāntir māyopamā matiḥ // VMv_1.133 //
lohadaṇḍadharaṃ kṛṣṇaṃ $ naraṃ kṛṣṇaparicchadam &
prasuptenāgrato dṛṣṭvā % trimāsān mṛtyur āpyate // VMv_1.134 //
raktagandhapraliptāṅgaṃ $ raktamālyavibhūṣitam &
tailābhyaktam atibhītaṃ % muṇḍitaṃ raktavāsasam // VMv_1.135 //
kharam āruhya vegena $ vrajantaṃ dakṣiṇāṃ diśam &
ātmānam īdṛśaṃ svapne % paśyet ṣaḍmāsamṛtyukaḥ // VMv_1.136 //
raktamālyāni gandhāṃś ca $ raktāmbaram athāpi vā &
yaḥ svapne labhate tasya % mṛtyuḥ syād aṣṭamāsataḥ // VMv_1.137 //
saṃkhyātītāni bāhyāni $ mṛtyuliṅgāni tāni kaḥ &
ekavaktreṇa śaknoti % vaktuṃ varṣaśatair api // VMv_1.138 //
etāni mṛtyoḥ pratipādakāni $ liṅgāni bāhyāni yathoditāni &
vijñāya tāni tvaritaṃ vidheyo % mantrādibhir vañcana eva yatnaḥ // VMv_1.139 //

|| iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe prathamaḥ paricchedaḥ ||

idānīm āntaraṃ mṛtyor $ lakṣaṇaṃ kathyate sphuṭam &
tac ca vāyūdayāj jñeyaṃ % vāyur ghrāṇāsyagocaraḥ // VMv_2.1 //
bāhyalakṣaṇamātrān na $ mṛtyoḥ samyag viniścayaḥ &
yāvad ādhyātmikaṃ samyag % lakṣaṇaṃ naiva niścitam // VMv_2.2 //
ubhayor niścayān mṛtyur $ niścitaḥ syāt parisphuṭam &
bāhye buddhiviparyāso % rogāder api saṃskṛteḥ // VMv_2.3 //
puṣyādimāsasaṃkrāntau $ pūrṇamāsyādiparvasu &
sāmānyalakṣaṇaṃ mṛtyor % lakṣayet prātarāditaḥ // VMv_2.4 //
nirūpakanaro yatra $ dine kālaṃ nirūpayet &
tad ārabhya dinaṃ mṛtyur % mitakālātyayād bhavet // VMv_2.5 //
samaprakṛtiyuktānāṃ $ sarvaprāṇabhṛtāṃ sadā &
nāsikādakṣiṇetare % puṭe pratyekam āśritaḥ // VMv_2.6 //
vāyur vahati yāmārdhaṃ $ sūryaśītāṃśusaṃjñake &
ato viparyayāt kalpyaṃ % maraṇādi manīṣibhiḥ // VMv_2.7 //
pratipadaṃ samārabhya $ śuklāṃ vahati candragaḥ &
dināni trīṇi pavanaḥ % tataḥ sūrye dinatrayam // VMv_2.8 //
dinatrayaṃ punaś candre $ tataḥ sūrye dinatrayam &
krameṇānena niyamād % yāvat pañcadaśī sitā // VMv_2.9 //
evaṃ kṛṣṇaṃ samārabhya $ sūrye vahati mārutaḥ &
dināni trīṇi pūrvavad % yāvat pañcadaśītarā // VMv_2.10 //
kramasyāsya viparyāsāt $ tribhiḥ pakṣaiḥ suniścitāt &
ṣaḍbhir māsair bhaven mṛtyur % dharmam eva smaret tataḥ // VMv_2.11 //
pakṣadvayaviparyāsāt $ suhṛdbandhuvipad bhavet &
ekapakṣaviparyāsād % dāruṇavyādhisaṃbhavaḥ // VMv_2.12 //
ekadvitricatuḥpañca- $ ṣaḍdināni viparyayāt &
vahed vāyur yadi tadā % kalyudvegādi jāyate // VMv_2.13 //
trimārgago bhaved vāyuḥ $ prakṛteḥ parivarjanāt &
madhyāhnāt parato mṛtyuḥ % pratīkāravivarjitaḥ // VMv_2.14 //
saṃkrāntirahito vāyur $ ubhayor api mārgayoḥ &
vahed yasya daśāhāni % saṃkrāntau mriyate hi saḥ // VMv_2.15 //
viṣuvatkṣaṇasaṃprāptau $ spandete yasya locane &
tasya nāśaṃ vijānīyād % ahorātrān na saṃśayaḥ // VMv_2.16 //
itaś cetaś ca bahudhā $ yasyārdhapraharaṃ vahet &
vāyus tasya vijānīyāt % pūjanaṃ lābham eva ca // VMv_2.17 //
saṃkrāntipañcakaṃ yasya $ samatītya mukhe vahet &
vāyus tasyārthanāśaḥ syād % udvego vā bhayādi vā // VMv_2.18 //
vāmanāsāpuṭe vāyuḥ $ saṃkrāntīś ca trayodaśa &
samatītya vahed yasya % tasya rogādi jāyate // VMv_2.19 //
puṭadvayaṃ parityajya $ yadā vaktreṇa gacchati &
tad ahar jīvitaṃ tasya % yadi vajrasamo 'py asau // VMv_2.20 //
mārgaśīrṣasya saṃkrānti- $ kālam ārabhya mārutaḥ &
pañcāhaṃ ced vahet sūrye % mṛtyur aṣṭādaśābdataḥ // VMv_2.21 //
aśvayuṅmāsasaṃkrānti- $ kālam ārabhya mārutaḥ &
pañcāhaṃ ced vahen mṛtyur % bhavet pañcadaśābdataḥ // VMv_2.22 //
śrāvaṇasyāpi ced evaṃ $ mṛtyur dvādaśavarṣataḥ &
jyeṣṭhe 'pi ced bhaved evaṃ % mṛtyuḥ syān navavarṣataḥ // VMv_2.23 //
caitramāsasya saṃkrānti- $ kālam ārabhya ced vahet &
pañcāhaṃ māruto mṛtyuḥ % ṣaḍbhir varṣais tadā bhavet // VMv_2.24 //
māghamāsasya saṃkrānteḥ $ pañcāhaṃ ced vahen marut &
varṣatrayātyayān mṛtyur % iti kālavicakṣaṇāḥ // VMv_2.25 //
sarvatra dvitricaturo $ vāyuś ced divasān vahet &
abdabhāgais tu te śodhyā % yathāvad anupūrvaśaḥ // VMv_2.26 //
evam eva vahec candre $ vāyuś cen mṛtyuvarjitāḥ &
vyādhidurbhikṣakāntāra- % śokarājādyupadravāḥ // VMv_2.27 //
sāmānyakālasaṃbodhaḥ $ sphuṭo 'yam upadarśitaḥ &
viśeṣakālabodhāya % gatir anyā pradarśyate // VMv_2.28 //
samasaptagate sūrye $ janmarkṣe candramā yadi &
kālo 'sau pauṣṇanāmeti % mṛtyunirṇayakārakaḥ // VMv_2.29 //
yatra rāśau naro jātas $ tasmād yaḥ saptamo 'paraḥ &
samasapta iti khyātas % tatrārkaḥ samasaptagaḥ // VMv_2.30 //
rāśau tatraiva candraś cej $ janmanakṣatrago bhavet &
pauṣṇaḥ kālaḥ sa vijñeyas % tatra mṛtyor nirūpaṇam // VMv_2.31 //
sarvatra sūryamārgāntar- $ gate satatagāmini &
kālaṃ nirūpayed vidvān % itaratra vikālakam // VMv_2.32 //
yatra velākṣaṇe vāyor $ gatir anyā pravartate &
tatra velākṣaṇe pūrṇe % mṛtyur nāsty atra saṃśayaḥ // VMv_2.33 //
pauṣṇe kāle vahed vāyur $ dinārdhaṃ yadi sūryagaḥ &
vatsarair manusaṃkhyātair % lakṣayen maraṇaṃ tadā // VMv_2.34 //
dinam ekam ahorātraṃ $ dinadvitricatuṣṭayam &
vahec ced arkadikśaila- % ṣaḍvedābdaiḥ kramān mṛtiḥ // VMv_2.35 //
pañcāhaṃ ca daśāhaṃ ca $ tathā pañcadaśāhakam &
vahec cet tridvyekavarṣair % bhaven mṛtyur yathākramam // VMv_2.36 //
tathaiva ced vahed vāyur $ viṃśatiṃ pañcaviṃśatim &
ṣaḍbhir māsais tribhiś caiva % yathāsaṃkhyaṃ bhaven mṛtiḥ // VMv_2.37 //
ṣaṭsaptāṣṭāviṃśatiṃ ced $ ūnatriṃśaddinaṃ vahet &
syād dvyekamāsaiḥ pakṣeṇa % digdinaiś ca kramān mṛtiḥ // VMv_2.38 //
triṃśat tu caikatriṃśac ca $ dvātriṃśad divasān yadi &
pañcatridvidinair mṛtyur % yathāsaṃkhyaṃ bhavet tadā // VMv_2.39 //
trayastriṃśaddinaṃ yāvat $ sūrye ced vāti mārutaḥ &
tasminn eva dine mṛtyur % viṣṇor api na saṃśayaḥ // VMv_2.40 //
pañcāhapañcaviṃśatyor $ antarāleṣu vāsarāḥ &
noktāḥ ṣoḍaśasaṃkhyā ye % teṣāṃ śodhanam ucyate // VMv_2.41 //
ṣaḍdinaṃ cet tribhir varṣaiś $ caturviṃśativarjitaiḥ &
saptāhaṃ cet tribhir varṣaiḥ % pūrvoktadviguṇonitaiḥ // VMv_2.42 //
aṣṭāhaṃ cet tribhir varṣair $ dvāsaptatidinonitaiḥ &
navāhaṃ cet tribhir varṣaiḥ % ṣaṇṇavatidinonitaiḥ // VMv_2.43 //
vahed ekādaśāhaṃ cen $ mārutaḥ sūryagocaraḥ &
caturviṃśatirātronān % mṛtyur varṣadvayād bhavet // VMv_2.44 //
dvādaśāhaṃ varṣadvayāt $ pūrvoktadviguṇonitāt &
trayodaśāhaṃ dvivarṣād % dvāsaptatidinonitāt // VMv_2.45 //
caturdaśāhaṃ dvivarṣāt $ ṣaṇṇavatidinonitāt &
ṣoḍaśadinavāhena % dvādaśonaikavarṣataḥ // VMv_2.46 //
vahet saptadaśāhaṃ ced $ vāyuḥ sūryaikagocaraḥ &
caturviṃśatyahanyūnād % varṣān mṛtyur udīritaḥ // VMv_2.47 //
aṣṭādaśāhaṃ ṣaṭtriṃśad- $ dinanyūnaikavarṣataḥ &
ūnaviṃśati ced aṣṭa- % catvāriṃśaddinonitāt // VMv_2.48 //
ekaviṃśati ṣaḍmāsāt $ ṣaḍvāsaraviyojitāt &
dvāviṃśatiṃ cet ṣaḍmāsair % dvādaśāhavivarjitaiḥ // VMv_2.49 //
trayoviṃśatyaharvāhe $ 'ṣṭādaśāhavivarjitāt &
caturviṃśatyaharvāhe % catuḥṣaṭkadinonitāt // VMv_2.50 //
trayastriṃśaddineṣv evaṃ $ mṛtyulakṣaṇasaṃbhavaḥ &
vāyūdayavaśāj jñeyo % nāta ūrdhvam asaṃbhavāt // VMv_2.51 //
āha cātra |
ādau kṛtvā dinārdhaṃ sakaladinam athā-harniśaṃ yāvad eva $ tasmād ahnor dvayaṃ ca tridinam atha catur-vāsarān vyāpya yāvat &
prāṇo nāḍyāśrito yo vahati dinapater udgame savyahīne % tasmin vijñeyam etad bhuvanaravidiśo maṅgalaṃ ṣaṭ catuṣkam // VMv_2.52 //
pañcabhyaḥ pañcaviṃśaddivasagatir ihā-rohate pañcavṛddhyā $ tasmād ekottareṇa triguṇitadaśakaṃ tryuttaraṃ yāvad eva &
kāle pauṣṇe samās tās trinayanaśaśinaḥ ṣaṭtriyugmendavo ye % māsās te 'hāni śeṣās tithidigiṣuguṇa-dvīndavo jīvitasya // VMv_2.53 //
tripuṭaṃ cakram ālikhya $ saptatriṃśadgṛhānvitam &
āyuṣaḥ prāṇavāyoś ca % dināny aṅkakramāl likhet // VMv_2.54 //
ity āntarāṇy api mayā kathitāni mṛtyor $ liṅgāny ariṣṭam iti cāparanāmakāni &
vijñāya tāni sapadi tvaritair vidheyo % dhyānādibhir maraṇa-vañcana eva yatnaḥ // VMv_2.55 //

|| iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcano"padeśe dvitīyaḥ paricchedaḥ ||

bāhyam ādhyātmikaṃ caiva $ jñātvāriṣṭakadambakam &
bāhyaś cādhyātmikaś cāpi % jñeyo vañcanasaṃcayaḥ // VMv_3.1 //
kāyavākkarmabhir bāhyam $ āntaraṃ dhyānakarmabhiḥ &
maṇimantrauṣadhair bāhyam % āntaraṃ yogaśaktibhiḥ // VMv_3.2 //
śraddhayā śakyate kartuṃ $ mṛtyuvañcanam udyataiḥ &
śraddhām ato dṛḍhīkuryād % anyathā syāc chramaḥ paraḥ // VMv_3.3 //
kāyakleśair bahuvidhair $ na cāpy arthasya rāśibhiḥ &
dharmaḥ saṃprāpyate sūkṣmaḥ % śraddhāhīnaiḥ surair api // VMv_3.4 //
śraddhā dharmaḥ paraṃ sūkṣmaḥ $ śraddhā jñānaṃ tapo hutam &
śraddhā svargaś ca mokṣaś ca % śraddhā sarvam idaṃ jagat // VMv_3.5 //
sarvasvaṃ jīvitaṃ cāpi $ dadyād aśraddhayā yadi &
naivāpnuyāt phalaṃ kiṃ cic % chraddadhānas tato bhavet // VMv_3.6 //
ādau dharmaparo bhūyān $ mṛtyuvañcanavāñchayā &
dharmo hi trāyate mṛtyor % mṛtyur dharmeṇa vañcyate // VMv_3.7 //
na dharmarahitas tiṣṭhet $ pramādāt kṣaṇamātrakam &
brahmāpi hi vinā dharmaṃ % na prabhur mṛtyuvañcane // VMv_3.8 //
viduṣāṃ saṃmato dharmaḥ $ satyaṃ dānaṃ tapaḥ kṣamā &
viśeṣeṇa kṛpā yeṣāṃ % kiṃ teṣāṃ dharmavistaraiḥ // VMv_3.9 //
kāruṇyasyandi hṛdayaṃ $ yeṣāṃ sattveṣu saṃtatam &
teṣāṃ jñānaṃ ca mokṣaś ca % kim anyair dharmavistaraiḥ // VMv_3.10 //
ahiṃsā paramo dharmaḥ $ sarvasiddhāntasaṃmataḥ &
tām evābhyasyato nityaṃ % mṛtyur dūrāyate kramāt // VMv_3.11 //
alpāyur api dīrghāyuḥ $ sadyaḥ syāj jīvayann imān &
pakṣimatsyamṛgavyāḍa- % caurādīn vadhyadeśagān // VMv_3.12 //
dīrghāyur api mandāyuḥ $ sadyaḥ syān mārayann imān &
cauramatsyamṛgavyāḍa- % pakṣiṇo jīvakāṅkṣiṇaḥ // VMv_3.13 //
daśākuśalasaṃtyāgāt $ triratnaśaraṇāt tathā &
pañcāṣṭaśikṣākaraṇān % mṛtyur dūragato bhavet // VMv_3.14 //
bandhanasthān uruvyādhi- $ pīḍitān bhayakātarān &
trāyamāṇo bhaven nūnaṃ % dīrghāyur mṛtyuvañcakaḥ // VMv_3.15 //
dīnānāthasalajjebhyaḥ $ śīlavadbhyo 'pi cādarāt &
īpsitārthapradānena % dhruvam āyur vivardhate // VMv_3.16 //
mātāpitṛgurujyeṣṭha- $ jñānavṛddhādigauravāt &
mānasatkāradānāc ca % mṛtyur naivopasarpati // VMv_3.17 //
sveṣṭadaivatatadbhakta- $ liṅgināṃ prātar ādarāt &
darśanād vandanān nityam % āyuṣo vṛddhir āpyate // VMv_3.18 //
bhagnasphuṭitacaityādāv $ iṣṭakādipradānataḥ &
syād alpāyuḥ sudīrghāyuḥ % paiṇḍapātikabhikṣuvat // VMv_3.19 //
vihārastūpabimbādeḥ $ kriyayārāmaropaṇāt &
mahāṣṭasthānapūjābhir % āyur nityaṃ vivardhate // VMv_3.20 //
chandakabhikṣayopāttair $ dravyaiḥ saṃghasya bhojanāt &
saptāhāyuś cirāyuḥ syād % dharmāśokanarendravat // VMv_3.21 //
vālukācaityakaraṇāt $ tathā sañcakatāḍanāt &
caityādivandanāc caiva % dhruvam āyur vivardhate // VMv_3.22 //
mahāsamājakaṃ sūtram $ āṭānāṭīyakaṃ tathā &
sakṣudrakaṃ mahāmeghaṃ % gāthāḥ susvastisaṃjñitāḥ // VMv_3.23 //
satkṛtya vācayed bhikṣūn $ svayaṃ vā saṃpravartayet &
dīrgham āyus tathā prāpya % mṛtyor bhavati vañcakaḥ // VMv_3.24 //
gaṇḍavyūhādisūtrāntān $ mahāyānaprakāśakān &
ekāgro vācayen nityaṃ % mṛtyuvañcanam aśnute // VMv_3.25 //
buddhabhāṣitaniḥśeṣa- $ yogatantrādivācanāt &
pañcarakṣāvidhānād vā % mṛtyuvañcanam āpyate // VMv_3.26 //
uṣṇīṣagarbhacaityādi- $ pradakṣiṇavidhānataḥ &
dhāraṇījapataś cāpi % vañcyate mṛtyur udyataiḥ // VMv_3.27 //
grahādimātṛkāpāṭhāt $ tadvidhānapuraḥsarāt &
sahasrāvartadhāraṇyā % ratnolkāyāś ca jāpataḥ // VMv_3.28 //
dhāraṇīsaṃcayādyukta- $ dhāraṇījāpatatparāḥ &
āsannam api dūrasthaṃ % mṛtyuṃ kurvanti paṇḍitāḥ // VMv_3.29 //
maṇḍalālekhanād dhomān $ mudrāṇāṃ bandhanād api &
balīnāṃ gaṇacakrāṇāṃ % pradānān mṛtyuvañcanam // VMv_3.30 //
cāturdiśāryasaṃghāya $ bhojyaśayyādidānataḥ &
kāṣāyamātrakaṇṭhebhyo % 'pi vā syān mṛtyuvañcanam // VMv_3.31 //
evamādikriyārambhād $ dharmaḥ syāt puṇyalakṣaṇaḥ &
puṇyāt syād āyuṣo vṛddhis % tadvṛddher mṛtyuvañcanam // VMv_3.32 //
ityādi leśato dharmaḥ $ sūcitas tasya vistaraḥ &
svayam unnīya kartavyas % taj jñātvā mṛtyuvañcakaiḥ // VMv_3.33 //
evaṃ dharmaparo bhūtvā $ siddhamantrauṣadhādibhiḥ &
mṛtyor viṣkambhaṇaṃ kuryāt % sadyaḥpratyayakāribhiḥ // VMv_3.34 //
maṇimantrauṣadhīsiddha- $ rasāyanabalāt svayam &
mṛtyoḥ parājayo dṛṣṭaḥ % siddhavidyādharair yathā // VMv_3.35 //
ratnalakṣaṇaśāstrokta- $ parīkṣottīrṇavajradhṛk &
āyurmaṇidharo vāpi % viśvarūpadharas tathā // VMv_3.36 //
anarghasyendranīlāder $ anyasyāpi mahāmaṇeḥ &
dhārakaḥ sarvamṛtyūnāṃ % vañcakaḥ syān na saṃśayaḥ // VMv_3.37 //
na cātra maṇisāmarthye $ saṃśayo yuktibhāg yataḥ &
acintyaśaktiyuktatvaṃ % maṇīnāṃ sarvasaṃmatam // VMv_3.38 //
paṭāder agrataḥ pūjāṃ $ kṛtvā vijanadeśagaḥ &
jāpamātreṇa mantrāṇāṃ % jāyate mṛtyuvañcanam // VMv_3.39 //
ākāram uccaret pūrvaṃ $ tato ro lig iti sphuṭam &
trailokyavijayākhyo 'yaṃ % vidyādharapiṭoditaḥ // VMv_3.40 //
mantraṃ lokeśvarasyāsya $ japed akṣaralakṣakam &
śrāddhas tadagrato 'vaśyaṃ % mṛtyuvañcanam aśnute // VMv_3.41 //
uktvā vairocanaṃ pūrvaṃ $ paścāt tāre dvir uccaret &
tuttāre dvis ture dviś ca % svāhāntaṃ mṛtyuvañcanam // VMv_3.42 //
tārābhyudayatantroktaṃ $ mantram akṣaralakṣakam &
japtvāryatārāpurato % dadhimadhvaktipūrvakam // VMv_3.43 //
pūrvottaraśikhādūrvā- $ pravālāyutahomataḥ &
pūrvakarmaprabhāvottham % api mṛtyuṃ nivārayet // VMv_3.44 //
oṃ ādau ruru tato 'taḥ $ sphurupadam ataḥ param &
jvala tiṣṭha tathā siddha- % locaneti padatrayam // VMv_3.45 //
sarvārthasādhani svāhā $ mantro 'śokadale 'male &
pradattadakṣiṇācāryair % likhitaś candanadravaiḥ // VMv_3.46 //
lakṣaśaḥ koṭiśo vāpi $ śuddhaḥ śraddhāvidhānataḥ &
dhautaś ca nirjalaiḥ kṣīrair % huto dūrvādināthavā // VMv_3.47 //
bhavaty avaśyaṃ niḥśeṣa- $ mṛtyuvañcanakārakaḥ &
niḥśeṣarogasaṃdoha- % śāntikṛc cāpi jāyate // VMv_3.48 //
mahāmaṇḍalakalpoktā- $ ryaśatākṣarasaṃjñinaḥ &
acintyaśakter mantrasya % dṛṣṭaśakter anekaśaḥ // VMv_3.49 //
bhadracaryāsamādāna- $ vidhinā lakṣajāpataḥ &
mokṣo 'pi jāyate nūnaṃ % kiṃ punar mṛtyuvañcanam // VMv_3.50 //
namas traiyadhvikānāṃ prāk $ tathāgatānāṃ syāt tataḥ &
sarvatrāpratihatāvāpti- % dharmateti padaṃ tataḥ // VMv_3.51 //
balinām iti padād oṃ $ tato 'samasamapadam &
samantato 'nantatāvāpti- % śāsanīti padaṃ tataḥ // VMv_3.52 //
hara hara smara smara- $ ṇa vigatarāgapadāt &
buddhadharmate tataḥ syāt % sara sara samabalā // VMv_3.53 //
hasadvayaṃ trayadvayaṃ $ syād gaganamahāvara &
lakṣaṇe jvala jvalana- % sāgare syāt padaṃ tataḥ // VMv_3.54 //
dattvā svāhāpadaṃ cānte $ bhaven mantraḥ śatākṣaraḥ &
tathāgatānāṃ sarveṣāṃ % hṛdayaṃ parikīrtitaḥ // VMv_3.55 //
āryamahāpratisarā- $ mantraikalakṣajāpataḥ &
dūrvādaśāṃśahomena % dhruvaṃ syān mṛtyuvañcanam // VMv_3.56 //
oṃ uktvā padaṃ vimale $ jaya vare 'nu cāmṛte &
hūṃ hūṃ phaṭ phaṭ tataḥ svāhā- % padaṃ brūyād anantaram // VMv_3.57 //
vairocanād bharadvayaṃ $ saṃbharadvayam uccaret &
uktvendriyabalaśabdaṃ % viśodhanipadaṃ vadet // VMv_3.58 //
hūṃ hūṃ ruru cale svāhā $ mantro 'yaṃ mṛtyuvañcakaḥ &
āryamahāpratisarā- % hṛdayaṃ sarvasiddhidam // VMv_3.59 //
japtvā daśākṣaraṃ mantraṃ $ taṃ mṛtyuñjayasaṃjñinam &
daśalakṣaṃ tato homaṃ % kurvīta kusumaiḥ sitaiḥ // VMv_3.60 //
ghṛtāktair lakṣasaṃkhyātair $ lokeśvaraguroḥ puraḥ &
mantraśaktes tato 'vaśyaṃ % jāyate mṛtyuvañcanam // VMv_3.61 //
oṃ ādau tata āṅkāraḥ $ syād īṅkāras tataḥ param &
ūṃ oṃ mṛtyuñjaya oṃ syād % ayaṃ mantro daśākṣaraḥ // VMv_3.62 //
kalpādijīvanārthaṃ ye $ proktā mantrās tathāgataiḥ &
tair āyuḥ sādhitaṃ dīrghaṃ % tad dīrghaṃ mṛtyuvañcanam // VMv_3.63 //
mantrair yaiḥ śāntikarma $ taiḥ syād vṛddhir āyuṣaḥ &
yaiḥ syād āyuṣo vṛddhis % taiḥ syān mṛtyuvañcanam // VMv_3.64 //
mantrāṇām api sāmarthye $ saṃśayo naiva yuktibhāk &
acintyaṃ mantrasāmarthyaṃ % yataḥ sarveṣu saṃmatam // VMv_3.65 //
āha ca |
na tad vastvantaraṃ loke $ yan na mantraiḥ prasidhyati &
cintāmaṇisamā mantrāḥ % samyakśraddhābhiyogataḥ // VMv_3.66 //
kalpoktavidhibhir yad vā $ yathākāmaprayogataḥ &
bubhukṣābahule deśe % 'mṛtām atyantam ācaret // VMv_3.67 //
ekākinīm athānyair vā $ bheṣajaiḥ sahitāṃ sadā &
tataḥ sthiravapur bhūtvā % mṛtyudvāraṃ na paśyati // VMv_3.68 //
anyeṣām api divyānāṃ $ bheṣajānāṃ niṣevaṇāt &
āyurvṛddhir jarāroga- % kṣayān mṛtyuṃ na paśyati // VMv_3.69 //
vyomahemādibhir baddhān $ mṛtakād vidhibhakṣitāt &
syān mṛtyuvañcanaṃ siddha- % rasāyanasvabhāvakāt // VMv_3.70 //
pratipaccandrayogādi- $ prāptenāntaradhātunā &
nasyapradānād vidhinā % jāyate mṛtyuvañcanam // VMv_3.71 //
saṃpuṭādikatantrokta- $ pañcāmṛtaprayuktibhiḥ &
yathopadeśayuktābhir % jāyate mṛtyuvañcanam // VMv_3.72 //
ūrdhvādhobhyāṃ saṃpuṭayogaṃ $ yaḥ satataṃ kurute hitayogam &
tasya suruṣṭo 'py avihatatejāḥ % kiñcitkārī no yamarājā // VMv_3.73 //
mṛtasaṃjīvanam api $ kva cid dṛṣṭam upāyataḥ &
ṛtumatkanyānarayoḥ % śṛṅkhalāyāḥ samutthitaiḥ // VMv_3.74 //
śoṇitonmiśraśukrākhya- $ dhātubhir nātiśītalaiḥ &
sadyo yad vā mṛtasyaiva % patitair dhātubindubhiḥ // VMv_3.75 //
ghṛtāktanalikārandhra- $ nirgamena praveśitaiḥ &
vahed ātmīyanāsāgra- % puṭonnītapuṭe kramāt // VMv_3.76 //
punarujjīvanaṃ dṛṣṭaṃ $ nirodhaś cātra śasyate &
pratyakṣadṛṣṭasāmarthyo % yogo 'yaṃ bahusaṃmataḥ // VMv_3.77 //
samastam athavā vyastaṃ $ triphalāmārkavānvitam &
ācaret satataṃ yogī % pañcāmṛtarasāyanam // VMv_3.78 //
valīpalitanirmukto $ vajrakāyaḥ svarūpavān &
dhruvaṃ nivārayen mṛtyum % api kalpādisaṃkhyayā // VMv_3.79 //
āgamoktam idaṃ siddhaṃ $ bahūnāṃ vārigandhayoḥ &
bhakṣaṇālepanāt sadyo % bhaven mṛtyunivāraṇam // VMv_3.80 //
anayoś ca sadābhyāsān $ madhusarpiḥsamanvitāt &
kālākālasamudbhūtam % api mṛtyuṃ nivārayet // VMv_3.81 //
bheṣajasyāpi sāmarthye $ saṃśayo naiva yujyate &
acintyauṣadhisāmarthyaṃ % yataḥ sarvatra dṛśyate // VMv_3.82 //
iti vidhāya bahiṣkriyam ādarān $ maraṇavañcanam atra yathābalam &
prabalamṛtyumahābhayaśaṅkayā % kuruta saṃprati tat punar āntaram // VMv_3.83 //

|| iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe tṛtīyaḥ paricchedaḥ ||

ādhyātmikam idānīṃ tu $ mṛtyuvañcanakauśalam &
kathyate yena niyataṃ % vañcyate mṛtyur udyataiḥ // VMv_4.1 //
rājacauramahāmāra- $ vyāghrādibhayavarjite &
saṃsargarahite ramye % parvatādau kva cit sthitaḥ // VMv_4.2 //
mātrābhojī mitālāpī $ nāticaṅkramaṇe priyaḥ &
alpanidro bahudhyāno % mantrajāpaparāyaṇaḥ // VMv_4.3 //
sveṣṭadaivatapūjādi- $ saddharmapaṭhanakriyaḥ &
trisaṃdhyabalidānādi- % maitryacittāditatparaḥ // VMv_4.4 //
puṇyād eveṣṭasaṃsiddhir $ iti puṇyakriyāparaḥ &
śraddhayā sarvasaṃsiddhir % iti śraddhāvivardhakaḥ // VMv_4.5 //
vīryāt prārabdhaniṣpattir $ iti vīryapuraḥsaraḥ &
dhyānād iṣṭaphalasthairyam % iti dhyānaikacetanaḥ // VMv_4.6 //
saṅgatyāgād anuṣṭhānam $ iti saṅgavivarjitaḥ &
samyagjñānavataḥ sarvam % iti jñānasamanvitaḥ // VMv_4.7 //
maraṇe duḥkhasaṃdarśī $ dharmadarśī ca jīvite &
vigatāśeṣasaṃdeho % mṛtyuvañcanam ārabhet // VMv_4.8 //
tatrādau dhyānasahitaṃ $ vighnārer mantralakṣakam &
saṃjapyāyutahomena % sarvavighnān nivārayet // VMv_4.9 //
namaḥ samantakāyeti $ prāg vākcittapadaṃ tataḥ &
vajrāṇāṃ ca namo vajra- % krodhāyeti padaṃ vadet // VMv_4.10 //
mahādaṃṣṭrotkaṭapadād $ bhairavāyapadaṃ vadet &
asimusalaparaśu- % pāśagṛhītahastāya // VMv_4.11 //
oṃ tato 'mṛtakuṇḍali $ khakhakhāhikhāhipadāt &
tiṣṭhatiṣṭhapadaṃ tasmād % bandhadvayaṃ hanadvayam // VMv_4.12 //

tataḥ |
dahadvayaṃ garjadvayaṃ $ visphoṭayadvayaṃ tataḥ &
sarvavajrapadād vighna- % vināyakānpadaṃ vadet // VMv_4.13 //
mahāgaṇapatipadāj $ jīvitāntakarāya ca &
hūṃ hūṃ phaṭ phaṭ svāhā % mantro vighnanivāraṇaḥ // VMv_4.14 //
hṛdayenāthavāsyaiva $ sarvavighnān nivārayet &
pūrvavaj japahomābhyāṃ % śaktir asyāpi tādṛśī // VMv_4.15 //
oṃ prāg uktvā huluhulu- $ tiṣṭhatiṣṭhapadaṃ tataḥ &
hanadvayaṃ dahadvayaṃ % garjagarja tathā punaḥ // VMv_4.16 //
visphoṭayadvayād brūyāt $ sarvavighnavināyakān &
oṃ amṛta hūṃ hūṃ phaṭ phaṭ % mama rakṣāṃ kuru svāhā // VMv_4.17 //
evaṃ vināśitāśeṣa- $ māravighno nirākulaḥ &
yathābhivāñchitaṃ yogaṃ % dhyāyād ekam aharniśam // VMv_4.18 //
buddhakṛtyakaraṃ śāntaṃ $ ghanavyūhanivāsinam &
ābaddhavajraparyaṅkaṃ % padmacandrāsanopari // VMv_4.19 //
bodhyagrīmudrayā yuktaṃ $ sphuracchvetāṃśumaṇḍalam &
dhyātvā vairocanaṃ śuklam % āsaṃsāraṃ na mṛtyubhāk // VMv_4.20 //
svavarṇamudrāveṣāḍhyān $ akṣobhyāditathāgatān &
dṛḍhāhaṅkārato dhyātvā % vajrakāyo bhaved dhruvam // VMv_4.21 //
hṛccandrasaṃpuṭāntasthaṃ $ lokeśvaram anaśvaram &
śāntaṃ śaśāṅkasaṃkāśaṃ % sarvālaṅkārabhūṣitam // VMv_4.22 //
raktavarṇāmitābhākhya- $ saṃbuddhāṅkajaṭādharam &
vajraparyaṅkasaṃśliṣṭaṃ % pādāmbūjadvayopari // VMv_4.23 //
samādhimudrāsaṃsakta- $ karadvayam anākulam &
sarvasattvārthasaṃpādi- % kāruṇyasyandivigraham // VMv_4.24 //
dhyātvā tasyāpi hṛdaye $ lokeśam aparaṃ tathā &
punas tasyāpi hṛdaye % tathaivaikāgramānasaḥ // VMv_4.25 //
koṭisaṃkhyā bhaved yāvat $ tāvad dhyānam idaṃ smaret &
tataḥ sūkṣmātisūkṣmāntya- % lokeśagatacetasaṃ // VMv_4.26 //
dṛṣṭvā yogeśvaraṃ mṛtyur $ mriyate svayam eva hi &
anye 'pi skandhajā doṣāḥ % svayam āyanti nāśitām // VMv_4.27 //
sitāravindamadhyastha- $ candrabimbāsanopari &
ābaddhavajraparyaṅkāṃ % varadotpaladhāriṇīm // VMv_4.28 //
śaraccandrakarākārāṃ $ pṛṣṭhacandrasamāśritām &
sarvālaṅkārasaṃpūrṇāṃ % ṣoḍaśābdavapuṣmatīm // VMv_4.29 //
sarvasaṃbuddhatatputra- $ mātaraṃ kāmarūpadhām &
dhyātvāryatārāṃ hṛdaye % tasyāś cakraṃ sitadyuti // VMv_4.30 //
aṣṭakoṣṭhakam aṣṭābhir $ akṣaraiḥ paripūritam &
oṃhāvyañjanamadhyastha- % sādhyanāmādyanābhikam // VMv_4.31 //
dhyāyād ekāgracittaḥ san $ ṣaḍ māsān dṛḍhaniścayaḥ &
japec cākhinnacittaḥ san % mantram enaṃ daśākṣaram // VMv_4.32 //
oṅkāram ādito dattvā $ paścāt tāre prayojayet &
tuttāre syāt ture paścāt % svāhāntaḥ sārvakarmikaḥ // VMv_4.33 //
brahmendraviṣṇucandrārka- $ rudradikpālamanmathaiḥ &
apy akhaṇḍitaromāgraṃ % mṛtyuṃ jayati mṛtyuvat // VMv_4.34 //
valīpalitadaurbhāgya- $ vyādhidāridryasaṃkṣayaḥ &
siṃhādyaṣṭamahābhīti- % duḥkhasaṃdohanāśanam // VMv_4.35 //
ayācitānnapānādi- $ harmyavastrādisaṃgamaḥ &
khaḍgāñjanapādalepa- % bhadrakumbhādisiddhayaḥ // VMv_4.36 //
kavitā vaktṛtā medhā $ prajñā caikāntanirmalā &
anyā ca vāñchitā siddhiś % cakrād asmāt prajāyate // VMv_4.37 //
locanāṃ māmakīṃ cundāṃ $ mahāśvetādidevatām &
svavarṇaveṣamudrābhir % dhyātvā mṛtyuṃ na paśyati // VMv_4.38 //
sveṣṭadaivatayogād vai $ dṛḍhāhaṅkārasaṃgatāt &
cintāmaṇer ivāśeṣa- % vāñchitārthaprasādhakāt // VMv_4.39 //
śaṅkhakundendusaṃkāśāt $ saṃhārakramasaṃsthitāt &
anāratakriyābhyāsān % mṛtyur āyāti vañcanām // VMv_4.40 //
cakrasaṃvaratantrokta- $ herukākārabhāvanām &
kṛtvā tatpariṇāmena % kapālākārabhāvakam // VMv_4.41 //
kaṅkālarūpanidhyānaṃ $ yad vā khaṭvāṅgabhāvakam &
mārayitum ayogyatvān % mṛtyur naivopasarpati // VMv_4.42 //
mūrdhni candramaso bimbāt $ kṣaratpīyūṣaśīkarān &
hlādayataḥ samastāṅgaṃ % romakūpaiḥ samantataḥ // VMv_4.43 //
ṣaḍ māsān bhāvayed yogī $ sarvasaṅgavivarjitaḥ &
sarvarogān vinirjitya % mṛtyuṃ jayati mṛtyuvat // VMv_4.44 //
śirasy adhomukhaṃ śuklaṃ $ sahasradalapaṅkajam &
dhyātvā candrakramān mṛtyuṃ % kalpādīṃś ca vināśayet // VMv_4.45 //
asyaiva kṛṣṇarūpasya $ kṛṣṇarūpair gabhastibhiḥ &
saṃplāvayato nidhyānāt % palitādivināśanam // VMv_4.46 //
jihvāṃ tālugatāṃ kṛtvā $ dantair dantān asaṃspṛśan &
acintyahetusāmarthyāc % chraddheyam idam ārabhet // VMv_4.47 //
kaṇṭharandhrordhvasaṃlagnāṃ $ lālājihvām adhomukhīm &
jihvāgreṇālihed yāvat % pīyūṣarasavedanam // VMv_4.48 //
tato mṛtyuṃ jayet sadyaḥ $ palitādīṃś ca nāśayet &
sarvāpadbhayarakṣā ca % tatkāryakaraṇād bhavet // VMv_4.49 //
ānāpānasmṛter vātha $ prakārāntaram ārabhet &
saṃkhyāvṛddhyā tato 'vaśyam % ajarāmaratāṃ vrajet // VMv_4.50 //
adhikāni śataiḥ ṣaḍbhiḥ $ sahasrāṇy ekaviṃśatiḥ &
ahorātreṇa sattvānāṃ % prāṇasaṃkhyā prakīrtitā // VMv_4.51 //
praveśaḥ śasyate vāyor $ yataḥ so 'mṛtasaṃcayaḥ &
amṛtaṃ jīvanopāyas % tena mṛtyur na bādhate // VMv_4.52 //
praveśaṃ gaṇayed vāyoḥ $ śanair lakṣādisaṃkhyayā &
ekāgracitto vidhivad % aśabdo japa ucyate // VMv_4.53 //
aśabdajapalakṣeṇa $ vidhinā pūritena tu &
bhraṣṭāyuḥ san naro 'vaśyaṃ % pañca varṣāṇi jīvati // VMv_4.54 //
dvilakṣādijapād evam $ unneyā vṛddhir āyuṣaḥ &
upāyakuśalo bhūtvā % vāyujāpaparo bhavet // VMv_4.55 //
sahasram ekaṃ satataṃ $ gaṇayet prātar utthitaḥ &
sarvarogavinirmukto % jīvec candrārkajīvitam // VMv_4.56 //
nābhyāsarahitas tiṣṭhen $ muhūrtam api na svapet &
jitvā nidrāṃ prayatnena % bhakṣapānāsanādikam // VMv_4.57 //
vāhayed anulomena $ vāyusaṃcāratatparaḥ &
anulomaparo yogī % mṛtyuṃ jayati niścitam // VMv_4.58 //
mriyante tu vilomena $ mūḍhā bhogaikatatparāḥ &
svabhāvas tv anulomaḥ syād % vilomas tadviparyayāt // VMv_4.59 //
siṃhavikrīḍitāmudrā- $ bandhanād vāyurodhataḥ &
jitakumbhakayogād vā % nirodho mṛtyuvañcakaḥ // VMv_4.60 //
āpādatalaparyantaṃ $ śanair āpūrya vāyunā &
nirodhanāt kumbhakaḥ syāt % taj japakrama ucyate // VMv_4.61 //
trividhodghātayogena $ jito bhavati kumbhakaḥ &
hīnamadhyādibhedena % udghātas trividho mataḥ // VMv_4.62 //
udghāta iti saṃjñaiṣā $ vakṣyamāṇārthadarśikā &
ṣaṭtriṃśanmātriko hīno % madhyaḥ syād dviguṇas tathā // VMv_4.63 //
jyeṣṭhas tu triguṇo jñeyaḥ $ kumbhakas tena jīyate &
prathamaṃ kumbhakaṃ kṛtvā % paścāt svaṃ jānumaṇḍalam // VMv_4.64 //
pāṇinā triḥ parāmṛśya $ ṣaḍ dadyāc choṭikās tataḥ &
eṣā mātrocyate kāla- % paricchedāya paṇḍitaiḥ // VMv_4.65 //
ṣaṭtriṃśan mātrā yāvat syus $ tāvad yā kumbhakakriyā &
udghāto 'sau mato hīno % madhyamo dviguṇas tataḥ // VMv_4.66 //
triguṇo jyeṣṭha udghāto $ 'ṣṭottaraśatamātrikaḥ &
sa eva jeyo yatnena % mṛtyuvañcanavāñchayā // VMv_4.67 //
jyeṣṭhodghātāvadhiṃ yāvat $ kumbhakaś cet pravartate &
nirantaranirodho 'pi % tadā bhavati susthiraḥ // VMv_4.68 //
martavyadivasaṃ jñātvā $ yo nirodhena tiṣṭhati &
tasya kalpasahasrāṇi % mṛtyur nāyāti saṃnidhim // VMv_4.69 //
ākāśadhenor ādohāt $ pīyūṣadravasaṃcayam &
ghaṭāṅkavāruṇākhyena % maṇḍalena sphurattviṣā // VMv_4.70 //
nāsāgranirgato vāyur $ ādāyāsecayen muhuḥ &
śuṣyaddhṛtpadmasaṃlīnaṃ % cittabhramaraśāvakam // VMv_4.71 //
ākāśadohanadhyānam $ idaṃ nityaṃ samācaret &
ākāśam iva taṃ mṛtyuḥ % paśyann api na paśyati // VMv_4.72 //
saṃtyajya vāyum athavā $ tattvam eva sadācaret &
tattvena jīyate mṛtyus % tathānye māraśatravaḥ // VMv_4.73 //
niḥśeṣadoṣapraśamo $ niḥśeṣaguṇasaṃbhavaḥ &
tattvena jīyate puṃsāṃ % siddhayaś cābhivāñchitāḥ // VMv_4.74 //
tattvaṃ ca śūnyatā proktā $ sarvākāravarātmikā &
tām evābhyasyato nityaṃ % mṛtyur āyāti vañcanām // VMv_4.75 //
dharmasaṃbhogakāyādi- $ dānaśīlādyabhedinī &
sarvālambanasaṃyogāt % sarvālambanavarjitā \
sarvākāravaropetā # śūnyatā kathitā jinaiḥ // VMv_4.76 //
na cintāṃ cintayec cintyām $ acintyāṃ naiva cintayet &
cintyācintyāṃ na cintayet % tataḥ prāpsyati śūnyatām // VMv_4.77 //
na bhāvaṃ bhāvayed vidvān $ nāpy abhāvaṃ vibhāvayet &
bhāvābhāvavinirmuktaṃ % bhāvayet tadvivarjitaḥ // VMv_4.78 //
sarvākāravaropetāṃ $ śūnyatāgrahavarjitām &
śūnyatāṃ bhāvayen nityaṃ % mṛtyunā naiva dṛśyate // VMv_4.79 //
vikalpamātrasaṃbhūtaṃ $ mṛtyuṃ so 'pi na paśyati &
anyāṃś ca bahulān mārān % saṃsāraṃ ca na paśyati // VMv_4.80 //
tad āha |
mṛtyur nāma vikalpo 'yam $ abhāve sarvavastunaḥ &
hanyate svavikalpena % pṛthagjanavijṛmbhitair iti // VMv_4.81 //
vikalpaḥ sarvaduḥkhāni $ vikalpo mṛtyur ucyate &
vikalpaṃ hānayet tasmān % nirvikalpamanā bhavet // VMv_4.82 //
yad yad vibhāvyate 'bhīkṣṇam $ ādarādiviśeṣitam &
tat tat tu sphuṭatāṃ yāti % kāmaśokādibuddhivat // VMv_4.83 //
sulabhāni hi śāstrāṇi $ prayogās te sudurlabhāḥ &
prayogajñeṣu lokeṣu % prayogā naiva durlabhāḥ // VMv_4.84 //
prayogakuśalaḥ śrāddhaḥ $ kṣamāvīryapratiṣṭhitaḥ &
anuṣṭhānaparaḥ prājño % mṛtyuvañcanabhājanam // VMv_4.85 //
śramāt pācanapānāder $ jaṭharānaladīpanam &
pradīptavahner āhāraḥ % pariṇāmo 'pi śaktitaḥ // VMv_4.86 //
pariṇāmāt tanoḥ puṣṭiḥ $ puṣṭer balavivardhanam &
balāt syād āyuṣo vṛddhis % tadvṛddheś cirajīvitam // VMv_4.87 //
pratyakṣasiddhaṃ sarveṣāṃ $ yathā nāsty atra saṃśayaḥ &
tathopadeśāt kalpādi- % jīvane 'pi na saṃśayaḥ // VMv_4.88 //
nāśonmukho 'pi dīpādis $ tailavartikṣayādibhiḥ &
punas tailādisaṃprāpteḥ % kalpāntam api tiṣṭhati // VMv_4.89 //
yathā tathāyaṃ deho 'pi $ mriyamāṇo jarādibhiḥ &
siddhopadeśasaṃprāpteḥ % kalpāntaṃ kiṃ na tiṣṭhati // VMv_4.90 //
yathā jīrṇasya gehasya $ saṃskāreṇa cirasthitiḥ &
tathā jīrṇasya dehasya % saṃskāreṇa na kiṃ bhavet // VMv_4.91 //
na duṣkaraṃ kiṃ cana vikrameṇa $ tasmād anikṣiptadhurā yatadhvam &
nityapravṛttā vibhinatti kāle % śilātalaṃ mṛdv api vāridhārā // VMv_4.92 //
kāṣṭhād agnir jāyate mathyamānād $ bhūmis toyaṃ khanyamānā dadāti &
sotsāhānāṃ nāsty asādhyaṃ narāṇāṃ % nyāyārabdhāḥ sarvayatnāḥ phalanti // VMv_4.93 //
subahūny api vijñāya $ vañcanāni mṛter iha &
ananuṣṭhānād viṣṭhābhir % liptvā śayyāṃ mṛtā vayam // VMv_4.94 //
prayogakuśalā ye ca $ paṇḍitāḥ śāstrapāragāḥ &
ananuṣṭhānadoṣeṇa % dantān niṣkāśya te mṛtāḥ // VMv_4.95 //
jñātvāpi yogaśāstrāṇi $ prayogāṃś cāpy anekaśaḥ &
adya śvo vā kariṣyāma % iti cintāparā mṛtāḥ // VMv_4.96 //
idaṃ kartāsmi śvaḥ punar idam idaṃ cāsya parato $ vṛthā prāptāśvāso vimṛśati na lolāṃ bhavagatim &
agatvā kāryāntaṃ viṣaya-salilāvartapatitā % prajā mṛtyor vaktraṃ makara-mukhavan nauḥ praviśati // VMv_4.97 //
iti nigaditam etad vañcanaṃ mṛtyuśatroḥ $ svaparasamayasiddhadhyānakarmaprasādhyam &
aghṛṇamaraṇabhīter yatnataḥ saṃvidheyaṃ % yata iha kamanīyaṃ jīvitān nānyad asti // VMv_4.98 //
vajraḍākaṃ catuṣpīṭhaṃ $ buddhapañjarakādi ca &
kālottaraṃ kālāvalīṃ % kālapañcāśikām api // VMv_4.99 //
jīvapañcāśikādīni $ śāstrāṇy ālokya yatnataḥ &
sattvānukampayā proktam % idaṃ maraṇavañcanam // VMv_4.100 //
śāradacandranabhaḥ pariśuddhaṃ $ śuddhaviyacchaśināpy asamāptam &
āptam ataḥ kuśalaṃ yad amṛtyus % tena jano 'stu sa mṛtyuvimuktaḥ // VMv_4.101 //
gaṇanāśramahānāya $ lekhakānāṃ tapasvinām &
granthapramāṇam ākhyātaṃ % sāśītikaśatatrayam // VMv_4.102 //

|| iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe caturthaḥ paricchedaḥ samāptaḥ ||